taittirÁya-brÀhmaÉa - sanskrit · taittirÁya-brÀhmaÉa searchable non-accented transliterated...

463
TaittirÁya-BrÀhmaÉa - Searchable Text, Page 1 - 06.05.2005 - www.sanskritweb.net/yajurveda TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first stage on a workable electronic text of the TaittirÁya BrÀhmaÉa. I also felt that such a work could also lay the foundation for all future research work on the TaittirÁya BrÀhmaÉa, as a critical edition is the most basic of building blocks for any good research. Though this is by no means a critical edition, I hope to bring it to perfection. There are a few more texts of the TaittirÁya ÞÀkhÀ which will become available as and when they are ready. This is the first time that the Sanskrit text of the TaittirÁya BrÀhmaÉa with accents is available via the Internet. This throws open many new vistas for researchers and Indologists for study. I am aware of the fact that this and other related works are delayed beyond any reasonable means. This delay is due to factors over which I have no control. The extant printed versions of the texts suffered some major drawbacks. Firstly, they were based on MSS lying around in various Indological institutions mostly in DevanÀgarÁ. Works in languages such as Grantha were ignored, even though everyone accepts that the TaittirÁya ÞÀkhÀ is one best preserved. The Grantha texts have also played a crucial role in this. Another drawback is the non-representation of all accents in texts as it was felt that these should be learnt only from the Guru. This brings us to the next problem area. Most editions have ignored the wisdom preserved in the oral traditions. The current work has attempted to rectify these defects and produce a clean text. Though detailed lists were prepared for editing the texts, it could not be strictly adhered to due to limitations imposed by Unicode. These have however been documented. Another area where the current text is deficient is in the area of variants, which have been totally ignored. The additional passages

Upload: others

Post on 30-Apr-2020

7 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 1 - 06.05.2005 - www.sanskritweb.net/yajurveda

TaittirÁya-BrÀhmaÉaSearchable non-accented transliterated text

Edited by Subramania Sarma

Chennai 2005

Preface

The following text is the first stage on a workable electronic text of theTaittirÁya BrÀhmaÉa. I also felt that such a work could also lay the foundationfor all future research work on the TaittirÁya BrÀhmaÉa, as a critical edition isthe most basic of building blocks for any good research. Though this is by nomeans a critical edition, I hope to bring it to perfection. There are a few moretexts of the TaittirÁya ÞÀkhÀ which will become available as and when they areready.

This is the first time that the Sanskrit text of the TaittirÁya BrÀhmaÉa withaccents is available via the Internet. This throws open many new vistas forresearchers and Indologists for study. I am aware of the fact that this and otherrelated works are delayed beyond any reasonable means. This delay is due tofactors over which I have no control.

The extant printed versions of the texts suffered some major drawbacks.Firstly, they were based on MSS lying around in various Indological institutionsmostly in DevanÀgarÁ. Works in languages such as Grantha were ignored, eventhough everyone accepts that the TaittirÁya ÞÀkhÀ is one best preserved. TheGrantha texts have also played a crucial role in this.

Another drawback is the non-representation of all accents in texts as it wasfelt that these should be learnt only from the Guru. This brings us to the nextproblem area. Most editions have ignored the wisdom preserved in the oraltraditions.

The current work has attempted to rectify these defects and produce a cleantext.

Though detailed lists were prepared for editing the texts, it could not bestrictly adhered to due to limitations imposed by Unicode. These have howeverbeen documented. Another area where the current text is deficient is in thearea of variants, which have been totally ignored. The additional passages

Page 2: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 2 - 06.05.2005 - www.sanskritweb.net/yajurveda

appearing in the Andhra (Telugu) texts have also been ignored. Whereversufficient material was not available, those areas to have been documented butnot yet pointed out in the text.

I will attempt to produce these and the PratÁkas as separate documents.

The entire work was made possible only by the kind guidance and financialassistance of Mr. Ulrich Stiehl, to whom the entire Indological communityshould be indebted. He has brought a lifetime of experience from the printindustry to bear on this project and assisted in developing the fonts as perrequirements. My thanks also to Mr. Gopalakrishnan Santhanam who helped inthe proofreading of the texts.

My thanks are also due to Mr. Vijayaraghavan Bashyam, Shri R. Sundar, Mr. RaviMayavaram, and Mr. Lakshmi Narasimhan for their financial support for theproject.

Despite any problems that may exist in these electronic texts they arepotentially so valuable. I hope that this work forms a basis on which betterworks can be done. The purpose of this work will have been achieved ifIndologists and scholars start using this as a benchmark text.

The following works were used in the producing this text:

• TaittirÁya BrÀhmaÉa text, with the commentary of Bhatta BhaskaraMishra - Mahadeva Sastry, A and Srinivasacharya, L - Vols. 1-4, MysoreGovt. Library Series, 1908-1913, MLBD reprint

• TaittirÁya BrÀhmaÉam - Godbole, V.S. et al. 1934 - Anandasrama SanskritSeries 37 (3 Vols).

• TaittirÁya BrÀhmaÉam - 3 Vols. - Nag Prakashan, Delhi

• TaittirÁya BrÀhmaÉam - G.K. Seetharaman - Your Family Friend Delhi.

• TaittirÁya BrÀhmaÉa (Edition in Grantha) - Heritage India EducationalTrust, Chennai 2004 (Reprint).

Despite close scrutiny and vigilance, a few errors could have crept in owing tomy lack of concentration. Users are requested to make note of and forwardthese to [email protected].

I also thank the people at Omkarananda Ashram who have generously puttheir Itranslator software in the public domain thereby making this projectfeasible.

I conclude by thanking the various institutions and individuals who have lent,procured or presented to me various versions of the texts and also by onceagain thanking Mr. Ulrich Stiehl for having made this project possible.

Subramania Sarma

Page 3: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 3 - 06.05.2005 - www.sanskritweb.net/yajurveda

TaittirÁya-BrÀhmaÉa

Searchable non-accented transliterated text

To search for diacritics press ALT key, then type 0 + code on numerical keypad,e.g. to search for À, press ALT key, keep it pressed, and enter 0192 on num pad.

192 193 194 195 197 198 199 200 201 202 203 204 205 206 207 217 215

À Á Â Ã Å Æ Ç È É Ê Ë Ì Í Î Ï Ù ×

[[1-1-1-1]]brahma saÎdhattaÎ tanme jinvatam |kÍatraÙ saÎdhattaÎ tanme jinvatam |iÍaÙ saÎdhattaÎ tÀÎ me jinvatam |ÂrjaÙ saÎdhattaÎ tÀÎ me jinvatam |rayiÙ saÎdhattaÎ tÀÎ me jinvatam |puÍÊiÙ saÎdhattaÎ tÀÎ me jinvatam |prajÀÙ saÎdhattaÎ tÀÎ me jinvatam |paÌÂntsaÎdhattaÎ tÀnme jinvatam |stutosi janadhÀÏ |devÀstvÀ ÌukrapÀÏ praÉayantu || 1 ||

[[1-1-1-2]]suvÁrÀÏ prajÀÏ prajanayanparÁhi |ÌukraÏ ÌukraÌociÍÀ |stutosi janadhÀÏ |devÀstvÀ manthipÀÏ praÉayantu |suprajÀÏ prajÀÏ prajanayanparÁhi |manthÁ manthiÌociÍÀ |saÎjagmÀnau diva À pÃthivyÀ''yuÏ |saÎdhattaÎ tanme jinvatam |prÀÉaÙ saÎdhattaÎ taÎ me jinvatam |apÀnaÙ saÎdhattaÎ taÎ me jinvatam || 2 ||

[[1-1-1-3]]vyÀnaÙ saÎdhattaÎ taÎ me jinvatam |cakÍuÏ saÎdhattaÎ tanme jinvatam |ÌrotraÙ saÎdhattaÎ tanme jinvatam |manaÏ saÎdhattaÎ tanme jinvatam |vÀcaÙ saÎdhattaÎ tÀÎ me jinvatam |ÀyuÏ stha Àyurme dhattam |ÀyuryajÈÀya dhattam |ÀyuryajÈapataye dhattam |prÀÉaÏ sthaÏ prÀÉaÎ me dhattam |prÀÉaÎ yajÈÀya dhattam || 3 ||

Page 4: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 4 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[1-1-1-4]]prÀÉaÎ yajÈapataye dhattam |cakÍuÏ sthaÌcakÍurme dhattam |cakÍuryajÈÀya dhattam |cakÍuryajÈapataye dhattam |Ìrotra× sthaÏ ÌrotraÎ me dhattam |ÌrotraÎ yajÈÀya dhattam |ÌrotraÎ yajÈapataye dhattam |tau devau ÌukrÀmanthinau |kalpayataÎ daivÁrviÌaÏ |kalpayataÎ mÀnuÍÁÏ || 4 ||

[[1-1-1-5]]iÍamÂrjamasmÀsu dhattam |prÀÉÀnpaÌuÍu |prajÀÎ mayi ca yajamÀne ca |nirastaÏ ÌaÉËaÏ |nirasto markaÏ |apanuttau ÌaÉËÀmarkau sahÀmunÀ |Ìukrasya samidasi |manthinaÏ samidasi |sa prathamaÏ saÎkÃtirviÌvakarmÀ |sa prathamo mitro varuÉo agniÏ |sa prathamo bÃhaspatiÌcikitvÀn |tasmÀ indrÀya sutamÀjuhomi || 5 ||nayantvapÀnaÙ saÎdhattaÎ taÎ me jinvataÎ prÀÉaÎ yajÈÀya dhattaÎmÀnuÍÁragnirdve ca || 1 ||

[[1-1-2-1]]kÃttikÀsvagnimÀdadhÁta |etadvÀ agnernakÍatram |yatkÃttikÀÏ |svÀyÀmevainaÎ devatÀyÀmÀdhÀya |brahmavarcasÁ bhavati |mukhaÎ vÀ etannakÍatrÀÉÀm |yatkÃttikÀÏ |yaÏ kÃttikÀsvagnimÀdhatte |mukhya eva bhavati |atho khalu || 1 ||

[[1-1-2-2]]agninakÍatramityapacÀyanti |gÃhÀn ha dÀhuko bhavati |prajÀpatÁ rohiÉyÀmagnimasÃjata |taÎ devÀ rohiÉyÀmÀdadhata |tato vai te sarvÀnrohÀnarohan |tadrohiÉyai rohiÉitvam |yo rohiÉyÀmagnimÀdhatte |Ãdhnotyeva |sarvÀnrohÀnrohati |devÀ vai bhadrÀÏ santo'gnimÀdhitsanta || 2 ||

Page 5: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 5 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[1-1-2-3]]teÍÀmanÀhito'gnirÀsÁt |athaibhyo vÀmaÎ vasvapÀkrÀmat |te punarvasvorÀdadhata |tato vai tÀn vÀmaÎ vasÂpÀvartata |yaÏ purÀ bhadraÏ sanpÀpÁyÀntsyÀt |sa punarvasvoragnimÀdadhÁta |punarevainaÎ vÀmaÎ vasÂpÀvartate |bhadro bhavati |yaÏ kÀmayeta dÀnakÀmÀ me prajÀÏ syuriti |sa pÂrvayoÏ phalgunyoragnimÀdadhÁta || 3 ||

[[1-1-2-4]]aryamÉo vÀ etannakÍatram |yatpÂrve phalgunÁ |aryameti tamÀhuryo dadÀti |dÀnakÀmÀ asmai prajÀ bhavanti |yaÏ kÀmayeta bhagÁ syÀmiti |sa uttarayoÏ phalgunyoragnimÀdadhÁta |bhagasya vÀ etannakÍatram |yaduttare phalgunÁ |bhagyeva bhavati |kÀlakaÈjÀ vai nÀmÀsurÀ Àsan || 4 ||

[[1-1-2-5]]te suvargÀya lokÀyÀgnimacinvata |puruÍa iÍÊakÀmupÀdadhÀtpuruÍa iÍÊakÀm |sa indro brÀhmaÉo bruvÀÉa iÍÊakÀmupÀdhatta |eÍÀ me citrÀ nÀmeti |te suvargaÎ lokamÀprÀrohan |sa indra iÍÊakÀmÀvÃhat |te'vÀkÁryanta |ye'vÀkÁryanta |ta ÂrÉÀvabhayo'bhavan |dvÀvudapatatÀm || 5 ||

[[1-1-2-6]]tau divyau ÌvÀnÀvabhavatÀm |yo bhrÀtÃvyavÀÎtsyÀt |sa citrÀyÀmagnimÀdadhÁta |avakÁryaiva bhrÀtÃvyÀn |ojo balamindriyaÎ vÁryamÀtmandhatte |vasantÀ brÀhmaÉo'gnimÀdadhÁta |vasanto vai brÀhmaÉasyartuÏ |sva evainamÃtÀvÀdhÀya |brahmavarcasÁ bhavati |mukhaÎ vÀ etadÃtÂnÀm || 6 ||

[[1-1-2-7]]yadvasantaÏ |yo vasantÀ'gnimÀdhatte |

Page 6: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 6 - 06.05.2005 - www.sanskritweb.net/yajurveda

mukhya eva bhavati |atho yonimantamevainaÎ prajÀtamÀdhatte |grÁÍme rÀjanya ÀdadhÁta |grÁÍmo vai rÀjanyasyartuÏ |sva evainamÃtÀvÀdhÀya |indriyÀvÁ bhavati |Ìaradi vaiÌya ÀdadhÁta |Ìaradvai vaiÌyasyartuÏ || 7 ||

[[1-1-2-8]]sva evenamÃtÀvÀdhÀya |paÌumÀnbhavati |na pÂrvayoÏ phalgunyoragnimÀdadhÁta |eÍÀ vai jaghanyÀ rÀtriÏ saÎvatsarasya |yatpÂrve phalgunÁ |pÃÍÊita eva saÎvatsarasyÀgnimÀdhÀya |pÀpÁyÀnbhavati |uttarayorÀdadhÁta |eÍÀ vai prathamÀ rÀtriÏ saÎvatsarasya |yaduttare phalgunÁ |mukhata eva saÎvatsarasyÀgnimÀdhÀya |vasÁyÀnbhavati |atho khalu |yadevainaÎ yajÈa upanamet |athÀdadhÁta |saivÀsyarddhiÏ || 8 ||khalvÀdhitsanta phalgunyoragnimÀdadhÁtÀsannapatatÀmÃtÂnÀÎvaiÌyasyarturuttare phalgunÁ ÍaÊca || 2 ||

[[1-1-3-1]]uddhanti |yadevÀsyÀ amedhyam |tadapa hanti |apo'vokÍati ÌÀntyai |sikatÀ nivapati |etadvÀ agnervaiÌvÀnarasya rÂpam |rÂpeÉaiva vaiÌvÀnaramavarundhe |ÂÍÀnnivapati |puÍÊirvÀ eÍÀ prajananam |yadÂÍÀÏ || 1 ||

[[1-1-3-2]]puÍÊyÀmeva prajanane'gnimÀdhatte |atho saÎjÈÀna eva |saÎjÈÀna× hyetatpaÌÂnÀm |yadÂÍÀÏ |dyÀvÀpÃthivÁ sahÀstÀm |te viyatÁ abrÂtÀm |astveva nau saha yajÈiyamiti |yadamuÍyÀ yajÈiyamÀsÁt |tadasyÀmadadhÀt |ta ÂÍÀ abhavan || 2 ||

Page 7: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 7 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[1-1-3-3]]yadasyÀ yajÈiyamÀsÁt |tadamuÍyÀmadadhÀt |tadadaÌcandramasi kÃÍÉam |ÂÍÀnnivapannado dhyÀyet |dyÀvÀpÃthivyoreva yajÈiye'gnimÀdhatte |agnirdevebhyo nilÀyata |Àkh rÂpaÎ kÃtvÀ |sa pÃthivÁÎ prÀviÌat |sa ÂtÁÏ kurvÀÉaÏ pÃthivÁmanu samacarat |tadÀkhukarÁÍamabhavat || 3 ||

[[1-1-3-4]]yadÀkhukarÁÍaÙ saÎbhÀro bhavati |yadevÀsya tatra nyaktam |tadevÀvarundhe |ÂrjaÎ vÀ etaÙ rasaÎ pÃthivyÀ upadÁkÀ uddihanti |yadvalmÁkam |yadvalmÁkavapÀ saÎbhÀro bhavati |Ârjameva rasaÎ pÃthivyÀ avarundhe |atho Ìrotrameva |Ìrotra× hyetatpÃthivyÀÏ |yadvalmÁkaÏ || 4 ||

[[1-1-3-5]]abadhiro bhavati |ya evaÎ veda |prajÀpatiÏ prajÀ asÃjata |tÀsÀmannamupÀkÍÁyata |tÀbhyaÏ sÂdamupa prÀbhinat |tato vai tÀsÀmannaÎ nÀkÍÁyata |yasya sÂdaÏ saÎbhÀro bhavati |nÀsya gÃhe'nnaÎ kÍÁyate |Àpo vÀ idamagre salilamÀsÁt |tena prajÀpatiraÌrÀmyat || 5 ||

[[1-1-3-6]]kathamida× syÀditi |so'paÌyatpuÍkaraparÉaÎ tiÍÊhat |so'manyata |asti vai tat |yasminnidamadhitiÍÊhatÁti |sa varÀho rÂpaÎ kÃtvopa nyamajjat |sa pÃthivÁmadha Àrcchat |tasyÀ upahatyodamajjat |tatpuÍkaraparÉe'prathayat |yadaprathayat || 6 ||

[[1-1-3-7]]tatpÃthivyai pÃthivitvam |abhÂdvÀ idamiti |

Page 8: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 8 - 06.05.2005 - www.sanskritweb.net/yajurveda

tadbhÂmyai bhÂmitvam |tÀÎ diÌo'nu vÀtaÏ samavahat |tÀÙ ÌarkarÀbhiradÃÙhat |ÌaÎ vai no'bhÂditi |taccharkarÀÉÀÙ Ìarkaratvam |yadvarÀhavihataÙ saÎbhÀro bhavati |asyÀmevÀchambaÊkÀramagnimÀdhatte |ÌarkarÀ bhavanti dhÃtyai || 7 ||

[[1-1-3-8]]atho ÌaÎtvÀya |saretÀ agnirÀdheya ityÀhuÏ |Àpo varuÉasya patnaya Àsan |tÀ agnirabhyadhyÀyat |tÀÏ samabhavat |tasya retaÏ parÀ'patat |taddhiraÉyamabhavat |yaddhiraÉyamupÀsyati |saretasamevÀgnimÀdhatte |puruÍa innvai svÀdretaso bÁbhatsata ityÀhuÏ || 8 ||

[[1-1-3-9]]uttarata upÀsyatyabÁbhatsÀyai |ati prayacchati |ÀrtimevÀtiprayacchati |agnirdevebhyo nilÀyata |aÌvo rÂpaÎ kÃtvÀ |so'Ìvatthe saÎvatsaramatiÍÊhat |tadaÌvatthasyÀÌvatthatvam |yadÀÌvatthaÏ saÎbhÀro bhavati |yadevÀsya tatra nyaktam |tadevÀvarundhe || 9 ||

[[1-1-3-10]]devÀ vÀ ÂrjaÎ vyabhajanta |tata udumbara udatiÍÊhat |ÂrgvÀ udumbaraÏ |yadaudumbaraÏ saÎbhÀro bhavati |ÂrjamevÀvarundhe |tÃtÁyasyÀmito divi soma ÀsÁt |taÎ gÀyatryÀharat |tasya parÉamacchidyata |tatparÉo'bhavat |tatparÉasya parÉatvam || 10 ||

[[1-1-3-11]]yasya parÉamayaÏ saÎbhÀro bhavati |somapÁthamevÀvarundhe |devÀ vai brahmannavadanta |tatparÉa upÀÌÃÉot |suÌravÀ vai nÀma |yatparÉamayaÏ saÎbhÀro bhavati |

Page 9: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 9 - 06.05.2005 - www.sanskritweb.net/yajurveda

brahmavarcasamevÀvarundhe |prajÀpatiragnimasÃjata |so'bibhetpra mÀ dhakÍyatÁti |taÙ ÌamyÀ'Ìamayat || 11 ||

[[1-1-3-12]]tacchamyai Ìamitvam |yacchamÁmayaÏ saÎbhÀro bhavati |ÌÀntyÀ apradÀhÀya |agneÏ sÃÍÊasya yataÏ |vikaÇkataÎ bhÀ Àrcchat |yadvaikaÇkataÏ saÎbhÀro bhavati |bhÀ evÀvarundhe |sahÃdayo'gnirÀdheya ityÀhuÏ |maruto'dbhiragnimatamayan |tasya tÀntasya hÃdayamÀcchindan |sÀ'Ìanirabhavat |yadaÌanihatasya vÃkÍasya saÎbhÀro bhavati |sahÃdayamevÀgnimÀdhatte || 12 ||ÂÍÀ abhavannabhavadvalmÁko'ÌrÀmyadaprathayaddhÃtyai bÁbhatsatha ityÀhÂrundhe parÉatvamaÌamayadacchinda×strÁÉi ca || 3 ||

[[1-1-4-1]]dvÀdaÌasu vikrÀmeÍvagnimÀdadhÁta |dvÀdaÌa mÀsÀÏ saÎvatsaraÏ |saÎvatsarÀdevainamavarudhyÀdhatte |yaddvÀdaÌasu vikrÀmeÍvÀdadhÁta |parimitamavarundhÁta |cakÍurnimita ÀdadhÁta |iyaddvÀdaÌavikrÀmÀ3 iti |parimitaÎ caivÀparimitaÎ cÀvarundhe |anÃtaÎ vai vÀcÀ vadati |anÃtaÎ manasÀ dhyÀyati || 1 ||

[[1-1-4-2]]cakÍurvai satyam |adrÀ3gityÀha |adarÌamiti |tatsatyam |yaÌcakÍurnimite'gnimÀdhatte |satya evainamÀdhatte |tasmÀdÀhitÀgnirnÀnÃtaÎ vadet |nÀsya brÀhmaÉo'nÀÌvÀngÃhe vaset |satye hyasyÀgnirÀhitaÏ |ÀgneyÁ vai rÀtriÏ || 2 ||

[[1-1-4-3]]ÀgneyÀÏ paÌavaÏ |aindramahaÏ |naktaÎ gÀrhapatyamÀdadhÀti |paÌÂnevÀvarundhe |divÀ''havanÁyam |

Page 10: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 10 - 06.05.2005 - www.sanskritweb.net/yajurveda

indriyamevÀvarundhe |ardhodite sÂrya ÀhavanÁyamÀdadhÀti |etasminvai loke prajÀpatiÏ prajÀ asÃjata |prajÀ eva tadyajamÀnaÏ sÃjate |atho bhÂtaÎ caiva bhaviÍyaccÀvarundhe || 3 ||

[[1-1-4-4]]iËÀ vai mÀnavÁ yajÈÀnÂkÀÌinyÀsÁt |sÀ'ÌÃÉot |asurÀ agnimÀdadhata iti |tadagacchat |ta ÀhavanÁyamagra Àdadhata |atha gÀrhapatyam |athÀnvÀhÀryapacanam |sÀ'bravÁt |pratÁcyeÍÀÙ ÌrÁragÀt |bhadrÀ bhÂtvÀ parÀbhaviÍyantÁti || 4 ||

[[1-1-4-5]]yasyaivamagnirÀdhÁyate |pratÁcyasya ÌrÁreti |bhadro bhÂtvÀ parÀbhavati |sÀ'ÌÃÉot |devÀ agnimÀdadhata iti |tadagacchat |te'nvÀhÀryapacanamagra Àdadhata |atha gÀrhapatyam |athÀhavanÁyam |sÀ'bravÁt || 5 ||

[[1-1-4-6]]prÀcyeÍÀÙ ÌrÁragÀt |bhadrÀ bhÂtvÀ suvargaÎ lokameÍyanti |prajÀÎ tu na vetsyanta iti |yasyaivamagnirÀdhÁyate |prÀcyasya ÌrÁreti |bhadro bhÂtvÀ suvargaÎ lokameti |prajÀÎ tu na vindate |sÀ'bravÁdiËÀ manum |tathÀ vÀ ahaÎ tavÀgnimÀdhÀsyÀmi |yathÀ pra prajayÀ paÌubhirmithunairjaniÍyase || 6 ||

[[1-1-4-7]]pratyasminloke sthÀsyasi |abhi suvargaÎ lokaÎ jeÍyasÁti |gÀrhapatyamagra ÀdadhÀt |gÀrhapatyaÎ vÀ anu prajÀÏ paÌavaÏ prajÀyante |gÀrhapatyenaivÀsmai prajÀÎ paÌÂnprÀjanayat |athÀnvÀhÀryapacanam |tiryaÇÇiva vÀ ayaÎ lokaÏ |asminneva tena loke pratyatiÍÊhat |athÀhavanÁyam |

Page 11: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 11 - 06.05.2005 - www.sanskritweb.net/yajurveda

tenaiva suvargaÎ lokamabhyajayat || 7 ||

[[1-1-4-8]]yasyaivamagnirÀdhÁyate |pra prajayÀ paÌubhirmithunairjÀyate |pratyasmiÙloke tiÍÊhati |abhi suvargaÎ lokaÎ jayati |yasya vÀ ayathÀdevatamagnirÀdhÁyate |À devatÀbhyo vÃÌcyate |pÀpÁyÀnbhavati |yasya yathÀdevatam |na devatÀbhya À vÃÌcyate |vasÁyÀnbhavati || 8 ||

[[1-1-4-9]]bhÃgÂÉÀÎ tvÀ'ÇgirasÀÎ vratapate vratenÀdadhÀmÁti bhÃgvaÇgirasÀmÀdadhyÀt |ÀdityÀnÀÎ tvÀ devÀnÀÎ vratapate vratenÀdadhÀmÁtyanyÀsÀÎ brÀhmaÉÁnÀÎprajÀnÀm |varuÉasya tvÀ rÀjÈo vratapate vratenÀdadhÀmÁti rÀjÈaÏ |indrasya tvendriyeÉa vratapate vratenÀdadhÀmÁti rÀjanyasya |manostvÀ grÀmaÉyo vratapate vratenÀdadhÀmÁti vaiÌyasya |ÃbhÂÉÀÎ tvÀ devÀnÀÎ vratapate vratenÀdadhÀmÁti rathakÀrasya |yathÀdevatamagnirÀdhÁyate |na devatÀbhya À vÃÌcyate |vasÁyÀnbhavati || 9 ||dhyÀyati vai rÀtriÌcÀvarundhe bhaviÍyantÁtyabravÁjjaniÍyase'jayadvasÁyÀnbhavatinava ca || 4 ||

[[1-1-5-1]]prajÀpatirvÀcaÏ satyamapaÌyat |tenÀgnimÀdhatta |tena vai sa Àrdhnot |bhÂrbhuvaÏ suvarityÀha |etadvai vÀcaÏ satyam |ya etenÀgnimÀdhatte |Ãdhnotyeva |atho satyaprÀÌÂreva bhavati |atho ya evaÎ vidvÀnabhicarati |stÃÉuta evainam || 1 ||

[[1-1-5-2]]bhÂrityÀha |prajÀ eva tadyajamÀnaÏ sÃjate |bhuva ityÀha |asminneva loke pratitiÍÊhati |suvarityÀha |suvarga eva loke pratitiÍÊhati |tribhirakÍarairgÀrhapatyamÀdadhÀti |traya ime lokÀÏ |eÍvevainaÎ lokeÍu pratiÍÊhitamÀdhatte |sarvaiÏ paÈcabhirÀhavanÁyam || 2 ||

Page 12: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 12 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[1-1-5-3]]suvargÀya vÀ eÍa lokÀyÀdhÁyate |yadÀhavanÁyaÏ |suvarga evÀsmai loke vÀcaÏ satyaÙ sarvamÀpnoti |tribhirgÀrhapatyamÀdadhÀti |paÈcabhirÀhavanÁyam |aÍÊau saÎpadyante |aÍÊÀkÍarÀ gÀyatrÁ |gÀyatro'gniÏ |yÀvÀnevÀgniÏ |tamÀdhatte || 3 ||

[[1-1-5-4]]prajÀpatiÏ prajÀ asÃjata |tÀ asmÀtsÃÍÊÀÏ parÀcÁrÀyann |tÀbhyo jyotirudagÃhÉÀt |taÎ jyotiÏ paÌyantÁÏ prajÀ abhisamÀvartanta |uparÁvÀgnimudgÃhÉÁyÀduddharann |jyotireva paÌyantÁÏ prajÀ yajamÀnamabhisamÀvartante |prajÀpaterakÍyaÌvayat |tatparÀ'patat |tadaÌvo'bhavat |tadaÌvasyÀÌvatvam || 4 ||

[[1-1-5-5]]eÍa vai prajÀpatiÏ |yadagniÏ |prÀjÀpatyo'ÌvaÏ |yadaÌvaÎ purastÀnnayati |svameva cakÍuÏ paÌyanprajÀpatiranÂdeti |vajrÁ vÀ eÍaÏ |yadaÌvaÏ |yadaÌvaÎ purastÀnnayati |jÀtÀneva bhrÀtÃvyÀnpraÉudate |punarÀvartayati || 5 ||

[[1-1-5-6]]janiÍyamÀÉÀneva pratinudate |nyÀhavanÁyo gÀrhapatyamakÀmayata |ni gÀrhapatya ÀhavanÁyam |tau vibhÀjaÎ nÀÌaknot |so'ÌvaÏ pÂrvavÀËbhÂtvÀ |prÀÈcaÎ pÂrvamudavahat |tatpÂrvavÀhaÏ pÂrvavÀÊtvam |yadaÌvaÎ purastÀnnayati |vibhaktirevainayoÏ sÀ |atho nÀnÀvÁryÀvevainau kurute || 6 ||

[[1-1-5-7]]yaduparyupari Ìiro haret |prÀÉÀn vicchindyÀt |adho'dhaÏ Ìiro harati |

Page 13: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 13 - 06.05.2005 - www.sanskritweb.net/yajurveda

prÀÉÀnÀÎ gopÁthÀya |iyatyagre harati |atheyatyatheyati |traya ime lokÀÏ |eÍvevainaÎ lokeÍu pratiÍÊhitamÀdhatte |prajÀpatiragnimasÃjata |so'bibhetpra mÀ dhakÍyatÁti || 7 ||

[[1-1-5-8]]tasya tredhÀ mahimÀnaÎ vyauhat |ÌÀntyÀ apradÀhÀya |yattredhÀ'gnirÀdhÁyate |mahimÀnamevÀsya tadvyÂhati |ÌÀntyÀ apradÀhÀya |punarÀvartayati |mahimÀnamevÀsya saÎdadhÀti |paÌurvÀ eÍaÏ |yadaÌvaÏ |eÍa rudraÏ || 8 ||

[[1-1-5-9]]yadagniÏ |yadaÌvasya pade'gnimÀdadhyÀt |rudrÀya paÌÂnapidadhyÀt |apaÌuryajamÀnaÏ syÀt |yannÀkramayet |anavaruddhÀ asya paÌavaÏ syuÏ |pÀrÌvata Àkramayet |yathÀ''hitasyÀgneraÇgÀrÀ abhyavavarterann |avaruddhÀ asya paÌavo bhavanti |na rudrÀyÀpidadhÀti || 9 ||

[[1-1-5-10]]trÁÉi havÁÙÍi nirvapati |virÀja eva vikrÀntaÎ yajamÀno'nu vikramate |agnaye pavamÀnÀya |agnaye pÀvakÀya |agnaye Ìucaye |yadagnaye pavamÀnÀya nirvapati |punÀtyevainam |yadagnaye pÀvakÀya |pÂta evÀsminnannÀdyaÎ dadhÀti |yadagnaye Ìucaye |brahmavarcasamevÀsminnupariÍÊÀddadhÀti || 10 ||enamÀhavanÁyaÎ dhatte'ÌvatvaÎ vartayati kuruta iti rudro dadhÀti yadagnayeÌucaya ekaÎ ca || 5 ||

[[1-1-6-1]]devÀsurÀÏ saÎyattÀ Àsann |te devÀ vijayamupayantaÏ |agnau vÀmaÎ vasu saÎnyadadhata |idamu no bhaviÍyati |

Page 14: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 14 - 06.05.2005 - www.sanskritweb.net/yajurveda

yadi no jeÍyantÁti |tadagnirnotsahamaÌaknot |tattredhÀ vinyadadhÀt |paÌuÍu tÃtÁyam |apsu tÃtÁyam |Àditye tÃtÁyam || 1 ||

[[1-1-6-2]]taddevÀ vijitya |punaravÀrurutsanta |te'gnaye pavamÀnÀya puroËÀÌamaÍÊÀkapÀlaÎ niravapan |paÌavo vÀ agniÏ pavamÀnaÏ |yadeva paÌuÍvÀsÁt |tattenÀvÀrundhata |te'gnaye pÀvakÀya |Àpo vÀ agniÏ pÀvakaÏ |yadevÀpsvÀsÁt |tattenÀvÀrundhata || 2 ||

[[1-1-6-3]]te'gnaye Ìucaye |asau vÀ Àdityo'gniÏ ÌuciÏ |yadevÀditya ÀsÁt |tattenÀavÀrundhata |brahmavÀdino vadanti |tanuvo vÀvaitÀ agnyÀdheyasya |Àgneyo vÀ aÍÊÀkapÀlo'gnyÀdheyamiti |yattaÎ nirvapet |naitÀni |yathÀ''tmÀ syÀt || 3 ||

[[1-1-6-4]]nÀÇgÀni |tÀdÃgeva tat |yadetÀni nirvapet |na tam |yathÀ'ÇgÀni syuÏ |nÀtmÀ |tÀdÃgeva tat |ubhayÀni saha nirupyÀÉi |yajÈasya sÀtmatvÀya |ubhayaÎ vÀ etasyendriyaÎ vÁryamÀpyate || 4 ||

[[1-1-6-5]]yo'gnimÀdhatte |aindrÀgnamekÀdaÌakapÀlamanunirvapet |ÀdityaÎ carum |indrÀgnÁ vai devÀnÀmayÀtayÀmÀnau |ye eva devate ayÀtayÀmnÁ |tÀbhyÀmevÀsmÀ indriyaÎ vÁryamavarundhe |Àdityo bhavati |iyaÎ vÀ aditiÏ |

Page 15: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 15 - 06.05.2005 - www.sanskritweb.net/yajurveda

asyÀmeva pratitiÍÊhati |dhenvai vÀ etadretaÏ || 5 ||

[[1-1-6-6]]yadÀjyam |anaËuhastaÉËulÀÏ |mithunamevÀvarundhe |ghÃte bhavati |yajÈasyÀlÂkÍÀntatvÀya |catvÀra ÀrÍeyÀÏ prÀÌÈanti |diÌÀmeva jyotiÍi juhoti |paÌavo vÀ etÀni havÁÙÍi |eÍa rudraÏ |yadagniÏ || 6 ||

[[1-1-6-7]]yatsadya etÀni havÁÙÍi nirvapet |rudrÀya paÌÂnapi dadhyÀt |apaÌuryajamÀnaÏ syÀt |yannÀnunirvapet |anavaruddhÀ asya paÌavaÏ syuÏ |dvÀdaÌasu rÀtrÁÍvanu nirvapet |saÎvatsarapratimÀ vai dvÀdaÌa rÀtrayaÏ |saÎvatsareÉaivÀsmai rudraÙ ÌamayitvÀ |paÌÂnavarundhe |yadekamekametÀni havÁÙÍi nirvapet || 7 ||

[[1-1-6-8]]yathÀ trÁÉyÀvapanÀni pÂrayet |tÀdÃktat |na prajananamucchiÙÍet |ekaÎ nirupya |uttare samasyet |tÃtÁyamevÀsmai lokamucchiÙÍati prajananÀya |taÎ prajayÀ paÌubhiranu prajÀyate |atho yajÈasyaivaiÍÀ'bhikrÀntiÏ |rathacakraÎ pravartayati |manuÍyarathenaiva devarathaÎ pratyavarohati || 8 ||

[[1-1-6-9]]brahmavÀdino vadanti |hotavyamagnihotrÀÎ3na hotavyÀ3miti |yadyajuÍÀ juhuyÀt |ayathÀpÂrvamÀhutÁ juhuyÀt |yanna juhuyÀt |agniÏ parÀbhavet |tÂÍÉÁmeva hotavyam |yathÀpÂrvamÀhutÁ juhoti |nÀgniÏ parÀbhavati |agnÁdhe dadÀti || 9 ||

Page 16: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 16 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[1-1-6-10]]agnimukhÀnevartÂnprÁÉÀti |upabarhaÉaÎ dadÀti |rÂpÀÉÀmavaruddhyai |aÌvaÎ brahmaÉe |indriyamevÀvarundhe |dhenuÙ hotre |ÀÌiÍa evÀvarundhe |anaËvÀhamadhvaryave |vahnirvÀ anaËvÀn |vahniradhvaryuÏ || 10 ||

[[1-1-6-11]]vahninaiva vahni yajÈasyÀvarundhe |mithunau gÀvau dadÀti |mithunasyÀvaruddhyai |vÀso dadÀti |sarva devatyaÎ vai vÀsaÏ |sarvÀ eva devatÀÏ prÁÉÀti |À dvÀdaÌabhyo dadÀti |dvÀdaÌa mÀsÀÏ saÎvatsaraÏ |saÎvatsara eva pratitiÍÊhati |kÀmamÂrdhvaÎ deyam |aparimitasyÀvaruddhyai || 11 ||Àditye tÃtÁyamapsvÀsÁttattenÀvÀrundhata syÀdÀpyate reto'gnirekamekametÀnihavÁÙÍi nirvapetpratyavarohati dadÀtyadhvaryurdeyamekaÎ ca || 6 ||

[[1-1-7-1]]gharmaÏ ÌirastadayamagniÏ |saÎpriyaÏ paÌubhirbhuvat |chardistokÀya tanayÀya yaccha |vÀtaÏ prÀÉastadayamagniÏ |saÎpriyaÏ paÌubhirbhuvat |svaditaÎ tokÀya tanayÀya pituÎ paca |prÀcÁmanu pradiÌaÎ prehi vidvÀn |agneragne puro agnirbhaveha |viÌvÀ ÀÌÀ dÁdyÀno vibhÀhi |ÂrjaÎ no dhehi dvipade catuÍpade || 1 ||

[[1-1-7-2]]arkaÌcakÍustadasau sÂryastadayamagniÏ |saÎpriyaÏ paÌubhirbhuvat |yatte Ìukra ÌukraÎ varcaÏ ÌukrÀ tanÂÏ |ÌukraÎ jyotirajasram |tena me dÁdihi tena tvÀ''dadhe |agninÀ'gne brahmaÉÀ |ÀnaÌe vyÀnaÌe sarvamÀyurvyÀnaÌe |ye te agne Ìive tanuvau |virÀÊca svarÀÊca |te mÀ viÌatÀÎ te mÀ jinvatÀm || 2 ||

Page 17: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 17 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[1-1-7-3]]ye te agne Ìive tanuvau |samrÀÊcÀbhibhÂÌca |te mÀ viÌatÀÎ te mÀ jinvatÀm |ye te agne Ìive tanuvau |vibhÂÌca paribhÂÌca |te mÀ viÌatÀÎ te mÀ jinvatÀm |ye te agne Ìive tanuvau |prabhvÁ ca prabhÂtiÌca |te mÀ viÌatÀÎ te mÀ jinvatÀm |yÀste agne ÌivÀstanuvaÏ |tÀbhistvÀ''dadhe |yÀste agne ghorÀstanuvaÏ |tÀbhiramuÎ gaccha || 3 ||catuÍpade jinvatÀÎ tanuvastrÁÉi ca || 7 ||

[[1-1-8-1]]ime vÀ ete lokÀ agnayaÏ |te yadavyÀvÃttÀ ÀdhÁyerann |ÌocayeyuryajamÀnam |gharmaÏ Ìira iti gÀrhapatyamÀdadhÀti |vÀtaÏ prÀÉa ityanvÀhÀryapacanam |arkaÌcakÍurityÀhavanÁyam |tenaivainÀnvyÀvartayati |tathÀ na Ìocayanti yajamÀnam |rathantaramabhigÀyate gÀrhapatya ÀdhÁyamÀne |rÀthantaro vÀ ayaÎ lokaÏ || 1 ||

[[1-1-8-2]]asminnevainaÎ loke pratiÍÊhitamÀdhatte |vÀmadevyamabhigÀyata uddhriyamÀÉe |antarikÍaÎ vai vÀmadevyam |antarikÍa evainaÎ pratiÍÊhitamÀdhatte |atho ÌÀntirvai vÀmadevyam |ÌÀntamevainaÎ paÌavyamuddharate |bÃhadabhigÀyata ÀhavanÁya ÀdhÁyamÀne |bÀrhato vÀ asau lokaÏ |amuÍminnevainaÎ loke pratiÍÊhitamÀdhatte |prajÀpatiragnimasÃjata || 2 ||

[[1-1-8-3]]so'Ìvo vÀro bhÂtvÀ parÀÇait |taÎ vÀravantÁyenÀvÀrayata |tadvÀravantÁyasya vÀravantÁyatvam |Ìyaitena ÌyetÁ akuruta |tacchyaitasya Ìyaitatvam |yadvÀravantÁyamabhigÀyate |vÀrayitvaivainaÎ pratiÍÊhitamÀdhatte |Ìyaitena ÌyetÁ kurute |gharmaÏ Ìira iti gÀrhapatyamÀdadhÀti |saÌÁrÍÀÉamevainamÀdhatte || 3 ||

Page 18: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 18 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[1-1-8-4]]upainamuttaro yajÈo namati |rudro vÀ eÍaÏ |yadagniÏ |sa ÀdhÁyamÀna ÁÌvaro yajamÀnasya paÌÂn hiÙsitoÏ |saÎpriyaÏ paÌubhirbhuvadityÀha |paÌubhirevainaÙ saÎpriyaÎ karoti |paÌÂnÀmahiÙsÀyai |chardistokÀya tanayÀya yacchetyÀha |ÀÌiÍamevaitÀmÀÌÀste |vÀtaÏ prÀÉa ityanvÀhÀryapacanam || 4 ||

[[1-1-8-5]]saprÀÉamevainamÀdhatte |svaditaÎ tokÀya tanayÀya pituÎ pacetyÀha |annamevÀsmai svadayati |prÀcÁmanu pradiÌaÎ prehi vidvÀnityÀha |vibhaktirevainayoÏ sÀ |atho nÀnÀvÁryÀvevainau kurute |ÂrjaÎ no dhehi dvipade catuÍpada ityÀha |ÀÌiÍamevaitÀmÀÌÀste |arkaÌcakÍurityÀhavanÁyam |arko vai devÀnÀmannam || 5 ||

[[1-1-8-6]]annamevÀvarundhe |tena me dÁdihÁtyÀha |samindha evainam |ÀnaÌe vyÀnaÌa iti trirudiÇgayati |traya ime lokÀÏ |eÍvevainaÎ lokeÍu pratiÍÊhitamÀdhatte |tattathÀ na kÀryam |vÁÇgitamapratiÍÊhitamÀdadhÁta |uddhÃtyaivÀdhÀyÀbhimantriyaÏ |avÁÇgitamevainaÎ pratiÍÊhitamÀdhatte |virÀÊca svarÀÊca yÀste agne ÌivÀstanuvastÀbhistvÀ''dadha ityÀha |etÀ vÀ agneÏ ÌivÀstanuvaÏ |tÀbhirevainaÙ samardhayati |yÀste agne ghorÀstanuvastÀbhiramuÎ gaccheti brÂyÀdyaÎ dviÍyÀt |tÀbhirevainaÎ parÀbhÀvayati || 6 ||loko'sÃjatainamÀdhatte'nvÀhÀryapacanaÎ devÀnÀmannamenaÎ pratiÍÊhitamÀdhattepaÈca ca || 8 ||

[[1-1-9-1]]ÌamÁgarbhÀdagniÎ manthati |eÍÀ vÀ agneryajÈiyÀ tanÂÏ |tÀmevÀsmai janayati |aditiÏ putrakÀmÀ |sÀdhyebhyo devebhyo brahmaudanamapacat |tasyÀ uccheÍaÉamadaduÏ |tatprÀÌÈÀt |sÀ reto'dhatta |

Page 19: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 19 - 06.05.2005 - www.sanskritweb.net/yajurveda

tasyai dhÀtÀ cÀryamÀ cÀjÀyetÀm |sÀ dvitÁyamapacat || 1 ||

[[1-1-9-2]]tasyÀ uccheÍaÉamadaduÏ |tatprÀÌÈÀt |sÀ reto'dhatta |tasyai mitraÌca varuÉaÌcÀjÀyetÀm |sÀ tÃtÁyamapacat |tasyÀ uccheÍaÉamadaduÏ |tatprÀÌÈÀt |sÀ reto'dhatta |tasyÀ aÙÌaÌca bhagaÌcÀjÀyetÀm |sÀ caturthamapacat || 2 ||

[[1-1-9-3]]tasyÀ uccheÍaÉamadaduÏ |tatprÀÌÈÀt |sÀ reto'dhatta |tasyÀ indraÌca vivasvÀÙÌcÀjÀyetÀm |brahmaudanaÎ pacati |reta eva taddadhÀti |prÀÌÈanti brÀhmaÉÀ odanam |yadÀjyamucchiÍyate |tena samidho'bhyajyÀdadhÀti |uccheÍaÉÀdvÀ aditÁ reto'dhatta || 3 ||

[[1-1-9-4]]uccheÍaÉÀdeva tadreto dhatte |asthi vÀ etat |yatsamidhaÏ |etadretaÏ |yadÀjyam |yadÀjyena samidho'bhyajyÀdadhÀti |asthyeva tadretasi dadhÀti |tisra ÀdadhÀti mithunatvÀya |iyatÁrbhavanti |prajÀpatinÀ yajÈamukhena saÎmitÀÏ || 4 ||

[[1-1-9-5]]iyatÁrbhavanti |yajÈaparuÍÀ saÎmitÀÏ |iyatÁrbhavanti |etÀvadvai puruÍe vÁryam |vÁryasaÎmitÀÏ |ÀrdrÀ bhavanti |Àrdramiva hi retaÏ sicyate |citriyasyÀÌvatthasyÀdadhÀti |citrameva bhavati |ghÃtavatÁbhirÀdadhÀti || 5 ||

Page 20: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 20 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[1-1-9-6]]etadvÀ agneÏ priyaÎ dhÀma |yadghÃtam |priyeÉaivainaÎ dhÀmnÀ samardhayati |atho tejasÀ |gÀyatrÁbhirbrÀhmaÉasyÀdadhyÀt |gÀyatracchandÀ vai brÀhmaÉaÏ |svasya chandasaÏ pratyayanastvÀya |triÍÊugbhÁ rÀjanyasya |triÍÊupchandÀ vai rÀjanyaÏ |svasya chandasaÏ pratyayanastvÀya || 6 ||

[[1-1-9-7]]jagatÁbhirvaiÌyasya |jagatÁchandÀ vai vaiÌyaÏ |svasya chandasaÏ pratyayanastvÀya |taÙ saÎvatsaraÎ gopÀyet |saÎvatsaraÙ hi reto hitaÎ vardhate |yadyenaÙ saÎvatsare nopanamet |samidhaÏ punarÀdadhyÀt |reta eva taddhitaÎ vardhamÀnameti |na mÀÙsamaÌnÁyÀt |na striyamupeyÀt || 7 ||

[[1-1-9-8]]yanmÀÙsamaÌnÁyÀt |yatstriyamupeyÀt |nirvÁryaÏ syÀt |nainamagnirupanamet |Ìva ÀdhÀsyamÀno brahmaudanaÎ pacati |ÀdityÀ vÀ ita uttamÀÏ suvargaÎ lokamÀyann |te vÀ ito yantaÎ pratinudante |ete khalu vÀvÀdityÀÏ |yadbrÀhmaÉÀÏ |taireva santvaÎ gacchati || 8 ||

[[1-1-9-9]]nainaÎ pratinudante |brahmavÀdino vadanti |kvÀ saÏ |agniÏ kÀryaÏ |yo'smai prajÀÎ paÌÂnprajanayatÁti |ÌalkaistÀÙ rÀtrimagnimindhÁta |tasminnupavyuÍamaraÉÁ niÍÊapet |yatharÍabhÀya vÀÌitÀ nyÀvicchÀyati |tadÃgeva tat |apodÂhya bhasmÀgniÎ manthati || 9 ||

[[1-1-9-10]]saiva sÀ'gneÏ santatiÏ |taÎ mathitvÀ prÀÈcamuddharati |saÎvatsarameva tadreto hitaÎ prajanayati |

Page 21: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 21 - 06.05.2005 - www.sanskritweb.net/yajurveda

anÀhitastasyÀgnirityÀhuÏ |yaÏ samidho'nÀdhÀyÀgnimÀdhatta iti |tÀÏ saÎvatsare purastÀdÀdadhyÀt |saÎvatsarÀdevainamavarudhyÀdhatte |yadi saÎvatsare nÀdadhyÀt |dvÀdaÌyÀÎ purastÀdÀdadhyÀt |saÎvatsarapratimÀ vai dvÀdaÌa rÀtrayaÏ |saÎvatsaramevÀsyÀhitÀ bhavanti |yadi dvÀdaÌyÀÎ nÀdadhyÀt |tryahe purastÀdÀdadhyÀt |ÀhitÀ evÀsya bhavanti || 10 ||dvitÁyamapaccaturthamapacadaditÁ reto'dhatta saÎmitÀ ghÃtavatÁbhirÀdadhÀtirÀjanyaÏ svasya chandasaÏ pratyayanastvÀyeyÀdgacchati manthati rÀtrayaÌcatvarica || 9 ||

[[1-1-10-1]]prajÀpatiÏ prajÀ asÃjata |sa riricÀno'manyata |sa tapo'tapyata |sa ÀtmanvÁryamapaÌyat |tadavardhata |tadasmÀtsahasordhvamasÃjyata |sÀ virÀËabhavat |tÀÎ devÀsurÀ vyagÃhÉata |so'bravÁtprajÀpatiÏ |mama vÀ eÍÀ || 1 ||

[[1-1-10-2]]dohÀ eva yuÍmÀkamiti |sÀ tataÏ prÀcyudakrÀmat |tatprajÀpatiÏ paryagÃhÉÀt |atharva pituÎ me gopÀyeti |sÀ dvitÁyamudakrÀmat |tatprajÀpatiÏ paryagÃhÉÀt |narya prajÀÎ me gopÀyeti |sÀ tÃtÁyamudakrÀmat |tatprajÀpatiÏ paryagÃhÉÀt |Ìa×sya paÌÂnme gopÀyeti || 2 ||

[[1-1-10-3]]sÀ caturthamudakrÀmat |tatprajÀpatiÏ paryagÃhÉÀt |sapratha sabhÀÎ me gopÀyeti |sÀ paÈcamamudakrÀmat |tatprajÀpatiÏ paryagÃhÉÀt |ahe budhniya mantraÎ me gopÀyeti |

agnÁn vÀva sÀ tÀnvyakramata |tÀnprajÀpatiÏ paryagÃhÉÀt |atho paÇktimeva |paÇktirvÀ eÍÀ brÀhmaÉe praviÍÊÀ || 3 ||

Page 22: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 22 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[1-1-10-4]]tÀmÀtmano'dhi nirmimÁte |yadagnirÀdhÁyate |tasmÀdetÀvanto'gnaya ÀdhÁyante |pÀÇktaÎ vÀ idaÙ sarvam |pÀÇktenaiva pÀÇkta× spÃÉoti |atharva pituÎ me gopÀyetyÀha |annamevaitena spÃÉoti |narya prajÀÎ me gopÀyetyÀha |prajÀmevaitena spÃÉoti |Ìa×sya paÌÂnme gopÀyetyÀha || 4 ||

[[1-1-10-5]]paÌÂnevaitena spÃÉoti |sapratha sabhÀÎ me gopÀyetyÀha |sabhÀmevaitenendriya× spÃÉoti |ahe budhniya mantraÎ me gopÀyetyÀha |mantramevaitena Ìriya× spÃÉoti |yadanvÀhÀryapacane'nvÀhÀryaÎ pacanti |tena so'syÀbhÁÍÊaÏ prÁtaÏ |yadgÀrhapatya ÀjyamadhiÌrayanti saÎpatnÁryÀjayanti |tena so'syÀbhÁÍÊaÏ prÁtaÏ |yadÀhavanÁye juhvati || 5 ||

[[1-1-10-6]]tena so'syÀbhÁÍÊaÏ prÁtaÏ |yatsabhÀyÀÎ vijayante |tena so'syÀbhÁÍÊaÏ prÁtaÏ |yadÀvasathe'nnaÙ haranti |tena so'syÀbhÁÍÊaÏ prÁtaÏ |tathÀ'sya sarve prÁtÀ abhÁÍÊÀ ÀdhÁyante |pravasathameÍyannevamupatiÍÊhetaikamekam |yathÀ brÀhmaÉÀya gÃhevÀsine paridÀya gÃhÀneti |tÀdÃgeva tat |punarÀgatyopatiÍÊhate |sÀ'bhÀgeyamevaiÍÀÎ tat |sÀ tata ÂrdhvÀrohat |sÀ rohiÉyabhavat |tadrohiÉyai rohiÉitvam |rohiÉyÀmagnimÀdadhÁta |sva evainaÎ yonau pratiÍÊhitamÀdhatte |Ãdhnotyenena || 6 ||eÍÀ paÌÂnme gopÀyeti praviÍÊÀ paÌÂnme gopÀyetyÀha juhvati tiÍÊhate sapta ca || 10||brahma saÎdhattaÎ kÃttikÀsÂddhanti dvÀdaÌasu prajÀpatirvÀcodevÀsurÀstadagnirnodgharmaÏ Ìira ime vai ÌamÁgarbhÀtprajÀpatiÏ sa riricÀnaÏsatapaÏ sa ÀtmanvÁryaÎ daÌa || 10 ||brahma saÎdhattaÎ tau divyÀvatho ÌaÎtvÀya prÀcyeÍÀÎ yaduparyupari yatsadyaÏso'Ìvo'vÀro bhÂtvÀ jagatÁbhiraÌÁtiÏ || 80 ||

[[1-2-1-1]]uddhanyamÀnamasyÀ amedhyam |

Page 23: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 23 - 06.05.2005 - www.sanskritweb.net/yajurveda

apa pÀpmÀnaÎ yajamÀnasya hantu |ÌivÀ naÏ santu pradiÌaÌcatasraÏ |ÌaÎ no mÀtÀ pÃthivÁ tokasÀtÀ |ÌaÎ no devÁrabhiÍÊaye |Àpo bhavantu pÁtaye |ÌaÎ yorabhi sravantu naÏ |vaiÌvÀnarasya rÂpam |pÃthivyÀÎ parisrasÀ |syonamÀviÌantu naÏ || 1 ||

[[1-2-1-2]]yadidaÎ divo yadadaÏ pÃthivyÀÏ |saÎjajÈÀne rodasÁ saÎbabhÂvatuÏ |ÂÍÀnkÃÍÉamavatu kÃÍÉamÂÍÀÏ |ihobhayoryajÈiyamÀgamiÍÊhÀÏ |ÂtÁÏ kurvÀÉo yatpÃthivÁmacaraÏ |guhÀkÀramÀkhurÂpaÎ pratÁtya |tatte nyaktamiha saÎbharantaÏ |ÌataÎ jÁvema ÌaradaÏ savÁrÀÏ |ÂrjaÎ pÃthivyÀ rasamÀbharantaÏ |ÌataÎ jÁvema ÌaradaÏ purÂcÁÏ || 2 ||

[[1-2-1-3]]vamrÁbhiranuvittaÎ guhÀsu |ÌrotraÎ ta urvyabadhirÀ bhavÀmaÏ |prajÀpatisÃÍÊÀnÀÎ prajÀnÀm |kÍudhopahatyai suvitaÎ no astu |upaprabhinnamiÍamÂrjaÎ prajÀbhyaÏ |sÂdaÎ gÃhebhyo rasamÀbharÀmi |yasya rÂpaÎ bibhradimÀmavindat |guhÀ praviÍÊÀÙ sarirasya madhye |tasyedaÎ vihatamÀbharantaÏ |achambaÊkÀramasyÀÎ vidhema || 3 ||

[[1-2-1-4]]yatparyapaÌyatsarirasya madhye |urvÁmapaÌyajjagataÏ pratiÍÊhÀm |tatpuÍkarasyÀyatanÀddhi jÀtam |parÉaÎ pÃthivyÀÏ prathanaÙ harÀmi |yÀbhiradÃÙhajjagataÏ pratiÍÊhÀm |urvÁmimÀÎ viÌvajanasya bhartrÁm |tÀ naÏ ÌivÀÏ ÌarkarÀÏ santu sarvÀÏ |agne retaÌcandraÙ hiraÉyam|adbhyaÏ saÎbhÂtamamÃtaÎ prajÀsu |tatsaÎbharannuttarato nidhÀya || 4 ||

[[1-2-1-5]]ati prayacchaÎ duritiÎ tareyam |aÌvo rÂpaÎ kÃtvÀ yadaÌvatthe'tiÍÊhaÏ |saÎvatsaraÎ devebhyo nilÀya |tatte nyaktamiha saÎbharantaÏ |ÌataÎ jÁvema ÌaradaÏ savÁrÀÏ |

Page 24: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 24 - 06.05.2005 - www.sanskritweb.net/yajurveda

ÂrjaÏ pÃthivyÀ adhyutthito'si |vanaspate ÌatavalÌo viroha |tvayÀ vayamiÍamÂrjaÎ madantaÏ |rÀyaspoÍeÉa samiÍÀ madema |gÀyatriyÀ hriyamÀÉasya yatte || 5 ||

[[1-2-1-6]]parÉamapatattÃtÁyasyai divo'dhi |so'yaÎ parÉaÏ somaparÉÀddhi jÀtaÏ |tato harÀmi somapÁthasyavaruddhyai |devÀnÀÎ brahmavÀdaÎ vadatÀÎ yat |upÀÌÃÉoÏ suÌravÀ vai Ìruto'si |tato mÀmÀviÌatu brahmavarcasam |tatsaÎbhara×stadavarundhÁya sÀkÍÀt |yayÀ te sÃÍÊasyÀgneÏ |hetimaÌamayatprajÀpatiÏ |tÀmimÀmapradÀhÀya || 6 ||

[[1-2-1-7]]ÌamÁÙ ÌÀntyai harÀmyaham |yatte sÃÍÊasya yataÏ |vikaÇkataÎ bhÀ ÀrchajjÀtavedaÏ |tayÀ bhÀsÀ saÎmitaÏ |uruÎ no lokamanu prabhÀhi |yatte tÀntasya hÃdayamÀcchindaÈjÀtavedaÏ |maruto'dbhistamayitvÀ |etatte tadaÌaneÏ saÎbharÀmi |sÀtmÀ agne sahÃdayo bhaveha |citriyÀdaÌvatthÀtsaÎbhÃtÀ bÃhatyaÏ || 7 ||

[[1-2-1-8]]ÌarÁramabhi sa×skÃtÀÏ stha |prajÀpatinÀ yajÈamukhena saÎmitÀÏ |tisrastrivÃdbhirmithunÀÏ prajÀtyai |aÌvatthÀddhavyavÀhÀddhi jÀtÀm |agnestanÂÎ yajÈiyÀÙ saÎbharÀmi |ÌÀntayoniÙ ÌamÁgarbham |agnaye prajanayitave |yo aÌvatthaÏ ÌamÁgarbhaÏ |Àruroha tve sacÀ |taÎ te harÀmi brahmaÉÀ || 8 ||

[[1-2-1-9]]yajÈiyaiÏ ketubhiÏ saha |yaÎ tvÀ samabharaÈjÀtavedaÏ |yathÀ ÌarÁraÎ bhÂteÍu nyaktam|sa saÎbhÃtaÏ sÁda ÌivaÏ prajÀbhyaÏ |uruÎ no lokamanuneÍi vidvÀn |pravedhase kavaye medhyÀya |vaco vandÀru vÃÍabhÀya vÃÍÉe |yato bhayamabhayaÎ tanno astu |ava devÀn yaje heËyÀn |

Page 25: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 25 - 06.05.2005 - www.sanskritweb.net/yajurveda

samidhÀ'gniÎ duvasyata || 9 ||

[[1-2-1-10]]ghÃtairbodhayatÀtithim|À'smin havyÀ juhotana |upa tvÀ'gne haviÍmatÁÏ |ghÃtÀcÁryantu haryata |juÍasva samidho mama |taÎ tvÀ samidbhiraÇgiraÏ |ghÃtena vardhayÀmasi |bÃhacchocÀ yaviÍÊhya |samidhyamÀnaÏ prathamo nu dharmaÏ |samaktubhirajyate viÌvavÀraÏ || 10 ||

[[1-2-1-11]]ÌociÍkeÌo ghÃtanirÉikpÀvakaÏ |suyajÈo agniryajathÀya devÀn |ghÃtapratÁko ghÃtayoniragniÏ |ghÃtaiÏ samiddho ghÃtamasyÀannam |ghÃtapruÍastvÀ sarito vahanti |ghÃtaÎ pibantsuyajÀ yakÍi devÀn |ÀyurdÀ agne haviÍo juÍÀÉaÏ |ghÃtapratÁko ghÃtayoniredhi |ghÃtaÎ pÁtvÀ madhu cÀru gavyam |piteva putramabhi rakÍatÀdimam || 11||

[[1-2-1-12]]tvÀmagne samidhÀnaÎ yaviÍÊha |devÀ dÂtaÎ cakrire havyavÀham |urujrayasaÎ ghÃtayonimÀhutam |tveÍaÎ cakÍurdadhire codayanvati |tvÀmagne pradiva ÀhutaÎ ghÃtena |sumnÀyavaÏ suÍamidhÀ samÁdhire |sa vÀvÃdhÀna oÍadhÁbhirukÍitaÏ |urujrayÀÙsi pÀrthivÀ vitiÍÊhase |ghÃtapratÁkaÎ ca Ãtasya dhÂrÍadam |agniÎ mitraÎ na samidhÀna ÃÈjate || 12 ||

[[1-2-1-13]]indhÀno akro vidatheÍu dÁdyat |ÌukravarÉÀmudu no yaÙsate dhiyam |prajÀ agne saÎvÀsaya |ÀÌÀÌca paÌubhiÏ saha |rÀÍÊrÀÉyasmÀ Àdhehi |yÀnyÀsantsavituÏ save |mahÁ viÌpatnÁ sadane Ãtasya |arvÀcÁ etaÎ dharuÉe rayÁÉÀm |antarvatnÁ janyaÎ jÀtavedasam |adhvarÀÉÀÎ janayathaÏ purogÀm || 13 ||

[[1-2-1-14]]ÀrohataÎ daÌataÙ ÌakvarÁrmama |

Page 26: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 26 - 06.05.2005 - www.sanskritweb.net/yajurveda

ÃtenÀgna ÀyuÍÀ varcasÀ saha |jyogjÁvanta uttarÀmuttarÀÙ samÀm |darÌamahaÎ pÂrÉamÀsaÎ yajÈaÎ yathÀ yajai |ÃtviyavatÁ stho agniretasau |garbhaÎ dadhÀthÀÎ te vÀmahaÎ dade |tatsatyaÎ yadvÁraÎ bibhÃthaÏ |vÁraÎ janayiÍyathaÏ |te matprÀtaÏ prajaniÍyethe |te mÀ prajÀte prajanayiÍyathaÏ || 14 ||

[[1-2-1-15]]prajayÀ paÌubhirbrahmavarcasena suvarge loke |anÃtÀtsatyamupaimi |mÀnuÍÀddaivyamupaimi |daivÁÎ vÀcaÎ yacchÀmi |ÌalkairagnimindhÀnaÏ |ubhau lokau sanemaham |ubhayorlokayorÃddhvÀ |ati mÃtyuÎ tarÀmyaham |jÀtavedo bhuvanasya retaÏ |iha siÈca tapaso yajjaniÍyate || 15 ||

[[1-2-1-16]]agnimaÌvatthÀdadhi havyavÀham |ÌamÁgarbhÀjjanayanyo mayobhÂÏ |ayaÎ te yonirÃtviyaÏ |yato jÀto arocathÀÏ |taÎ jÀnannagna Àroha |athÀ no vardhayÀ rayim |apeta vÁta vi ca sarpatÀtaÏ |ye'tra stha purÀÉÀ ye ca nÂtanÀÏ |adÀdidaÎ yamo'vasÀnaÎ pÃthivyÀÏ |akrannimaÎ pitaro lokamasmai || 16 ||

[[1-2-1-17]]agnerbhasmÀsyagneÏ purÁÍamasi |saÎjÈÀnamasi kÀmadharaÉam |mayi te kÀmadharaÉaÎ bhÂyÀt |saÎ vaÏ sÃjÀmi hÃdayÀni |saÙsÃÍÊaÎ mano astu vaÏ |saÙsÃÍÊaÏ prÀÉo astu vaÏ |saÎ yÀ vaÏ priyÀstanuvaÏ |saÎpriyÀ hÃdayÀni vaÏ |ÀtmÀ vo astu saÎpriyaÏ |saÎpriyÀstanuvo mama || 17 ||

[[1-2-1-18]]kalpetÀÎ dyÀvÀpÃthivÁ |kalpantÀmÀpa oÍadhÁÏ |kalpantÀmagnayaÏ pÃthak |mama jyaiÍÊhyÀya savratÀÏ |ye'gnayaÏ samanasaÏ |

Page 27: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 27 - 06.05.2005 - www.sanskritweb.net/yajurveda

antarÀ dyÀvÀpÃthivÁ |vÀsantikÀvÃt abhi kalpamÀnÀÏ |indramiva devÀ abhi saÎviÌantu |divastvÀ vÁryeÉa |pÃthivyai mahimnÀ || 18 ||

[[1-2-1-19]]antarikÍasya poÍeÉa |sarvapaÌumÀdadhe |ajÁjanannamÃtaÎ martyÀsaÏ |asremÀÉaÎ taraÉiÎ vÁËujambham |daÌa svasÀro agruvaÏ samÁcÁÏ |pumÀÙsaÎ jÀtamabhi saÙrabhantÀm |prajÀpatestvÀ prÀÉenÀbhi prÀÉimi |pÂÍÉaÏ poÍeÉa mahyam |dÁrghÀyutvÀya ÌataÌÀradÀya |ÌataÙ Ìaradbhya ÀyuÍe varcase || 19 ||

[[1-2-1-20]]jÁvÀtvai puÉyÀya |ahaÎ tvadasmi madasi tvametat |mamÀsi yonistava yonirasmi |mamaiva sanvaha havyÀnyagne |putraÏ pitre lokakÃjjÀtavedaÏ |prÀÉe tvÀ'mÃtamÀdadhÀmi |annÀdamannÀdyÀya |goptÀraÎ guptyai |sugÀrhapatyo vidahannarÀtÁÏ |uÍasaÏ ÌreyasÁÏ ÌreyasÁrdadhat || 20 ||

[[1-2-1-21]]agne sapatnÀÙ apa bÀdhamÀnaÏ |rÀyaspoÍamiÍamÂrjamasmÀsu dhehi |imÀ u mÀmupa tiÍÊhantu rÀyaÏ |ÀbhiÏ prajÀbhiriha saÎvaseya |iho iËÀ tiÍÊhatu viÌvarÂpÁ |madhye vasordÁdihi jÀtavedaÏ |ojase balÀya tvodyacche |vÃÍaÉe ÌuÍmÀyÀyuÍe varcase |sapatnatÂrasi vÃtratÂÏ |yaste deveÍu mahimÀ suvargaÏ || 21 ||

[[1-2-1-22]]yasta ÀtmÀ paÌuÍu praviÍÊaÏ |puÍÊiryÀ te manuÍyeÍu paprathe |tayÀ no agne juÍamÀÉa ehi |divaÏ pÃthivyÀÏ paryantarikÍÀt |vÀtÀtpaÌubhyo adhyoÍadhÁbhyaÏ |yatra yatra jÀtavedaÏ saÎbabhÂtha |tato no agne juÍamÀÉa ehi |prÀcÁmanu pradiÌaÎ prehi vidvÀn |agneragne puro agnirbhaveha |

Page 28: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 28 - 06.05.2005 - www.sanskritweb.net/yajurveda

viÌvÀ ÀÌÀ dÁdyÀno vibhÀhi || 22 ||

[[1-2-1-23]]ÂrjaÎ no dhehi dvipade catuÍpade |anvagniruÍasÀmagramakhyat |anvahÀni prathamo jÀtavedÀÏ |anu sÂryasya purutrÀ ca raÌmÁn |anu dyÀvÀpÃthivÁ ÀtatÀna |vikramasva mahÀÙ asi |vediÍanmÀnuÍebhyaÏ |triÍu lokeÍu jÀgÃhi |yadidaÎ divo yadadaÏ pÃthivyÀÏ |saÎvidÀne rodasÁ saÎbabhÂvatuÏ || 23 ||

[[1-2-1-24]]tayoÏ pÃÍÊhe sÁdatu jÀtavedÀÏ |ÌaÎbhÂÏ prajÀbhyastanuve syonaÏ |prÀÉaÎ tvÀ'mÃta ÀdadhÀmi |annÀdamannÀdyÀya |goptÀraÎ guptyai |yatte Ìukra ÌukraÎ varcaÏ ÌukrÀ tanÂÏ |ÌukraÎ jyotirajasram |tena me dÁdihi tena tvÀ''dadhe |agninÀ'gne brahmaÉÀ |ÀnaÌe vyÀnaÌe sarvamÀyurvyÀnaÌe || 24 ||

[[1-2-1-25]]narya prajÀÎ me gopÀya |amÃtatvÀya jÁvase |jÀtÀÎ janiÍyamÀÉÀÎ ca |amÃte satye pratiÍÊhitÀm |atharva pituÎ me gopÀya |rasamannamihÀyuÍe |adabdhÀyo'ÌÁtatano |aviÍaÎ naÏ pituÎ kÃÉu |Ìa×sya paÌÂnme gopÀya |

dvipÀdo ye catuÍpadaÏ || 25 ||

[[1-2-1-26]]aÍÊÀÌaphÀÌca ya ihÀgne |ye caikaÌaphÀ ÀÌugÀÏ |sapratha sabhÀÎ me gopÀya |ye ca sabhyÀÏ sabhÀsadaÏ |tÀnindriyÀvataÏ kuru |sarvamÀyurupÀsatÀm |ahe budhniya mantraÎ me gopÀya |yamÃÍayastraividÀ viduÏ |ÃcaÏ sÀmÀni yajÂÙÍi |sÀ hi ÌrÁramÃtÀ satÀm || 26 ||

Page 29: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 29 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[1-2-1-27]]catuÏÌikhaÉËÀ yuvatiÏ supeÌÀÏ |ghÃtapratÁkÀ bhuvanasya madhye |marmÃjyamÀnÀ mahate saubhagÀya |mahyaÎ dhukÍva yajamÀnÀya kÀmÀn |ihaiva santatra sato vo agnayaÏ |prÀÉena vÀcÀ manasÀ bibharmi |tiro mÀ santamÀyurmÀ prahÀsÁt |jyotiÍÀ vo vaiÌvÀnareÉopatiÍÊhe |paÈcadhÀ'gnÁnvyakrÀmat |virÀÊthsÃÍÊÀ prajÀpateÏ |ÂrdhvÀ''rohadrohiÉÁ |yoniragneÏ pratiÍÊhitiÏ || 27 ||viÌantu naÏ purÂcÁrvidhema nidhÀya yatte'pradÀhÀya bÃhatyo brahmaÉÀ duvasyataviÌvavÀra imamÃÈjate purogÀÎ prajanayiÍyatho janiÍyate'smai mama mahimnÀvarcase dadhatsuvargo bhÀhi saÎbabhÂvaturÀyurvyÀnaÌe catuÍpadaÏ satÀÎprajÀpaterdve ca || 1 ||

[[1-2-2-1]]navaitÀnyahÀni bhavanti |nava vai suvargÀ lokÀÏ |yadetÀnyahÀnyupayanti |navasveva tatsuvargeÍu lokeÍu satriÉaÏ pratitiÍÊhanto yanti |agniÍÊomÀÏ paraÏ sÀmÀnaÏ kÀryÀ ityÀhuÏ |agniÍÊomasaÎmitaÏ suvargo loka iti |dvÀdaÌÀgniÍÊomasya stotrÀÉi |dvÀdaÌa mÀsÀÏ saÎvatsaraÏ |tattanna sÂrkÍyam|ukthyÀ eva saptadaÌÀÏ paraÏ sÀmÀnaÏ kÀryÀÏ || 1 ||

[[1-2-2-2]]paÌavo vÀ ukthÀni |paÌÂnÀmavarudhyai |viÌvajidabhijitÀvagniÍÊomau |ukthyÀÏ saptadaÌÀÏ paraÏ sÀmÀnaÏ |te sa×stutÀ virÀjamabhi saÎpadyante |dve carcÀvati ricyete |ekayÀ gauratiriktaÏ |

ekayÀ''yurÂnaÏ |suvargo vai loko jyotiÏ |ÂrgvirÀÊ || 2 ||

[[1-2-2-3]]suvargameva tena lokamabhi jayanti |yatparaÙ rÀthantaram |tatprathame'hankÀryam |bÃhaddvitÁye |vairÂpaÎ tÃtÁye |vairÀjaÎ caturthe |ÌÀkvaraÎ paÈcame |raivataÙ ÍaÍÊhe |

Page 30: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 30 - 06.05.2005 - www.sanskritweb.net/yajurveda

tadu pÃÍÊhebhyo nayanti |saÎtanaya ete grahÀ gÃhyante || 3 ||

[[1-2-2-4]]atigrÀhyÀÏ paraÏ sÀmasu |imÀnevaitairlokÀntsaÎ tanvanti |mithunÀ ete grahÀ gÃhyante |atigrÀhyÀÏ paraÏ sÀmasu |mithunameva tairyajamÀnÀ avarundhate |bÃhatpÃÍÊhaÎ bhavati |bÃhadvai suvargo lokaÏ |bÃhataiva suvargaÎ lokaÎ yanti |trayastriÙÌi nÀma sÀma |madhyandine pavamÀne bhavati || 4 ||

[[1-2-2-5]]trayastriÙÌadvai devatÀÏ |devatÀ evÀvarundhate |ye vÀ itaÏ parÀÈcaÙ saÎvatsaramupa yanti |na hainaÎ te svasti samaÌnuvate |atha ye'muto'rvÀÈcamupa yanti |te haina× svasti samaÌnuvate |etadvÀ amuto'rvÀÈcamupa yanti |yadevam |yo ha khalu vÀva prajÀpatiÏ |sa u vevendraÏ |tadu devebhyo nayanti || 5 ||kÀryÀ virÀËgÃhyante pavamÀne bhavatÁndra ekaÎ ca || 2 ||

[[1-2-3-1]]saÎtatirvÀ ete grahÀÏ |yatparaÏ sÀmÀnaÏ |viÍÂvÀndivÀkÁrtyam |yathÀ ÌÀlÀyai pakÍasÁ |evaÙ saÎvatsarasya pakÍasÁ |yadetena gÃhyeran |viÍÂcÁ saÎvatsarasya pakÍasÁ vyavasraÙseyÀtÀm |ÀrtimÀrcheyuÏ |yadete gÃhyante |yathÀ ÌÀlÀyai pakÍasÁ madhyamaÎ vaÙÌamabhi samÀyacchati || 1 ||

[[1-2-3-2]]evaÙ saÎvatsarasya pakÍasÁ divÀkÁrtyamabhi saÎtanvanti |nÀ''rtimÀrchanti |ekaviÙÌamaharbhavati |ÌukrÀgrÀ grahÀ gÃhyante |pratyuttabdhyai sayatvÀya |saurya etadahaÏ paÌurÀlabhyate |sauryo'tigrÀhyo gÃhyate |ahareva rÂpeÉa samardhayanti |atho ahna evaiÍa balirhriyate |saptaitadaharatigrÀhyÀ gÃhyante || 2 ||

Page 31: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 31 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[1-2-3-3]]sapta vai ÌÁrÍaÉyÀÏ prÀÉÀÏ |asÀvÀdityaÏ ÌiraÏ prajÀnÀm |ÌÁrÍanneva prajÀnÀÎ prÀÉÀndadhÀti |tasmÀtsapta ÌÁrÍanprÀÉÀÏ |indro vÃtraÙ hatvÀ |asurÀnparÀbhÀvya |sa imÀÙllokÀnabhyajayat |tasyÀsau loko'nabhijita ÀsÁt |taÎ viÌvakarmÀ bhÂtvÀ'bhyajayat |yadvaiÌvakarmaÉo gÃhyate || 3 ||

[[1-2-3-4]]suvargasya lokasyÀbhijityai |pra vÀ ete'smÀllokÀccyavante |ye vaiÌvakarmaÉaÎ gÃhÉate |ÀdityaÏ Ìvo gÃhyate |iyaÎ vÀ aditiÏ |asyÀmeva pratitiÍÊhanti |anyonyo gÃhyete |viÌvÀnyevÀnyena karmÀÉi kurvÀÉÀ yanti |asyÀmanyena pratitiÍÊhanti |tÀvÀparÀrdhÀtsaÎvatsarasyÀnyonyo gÃhyete |tÀvubhau saha mahÀvrate gÃhyete |yajÈasyaivÀntaÎ gatvÀ |ubhayorlokayoÏ pratitiÍÊhanti |arkyamukthaÎ bhavati |annÀdyasyÀvarudhyai || 4 ||samÀyacchatyatigrÀhyÀ gÃhyante gÃhyate saÎvatsarasyÀnyonyo gÃhyete paÈca ca ||3 ||

[[1-2-4-1]]ekaviÙÌa eÍa bhavati |etena vai devÀ ekaviÙÌena |Àdityamita uttamaÙ suvargaÎ lokamÀrohayann |sa vÀ eÍa ita ekaviÙÌaÏ |tasya daÌÀvastÀdahÀni |daÌa parastÀt |sa vÀ eÍa virÀjyubhayataÏ pratiÍÊhitaÏ |virÀji hi vÀ eÍa ubhayataÏ pratiÍÊhitaÏ |tasmÀdantaremau lokau yan |sarveÍu suvargeÍu lokeÍvabhitapanneti || 1 ||

[[1-2-4-2]]devÀ vÀ Àdityasya suvargasya lokasya |parÀco'tipÀdÀdabibhayuÏ |taÎ chandobhiradÃÙhandhÃtyai |devÀ vÀ Àdityasya suvargasya lokasya |avÀco'vapÀdÀdabibhayuÏ |taÎ paÈcabhÁ raÌmibhirudavayann |tasmÀ dekaviÙÌe'hanpaÈca divÀkÁrtyÀni kriyante |

Page 32: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 32 - 06.05.2005 - www.sanskritweb.net/yajurveda

raÌmayo vai divÀkÁrtyÀni |ye gÀyatre |te gÀyatrÁÍÂttarayoÏ pavamÀnayoÏ || 2 ||

[[1-2-4-3]]mahÀdivÀkÁrtyaÙ hotuÏ pÃÍÊham |vikarÉaÎ brahmasÀmam |bhÀso'gniÍÊomaÏ |athaitÀni parÀÉi |parairvai devÀ ÀdityaÙ suvargaÎ lokamapÀrayann |yadapÀrayann |tatparÀÉÀÎ paratvam |pÀrayantyenaÎ parÀÉi |ya evaÎ veda |athaitÀni sparÀÉi |sparairvai devÀ ÀdityaÙ suvargaÎ lokamaspÀrayann |yadaspÀrayann |tatsparÀÉÀÙ sparatvam |spÀrayantyena× sparÀÉi |ya evaÎ veda || 3 ||eti pavamÀnayoÏ sparÀÉi paÈca ca || 4 ||

[[1-2-5-1]]apratiÍÊhÀÎ vÀ ete gacchanti |yeÍÀÙ saÎvatsare'nÀpte'tha |ekÀdaÌinyÀpyate |vaiÍÉavaÎ vÀmanamÀlabhante |yajÈo vai viÍÉuÏ |yajÈamevÀlabhante pratiÍÊhityai |aindrÀgnamÀlabhante |indrÀgnÁ vai devÀnÀmayÀtayÀmÀnau |ye eva devate ayÀtayÀmnÁ |te evÀlabhante || 1 ||

[[1-2-5-2]]vaiÌvadevamÀlabhante |devatÀ evÀvarundhate |dyÀvÀpÃthivyÀÎ dhenumÀlabhante |dyÀvÀpÃthivyoreva pratitiÍÊhanti |vÀyavyaÎ vatsamÀlabhante |vÀyurevaibhyo yathÀ''yatanÀddevatÀ avarundhe |ÀdityÀmaviÎ vaÌÀmÀlabhante |iyaÎ vÀ aditiÏ |asyÀmeva pratitiÍÊhanti |maitrÀvaruÉÁmÀlabhante || 2 ||

[[1-2-5-3]]mitreÉaiva yajÈasya sviÍÊaÙ Ìamayanti |varuÉena duriÍÊam |prÀjÀpatyaÎ tÂparaÎ mahÀvrata Àlabhante |prÀjÀpatyo'tigrÀhyo gÃhyate |ahareva rÂpeÉa samardhayanti |

Page 33: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 33 - 06.05.2005 - www.sanskritweb.net/yajurveda

atho ahna evaiÍa balirhriyate |ÀgneyamÀlabhante prati prajÈÀtyai |ajapetvÀn vÀ ete pÂrvairmÀsairavarundhate |yadete gavyÀÏ paÌava Àlabhyante |ubhayeÍÀÎ paÌÂnÀmavarudhyai || 3 ||

[[1-2-5-4]]yadatiriktÀmekÀdaÌinÁmÀlabheran |apriyaÎ bhrÀtÃvyamabhyatiricyeta |yaddvau dvau paÌÂ samasyeyuÏ |kanÁya ÀyuÏ kurvÁran |yadete brÀhmaÉavantaÏ paÌava Àlabhyante |nÀpriyaÎ bhrÀtÃvyamabhyatiricyate |na kanÁya ÀyuÏ kurvate || 4 ||te evÀlabhante maitrÀvaruÉÁmÀlabhante'varudhyai sapta ca || 5 ||

[[1-2-6-1]]prajÀpatiÏ prajÀÏ sÃÍÊvÀ vÃtto'Ìayat |taÎ devÀ bhÂtÀnÀÙ rasaÎ tejaÏ saÎbhÃtya |tenainamabhiÍajyan |mahÀnavavartÁti |tanmahÀvratasya mahÀvratatvam |mahadvratamiti |tanmahÀvratasya mahÀvratatvam |mahato vratamiti |tanmahÀvratasya mahÀvratatvam |paÈcaviÙÌaÏ stomo bhavati || 1 ||

[[1-2-6-2]]caturviÙÌatyardhamÀsaÏ saÎvatsaraÏ |yadvÀ etasmintsaÎvatsare'dhi prÀjÀyata |tadannaÎ paÈcaviÙÌamabhavat |madhyataÏ kriyate |madhyato hyannamaÌitaÎ dhinoti |atho madhyata eva prajÀnÀmÂrgdhÁyate |atha yadvÀ idamantataÏ kriyate |tasmÀdudante prajÀÏ samedhante |antataÏ kriyate prajananÀyaiva |trivÃcchiro bhavati || 2 ||

[[1-2-6-3]]tredhÀ vihitaÙ hi ÌiraÏ |loma chavÁrasthi |parÀcÀ stuvanti |tasmÀttatsadÃgeva |na medyato'numedyati |na kÃÌyato'nu kÃÌyati |paÈcadaÌo'nyaÏ pakÍo bhavati |saptadaÌo'nyaÏ |tasmÀdvayÀÙsyanyataramardhamabhi paryÀvartante |anyatarato hi tadgarÁyaÏ kriyate || 3 ||

Page 34: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 34 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[1-2-6-4]]paÈcaviÙÌa ÀtmÀ bhavati |tasmÀnmadhyataÏ paÌavo variÍÊhÀÏ |ekaviÙÌaÎ puccham |dvipadÀsu stuvanti pratiÍÊhityai |sarveÉa saha stuvanti |sarveÉa hyÀtmanÀ''tmanvÁ |sahotpatanti |ekaikÀmucchiÙÍanti |Àtmann hyaÇgÀni baddhÀni |na vÀ etena sarvaÏ puruÍaÏ || 4 ||

[[1-2-6-5]]yadita ito lomÀni dato nakhÀn |parimÀdaÏ kriyante |tÀnyeva tena pratyupyante |audumbarastalpo bhavati |ÂrgvÀ annamudumbaraÏ |Ârja evÀnnÀdyasyÀvarudhyai |yasya talpasadyamanabhijita× syÀt |sa devÀnÀÙ sÀmyakÍe |talpasadyamabhijayÀnÁti talpamÀruhyodgÀyet |talpasadyamevÀbhijayati || 5 ||

[[1-2-6-6]]yasya talpasadyamabhijita× syÀt |sa devÀnÀÙ sÀmyakÍe |talpasadyaÎ mÀ parÀjeÍÁti talpamÀruhyodgÀyet |na talpasadyaÎ parÀjayate |pleÇkhe ÌaÙsati |maho vai pleÇkhaÏ |mahasa evÀnnÀdyasyÀvaruddhyai |devÀsurÀÏ saÎyattÀ Àsan |ta Àditye vyÀyacchanta |taÎ devÀÏ samajayan || 6 ||

[[1-2-6-7]]brÀhmaÉaÌca ÌÂdraÌca carmakarte vyÀyacchete |daivyo vai varÉo brÀhmaÉaÏ |asuryaÏ ÌÂdraÏ |ime'rÀtsurime subhÂtamakrannityanyataro brÂyÀt |ima udvÀsÁkÀriÉa ime durbhÂtamakrannityanyataraÏ |yadevaiÍÀÙ sukÃtaÎ yÀ rÀddhiÏ |tadanyataro'bhiÌrÁÉÀti |yadevaiÍÀÎ duÍkÃtaÎ yÀ'rÀddhiÏ |tadanyataro'pahanti |brÀhmaÉaÏ saÎjayati |amumevÀdityaÎ bhrÀtÃvyasya saÎ vindante || 7 ||bhavati bhavati kriyate puruÍo jayatyajayaÈjayatyekaÎ ca || 6 ||uddhanyamÀnaÎ navaitÀni santatirekaviÙÌa eÍo'pratiÍÊhÀÎ prajÀpatirvÃttaÍÍaÊ || 6 ||uddhanyamÀnaÙ ÌociÍkeÌo'gne sapatnÀnatigrÀhyÀ vaiÌvadevamÀlabhante paÈcÀÌat|| 50 ||

Page 35: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 35 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[1-3-1-1]]devÀsurÀÏ saÎyattÀ Àsan |te devÀ vijayamupayantaÏ |agnÁÍomayostejasvinÁstanÂÏ saÎnyadadhata |idamu no bhaviÍyati |yadi no jeÍyantÁti |tenÀgnÁÍomÀvapÀkrÀmatÀm |te devÀ vijitya |agnÁÍomÀvanvaicchan |te'gnimanvavindannÃtuÍÂtsannam |tasya vibhaktÁbhistejasvinÁstanÂravÀrundhata || 1 ||

[[1-3-1-2]]te somamanvavindan |tamaghnan |tasya yathÀ'bhijÈÀyaÎ tanÂrvyagÃhÉata |te grahÀ abhavan |tadgrahÀÉÀÎ grahatvam |yasyaivaÎ viduÍo grahÀ gÃhyante |tasya tveva gÃhÁtÀÏ |nÀnÀgneyaÎ punarÀdheye kuryÀt |yadanÀgneyaÎ punarÀdheye kuryÀt |vyÃddhameva tat || 2 ||

[[1-3-1-3]]anÀgneyaÎ vÀ etatkriyate |yatsamidhastanÂnapÀtamiËo barhiryajati |ubhÀvÀgneyÀvÀjyabhÀgau syÀtÀm |anÀjyabhÀgau bhavata ityÀhuÏ |yadubhÀvÀgneyÀvanvaÈcÀviti |agnaye pavamÀnÀyottaraÏ syÀt |yatpavamÀnÀya |tenÀjyabhÀgaÏ |tena saumyaÏ |budhanvatyÀgneyasyÀjyabhÀgasya puro'nuvÀkyÀ bhavati || 3 ||

[[1-3-1-4]]yathÀ suptaÎ bodhayati |tÀdÃgeva tat |agninyaktÀÏ patnÁsaÎyÀjÀnÀmÃcaÏ syuÏ |tenÀgneyaÙ sarvaÎ bhavati |ekadhÀ tejasvinÁÎ devatÀmupaitÁtyÀhuÏ |sainamÁÌvarÀ pradaha iti |neti brÂyÀt |prajananaÎ vÀ agniÏ |prajananamevopaitÁti |kÃtayajuÏ saÎbhÃtasaÎbhÀra ityÀhuÏ || 4 ||

[[1-3-1-5]]na saÎbhÃtyÀÏ saÎbhÀrÀÏ |na yajuÏ kÀryamiti |

Page 36: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 36 - 06.05.2005 - www.sanskritweb.net/yajurveda

atho khalu |saÎbhÃtyÀ eva saÎbhÀrÀÏ |kÀryaÎ yajuÏ |punarÀdheyasya samÃddhyai |tenopÀÙÌu pracarati |eÍya iva vÀ eÍaÏ |yatpunarÀdheyaÏ |yathopÀÙÌu naÍÊamicchati || 5 ||

[[1-3-1-6]]tÀdÃgeva tat |uccaiÏ sviÍÊakÃtamutsÃjati |yathÀ naÍÊaÎ vittvÀ prÀhÀyamiti |tÀdÃgeva tat |ekadhÀ tejasvinÁÎ devatÀmupaitÁtyÀhuÏ |sainamÁÌvarÀ pradaha iti |tattathÀ nopaiti |prayÀjÀnÂyÀjeÍveva vibhaktÁÏ kuryÀt|yathÀpÂrvamÀjyabhÀgau syÀtÀm |evaÎ patnÁsaÎyÀjÀÏ || 6 ||

[[1-3-1-7]]tadvaiÌvÀnaravatprajananavattaramupaitÁti |tadÀhuÏ |vyÃddhaÎ vÀ etat |anÀgneyaÎ vÀ etatkriyata iti |neti brÂyÀt |agniÎ prathamaÎ vibhaktÁnÀÎ yajati |agnimuttamaÎ patnÁsaÎyÀjÀnÀm |tenÀgneyam |tena samÃddhaÎ kriyata iti || 7 ||arundhataiva tadbhavati saÎbhÃtasaÎbhÀra ityÀhuricchati patnÁsaÎyÀjÀ nava ca || 1||

[[1-3-2-1]]devÀ vai yathÀdarÌaÎ yajÈÀnÀharanta |yo'gniÍÊomam |ya ukthyam |yo'tirÀtram |te sahaiva sarve vÀjapeyamapaÌyan |te |anyonyasmai nÀtiÍÊhanta |ahamanena yajÀ iti |te'bruvan |Àjimasya dhÀvÀmeti || 1 ||

[[1-3-2-2]]tasminnÀjimadhÀvan |taÎ bÃhaspatirudajayat |tenÀyajata |sa svÀrÀjyamagacchat |tamindro'bravÁt |

Page 37: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 37 - 06.05.2005 - www.sanskritweb.net/yajurveda

mÀmanena yÀjayeti |tenendramayÀjayat |so'graÎ devatÀnÀÎ paryait |agacchatsvÀrÀjyam |atiÍÊhantÀsmai jyaiÍÊhyÀya || 2 ||

[[1-3-2-3]]ya evaÎ vidvÀn vÀjapeyena yajate |gacchati svÀrÀjyam |agraÙ samÀnÀnÀÎ paryeti |tiÍÊhante'smai jyaiÍÊhyÀya |sa vÀ eÍa brÀhmaÉasya caiva rÀjanyasya ca yajÈaÏ |taÎ vÀ etaÎ vÀjapeya ityÀhuÏ |vÀjÀpyo vÀ eÍaÏ |vÀja× hyetena devÀ aipsann |somo vai vÀjapeyaÏ |yo vai somaÎ vÀjapeyaÎ veda || 3 ||

[[1-3-2-4]]vÀjyevainaÎ pÁtvÀ bhavati |À'sya vÀjÁ jÀyate |annaÎ vai vÀjapeyaÏ |ya evaÎ veda |attyannam |À'syÀnnÀdo jÀyate |brahma vai vÀjapeyaÏ |ya evaÎ veda |atti brahmaÉÀ'nnam |À'sya brahmÀ jÀyate || 4 ||

[[1-3-2-5]]vÀgvai vÀjasya prasavaÏ |ya evaÎ veda |karoti vÀcÀ vÁryam |ainaÎ vÀcÀ gacchati |apivatÁÎ vÀcaÎ vadati |prajÀpatirdevebhyo yajÈÀnvyÀdiÌat |sa ÀtmanvÀjapeyamadhatta |taÎ devÀ abruvan |eÍa vÀva yajÈaÏ |yadvÀjapeyaÏ || 5 ||

[[1-3-2-6]]apyeva no'trÀstviti |tebhya etÀ ujjitÁÏ prÀyacchat |tÀ vÀ etÀ ujjitayo vyÀkhyÀyante |yajÈasya sarvatvÀya |devatÀnÀmanirbhÀgÀya |devÀ vai brahmaÉaÌcÀnnasya ca ÌamalamapÀghnan |yadbrahmaÉaÏ ÌamalamÀsÁt |sÀ gÀthÀ nÀrÀÌa×syabhavat |yadannasya |

Page 38: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 38 - 06.05.2005 - www.sanskritweb.net/yajurveda

sÀ surÀ || 6 ||

[[1-3-2-7]]tasmÀdgÀyataÌca mattasya ca na pratigÃhyam |yatpratigÃhÉÁyÀt |ÌamalaÎ pratigÃhÉÁyÀt |sarvÀ vÀ etasya vÀco'varuddhÀÏ |yo vÀjapeyayÀjÁ |yÀ pÃthivyÀÎ yÀ'gnau yÀ rathantare |yÀ'ntarikÍe yÀ vÀyau yÀ vÀmadevye |yÀ divi yÀ''ditye yÀ bÃhati |yÀ'psu yauÍadhÁÍu yÀ vanaspatiÍu |tasmÀdvÀjapeyayÀjyÀrtvijÁnaÏ |sarvÀ hyasya vÀco'varuddhÀÏ || 7 ||dhÀvÀmeti jyaiÍÊhyÀya veda brahmÀ jÀyate vÀjapeyaÏ surÀ''rtvijÁna ekaÎ ca || 2 ||

[[1-3-3-1]]devÀ vai yadanyairgrahairyajÈasya nÀvÀrundhata |tadatigrÀhyairatigÃhyÀvÀrundhata |tadatigrÀhyÀÉÀmatigrÀhyatvam |yadatigrÀhyÀ gÃhyante |yadevÀnyairgrahairyajÈasya nÀvarundhe |tadeva tairatigÃhyÀvarundhe |paÈca gÃhyante |pÀÇkto yajÈaÏ |yÀvÀneva yajÈaÏ |tamÀptvÀ'varundhe || 1 ||

[[1-3-3-2]]sarva aindrÀ bhavanti |ekadhaiva yajamÀna indriyaÎ dadhati |saptadaÌa prÀjÀpatyÀ grahÀ gÃhyante |saptadaÌaÏ prajÀpatiÏ |prajÀpaterÀptyai |ekayarcÀ gÃhÉÀti |ekadhaiva yajamÀne vÁryaÎ dadhÀti |somagrahÀÙÌca surÀgrahÀÙÌca gÃhÉÀti |etadvai devÀnÀÎ paramamannam|yatsomaÏ || 2 ||

[[1-3-3-3]]etanmanuÍyÀÉÀm |yatsurÀ |parameÉaivÀsmÀ annÀdyenÀvaramannÀdyamavarundhe |somagrahÀngÃhÉÀti |brahmaÉo vÀ etattejaÏ |yatsomaÏ |brahmaÉa eva tejasÀ tejo yajamÀne dadhÀti |surÀgrahÀngÃhÉÀti |annasya vÀ etacchamalam |yatsurÀ || 3 ||

Page 39: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 39 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[1-3-3-4]]annasyaiva Ìamalena ÌamalaÎ yajamÀnÀdapahanti |somagrahÀÙÌca surÀgrahÀÙÌca gÃhÉÀti |pumÀnvai somaÏ |strÁ surÀ |tanmithunam |mithunamevÀsya tadyajÈe karoti prajananÀya |ÀtmÀnameva somagrahaiÏ spÃÉoti |jÀyÀÙ surÀgrahaiÏ |tasmÀdvÀjapeyayÀjyamuÍmiÙlloke striyaÙ saÎbhavati |vÀjapeyÀbhijita× hyasya || 4 ||

[[1-3-3-5]]pÂrve somagrahÀ gÃhyante |apare surÀgrahÀÏ |purokÍaÙ somagrahÀntsÀdayati |paÌcÀdakÍaÙ surÀgrahÀn |pÀpavasyasasya vidhÃtyai |eÍa vai yajamÀnaÏ |yatsomaÏ |annaÙ surÀ |somagrahÀÙÌca surÀgrahÀÙÌca vyatiÍajati |annÀdyenaivainaÎ vyatiÍajati || 5 ||

[[1-3-3-6]]saÎpÃcaÏ stha saÎ mÀ bhadreÉa pÃÇktetyÀha |annaÎ vai bhadram |annÀdyenaivainaÙ saÙsÃjati |annasya vÀ etacchamalam |yatsurÀ |pÀpmaiva khalu vai Ìamalam |pÀpmanÀ vÀ enametacchamalena vyatiÍajati |yatsomagrahÀÙÌca surÀgrahÀÙÌca vyatiÍajati |vipÃcaÏ stha vi mÀ pÀpmanÀ pÃÇktetyÀha |pÀpmanaivainaÙ Ìamalena vyÀvartayati || 6 ||

[[1-3-3-7]]tasmÀdvÀjapeyayÀjÁ pÂto medhyo dakÍiÉyaÏ |prÀÇudravati somagrahaiÏ |amumeva tairlokamabhijayati |pratyaÇkhsurÀgrahaiÏ |imameva tairlokamabhijayati |pratiÍÊhanti somagrahaiÏ |yÀvadeva satyam |tena sÂyate |vÀjasÃdbhyaÏ surÀgrahÀn haranti |anÃtenaiva viÌaÙ saÙsÃjati |hiraÉyapÀtraÎ madhoÏ pÂrÉaÎ dadÀti |madhavyo'sÀnÁti |ekadhÀ brahmaÉa upaharati |ekadhaiva yajamÀna Àyustejo dadhÀti || 7 ||

Page 40: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 40 - 06.05.2005 - www.sanskritweb.net/yajurveda

ÀptvÀ'varundhe somaÏ ÌamalaÎ yatsurÀ hyasyainaÎ vyatiÍajati vyÀvartayati sÃjaticatvÀri ca || 3 ||

[[1-3-4-1]]brahmavÀdino vadanti |nÀgniÍÊomo nokthyaÏ |na ÍoËaÌÁ nÀtirÀtraÏ |atha kasmÀdvÀjapeye sarve yajÈakratavo'varudhyanta iti |paÌubhiriti brÂyÀt|ÀgneyaÎ paÌumÀlabhate |agniÍÊomameva tenÀvarundhe |aindrÀgnenokthyam |aindreÉa ÍoËaÌinaÏ stotram |sÀrasvatyÀ'tirÀtram || 1 ||

[[1-3-4-2]]mÀrutyÀ bÃhataÏ stotram |etÀvanto vai yajÈakratavaÏ |

tÀnpaÌubhirevÀvarundhe |ÀtmÀnameva spÃÉotyagniÍÊomena |prÀÉÀpÀnÀvukthyena |vÁryaÙ ÍoËaÌinaÏ stotreÉa |vÀcamatirÀtreÉa |prajÀÎ bÃhataÏ stotreÉa |imameva lokamabhi jayatyagniÍÊomena |antarikÍamukthyena || 2 ||

[[1-3-4-3]]suvargaÎ lokaÙ ÍoËaÌinaÏ stotreÉa |devayÀnÀneva patha ÀrohatyatirÀtreÉa |nÀkaÙ rohati bÃhataÏ stotreÉa |teja evÀ''tmandhatta Àgneyena paÌunÀ |ojo balamaindrÀgnena |indriyamaindreÉa |vÀcaÙ sÀrasvatyÀ |ubhÀveva devalokaÎ ca manuÍyalokaÎ cÀbhijayati mÀrutyÀ vaÌayÀ |saptadaÌa prÀjÀpatyÀnpaÌÂnÀlabhate |saptadaÌaÏ prajÀpatiÏ || 3 ||

[[1-3-4-4]]prajÀpaterÀptyai |ÌyÀmÀ ekarÂpÀ bhavanti |evamiva hi prajÀpatiÏ samÃddhyai |tÀnparyagnikÃtÀnutsÃjati |maruto yajÈamajighÀÙsanprajÀpateÏ |tebhya etÀÎ mÀrutÁÎ vaÌÀmÀlabhata |tayaivainÀnaÌamayat |mÀrutyÀ pracarya |etÀntsaÎjÈapayet |maruta eva ÌamayitvÀ || 4 ||

Page 41: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 41 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[1-3-4-5]]etaiÏ pracarati |yajÈasyÀghÀtÀya |ekadhÀ vapÀ juhoti |ekadevatyÀ hi |ete |atho ekadhaiva yajamÀne vÁryaÎ dadhÀti |naivÀreÉa saptadaÌaÌarÀveÉaitarhi pracarati |etatpuroËÀÌÀ hyete |atho paÌÂnÀmeva chidramapidadhÀti |sÀrasvatyottamayÀ pracarati |vÀgvai sarasvatÁ |tasmÀtprÀÉÀnÀÎ vÀguttamÀ |atho prajÀpatÀveva yajÈaÎ pratiÍÊhÀpayati |prajÀpatirhi vÀk |apannadatÁ bhavati |tasmÀnmanuÍyÀÏ sarvÀÎ vÀcaÎ vadanti || 5 ||atirÀtramantarikÍamukthyena prajÀpatiÏ ÌamayitvottamayÀ pracarati ÍaÊca || 4 ||

[[1-3-5-1]]sÀvitraÎ juhoti karmaÉaÏkarmaÉaÏ purastÀt |kastadvedetyÀhuÏ |yadvÀjapeyasya pÂrvaÎ yadaparamiti |savitÃprasÂta eva yathÀpÂrvaÎ karmÀÉi karoti |savane savane juhoti |ÀkramaÉameva tatsetuÎ yajamÀnaÏ kurute |suvargasya lokasya samaÍÊyai |vÀcaspatirvÀcamadya svadÀti na ityÀha |vÀgvai devÀnÀÎ purÀ'nnamÀsÁt |vÀcamevÀsmÀ anna× svadayati || 1 ||

[[1-3-5-2]]indrasya vajro'si vÀrtraghna iti rathamupÀvaharati vijityai |vÀjasya nu prasave mÀtaraÎ mahÁmityÀha |yaccaiveyam |yaccÀsyÀmadhi |tadevÀvarundhe |atho tasminnevobhaye'bhiÍicyate |apsvantaramÃtamapsu bheÍajamityaÌvÀnpalpÂlayati |apsu vÀ aÌvasya tÃtÁyaÎ praviÍÊam |tadanuvenanvavaplavate |yadapsu palpÂlayati || 2 ||

[[1-3-5-3]]yadevÀsyÀpsu praviÍÊam |tadevÀvarundhe |bahu vÀ aÌvo'medhyamupagacchati |yadapsu palpÂlayati |medhyÀnevainÀnkaroti |vÀyurvÀ tvÀ manurvÀ tvetyÀha |etÀ vÀ etaÎ devatÀ agre aÌvamayuÈjan|tÀbhirevainÀnyunakti |

Page 42: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 42 - 06.05.2005 - www.sanskritweb.net/yajurveda

savasyojjityai |yajuÍÀ yunakti vyÀvÃttyai || 3 ||

[[1-3-5-4]]apÀÎ na pÀdÀÌuhemanniti saÎmÀrÍÊi |medhyÀnevainÀnkaroti |atho stautyevainÀnÀjiÙ sariÍyataÏ |viÍÉukramÀnkramate |viÍÉureva bhÂtvemÀÙllokÀnabhijayati |vaiÌvadevo vai rathaÏ |aÇkau nyaÇkÀvabhito rathaÎ yÀvityÀha |yÀ eva devatÀ rathe praviÍÊÀÏ |tÀbhya eva namaskaroti |Àtmano'nÀrtyai |aÌamarathaÎbhÀvuko'sya ratho bhavati |ya evaÎ veda || 4 ||svadayati palpÂlayati vyÀvÃttyÀ anÀrtyai dve ca || 5 ||

[[1-3-6-1]]devasyÀhaÙ savituÏ prasave bÃhaspatinÀ vÀjajitÀ vÀjaÎ jeÍamityÀha |savitÃprasÂta eva brahmaÉÀ vÀjamujjayati |devasyÀhaÙ savituÏ prasave bÃhaspatinÀ vÀjajitÀ varÍiÍÊhaÎ nÀkaÙ ruheyamityÀha|savitÃprasÂta eva brahmaÉÀ varÍiÍÊhaÎ nÀkaÙ rohati |cÀtvÀle rathacakraÎ nimitaÙ rohati |ato vÀ aÇgirasa uttamÀÏ suvargaÎ lokamÀyan |sÀkÍÀdeva yajamÀnaÏ suvargaÎ lokameti |ÀveÍÊayati |vajro vai rathaÏ |vajreÉaiva diÌo'bhi jayati || 1 ||

[[1-3-6-2]]

vÀjinÀÙ sÀma gÀyate |annaÎ vai vÀjaÏ |annamevÀvarundhe |vÀco varÍma devebhyo'pÀkrÀmat |tadvanaspatÁnprÀviÌat |saiÍÀ vÀgvanaspatiÍu vadati |yÀ dundubhau |tasmÀddundubhiÏ sarvÀ vÀco'tivadati |dundubhÁntsamÀghnanti |paramÀ vÀ eÍÀ vÀk || 2 ||

[[1-3-6-3]]yÀ dundubhau |paramayaiva vÀcÀ'varÀÎ vÀcamavarundhe |atho vÀca eva varÍma yajamÀno'varundhe |indrÀya vÀcaÎ vadatendraÎ vÀjaÎ jÀpayatendro vÀjamajayidityÀha |eÍa vÀ etarhÁndraÏ |yo yajate |

Page 43: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 43 - 06.05.2005 - www.sanskritweb.net/yajurveda

yajamÀna eva vÀjamujjayati |saptadaÌa pravyÀdhÀnÀjiÎ dhÀvanti |saptadaÌa× stotraÎ bhavati |saptadaÌa saptadaÌa dÁyante || 3 ||

[[1-3-6-4]]saptadaÌaÏ prajÀpatiÏ |prajÀpaterÀptyai |arvÀ'si saptirasi vÀjyasÁtyÀha |agnirvÀ arvÀ |vÀyuÏ saptiÏ |Àdityo vÀjÁ |etÀbhirevÀsmai devatÀbhirdevarathaÎ yunakti |praÍÊivÀhinaÎ yunakti |praÍÊivÀhÁ vai devarathaÏ |devarathamevÀsmai yunakti || 4 ||

[[1-3-6-5]]vÀjino vÀjaÎ dhÀvata kÀÍÊhÀÎ gacchatetyÀha |suvargo vai lokaÏ kÀÍÊhÀ |suvargameva lokaÎ yanti |suvargaÎ vÀ ete lokaÎ yanti |ya ÀjiÎ dhÀvanti |prÀÈco dhÀvanti |prÀÇiva hi suvargo lokaÏ |catasÃbhiranu mantrayate |catvÀri chandÀÙsi |chandobhirevainÀÎ suvargaÎ lokaÎ gamayati || 5 ||

[[1-3-6-6]]pra vÀ ete'smÀllokÀccyavante |ya ÀjiÎ dhÀvanti |udaÈca Àvartante |asmÀdeva tena lokÀnnayanti |rathavimocanÁyaÎ juhoti pratiÍÊhityai |ÀmÀ vÀjasya prasavo jagamyÀdityÀha |annaÎ vai vÀjaÏ |annamevÀvarundhe |yathÀlokaÎ vÀ eta ujjayanti |ya ÀjiÎ dhÀvanti || 6 ||

[[1-3-6-7]]kÃÍÉalaÎ kÃÍÉalaÎ vÀjasÃdbhyaÏ prayacchati |yameva te vÀjaÎ lokamujjayanti |taÎ parikrÁyÀvarundhe |ekadhÀ brahmaÉa upaharati |ekadhaiva yajamÀne vÁryaÎ dadhÀti |devÀ vÀ oÍadhÁÍvÀjimayuÏ |tÀ bÃhaspatirudajayat |sa nÁvÀrÀnniravÃÉÁta |tannÁvÀrÀÉÀÎ nÁvÀratvam |naivÀraÌcarurbhavati || 7 ||

Page 44: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 44 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[1-3-6-8]]etadvai devÀnÀÎ paramamannam |yannÁvÀrÀÏ |parameÉaivÀsmÀ annÀdyenÀvaramannÀdyamavarundhe |saptadaÌaÌarÀvo bhavati |saptadaÌaÏ prajÀpatiÏ |prajÀpaterÀptyai |kÍÁre bhavati |rucamevÀsmindadhÀti |sarpiÍvÀnbhavati medhyatvÀya |bÀrhaspatyo vÀ eÍa devatayÀ || 8 ||

[[1-3-6-9]]yo vÀjapeyena yajate |bÀrhaspatya eÍa caruÏ |aÌvÀntsariÍyataÏ sasruÍaÌcÀva ghrÀpayati |yameva te vÀjaÎ lokamujjayanti |tamevÀvarundhe |ajÁjipata vanaspataya indraÎ vÀjaÎ vimucyadhvamiti dundubhÁn vimuÈcati |yameva te vÀjaÎ lokamindriyaÎ dundubhaya ujjayanti |tamevÀvarundhe || 9 ||abhijayati vÀ eÍÀ vÀgdÁyante'smai yunakti gamayati ya ÀjiÎ dhÀvanti bhavatidevatayÀ'ÍÊau ca || 6 ||

[[1-3-7-1]]tÀrpyaÎ yajamÀnaÎ paridhÀpayati |yajÈo vai tÀrpyam |yajÈenaivainaÙ samardhayati |darbhamayaÎ paridhÀpayati |pavitraÎ vai darbhÀÏ |punÀtyevainam |vÀjaÎ vÀ eÍo'varurutsate |yo vÀjapeyena yajate |oÍadhayaÏ khalu vai vÀjaÏ |yaddarbhamayaÎ paridhÀpayati || 1 ||

[[1-3-7-2]]vÀjasyÀvaruddhyai |jÀya ehi suvo rohÀvetyÀha |patniyÀ evaiÍa yajÈasyÀnvÀrambho'navacchityai |saptadaÌÀratniryÂpo bhavati |saptadaÌaÏ prajÀpatiÏ |prajÀpaterÀptyai |tÂparaÌcaturaÌrirbhavati |gaudhÂmaÎ caÍÀlam |na vÀ ete vrÁhayo na yavÀÏ |yadgodhÂmÀÏ || 2 ||

[[1-3-7-3]]evamiva hi prajÀpatiÏ samÃddhyai |atho amumevÀsmai lokamannavantaÎ karoti |

Page 45: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 45 - 06.05.2005 - www.sanskritweb.net/yajurveda

vÀsobhirveÍÊayati |eÍa vai yajamÀnaÏ |yadyÂpaÏ |sarvadevatyaÎ vÀsaÏ |sarvÀbhirevainaÎ devatÀbhiÏ samardhayati |atho ÀkramaÉameva tatsetuÎ yajamÀnaÏ kurute |suvargasya lokasya samaÍÊyai |dvÀdaÌa vÀjaprasavÁyÀni juhoti || 3 ||

[[1-3-7-4]]dvÀdaÌa mÀsÀÏ saÎvatsaraÏ |saÎvatsarameva prÁÉÀti |atho saÎvatsaramevÀsmÀ upadadhÀti |suvargasya lokasya samaÍÊyai |daÌabhiÏ kalpai rohati |nava vai puruÍe prÀÉÀÏ |nÀbhirdaÌamÁ |prÀÉÀneva yathÀsthÀnaÎ kalpayitvÀ |suvargaÎ lokameti |etÀvadvai puruÍasya svam || 4 ||

[[1-3-7-5]]yÀvatprÀÉÀÏ |yÀvadevÀsyÀsti |tena saha suvargaÎ lokameti |suvardevÀÙ aganmetyÀha |suvargameva lokameti |amÃtÀ abhÂmetyÀha |amÃtamiva hi suvargo lokaÏ |prajÀpateÏ prajÀ abhÂmetyÀha |prÀjÀpatyo vÀ ayaÎ lokaÏ |asmÀdeva tena lokÀnnaiti || 5 ||

[[1-3-7-6]]samahaÎ prajayÀ saÎ mayÀ prajetyÀha |ÀÌiÍamevaitÀmÀÌÀste |ÀsapuÊairghnanti |annaÎ vÀ iyam |annÀdyenaivainaÙ samardhayanti |ÂÍairghnanti |ete hi sÀkÍÀdannam |yadÂÍÀÏ |sÀkÍÀdevainamannÀdyena samardhayanti |purastÀtpratyaÈcaÎ ghnanti || 6 ||

[[1-3-7-7]]purastÀddhi pratÁcÁnamannamadyate |ÌÁrÍato ghnanti |ÌÁrÍato hyannamadyate |digbhyo ghnanti |digbhya evÀsmÀ annÀdyamavarundhate |ÁÌvaro vÀ eÍa parÀÇpradaghaÏ |

Page 46: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 46 - 06.05.2005 - www.sanskritweb.net/yajurveda

yo yÂpaÙ rohati |hiraÉyamadhyavarohati |amÃtaÎ vai hiraÉyam |amÃtaÙ suvargo lokaÏ |amÃta eva suvarge loke pratitiÍÊhati |ÌatamÀnaÎ bhavati |ÌatÀyuÏ puruÍaÏ ÌatendriyaÏ |ÀyuÍyevendriye pratitiÍÊhati |puÍÊyai vÀ etadrÂpam|yadajÀ |triÏ saÎvatsarasyÀnyÀnpaÌÂnpari prajÀyate |bastÀjinamadhyava rohati |puÍÊyÀmeva prajanane pratitiÍÊhati || 7 ||paridhÀpayati godhÂmÀ juhoti svaÎ naiti pratyaÈcaÎ ghnanti loko nava ca || 7 ||

[[1-3-8-1]]saptÀnnahomÀÈjuhoti |sapta vÀ annÀni |yÀvantyevÀnnÀni |tÀnyevÀvarundhe |sapta grÀmyÀ oÍadhayaÏ |saptÀraÉyÀÏ |ubhayÁÍÀmavaruddhyai |annasyÀnnasya juhoti |annasyÀnnasyÀvaruddhyai |yadvÀjapeyayÀjyanavaruddhasyÀÌnÁyÀt || 1 ||

[[1-3-8-2]]avaruddhena vyÃddhyeta |sarvasya samavadÀya juhoti |anavaruddhasyÀvaruddhyai |audumbareÉa sruveÉa juhoti |ÂrgvÀ annamudumbaraÏ |Ârja evÀnnÀdyasyÀvaruddhyai |devasya tvÀ savituÏ prasava ityÀha |savità prasÂta evainaÎ brahmaÉÀ devatÀbhirabhiÍiÈcati |annasyÀnnasyÀbhiÍiÈcati |annasyÀnnasyÀvaruddhyai || 2 ||

[[1-3-8-3]]purastÀtpratyaÈcamabhiÍiÈcati |purastÀddhi pratÁcÁnamannamadyate |ÌÁrÍato'bhiÍiÈcati |ÌÁrÍato hyannamadyate |À mukhÀdanvava srÀvayati |mukhata evÀsmÀ annÀdyaÎ dadhÀti |agnestvÀ sÀmrÀjyenÀbhiÍiÈcÀmÁtyÀha |eÍa vÀ agneÏ savaÏ |tenaivainamabhiÍiÈcati |indrasya tvÀ sÀmrÀjyenÀbhiÍiÈcÀmÁtyÀha || 3 ||

Page 47: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 47 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[1-3-8-4]]indriyamevÀsminnetena dadhÀti |bÃhaspatestvÀ sÀmrÀjyenÀbhiÍiÈcÀmÁtyÀha |brahma vai devÀnÀÎ bÃhaspatiÏ |brahmaÉaivainamabhiÍiÈcati |somagrahÀÙÌcÀvadÀnÁyÀni cartvigbhya upa haranti |amumeva tairlokamannavantaÎ karoti |surÀgrahÀÙÌcÀnavadÀnÁyÀni ca vÀjasÃdbhyaÏ |imameva tairlokamannavantaÎ karoti |atho ubhayÁÍvevÀbhiÍicyate |vimÀthaÎ kurvate vÀjasÃtaÏ || 4 ||

[[1-3-8-5]]indriyasyÀvaruddhyai |aniruktÀbhiÏ prÀtaÏsavane stuvate |aniruktaÏ prajÀpatiÏ |prajÀpaterÀptyai |vÀjavatÁbhirmÀdhyandine |annaÎ vai vÀjaÏ |annamevÀvarundhe |ÌipiviÍÊavatÁbhistÃtÁyasavane |yajÈo vai viÍÉuÏ |paÌavaÏ ÌipiÏ |yajÈa eva paÌuÍu pratitiÍÊhati |bÃhadantyaÎ bhavati |antamevaina× Ìriyai gamayati || 5 ||aÌnÁyÀdannasyÀnnasyÀvaruddhyÀ indrasya tvÀ sÀmrÀjyenÀbhiÍiÈcÀmÁtyÀhavÀjasÃtaÏ ÌipistrÁÉi ca || 8 ||

[[1-3-9-1]]nÃÍadaÎ tvetyÀha |prajÀ vai nÅn|prajÀnÀmevaitena sÂyate |druÍadamityÀha |vanasapatayo vai dru |vanaspatÁnÀmevaitena sÂyate |bhuvanasadamityÀha |yadÀ vai vasÁyÀnbhavati |bhuvanamaganniti vai tamÀhuÏ |bhuvanamevaitena gacchati || 1 ||

[[1-3-9-2]]apsuÍadaÎ tvÀ ghÃtasadamityÀha |apÀmevaitena ghÃtasya sÂyate |vyomasadamityÀha |yadÀ vai vasÁyÀnbhavati |vyomÀganniti vai tamÀhuÏ |vyomaivaitena gacchati |pÃthiviÍadaÎ tvÀ'ntarikÍasadamityÀha |eÍÀmevaitena lokÀnÀÙ sÂyate |tasmÀdvÀjapeyayÀjÁ na kaÎ cana pratyavarohati |apÁva hi devatÀnÀÙ sÂyate || 2 ||

Page 48: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 48 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[1-3-9-3]]nÀkasadamityÀha |yadÀ vai vasÁyÀnbhavati |nÀkamaganniti vai tamÀhuÏ |nÀkamevaitena gacchati |ye grahÀÏ paÈcajanÁnÀ ityÀha |paÈcajanÀnÀmevaitena sÂyate |apÀÙ rasamudvayasamityÀha |apÀmevaitena rasasya sÂyate |sÂryaraÌmiÙ samÀbhÃtamityÀha saÌukratvÀya || 3 ||gacchati sÂyate nava ca || 9 ||

[[1-3-10-1]]indro vÃtraÙ hatvÀ |asurÀnparÀbhÀvya |so'mÀvÀsyÀÎ pratyÀgacchat |te pitaraÏ pÂrvedyurÀgacchan |pitÅn yajÈo'gacchat |taÎ devÀÏ punarayÀcanta |tamebhyo na punaradaduÏ |te'bruvanvaraÎ vÃÉÀmahai |atha vaÏ punardÀsyÀmaÏ |asmabhyameva pÂrvedyuÏ kriyÀtÀ iti || 1 ||

[[1-3-10-2]]tamebhyaÏ punaradaduÏ |tasmÀtpitÃbhyaÏ pÂrvedyuÏ kriyate |yatpitÃbhyaÏ pÂrvedyuÏ karoti |pitÃbhya eva tadyajÈaÎ niÍkrÁya yajamÀnaÏ pratanute |somÀya pitÃpÁtÀya svadhÀ nama ityÀha |piturevÀdhi somapÁthamavarundhe |na hi pitÀ pramÁyamÀÉa ÀhaiÍa somapÁtha iti |indriyaÎ vai somapÁthaÏ |indriyameva somapÁthamavarundhe |tenendriyeÉa dvitÁyÀÎ jÀyÀmabhyaÌnute || 2 ||

[[1-3-10-3]]etadvai brÀhmaÉaÎ purÀ vÀjaÌravasÀ vidÀmakrann |tasmÀtte dvedve jÀye abhyÀkÍata |ya evaÎ veda |abhi dvitÁyÀÎ jÀyÀmaÌnute |agnaye kavyavÀhanÀya svadhÀ nama ityÀha |ya eva pitÃÉÀmagniÏ |taÎ prÁÉÀti |tisra ÀhutÁrjuhoti |trirnidadhÀti |ÍaÊ saÎpadyante || 3 ||

[[1-3-10-4]]ÍaËvÀ ÃtavaÏ |ÃtÂneva prÁÉÀti |

Page 49: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 49 - 06.05.2005 - www.sanskritweb.net/yajurveda

tÂÍÉÁÎ mekÍaÉamÀdadhÀti |asti vÀ hi ÍaÍÊha Ãturna vÀ |devÀn vai pitÅnprÁtÀn |manuÍyÀÏ pitaro'nu prapipate |tisra ÀhutÁrjuhoti |trirnidadhÀti |ÍaÊ saÎpadyante |ÍaËvÀ ÃtavaÏ || 4 ||

[[1-3-10-5]]ÃtavaÏ khalu vai devÀÏ pitaraÏ |ÃtÂneva devÀnpitÅnprÁÉÀti |tÀnprÁtÀn |manuÍyÀÏ pitaro'nu prapipate |sakÃdÀcchinnaÎ barhirbhavati |sakÃdiva hi pitaraÏ |trirnidadhÀti |tÃtÁye vÀ ito loke pitaraÏ |tÀneva prÁÉÀti |parÀÇÀvartate || 5 ||

[[1-3-10-6]]hlÁkÀ hi pitaraÏ |oÍmaÉo vyÀvÃta upÀste |ÂÍmabhÀgÀ hi pitaraÏ |brahmavÀdino vadanti |prÀÌyÀÎ3 na prÀÌyÀ3miti |yatprÀÌnÁyÀt |janyamannamadyÀt |pramÀyukaÏ syÀt |yanna prÀÌnÁyÀt |ahaviÏ syÀt || 6 ||

[[1-3-10-7]]pitÃbhya ÀvÃÌcyeta |avaghreyameva |tanneva prÀÌitaÎ nevÀprÀÌitam |vÁraÎ vÀ vai pitaraÏ prayanto haranti |vÁraÎ vÀ dadati |daÌÀÎ chinatti |haraÉabhÀgÀ hi pitaraÏ |pitÅneva niravadayate |uttara ÀyuÍi loma chindÁta |pitÃÉÀÙ hyetarhi nedÁyaÏ || 7 ||

[[1-3-10-8]]namaskaroti |namaskÀro hi pitÃÉÀm |namo vaÏ pitaro rasÀya |namo vaÏ pitaraÏ ÌuÍmÀya |namo vaÏ pitaro jÁvÀya |namo vaÏ pitaraÏ svadhÀyai |

Page 50: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 50 - 06.05.2005 - www.sanskritweb.net/yajurveda

namo vaÏ pitaro manyave |namo vaÏ pitaro ghorÀya |pitaro namo vaÏ |ya etasmiÙlloke stha || 8 ||

[[1-3-10-9]]yuÍmÀÙ ste'nu |ye'smiÙlloke |mÀÎ te'nu |ya etasmiÙlloke stha |yÂyaÎ teÍÀÎ vasiÍÊhÀ bhÂyÀsta |ye'smiÙlloke |ahaÎ teÍÀÎ vasiÍÊho bhÂyÀsamityÀha |vasiÍÊhaÏ samÀnÀnÀÎ bhavati |ya evaÎ vidvÀnpitÃbhyaÏ karoti |eÍa vai manuÍyÀÉÀÎ yajÈaÏ || 9 ||

[[1-3-10-10]]devÀnÀÎ vÀ itare yajÈÀÏ |tena vÀ etatpitÃloke carati |yatpitÃbhyaÏ karoti |sa ÁÌvaraÏ prametoÏ |prÀjÀpatyayarcÀ punaraiti |yajÈo vai prajÀpatiÏ |yajÈenaiva saha punaraiti |na pramÀyuko bhavati |pitÃloke vÀ etadyajamÀnaÌcarati |yatpitÃbhyaÏ karoti |sa ÁÌvara ÀrtimÀrtoÏ |prajÀpatistvÀ vainaÎ tata unnetumarhatÁtyÀhuÏ |yatprÀjÀpatyayarcÀ punaraiti |prajÀpatirevainaÎ tata unnayati |nÀrtimÀrchati yajamÀnaÏ || 10 ||ityaÌnute padyante padyante ÍaËvÀ Ãtavo vartate'haviÏ syÀnnedÁyaÏ stha yajÈoyajamÀnaÌcarati yatpitÃbhyaÏ karoti paÈca ca || 10 ||devÀsurÀ agnÁÍomayordevÀ vai yathÀ darÌaÎ devÀ vaiyadanyairgrahairbrahmavÀdino nÀgniÍÊomo na sÀvitraÎ devasyÀhaÎ tÀrpyaÙsaptÀnnahomÀnnÃÍadaÎ tvendro vÃtraÙ hatvÀ daÌa || 10 ||devÀsurÀ vÀjyevainaÎ tasmÀdvÀjapeyayÀjÁ devasyÀhaÎ vÀjasyÀvaruddhyÀindriyamevÀsmin hlÁkÀ hi pitaraÏ paÈcaÍaÍÊiÏ || 65 ||

[[1-4-1-1]]ubhaye vÀ ete prajÀpateradhyasÃjyanta |devÀÌcÀsurÀÌca |tÀnna vyajÀnÀt |ime'nya ime'nya iti |sa devÀnaÙ ÌÂnakarot |tÀnabhyaÍuÉot |tÀnpavitreÉÀpunÀt |tÀnparastÀtpavitrasya vyagÃhÉÀt |te grahÀ abhavan |tadgrahÀÉÀÎ grahatvam || 1 ||

Page 51: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 51 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[1-4-1-2]]devatÀ vÀ etÀ yajamÀnasya gÃhe gÃhyante |yadgrahÀÏ |vidurenaÎ devÀÏ |yasyaivaÎ viduÍa ete grahÀ gÃhyante |eÍÀ vai somasyÀhutiÏ |yadupÀÙÌuÏ |somena devÀÙstarpayÀÉÁti khalu vai somena yajate |yadupÀÙÌuÎ juhoti |somenaiva taddevÀÙstarpayati |yadgrahÀÈjuhoti || 2 ||

[[1-4-1-3]]devÀ eva taddevÀngacchanti |yaccamasÀÈjuhoti |tenaivÀnurÂpeÉa yajamÀnaÏ suvargaÎ lokameti |kiÎ nvetadagra ÀsÁdityÀhuÏ |yatpÀtrÀÉÁti |iyaÎ vÀ etadagra ÀsÁt |mÃnmayÀni vÀ etÀnyÀsan |tairdevÀ na vyÀvÃtamagacchan |ta etÀni dÀrumayÀÉi pÀtrÀÉyapaÌyan |tÀnyakurvata || 3 ||

[[1-4-1-4]]tairvai te vyÀvÃtamagacchan |yaddÀrumayÀÉi pÀtrÀÉi bhavanti |vyÀvÃtameva tairyajamÀno gacchati |yÀni dÀrumayÀÉi pÀtrÀÉi bhavanti |amumeva tairlokamabhijayati |yÀni mÃnmayÀni |imameva tairlokamabhijayati |brahmavÀdino vadanti |kÀÌcatasraÏ sthÀlÁrvÀyavyÀÏ somagrahaÉÁriti |devÀ vai pÃÌnimaduhran || 4 ||

[[1-4-1-5]]tasyÀ ete stanÀ Àsan |iyaÎ vai pÃÌniÏ |tÀmÀdityÀ ÀdityasthÀlyÀ catuÍpadaÏ paÌÂnaduhran |yadÀdityasthÀlÁ bhavati |catuÍpada eva tayÀ paÌÂn yajamÀna imÀÎ duhe |tÀmindra ukthyasthÀlyendriyamaduhat |yadukthyasthÀlÁ bhavati |indriyameva tayÀ yajamÀna imÀÎ duhe |tÀÎ viÌve devÀ ÀgrayaÉasthÀlyorjamaduhran |yadÀgrayaÉasthÀlÁ bhavati || 5 ||

[[1-4-1-6]]Ârjameva tayÀ yajamÀna imÀÎ duhe |tÀÎ manuÍyÀ dhruvasthÀlyÀ''yuraduhran |

Page 52: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 52 - 06.05.2005 - www.sanskritweb.net/yajurveda

yaddhruvasthÀlÁ bhavati |Àyureva tayÀ yajamÀna imÀÎ duhe |sthÀlyÀ gÃhÉÀti |vÀyavyena juhoti |tasmÀdanyena pÀtreÉa paÌÂnduhanti |anyena pratigÃhÉanti |atho vyÀvÃtameva tadyajamÀno gacchati || 6 ||grahatvaÎ grahÀÈjuhotyakurvatÀduhrannÀgrayaÉasthÀlÁ bhavati nava ca || 1 ||

[[1-4-2-1]]yuvaÙ surÀmamaÌvinÀ |namucÀvÀ'sure sacÀ |vipipÀnÀ ÌubhaspatÁ |indraÎ karmasvÀvatam |putramiva pitarÀvaÌvinobhÀ |indrÀvataÎ karmaÉÀ daÙsanÀbhiÏ |yatsurÀmaÎ vyapibaÏ ÌacÁbhiÏ |sarasvatÁ tvÀ maghavannabhÁÍÉÀt|ahÀvyagne havirÀsye te |srucÁva ghÃtaÎ cam iva somaÏ || 1 ||

[[1-4-2-2]]vÀjasaniÙ rayimasme suvÁram |praÌastaÎ dhehi yaÌasaÎ bÃhantam |yasminnaÌvÀsa ÃÍabhÀsa ukÍaÉaÏ |vaÌÀ meÍÀ avasÃÍÊÀsa ÀhutÀÏ |kÁlÀlape somapÃÍÊhÀya vedhase |hÃdÀ matiÎ janaya cÀrumagnaye |nÀnÀ hi vÀÎ devahitaÙ sado mitam |mÀ saÙsÃkÍÀthÀÎ parame vyoman |surÀ tvamasi ÌuÍmiÉÁ soma eÍaÏ |mÀ mÀ hiÙsÁÏ svÀÎ yonimÀviÌan || 2 ||

[[1-4-2-3]]yadatra ÌiÍÊaÙ rasinaÏ sutasya |yadindro apibacchacÁbhiÏ |ahaÎ tadasya manasÀ Ìivena |somaÙ rÀjÀnamiha bhakÍayÀmi |dve srutÁ aÌÃÉavaÎ pitÃÉÀm |ahaÎ devÀnÀmuta martyÀnÀm |tÀbhyÀmidaÎ viÌvaÎ bhuvanaÙ sameti |antarÀ pÂrvamaparaÎ ca ketum |yaste deva varuÉa gÀyatrachandÀÏ pÀÌaÏ |taÎ ta etenÀvayaje || 3 ||

[[1-4-2-4]]yaste deva varuÉa triÍÊupchandÀÏ pÀÌaÏ |taÎ ta etenÀvayaje |yaste deva varuÉa jagatÁchandÀÏ pÀÌaÏ |taÎ ta etenÀvayaje |somo vÀ etasya rÀjyamÀdatte |yo rÀjÀ sanrÀjyo vÀ somena yajate |

Page 53: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 53 - 06.05.2005 - www.sanskritweb.net/yajurveda

devasuvÀmetÀni havÁÙÍi bhavanti |etÀvanto vai devÀnÀÙ savÀÏ |ta evÀsmai savÀnprayacchanti |ta enaÎ punaÏ suvante rÀjyÀya |devas rÀjÀ bhavati || 4 ||soma ÀviÌan yaje rÀjyÀyaikaÎ ca || 2 ||

[[1-4-3-1]]udasthÀddevyaditirviÌvarÂpÁ |ÀyuryajÈapatÀvadhÀt |indrÀya kÃÉvatÁ bhÀgam |mitrÀya varuÉÀya ca |iyaÎ vÀ agnihotrÁ |iyaÎ vÀ etasya niÍÁdati |yasyÀgnihotrÁ niÍÁdati |tÀmutthÀpayet |udasthÀddevyaditiriti |iyaÎ vai devyaditiÏ || 1 ||

[[1-4-3-2]]imÀmevÀsmÀ utthÀpayati |ÀyuryajÈapatÀvadhÀdityÀha |ÀyurevÀsmindadhÀti |indrÀya kÃÉvatÁ bhÀgaÎ mitrÀya varuÉÀya cetyÀha |yathÀ yajurevaitat |avartiÎ vÀ eÍaitasya pÀpmÀnaÎ pratikhyÀya niÍÁdati |yasyÀgnihotryupasÃÍÊÀ niÍÁdati |tÀÎ dugdhvÀ brÀhmaÉÀya dadyÀt |yasyÀnnaÎ nÀdyÀt |avartimevÀsminpÀpmÀnaÎ pratimuÈcati || 2 ||

[[1-4-3-3]]dugdhvÀ dadÀti |na hyadÃÍÊÀ dakÍiÉÀ dÁyate |pÃthivÁÎ vÀ etasya payaÏ praviÌati |yasyÀgnihotraÎ duhyamÀna× skandati |yadadya dugdhaÎ pÃthivÁmasakta |yadoÍadhÁrapyasaradyadÀpaÏ |payo gÃheÍu payo aghniyÀsu |payo vatseÍu payo astu tanmayÁtyÀha |paya evÀtmangÃheÍu paÌuÍu dhatte |apa upasÃjati || 3 ||

[[1-4-3-4]]adbhirevainadÀpnoti |yo vai yajÈasyÀrtenÀnÀrtaÙ saÙsÃjati |ubhe vai te tarhyÀrchataÏ |Àrchati khalu vÀ etadagnihotram |yadduhyamÀna× skandati |yadabhiduhyÀt|ÀrtenÀnÀrtaÎ yajÈasya saÙsÃjet |tadeva yÀdÃkkÁdÃkca hotavyam |

Page 54: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 54 - 06.05.2005 - www.sanskritweb.net/yajurveda

athÀnyÀÎ dugdhvÀ punar hotavyam |anÀrtenaivÀrtaÎ yajÈasya niÍkaroti || 4 ||

[[1-4-3-5]]yadyuddrutasya skandet |yattato'hutvÀ punareyÀt |yajÈaÎ vicchindyÀt |yatra skandet |tanniÍadya punargÃhÉÁyÀt |yatraiva skandati |tata evainatpunargÃhÉÀti |tadeva yÀdÃkkÁdÃkca hotavyam |athÀnyÀÎ dugdhvÀ punar hotavyam |

anÀrtenaivÀrtaÎ yajÈasya niÍkaroti || 5 ||

[[1-4-3-6]]vi vÀ etasya yajÈaÌchidyate |yasyÀgnihotre'dhiÌrite ÌvÀ'ntarÀ dhÀvati |rudraÏ khalu vÀ eÍaÏ |yadagniÏ |yadgÀmanvatyÀvartayet |rudrÀya paÌÂnapidadhyÀt |apaÌuryajamÀnaÏ syÀt|yadapo'nvatiÍiÈcet|anÀdyamagnerÀpaÏ |anÀdyamÀbhyÀmapidadhyÀt |gÀrhapatyÀdbhasmÀdÀya |idaÎ viÍÉurvicakrama iti vaiÍÉavyarcÀ''havanÁyÀddhvaÙsayannuddravet |yajÈo vai viÍÉuÏ |yajÈenaiva yajÈaÙ saÎtanoti |bhasmanÀ padamapi vapati ÌÀntyai || 6 ||vai devyaditirmuÈcati sÃjati karoti karotyÀbhyÀmapi dadhyÀtpaÈca ca || 3 ||

[[1-4-4-1]]ni vÀ etasyÀhavanÁyo gÀrhapatyaÎ kÀmayate |ni gÀrhapatya ÀhavanÁyam |yasyÀgnimanuddhÃtaÙ sÂryo'bhinimrocati |darbheÉa hiraÉyaÎ prabadhya purastÀddharet |athÀgnim |athÀgnihotram |yaddhiraÉyaÎ purastÀddharati |jyotirvai hiraÉyam |jyotirevainaÎ paÌyannuddharati |yadagniÎ pÂrvaÙ haratyathÀgnihotram || 1 ||

[[1-4-4-2]]bhÀgadheyenaivainaÎ praÉayati |brÀhmaÉa ÀrÍeya uddharet |brÀhmaÉo vai sarvÀ devatÀÏ |sarvÀbhirevainaÎ devatÀbhiruddharati |agnihotramupasÀdyÀtamitorÀsÁta |

Page 55: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 55 - 06.05.2005 - www.sanskritweb.net/yajurveda

vratameva hatamanu mriyate |antaÎ vÀ eÍa Àtmano gacchati |yastÀmyati |antameÍa yajÈasya gacchati |yasyÀgnimanuddhÃtaÙ sÂryo'bhinimrocati || 2 ||

[[1-4-4-3]]punaÏ samanya juhoti |antenaivÀntaÎ yajÈasya niÍkaroti |varuÉo vÀ etasya yajÈaÎ gÃhÉÀti |yasyÀgnimanuddhÃtaÙ sÂryo'bhinimrocati |vÀruÉaÎ caruÎ nirvapet |tenaiva yajÈaÎ niÍkrÁÉÁte |ni vÀ etasyÀhavanÁyo gÀrhapatyaÎ kÀmayate |ni gÀrhapatya ÀhavanÁyam |yasyÀgnimanuddhÃtaÙ sÂryo'bhyudeti |caturgÃhÁtamÀjyaÎ purastÀddharet || 3 ||

[[1-4-4-4]]athÀgnim |athÀgnihotram |yadÀjyaÎ purastÀddharati |etadvÀ agneÏ priyaÎ dhÀma |yadÀjyam |priyeÉaivainaÎ dhÀmnÀ samardhayati |yadagniÎ pÂrvaÙ haratyathÀgnihotram |bhÀgadheyenaivainaÎ praÉayati |brÀhmaÉa ÀrÍeya uddharet |brÀhmaÉo vai sarvÀ devatÀÏ || 4 ||

[[1-4-4-5]]sarvÀbhirevainaÎ devatÀbhiruddharati |parÀcÁ vÀ etasmai vyucchantÁ vyucchati |yasyÀgnimanuddhÃtaÙ sÂryo'bhyudeti |uÍÀÏ ketunÀ juÍatÀm |yajÈaÎ devebhirinvitam |devebhyo madhumattama× svÀheti pratyaÇniÍadyÀjyena juhuyÀt |pratÁcÁmevÀsmai vivÀsayati |agnihotramupasÀdyÀtamitorÀsÁta |vratameva hatamanu mriyate |antaÎ vÀ eÍa Àtmano gacchati || 5 ||

[[1-4-4-6]]yastÀmyati |antameÍa yajÈasya gacchati |yasyÀgnimanuddhÃtaÙ sÂryo'bhyudeti |punaÏ samanya juhoti |antenaivÀntaÎ yajÈasya niÍkaroti |mitro vÀ etasya yajÈaÎ gÃhÉÀti |yasyÀgnimanuddhÃtaÙ sÂryo'bhyudeti |maitraÎ caruÎ nirvapet |tenaiva yajÈaÎ niÍkrÁÉÁte |

Page 56: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 56 - 06.05.2005 - www.sanskritweb.net/yajurveda

yasyÀhavanÁye'nudvÀte gÀrhapatya udvÀyet || 6 ||

[[1-4-4-7]]yadÀhavanÁyamanudvÀpya gÀrhapatyaÎ manthet |vicchindyÀt |bhrÀtÃvyamasmai janayet |yadvai yajÈasya vÀstavyaÎ kriyate |tadanu rudro'vacarati |yatpÂrvamanvavasyet |vÀstavyamagnimupÀsÁta |rudro'sya paÌÂnghÀtukaÏ syÀt |ÀhavanÁyamudvÀpya |gÀrhapatyaÎ manthet || 7 ||

[[1-4-4-8]]itaÏ prathamaÎ jajÈe agniÏ |svÀdyoneradhi jÀtavedÀÏ |sa gÀyatriyÀ triÍÊubhÀ jagatyÀ |devebhyo havyaÎ vahatu prajÀnanniti |chandobhirevaina× svÀdyoneÏ prajanayati |gÀrhapatyaÎ manthati |gÀrhapatyaÎ vÀ anvÀhitÀgneÏ paÌava upatiÍÊhante |sa yadudvÀyati |tadanu paÌavo'pa krÀmanti |iÍe rayyai ramasva || 8 ||

[[1-4-4-9]]sahase dyumnÀya |Ârje patyÀyetyÀha |paÌavo vai rayiÏ |paÌÂnevÀsmai ramayati |sÀrasvatau tvotsau samindhÀtÀmityÀha |ÃksÀme vai sÀrasavatÀvutsau |ÃksÀmÀbhyÀmevainaÙ samindhe |samrÀËasi virÀËasÁtyÀha |rathantaraÎ vai samrÀÊ |bÃhadvirÀÊ || 9 ||

[[1-4-4-10]]tÀbhyÀmevainaÙ samindhe |vajro vai cakram |vajro vÀ etasya yajÈaÎ vicchinatti |yasyÀno vÀ ratho vÀ'ntarÀ'gnÁ yÀti |ÀhavanÁyamudvÀpya |gÀrhapatyÀduddharet |yadagne pÂrvaÎ prabhÃtaÎ padaÙ hi te |sÂryasya raÌmÁnanvÀtatÀna |tatra rayiÍÊhÀmanu saÎbharaitam |saÎ naÏ sÃja sumatyÀ vÀjavatyeti || 10 ||

[[1-4-4-11]]pÂrveÉaivÀsya yajÈena yajÈamanu saÎ tanoti |

Page 57: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 57 - 06.05.2005 - www.sanskritweb.net/yajurveda

tvamagne saprathÀ asÁtyÀha |agniÏ sarvÀ devatÀÏ |devatÀbhireva yajÈaÙ saÎ tanoti |agnaye pathikÃte puroËÀÌamaÍÊÀkapÀlaÎ nirvapet |agnimeva pathikÃta× svena bhÀgadheyenopa dhÀvati |sa evainaÎ yajÈiyaÎ panthÀmapi nayati |anaËvÀndakÍiÉÀ |vahÁ hyeÍa samÃddhyai || 11 ||haratyathÀgnihotraÎ nimrocati hareddevatÀ gacchatyudvÀyenmanthedramasvabÃhadvirÀËiti nava ca || 4 ||ni vai pÂrvaÎ trÁÉi nimrocati darbheÉa yaddhiraÉyamagnihotraÎ punarvaruÉovÀruÉaÎ ni vÀ etasyÀbhyudeti caturgÃhÁtamÀjyaÎ yadÀjyaÎ parÀcyuÍÀÏ punarmitromaitraÎ yasyÀhavanÁye'nudvÀte gÀrhapatye yadvai mantheduddharet ||

[[1-4-5-1]]yasya prÀtaÏsavane somo'tiricyate |mÀdhyandinaÙ savanaÎ kÀmayamÀno'bhyatiricyate |gaurdhayati marutÀmiti dhayadvatÁÍu kurvanti |hinasti vai sandhyadhÁtam |sandhÁva khalu vÀ etat |yatsavanasyÀtiricyate |yaddhayadvatÁÍu kurvanti |sandheÏ ÌÀntyai |gÀyatraÙ sÀma bhavati paÈcadaÌaÏ stomaÏ |tenaiva prÀtaÏsavanÀnna yanti || 1 ||

[[1-4-5-2]]marutvatÁÍu kurvanti |tenaiva mÀdhyandinÀtsavanÀnna yanti |hotuÌcamasamanunnayante |hotÀ'nuÌaÙsati |madhyata eva yajÈaÙ samÀdadhÀti |yasya mÀdhyandine savane somo'tiricyate |ÀdityaÎ tÃtÁyasavanaÎ kÀmayamÀno'bhyatiricyate |gaurivÁtaÙ sÀma bhavati |atiriktaÎ vai gaurivÁtam |atiriktaÎ yatsavanasyÀtiricyate || 2 ||

[[1-4-5-3]]atiriktasya ÌÀntyai |baÉmahÀÙ asi sÂryeti kurvanti |yasyaivÀdityasya savanasya kÀmenÀtiricyate |tenaivainaÎ kÀmena samardhayanti |gaurivÁtaÙ sÀma bhavati |tenaiva mÀdhyandinÀtsavanÀnna yanti |saptadaÌaÏ stomaÏ |tenaiva tÃtÁyasavanÀnna yanti |hotuÌcamasamanÂnnayante |hotÀ'nuÌaÙsati || 3 ||

[[1-4-5-4]]madhyata eva yajÈaÙ samÀdadhÀti |

Page 58: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 58 - 06.05.2005 - www.sanskritweb.net/yajurveda

yasya tÃtÁyasavane somo'tiricyeta |ukthyaÎ kurvÁta |yasyokthye'tiricyeta |atirÀtraÎ kurvÁta |yasyÀtirÀtre'tiricyate |tattvai duÍprajÈÀnam |yajamÀnaÎ vÀ etatpaÌava ÀsÀhya yanti |bÃhatsÀma bhavati |bÃhadvÀ imÀÙllokÀndÀdhÀra |bÀrhatÀÏ paÌavaÏ |bÃhataivÀsmai paÌÂndÀdhÀra |ÌipiviÍÊavatÁÍu kurvanti |ÌipiviÍÊo vai devÀnÀÎ puÍÊam |puÍÊyaivainaÙ samardhayanti |hotuÌcamasamanÂnnayante |hotÀ'nuÌaÙsati |madhyata eva yajÈaÙ samÀdadhÀti || 4 ||yanti savanasyÀtiricyate ÌaÙsati dÀdhÀrÀÍÊau ca || 5 ||

[[1-4-6-1]]ekaiko vai janatÀyÀmindraÏ |ekaÎ vÀ etÀvindramabhi saÙsunutaÏ |yau dvau saÙsunutaÏ |prajÀpatirvÀ eÍa vitÀyate |yadyajÈaÏ |tasya grÀvÀÉo dantÀÏ |anyataraÎ vÀ ete saÙsunvatornirbapsati |pÂrveÉopasÃtyÀ devatÀ ityÀhuÏ |pÂrvopasÃtasya vai ÌreyÀnbhavati |etivantyÀjyÀni bhavantyabhijityai || 1 ||

[[1-4-6-2]]marutvatÁÏ pratipadaÏ |maruto vai devÀnÀmaparÀjitamÀyatanam|devÀnÀmevÀparÀjita Àyatane yatate |ubhe bÃhadrathantare bhavataÏ |iyaÎ vÀva rathantaram |asau bÃhat |ÀbhyÀmevainamantareti |vÀcaÌca manasaÌca |prÀÉÀccÀpÀnÀcca |divaÌca pÃthivyÀÌca || 2 ||

[[1-4-6-3]]sarvasmÀdvittÀdvedyÀt |abhivarto brahmasÀmaÎ bhavati |suvargasya lokasyÀbhivÃttyai |abhijidbhavati |suvargasya lokasyÀbhijityai |viÌvajidbhavati |viÌvasya jityai |yasya bhÂyÀÙso yajÈakratava ityÀhuÏ |

Page 59: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 59 - 06.05.2005 - www.sanskritweb.net/yajurveda

sa devatÀ vÃÇkta iti |yadyagniÍÊomaÏ somaÏ parastÀtsyÀt || 3 ||

[[1-4-6-4]]ukthyaÎ kurvÁta |yadyukthyaÏ syÀt|atirÀtraÎ kurvÁta |yajÈakratubhirevÀsya devatÀ vÃÇkte |yo vai chandobhirabhibhavati |sa saÙsunvatorabhibhavati |saÎveÌÀya tvopaveÌÀya tvetyÀha |chandÀÙsi vai saÎveÌa upaveÌaÏ |chandobhirevÀsya chandÀÙsyabhibhavati |iÍÊargo vÀ ÃtvijÀmadhvaryuÏ || 4 ||

[[1-4-6-5]]iÍÊargaÏ khalu vai pÂrvo'rÍÊuÏ kÍÁyate |prÀÉÀpÀnau mÃtyormÀ pÀtamityÀha |prÀÉÀpÀnayoreva Ìrayate |prÀÉÀpÀnau mÀ mÀ hÀsiÍÊamityÀha |nainaÎ purÀ''yuÍaÏ prÀÉÀpÀnau jahitaÏ |ÀrtiÎ vÀ ete niyanti |yeÍÀÎ dÁkÍitÀnÀÎ pramÁyate |taÎ yadavavarjeyuÏ |krÂrakÃtÀmivaiÍÀÎ lokaÏ syÀt |Àhara daheti brÂyÀt || 5 ||

[[1-4-6-6]]taÎ dakÍiÉato vedyai nidhÀya |sarparÀjÈiyÀ ÃgbhiÏ stuyuÏ |iyaÎ vai sarpato rÀjÈÁ |asyÀ evainaÎ paridadati |vyÃddhaÎ tadityÀhuÏ |yatstutamananuÌastamiti |hotÀ prathamaÏ prÀcÁnÀvÁtÁ mÀrjÀlÁyaÎ parÁyÀt|yÀmÁranubruvan |sarparÀjÈÁnÀÎ kÁrtayet |ubhayorevainaÎ lokayoÏ paridadati || 6 ||

[[1-4-6-7]]atho dhuvantyevainam |atho nyevÀsmai hnuvate |triÏ pariyanti |traya ime lokÀÏ |ebhya evainaÎ lokebhyo dhuvate |triÏ punaÏ pariyanti |ÍaÊ saÎpadyante |ÍaËvÀ ÃtavaÏ |ÃtubhirevainaÎ dhuvate |agna ÀyÂÙÍi pavasa iti pratipadaÎ kurvÁran |rathantarasÀmaiÍÀÙ somaÏ syÀt |ÀyurevÀtmandadhate |

Page 60: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 60 - 06.05.2005 - www.sanskritweb.net/yajurveda

atho pÀpmÀnameva vijahato yanti || 7 ||abhijityai pÃthivyÀÌca syÀdadhvaryurbrÂyÀllokayoÏ paridadati kurvÁra× strÁÉi ca || 6 ||

[[1-4-7-1]]asuryaÎ vÀ etasmÀdvarÉaÎ kÃtvÀ |paÌavo vÁryamapakrÀmanti |yasya yÂpo virohati |tvÀÍÊraÎ bahurÂpamÀlabheta |tvaÍÊÀ vai rÂpÀÉÀmÁÌe |ya eva rÂpÀÉÀmÁÌe |so'sminpaÌÂn vÁryaÎ yacchati |nÀsmÀtpaÌavo vÁryamapa krÀmanti |ÀrtiÎ vÀ ete niyanti |yeÍÀÎ dÁkÍitÀnÀmagnirudvÀyati || 1 ||

[[1-4-7-2]]yadÀhavanÁya udvÀyet |yattaÎ manthet |vicchindyÀt |bhrÀtÃvyamasmai janayet |yadÀhavanÁya udvÀyet |ÀgnÁddhrÀduddharet |yadÀgnÁddhra udvÀyet |gÀrhapatyÀduddharet |yadgÀrhapatya udvÀyet |ata eva punarmanthet || 2 ||

[[1-4-7-3]]atra vÀva sa nilayate |yatra khalu vai nilÁnamuttamaÎ paÌyanti |tadenamicchanti |yasmÀddÀrorudvÀyet |tasyÀraÉÁ kuryÀt |krumukamapi kuryÀt |eÍÀ vÀ agneÏ priyÀ tanÂÏ |yatkrumukaÏ |priyayaivainaÎ tanuvÀ samardhayati |gÀrhapatyaÎ manthati || 3 ||

[[1-4-7-4]]gÀrhapatyo vÀ agneryoniÏ |svÀdevainaÎ yonerjanayati |nÀsmai bhrÀtÃvyaÎ janayati |yasya soma upadasyet |suvarÉaÙ hiraÉyaÎ dvedhÀ vicchidya |ÃjÁÍe'nyadÀ dhÂnuyÀt |juhuyÀdanyat |somamevÀbhiÍuÉoti |somaÎ juhoti |somasya vÀ abhiÍÂyamÀÉasya priyÀ tanÂrudakrÀmat || 4 ||

Page 61: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 61 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[1-4-7-5]]tatsuvarÉaÙ hiraÉyamabhavat |yatsuvarÉaÙ hiraÉyaÎ kurvanti |priyayaivainaÎ tanuvÀ samardhayanti |yasyÀkrÁtaÙ somamapahareyuÏ |krÁÉÁyÀdeva |saiva tataÏ prÀyaÌcittiÏ |yasya krÁtamapahareyuÏ |ÀdÀrÀÙÌca phÀlgunÀni cÀbhiÍuÉuyÀt |gÀyatrÁ yaÙ somamÀharat |tasya yo'ÙÌuÏ parÀ'patat || 5 ||

[[1-4-7-6]]ta ÀdÀrÀ abhavan |indro vÃtramahan |tasya valkaÏ parÀ'patat |tÀni phÀlgunÀnyabhavan |paÌavo vai phÀlgunÀni |paÌavaÏ somo rÀjÀ |yadÀdÀrÀÙÌca phÀlgunÀni cÀbhiÍuÉoti |somameva rÀjÀnamabhiÍuÉoti |ÌÃtena prÀtaÏsavane ÌrÁÉÁyÀt |dadhnÀ madhyandine || 6 ||

[[1-4-7-7]]nÁtamiÌreÉa tÃtÁyasavane |agniÍÊomaÏ somaÏ syÀdrathantarasÀmÀ |ya evartvijo vÃtÀÏ syuÏ |ta enaÎ yÀjayeyuÏ |ekÀÎ gÀÎ dakÍiÉÀÎ dadyÀttebhya eva |punaÏ somaÎ krÁÉÁyÀt |yajÈenaiva tadyajÈamicchati |saiva tataÏ prÀyaÌcittiÏ |sarvÀbhyo vÀ eÍa devatÀbhyaÏ sarvebhyaÏ pÃÍÊhebhya ÀtmÀnamÀgurate |yaÏ sattrÀyÀgurate |etÀvÀnkhalu vai puruÍaÏ |yÀvadasya vittam |sarvavedasena yajeta |sarvapÃÍÊho'sya somaÏ syÀt|sarvÀbhya eva devatÀbhyaÏ sarvebhyaÏ pÃÍÊhebhya ÀtmÀnaÎ niÍkrÁÉÁte || 7 ||udvÀyati manthenmanthatyakrÀmatparÀ'patanmadhyandina Àgurate paÈca ca || 7 ||

[[1-4-8-1]]pavamÀnaÏ suvarjanaÏ |pavitreÉa vicarÍaÉiÏ |yaÏ potÀ sa punÀtu mÀ |punantu mÀ devajanÀÏ |punantu manavo dhiyÀ |punantu viÌva ÀyavaÏ |jÀtavedaÏ pavitravat |pavitreÉa punÀhi mÀ |ÌukreÉa deva dÁdyat |

Page 62: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 62 - 06.05.2005 - www.sanskritweb.net/yajurveda

agne kratvÀ kratÂÙranu || 1 ||

[[1-4-8-2]]yatte pavitramarciÍi |agne vitatamantarÀ |brahma tena punÁmahe |ubhÀbhyÀÎ deva savitaÏ |pavitreÉa savena ca |idaÎ brahma punÁmahe |vaiÌvadevÁ punatÁ devyÀgÀt |yasyai bahvÁstanuvo vÁtapÃÍÊhÀÏ |tayÀ madantaÏ sadha mÀdyeÍu |vaya× syÀma patayo rayÁÉÀm || 2 ||

[[1-4-8-3]]vaiÌvÀnaro raÌmibhirmÀ punÀtu |vÀtaÏ prÀÉeneÍiro mayobhÂÏ |dyÀvÀpÃthivÁ payasÀ payobhiÏ |ÃtÀvarÁ yajÈiye mÀ punÁtÀm|bÃhadbhiÏ savitastÃbhiÏ |varÍiÍÊhairdeva manmabhiÏ |agne dakÍaiÏ punÀhi mÀ |yena devÀ apunata |yenÀpo divyaÎ kaÌaÏ |tena divyena brahmaÉÀ || 3 ||

[[1-4-8-4]]idaÎ brahma punÁmahe |yaÏ pÀvamÀnÁradhyeti |ÃÍibhiÏ saÎbhÃtaÙ rasam |sarvaÙ sa pÂtamaÌnÀti |svaditaÎ mÀtariÌvanÀ |pÀvamÀnÁryo adhyeti |ÃÍibhiÏ saÎbhÃtaÙ rasam |tasmai sarasvatÁ duhe |kÍÁraÙ sarpirmadhÂdakam |pÀvamÀnÁÏ svastyayanÁÏ || 4 ||

[[1-4-8-5]]sudughÀ hi payasvatÁÏ |ÃÍibhiÏ saÎbhÃto rasaÏ |brÀhmaÉeÍvamÃtaÙ hitam |pÀvamÀnÁrdiÌantu naÏ |imaÎ lokamatho amum |kÀmÀntsamardhayantu naÏ |devÁrdevaiÏ samÀbhÃtÀÏ |pÀvamÀnÁÏ svastyayanÁÏ |sudughÀ hi ghÃtaÌcutaÏ |ÃÍibhiÏ saÎbhÃto rasaÏ || 5 ||

[[1-4-8-6]]brÀhmaÉeÍvamÃtaÙ hitam |

Page 63: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 63 - 06.05.2005 - www.sanskritweb.net/yajurveda

yena devÀÏ pavitreÉa |ÀtmÀnaÎ punate sadÀ |tena sahasradhÀreÉa |pÀvamÀnyaÏ punantu mÀ |prÀjÀpatyaÎ pavitram |ÌatodyÀmaÙ hiraÉmayam |tena brahmavido vayam |pÂtaÎ brahma punÁmahe |indraÏ sunÁtÁ saha mÀ punÀtu |somaÏ svastyÀ varuÉaÏ samÁcyÀ |yamo rÀjÀ pramÃÉÀbhiÏ punÀtu mÀ |jÀtavedÀ morjayantyÀ punÀtu || 6 ||anu rayÁÉÀÎ brahmaÉÀ svastyayanÁÏ sudughÀ hi ghÃtaÌcuta ÃÍibhiÏ saÎbhÃto rasaÏpunÀtu trÁÉÁ ca || 8 ||

[[1-4-9-1]]prajÀ vai satramÀsata tapastapyamÀnÀ ajuhvatÁÏ |devÀ apaÌyaÈcamasaÎ ghÃtasya pÂrÉa× svadhÀm |tamupodatiÍÊhantamajuhavuÏ |tenÀrdhamÀsa ÂrjamavÀrundhata |tasmÀdardhamÀse devÀ ijyante |pitaro'paÌyaÈcamasaÎ ghÃtasya pÂrÉa× svadhÀm |tamupodatiÍÊhantamajuhavuÏ |tena mÀsyÂrjamavÀrundhata |tasmÀnmÀsi pitÃbhyaÏ kriyate |manuÍyÀ apaÌyaÈcamasaÎ ghÃtasya pÂrÉa× svadhÀm || 1 ||

[[1-4-9-2]]tamupodatiÍÊhantamajuhavuÏ |tena dvayÁmÂrjamavÀrundhata |tasmÀddvirahno manuÍyebhya upa hriyate |prÀtaÌca sÀyaÎ ca |paÌavo'paÌyaÈcamasaÎ ghÃtasya pÂrÉa× svadhÀm |tamupodatiÍÊhantamajuhavuÏ |tena trayÁmÂrjamavÀrundhata |tasmÀttrirahnaÏ paÌavaÏ prerate |prÀtaÏ saÇgave sÀyam |asurÀ apaÌyaÈcamasaÎ ghÃtasya pÂrÉa× svadhÀm || 2 ||

[[1-4-9-3]]tamupodatiÍÊhantamajuhavuÏ |tena saÎvatsara ÂrjamavÀrundhata |te devÀ amanyanta |amÁ vÀ idamabhÂvan |yadvaya×sma iti |ta etÀni cÀturmÀsyÀnyapaÌyan |tÀni niravapan |tairevaiÍÀÎ tÀmÂrjamavÃÈjata |tato devÀ abhavan |parÀ'surÀÏ || 3 ||

Page 64: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 64 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[1-4-9-4]]yadyajate |yÀmeva devÀ ÂrjamavÀrundhata |tÀÎ tenÀvarundhe |yatpitÃbhyaÏ karoti |yÀmeva pitara ÂrjamavÀrundhata |tÀÎ tenÀvarundhe |yadÀvasathe'nnaÙ haranti |yÀmeva manuÍyÀ ÂrjamavÀrundhata |tÀÎ tenÀvarundhe |yaddakÍiÉÀÎ dadÀti || 4 ||

[[1-4-9-5]]yÀmeva paÌava ÂrjamavÀrundhata |tÀÎ tenÀvarundhe |yaccÀturmÀsyairyajate |yÀmevÀsurÀ ÂrjamavÀrundhata |tÀÎ tenÀvarundhe |bhavatyÀtmanÀ |parÀ'sya bhrÀtÃvyo bhavati |virÀjo vÀ eÍÀ vikrÀntiÏ |yaccÀturmÀsyÀni |vaiÌvadevenÀsmiÙlloke pratyatiÍÊhat |varuÉapraghÀsairantarikÍe |sÀkamedhairamuÍmiÙlloke |eÍa hatvÀvai tatsarvaÎ bhavati |ya evaÎ vidvÀÙÌcÀturmÀsyairyajate || 5 ||manuÍyÀ apaÌyaÈcamasaÎ ghÃtasya pÂrÉa× svadhÀmasurÀ apaÌyaÈcamasaÎghÃtasya pÂrÉa× svadhÀmasurÀ dadÀtyatiÍÊhaccatvÀri ca || 9 ||

[[1-4-10-1]]agnirvÀva saÎvatsaraÏ |ÀdityaÏ parivatsaraÏ |candramÀ idÀvatsaraÏ |vÀyuranuvatsaraÏ |yadvaiÌvadevena yajate |agnimeva tatsaÎvatsaramÀpnoti |tasmÀdvaiÌvadevena yajamÀnaÏ |saÎvatsarÁÉÀÙ svastimÀÌÀsta ityÀÌÀsÁta |yadvaruÉapraghÀsairyajate |Àdityameva tatparivatsaramÀpnoti || 1 ||

[[1-4-10-2]]tasmÀdvaruÉapraghÀsairyajamÀnaÏ |parivatsarÁÉÀÙ svastimÀÌÀsta ityÀÌÀsÁta |yatsÀkamedhairyajate |candramasameva tadidÀvatsaramÀpnoti |tasmÀtsÀkamedhairyajamÀnaÏ |idÀvatsarÁÉÀÙ svastimÀÌÀsta ityÀÌÀsÁta |yatpitÃyajÈena yajate |devÀneva tadanvavasyati |atha vÀ asya vÀyuÌcÀnuvatsaraÌcÀprÁtÀvucchiÍyete |

Page 65: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 65 - 06.05.2005 - www.sanskritweb.net/yajurveda

yacchunÀsÁrÁyeÉa yajate || 2 ||

[[1-4-10-3]]vÀyumeva tadanuvatsaramÀpnoti |tasmÀcchunÀsÁrÁyeÉa yajamÀnaÏ |anuvatsarÁÉÀÙ svastimÀÌÀsta ityÀÌÀsÁta |saÎvatsaraÎ vÀ eÍa ÁpsatÁtyÀhuÏ |yaÌcÀturmÀsyairyajata iti |eÍa ha tvai saÎvatsaramÀpnoti |ya evaÎ vidvÀÙÌcÀturmÀsyairyajate |viÌve devÀÏ samayajanta |te'gnimevÀyajanta |ta etaÎ lokamajayan || 3 ||

[[1-4-10-4]]yasminnagniÏ |yadvaiÌvadevena yajate |etameva lokaÎ jayati |yasminnagniÏ |agnereva sÀyujyamupaiti |yadÀ vaiÌvadevena yajate |atha saÎvatsarasya gÃhapatimÀpnoti |yadÀ saÎvatsarasya gÃhapatimÀpnoti |atha sahasrayÀjinamÀpnoti |yadÀ sahasrayÀjinamÀpnoti || 4 ||

[[1-4-10-5]]atha gÃhamedhinamÀpnoti |yadÀ gÃhamedhinamÀpnoti |athÀgnirbhavati |yadÀ'gnirbhavati |atha gaurbhavati |eÍÀ vai vaiÌvadevasya mÀtrÀ |etadvÀ eteÍÀmavamam |ato'to vÀ uttarÀÉi ÌreyÀÙsi bhavanti |yadviÌve devÀÏ samayajanta |tadvaiÌvadevasya vaiÌvadevatvam || 5 ||

[[1-4-10-6]]athÀdityo varuÉaÙ rÀjÀnaÎ varuÉapraghÀsairayajata |sa etaÎ lokamajayat|yasminnÀdityaÏ |yadvaruÉapraghÀsairyajate |etameva lokaÎ jayati |yasminnÀdityaÏ |Àdityasyaiva sÀyujyamupaiti |yadÀdityo varuÉaÙ rÀjÀnaÎ varuÉapraghÀsairayajata |tadvaruÉapraghÀsÀnÀÎ varuÉapraghÀsatvam |atha somo rÀjÀ chandÀÙsi sÀkamedhairayajata || 6 ||

[[1-4-10-7]]sa etaÎ lokamajayat |

Page 66: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 66 - 06.05.2005 - www.sanskritweb.net/yajurveda

yasmi×ÌcandramÀ vibhÀti |yatsÀkamedhairyajate |etameva lokaÎ jayati |yasmi×ÌcandramÀ vibhÀti |candramasa eva sÀyujyamupaiti |somo vai candramÀÏ |eÍa ha tvai sÀkÍÀtsomaÎ bhakÍayati |ya evaÎ vidvÀntsÀkamedhairyajate |yatsomaÌca rÀjÀ chandÀÙsi ca samaidhanta || 7 ||

[[1-4-10-8]]tatsÀkamedhÀnÀÙ sÀkamedhatvam |athartavaÏ pitaraÏ prajÀpatiÎ pitaraÎ pitÃyajÈenÀyajanta |ta etaÎ lokamajayan |yasminnÃtavaÏ |yatpitÃyajÈena yajate |etameva lokaÎ jayati |yasminnÃtavaÏ |ÃtÂnÀmeva sÀyujyamupaiti |yadÃtavaÏ pitaraÏ prajÀpatiÎ pitaraÎ pitÃyajÈenÀyajanta |tatpitÃyajÈasya pitÃyajÈatvam || 8 ||

[[1-4-10-9]]athauÍadhaya imaÎ devaÎ tryambakairayajanta prathemahÁti |tato vai tÀ aprathanta |ya evaÎ vidvÀÙstryambakairyajate |prathate prajayÀ paÌubhiÏ |atha vÀyuÏ parameÍÊhinaÙ ÌunÀsÁrÁyeÉÀyajata |sa etaÎ lokamajayat |yasminvÀyuÏ |yacchunÀsÁrÁyeÉa yajate |etameva lokaÎ jayati |yasminvÀyuÏ || 9 ||

[[1-4-10-10]]vÀyoreva sÀyujyamupaiti |brahmavÀdino vadanti |pra cÀturmÀsyayÀjÁ mÁyatÀ3 na pramÁyatÀ3 iti |jÁvanvÀ eÍa ÃtÂnapyeti |yadi vasantÀ pramÁyate |vasanto bhavati |yadi grÁÍme grÁÍmaÏ |yadi varÍÀsu varÍÀÏ |yadi Ìaradi Ìarat |yadi heman hemantaÏ |ÃturbhÂtvÀ saÎvatsaramapyeti |saÎvatsaraÏ prajÀpatiÏ |prajÀpatirvÀvaiÍaÏ || 10 ||parivatsaramÀpnoti ÌunÀsÁrÁyeÉa yajate'jayantsahasrayÀjinamÀpnotivaiÌvadevatvaÙ sÀkamedhairayajata samaidhanta pitÃyajÈatvaÎ jayatiyasminvÀyurhemantastrÁÉi ca || 10 ||

Page 67: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 67 - 06.05.2005 - www.sanskritweb.net/yajurveda

ubhaye yuvaÙ surÀmamudasthÀnni vai yasya prÀtaÏsavana ekaiko'suryaÎpavamÀnaÏ prajÀ vai satramÀsatÀgnirvÀva saÎvatsaro daÌa || 10 ||ubhaye vÀ udasthÀtsarvÀbhirmadhyato'tra vÀva brÀhmaÉeÍvatha gÃhamedhinaÙÍaÊÍaÍÊiÏ || 66 ||

[[1-5-1-1]]agneÏ kÃttikÀÏ |ÌukraÎ parastÀjjyotiravastÀt |prajÀpate rohiÉÁ |ÀpaÏ parastÀdoÍadhayo'vastÀt |somasyenvakÀ vitatÀni |parastÀdvayanto'vastÀt |rudrasya bÀh |mÃgayavaÏ parastÀdvikÍÀro'vastÀt |adityai punarvas |vÀtaÏ parastÀdÀrdramavastÀt || 1 ||

[[1-5-1-2]]bÃhaspatestiÍyaÏ |juhvataÏ parastÀdyajamÀnÀ avastÀt |sarpÀÉÀmÀÌreÍÀÏ |abhyÀgacchantaÏ parastÀdabhyÀnÃtyanto'vastÀt |pitÃÉÀÎ maghÀÏ |rudantaÏ parastÀdapabhraÙÌo'vastÀt |aryamÉaÏ pÂrve phalgunÁ |jÀyÀ parastÀdÃÍabho'vastÀt |bhagasyottare |vahatavaÏ parastÀdvahamÀnÀ avastÀt || 2 ||

[[1-5-1-3]]devasya saviturhastaÏ |prasavaÏ parastÀthsaniravastÀt |indrasya citrÀ |ÃtaÎ parastÀtsatyamavastÀt |vÀyorniÍÊyÀ vratatiÏ |parastÀdasiddhiravastÀt |indrÀgniyorviÌÀkhe |yugÀni parastÀtkÃÍamÀÉÀ avastÀt |mitrasyÀnÂrÀdhÀÏ |abhyÀrohatparastÀdabhyÀrÂËhamavastÀt || 3 ||

[[1-5-1-4]]indrasya rohiÉÁ |ÌÃÉatparastÀtpratiÌÃÉadavastÀt |nirÃtyai mÂlavarhaÉÁ |pratibhaÈjantaÏ parastÀtpratiÌÃÉanto'vastÀt |apÀÎ pÂrvÀ aÍÀËhÀÏ |varcaÏ parastÀtsamitiravastÀt |viÌveÍÀÎ devÀnÀmuttarÀÏ |abhijayatparastÀdabhijitamavastÀt |viÍÉoÏ ÌroÉÀ pÃcchamÀnÀÏ |parastÀtpanthÀ avastÀt || 4 ||

Page 68: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 68 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[1-5-1-5]]vasÂnÀÙ ÌraviÍÊhÀÏ |bhÂtaÎ parastÀdbhÂtiravastÀt |indrasya ÌatabhiÍak |viÌvavyacÀÏ parastÀdviÌvakÍitiravastÀt |ajasyaikapadaÏ pÂrve proÍÊhapadÀÏ |vaiÌvÀnaraÎ parastÀdvaiÌvÀvasavamavastÀt |aherbudhniyasyottare |abhiÍiÈcantaÏ parastÀdabhiÍuÉvanto'vastÀt |pÂÍÉo revatÁ |gÀvaÏ parastÀdvatsÀ avastÀt |aÌvinoraÌvayujau |grÀmaÏ parastÀtsenÀ'vastÀt |yamasyÀpabharaÉÁÏ |apakarÍantaÏ parastÀdapavahanto'vastÀt |pÂrÉÀ paÌcÀdyatte devÀ adadhuÏ || 5 ||ÀrdramavastÀdvahamÀnÀ avastÀdabhyÀrÂËhamavastÀtpanthÀ avastÀdvatsÀavastÀtpaÈca ca || 1 ||

[[1-5-2-1]]yatpuÉyaÎ nakÍattram |tadbaÊ kurvÁtopavyuÍam |yadÀ vai sÂrya udeti |atha nakÍattraÎ naiti |yÀvati tatra sÂryo gacchet |yatra jaghanyaÎ paÌyet |tÀvati kurvÁta yatkÀrÁ syÀt |puÉyÀha eva kurute |evaÙ ha vai yajÈeÍuÎ ca ÌatadyumnaÎ ca mÀtsyo niravasÀyayÀÈcakÀra || 1 ||

[[1-5-2-2]]yo vai nakÍattriyaÎ prajÀpatiÎ veda |ubhayorenaÎ lokayorviduÏ |hasta evÀsya hastaÏ |citrÀ ÌiraÏ |niÍÊyÀ hÃdayam |Âr viÌÀkhe |pratiÍÊhÀ'nÂrÀdhÀÏ |eÍa vai nakÍattriyaÏ prajÀpatiÏ |ya evaÎ veda |ubhayorenaÎ lokayorviduÏ || 2 ||

[[1-5-2-3]]asmi×ÌcÀmuÍmi×Ìca |yÀÎ kÀmayeta duhitaraÎ priyÀ syÀditi |tÀÎ niÍÊyÀyÀÎ dadyÀt |priyaiva bhavati |naiva tu punarÀgacchati |abhijinnÀma nakÍattram |upariÍÊÀdaÍÀËhÀnÀm |avastÀcchroÉÀyai |

Page 69: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 69 - 06.05.2005 - www.sanskritweb.net/yajurveda

devÀsurÀÏ saÎyattÀ Àsan |te devÀstasminnakÍattre'bhyajayan || 3 ||

[[1-5-2-4]]yadabhyajayan |tadabhijito'bhijittvam |yaÎ kÀmayetÀnapajayyaÎ jayediti |tametasminnakÍattre yÀtayet |anapajayyameva jayati |pÀpaparÀjitamiva tu |prajÀpatiÏ paÌÂnasÃjata |te nakÍattraÎ nakÍattramupÀtiÍÊhanta |te samÀvanta evÀbhavan |te revatÁmupÀtiÍÊhanta || 4 ||

[[1-5-2-5]]te revatyÀÎ prÀbhavan |tasmÀdrevatyÀÎ paÌÂnÀÎ kurvÁta |yatkiÎ cÀrvÀcÁnaÙ somÀt |praiva bhavanti |salilaÎ vÀ idamantarÀsÁt |yadataran |tattÀrakÀÉÀÎ tÀrakatvam |yo vÀ iha yajate |amuÙ salokaÎ nakÍate |tannakÍattrÀÉÀÎ nakÍattratvam || 5 ||

[[1-5-2-6]]devagÃhÀ vai nakÍattrÀÉi |ya evaÎ veda |gÃhyeva bhavati |yÀni vÀ imÀni pÃthivyÀÌcitrÀÉi |tÀni nakÍattrÀÉi |tasmÀdaÌlÁlanÀma×Ìcitre |nÀvasyenna yajeta |yathÀ pÀpÀhe kurute |tÀdÃgeva tat |devanakÍattrÀÉi vÀ anyÀni || 6 ||

[[1-5-2-7]]yamanakÍattrÀÉyanyÀni |kÃttikÀÏ prathamam |viÌÀkhe uttamam |tÀni devanakÍattrÀÉi |anÂrÀdhÀÏ prathamam |apabharaÉÁruttamam |tÀni yamanakÍattrÀÉi |yÀni devanakÍattrÀÉi |tÀni dakÍiÉena pariyanti |yÀni yamanakÍattrÀÉi || 7 ||

Page 70: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 70 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[1-5-2-8]]tÀnyuttareÉa |anveÍÀmarÀtsmeti |tadanÂrÀdhÀÏ |jyeÍÊhameÍÀmavadhiÍmeti |tajjyeÍÊhaghnÁ |mÂlameÍÀmavÃkÍÀmeti |tanmÂlavarhaÉÁ |yannÀsahanta |tadaÍÀËhÀÏ |yadaÌloÉat || 8 ||

[[1-5-2-9]]tacchroÉÀ |yadaÌÃÉot |tacchraviÍÊhÀÏ |yacchatamabhiÍajyan |tacchatabhiÍak |proÍÊhapadeÍÂdayacchanta |revatyÀmaravanta |aÌvayujorayuÈjata |apabharaÉÁÍvapÀvahan |tÀni vÀ etÀni yamanakÍattrÀÉi |yÀnyeva devanakÍattrÀÉi |teÍu kurvÁta yatkÀrÁ syÀt |puÉyÀha eva kurute || 9 ||cakÀraivaÎ vedobhayorenaÎ lokayorvidurajayanrevatÁmupÀtiÍÊhantanakÍattratvamanyÀni yÀni yamanakÍattrÀÉyaÌloÉadyamanakÍattrÀÉi trÁÉi ca || 2 ||

[[1-5-3-1]]devasya savituÏ prÀtaÏ prasavaÏ prÀÉaÏ |varuÉasya sÀyamÀsavo'pÀnaÏ |yatpratÁcÁnaÎ prÀtastanÀt |prÀcÁnaÙ saÎgavÀt |tato devÀ agniÍÊomaÎ niramimata |tattadÀttavÁryaÎ nirmÀrgaÏ |mitrasya saÎgavaÏ |tatpuÉyaÎ tejasvyahaÏ |tasmÀttarhi paÌavaÏ samÀyanti |yatpratÁcÁnaÙ saÎgavÀt || 1 ||

[[1-5-3-2]]prÀcÁnaÎ madhyandinÀt |tato devÀ ukthyaÎ niramimata |tattadÀttavÁryaÎ nirmÀrgaÏ |bÃhaspatermadhyandinaÏ |tatpuÉyaÎ tejasvyahaÏ |tasmÀttarhi tekÍÉiÍÊhaÎ tapati |yatpratÁcÁnaÎ madhyandinÀt |prÀcÁnamaparÀhÉÀt |tato devÀÏ ÍoËaÌinaÎ niramimata |tattadÀttavÁryaÎ nirmÀrgaÏ || 2 ||

Page 71: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 71 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[1-5-3-3]]bhagasyÀparÀhÉaÏ |tatpuÉyaÎ tejasvyahaÏ |tasmÀdaparÀhÉe kumÀryo bhagamicchamÀnÀÌcaranti |yatpratÁcÁnamaparÀhÉÀt |prÀcÁnaÙ sÀyÀt |tato devÀ atirÀtraÎ niramimata |tattadÀttavÁryaÎ nirmÀrgaÏ |varuÉasya sÀyam |tatpuÉyaÎ tejasvyahaÏ |tasmÀttarhi nÀnÃtaÎ vadet || 3 ||

[[1-5-3-4]]brÀhmaÉo vÀ aÍÊÀviÙÌo nakÍatrÀÉÀm |samÀnasyÀhnaÏ paÈca puÉyÀni nakÍatrÀÉi |catvÀryaÌlÁlÀni |tÀni nava |yacca parastÀnnakÍatrÀÉÀÎ yaccÀvastÀt |tÀnyekÀdaÌa |brÀhmaÉo dvÀdaÌaÏ |ya evaÎ vidvÀnsaÎvatsaraÎ vrataÎ carati |saÎvatsareÉaivÀsya vrataÎ guptaÎ bhavati |samÀnasyÀhnaÏ paÈca puÉyÀni nakÍatrÀÉi |catvÀryaÌlÁlÀni |tÀni nava |ÀgneyÁ rÀtriÏ |aindramahaÏ |tÀnyekÀdaÌa |Àdityo dvÀdaÌaÏ |ya evaÎ vidvÀnsaÎvatsaraÎ vrataÎ carati |saÎvatsareÉaivÀsya vrataÎ guptaÎ bhavati || 4 ||saÎgavÀtÍoËaÌinaÎ niramimata tattadÀttavÁryaÎ nirmÀrgo vadedbhavatisamÀnsyÀhnaÏ paÈca puÉyÀni nakÍatrÀÉyaÍÊau ca || 3 ||

[[1-5-4-1]]brahmavÀdino vadanti |kati pÀtrÀÉi yajÈaÎ vahantÁti |trayodaÌeti brÂyÀt |sa yadbrÂyÀt |kastÀni niramimÁteti |prajÀpatiriti brÂyÀt |sa yadbrÂyÀt |kutastÀni niramimÁteti |Àtmana iti |prÀÉÀpÀnÀbhyÀmevopÀÙÌvantaryÀmau niramimÁta || 1 ||

[[1-5-4-2]]vyÀnÀdupÀÙÌusavanam |vÀca aindravÀyavam |dakÍakratubhyÀÎ maitrÀvaruÉam |ÌrotrÀdÀÌvinam |

Page 72: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 72 - 06.05.2005 - www.sanskritweb.net/yajurveda

cakÍuÍaÏ ÌukrÀmanthinau |Àtmana ÀgrayaÉam |aÇgebhya ukthyam |ÀyuÍo dhruvam |pratiÍÊhÀyÀ ÃtupÀtre |yajÈaÎ vÀva taÎ prajÀpatirniramimÁta |sa nirmito nÀddhriyata samavlÁyata |sa etÀnprajÀpatirapivÀpÀnapaÌyat |tÀnniravapat |tairvai sa yajÈamapyavapat |yadapivÀpÀ bhavanti |yajÈasya dhÃtyÀ asaÎvlayÀya || 2 ||upÀÙÌvantaryÀmau niramimÁtÀmimÁta ÍaÊ ca || 4 ||

[[1-5-5-1]]Ãtameva parameÍÊhi |

ÃtaÎ nÀtyeti kiÎ cana |Ãte samudra ÀhitaÏ |Ãte bhumiriya× ÌritÀ |agnistigmena ÌociÍÀ |tapa ÀkrÀntamuÍÉihÀ |ÌirastapasyÀhitam |vaiÌvÀnarasya tejasÀ |ÃtenÀsya nivartaye |satyena parivartaye || 1 ||

[[1-5-5-2]]tapasÀ'syÀnuvartaye |ÌivenÀsyopavartaye |ÌagmenÀsyÀbhivartaye |tadÃtaÎ tatsatyam |tadvrataÎ tacchakeyam |tena ÌakeyaÎ tena rÀdhyÀsam |yadgharmaÏ paryavartayat |antÀnpÃthivyÀ divaÏ |agnirÁÌÀna ojasÀ |varuÉo dhÁtibhiÏ saha || 2 ||

[[1-5-5-3]]indro marudbhiÏ sakhibhiÏ saha |agnistigmena ÌociÍÀ |tapa ÀkrÀntamuÍÉihÀ |ÌirastapasyÀhitam |vaiÌvÀnarasya tejasÀ |ÃtenÀsya nivartaye |satyena parivartaye |tapasÀ'syÀnuvartaye |ÌivenÀsyopavartaye |ÌagmenÀsyÀbhivartaye || 3 ||

Page 73: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 73 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[1-5-5-4]]tadÃtaÎ tatsatyam |tadvrataÎ tacchakeyam |tena ÌakeyaÎ tena rÀdhyÀsam |yo asyÀÏ pÃthivyÀstvaci |nivartayatyoÍadhÁÏ |agnirÁÌÀna ojasÀ |varuÉo dhÁtibhiÏ saha |indro marudbhiÏ sakhibhiÏ saha |agnistigmena ÌociÍÀ |tapa ÀkrÀntamuÍÉihÀ || 4 ||

[[1-5-5-5]]ÌirastapasyÀhitam |vaiÌvÀnarasya tejasÀ |ÃtenÀsya nivartaye |satyena parivartaye |tapasÀ'syÀnuvartaye |ÌivenÀsyopavartaye |ÌagmenÀsyÀbhivartaye |tadÃtaÎ tatsatyam |tadvrataÎ tacchakeyam |tena ÌakeyaÎ tena rÀdhyÀsam || 5 ||

[[1-5-5-6]]ekaÎ mÀsamudasÃjat |parameÍÊhÁ prajÀbhyaÏ |tenÀbhyo maha Àvahat |amÃtaÎ martyÀbhyaÏ |prajÀmanu prajÀyase |tadu te martyÀmÃtam |yena mÀsÀ ardhamÀsÀÏ |ÃtavaÏ parivatsarÀÏ |yena te te prajÀpate |ÁjÀnasya nyavartayan || 6 ||

[[1-5-5-7]]tenÀhamasya brahmaÉÀ |nivartayÀmi jÁvase |agnistigmena ÌociÍÀ |tapa ÀkrÀntamuÍÉihÀ |ÌirastapasyÀhitam |vaiÌvÀnarasya tejasÀ |ÃtenÀsya nivartaye |satyena parivartaye |tapasÀ'syÀnuvartaye |ÌivenÀsyopavartaye |ÌagmenÀsyÀbhivartaye |tadÃtaÎ tatsatyam |tadvrataÎ tacchakeyam |tena ÌakeyaÎ tena rÀdhyÀsam || 7 ||

Page 74: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 74 - 06.05.2005 - www.sanskritweb.net/yajurveda

parivartaye sahÀbhirvartaya uÍÉihÀ rÀdhyÀsaÎ nyavartayannupavartaye catvÀri ca ||5 ||

[[1-5-6-1]]devÀ vai yadyajÈe'kurvata |tadasurÀ akurvata |te'surÀ ÂrdhvaÎ pÃÍÊhebhyo nÀpaÌyan |te keÌÀnagre'vapanta |atha ÌmaÌrÂÉi |athopapakÍau |tataste'vÀÈca Àyan |parÀ'bhavan |yasyaivaÎ vapanti |avÀÇeti || 1 ||

[[1-5-6-2]]atho paraiva bhavati |atha devÀ ÂrdhvaÎ pÃÍÊhebhyo'paÌyan |ta upapakÍÀvagre'vapanta |atha ÌmaÌrÂÉi |atha keÌÀn |tataste'bhavan |suvargaÎ lokamÀyan |yasyaivaÎ vapanti |bhavatyÀtmanÀ |atho suvargaÎ lokameti || 2 ||

[[1-5-6-3]]athaitanmanurvaptre mithunamapaÌyat |sa ÌmaÌrÂÉyagre'vapata |athopapakÍau |atha keÌÀn |tato vai sa prÀjÀyata prajayÀ paÌubhiÏ |yasyaivaÎ vapanti |pra prajayÀ paÌubhirmithunairjÀyate |devÀsurÀÏ saÎyattÀ Àsan |te saÎvatsare vyÀyacchanta |tÀndevÀÌcÀturmÀsyairevÀbhi prÀyuÈjata || 3 ||

[[1-5-6-4]]vaiÌvadevena caturo mÀso'vÃÈjatendrarÀjÀnaÏ |tÀÈchÁrÍanni cÀvartayanta pari ca |varuÉapraghÀsaiÌcaturo mÀso'vÃÈjata varuÉarÀjÀnaÏ |tÀÈchÁrÍanni cÀvartayanta pari ca |sÀkamedhaiÌcaturo mÀso'vÃÈjata somarÀjÀnaÏ |tÀÈchÁrÍanni cÀvartayanta pari ca |yÀ saÎvatsara upajÁvÀ''sÁt |tÀmeÍÀmavÃÈjata |tato devÀ abhavan |parÀ'surÀÏ || 4 ||

Page 75: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 75 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[1-5-6-5]]ya evaÎ vidvÀÙÌcÀturmÀsyairyajate |bhrÀtÃvyasyaiva mÀso vÃktvÀ |ÌÁrÍanni ca vartayate pari ca |yaiÍÀ saÎvatsara upajÁvÀ |vÃÇkte tÀÎ bhrÀtÃvyasya |kÍudhÀ'sya bhrÀtÃvyaÏ parÀbhavati |lohitÀyasena nivartayate |yadvÀ imÀmagnirÃtÀvÀgate nivartayati |etadevainÀÙ rÂpaÎ kÃtvÀ nivartayati |sÀ tataÏ ÌvaÏ Ìvo bhÂyasÁ bhavantyeti || 5 ||

[[1-5-6-6]]prajÀyate |ya evaÎ vidvÀÙllohitÀyasena nivartayate |etadeva rÂpaÎ kÃtvÀ nivartayate |sa tataÏ ÌvaÏ Ìvo bhÂyÀnbhavanneti |praiva jÀyate |treÉyÀ ÌalalyÀ nivartayeta |trÁÉitrÁÉi vai devÀnÀmÃddhÀni |trÁÉi chandÀÙsi |trÁÉi savanÀni |traya ime lokÀÏ || 6 ||

[[1-5-6-7]]ÃddhyÀmeva tadvÁrya eÍu lokeÍu pratitiÍÊhati |yaccÀturmÀsyayÀjyÀtmano nÀvadyet |devebhya ÀvÃÌcyeta |catÃÍu catÃÍu mÀseÍu nivartayeta |parokÍameva taddevebhya Àtmano'vadyatyanÀvraskÀya |devÀnÀÎ vÀ eÍa ÀnÁtaÏ |yaÌcÀturmÀsyayÀjÁ |ya evaÎ vidvÀnni ca vartayate pari ca |devatÀ evÀpyeti |nÀsya rudraÏ prajÀÎ paÌÂnabhi manyate || 7 ||etyetyayuÈjatÀsurÀ eti lokÀ manyate || 6 ||

[[1-5-7-1]]ÀyuÍaÏ prÀÉaÙ saÎtanu |prÀÉÀdapÀnaÙ saÎtanu |apÀnÀdvyÀnaÙ saÎtanu |vyÀnÀccakÍuÏ saÎtanu |cakÍuÍaÏ ÌrotraÙ saÎtanu |ÌrotrÀnmanaÏ saÎtanu |manaso vÀcaÙ saÎtanu |vÀca ÀtmÀnaÙ saÎtanu |ÀtmanaÏ pÃthivÁÙ saÎtanu |pÃthivyÀ antarikÍaÙ saÎtanu |antarikÍÀddivaÙ saÎtanu |divaÏ suvaÏ saÎtanu || 1 ||antarikÍaÙ saÎtanu dve ca || 7 ||

Page 76: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 76 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[1-5-8-1]]indro dadhÁco asthabhiÏ |vÃtrÀÉyapratiÍkutaÏ |jaghÀna navatÁrnava |icchannaÌvasya yacchiraÏ |parvateÍvapaÌritam |tadvidaccharyaÉÀvati |atrÀha goramanvata |nÀma tvaÍÊurapÁcyam |itthÀ candramaso gÃhe |indramidgÀthino bÃhat || 1 ||

[[1-5-8-2]]indramarkebhirarkiÉaÏ |indraÎ vÀÉÁranÂÍata |indra iddharyoÏ sacÀ |saÎmiÌla Àvaco yujÀ |indro vajrÁ hiraÉyayaÏ |indro dÁrghÀya cakÍase |À sÂryaÙ rohayaddivi |vi gobhiradrimairayat |indra vÀjeÍu no ava |sahasrapradhaneÍu ca || 2 ||

[[1-5-8-3]]ugra ugrÀbhirÂtibhiÏ |tamindraÎ vÀjayÀmasi |mahe vÃtrÀya hantave |sa vÃÍÀ vÃÍabho bhuvat |indraÏ sa dÀmane kÃtaÏ |ojiÍÊhaÏ sa bale hitaÏ |dyumnÁ ÌlokÁ sa saumyaÏ |girÀ vajro na saÎbhÃtaÏ |sabalo anapacyutaÏ |vavakÍurugro astÃtaÏ || 3 ||bÃhaccÀstÃtaÏ || 8 ||

[[1-5-9-1]]devÀsurÀÏ saÎyattÀ Àsan |sa prajÀpatirindraÎ jyeÍÊhaÎ putramapa nyadhatta |nedenamasurÀ balÁyÀÙ so'hananniti |prahrÀdo ha vai kÀyÀdhavaÏ |virocana× svaÎ putramapa nyadhatta |nedenaÎ devÀ ahananniti |te devÀÏ prajÀpatimupasametyocuÏ |nÀrÀjakasya yuddhamasti |indramanvicchÀmeti |taÎ yajÈakratubhiranvaicchan || 1 ||

[[1-5-9-2]]taÎ yajÈakratubhirnÀnvavindan |tamiÍÊibhiranvaicchan |

Page 77: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 77 - 06.05.2005 - www.sanskritweb.net/yajurveda

tamiÍÊibhiranvavindan |tadiÍÊÁnÀmiÍÊitvam |eÍÊayo ha vai nÀma |tÀ iÍÊaya ityÀcakÍate parokÍeÉa |parokÍapriyÀ iva hi devÀÏ |tasmÀ etamÀgnÀvaiÍÉavamekÀdaÌakapÀlaÎ dÁkÍaÉÁyaÎ niravapan |tadapadrutyÀtanvata |tanpatnÁsaÎyÀjÀnta upÀnayan || 2 ||

[[1-5-9-3]]te tadantameva kÃtvodadravan |te prÀyaÉÁyamabhi samÀrohan |tadapadrutyÀtanvata |tÀÈchaÎyvanta upÀnayan |te tadantameva kÃtvodadravan |ta Àtitthyamabhi samÀrohan |tadapadrutyÀtanvata |tÀniËÀnta upÀnayan |te tadantameva kÃtvodadravan |tasmÀdetÀ etadantÀ iÍÊayaÏ saÎtiÍÊhante || 3 ||

[[1-5-9-4]]evaÙ hi devÀ akurvata |iti devÀ akurvata |ityu vai manuÍyÀÏ kurvate |te devÀ ÂcuÏ |yadvÀ idamuccairyajÈena carÀma |tanno'surÀÏ pÀpmÀ'nuvindanti |upÀÙÌÂpasadÀ carÀma |tathÀ no'surÀÏ pÀpmÀ nÀnuvetsyantÁti |ta upÀÙÌÂpasadamatanvata |tisra eva sÀmidhenÁranÂcya || 4 ||

[[1-5-9-5]]sruveÉÀghÀramÀghÀrya |tisraÏ parÀcÁrÀhutÁrhutvÀ |sruveÉopasadaÎ juhavÀÈcakruÏ |ugraÎ vaco apÀvadhÁÎ tveÍaÎ vaco apÀvadhÁÙ svÀheti |aÌanayÀpipÀse ha vÀ ugraÎ vacaÏ |enaÌca vairahatyaÎ ca tveÍaÎ vacaÏ |etaÙ ha vÀva taccaturdhÀ vihitaÎ pÀpmÀnaÎ devÀ apajaghnire |tatho evaitadevaÎ vidyajamÀnaÏ |tisra eva sÀmidhenÁranÂcya |sruveÉÀghÀramÀghÀrya || 5 ||

[[1-5-9-6]]tisraÏ parÀcÁrÀhutÁrhutvÀ |sruveÉopasadaÎ juhoti |ugraÎ vaco apÀvadhÁÎ tveÍaÎ vaco apÀvadhÁÙ svÀheti |aÌanayÀpipÀse ha vÀ ugraÎ vacaÏ |enaÌca vairahatyaÎ ca tveÍaÎ vacaÏ |etameva taccaturdhÀ vihitaÎ pÀpmÀnaÎ yajamÀno'pahate |

Page 78: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 78 - 06.05.2005 - www.sanskritweb.net/yajurveda

te'bhinÁyaivÀhaÏ paÌumÀ'labhanta |ahna eva taddevÀ avartiÎ pÀpmÀnaÎ mÃtyumapajaghnire |tenÀbhinÁyeva rÀtreÏ prÀcaran |rÀtriyÀ eva taddevÀ avartiÎ pÀpmÀnaÎ mÃtyumapajaghnire || 6 ||

[[1-5-9-7]]tasmÀdabhinÁyaivÀhaÏ paÌumÀlabheta |ahna eva tadyajamÀno'vartiÎ pÀpmÀnaÎ bhrÀtÃvyÀnapanudate |tenÀbhinÁyeva rÀtreÏ pracaret |rÀtriyÀ eva tadyajamÀno'vartiÎ pÀpmÀnaÎ bhrÀtÃvyÀnapanudate |sa eÍa upavasathÁye'handvidevatyaÏ paÌurÀlabhyate |dvayaÎ vÀ asmiÙlloke yajamÀnaÏ |asthi ca mÀÙsaÎ ca |asthi caiva tena mÀÙsaÎ ca yajamÀnaÏ sa×skurute |tÀ vÀ etÀÏ paÈca devatÀÏ |agnÁÍomÀvagnirmitrÀvaruÉau || 7 ||

[[1-5-9-8]]paÈcapaÈcÁ vai yajamÀnaÏ |tvaÇmÀÙ sa× snÀvÀ'sthi majjÀ |etameva tatpaÈcadhÀ vihitamÀtmÀnaÎ varuÉapÀÌÀnmuÈcati |bheÍajatÀyai nirvaruÉatvÀya |taÙ saptabhiÌchandobhiÏ prÀtarahvayan |tasmÀtsapta caturuttarÀÉi chandÀÙsi prÀtaranuvÀke'nÂcyante |tametayopasametyopÀsÁdan |upÀsmai gÀyatÀ nara iti |tasmÀdetayÀ bahiÍpavamÀna upasadyaÏ || 8 ||aicchannanaya×stiÍÊhante'nÂcyÀnÂcya sruveÉÀghÀramÀghÀrya rÀtriyÀ eva taddevÀavartiÎ pÀpmÀnaÎ mÃtyumapajaghnire mitrÀvaruÉau nava ca || 9 ||devÀ yajamÀno devÀ devÀ yajamÀno yajamÀno'labhanta prÀcaranlabhetapracaredÀlabhantÀlabheta mÃtyumapajaghnire bhrÀtÃvyÀn ||

[[1-5-10-1]]sa samudra uttarataÏ prÀjvaladbhÂmyantena |eÍa vÀva sa samudraÏ |yaccÀtvÀlaÏ |eÍa u veva sa bhÂmyantaÏ |yadvedyantaÏ |tadetattriÌalaÎ tripÂruÍam |tasmÀttaÎ trivitastaÎ khananti |sa suvarÉarajatÀbhyÀÎ kuÌÁbhyÀÎ parigÃhÁta ÀsÁt |taÎ yadasyÀ adhyajanayan |tasmÀdÀdityaÏ || 1 ||

[[1-5-10-2]]atha yatsuvarÉarajatÀbhyÀÎ kuÌÁbhyÀÎ parigÃhÁta ÀsÁt |sÀ'sya kauÌikatÀ |taÎ trivÃtÀ'bhi prÀstuvata |taÎ trivÃtÀ''dadata |taÎ trivÃtÀ''haran |yÀvatÁ trivÃto mÀtrÀ |taÎ paÈcadaÌenÀbhi prÀstuvata |

Page 79: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 79 - 06.05.2005 - www.sanskritweb.net/yajurveda

taÎ paÈcadaÌenÀdadata |taÎ paÈcadaÌenÀharan |yÀvatÁ paÈcadaÌasya mÀtrÀ || 2 ||

[[1-5-10-3]]taÙ saptadaÌenÀbhi prÀstuvata |taÙ saptadaÌenÀdadata |taÙ saptadaÌenÀharan |yÀvatÁ saptadaÌasya mÀtrÀ |tasya saptadaÌena hriyamÀÉasya tejo haro'patat |tamekaviÙÌenÀbhi prÀstuvata |tamekaviÙÌenÀdadata |tamekaviÙÌenÀharan |yÀvatyekaviÙÌasya mÀtrÀ |te yattrivÃtÀ stuvate || 3 ||

[[1-5-10-4]]trivÃtaiva tadyajamÀnamÀdadate |taÎ trivÃtaiva haranti |yÀvatÁ trivÃto mÀtrÀ |agnirvai trivÃt |yÀvadvÀ agnerdahato dhÂma udetyÀnu vyeti |tÀvatÁ trivÃto mÀtrÀ |agnerevainaÎ tat |mÀtrÀÙ sÀyujyaÙ salokatÀÎ gamayanti |atha yatpaÈcadaÌena stuvate |paÈcadaÌenaiva tadyajamÀnamÀdadate || 4 ||

[[1-5-10-5]]taÎ paÈcadaÌenaiva haranti |yÀvatÁ paÈcadaÌasya mÀtrÀ |candramÀ vai paÈcadaÌaÏ |eÍa hi paÈcadaÌyÀmapakÍÁyate |paÈcadaÌyÀmÀpÂryate |candramasa evainaÎ tat |mÀtrÀÙ sÀyujyaÙ salokatÀÎ gamayanti |atha yatsaptadaÌena stuvate |saptadaÌenaiva tadyajamÀnamÀdadate |taÙ saptadaÌenaiva haranti || 5 ||

[[1-5-10-6]]yÀvatÁ saptadaÌasya mÀtrÀ |prajÀpatirvai saptadaÌaÏ |prajÀpaterevainaÎ tat |mÀtrÀÙ sÀyujyaÙ salokatÀÎ gamayanti |atha yadekaviÙÌena stuvate |ekaviÙÌenaiva tadyajamÀnamÀdadate |tamekaviÙÌenaiva haranti |yÀvatyekaviÙÌasya mÀtrÀ |asau vÀ Àditya ekaviÙÌaÏ |ÀdityasyaivainaÎ tat || 6 ||

Page 80: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 80 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[1-5-10-7]]mÀtrÀÙ sÀyujyaÙ salokatÀÎ gamayanti |te kuÌyau |vyaghnan |te ahorÀtre abhavatÀm |ahareva suvarÉÀ'bhavat |rajatÀ rÀtriÏ |sa yadÀditya udeti |etÀmeva tatsuvarÉÀÎ kuÌÁmanu sameti |atha yadastameti |etÀmeva tadrajatÀÎ kuÌÁmanu saÎviÌati |prahrÀdo ha vai kÀyÀdhavaÏ |virocana× svaÎ putramudÀsyat |sa pradaro'bhavat |tasmÀtpradarÀdudakaÎ nÀcÀmet || 7 ||ÀdityaÏ paÈcadaÌasya mÀtrÀ stuvate paÈcadaÌenaiva tadyajamÀnamÀdadatesaptadaÌenaiva harantyÀdityasyaivainaÎ tadviÌati catvÀri ca || 10 ||

[[1-5-11-1]]ye vai catvÀraÏ stomÀÏ |kÃtaÎ tat |atha ye paÈca |kaliÏ saÏ |tasmÀccatuÍÊomaÏ |taccatuÍÊomasya catuÍÊomatvam |tadÀhuÏ |katamÀni tÀni jyotÁÙÍi |ya etasya stomÀ iti |trivÃtpaÈcadaÌaÏ saptadaÌa ekaviÙÌaÏ || 1 ||

[[1-5-11-2]]etÀni vÀva tÀni jyotÁÙÍi |ya etasya stomÀÏ |so'bravÁt |saptadaÌena hriyamÀÉo vyaleÌiÍi |bhiÍajyatameti |tamaÌvinau dhÀnÀbhirabhiÍajyatÀm |pÂÍÀ karambheÉa |bhÀratÁ parivÀpeÉa |mitrÀvaruÉau payasyayÀ |tadÀhuÏ || 2 ||

[[1-5-11-3]]yadaÌvibhyÀÎ dhÀnÀÏ |pÂÍÉaÏ karambhaÏ |bhÀratyai parivÀpaÏ |mitrÀvaruÉayoÏ payasyÀ'tha |kasmÀdeteÍÀÙ haviÍÀmindrameva yajantÁti |etÀ hyenaÎ devatÀ iti brÂyÀt |etairhavirbhirabhiÍajya×stasmÀditi |taÎ vasavo'ÍÊÀkapÀlena prÀtaÏsavane'bhiÍajyan |rudrÀ ekÀdaÌakapÀlena mÀdhyandine savane |

Page 81: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 81 - 06.05.2005 - www.sanskritweb.net/yajurveda

viÌve devÀ dvÀdaÌakapÀlena tÃtÁyasavane || 3 ||

[[1-5-11-4]]sa yadaÍÊÀkapÀlÀnprÀtaÏsavane kuryÀt |ekÀdaÌa kapÀlÀnmÀdhyandine savane |dvÀdaÌakapÀlÀÙstÃtÁyasavane |viloma tadyajÈasya kriyeta |ekÀdaÌakapÀlÀneva prÀtaÏsavane kuryÀt |ekÀdaÌakapÀlÀnmÀdhyandine savane |ekÀdaÌakapÀlÀÙstÃtÁyasavane |yajÈasya salomatvÀya |tadÀhuÏ |yadvasÂnÀÎ prÀtaÏsavanam|rudrÀÉÀÎ mÀdhyandinaÙ savanam |viÌveÍÀÎ devÀnÀÎ tÃtÁyasavanam |atha kasmÀdeteÍÀÙ haviÍÀmindrameva yajantÁti |etÀ hyenaÎ devatÀ iti brÂyÀt |etairhavirbhirabhiÍajya×stasmÀditi || 4 ||ekaviÙÌa ÀhustÃtÁyasavane prÀtaÏ savanaÎ paÈca ca || 11 ||

[[1-5-12-1]]tasyÀ vÀco'vapÀdÀdabibhayuÏ |tameteÍu saptasu chandaÏsvaÌrayan |yadaÌrayan |tacchrÀyantÁyasya ÌrÀyantÁyatvam |yadavÀrayan |tadvÀravantÁyasya vÀravantÁyatvam |tasyÀ vÀca evÀvapÀdÀdabibhayuÏ |tasmÀ etÀni sapta caturuttarÀÉi chandÀÙsyupÀdadhuÏ |teÍÀmati trÁÉyaricyanta |na trÁÉyudabhavan || 1 ||

[[1-5-12-2]]sa bÃhatÁmevÀspÃÌat |dvÀbhyÀmakÍarÀbhyÀm |ahorÀtrÀbhyÀmeva |tadÀhuÏ |katamÀ sÀ devÀkÍarÀ bÃhatÁ |yasyÀÎ tatpratyatiÍÊhat |dvÀdaÌa paurÉamÀsyaÏ |dvÀdaÌÀÍÊakÀÏ |dvÀdaÌÀmÀvÀsyÀÏ |eÍÀ vÀva sÀ devÀkÍarÀ bÃhatÁ || 2 ||

[[1-5-12-3]]yasyÀÎ tatpratyatiÍÊhaditi |yÀni ca chandÀÙsyatyaricyanta |yÀni ca nodabhavan |tÀni nirvÁryÀÉi hÁnÀnyamanyanta |sÀ'bravÁdbÃhatÁ |mÀmeva bhÂtvÀ |mÀmupa sa×Ìrayateti |

Page 82: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 82 - 06.05.2005 - www.sanskritweb.net/yajurveda

caturbhirakÍarairanuÍÊugbÃhatÁÎ nodabhavat |caturbhirakÍaraiÏ paÇktirbÃhatÁmatyaricyata |tasyÀmetÀni catvÀryakÍarÀÉyapacchidyÀdadhÀt || 3 ||

[[1-5-12-4]]te bÃhatÁ eva bhÂtvÀ |bÃhatÁmupa samaÌrayatÀm |aÍÊÀbhirakÍarairuÍÉigbÃhatÁÎ nodabhavat |aÍÊÀbhirakÍaraistriÍÊugbÃhatÁmatyaricyata |tasyÀmetÀnyaÍÊÀvakÍarÀÉyapacchidyÀdadhÀt |te bÃhatÁ eva bhÂtvÀ |bÃhatÁmupa samaÌrayatÀm |dvÀdaÌabhirakÍarairgÀyatrÁ bÃhatÁÎ nodabhavat |dvÀdaÌabhirakÍarairjagatÁ bÃhatÁmatyaricyata |tasyÀmetÀni dvÀdaÌÀkÍarÀÉyapacchidyÀdadhÀt || 4 ||

[[1-5-12-5]]te bÃhatÁ eva bhÂtvÀ |bÃhatÁmupa samaÌrayatÀm |so'bravÁtprajÀpatiÏ |chandÀÙsi ratho me bhavata |yuÍmÀbhirahametamadhvÀnamanu saÎcarÀÉÁti |tasya gÀyatrÁ ca jagatÁ ca pakÍÀvabhavatÀm |uÍÉikca triÍÊupca praÍÊyau |anuÍÊupca paÇktiÌca dhuryau |bÃhatyevoddhirabhavat |sa etaÎ chandorathamÀsthÀya |etamadhvÀnamanu samacarat |etaÙ ha vai chandorathamÀsthÀya |etamadhvÀnamanu saÎcarati |yenaiÍa etatsaÎcarati |ya evaÎ vidvÀnsomena yajate |ya u cainamevaÎ veda || 5 ||abhavanvÀva sÀ devÀkÍarÀbÃhatyadadhÀddvÀdaÌÀkÍarÀÉyapacchidyÀdadhÀdÀsthÀya ÍaÊca || 12 ||agneÏ kÃttikÀ yatpuÉyaÎ devasya saviturbrahmavÀdinaÏ katyÃtameva devÀ vÀÀyuÍaÏ prÀÉamindro dadhÁco devÀsurÀÏ sa prajÀpatiÏ sa samudro ye vaicatvÀrastasyÀvÀco dvÀdaÌa || 12 ||agneÏ kÃttikÀ devagÃhÀ Ãtameva vaiÌvadevena te tadantaÎ taÎ paÈcadaÌena tebÃhatÁ eva dviÍaÍÊiÏ || 62 ||

[[1-6-1-1]]anumatyai puroËÀÌamaÍÊÀkapÀlaÎ nirvapati |ye pratyaÈcaÏ ÌamyÀyÀ avaÌÁyante |tannairÃtamekakapÀlam |iyaÎ vÀ anumatiÏ |iyaÎ nirÃtiÏ |nairÃtena pÂrveÉa pracarati |pÀpmÀnameva nirÃtiÎ pÂrvÀÎ niravadayate |ekakapÀlo bhavati |ekadhaiva nirÃtiÎ niravadayate |yadahutvÀ gÀrhapatya ÁyuÏ || 1 ||

Page 83: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 83 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[1-6-1-2]]rudro bhÂtvÀ'gniranÂtthÀya |adhvaryuÎ ca yajamÀnaÎ ca hanyÀt|vÁhi svÀhÀ''hutiÎ juÍÀÉa ityÀha |ÀhutyaivainaÙ Ìamayati |nÀrtimÀrcchatyadhvaryurna yajamÀnaÏ |ekolmukena yanti |taddhi nirÃtyai bhÀgadheyam |imÀÎ diÌaÎ yanti |eÍÀ vai nirÃtyai dik |svÀyÀmeva diÌi nirÃtiÎ niravadayate || 2 ||

[[1-6-1-3]]svakÃta iriÉe juhoti pradare vÀ |etadvai nirÃtyÀ Àyatanam |sva evÀyatane nirÃtiÎ niravadayate |eÍa te nirÃte bhÀga ityÀha |nirdiÌatyevainÀm |

bhÂte haviÍmatyasÁtyÀha |bhÂtimevopÀvartate |muÈcemamaÙhasa ityÀha |aÙhasa evainaÎ muÈcati |aÇguÍÊhÀbhyÀÎ juhoti || 3 ||

[[1-6-1-4]]antata eva nirÃtiÎ niravadayate |kÃÍÉaÎ vÀsaÏ kÃÍÉatÂÍaÎ dakÍiÉÀ |etadvai nirÃtyai rÂpam |rÂpeÉaiva nirÃtiÎ niravadayate |apratÁkÍamÀyanti |nirÃtyÀ antarhityai |svÀhÀ namo ya idaÎ cakÀreti punaretya gÀrhapatye juhoti |Àhutyaiva namasyanto gÀrhapatyamupÀvartante |Ànumatena pracarati |iyaÎ vÀ anumatiÏ || 4 ||

[[1-6-1-5]]iyamevÀsmai rÀjyamanu manyate |dhenurdakÍiÉÀ |imÀmeva dhenuÎ kurute |ÀdityaÎ caruÎ nirvapati |ubhayÁÍveva prajÀsvabhiÍicyate |daivÁÍu ca mÀnuÍÁÍu ca |varo dakÍiÉÀ |varo hi rÀjyaÙ samÃddhyai |ÀgnÀvaiÍÉavamekÀdaÌakapÀlaÎ nirvapati |agniÏ sarvÀ devatÀÏ || 5 ||

[[1-6-1-6]]viÍÉuryajÈaÏ |

Page 84: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 84 - 06.05.2005 - www.sanskritweb.net/yajurveda

devatÀÌcaiva yajÈaÎ cÀvarundhe |vÀmano vahÁ dakÍiÉÀ |yadvahÁ |tenÀgneyaÏ |yadvÀmanaÏ |tena vaiÍÉavaÏ samÃddhyai |agnÁÍomÁyamekÀdaÌakapÀlaÎ nirvapati |agnÁÍomÀbhyÀÎ vÀ indro vÃtramahanniti |yadagnÁÍomÁyamekÀdaÌakapÀlaÎ nirvapati || 6 ||

[[1-6-1-7]]vÀrtraghnameva vijityai |hiraÉyaÎ dakÍiÉÀ samÃddhyai |indro vÃtraÙ hatvÀ |devatÀbhiÌcendriyeÉa ca vyÀrdhyata |sa etamaindrÀgnamekÀdaÌakapÀlamapaÌyat |tanniravapat |tena vai sa devatÀÌcendriyaÎ cÀvÀrundha |yadaindrÀgnamekÀdaÌakapÀlaÎ nirvapati |devatÀÌcaiva tenendriyaÎ ca yajamÀno'varundhe |ÃÍabho vahÁ dakÍiÉÀ || 7 ||

[[1-6-1-8]]yadvahÁ |tenÀgneyaÏ |yadÃÍabhaÏ |tenaindraÏ samÃddhyai |ÀgneyamaÍÊÀkapÀlaÎ nirvapati |aindraÎ dadhi |yadÀgneyo bhavati |agnirvai yajÈamukham |yajÈamukhamevarddhiÎ purÀstÀddhatte |yadaindraÎ dadhi || 8 ||

[[1-6-1-9]]indriyamevÀvarundhe |ÃÍabho vahÁ dakÍiÉÀ |yadvahÁ |tenÀgneyaÏ |yadÃÍabhaÏ |tenaindraÏ samÃddhyai |yÀvatÁrvai prajÀ oÍadhÁnÀmahutÀnÀmÀÌnan |tÀÏ parÀ'bhavan |ÀgrayaÉaÎ bhavati hutÀdyÀya |yajamÀnasyÀparÀbhÀvÀya || 9 ||

[[1-6-1-10]]devÀ vÀ oÍadhÁÍvÀjimayuÏ |tÀ indrÀgnÁ udajayatÀm |tÀvetamaindrÀgnaÎ dvÀdaÌakapÀlaÎ niravÃÉÀtÀm |yadaindrÀgno bhavatyujjityai |dvÀdaÌakapÀlo bhavati |

Page 85: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 85 - 06.05.2005 - www.sanskritweb.net/yajurveda

dvÀdaÌa mÀsÀÏ saÎvatsaraÏ |saÎvatsareÉaivÀsmÀ annamavarundhe |vaiÌvadevaÌcarurbhavati |vaiÌvadevaÎ vÀ annam |annamevÀsmai svadayati || 10 ||

[[1-6-1-11]]prathamajo vatso dakÍiÉÀ samÃddhyai |saumya× ÌyÀmÀkaÎ caruÎ nirvapati |somo vÀ akÃÍÊapacyasya rÀjÀ |akÃÍÊapacyamevÀsmai svadayati |vÀso dakÍiÉÀ |saumyaÙ hi devatayÀ vÀsaÏ samÃddhyai |sarasvatyai caruÎ nirvapati |sarasvate carum |mithunamevÀvarundhe |mithunau gÀvau dakÍiÉÀ samÃddhyai |eti vÀ eÍa yajÈamukhÀdÃddhyÀÏ |yo'gnerdevatÀyÀ eti |aÍÊÀvetÀni havÁÙÍi bhavanti |aÍÊÀkÍarÀ gÀyatrÁ |gÀyatro'gniÏ |tenaiva yajÈamukhÀdÃddhyÀ agnerdevatÀyai naiti || 11 ||Áyurniravadayate'ÇguÍÊhÀbhyÀÎ juhotyanumatirdevatÀ nirvapati vahÁ dakÍiÉÀyadaindraÎ dadhyaparÀbhÀvÀya svadayati gÀvau dakÍiÉÀ samÃddhyai ÍaÊca || 1 ||

[[1-6-2-1]]vaiÌvadevena vai prajÀpatiÏ prajÀ asÃjata |tÀÏ sÃÍÊÀ na prÀjÀyanta |so'gnirakÀmayata |ahamimÀÏ prajanayeyamiti |sa prajÀpataye ÌucamadadhÀt |so'ÌocatprajÀmicchamÀnaÏ |tasmÀdyaÎ ca prajÀ bhunakti yaÎ ca na |tÀvubhau ÌocataÏ prajÀmicchamÀnau |tÀsvagnimapyasÃjat|tÀ agniradhyait || 12 ||

[[1-6-2-2]]somo reto'dadhÀt |savitÀ prÀjanayat |sarasvatÁ vÀcamadadhÀt |pÂÍÀ'poÍayat |te vÀ ete triÏ saÎvatsarasya prayujyante |ye devÀÏ puÍÊipatayaÏ |saÎvatsaro vai prajÀpatiÏ |saÎvatsareÉaivÀsmai prajÀÏ prÀjanayat |tÀÏ prajÀ jÀtÀ maruto'ghnan |asmÀnapi na prÀyukÍateti || 13 ||

[[1-6-2-3]]sa etaÎ prajÀpatirmÀrutaÙ saptakapÀlamapaÌyat |

Page 86: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 86 - 06.05.2005 - www.sanskritweb.net/yajurveda

taÎ niravapat |tato vai prajÀbhyo'kalpata |yanmÀruto nirupyate |yajÈasya kÆptyai |prajÀnÀmaghÀtÀya |saptakapÀlo bhavati |sapta gaÉÀ vai marutaÏ |gaÉaÌa evÀsmai viÌaÎ kalpayati |sa prajÀpatiraÌocat || 14 ||

[[1-6-2-4]]yÀÏ pÂrvÀÏ prajÀ asÃkÍi |marutastÀ avadhiÍuÏ |kathamaparÀÏ sÃjeyeti |tasya ÌuÍma ÀÉËaÎ bhÂtaÎ niravartata |tadvyudaharat |tadapoÍayat |tatprÀjÀyata |ÀÉËasya vÀ etadrÂpam |yadÀmikÍÀ |yadvyuddharati || 15 ||

[[1-6-2-5]]prajÀ eva tadyajamÀnaÏ poÍayati |vaiÌvadevyÀmikÍÀ bhavati |vaiÌvadevyo vai prajÀÏ |prajÀ evÀsmai prajanayati |vÀjinamÀnayati |prajÀsveva prajÀtÀsu reto dadhÀti |dyÀvÀpÃthivya ekakapÀlo bhavati |prajÀ eva prajÀtÀ dyÀvÀpÃthivÁbhyÀmubhayataÏ parigÃhÉÀti |devÀsurÀÏ saÎyattÀ Àsan|so'gnirabravÁt || 16 ||

[[1-6-2-6]]mÀmagre yajata |mayÀ mukhenÀsurÀÈjeÍyatheti |mÀÎ dvitÁyamiti somo'bravÁt|mayÀ rÀjÈÀ jeÍyatheti |mÀÎ tÃtÁyamiti savitÀ |mayÀ prasÂtÀ jeÍyatheti |mÀÎ caturthÁmiti sarasvatÁ |indriyaÎ vo'haÎ dhÀsyÀmÁtimÀÎ paÈcamamiti pÂÍÀ |mayÀ pratiÍÊhayÀ jeÍyatheti || 17 ||

[[1-6-2-7]]te'gninÀ mukhenÀsurÀnajayan|somena rÀjÈÀ |savitrÀ prasÂtÀÏ |sarasvatÁndriyamadadhÀt |pÂÍÀ pratiÍÊhÀ''sÁt |

Page 87: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 87 - 06.05.2005 - www.sanskritweb.net/yajurveda

tato vai devÀ vyajayanta |yadetÀni havÁÙÍi nirupyante vijityai |nottaravedimupavapati |paÌavo vÀ uttaravediÏ |ajÀtÀ iva hyetarhi paÌavaÏ || 18 ||aidityaÌocadvyuddharatyabravÁtpratiÍÊhÀyÀ jeÍyathetyetarhi paÌavaÏ || 2 ||

[[1-6-3-1]]trivÃdbarhirbhavati |mÀtÀ pitÀ putraÏ |tadeva tanmithunam|ulbaÎ garbho jarÀyu |tadeva tanmithunam|tredhÀ barhiÏ saÎnaddhaÎ bhavati |traya ime lokÀÏ |eÍveva lokeÍu pratitiÍÊhati |ekadhÀ punaÏ saÎnaddhaÎ bhavati |eka iva hyayaÎ lokaÏ || 19 ||

[[1-6-3-2]]asminneva tena loke pratitiÍÊhati |prasuvo bhavanti |prathamajÀmeva puÍÊimavarundhe |prathamajo vatso dakÍiÉÀ samÃddhyai |pÃÍadÀjyaÎ gÃhÉÀti |paÌavo vai pÃÍadÀjyam |paÌÂnevÀvarundhe |paÈcagÃhÁtaÎ bhavati |pÀÇktÀ hi paÌavaÏ |bahurÂpaÎ bhavati || 20 ||

[[1-6-3-3]]bahurÂpÀ hi paÌavaÏ samÃddhyai |agniÎ manthanti |agnimukhÀ vai prajÀpatiÏ prajÀ asÃjata |yadagniÎ manthanti |agnimukhÀ eva tatprajÀ yajamÀnaÏ sÃjate |nava prayÀjÀ ijyante |navÀnÂyÀjÀÏ |aÍÊau havÁÙÍi |dvÀvÀghÀrau |dvÀvÀjyabhÀgau || 21 ||

[[1-6-3-4]]triÙÌatsaÎpadyante |triÙÌadakÍarÀ virÀÊ |annaÎ virÀÊ |virÀjaivÀnnÀdyamavarundhe |yajamÀno vÀ ekakapÀlaÏ |teja Àjyam |yadekakapÀla ÀjyamÀnayati |yajamÀnameva tejasÀ samardhayati |

Page 88: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 88 - 06.05.2005 - www.sanskritweb.net/yajurveda

yajamÀno vÀ ekakapÀlaÏ |paÌava Àjyam || 22 ||

[[1-6-3-5]]yadekakapÀla ÀjyamÀnayati |yajamÀnameva paÌubhiÏ samardhayati |yadalpamÀnayet |alpÀ enaÎ paÌavo bhuÈjanta upatiÍÊheran |yadbahvÀnayet |bahava enaÎ paÌavo'bhuÈjanta upatiÍÊheran |bahvÀnÁyÀviÏ pÃÍÊhaÎ kuryÀt |bahava evainaÎ paÌavo bhuÈjanta upatiÍÊhante |yajamÀno vÀ ekakapÀlaÏ |yadekakapÀlasyÀvadyet || 23 ||

[[1-6-3-6]]yajamÀnasyÀvadyet|udvÀ mÀdyedyajamÀnaÏ |pra vÀ mÁyeta |sakÃdeva hotavyaÏ |sakÃdiva hi suvargo lokaÏ |hutvÀ'bhi juhoti |yajamÀnameva suvargaÎ lokaÎ gamayitvÀ |tejasÀ samardhayati |yajamÀno vÀ ekakapÀlaÏ |suvargo loka ÀhavanÁyaÏ || 24 ||

[[1-6-3-7]]yadekakapÀlamÀhavanÁye juhoti |yajamÀnameva suvargaÎ lokaÎ gamayati |yaddhastena juhuyÀt |suvargÀllokÀdyajamÀnamavavidhyet |srucÀ juhoti |suvargasya lokasya samaÍÊyai |yatprÀÇpadyeta |devalokamabhi jayet |yaddakÍiÉÀ pitÃlokam |yatpratyak || 25 ||

[[1-6-3-8]]rakÍÀÙsi yajÈaÙ hanyuÏ |yadudaÇ |manuÍyalokamabhijayet |pratiÍÊhito hotavyaÏ |ekakapÀlaÎ vai pratitiÍÊhantaÎ dyÀvÀpÃthivÁ anu pratitiÍÊhataÏ |dyÀvÀpÃthivÁ ÃtavaÏ |ÃtÂnyajÈaÏ |yajÈaÎ yajamÀnaÏ |yajamÀnaÎ prajÀÏ |tasmÀtpratiÍÊhito hotavyaÏ || 26 ||

Page 89: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 89 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[1-6-3-9]]vÀjino yajati |agnirvÀyuÏ sÂryaÏ |te vai vÀjinaÏ |tÀneva tadyajati |atho khalvÀhuÏ |chandÀÙsi vai vÀjinaÏ iti |tÀnyeva tadyajati |ÃksÀme vÀ indrasya harÁ somapÀnau |tayoÏ paridhaya ÀdhÀnam |vÀjinaÎ bhÀgadheyam || 27 ||

[[1-6-3-10]]yadaprahÃtya paridhÁÈjuhuyÀt |antarÀdhÀnÀbhyÀÎ ghÀsaÎ prayacchet |prahÃtya paridhÁÈjuhoti |nirÀdhÀnÀbhyÀmeva ghÀsaÎ prayacchati |barhiÍi viÍiÈcanvÀjinamÀnayati |prajÀ vai barhiÏ | .h linereto vÀjinam |prajÀsveva reto dadhÀti |samupahÂya bhakÍayanti |etatsomapÁthÀ hyete |atho Àtmanneva reto dadhate |yajamÀna uttamo bhakÍayati |paÌavo vai vÀjinam|yajamÀna eva paÌÂnpratiÍÊhÀpayanti || 28 ||loko bahurÂpaÎ bhavatyÀjyabhÀgau paÌava ÀjyamavadyedÀhavanÁyaÏpratyaktasmÀtpratiÍÊhito hotavyo bhÀgadheyamete catvari ca || 3 ||

[[1-6-4-1]]prajÀpatiÏ savitÀ bhÂtvÀ prajÀ asÃjata |tÀ enamatyamanyanta |tÀ asmÀdapÀkrÀman |tÀ varuÉo bhÂtvÀ prajÀ varuÉenÀgrÀhayat |tÀÏ prajÀ varuÉagÃhÁtÀÏ |prajÀpatiÎ punarupÀdhÀvannÀthamicchamÀnÀÏ |sa etÀnprajÀpatirvaruÉapraghÀsÀnapaÌyat |tÀnniravapat |tairvai sa prajÀ varuÉapÀÌÀdamuÈcat |yadvaruÉapraghÀsÀ nirupyante || 29 ||

[[1-6-4-2]]prajÀnÀmavaruÉagrÀhÀya |tÀsÀÎ dakÍiÉo bÀhurnyakna ÀsÁt |savyaÏ prasÃtaÏ |sa etÀÎ dvitÁyÀÎ dakÍiÉato vedimudahan |tato vai sa prajÀnÀÎ dakÍiÉaÎ bÀhuÎ prÀsÀrayat |yaddvitÁyÀÎ dakÍiÉato vedimuddhanti |prajÀnÀmeva tadyajamÀno dakÍiÉaÎ bÀhuÎ prasÀrayati |tasmÀccÀturmÀsyayÀjyamuÍmiÙlloka ubhayÀbÀhuÏ |yajÈÀbhijita× hyasya |

Page 90: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 90 - 06.05.2005 - www.sanskritweb.net/yajurveda

pÃthamÀtrÀdvedÁ asaÎbhinne bhavataÏ || 30 ||

[[1-6-4-3]]tasmÀtpÃthamÀtraÎ vyaÙsau |uttarasyÀÎ vedyÀmuttaravedimupa vapati |paÌavo vÀ uttaravediÏ |paÌÂnevÀvarundhe |atho yajÈaparuÍo'nantarityai |etadbrÀhmaÉÀnyeva paÈca havÁÙÍi |athaiÍa aindrÀgno bhavati |prÀÉÀpÀnau vÀ etau devÀnÀm |yadindrÀgnÁ |yadaindrÀgno bhavati || 31 ||

[[1-6-4-4]]prÀÉÀpÀnÀvevÀvarundhe |ojo balaÎ vÀ etau devÀnÀm |yadindrÀgnÁ |yadaindrÀgno bhavati |ojo balamevÀvarundhe |mÀrutyÀmikÍÀ bhavati |vÀruÉyÀmikÍÀ |meÍÁ ca meÍaÌca bhavataÏ |mithunÀ eva prajÀ varuÉapÀÌÀnmuÈcati |lomaÌau bhavato medhyatvÀya || 32 ||

[[1-6-4-5]]ÌamÁparÉÀnyupa vapati |ghÀsamevÀbhyÀmapi yacchati |prajÀpatimannÀdyaÎ noupÀnamat |sa etena Ìatedhmena haviÍÀ'nnÀdyamavÀrundha |yatparaÏ ÌatÀni ÌamÁparÉÀni bhavanti |annÀdyasyÀvaruddhyai |saumyÀni vai karÁrÀÉi |saumyÀ khalu vÀ Àhutirdivo vÃÍÊiÎ cyÀvayati |yatkarÁrÀÉi bhavanti |saumyayaivÀhutyÀ divo vÃÍÊimavarundhe |kÀya ekakapÀlo bhavati |prajÀnÀÎ kantvÀya |pratipÂruÍaÎ karambhapÀtrÀÉi bhavanti |jÀtÀ eva prajÀ varuÉapÀÌÀnmuÈcati |ekamatiriktam |janiÍyamÀÉÀ eva prajÀ varuÉapÀÌÀnmuÈcati || 33 ||nirupyante bhavato bhavati medhyatvÀya rundhe ÍaÊca || 4 ||

[[1-6-5-1]]uttarasyÀÎ vedyÀmanyÀni havÁÙÍi sÀdayati |dakÍiÉÀyÀÎ mÀrutÁm|apadhuramevainÀ yunakti |atho oja evÀsÀmava harati |tasmÀdbrahmaÉaÌca kÍattrÀcca viÌo'nyatopakramiÉÁÏ |mÀrutyÀ pÂrvayÀ pracarati |

Page 91: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 91 - 06.05.2005 - www.sanskritweb.net/yajurveda

anÃtamevÀva yajate |vÀruÉyottarayÀ |antata eva varuÉamava yajate |yadevÀdhvaryuÏ karoti || 34 ||

[[1-6-5-2]]tatpratiprasthÀtÀ karoti |tasmÀdyacchreyÀnkaroti |tatpÀpÁyÀnkaroti |patnÁÎ vÀcayati |medhyÀmevainÀÎ karoti |atho tapa evainÀmupa nayati |yajjÀraÙ santaÎ na prabrÂyÀt |priyaÎ jÈÀtiÙ rundhyÀt |asau me jÀra iti nirdiÌet |nirdiÌyaivainaÎ varuÉapÀÌena grÀhayati || 35 ||

[[1-6-5-3]]praghÀsyÀnhavÀmaha iti patnÁmudÀnayati |ahvataivainÀm |yatpatnÁ puronuvÀkyÀmanu brÂyÀt |nirvÁryo yajamÀnaÏ syÀt |yajamÀno'nvÀha |Àtmanneva vÁryaÎ dhatte |ubhau yÀjyÀÙ savÁryatvÀya |yadgrÀme yadaraÉya ityÀha |yathoditameva varuÉamava yajate |yajamÀnadevatyo vÀ ÀhavanÁyaÏ || 36 ||

[[1-6-5-4]]bhrÀtÃvyadevatyo dakÍiÉaÏ |yadÀhavanÁye juhuyÀt |yajamÀnaÎ varuÉapÀÌena grÀhayet |dakÍiÉe'gnau juhoti |bhrÀtÃvyameva varuÉapÀÌena grÀhayati |ÌÂrpeÉa juhoti |annyameva varuÉamavayajate |ÌÁrÍannadhi nidhÀya juhoti |ÌÁrÍata eva varuÉamavayajate |pratyaÇktiÍÊhaÈjuhoti || 37 ||

[[1-6-5-5]]pratyaÇÇeva varuÉapÀÌÀnnirmucyate |akrankarma karmakÃta ityÀha |devÀnÃÉaÎ niravadÀya |anÃÉÀ gÃhÀnupapreteti vÀvaitadÀha |varuÉagÃhÁtaÎ vÀ etadyajÈasya |yadyajuÍÀ gÃhÁtasyÀtiricyate |tuÍÀÌca niÍkÀsaÌca |tuÍaiÌca niÍkÀsena cÀvabhÃthamavaiti |varuÉagÃhÁtenaiva varuÉamavayajate |apo'vabhÃthamavaiti || 38 ||

Page 92: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 92 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[1-6-5-6]]apsu vai varuÉaÏ |sÀkÍÀdeva varuÉamava yajate |pratiyuto varuÉasya pÀÌa ityÀha |varuÉapÀÌÀdeva nirmucyate |apratÁkÍamÀyanti |varuÉasyÀntarhityai |edho'syedhiÍÁmahÁtyÀha |samidhaivÀgniÎ namasyanta upÀyanti |tejosi tejo mayi dhehÁtyÀha |teja evÀatmandhatte || 39 ||karoti grÀhayatyÀhavanÁyastiÍÊhaÈjuhotyapo'vabhÃthamavaiti dhatte || 5 ||

[[1-6-6-1]]devÀsurÀÏ saÎyattÀ Àsan |so'gnirabravÁt |mameyamanÁkavatÁ tanÂÏ |tÀÎ prÁÉÁta |athÀsurÀnabhibhaviÍyatheti |te devÀ agnaye'nÁkavate puroËÀÌamaÍÊÀkapÀlaÎ niravapan |so'gniranÁkavÀntsvena bhÀgadheyena prÁtaÏ |caturdhÀ'nÁkÀnyajanayata |tato devÀ abhavan |parÀ'surÀÏ || 1 ||

[[1-6-6-2]]yadagnaye'nÁkavate puroËÀÌamaÍÊÀkapÀlaÎ nirvapati |agnimevÀnÁkavanta× svena bhÀgadheyena prÁÉÀti |so'gniranÁkavÀntsvena bhÀgadheyena prÁtaÏ |caturdhÀ'nÁkÀni janayate |asau vÀ Àdityo'gniranÁkavÀn |tasya raÌmayo'nÁkÀni |sÀkaÙ sÂryeÉodyatÀ nirvapati |sÀkÍÀdevÀsmÀ anÁkÀni janayati |te'surÀÏ parÀjitÀ yantaÏ |dyÀvÀpÃthivÁ upÀÌrayan || 2 ||

[[1-6-6-3]]te devÀ marudbhyaÏ sÀÎtapanebhyaÌcaruÎ niravapan |tÀndyÀvÀpÃthivÁbhyÀmevobhayataÏ samatapan |yanmarudbhyaÏ sÀntapanebhyaÌcaruÎ nirvapati |dyÀvÀpÃthivÁbhyÀmeva tadubhayato yajamÀno bhrÀtÃvyÀntsaÎtapati |madhyandine nirvapati |tarhi hi te'kÍÉiÍÊhaÎ tapati |carurbhavati |sarvata evainÀntsaÎtapati |te devÀÏ ÌvovijayinaÏ santaÏ |sarvÀsÀÎ dugdhe gÃhamedhÁyaÎ caruÎ niravapan || 3 ||

[[1-6-6-4]]ÀÌitÀ evÀdyopavasÀma |

Page 93: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 93 - 06.05.2005 - www.sanskritweb.net/yajurveda

kasya vÀ'hedam |kasya vÀ Ìvo bhaviteti |sa ÌÃto'bhavat |tasyÀhutasya nÀÌnann |na hi devÀ ahutasyÀÌnanti |te'bruvan|kasmÀ imaÙ hoÍyÀma iti |marudbhyo gÃhamedhibhya ityabruvan |taÎ marudbhyo gÃhamedhibhyo'juhavuÏ || 4 ||

[[1-6-6-5]]tato devÀ abhavan |parÀ'surÀÏ |yasyaivaÎ viduÍo marudbhyo gÃhamedhibhyo gÃhe juhvati |bhavatyÀtmanÀ |parÀ'sya bhrÀtÃvyo bhavati |yadvai yajÈasya pÀkatrÀ kriyate |paÌavyaÎ tat |pÀkatrÀ vÀ etatkriyate |yannedhmÀ barhirbhavati |na sÀmidhenÁranvÀha || 5 ||

[[1-6-6-6]]na prayÀjÀ ijyante |nÀnÂyÀjÀÏ |ya evaÎ veda |paÌumÀnbhavati |ÀjyabhÀgau yajati |yajÈasyaiva cakÍuÍÁ nÀntareti |maruto gÃhamedhino yajati |bhÀgadheyenaivainÀntsamardhayati |agni× sviÍÊakÃtaÎ yajati pratiÍÊhityai |iËÀnto bhavati |paÌavo vÀ iËÀ |paÌuÍvevopariÍÊÀtpratitiÍÊhati || 6 ||asurÀ aÌrayangÃhamedhÁyaÎ caruÎ niravapannajuhavuranvÀheËÀnto bhavati dve ca|| 6 ||

[[1-6-7-1]]yatpatnÁ gÃhamedhÁyasyÀÌnÁyÀt |gÃhamedhyeva syÀt |vi tvasya yajÈa Ãdhyeta |yannÀÌnÁyÀt |agÃhamedhÁ syÀt |nÀsya yajÈo vyÃddhyeta |prativeÌaÎ paceyuÏ |tasyÀÌnÁyÀt|gÃhamedhyeva bhavati |nÀsya yajÈo vyÃddhyate || 1 ||

[[1-6-7-2]]te devÀ gÃhamedhÁyeneÍÊvÀ |

Page 94: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 94 - 06.05.2005 - www.sanskritweb.net/yajurveda

ÀÌitÀ abhavan |ÀÈjatÀbhyaÈjata |anuvatsÀnavÀsayan |tebhyo'surÀÏ kÍudhaÎ prÀhiÉvan |sÀ deveÍu lokamavittvÀ |asurÀnpunaragacchat |gÃhamedhÁyeneÍÊvÀ |ÀÌitÀ bhavanti |ÀÈjate'bhyaÈjate || 2 ||

[[1-6-7-3]]anuvatsÀn vÀsayanti |bhrÀtÃvyÀyaiva tadyajamÀnaÏ kÍudhaÎ prahiÉoti |te devÀ gÃhamedhÁyeneÍÊvÀ |indrÀya niÍkÀsaÎ nyadadhuÏ |asmÀneva Ìva indro nihitabhÀga upÀvartiteti |tÀnindro nihitabhÀga upÀvartata |gÃhamedhÁyeneÍÊvÀ |indrÀya niÍkÀsaÎ nidadhyÀt |indra evainaÎ nihitabhÀga upÀvartate |gÀrhapatye juhoti || 3 ||

[[1-6-7-4]]bhÀgadheyenaivainaÙ samardhayati |ÃÍabhamÀhvayati |vaÍaÊkÀra evÀsya saÏ |atho indriyameva tadvÁryaÎ yajamÀno bhrÀtÃvyasya vÃÇkte |indro vÃtraÙ hatvÀ |parÀÎ parÀvatamagacchat|apÀrÀdhamiti manyamÀnaÏ |so'bravÁt |ka idaÎ vediÍyatÁti |te'bruvanmaruto varaÎ vÃÉÀmahai || 4 ||

[[1-6-7-5]]atha vayaÎ vedÀma |asmabhyameva prathamaÙ havirnirupyÀtÀ iti |ta enamadhyakrÁËan |tatkrÁËinÀÎ krÁËitvam |yanmarudbhyaÏ krÁËibhyaÏ prathamaÙ havirnirupyate vijityai |sÀkaÙ sÂryeÉodyatÀ nirvapati |etasminvai loka indro vÃtramahantsamÃddhyai |etadbrÀhmaÉÀnyeva paÈca havÁÙÍi |etadbrÀhmaÉa aindrÀgnaÏ |athaiÍa aindraÌcarurbhavati ||uddhÀraÎ vÀ etamindra udaharata |vÃtraÙ hatvÀ |anyÀsu devatÀsvadhi |yadeÍa aindraÌcarurbhavati |uddhÀrameva taÎ yajamÀna uddharate |anyÀsu prajÀsvadhi |vaiÌvakarmaÉa ekakapÀlo bhavati |

Page 95: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 95 - 06.05.2005 - www.sanskritweb.net/yajurveda

viÌvÀnyeva tena karmÀÉi yajamÀno'varundhe || 5 ||Ãddhyate'bhyaÈjate juhoti vÃÉÀmahai bhavatyaÍÊau ca || 7 ||

[[1-6-8-1]]vaiÌvadevena vai prajÀpatiÏ prajÀ asÃjata |tÀ varuÉapraghÀsairvaruÉapÀÌÀdamuÈcat|sÀkamedhaiÏ pratyasthÀpayat|tryambakairrudraÎ niravÀdayata |pitÃyajÈena suvargaÎ lokamagamayat|yadvaiÌvadevena yajate |prajÀ eva tadyajamÀnaÏ sÃjate |tÀ varuÉapraghÀsairvaruÉapÀÌÀnmuÈcati |sÀkamedhaiÏ pratiÍÊhÀpayati |tryambakairrudraÎ niravadayate || 1 ||

[[1-6-8-2]]pitÃyajÈena suvargaÎ lokaÎ gamayati |dakÍiÉataÏ prÀcÁnÀvÁtÁ nirvapati |dakÍiÉÀvÃddhi pitÃÉÀm |anÀdÃtya tat |uttarata evopavÁya nirvapet |ubhaye hi devÀÌca pitaraÌcejyante |atho yadeva dakÍiÉÀrdhe'dhi Ìrayati |tena dakÍiÉÀvÃt |somÀya pitÃmate puroËÀÌaÙ ÍaÊkapÀlaÎ nirvapati |saÎvatsaro vai somaÏ pitÃmÀn || 2 ||

[[1-6-8-3]]saÎvatsarameva prÁÉÀti |pitÃbhyo barhiÍadbhyo dhÀnÀÏ |mÀsÀ vai pitaro barhiÍadaÏ |mÀsÀneva prÁÉÀti |yasminvÀ Ãtau puruÍaÏ pramÁyate |so'syÀmuÍmiÙlloke bhavati |bahurÂpÀ dhÀnÀ bhavanti |ahorÀtrÀÉÀmabhijityai |pitÃbhyo'gniÍvÀttebhyo mantham |ardhamÀsÀ vai pitaro'gniÍvÀtÀÏ || 3 ||

[[1-6-8-4]]ardhamÀsÀneva prÁÉÀti |abhivÀnyÀyai dugdhe bhavati |sÀ hi pitÃdevatyaÎ duhe |yatpÂrÉam |tanmanuÍyÀÉÀm |uparyardho devÀnÀm |ardhaÏ pitÃÉÀm |ardha upamanthati |ardho hi pitÃÉÀm |ekayopamanthati || 4 ||

Page 96: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 96 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[1-6-8-5]]ekÀ hi pitÃÉÀm |dakÍiÉopamanthati |dakÍiÉÀvÃddhi pitÃÉÀm |anÀrabhyopamanthati |taddhi pitÅngacchati |imÀÎ diÌaÎ vedimuddhanti |ubhaye hi devÀÌca pitaraÌcejyante |catuÏsraktirbhavati |sarvÀ hyanu diÌaÏ pitaraÏ |akhÀtÀ bhavati ||

[[1-6-8-6]]khÀtÀ hi devÀnÀm |madhyato'gnirÀdhÁyate |antato hi devÀnÀmÀdhÁyate |varÍÁyÀnidhma idhmÀdbhavati vyÀvÃttyai |pari Ìrayati |antarhito hi pitÃloko manuÍyalokÀt |yatparuÍi dinam |taddevÀnÀm |yadantarÀ |tanmanuÍyÀÉÀm || 6 ||

[[1-6-8-7]]yatsamÂlam |tatpitÃÉÀm |samÂlaÎ barhirbhavati vyÀvÃttyai | .h linedakÍiÉÀ stÃÉÀti |dakÍiÉÀvÃddhi pitÃÉÀm|triÏ paryeti |tÃtÁye vÀ ito loke pitaraÏ |tÀneva prÁÉÀti |triÏ punaÏ paryeti |ÍaÊthsaÎpadyante || 7 ||

[[1-6-8-8]]ÍaËvÀ ÃtavaÏ |ÃtÂneva prÁÉÀti |yatprastaraÎ yajuÍÀ gÃhÉÁyÀt |pramÀyuko yajamÀnaÏ syÀt |yanna gÃhÉÁyÀt |anÀyatanaÏ syÀt |tÂÍÉÁmeva nyasyet |na pramÀyuko bhavati |nÀnÀyatanaÏ |yattrÁnparidhÁnparidadhyÀt || 8 ||

[[1-6-8-9]]mÃtyunÀ yajamÀnaÎ parigÃhÉÁyÀt |yanna paridadhyÀt |

Page 97: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 97 - 06.05.2005 - www.sanskritweb.net/yajurveda

rakÍÀÙsi yajÈaÙ hanyuÏ |dvau paridhÁ paridadhÀti |rakÍasÀmapahatyai |atho mÃtyoreva yajamÀnamutsÃjati |yattrÁÉi trÁÉi havÁÙÍyudÀhareyuÏ |trayastraya eÍÀÙ sÀkaÎ pramÁyeran |ekaikamanÂcÁnÀnyudÀharanti |ekaika evaiÍÀmanvaÈcaÏ pramÁyate |kaÌipu kaÌipavyÀya |upabarhaÉamupabarhaÉyÀya |ÀÈjanamÀÈjanyÀya |abhyaÈjanamabhyaÈjanyÀya |yathÀbhÀgamevainÀnprÁÉÀti || 9 ||niravadayate pitÃmÀnagniÍvÀttÀ ekayopa manthatyakhÀtÀ bhavati manuÍyÀÉÀÎpadyante paridadhyÀnmÁyate paÈca ca || 8 ||

[[1-6-9-1]]agnaye devebhyaÏ pitÃbhyaÏ samidhyamÀnÀyÀnubrÂhÁtyÀha |ubhaye hi devÀÌca pitaraÌcejyante |ekÀmanvÀha |ekÀ hi pitÃÉÀm |triranvÀha |trirhi devÀnÀm |ÀghÀrÀvÀghÀrayati |yajÈaparuÍoranantarityai |nÀrÍeyaÎ vÃÉÁte |na hotÀram || 1 ||

[[1-6-9-2]]yadÀrÍeyaÎ vÃÉÁta |yaddhotÀram |pramÀyuko yajamÀnaÏ syÀt |pramÀyuko hotÀ |tasmÀnna vÃÉÁte |yajamÀnasya hoturgopÁthÀya |apa barhiÍaÏ prayÀjÀnyajati |prajÀ vai barhiÏ |prajÀ eva mÃtyorutsÃjati |ÀjyabhÀgau yajati || 2 ||

[[1-6-9-3]]yajÈasyaiva cakÍuÍÁ nÀntareti |prÀcÁnÀvÁtÁ somaÎ yajati |pitÃdevatyÀ hi |eÍÀ''hutÁÏ |paÈcakÃtvo'vadyati |paÈca hyetÀ devatÀÏ |dve puro'nuvÀkye |yÀjyÀ devatÀ vaÍaÊkÀraÏ |tÀ eva prÁÉÀti |santatamavadyati || 3 ||

Page 98: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 98 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[1-6-9-4]]ÃtÂnÀÙ saÎtatyai |praivaibhyaÏ pÂrvayÀ puro'nuvÀkyayÀ''ha |praÉayati dvitÁyayÀ |gamayati yÀjyayÀ |tÃtÁye vÀ ito loke pitaraÏ |ahna evainÀÎ pÂrvayÀ puro'nuvÀkyayÀ'tyÀnayati |rÀtriyai dvitÁyayÀ |aivainÀnyÀjyayÀ gamayati |dakÍiÉato'vadÀya |udaÇÇatikrÀmati vyÀvÃttyai || 4 ||

[[1-6-9-5]]

ÀsvadhetyÀÌrÀvayati |astu svadheti pratyÀÌrÀvayati |svadhÀ nama iti vaÍaÊkaroti |svadhÀkÀro hi pitÃÉÀm |somamagre yajati |somaprayÀjÀ hi pitaraÏ |somaÎ pitÃmantaÎ yajati |saÎvatsaro vai somaÏ pitÃmÀn |saÎvatsarameva tadyajati |pitÅnbarhiÍado yajati || 5 ||

[[1-6-9-6]]ye vai yajvÀnaÏ |te pitaro barhiÍadaÏ |tÀneva tadyajati |pitÅnagniÍvÀttÀnyajati |ye vÀ ayajvÀno gÃhamedhinaÏ |te pitaro'gniÍvÀttÀÏ |tÀneva tadyajati |agniÎ kavyavÀhanaÎ yajati |ya eva pitÃÉÀmagniÏ |tameva tadyajati || 6 ||

[[1-6-9-7]]atho yathÀ'gni× sviÍÊakÃtaÎ yajati |tÀdÃgeva tat |etatte tata ye ca tvÀmanviti tisÃÍu sraktÁÍu nidadhÀti |tasmÀdÀ tÃtÁyÀtpuruÍÀnnÀma na gÃhÉanti |etÀvanto hÁjyante |atra pitaro yathÀbhÀgaÎ mandadhvamityÀha |hlÁkÀ hi pitaraÏ |udaÈco niÍkrÀmanti |eÍÀ vai manuÍyÀÉÀÎ dik |svÀmeva taddiÌamanu niÍkrÀmanti || 7 ||

[[1-6-9-8]]ÀhavanÁyamupatiÍÊhante |nyevÀsmai taddhnuvate |

Page 99: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 99 - 06.05.2005 - www.sanskritweb.net/yajurveda

yatsatyÀhavanÁye |athÀnyatra caranti |ÀtamitorupatiÍÊhante |agnimevopadraÍÊÀraÎ kÃtvÀ |pitÅnniravadayante |antaÎ vÀ ete prÀÉÀnÀÎ gacchanti |ya ÀtamitorupatiÍÊhante |susaÎdÃÌaÎ tvÀ vayamityÀha || 8 ||

[[1-6-9-9]]prÀÉo vai susaÎdÃk |prÀÉamevÀtmandadhate |yojÀnvindra te harÁ ityÀha |prÀÉameva punarayuÇkta |akÍannamÁmadanta hÁti gÀrhapatyamupatiÍÊhante |akÍannamÁmadantÀtha tvopatiÍÊhÀmaha iti vÀvaitadÀha |amÁmadanta pitaraÏ somyÀ ityabhi prapadyante |amÁmadanta pitaro'tha tvÀ'bhi prapadyÀmaha iti vÀvaitadÀha |apaÏ pariÍiÈcati |mÀrjayatyevainÀn || 9 ||

[[1-6-9-10]]atho tarpayatyeva |tÃpyati prajayÀ paÌubhiÏ |ya evaÎ veda |apa barhiÍÀvanÂyÀjau yajati |prajÀ vai barhiÏ |prajÀ eva mÃtyorutsÃjati |caturaÏ prayÀjÀnyajati |dvÀvanÂyÀjau |ÍaÊthsaÎpadyante |ÍaËvÀ ÃtavaÏ || 10 ||

[[1-6-9-11]]ÃtÂneva prÁÉÀti |na patnyanvÀste |na saÎyÀjayanti |yatpatnyanvÀsÁta |yatsaÎyÀjayeyuÏ |pramÀyukÀ syÀt |tasmÀnnÀnvÀste |na saÎyÀjayanti |patniyai gopÁthÀya || 11 ||hotÀramÀjyabhÀgau yajati saÎtatamava dyati vyÀvÃttyai barhiÍado yajati tamevatadyajatyanu niÍkrÀmantyÀhainÀnÃtavo nava ca || 9 ||

[[1-6-10-1]]pratipÂruÍamekakapÀlÀnnirvapati |jÀtÀ eva prajÀ rudrÀnniravadayate |ekamatiriktam|janiÍyamÀÉÀ eva prajÀ rudrÀnniravadayate |ekakapÀlÀ bhavanti |

Page 100: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 100 - 06.05.2005 - www.sanskritweb.net/yajurveda

ekadhaiva rudraÎ niravadayate |nÀbhighÀrayati |yadabhighÀrayet |antaravacÀriÉaÙ rudraÎ kuryÀt |ekolmukena yanti || 1 ||

[[1-6-10-2]]taddhi rudrasya bhÀgadheyam |imÀÎ diÌaÎ yanti |eÍÀ vai rudrasya dik |svÀyÀmeva diÌi rudraÎ niravadayate |rudro vÀ apaÌukÀyÀ Àhutyai nÀtiÍÊhata |asau te paÌuriti nirdiÌedyaÎ dviÍyÀt |yameva dveÍÊi |tamasmai paÌuÎ nirdiÌati |yadi na dviÍyÀt |Àkhuste paÌuriti brÂyÀt || 2 ||

[[1-6-10-3]]na grÀmyÀnpaÌÂn hinasti |nÀraÉyÀn |catuÍpathe juhoti |eÍa vÀ agnÁnÀÎ paËbÁÌo nÀma |agnivatyeva juhoti |madhyamena parÉena juhoti |srugghyeÍÀ |atho khalu |antamenaiva hotavyam |antata eva rudraÎ niravadayate || 3 ||

[[1-6-10-4]]eÍa te rudra bhÀgaÏ saha svasrÀ'mbikayetyÀha |ÌaradvÀ asyÀmbikÀ svasÀ |tayÀ vÀ eÍa hinasti |yaÙ hinasti |tayaivainaÙ saha Ìamayati |bheÍajaÎ gava ityÀha |yÀvanta eva grÀmyÀÏ paÌavaÏ |tebhyo bheÍajaÎ karoti |avÀmba rudramadimahÁtyÀha |ÀÌiÍamevaitÀmÀÌÀste || 4 ||

[[1-6-10-5]]tryambakaÎ yajÀmaha ityÀha |mÃtyormukÍÁya mÀ'mÃtÀditi vÀvaitadÀha |utkiranti |bhagasya lÁpsante |mÂte kÃtvÀ''sajanti |yathÀ janaÎ yate'vasaÎ karoti |tÀdÃgeva tat |eÍa te rudra bhÀga ityÀha niravattyai |apratÁkÍamÀyanti |

Page 101: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 101 - 06.05.2005 - www.sanskritweb.net/yajurveda

apaÏ pariÍiÈcati |rudrasyÀntarhityai |pra vÀ ete'smÀllokÀccyavante |ye tryambakaiÌcaranti |ÀdityaÎ caruÎ punaretya nirvapati |iyaÎ vÀ aditiÏ |asyÀmeva pratitiÍÊhanti || 5 ||yanti brÂyÀnniravadayate ÌÀste siÈcati ÍaÊca || 10 ||anumatyai vaiÌvadevena tÀÏ sÃÍÊÀstrivÃtprajÀpatiÏ savitottarasyÀÎ devÀsurÀÏso'gniryatpatnÁ vaiÌvadevena tÀ varuÉapraghÀsairagnaye devebhyaÏ pratipÂruÍaÎdaÌa || 10 ||anumatyai prathamajo vatso bahurÂpÀ hi paÌavaÏ tasmÀtpÃthamÀtraÎyadagnaye'nÁkavata uddhÀraÎ vÀ agnaye devebhya ÃtÂneva ÍaÊthsaptatiÏ || 76 ||

[[1-7-1-1]]etadbrÀhmaÉÀnyeva paÈca havÁÙÍi |athendrÀya ÌunÀsÁrÀya puroËÀÌaÎ dvÀdaÌkapÀlaÎ nirvapati |saÎvatsaro vÀ indrÀ ÌunÀsÁraÏ |saÎvatsareÉaivÀsmÀ annamavarundhe |vÀyavayaÎ payo bhavati |vÀyurvai vÃÍÊyai pradÀpayitÀ |sa evÀsmai vÃÍÊiÎ pradÀpayati |saurya ekakapÀlo bhavati |sÂryeÉa vÀ amuÍmiÙlloke vÃÍÊirdhÃtÀ |sa evÀsmai vÃÍÊiÎ niyacchati || 1 ||

[[1-7-1-2]]dvÀdaÌagavaÙ sÁraÎ dakÍiÉÀ samÃddhyai |devÀsurÀÏ saÎyattÀ Àsan |te devÀ agnimabruvan |tvayÀ vÁreÉÀsurÀnabhibhavÀmeti |so'bravÁt |tredhÀ'hamÀtmÀnaÎ vikariÍya iti |sa tredhÀ''tmÀnaÎ vyakuruta |agniÎ tÃtÁyam |rudraÎ tÃtÁyam |varuÉaÎ tÃtÁyam || 2 ||

[[1-7-1-3]]so'bravÁt |ka idaÎ turÁyamiti |ahamitÁndro'bravÁt |saÎ tu sÃjÀvahÀ iti |tau samasÃjetÀm |sa indrasturÁyamabhavat |yadindrasturÁyamabhavat |tadindraturÁyasyendraturÁyatvam |tato vai devÀ vyajayanta |yadindraturÁyaÎ nirupyate vijityai || 3 ||

[[1-7-1-4]]vahinÁ dhenurdakÍiÉÀ |

Page 102: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 102 - 06.05.2005 - www.sanskritweb.net/yajurveda

yadvahinÁ |tenÀ''gneyÁ |yadgauÏ |tena raudrÁ |yaddhenuÏ |tenaindrÁ |yatstrÁ satÁ dÀntÀ |tena vÀruÉÁ samÃddhyai |prajÀpatiryajÈamasÃjata || 4 ||

[[1-7-1-5]]taÙ sÃÍÊaÙ rakÍÀÙsyajighÀÙsan |sa etÀÏ prajÀpatirÀtmano devatÀ niramimÁta |tÀbhirvai sa digbhyo rakÍÀÙsi prÀÉudata |yatpaÈcÀvattÁyaÎ juhoti |digbhya eva tadyajamÀno rakÍÀÙsi praÉudate |samÂËhaÙ rakÍaÏ saÎdagdhaÙ rakÍa ityÀha |rakÍÀÙsyeva saÎdahati |agnaye rakÍoghne svÀhetyÀha |devatÀbhya eva vijigyÀnÀbhyo bhÀgadheyaÎ karoti |praÍÊivÀhÁ ratho dakÍiÉÀ samÃddhyai || 5 ||

[[1-7-1-6]]indro vÃtraÙ hatvÀ |asurÀnparÀbhÀvya |namucimÀsuraÎ nÀlabhata |taÙ ÌacyÀ'gÃhÉÀt |tau samalabhetÀm |so'smÀdabhiÌunataro'bhavat |so'bravÁt|saÎdhÀÙ saÎdadhÀvahai |atha tvÀ'va srakÍyÀmi |na mÀ ÌuÍkeÉa nÀrdreÉa hanaÏ || 6 ||

[[1-7-1-7]]na divÀ na naktamiti |sa etamapÀÎ phenamasiÈcat |na vÀ eÍa ÌuÍko nÀrdro vyuÍÊÀ''sÁt |anuditaÏ sÂryaÏ |na vÀ etaddivÀ na naktam |tasyaitasmiÙlloke |apÀÎ phenena Ìira udavartayat |tadenamanvavartata |mitradrugiti || 7 ||

[[1-7-1-8]]sa etÀnapÀmÀrgÀnajanayat |tÀnajuhot |tairvai sa rakÍÀÙsyapÀhata |yadapÀmÀrgahomo bhavati |rakÍasÀmapahatyai |ekolmukena yanti |

Page 103: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 103 - 06.05.2005 - www.sanskritweb.net/yajurveda

taddhi rakÍasÀÎ bhÀgadheyam |imÀÎ diÌaÎ yanti |eÍÀ vai rakÍasÀÎ dik |svÀyÀmeva diÌi rakÍÀÙsi hanti || 8 ||

[[1-7-1-9]]svakÃta iriÉe juhoti pradare vÀ |etadvai rakÍasÀmÀyatanam|sva evÀyatane rakÍÀÙsi hanti |parÉamayena sruveÉa juhoti |brahma vai parÉaÏ |brahmaÉaiva rakÍÀÙsi hanti |devasya tvÀ savituÏ prasava ityÀha |savitÃprasÂta eva rakÍÀÙsi hanti |hataÙ rakÍo'vadhiÍma rakÍa ityÀha |rakÍasÀÙ stÃtyai |yadvaste taddakÍiÉÀ niravattyai |apratÁkÍamÀyanti |rakÍasÀmantarhityai || 9 ||yacchati varuÉaÎ tÃtÁyaÎ vijityÀ asÃjata samÃddhyai hano mitradrugiti hanti stÃtyaitrÁÉi ca || 1 ||

[[1-7-2-1]]dhÀtre puroËÀÌaÎ dvÀdaÌakapÀlaÎ nirvapati |saÎvatsaro vai dhÀtÀ |saÎvatsareÉaivÀsmai prajÀÏ prajanayati |anvevÀsmÀ anumatirmanyate |rÀte rÀkÀ |pra sinÁvÀlÁ janayati |prajÀsveva prajÀtÀsu kuhvÀ vÀcaÎ dadhÀti |mithunau gÀvau dakÍiÉÀ samÃddhyai |ÀgnÀvaiÍÉavamekÀdaÌakapÀlaÎ nirvapati |aindrÀvaiÍÉavamekÀdaÌakapÀlam || 1 ||

[[1-7-2-2]]vaiÍÉavaÎ trikapÀlam |vÁryaÎ vÀ agniÏ |vÁryamindraÏ |vÁryaÎ viÍÉuÏ |prajÀ eva prajÀtÀ vÁrye pratiÍÊhÀpayati |tasmÀtprajÀ vÁryÀvatÁÏ |vÀmana ÃÍabho vahÁ dakÍiÉÀ |yadvahÁ |tenÀgneyaÏ |yadÃÍabhaÏ || 2 ||

[[1-7-2-3]]tenaindraÏ |yadvÀmanaÏ |tena vaiÍÉavaÏ samÃddhyai |agnÁÍomÁyamekÀdaÌakapÀlaÎ nirvapati |indrÀsomÁyamekÀdaÌakapÀlam |

Page 104: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 104 - 06.05.2005 - www.sanskritweb.net/yajurveda

saumyaÎ carum |somo vai retodhÀÏ |agniÏ prajÀnÀÎ prajanayitÀ |vÃddhÀnÀmindraÏ pradÀpayitÀ |soma evÀsmai reto dadhÀti || 3 ||

[[1-7-2-4]]agniÏ prajÀÎ prajanayati |vÃddhÀmindraÏ prayacchati |babhrurdakÍiÉÀ samÃddhyai |somÀpauÍÉaÎ caruÎ nirvapati |aindrÀpauÍÉaÎ carum |somo vai retodhÀÏ |pÂÍÀ paÌÂnÀÎ prajanayitÀ |vÃddhÀnÀmindraÏ pradÀpayitÀ |soma evÀsmai reto dadhÀti |pÂÍÀ paÌÂnprajanayati ||

[[1-7-2-5]]vÃddhÀnindraÏ prayacchati |pauÍÉaÌcarurbhavati |iyaÎ vai pÂÍÀ |asyÀmeva pratitiÍÊhati |ÌyÀmo dakÍiÉÀ samÃddhyai |bahu vai puruÍo medhyamupagacchati |vaiÌvÀnaraÎ dvÀdaÌakapÀlaÎ nirvapati |saÎvatsaro vÀ agnirvaiÌvÀnaraÏ |saÎvatsareÉaivaina× svadayati |hiraÉyaÎ dakÍiÉÀ || 5 ||

[[1-7-2-6]]pavitraÎ vai hiraÉyam |punÀtyevainam |bahu vai rÀjanyo'nÃtaÎ karoti |upajÀmyai harate |jinÀti brÀhmaÉam |vadatyanÃtam |anÃte khalu vai kriyamÀÉe varuÉo gÃhÉÀti |vÀruÉaÎ yavamayaÎ caruÎ nirvapati |varuÉapÀÌadevaina muÈcati |aÌvo dakÍiÉÀ |vÀruÉo hi devatayÀ'ÌvaÏ samÃddhyai || 6 ||aindrÀvaiÍÉavamekÀdaÌakapÀlaÎ yadÃÍabho dadhÀti pÂÍÀ paÌÂnprajanayatihiraÉyaÎ dakÍiÉÀ dakÍiÉaikaÎ ca || 2 ||

[[1-7-3-1]]ratninÀmetÀni havÁÙÍi bhavanti |ete vai rÀÍÊrasya pradÀtÀraÏ |ete'pÀdÀtÀraÏ |ya eva rÀÍÊrasya pradÀtÀraÏ |ye'pÀdÀtÀraÏ |ta evÀsmai rÀÍÊraÎ prayacchanti |

Page 105: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 105 - 06.05.2005 - www.sanskritweb.net/yajurveda

rÀÍÊrameva bhavati |yatsamÀhÃtya nirvapet |aratninaÏ syuÏ |yathÀyathaÎ nirvapati ratnitvÀya || 1 ||

[[1-7-3-2]]yatsadyo nirvapet |yÀvatÁmekena haviÍÀ''ÌiÍamavarundhe |tÀvatÁmavarundhÁta |anvahaÎ nirvapati |bhuyasÁmevÀÌiÍamavarundhe |bhÂyaso yajÈakratÂnupaiti |bÀrhaspatyaÎ caruÎ nirvapati brahmaÉo gÃhe |mukhata evÀsmai brahma sa×Ìyati |atho brahmanneva kÍattramanvÀrambhayati |ÌitipÃÍÊho dakÍiÉÀ samÃddhyai || 2 ||

[[1-7-3-3]]aindramekÀdaÌakapÀlaÙ rÀjanyasya gÃhe |indriyamevÀvarundhe |ÃÍabho dakÍiÉÀ samÃddhyai |ÀdityaÎ caruÎ mahiÍyai gÃhe |iyaÎ vÀ aditiÏ |asyÀmeva pratitiÍÊhati |dhenurdakÍiÉÀ samÃddhyai |bhagÀya caruÎ vÀvÀtÀyai gÃhe |bhagamevÀsmindadhÀti |vicittagarbhÀ paÍÊhauhÁ dakÍiÉÀ samÃddhyai || 3 ||

[[1-7-3-4]]nairÃtaÎ caruÎ parivÃktyai gÃhe kÃÍÉÀnÀÎ vrÁhÁÉÀÎ nakhanirbhinnam |pÀpmÀnameva nirÃtiÎ niravadayate |kÃÍÉÀ kÂÊÀ dakÍiÉÀ samÃddhyai |ÀgneyamaÍÊÀkapÀlaÙ senÀnyo gÃhe |senÀmevÀsya sa×Ìyati |hiraÉyaÎ dakÍiÉÀ samÃddhyai |vÀruÉaÎ daÌakapÀlaÙ sÂtasya gÃhe |varuÉasavamevÀvarundhe |mahÀniraÍÊo dakÍiÉÀ samÃddhyai |mÀrutaÙ saptakapÀlaÎ grÀmaÉyo gÃhe || 4 ||

[[1-7-3-5]]annaÎ vai marutaÏ |annamevÀvarundhe |pÃÌnirdakÍiÉÀ samÃddhyai |sÀvitraÎ dvÀdaÌakapÀlaÎ kÍatturgÃhe prasÂtyai |upadhvasto dakÍiÉÀ samÃddhyai |

ÀÌvinaÎ dvikapÀlaÙ saÎgrahÁturgÃhe |aÌvinau vai devÀnÀÎ bhiÍajau |tÀbhyÀmevÀsmai bheÍajaÎ karoti |savÀtyau dakÍiÉÀ samÃddhyai |

Page 106: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 106 - 06.05.2005 - www.sanskritweb.net/yajurveda

pauÍÉaÎ caruÎ bhÀgadughasya gÃhe || 5 ||

[[1-7-3-6]]annaÎ vai pÂÍÀ |annamevÀvarundhe |ÌyÀmo dakÍiÉÀ samÃddhyai |raudraÎ gÀvÁdhukaÎ carumakÍÀvÀpasya gÃhe |antata eva rudraÎ niravadayate |Ìabala udvÀro dakÍiÉÀ samÃddhyai |dvÀdaÌaitÀni havÁÙÍi bhavanti |dvÀdaÌa mÀsÀÏ saÎvatsaraÏ |saÎvatsareÉaivÀsmai rÀÍÊramavarundhe |rÀÍÊrameva bhavati || 6 ||

[[1-7-3-7]]yanna pratinirvapet |ratnina ÀÌiÍo'varundhÁrann |pratinirvapati |indrÀya sutrÀmÉe puroËÀÌamekÀdaÌakapÀlam|indrÀyÀÙhomuce |ÀÌiÍa evÀvarundhe |ayanno rÀjÀ vÃtrahÀ rÀjÀ bhÂtvÀ vÃtraÎ vadhyÀdityÀha |ÀÌiÍamevaitÀmÀÌÀste |maitrÀbÀrhaspatyaÎ bhavati |ÌvetÀyai ÌvetavatsÀyai dugdhe || 7 ||

[[1-7-3-8]]bÀrhaspatye maitramapi dadhÀti |brahma caivÀsmai kÍattraÎ ca samÁcÁ dadhÀti |atho brahmanneva kÍattraÎ pratiÍÊhÀpayati |bÀrhaspatyena pÂrveÉa pracarati |mukhata evÀsmai brahma sa×Ìyati |atho brahmanneva kÍattramanvÀrambhayati |svayaÎkÃtÀ vedirbhavati |svayaÎdinaÎ barhiÏ |svayaÎkÃta idhmaÏ |anabhijitasyÀbhijityai |tasmÀdrÀjÈÀmaraÉyamabhijitam |saiva ÌvetÀ ÌvetavatsÀ dakÍiÉÀ samÃddhyai || 8 ||ratnitvÀya samÃddhyai paÍÊhauhÁ dakÍiÉÀ samÃddhyai grÀmaÉyo gÃhebhÀgadughasya gÃhe bhavati dugdhe'bhijityai dve ca || 3 ||

[[1-7-4-1]]devasuvÀmetÀni havÁÙÍi bhavanti |etÀvanto vai devÀnÀÙ savÀÏ |ta evÀsmai savÀnprayacchanti |ta enaÙ suvante |agnirevainaÎ gÃhapatÁnÀÙ suvate |somo vanaspatÁnÀm |rudraÏ paÌÂnÀm |bÃhaspatirvÀcÀm |indro jyeÍÊhÀnÀm |

Page 107: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 107 - 06.05.2005 - www.sanskritweb.net/yajurveda

mitraÏ satyÀnÀm || 1 ||

[[1-7-4-2]]varuÉo dharmapatÁnÀm |etadeva sarvaÎ bhavati |savitÀ tvÀ prasavÀnÀÙ suvatÀmiti hastaÎ gÃhÉÀti prasÂtyai |ye devÀ devasuvaÏ sthetyÀha |yathÀ yajurevaitat |mahate kÍattrÀya mahata ÀdhipatyÀya mahate jÀnarÀjyÀyetyÀha |ÀÌiÍamevaitÀmÀÌÀste |eÍa vo bharatÀ rÀjÀ somo'smÀkaÎ brÀhmaÉÀnÀÙ rÀjetyÀha |tasmÀtsomarÀjÀno brÀhmaÉÀÏ |pratityannÀma rÀjyamadhÀyÁtyÀha || 2 ||

[[1-7-4-3]]rÀjyamevÀsminpratidadhÀti |svÀÎ tanuvaÎ varuÉo aÌiÌredityÀha |varuÉasavamevÀvarundhe |Ìucermitrasya vratyÀ abhÂmetyÀha |ÌucimevainaÎ vratyaÎ karoti |amanmahi mahata Ãtasya nÀmetyÀha |manuta evainam |sarve vrÀtÀ varuÉasyÀbhÂvannityÀha |sarvavrÀtamevainaÎ karoti |vi mitra evairarÀtimatÀrÁdityÀha || 3 ||

[[1-7-4-4]]arÀtimevainaÎ tÀrayati |asÂÍudanta yajÈiyÀ ÃtenetyÀha |svadayatyevainam|vyutrito jarimÀÉaÎ na ÀnaËityÀha |ÀyurevÀsmindadhÀti |dvÀbhyÀÎ vimÃÍÊe |dvipÀdyajamÀnaÏ pratiÍÊhityai |agnÁÍomÁyasya caikÀdaÌakapÀlasya devasuvÀÎ ca haviÍÀmagnaye sviÍÊakÃtesamavadyati |devatÀbhirevainamubhayataÏ parigÃhÉÀti |viÍÉukramÀnkramate |viÍÉureva bhÂtvemÀÙllokÀnabhijayati || 4 ||satyÀnÀmadhÀyÁtyÀhÀtÀrÁdityÀha kramata ekaÎ ca || 4 ||

[[1-7-5-1]]arthetaÏ stheti juhoti |ÀhutyaivainÀ niÍkrÁya gÃhÉÀti |atho haviÍkÃtÀnÀmevÀbhighÃtÀnÀÎ gÃhÉÀti |vahantÁnÀÎ gÃhÉÀti |etÀ vÀ apÀÙ rÀÍÊram |rÀÍÊramevÀsmai gÃhÉÀti |atho Ìriyamevainamabhivahanti |apÀÎ patirasÁtyÀha |mithunamevÀkaÏ |vÃÍÀ'syÂrmirityÀha || 1 ||

Page 108: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 108 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[1-7-5-2]]ÂrmimantamevainaÎ karoti |vÃÍaseno'sÁtyÀha |senÀmevÀsya sa×Ìyati |vrajakÍitaÏ sthetyÀha |etÀ vÀ apÀÎ viÌaÏ |viÌamevÀsmai paryÂhati |marutÀmojaÏ sthetyÀha |annaÎ vai marutaÏ |annamevÀvarundhe |sÂryavarcasaÏ sthetyÀha || 2 ||

[[1-7-5-3]]rÀÍÊrameva varcasvyakaÏ |sÂryatvacasaÏ sthetyÀha |satyaÎ vÀ etat |yadvarÍati |anÃtaÎ yadÀ tapati varÍati |satyÀnÃte evÀvarundhe |nainaÙ satyÀnÃte udite hi×staÏ |ya evaÎ veda |mÀndÀÏ sthetyÀha |rÀÍÊrameva brahmavarcasyakaÏ || 3 ||

[[1-7-5-4]]vÀÌÀÏ sthetyÀha |rÀÍÊrameva vaÌyakaÏ |ÌakvarÁÏ sthetyÀha |paÌavo vai ÌakvarÁÏ |paÌÂnevÀvarundhe |viÌvabhÃtaÏ sthetyÀha |rÀÍÊrameva payasvyakaÏ |janabhÃtaÏ sthetyÀha |rÀÍÊramevendriyÀvyakaÏ |agnestejasyÀÏ sthetyÀha || 4 ||

[[1-7-5-5]]rÀÍÊrameva tejasvyakaÏ |apÀmoÍadhÁnÀÙ rasaÏ sthetyÀha |rÀÍÊrameva madhavyamakaÏ |sÀrasvataÎ grahaÎ gÃhÉÀti |eÍÀ vÀ apÀÎ pÃÍÊham |yatsarasvatÁ |pÃÍÊhamevainaÙ samÀnÀnÀÎ karoti |ÍoËaÌabhirgÃhÉÀti |ÍoËaÌakalo vai puruÍaÏ |yÀvÀneva puruÍaÏ |tasminvÁryaÎ dadhÀti |ÍoËaÌabhirjuhoti ÍoËaÌabhirgÃhÉÀti |dvÀtriÙÌatsaÎpadyante |dvÀtriÙÌadakÍarÀ'nuÍÊuk |

Page 109: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 109 - 06.05.2005 - www.sanskritweb.net/yajurveda

vÀganuÍÊup sarvÀÉi cchandÀÙsi |vÀcaivainaÙ sarvebhiÌchandobhirabhiÍiÈcati || 5 ||ÂrmirityÀha sÂryavarcasaÏ sthetyÀha brahmavarcasyakastejasyÀÏ sthetyÀhaivapuruÍaÏ ÍaÊca || 5 ||

[[1-7-6-1]]devÁrÀpaÏ saÎ madhumatÁrmadhumatÁbhiÏ sÃjyadhvamityÀha |brahmaÉaivainÀÏ saÙsÃjati |anÀdhÃÍÊÀÏ sÁdatetyÀha |brahmaÉaivainÀÏ sÀdayati |antarÀ hotuÌca dhiÍÉiyaÎ brÀhmaÉÀcchaÙsinaÌca sÀdayati |Àgneyo vai hotÀ |aindro brÀhmaÉÀcchaÙsÁ |tejasÀ caivendriyeÉa cobhayato rÀÍÊraÎ parigÃhÉÀti |hiraÉyenotpunÀti |Àhutyai hi pavitrÀbhyÀmutpunanti vyÀvÃttyai || 1 ||

[[1-7-6-2]]ÌatamÀnaÎ bhavati |ÌatÀyuÏ puruÍaÏ ÌatendriyaÏ |ÀyuÍyevendriye pratitiÍÊhati |anibhÃÍÊamasÁtyÀha |anibhÃÍÊa× hyetat |vÀco bandhurityÀha |vÀco hyeÍa bandhuÏ |tapojÀ ityÀha |tapojÀ hyetat |somasya dÀtramasÁtyÀha || 2 ||

[[1-7-6-3]]somasya hyetaddÀtram |ÌukrÀ vaÏ ÌukreÉotpunÀmÁtyÀha |ÌukrÀ hyÀpaÏ |ÌukraÙ hiraÉyam |candrÀÌcandreÉetyÀha |candrÀ hyÀpaÏ |candraÙ hiraÉyam |amÃtÀ amÃtenetyÀha |amÃtÀ hyÀpaÏ |amÃtaÙ hiraÉyam || 3 ||

[[1-7-6-4]]svÀhÀ rÀjasÂyÀyetyÀha |rÀjasÂyÀya hyenÀ utpunÀti |sadhamÀdo dyumni nÁrÂrja etÀ iti vÀruÉyarcÀ gÃhÉÀti |varuÉasavamevÀvarundhe |ekayÀ gÃhÉÀti |ekadhaiva yajamÀne vÁryaÎ dadhÀti |kÍattrasyolbamasi kÍattrasya yonirasÁti tÀrpyaÎ coÍÉÁÍaÎ ca prayacchatisayonitvÀya |ekaÌatena darbhapuÈjÁlaiÏ pavayati |ÌatÀyurvai puruÍaÏ ÌatavÁryaÏ |

Page 110: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 110 - 06.05.2005 - www.sanskritweb.net/yajurveda

ÀtmaikaÌataÏ || 4 ||

[[1-7-6-5]]yÀvÀneva puruÍaÏ |tasminvÁryaÎ dadhÀti |dadhyÀÌayati |indriyamevÀvarundhe |udumbaramÀÌayati |annÀdyasyÀvaruddhyai |ÌaÍpÀÉyÀÌayati |surÀbalimevainaÎ karoti |Àvida etÀ bhavanti |ÀvidamevainaÎ gamayanti || 5 ||

[[1-7-6-6]]agnirevainaÎ gÀrhapatyenÀvati |indra indriyeÉa |pÂÍÀ paÌubhiÏ |mitrÀvaruÉau prÀÉÀpÀnÀbhyÀm |indro vÃtrÀya vajramudayacchat|sa divasamalikhat |so'ryamÉaÏ panthÀ abhavat|sa Àvinne dyÀvÀpÃthivÁ dhÃtavrate iti dyÀvÀpÃthivÁ upÀdhÀvat |sa ÀbhyÀmeva prasÂta indro vÃtrÀya vajraÎ prÀharat |Àvinne dyÀvÀpÃthivÁ dhÃtavrate iti yadÀha || 6 ||

[[1-7-6-7]]ÀbhyÀmeva prasÂto yajamÀno vajraÎ bhrÀtÃvyÀya praharati |ÀvinnÀ devyaditirviÌvarÂpÁtyÀha |iyaÎ vai devyaditirviÌvarÂpÁ |asyÀmeva pratitiÍÊhati |Àvinno'yamasÀvÀmuÍyÀyaÉo'syÀÎ viÌyasminrÀÍÊra ityÀha |viÌaivainaÙ rÀÍÊreÉa samardhayati |mahate kÍattrÀya mahata ÀdhipatyÀya mahate jÀnarÀjyÀyetyÀha |ÀÌiÍamevaitÀmÀÌÀste |eÍa vo bharatÀ rÀjÀ somo'smÀkaÎ brÀhmaÉÀnÀÙ rÀjetyÀha |tasmÀtsomarÀjÀno brÀhmaÉÀÏ || 7 ||

[[1-7-6-8]]indrasya vajro'si vÀrtraghna iti dhanuÏ prayacchati vijityai |ÌatrubÀdhanÀÏ sthetÁÍÂn |ÌatrÂnevÀsya bÀdhante |pÀta mÀ pratyaÈcaÎ pÀta mÀ tiryaÈcamanvaÈcaÎ mÀ pÀtetyÀha |tisro vai ÌaravyÀÏ |pratÁcÁ tiraÌcyanÂcÁ |tÀbhya evainaÎ pÀnti |digbhyo mÀ pÀtetyÀha |digbhya evainaÎ pÀnti |viÌvÀbhyo mÀ nÀÍÊrÀbhyaÏ pÀtetyÀha |aparimitÀdevainaÎ pÀnti |hiraÉyavarÉÀvuÍasÀÎ viroka iti triÍÊubhÀ bÀh udgÃhÉÀti |indriyaÎ vai vÁryaÎ triÍÊuk|

Page 111: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 111 - 06.05.2005 - www.sanskritweb.net/yajurveda

indriyameva vÁryamupariÍÊÀdÀtmandhatte || 8 ||vyÀvÃttyai dÀtramasÁtyÀhÀmÃtaÙ hiraÉyamekaÌato gamayantyÀha brÀhmaÉÀnÀÍÊrÀbhyaÏ pÀtetyÀha catvÀri ca || 6 ||

[[1-7-7-1]]diÌo vyÀsthÀpayati |diÌÀmabhijityai |yadanuprakrÀmet |abhi diÌo jayet |uttu mÀdyet |manasÀ'nuprakrÀmati |abhi diÌo jayati |nonmÀdyati |samidhamÀtiÍÊhetyÀha |teja evÀvarundhe || 1 ||

[[1-7-7-2]]ugrÀ mÀ tiÍÊhetyÀha |indriyamevÀvarundhe |virÀja mÀ tiÍÊhetyÀha |annÀdyamevÀvarundhe |udÁcÁ mÀ tiÍÊhetyÀha |paÌÂnevÀvarundhe |ÂrdhvÀ mÀ tiÍÊhetyÀha |suvargameva lokamabhijayati |anÂjjihÁte |suvargasya lokasya samaÍÊyai || 2 ||

[[1-7-7-3]]mÀruta eÍa bhavati |annaÎ vai marutaÏ |annamevÀvarundhe |ekaviÙÌatikapÀlo bhavati pratiÍÊhityai |yo'raÉye'nuvÀkyo gaÉaÏ |taÎ madhyata upadadhÀti |grÀmyaireva paÌubhirÀraÉyÀnpaÌÂnparigÃhÉÀti |tasmÀdgrÀmyaiÏ paÌubhirÀraÉyÀÏ paÌavaÏ parigÃhÁtÀÏ |pÃthirvainyaÏ |abhyaÍicyata || 3 ||

[[1-7-7-4]]sa rÀÍÊraÎ nÀbhavat |sa etÀni pÀrthÀnyapaÌyat |tÀnyajuhot |tairvai sa rÀÍÊramabhavat |yatpÀrthÀni juhoti |rÀÍÊrameva bhavati |bÀrhaspatyaÎ pÂrveÍÀmuttamaÎ bhavati |aindramuttareÍÀÎ prathamam |brahma caivÀsmai kÍattraÎ ca samÁcÁ dadhÀti |atho brahmanneva kÍattraÎ pratiÍÊhÀpayati || 4 ||

Page 112: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 112 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[1-7-7-5]]ÍaÊpurastÀdabhiÍekasya juhoti |ÍaËupariÍÊÀt |dvÀdaÌa saÎpadyante |dvÀdaÌa mÀsÀÏ saÎvatsaraÏ |saÎvatsaraÏ khalu vai devÀnÀÎ pÂÏ |devÀnÀmeva puraÎ madhyato vyavasarpati |tasya na kutaÌcanopÀvyÀdho bhavati |bhÂtÀnÀmaveÍÊÁrjuhoti |atrÀtra vai mÃtyurjÀyate |yatra yatraiva mÃtyurjÀyate |tata evainamavayajate |tasmÀdrÀjasÂyenejÀnaÏ sarvamÀyureti |sarve hyasya mÃtyavo'veÍÊÀÏ |tasmÀdrÀjasÂyenejÀno nÀbhicaritavai |pratyagenamabhicÀraÏ stÃÉute || 5 ||rundhe samaÍÊyÀ asicyata sthÀpayati jÀyate paÈca ca || 7 ||

[[1-7-8-1]]somasya tviÍirasi taveva me tviÍirbhÂyÀditi ÌÀrdÂlacarmopastÃÉÀti |yaiva some tviÍiÏ |yÀ ÌÀrdÂle |tÀmevÀvarundhe |mÃtyorvÀ eÍa varÉaÏ |yacchÀrdÂlaÏ |amÃtaÙ hiraÉyam |amÃtamasi mÃtyormÀ pÀhÁti hiraÉyamupÀsyati |amÃtameva mÃtyorantardhatte |ÌatamÀnaÎ bhavati || 1 ||

[[1-7-8-2]]ÌatÀyuÏ puruÍaÏ ÌatendriyaÏ |ÀyuÍyeveindriye pratitiÍÊhati |didyonmÀ pÀhÁtyupariÍÊÀdadhi nidadhÀti |ubhayata evÀsmai Ìarma dadhÀti |aveÍÊÀ dandaÌÂkÀ iti klÁbaÙ sÁsena vidhyati |dandaÌÂkÀnevÀvayajate |tasmÀtklÁbaÎ dandaÌÂkÀ daÙ ÌukÀÏ |nirastaÎ namuceÏ Ìira iti lohitÀyasaÎ nirasyati |pÀpmÀnameva namuciÎ niravadayate |prÀÉÀ ÀtmanaÏ pÂrve'bhiÍicyÀ ityÀhuÏ || 2 ||

[[1-7-8-3]]somo rÀjÀ varuÉaÏ |devÀ dharmasuvaÌca ye |te te vÀcaÙ suvantÀÎ te te prÀÉaÙ suvantÀmityÀha |prÀÉÀnevÀtmanaÏ pÂrvÀnabhiÍiÈcati |yadbrÂyÀt |agnestvÀ tejasÀ'bhiÍiÈcÀmÁti |tejasvyeva syÀt |duÌcarmÀ tu bhavet |somasya tvÀ dyumnenÀbhiÍiÈcÀmÁtyÀha |

Page 113: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 113 - 06.05.2005 - www.sanskritweb.net/yajurveda

saumyo vai devatayÀ puruÍaÏ || 3 ||

[[1-7-8-4]]svayaivainaÎ devatayÀ'bhiÍiÈcati |agnestejasetyÀha |teja evÀsmindadhÀti |sÂryasya varcasetyÀha |varca evÀsmindadhÀti |indrasyendriyeÉetyÀha |indriyamevÀsmindadhÀti |mitrÀvaruÉayorvÁryeÉetyÀha |vÁryamevÀsmindadhÀti |marutÀmojasetyÀha || 4 ||

[[1-7-8-5]]oja evÀsmindadhÀti |kÍattrÀÉÀÎ kÍattrapatirasÁtyÀha |kÍattrÀÉÀmevainaÎ kÍattrapatiÎ karoti |atidivaspÀhÁtyÀha |atyanyÀnpÀhÁti vÀvaitadÀha |samÀvavÃtrannadharÀgudÁcÁrityÀha |rÀÍÊramevÀsmindhruvamakaÏ |uccheÍaÉena juhoti |uccheÍaÉabhÀgo vai rudraÏ |bhÀgadheyenaiva rudraÎ niravadayate || 5 ||

[[1-7-8-6]]udaÇparetyÀgnÁddhre juhoti |eÍÀ vai rudrasya dik |svÀyÀmeva diÌi rudraÎ niravadayate |rudra yatte krayÁparaÎ nÀmetyÀha |yadvÀ asya krayÁparaÎ nÀma |tena vÀ eÍa hinasti |yaÙ hinasti |tenaivainaÙ saha Ìamayati |tasmai hutamasi yameÍÊamasÁtyÀha |yamÀdevÀsya mÃtyumavayajate || 6 ||

[[1-7-8-7]]prajÀpate na tvadetÀnyanya iti tasyai gÃhe juhuyÀt|yÀÎ kÀmayeta rÀÍÊramasyai prajÀ syÀditi |rÀÍÊramevÀsyai prajÀ bhavati |parÉamayenÀdhvaryurabhiÍiÈcati |brahmavarcasamevÀsmintviÍiÎ dadhÀti |audumbareÉa rÀjanyaÏ |ÂrjamevÀsminnannÀdyaÎ dadhÀti |ÀÌvatthena vaiÌyaÏ |viÌamevÀsminpuÍÊiÎ dadhÀti |naiyagrodhena janyaÏ |mitrÀÉyevÀsmai kalpayati |atho pratiÍÊhityai || 7 ||bhavatyÀhuÏ puruÍa ojasetyÀha niravadayate yajate janyo dve ca || 8 ||

Page 114: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 114 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[1-7-9-1]]indrasya vajrosi vÀrtraghna iti rathamupÀvaharati vijityai |mitrÀvaruÉayostvÀ praÌÀstroÏ praÌiÍÀ yunajmÁtyÀha |brahmaÉaivainaÎ devatÀbhyÀÎ yunakti |praÍÊivÀhinaÎ yunakti |praÍÊivÀhÁ vai devarathaÏ |devarathamevÀsmai yunakti |trayo'ÌvÀ bhavanti |rathaÌcaturthaÏ |dvau savyeÍÊhasÀrathÁ |ÍaÊtsaÎpadyante || 1 ||

[[1-7-9-2]]ÍaËvÀ ÃtavaÏ |ÃtubhirevainaÎ yunakti |viÍÉukramÀnkramate |viÍÉureva bhÂtvemÀÙllokÀnabhijayati |yaÏ kÍattriyaÏ pratihitaÏ |so'nvÀrabhate |rÀÍÊrameva bhavati |triÍÊubhÀ'nvÀrabhate |indriyaÎ vai triÍÊuk |indriyameva yajamÀne dadhÀti || 2 ||

[[1-7-9-3]]marutÀÎ prasave jeÍamityÀha |marudbhireva prasÂta ujjayati |ÀptaÎ mana ityÀha |yadeva manasaipsÁt |tadÀpat |rÀjanyaÎ jinÀti |anÀkrÀnta evÀkramate |vi vÀ eÍa indriyeÉa vÁryeÉarddhyate |yo rÀjanyaÎ jinÀti |samahamindriyeÉa vÁryeÉetyÀha || 3 ||

[[1-7-9-4]]indriyameva vÁryamÀtmandhatte |paÌÂnÀÎ manyurasi taveva me manyurbhÂyÀditi vÀrÀhÁ upÀnahÀvupamuÈcate |paÌÂnÀÎ vÀ eÍa manyuÏ |yadvarÀhaÏ |tenaiva paÌÂnÀÎ manyumÀtmandhatte |abhi vÀ iyaÙ suÍuvÀÉaÎ kÀmayate |tasyeÌvarendriyaÎ vÁryamÀdÀtoÏ |vÀrÀhÁ upÀnahÀvupamuÈcate |asyÀ evÀntardhatte |indriyasya vÁryasyÀnÀtyai || 4 ||

[[1-7-9-5]]namo mÀtre pÃthivyÀ ityÀhahiÙsÀyai |iyadasyÀyurasyÀyurme dhehÁtyÀha |

Page 115: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 115 - 06.05.2005 - www.sanskritweb.net/yajurveda

ÀyurevÀtmandhatte |ÂrgasyÂrjaÎ me dhehÁtyÀha |ÂrjamevÀtmandhatte |yuÇÇasi varco'si varco mayi dhehÁtyÀha |varca evÀtmandhatte |ekadhÀ brahmaÉa upaharati |ekadhaiva yajamÀna ÀyurÂrjaÎ varco dadhÀti |rathavimocanÁyÀ juhoti pratiÍÊhityai || 5 ||

[[1-7-9-6]]trayo'ÌvÀ bhavanti |rathaÌcaturthaÏ |tasmÀccaturjuhoti |yadubhau sahÀvatiÍÊhetÀm|samÀnaÎ lokamiyÀtÀm |saha saÎgrahÁtrÀ rathavÀhane rathamÀdadhÀti |suvargÀdevainaÎ lokÀdantardadhÀti |haÙsaÏ ÌuciÍadityÀdadhÀti |brahmaÉaivainamupÀvaharati |brahmaÉÀ''dadhÀti |aticchandasÀ''dadhÀti |aticchandÀ vai sarvÀÉi chandÀÙsi |sarvebhirevainaÎ chandobhirÀdadhÀti |varÍma vÀ eÍÀ chandasÀm |yadaticchandÀÏ |yadaticchandasÀ dadhÀti |varÍmaivainaÙ samÀnÀnÀÎ karoti || 6 ||padyante dadhÀti vÁryeÉetyÀhÀnÀtyai pratiÍÊhityai brahmaÉÀ''dadhÀti sapta ca || 9 ||

[[1-7-10-1]]mitro'si varuÉo'sÁtyÀha |maitraÎ vÀ ahaÏ |vÀruÉÁ rÀtriÏ |ahorÀtrÀbhyÀmevainamupÀvaharati |mitro'si varuÉo'sÁtyÀha |maitro vai dakÍiÉaÏ |vÀruÉaÏ savyaÏ |vaiÌvadevyÀmikÍÀ |svamevainau bhÀgadheyamupÀvaharati |samahaÎ viÌvairdevairityÀha || 1 ||

[[1-7-10-2]]vaiÌvadevyo vai prajÀÏ |tÀ evÀdyÀÏ kurute |kÍattrasya nÀbhirasi kÍattrasya yonirasÁtyadhÁvÀsamÀstÃÉÀti sayonitvÀya |syonÀ mÀsÁda suÍadÀ mÀsÁdetyÀha |yathÀ yajurevaitat |mÀ tvÀ hiÙsÁnmÀ mÀ hiÙsÁdityÀhÀhiÙsÀyai |niÍasÀda dhÃtavrato varuÉaÏ pastyÀ svÀsÀmrÀjyÀya sukraturityÀha |sÀmrÀjyamevainaÙ sukratuÎ karoti |brahmÀ3ntvaÙ rÀjanbrahmÀ'si savitÀ'si satyasava ityÀha |savitÀramevainaÙ satyasavaÎ karoti || 2 ||

Page 116: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 116 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[1-7-10-3]]brahmÀ3ntvaÙ rÀjanbrahmÀ'sÁndro'si satyaujÀ ityÀha |indramevainaÙ satyaujasaÎ karoti |brahmÀ3ntvaÙ rÀjanbrahmÀ'si mitro'si suÌeva ityÀha |mitramevainaÙ suÌevaÎ karoti |brahmÀ3ntvaÙ rÀjanbrahmÀ'si varuÉo'si satyadharmetyÀha |varuÉamevainaÙ satyadharmÀÉaÎ karoti |savitÀ'si satyasava ityÀha |gÀyatrÁmevaitenÀbhivyÀharati |indro'si satyaujÀ ityÀha |triÍÊubhamevaitenÀbhivyÀharati || 3 ||

[[1-7-10-4]]mitro'si suÌeva ityÀha |jagatÁmevaitenÀbhivyÀharati |satyametÀ devatÀÏ |satyametÀni chandÀÙsi |satyamevÀvarundhe |varuÉo'si satyadharmetyÀha |anuÍÊubhamevaitenÀbhivyÀharati |satyÀnÃte vÀ anuÍÊup |satyÀnÃte varuÉaÏ |satyÀnÃte evÀvarundhe || 4 ||

[[1-7-10-5]]nainaÙ satyÀnÃte udite hi×staÏ |ya evaÎ veda |indrasya vajro'si vÀrtraghna iti sphyaÎ prayacchati |vajro vai sphyaÏ |vajreÉaivÀsmÀ avaraparaÙ randhayati |evaÙ hi tacchreyaÏ |yadasmÀ ete radhyeyuÏ |diÌo'bhyayaÙ rÀjÀ'bhÂditi paÈcÀkÍÀnprayacchati |ete vai sarve'yÀÏ |aparÀjÀyinamevainaÎ karoti || 5 ||

[[1-7-10-6]]odanamudbruvate |parameÍÊhÁ vÀ eÍaÏ |yadodanaÏ |paramÀmevaina× ÌriyaÎ gamayati |suÌlokÀÙ4 sumaÇgalÀÙ4 satyarÀjÀ3nityÀha |ÀÌiÍamevaitÀmÀÌÀste |ÌaunaÏÌepamÀkhyÀpayate |varuÉapÀÌÀdevainaÎ muÈcati |paraÏÌataÎ bhavati |ÌatÀyuÏ puruÍaÏ ÌatendriyaÏ |ÀyuÍyevendriye pratitiÍÊhati |mÀrutasya caikaviÙÌatikapÀlasya vaiÌvadevyai cÀmikÍÀyÀ agnaye sviÍÊakÃtesamavadyati |devatÀbhirevainamubhayataÏ parigÃhÉÀti |

Page 117: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 117 - 06.05.2005 - www.sanskritweb.net/yajurveda

apÀÎnaptre svÀhorjonaptre svÀhÀ'gnaye gÃhapataye svÀheti tisra ÀhutÁrjuhoti |traya ime lokÀÏ |eÍveva lokeÍu pratitiÍÊhati || 6 ||devairityÀha satyasavaÎ karoti triÍÊubhamevaitenÀbhi vyÀharati satyÀnÃteevÀvarundhe karoti ÌatendriyaÏ ÍaÊca || 10 ||etadbrÀhmaÉÀni dhÀtre ratninÀÎ devasuvÀmarthe'to devÁrdiÌaÏ somasyendrasyamitro daÌa || 10 ||etadbrÀhmaÉÀni vaiÍÉavaÎ trikapÀlamannaÎ vai pÂÍÀ vÀÌÀÏ sthetyÀha diÌovyÀsthÀpayatyudaÇparetya brahmÀ3ntvaÙ rÀjaÈcatuÏ ÍaÍÊiÏ || 64 ||

[[1-8-1-1]]varuÉasya suÍuvÀÉasya daÌadhendriyaÎ vÁryaÎ parÀ'patat |tatsaÙsÃdbhiranusamasarpat |tatsaÙsÃpÀÙ saÙsÃttvam |agninÀ devena prathame'haÎ nanu prÀyuÇkta |sarasvatyÀ vÀcÀ dvitÁye |savitrÀ prasavena tÃtÁye |puÍÉÀ paÌubhiÌcaturthe |bÃhaspatinÀ brahmaÉÀ paÈcame |indreÉa devena ÍaÍÊhe |varuÉena svayÀ devatayÀ saptame || 1 ||

[[1-8-1-2]]somena rÀjÈÀ'ÍÊame |tvaÍÊrÀ rÂpeÉa navame |viÍÉunÀ yajÈenÀpnot|yatsaÙsÃpo bhavanti |indriyameva tadvÁryaÎ yajamÀna Àpnoti |pÂrvÀ pÂrvÀ vedirbhavati |indriyasya vÁryasyÀvaruddhyai |purastÀdupasadÀÙ saumyena pracarati |somo vai retodhÀÏ |reta eva taddadhÀti |antarÀ tvÀÍÊreÉa |reta eva hitaÎ tvaÍÊÀ rÂpÀÉi vikaroti |upariÍÊÀdvaiÍÉavena |yajÈo vai viÍÉuÏ |yajÈa evÀntataÏ pratitiÍÊhati || 2 ||saptame dadhÀti paÈca ca || 1 ||

[[1-8-2-1]]jÀmi vÀ etatkurvanti |yatsadyo dÁkÍayanti sadyaÏ somaÎ krÁÉanti |puÉËarisrajÀÎ prayacchatyajÀmitvÀya |aÇgirasaÏ suvargaÎ lokaÎ yantaÏ |apsu dÁkÍÀtapasÁ prÀveÌayan |tatpuÉËarÁkamabhavat |yatpuÉËarisrajÀÎ prayacchati |sÀkÍÀdeva dÁkÍÀtapasÁ avarundhe |daÌabhirvatsataraiÏ somaÎ krÁÉÀti |daÌÀkÍarÀ virÀÊ || 1 ||

Page 118: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 118 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[1-8-2-2]]annaÎ virÀÊ |virÀjaivÀnnÀdyamavarundhe |muÍkarÀ bhavanti sendratvÀya |daÌapeyo bhavati |annÀdyasyÀvaruddhyai |ÌataÎ brÀhmaÉÀÏ pibanti |ÌatÀyuÏ puruÍaÏ ÌatendriyaÏ |ÀyuÍyevendriye pratitiÍÊhati |saptadaÌa× stotraÎ bhavati |saptadaÌaÏ prajÀpatiÏ || 2 ||

[[1-8-2-3]]prajÀpaterÀptyai |prÀkÀÌÀvadhvaryave dadÀti |prakÀÌamevainaÎ gamayati |srajamudgÀtre |vyevÀsmai vÀsayati |rukmaÙ hotre |ÀdityamevÀsmÀ unnayati |aÌvaÎ prastotÃpratihartÃbhyÀm |prÀjÀpatyo vÀ aÌvaÏ |prajÀpaterÀptyai || 3 ||

[[1-8-2-4]]dvÀdaÌa paÍÊhauhÁrbrahmaÉe |ÀyurevÀvarundhe |vaÌÀÎ maitrÀvaruÉÀya |rÀÍÊrameva vaÌyakaÏ |ÃÍabhaÎ brÀhmaÉÀcchaÙsine |rÀÍÊramevendriyÀvyakaÏ |vÀsasÁ neÍÊÀpotÃbhyÀm |pavitre evÀsyaite |sthÂri yavÀcitamacchÀvÀkÀya |antata eva varuÉamavayajate || 4 ||

[[1-8-2-5]]anaËvÀhamagnÁdhe |vahnirvÀ anaËvÀn |vahniragnÁt |vahninaiva vahni yajÈasyÀvarundhe |indrasya suÍuvÀÉasya tredhendriyaÎ vÁryaÎ parÀ'patat|bhÃgustÃtÁyamabhavat |ÌrÀyantÁyaÎ tÃtÁyam |sarasvatÁ tÃtÁyam |bhÀrgavo hotÀ bhavati |ÌrÀyantÁyaÎ brahmasÀmaÎ bhavati |vÀravantÁyamagniÍÊomasÀmam |sÀrasvatÁrapo gÃhÉÀti |indriyasya vÁryasyÀvaruddhyai |ÌrÀyantÁyaÎ brahmasÀmaÎ bhavati |indriyamevÀsminvÁrya× Ìrayati |

Page 119: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 119 - 06.05.2005 - www.sanskritweb.net/yajurveda

vÀravantÁyamagniÍÊomasÀmam |indriyamevÀsminvÁryaÎ vÀrayati || 5 ||virÀÊprajÀpatiraÌvaÏ prajÀpaterÀptyai yajate brahmasÀmaÎ bhavati sapta ca || 2 ||

[[1-8-3-1]]ÁÌvaro vÀ eÍa diÌo'nÂnmaditoÏ |yaÎ diÌo'nu vyÀsthÀpayanti |diÌÀmaveÍÊayo bhavanti |dikÍveva prati tiÍÊhatyanunmÀdÀya |paÈca devatÀ yajati |paÈca diÌaÏ |dikÍveva pratitiÍÊhati |haviÍo haviÍa iÍÊvÀ bÀrhaspatyamabhighÀrayati |yajamÀnadevatyo vai bÃhaspatiÏ |yajamÀnameva tejasÀ samardhayati || 1 ||

[[1-8-3-2]]ÀdityÀÎ malhÀÎ garbhiÉÁmÀlabhate |mÀrutÁÎ pÃÌniÎ paÍÊhauhÁm |viÌaÎ caivÀsmai rÀÍÊraÎ ca samÁcÁ dadhÀti |ÀdityayÀ pÂrvayÀ pracarati |mÀrutyottarayÀ |rÀÍÊra eva viÌamanubadhnÀti |uccairÀdityÀyÀ ÀÌrÀvayati |upÀÙÌu mÀrutyai |tasmÀdrÀÍÊraÎ viÌamativadati |garbhiÉyÀdityÀ bhavati || 2 ||

[[1-8-3-3]]indriyaÎ vai garbhaÏ |rÀÍÊramevendriyÀvyakaÏ |agarbhÀ mÀrutÁ |viËvai marutaÏ |viÌameva nirindriyÀmakaÏ |devÀsurÀÏ saÎyattÀ Àsan|te devÀ aÌvinoÏ pÂÍanvÀcaÏ satyaÙ saÎnidhÀya |anÃtenÀsurÀnabhyabhavan |te'ÌvibhyÀÎ pÂÍÉe puroËÀÌaÎ dvÀdaÌakapÀlaÎ niravapann|tato vai te vÀcaÏ satyamavÀrundhata || 3 ||

[[1-8-3-4]]yadaÌvibhyÀÎ pÂÍÉe puroËÀÌaÎ dvÀdaÌakapÀlaÎ nirvapati |anÃtenaiva bhrÀtÃvyÀnabhibhÂya |vÀcaÏ satyamavarundhe |sarasvate satyavÀce carum |pÂrvamevoditam |uttareÉÀbhi gÃÉÀti |savitre satyaprasavÀya puroËÀÌaÎ dvÀdaÌakapÀlaÎ prasÂtyai |dÂtÀnprahiÉoti |Àvida etÀ bhavanti |ÀvidamevainaÎ gamayanti |atho dÂtebhya eva na chidyate |

Page 120: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 120 - 06.05.2005 - www.sanskritweb.net/yajurveda

tisÃdhanvaÙ ÌuÍkadÃtirdakÍiÉÀ samÃddhyai || 4 ||ardhayati bhavatyarundhata gamayanti dve ca || 3 ||

[[1-8-4-1]]ÀgneyamaÍÊÀkapÀlaÎ nirvapati |tasmÀcchiÌire kurupaÈcÀlÀÏ prÀÈco yÀnti |saumyaÎ carum |tasmÀdvasantaÎ vyavasÀyÀdayanti |sÀvitraÎ dvÀdaÌakapÀlam |tasmÀtpurastÀdyavÀnÀÙ savitrÀ virundhate |bÀrhaspatyaÎ carum |savitraiva virudhya |brahmaÉÀ yavÀnÀdadhate |tvÀÍÊramaÍÊÀkapÀlam || 1 ||

[[1-8-4-2]]rÂpÀÉyeva tena kurvate |vaiÌvÀnaraÎ dvÀdaÌakapÀlam |tasmÀjjaghanye naidÀghe pratyaÈcaÏ kurupaÈcÀlÀ yÀnti |sÀrasvataÎ caruÎ nirvapati |tasmÀtprÀvÃÍi sarvÀ vÀco vadanti |pauÍÉena vyavasyanti |maitreÉa kÃÍante |vÀruÉena vidhÃtÀ Àsate |kÍaitrapatyena pÀcayante |ÀdityenÀdadhate || 2 ||

[[1-8-4-3]]mÀsi mÀsyetÀni havÁÙÍi nirupyÀÉÁtyÀhuÏ |tenaivartÂnprayuÇkta iti |

atho khalvÀhuÏ |kaÏ saÎvatsaraÎ jÁviÍyatÁti |ÍaËeva pÂrvedyurnirupyÀÉi |ÍaËuttaredyuÏ |tenaivartÂnprayuÇkte |dakÍiÉo rathavÀhanavÀhaÏ pÂrveÍÀÎ dakÍiÉÀ |uttara uttareÍÀm |saÎvatsarasyaivÀntau yunakti |suvargasya lokasya samaÍÊyai || 3 ||tvÀÍÊramaÍÊÀkapÀlaÎ dadhate yunaktyekaÎ ca || 4 ||

[[1-8-5-1]]indrasya suÍuvÀÉasya daÌadhendriyaÎ vÁryaÎ parÀ'patat |sa yatprathamaÎ niraÍÊhÁvat |tatkvalamabhavat |yaddvitÁyam |tadbadaram |yattÃtÁyam |tatkarkandhu |yannastaÏ |sa siÙhaÏ |

Page 121: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 121 - 06.05.2005 - www.sanskritweb.net/yajurveda

yadakÍyoÏ || 1 ||

[[1-8-5-2]]sa ÌÀrdÂlaÏ |yatkarÉayoÏ |sa vÃkaÏ |ya ÂrdhvaÏ |sa somaÏ |yÀ'vÀcÁ |sÀ surÀ |trayÀÏ saktavo bhavanti |indriyasyÀvaruddhyai trayÀÉi lomÀni || 2 ||

[[1-8-5-3]]tviÍimevÀvarundhe |trayo grahÀÏ |vÁryamevÀvarundhe |nÀmnÀ daÌamÁ |nava vai puruÍe prÀÉÀÏ |nÀbhirdaÌamÁ |prÀÉÀ indriyaÎ vÁryam |prÀÉÀnevendriyaÎ vÁryaÎ yajamÀna Àtmandhatte |sÁsena klÁbÀcchaÍpÀÉi krÁÉÀti |na vÀ etadayo na hiraÉyam || 3 ||

[[1-8-5-4]]yatsÁsam |na strÁ na pumÀn |yatklÁbaÏ |na somo na surÀ |yatsautrÀmaÉÁ samÃddhyai |svÀdvÁÎ tvÀ svÀdunetyÀha |somamevainÀÎ karoti |somo'syaÌvibhyÀÎ pacyasva sarasvatyai pacyasvendrÀya sutrÀmÉe pacyasvetyÀha |etÀbhyo hyeÍÀ devatÀbhyaÏ pacyate |tisraÏ saÙsÃÍÊÀ vasati || 4 ||

[[1-8-5-5]]tisro hi rÀtrÁÏ krÁtaÏ somo vasati |punÀtu te parisrutamiti yajuÍÀ punÀti vyÀvÃttyai |pavitreÉa punÀti |pavitreÉa hi somaÎ punanti |vÀreÉa ÌaÌvatÀ tanetyÀha |vÀreÉa hi somaÎ punanti |vÀyuÏ pÂtaÏ pavitreÉeti naitayÀ punÁyÀt |

vyÃddhÀ hyeÍÀ |atipavitasyaitayÀ punÁyÀt |kuvidaÇgetyaniruktayÀ prÀjÀpatyayÀ gÃhÉÀti || 5 ||

[[1-8-5-6]]aniruktaÏ prajÀpatiÏ |

Page 122: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 122 - 06.05.2005 - www.sanskritweb.net/yajurveda

prajÀpaterÀptyai |ekayarcÀ gÃhÉÀti |ekadhaiva yajamÀne vÁryaÎ dadhÀti |ÀÌvinaÎ dhÂmramÀlabhate |aÌvinau vai devÀnÀÎ bhiÍajau |tÀbhyÀmevÀsmai bheÍajaÎ karoti |sÀrasvataÎ meÍam |vÀgvai sarasvatÁ |vÀcaivainaÎ bhiÍajyati |aindramÃÍabhaÙ sendratvÀya || 6 ||akÍyorlomÀni hiraÉyaÎ vasati gÃhÉÀti bhiÍajyatyekaÎ ca || 5 ||

[[1-8-6-1]]yattriÍu yÂpeÍvÀlabheta |bahirdhÀ'smÀdindriyaÎ vÁryaÎ dadhyÀt |bhrÀtÃvyamasmai janayet |ekayÂpa Àlabhate |ekadhaivÀsminnindriyaÎ vÁryaÎ dadhÀti |nÀsmai bhrÀtÃvyaÎ janayati |naiteÍÀÎ paÌÂnÀÎ puroËÀÌÀ bhavanti |grahapuroËÀÌÀ hyete |yuvaÙ surÀmamaÌvineti sarvadevatye yÀjyÀnuvÀkye bhavataÏ |sarvÀ eva devatÀÏ prÁÉÀti || 1 ||

[[1-8-6-2]]brÀhmaÉaÎ parikrÁÉÁyÀduccheÍaÉasya pÀtÀram |brÀhmaÉo hyÀhutyÀ uccheÍaÉasya pÀtÀ |yadi brÀhmaÉaÎ na vindet |valmÁkavapÀyÀmavanayet |saiva tataÏ prÀyaÌcittiÏ |yadvai sautrÀmaÉyai vyÃddham |tadasyai samÃddham |nÀnÀdevatyÀÏ paÌavaÌca puroËÀÌÀÌca bhavanti samÃddhyai |aindraÏ paÌÂnÀmuttamo bhavati |aindraÏ puroËÀÌÀnÀÎ prathamaÏ || 2 ||

[[1-8-6-3]]indriye evÀsmai samÁcÁ dadhÀti |purastÀdanÂyÀjÀnÀÎ puroËÀÌaiÏ pracarati |paÌavo vai puroËÀÌÀÏ |paÌÂnevÀvarundhe |aindramekÀdaÌakapÀlaÎ nirvapati |indriyamevÀvarundhe |sÀvitraÎ dvÀdaÌakapÀlaÎ prasÂtyai |vÀruÉaÎ daÌakapÀlam|antata eva varuÉamavayajate |vaËabÀ dakÍiÉÀ || 3 ||

[[1-8-6-4]]uta vÀ eÍÀ'ÌvaÙ sÂte |utÀÌvataram |uta soma uta surÀ |

Page 123: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 123 - 06.05.2005 - www.sanskritweb.net/yajurveda

yatsautrÀmaÉÁ samÃddhyai |bÀrhaspatyaÎ paÌuÎ caturthamatipavitasyÀlabhate |brahma vai devÀnÀÎ bÃhaspatiÏ |brahmaÉaiva yajÈasya vyÃddhamapivapati |puroËÀÌavÀneÍa paÌurbhavati |na hyetasya grahaÎ gÃhÉanti |somapratÁkÀÏ pitarastÃÍÉuteti ÌatÀtÃÉÉÀyÀÙ samavanayati || 4 ||

[[1-8-6-5]]ÌatÀyuÏ puruÍaÏ ÌatendriyaÏ |ÀyuÍyevendriye pratitiÍÊhati |dakÍiÉe'gnau juhoti |pÀpavasyasasya vyÀvÃttyai |hiraÉyamantarÀ dhÀrayati |pÂtÀmevainÀÎ juhoti |ÌatamÀnaÎ bhavati |ÌatÀyuÏ puruÍaÏ ÌatendriyaÏ |ÀyuÍyevendriye pratitiÍÊhati |yatraiva ÌatÀtÃÉÉÀÎ dhÀrayati || 5 ||

[[1-8-6-6]]tannidadhÀti pratiÍÊhityai |pitÅn vÀ etasyendriyaÎ vÁryaÎ gacchati |yaÙ somo'tipavate |pitÃÉÀÎ yÀjyÀnuvÀkyÀbhirupatiÍÊhate |yadevÀsya pitÅnindriyaÎ vÁryaÎ gacchati |tadevÀvarundhe |tisÃbhirupatiÍÊhate |tÃtÁye vÀ ito loke pitaraÏ |tÀneva prÁÉÀti |atho trÁÉi vai yajÈasyendriyÀÉi |adhvaryurhotÀ brahmÀ |ta upatiÍÊhante |yÀnyeva yajÈasyendriyÀÉi |tairevÀsmai bheÍajaÎ karoti || 6 ||prÁÉÀti prathamo dakÍiÉÀ samavanayati dhÀrayatÁndriyÀÉi catvÀri ca || 6 ||

[[1-8-7-1]]agniÍÊomamagra Àharati |yajÈamukhaÎ vÀ agniÍÊomaÏ |yajÈamukhamevÀrabhya savamÀkramate |athaiÍo'bhiÍecanÁyaÌcatustriÙÌaÏ pavamÀno bhavati |trayastriÙÌadvai devatÀÏ |tÀ evÀpnoti |prajÀpatiÌcatustriÙÌaÏ |tamevÀpnoti |saÙÌara eÍa stomÀnÀmayathÀpÂrvam |yadviÍamÀÏ stomÀÏ || 1 ||

[[1-8-7-2]]etÀvÀnvai yajÈaÏ |yÀvÀnpavamÀnÀÏ |

Page 124: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 124 - 06.05.2005 - www.sanskritweb.net/yajurveda

antaÏÌleÍaÉaÎ tvÀ anyat |yatsamÀÏ pavamÀnÀÏ |tenÀsaÙÌaraÏ |tena yathÀpÂrvam |ÀtmanaivÀgniÍÊomenardhnoti |ÀtmanÀ puÉyo bhavati |prajÀ vÀ ukthÀni |paÌava ukthÀni |yadukthyo bhavatyanu saÎtatyai || 2 ||stomÀÏ paÌava ukthÀnyekaÎ ca || 7 ||

[[1-8-8-1]]upa tvÀ jÀmayo gira iti pratipadbhavati |vÀgvai vÀyuÏ |vÀca evaiÍo'bhiÍekaÏ |sarvÀsÀmeva prajÀnÀÙ sÂyate |sarvÀ enaÎ prajÀ rÀjeti vadanti |etamutyaÎ daÌakÍipa ityÀha |ÀdityÀ vai prajÀÏ |prajÀnÀmevaitena sÂyate |yanti vÀ ete yajÈamukhÀt |ye sambhÀryÀ akran || 1 ||

[[1-8-8-2]]yadÀha pavasva vÀco agriya iti |tenaiva yajÈamukhÀnnayanti |anuÍÊukprathamÀ bhavati |anuÍÊuguttamÀ |vÀgvÀ anuÍÊuk |vÀcaiva prayanti |vÀcodyanti |udvatÁrbhavanti |udvadvÀ anuÍÊubho rÂpam |ÀnuÍÊubho rÀjanyaÏ || 2 ||

[[1-8-8-3]]tasmÀdudvatÁrbhavanti |sauryanuÍÊuguttamÀ bhavati |suvargasya lokasya saÎtatyai |yo vai savÀdeti |nainaÙ sava upanamati |yaÏ sÀmabhya eti |pÀpÁyÀnsuÍuvÀÉo bhavati |etÀni khalu vai sÀmÀni |yatpÃÍÊhÀni |yatpÃÍÊhÀni bhavanti || 3 ||

[[1-8-8-4]]taireva savÀnnaiti |yÀni devarÀjÀnÀÙ sÀmÀni |tairamuÍmiÙlloka Ãdhnoti |yÀni manuÍyarÀjÀnÀÙ sÀmÀni |

Page 125: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 125 - 06.05.2005 - www.sanskritweb.net/yajurveda

tairasmiÙlloka Ãdhnoti |ubhayoreva lokayorÃdhnoti |devaloke ca manuÍyaloke ca |ekaviÙÌo'bhiÍecanÁyasyottamo bhavati |ekaviÙÌaÏ keÌavapanÁyasya prathamaÏ |saptadaÌo daÌapeyaÏ || 4 ||

[[1-8-8-5]]viËvÀ ekaviÙÌaÏ |rÀÍÊraÙ saptadaÌaÏ |viÌa evaitanmadhyato'bhiÍicyate |tasmÀdvÀ eÍa viÌÀÎ priyaÏ |viÌo hi madhyato'bhiÍicyate |yadvÀ enamado diÌo'nu vyÀsthÀpayanti |tatsuvargaÎ lokamabhyÀrohati |yadimaÎ lokaÎ na pratyavarohet |atijanaÎ veyÀt |udvÀ mÀdyet |yadeÍa pratÁcÁnaÏ stomo bhavati |imameva tena lokaÎ pratyavarohati |atho asminneva loke pratitiÍÊhatyanunmÀdÀya || 5 ||akranrÀjanyo bhavanti daÌapeyo mÀdyettrÁÉi ca || 8 ||

[[1-8-9-1]]iyaÎ vai rajatÀ |asau hariÉÁ |yadrukmau bhavataÏ |ÀbhyÀmevainamubhayataÏ parigÃhÉÀti |varuÉasya vÀ abhiÍicyamÀnasyÀpaÏ |indriyaÎ vÁryaÎ niraghnan |tatsuvarÉaÙ hiraÉyamabhavat |yadrukmamantardadhÀti |indriyasya vÁryasyÀnirghÀtÀya |ÌatamÀno bhavati ÌatakÍaraÏ |ÌatÀyuÏ puruÍaÏ ÌatendriyaÏ |ÀyuÍyevendriye pratitiÍÊhati |Àyurvai hiraÉyam |ÀyuÍyÀ evainamabhyati kÍaranti |tejo vai hiraÉyam |tejasyÀ evainamabhyati kÍaranti |varco vai hiraÉyam |varcasyÀ evainamabhyati kÍaranti || 1 ||ÌatakÍaro'ÍÊau ca || 9 ||

[[1-8-10-1]]apratiÍÊhito vÀ eÍa ityÀhuÏ |yo rÀjasuyena yajata iti |yadÀ vÀ eÍa etena dvirÀtreÉa yajate |atha pratiÍÊhÀ |atha saÎvatsaramÀpnoti |yÀvanti saÎvatsarasyÀhorÀtrÀÉi |tÀvatÁretasya stotrÁyÀÏ |

Page 126: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 126 - 06.05.2005 - www.sanskritweb.net/yajurveda

ahorÀtreÍveva pratitiÍÊhati |agniÍÊomaÏ pÂrvamaharbhavati |atirÀtra uttaram || 1 ||

[[1-8-10-2]]nÀnaivÀhorÀtrayoÏ pratitiÍÊhati |paurÉamÀsyÀÎ pÂrvamaharbhavati |vyaÍÊakÀyÀmuttaram |nÀnaivÀrdhamÀsayoÏ pratitiÍÊhati |amÀvÀsyÀyÀÎ pÂrvamaharbhavati |uddÃÍÊa uttaram |nÀnaiva mÀsayoÏ pratitiÍÊhati |atho khalu |ye eva samÀnapakÍe puÉyÀhe syÀtÀm |tayoÏ kÀryaÎ pratiÍÊhityai || 2 ||

[[1-8-10-3]]apaÌavyo dvirÀtra ityÀhuÏ |dve hyete chandasÁ |gÀyatraÎ ca traiÍÊubhaÎ ca |jagatÁmantaryanti |na tena jagatÁ kÃtetyÀhuÏ |yadenÀÎ tÃtÁyasavane kurvantÁti |yadÀ vÀ eÍÀ'hÁnasyÀharbhajate |sÀhnasya vÀ savanam |athaiva jagatÁ kÃtÀ |atha paÌavyaÏ |vyuÍÊirvÀ eÍa dvirÀtraÏ |ya evaÎ vidvÀndvirÀtreÉa yajate |vyevÀsmÀ ucchati |atho tama evÀpahate |agniÍÊomamantata Àharati |agniÏ sarvÀ devatÀÏ |devatÀsveva pratitiÍÊhati || 3 ||uttaraÎ pratiÍÊhityai paÌavyaÏ sapta ca || 10 ||varuÉasya jÀmÁÌvara Àgneyamindrasya yattriÍvagniÍÊomamupa tveyaÎ vairajatÀ'pratiÍÊhito daÌa || 10 ||varuÉasya padaÌvibhyÀÎ yattriÍu tasmÀdudvatÁÏ saptatriÙÌat || 37 ||

[[2-1-1-1]]aÇgiraso vai satramÀsata |teÍÀÎ pÃÌnirgharmadhugÀsÁt |sarjÁÍeÉÀjÁvat |te'bruvan |kasmai nu satramÀsmahe |ye'syÀ oÍadhÁrna janayÀma iti |te divovÃÍÊimasÃjanta |yÀvantaÏ stokÀ avÀpadyanta |tÀvatÁroÍadhayo'jÀyanta |tÀ jÀtÀÏ pitaro viÍeÉÀlimpan || 1 ||

Page 127: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 127 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[2-1-1-2]]tÀsÀÎ jagdhvÀ rupyantyait |te'bruvan |ka idamitthamakariti |vayaÎ bhÀgadheyamicchamÀnÀ iti pitaro'bruvan |kiÎ vo bhÀgadheyamiti |agnihotra eva no'pyastvityabruvan |tebhya etadbhÀgadheyaÎ prÀyacchan |yaddhutvÀ nimÀrÍÊi |tato vai ta oÍadhÁrasvadayan |ya evaÎ veda || 2 ||

[[2-1-1-3]]svadante'smÀ oÍadhayaÏ |te vatsamupÀvÀsÃjan |idaÎ no havyaÎ pradÀpayeti |so'bravÁdvaraÎ vÃÉai |daÌa mÀ rÀtrÁrjÀtaÎ na dohan |ÀsaÇgavaÎ mÀtrÀ saha carÀÉÁti |tasmÀdvatsaÎ jÀtaÎ daÌa rÀtrÁrna duhanti |ÀsaÇgavaÎ mÀtrÀ saha carati |vÀre vÃta× hyasya |tasmÀdvatsaÙ saÙsÃÍÊadhayaÙ rudro ghÀtukaÏ |ati hi sandhÀÎ dhayati || 3 ||alimpanveda ghÀtuka ekaÎ ca || 1 ||

[[2-1-2-1]]prajÀpatiragnimasÃjata |taÎ prajÀ anvasÃjyanta |tamabhÀga upÀsta |so'sya prajÀbhirapÀkrÀmat |tamavarurutsamÀno'nvait |tamavarudhannÀÌaknot |sa tapo'tapyata |so'gnirupÀramatÀtÀpi vai sya prajÀpatiriti |sa rarÀÊÀdudamÃÍÊa || 1 ||

[[2-1-2-2]]tadghÃtamabhavat|tasmÀdyasya dakÍiÉataÏ keÌÀ unmÃÍÊÀÏ |tÀÎ jyeÍÊhalakÍmÁ prÀjÀpatyetyÀhuÏ |yadrarÀÊÀdudamÃÍÊa |tasmÀdrarÀÊe keÌÀ na santi |tadagnau prÀgÃhÉÀt |tadvyacikitsat |juhavÀnÁ3mÀ hauÍÀ3miti |

tadvicikitsÀyai janma |ya evaÎ vidvÀnvicikitsati || 2 ||

[[2-1-2-3]]vasÁya eva cetayate ||

Page 128: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 128 - 06.05.2005 - www.sanskritweb.net/yajurveda

taÎ vÀgabhyavadajjuhudhÁti |so'bravÁt |kastvamasÁti |svaiva te vÀgityabravÁt |so'juhotsvÀheti |tatsvÀhÀkÀrasya janma |ya eva× svÀhÀkÀrasya janma veda |karoti svÀhÀkÀreÉa vÁryam |yasyaivaÎ viduÍaÏ svÀhÀkÀreÉa juhvati || 3 ||

[[2-1-2-4]]bhogÀyaivÀsya hutaÎ bhavati |tasyÀ Àhutyai puruÍamasÃjata |dvitÁyamajuhot |so'ÌvamasÃjata |tÃtÁyamajuhot |sa gÀmasÃjata |caturthamajuhot |so'vimasÃjata |paÈcamamajuhot |so'jÀmasÃjata || 4 ||

[[2-1-2-5]]so'gnirabibhet |ÀhutÁbhirvai mÀ''pnotÁti |sa prajÀpatiÎ punaÏ prÀviÌat |taÎ prajÀpatirabravÁt |jÀyasveti |so'bravÁt |kiÎ bhÀgadheyamabhijaniÍya iti |tubhyamevedaÙ hÂyÀtÀ ityabravÁt |sa etadbhÀgadheyamabhyajÀyata |yadagnihotram || 5 ||

[[2-1-2-6]]tasmÀdagnihotramucyate |taddhÂyamÀnamÀdityo'bravÁt |mÀ hauÍÁÏ |ubhayorvai nÀvetaditi |so'gnirabravÁt |kathaÎ nau hoÍyantÁti |sÀyameva tubhyaÎ juhavan |prÀtarmahyamityabravÁt |tasmÀdagnaye sÀyaÙ hÂyate |sÂryÀya prÀtaÏ || 6 ||

[[2-1-2-7]]ÀgneyÁ vai rÀtriÏ |aindramahaÏ |yadanudite sÂrye prÀtarjuhuyÀt |ubhayamevÀgneya× syÀt |udite sÂrye prÀtarjuhoti |

Page 129: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 129 - 06.05.2005 - www.sanskritweb.net/yajurveda

tathÀ'gnaye sÀyaÙ hÂyate |sÂryÀya prÀtaÏ |rÀtriÎ vÀ anu prajÀÏ prajÀyante |ahnÀ pratitiÍÊhanti |yatsÀyaÎ juhoti ||

[[2-1-2-8]]praiva tena jÀyate |udite sÂrye prÀtarjuhoti |pratyeva tena tiÍÊhati |prajÀpatirakÀmayata prajÀyeyeti |sa etadagnihotraÎ mithunamapaÌyat |tadudite sÂrye'juhot |

yajuÍÀ'nyat |tÂÍÉÁmanyat |tato vai sa prÀjÀyata |yasyaivaÎviduÍa udite sÂrye'gnihotraÎ juhvati || 8 ||

[[2-1-2-9]]praiva jÀyate |atho yathÀ divÀ prajÀnanneti |tÀdÃgeva tat |atho khalvÀhuÏ |yasya vai dvau puÉyau gÃhe vasataÏ |yastayoranyaÙ rÀdhayatyanyaÎ na |ubhau vÀva sa tÀvÃcchatÁti |agniÎ vÀvÀdityaÏ sÀyaÎ praviÌati |tasmÀdagnirdÂrÀnnaktaÎ dadÃÌe |ubhe hi tejasÁ saÎpadyete || 9 ||

[[2-1-2-10]]udyantaÎ vÀvÀdityamagniranusamÀrohati |tasmÀddhÂma evÀgnerdivÀ dadÃÌe |yadagnaye sÀyaÎ juhuyÀt |À sÂryÀya vÃÌcyeta |yatsÂryÀya prÀtarjuhuyÀt |À'gnaye vÃÌcyeta |devatÀbhyaÏ samadaÎ dadhyÀt |agnirjyotirjyotiÏ sÂryaÏ svÀhetyeva sÀyaÙ hotavyam |sÂryo jyotirjyotiragniÏ svÀheti prÀtaÏ |tathobhÀbhyÀÙ sÀyaÙ hÂyate || 10 ||

[[2-1-2-11]]ubhÀbhyÀÎ prÀtaÏ |na devatÀbhyaÏ samadaÎ dadhÀti |agnirjyotirityÀha |agnirvai retodhÀÏ |prajÀ jyotirityÀha |prajÀ evÀsmai prajanayati |sÂryo jyotirityÀha |prajÀsveva prajÀtÀsu reto dadhÀti |

Page 130: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 130 - 06.05.2005 - www.sanskritweb.net/yajurveda

jyotiragniÏ svÀhetyÀha |prajÀ eva prajÀtÀ asyÀÎ pratiÍÊhÀpayati || 11 ||

[[2-1-2-12]]tÂÍÉÁmuttarÀmÀhutiÎ juhoti |mithunatvÀya prajÀtyai |yadudite sÂrye prÀtarjuhuyÀt |yathÀ'tithaye pradrutÀya ÌÂnyÀyÀvasathÀyÀhÀryaÙ haranti |tÀdÃgeva tat |kvÀha tatastadbhavatÁtyÀhuÏ |yatsa na veda |yasmai taddharantÁti |tasmÀdyadauÍasaÎ juhoti |tadeva saÎprati |atho yathÀ prÀrthamauÍasaÎ pariveveÍÊi |tÀdÃgeva tat || 12 ||amÃÍÊa vicikitsati juhvatyajÀmasÃjatÀgnihotraÙ sÂryÀya pratarjuhoti juhvatisaÎpadyete hÂyate sthÀpayati saÎprati dve ca || 2 ||

[[2-1-3-1]]rudro vÀ eÍaÏ |yadagniÏ |patnÁ sthÀlÁ |yanmadhye'gneradhiÌrayet |rudrÀya patnÁmapi dadhyÀt |pramÀyukÀ syÀt |udÁco'ÇgÀrÀnnirÂhyÀdhiÌrayati |patniyai gopÁthÀya |vyantÀnkaroti |tathÀ patnyapramÀyukÀ bhavati || 1 ||

[[2-1-3-2]]gharmo vÀ eÍo'ÌÀntaÏ |aharahaÏ pravÃjyate |yadagnihotram |pratiÍiÈcetpaÌukÀmasya |ÌÀntamiva hi paÌavyam |na pratiÍiÈcedbrahmavarcasakÀmasya |samiddhamiva hi brahmavarcasam |atho khalu |pratiÍicyameva |yatpratiÍiÈcati || 2 ||

[[2-1-3-3]]tatpaÌavyam |yajjuhoti |tadbrahmavarcasi |ubhayamevÀkaÏ |pracyutaÎ vÀ etadasmÀllokÀt|agataÎ devalokam |yacchÃtaÙ haviranabhighÀritam |abhidyotayati |

Page 131: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 131 - 06.05.2005 - www.sanskritweb.net/yajurveda

abhyevainadghÀrayati |atho devatraivainadgamayati || 3 ||

[[2-1-3-4]]paryagni karoti |rakÍasÀmapahatyai |triÏ paryagni karoti |tryÀvÃddhi yajÈaÏ |atho medhyatvÀya |yatprÀcÁnamudvÀsayet |yajamÀnaÙ ÌucÀ'rpayet |yaddakÍiÉÀ |pitÃdevatya× syÀt |yatpratyak || 4 ||

[[2-1-3-5]]patnÁÙ ÌucÀ'rpayet |udÁcÁnamudvÀsayati |eÍÀ vai devamanuÍyÀÉÀÙ ÌÀntÀ dik |tÀmevainadanÂdvÀsayati ÌÀntyai |vartma karoti |yajÈasya saÎtatyai |niÍÊapati |upaiva tatstÃÉÀti |caturunnayati |catuÍpÀdaÏ paÌavaÏ || 5 ||

[[2-1-3-6]]paÌÂnevÀvarundhe |sarvÀnpÂrÉÀnunnayati |sarve hi puÉyÀ rÀddhÀÏ |anÂca unnayati |prajÀyÀ anÂcÁnatvÀya |anÂcyevÀsya prajÀ'rdhukÀ bhavati ||saÎmÃÌati vyÀvÃttyai |nÀhoÍyannupasÀdayet |yadahoÍyannupasÀdayet |yathÀ'nyasmÀ upanidhÀya || 6 ||

[[2-1-3-7]]anyasmai prayacchati |tÀdÃgeva tat |À'smai vÃÌcyeta |yadeva gÀrhapatye'dhiÌrayati |tena gÀrhapatyaÎ prÁÉÀti |agnirabibhet |Àhutayo mÀ'tyeÍyantÁti |sa etÀÙ samidhamapaÌyat |tÀmÀ'dhatta |tato vÀ agnÀvÀhutayo'dhriyanta || 7 ||

Page 132: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 132 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[2-1-3-8]]yadenaÙ samayacchat |tatsamidhaÏ samittvam |samidhamÀdadhÀti |samevainaÎ yacchati |ÀhutÁnÀÎ dhÃtyai |atho agnihotramevedhmavatkaroti |ÀhutÁnÀÎ pratiÍÊhityai |brahmavÀdino vadanti |yadekÀÙ samidhamÀdhÀya dve ÀhutÁ juhoti |atha kasyÀÙ samidhi dvitÁyÀmÀhutiÎ juhotÁti || 8 ||

[[2-1-3-9]]yaddve samidhÀvÀdadhyÀt |bhrÀtÃvyamasmai janayet |ekÀÙ samidhamÀdhÀya |yajuÍÀ'nyÀmÀhutiÎ juhoti |ubhe eva samidvatÁ ÀhutÁ juhoti |nÀsmai bhrÀtÃvyaÎ janayati |ÀdÁptÀyÀÎ juhoti |samiddhamiva hi brahmavarcasam |atho yathÀ'tithiÎ jyotiÍkÃtvÀ pariveveÍÊi |tÀdÃgeva tat |caturunnayati |dvirjuhoti |tasmÀddvipÀccatuÍpÀdamatti |atho dvipadyeva catuÍpadaÏ pratiÍÊhÀpayati || 9 ||bhavati pratiÍiÈcati gamayati pratyakpaÌava upanidhÀyÀdhriyanteti taccatvÀri ca || 3||

[[2-1-4-1]]uttarÀvatÁÎ vai devÀ ÀhutimajuhavuÏ |avÀcÁmasurÀÏ |tato devÀ abhavan|parÀ'surÀÏ |yaÎ kÀmayeta vasÁyÀnsyÀditi |kanÁyastasya pÂrvaÙ hutvÀ |uttaraÎ bhÂyo juhuyÀt |eÍÀ vÀ uttarÀvatyÀhutiÏ |tÀÎ devÀ ajuhavuÏ |tataste'bhavan || 1 ||

[[2-1-4-2]]yasyaivaÎ juhvati |bhavatyeva |yaÎ kÀmayeta pÀpÁyÀntsyÀditi |bhÂyastasya pÂrvaÙ hutvÀ |uttaraÎ kanÁyo juhuyÀt |eÍÀ vÀ avÀcyÀhutiÏ |tÀmasurÀ ajuhavuÏ |tataste parÀ'bhavan |yasyaivaÎ juhvati |

Page 133: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 133 - 06.05.2005 - www.sanskritweb.net/yajurveda

paraiva bhavati || 2 ||

[[2-1-4-3]]hutvopasÀdayatyajÀmitvÀya |atho vyÀvÃttyai |gÀrhapatyaÎ pratÁkÍate |ananudhyÀyinamevainaÎ karoti |agnihotrasya vai sthÀÉurasti |taÎ ya Ãcchet |yajÈasthÀÉumÃcchet |eÍa vÀ agnihotrasya sthÀÉuÏ |yatpÂrvÀ''hutiÏ |tÀÎ yaduttarayÀ'bhijuhuyÀt || 3 ||

[[2-1-4-4]]yajÈasthÀÉumÃcchet |atihÀya pÂrvÀmÀhutiÎ juhoti |yajÈasthÀÉumeva parivÃÉakti |atho bhrÀtÃvyamevÀptvÀ'tikrÀmati |avÀcÁnaÙ sÀyamupamÀrÍÊi |reta eva taddadhÀti |ÂrdhvaÎ prÀtaÏ |prajanayatyeva tat |brahmavÀdino vadanti |caturunnayati || 4 ||

[[2-1-4-5]]dvirjuhoti |atha kva dve ÀhutÁ bhavata iti |agnau vaiÌvÀnara iti brÂyÀt|eÍa vÀ agnirvaiÌvÀnaraÏ |yadbrÀhmaÉaÏ |hutvÀ dviÏ prÀÌnÀti |agnÀveva vaiÌvÀnare dve ÀhutÁ juhoti |dvirjuhoti |dvirnimÀrÍÊi |dviÏ prÀÌnÀti || 5 ||

[[2-1-4-6]]ÍaÊsaÎpadyante |ÍaËvÀ ÃtavaÏ |ÃtÂneva prÁÉÀti ||brahmavÀdino vadanti |kiÎdevatyamagnihotramiti |vaiÌvadevamiti brÂyÀt |yadyajuÍÀ juhoti |tadaindrÀgnam |yattÂÍÉÁm |tatprÀjÀpatyam || 6 ||

[[2-1-4-7]]yannimÀrÍÊi |

Page 134: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 134 - 06.05.2005 - www.sanskritweb.net/yajurveda

tadoÍadhÁnÀm |yaddvitÁyam |tatpitÃÉÀm |yatprÀÌnÀti |tadgarbhÀÉÀm |tasmÀdgarbhÀ anaÌnanto vardhante |yadÀcÀmati |tanmanuÍyÀÉÀm |udaÇparyÀvÃtyÀcÀmati || 7 ||

[[2-1-4-8]]Àtmano gopÁthÀya |nirÉenekti Ìuddhyai |niÍÊapati svagÀkÃtyai |uddiÌati |saptaÃÍÁneva prÁÉÀti |dakÍiÉÀ paryÀvartate |svameva vÁryamanuparyÀvartate |tasmÀddakÍiÉo'rdha Àtmano vÁryÀvattaraÏ |atho ÀdityasyaivÀavÃtamanuparyÀvartate |hutvopasamindhe || 8 ||

[[2-1-4-9]]brahmavarcasasya samiddhyai |na barhiranupraharet |asa×sthito vÀ eÍa yajÈaÏ |yadagnihotram |yadanupraharet |yajÈaÎ vicchindyÀt |tasmÀnnÀnuprahÃtyam |yajÈasya saÎtatyai |apo ninayati |avabhÃthasyaiva rÂpamakaÏ || 9 ||abhavanbhavati juhuyÀnnayati mÀrÍÊi dviÏ prÀÌnÀti prÀjÀpatyamÀcÀmatÁndhe'kaÏ ||4 ||

[[2-1-5-1]]brahmavÀdino vadanti |agnihotraprÀyaÉÀ yajÈÀÏ |kiÎ prÀyaÉamagnihotramiti |vatso vÀ agnihotrasya prÀyaÉam |agnihotraÎ yajÈÀnÀm |tasya pÃthivÁ sadaÏ |antarikÍamÀgnÁddhram |dyaurhavirdhÀnam |divyÀ ÀpaÏ prokÍaÉayaÏ |oÍadhayo barhiÏ || 1 ||

[[2-1-5-2]]vanaspataya idhmaÏ |diÌaÏ paridhayaÏ |Àdityo yÂpaÏ |

Page 135: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 135 - 06.05.2005 - www.sanskritweb.net/yajurveda

yajamÀnaÏ paÌuÏ |samudro'vabhÃthaÏ |saÎvatsaraÏ svagÀkÀraÏ |tasmÀdÀhitÀgneÏ sarvameva barhiÍyaÎ dattaÎ bhavati |yatsÀyaÎ juhoti |rÀtrimeva tena dakÍiÉyÀÎ kurute |yatprÀtaÏ || 2 ||

[[2-1-5-3]]ahareva tena dakÍiÉyaÎ kurute |yattato dadÀti |sÀ dakÍiÉÀ |yÀvanto vai devÀ ahutamÀdan |te parÀ'bhavan |ta etadagnihotraÙ sarvasyaiva samavadÀyÀjuhavuÏ |tasmÀdÀhuÏ |agnihotraÎ vai devÀ gÃhÀÉÀÎ niÍkÃtimapaÌyanniti |yatsÀyaÎ juhoti |rÀtriyÀ eva taddhutÀdyÀya || 3 ||

[[2-1-5-4]]yajamÀnasyÀparÀbhÀvÀya |yatprÀtaÏ |ahna eva taddhutÀdyÀya |yajamÀnasyÀparÀbhÀvÀya |yattato'ÌnÀti |hutameva tat |dvayoÏ payasÀ juhuyÀtpaÌukÀmasya |etadvÀ agnihotraÎ mithunam |ya evaÎ veda |pra prajayÀ paÌubhirmithunairjÀyate || 4 ||

[[2-1-5-5]]imÀmeva pÂrvayÀ duhe |amÂmuttarayÀ |adhiÌrityottaramÀnayati |yonÀveva tadretaÏ siÈcati prajanane |Àjyena juhuyÀttejaskÀmasya |tejo vÀ Àjyam |tejasvyeva bhavati |payasÀ paÌukÀmasya |etadvai paÌÂnÀÙ rÂpam |rÂpenaivÀsmai paÌÂnavarundhe || 5 ||

[[2-1-5-6]]paÌumÀneva bhavati |dadhnendriyakÀmasya |indriyaÎ vai dadhi |indriyÀvyeva bhavati |yavÀgvÀ grÀmakÀmasyauÍadhÀ vai manuÍyÀÏ |bhÀgadheyenaivÀsmai sajÀtÀnavarundhe |grÀmyeva bhavati |

Page 136: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 136 - 06.05.2005 - www.sanskritweb.net/yajurveda

ayajÈo vÀ eÍaÏ |yo'sÀmÀ || 6 ||

[[2-1-5-7]]caturunnayati |caturakÍaraÙ rathantaram |rathantarasyaiÍa varÉaÏ |uparÁva harati |antarikÍaÎ vÀmadevyam|vÀmadevyasyaiÍa varÉaÏ |dvirjuhoti |dvayakÍaraÎ bÃhat |bÃhata eÍa varÉaÏ |agnihotrameva tatsÀmanvatkaroti || 7 ||

[[2-1-5-8]]yo vÀ agnihotrasyopasado veda |upainamupasado namanti |vindata upasattÀram |unnÁyopasÀdayati |pÃthivÁmeva prÁÉÀti |hoÍyannupasÀdayati |antarikÍameva prÁÉÀti |hutvopasÀdayati |divameva prÁÉÀti |etÀ vÀ agnihotrasyopasadaÏ || 8 ||

[[2-1-5-9]]ya evaÎ veda |upainamupasado namanti |vindata upasattÀram |yo vÀ agnihotrasyÀÌrÀvitaÎ pratyÀÌrÀvitaÙ hotÀraÎ brahmÀÉaÎ vaÍaÊkÀraÎ veda |tasya tveva hutam |prÀÉo vÀ agnihotrasyÀÌrÀvitam |apÀnaÏ pratyÀÌrÀvitam |mano hotÀ |cakÍurbrahmÀ |nimeÍo vaÍaÊkÀraÏ || 9 ||

[[2-1-5-10]]ya evaÎ veda |tasya tveva hutam |sÀyaÎyÀvÀnaÌca vai devÀÏ prÀtaryÀvÀÉaÌcÀgnihotriÉo gÃhamÀgacchanti |tÀnyanna tarpayet |prajayÀ'sya paÌubhirvitiÍÊheran |yattarpayet |tÃptÀ enaÎ prajayÀ paÌubhistarpayeyuÏ |sajÂrdevaiÏ sÀyaÎyÀvabhiriti sÀyaÙ saÎmÃÌati |sajÂrdevaiÏ prÀtaryÀvabhiriti prÀtaÏ |ye caiva devÀÏ sÀyaÎyÀvÀno ye ca prÀtaryÀ vÀÉaÏ || 10 ||

Page 137: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 137 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[2-1-5-11]]tÀnevobhayÀÙstarpayati |ta enaÎ tÃptÀÏ prajayÀ paÌubhistarpayanti |aruÉo ha smÀhaupaveÌiÏ |agnihotra evÀhaÙ sÀyaÎ prÀtarvajraÎ bhrÀtÃvyebhyaÏ praharÀmi |tasmÀnmatpÀpÁyÀÙso bhrÀtÃvyÀ iti |caturunnayati |dvirjuhoti |samitsaptamÁ |saptapadÀ ÌakvarÁ |ÌÀkvaro vajraÏ |agnihotra eva tatsÀyaÎ prÀtarvajraÎ yajamÀno bhrÀtÃvyÀya praharati |bhavatyÀtmanÀ |parÀ'sya bhrÀtÃvyo bhavati || 11 ||barhiÏ prÀtarhutÀdyÀya jÀyate rundhe'sÀmÀ karotyetÀ vÀ agnihotrasyopasadovaÍaÊkÀraÌca prÀtaryÀvÀÉo vajrastrÁÉi ca || 5 ||

[[2-1-6-1]]prajÀpatirakÀmayatÀtmanvanme jÀyeteti |so'juhot|tasyÀtmanvadajÀyata |agnirvÀyurÀdityaÏ |te'bruvan|prajÀpatirahauÍÁdÀtmanvanme jÀyeteti |tasya vayamajaniÍmahi |jÀyatÀÎ na Àtmanvaditi te'juhavuÏ |prÀÉÀnÀmagniÏ |tanuvai vÀyuÏ || 1 ||

[[2-1-6-2]]cakÍuÍa ÀdityaÏ |teÍÀÙ hutÀdajÀyata gaureva |tasyai payasi vyÀyacchanta |mama hutÀdajani mameti |te prajÀpatiÎ praÌnamÀyan |sa Àdityo'gnimabravÁt |yataro nau jayÀt |tannau sahÀsaditi |kasyaiko'hauÍÁditi prajÀpatirabravÁtkasyai ka iti |prÀÉÀnÀmahamityagniÏ || 2 ||

[[2-1-6-3]]tanuvÀ ahamiti vÀyuÏ |cakÍuÍo'hamityÀdityaÏ |ya eva prÀÉÀnÀmahauÍÁt |tasya hutÀdajanÁti |agnerhutÀdajanÁti |tadagnihotrasyÀgnihotratvam |gaurvÀ Àgnihotram |ya evaÎ veda gauragnihotramiti |prÀÉÀpÀnÀbhyÀmevÀgniÙ samardhayati |avyardhukaÏ prÀÉÀpÀnÀbhyÀÎ bhavati || 3 ||

Page 138: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 138 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[2-1-6-4]]ya evaÎ veda |tau vÀyurabravÁt |anu mÀ bhajatamiti |yadeva gÀrhapatye'dhiÌrityÀhavanÁyamabhyuddravÀn |tena tvÀÎ prÁÉÀnityabrÂtÀm |tasmÀdyadgÀrhapatye'dhiÌrityÀhavanÁyamabhyuddravati |vÀyumeva tena prÁÉÀti |prajÀpatirdevatÀÏ sÃjamÀnaÏ |agnimeva devatÀnÀÎ prathamamasÃjata |so'nyadÀlambhyamavittvÀ || 4 ||

[[2-1-6-5]]prajÀpatimabhiparyÀvartata |sa mÃtyorabibhet |so'mumÀdityamÀtmano niramimÁta |taÙ hutvÀ parÀÇ paryÀvartata |tato vai sa mÃtyumapÀjayat |apamÃtyuÎ jayati |ya evaÎ veda |tasmÀdyasyaivaÎ viduÍaÏ |utaikÀhamuta dvayahaÎ na juhvati |hutamevÀsya bhavati |asau hyÀdityo'gnihotram || 5 ||tanuvai vÀyuragnirbhavatyavittvÀ bhavatyekaÎ ca || 6 ||

[[2-1-7-1]]raudraÎ gavi |vÀyavyamupasÃÍÊam |ÀÌvinaÎ duhyamÀnam |saumyaÎ dugdham |vÀruÉamadhiÌritam |vaiÌvadevÀ bhindavaÏ |pauÍÉamudantam |sÀrasvataÎ viÍyandamÀnam |maitraÙ ÌaraÏ |dhÀturudvÀsitam |bÃhaspaterunnÁtam |savituÏ prakrÀntam |dyÀvÀpÃthivya× hriyamÀÉam |aindrÀgnamupasannam |agneÏ pÂrvÀ''hutiÏ |prajÀpateruttarÀ |aindraÙ hutam || 1 ||udvÀsitaÙ sapta ca || 7 ||

[[2-1-8-1]]dakÍiÉata upasÃjati |pitÃlokameva tena jayati |prÀcÁmÀvartayati |devalokameva tena jayati |

Page 139: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 139 - 06.05.2005 - www.sanskritweb.net/yajurveda

udÁcÁmÀvÃtya dogdhi |manuÍyalokameva tena jayati ||pÂrvau duhyÀjjyeÍÊhasya jyaiÍÊhineyasya |yo vÀ gataÌrÁÏ syÀt |aparau duhyÀtkaniÍÊhasya kÀniÍÊhineyasya |yo vÀ bubhÂÍet || 1 ||

[[2-1-8-2]]na saÎmÃÌati |pÀpavasyasasya vyÀvÃttyai |vÀyavyaÎ vÀ etadupasÃÍÊam |ÀÌvinaÎ duhyamÀnam |maitraÎ dugdham |aryamÉa udvÀsyamÀnam |tvÀÍÊramunnÁyamÀnam |bÃhaspaterunnÁtam |savituÏ prakrÀntam |

dyÀvÀpÃthivya× hriyamÀÉam || 2 ||

[[2-1-8-3]]aindrÀgnamupasÀditam |sarvÀbhyo vÀ eÍa devatÀbhyo juhoti |yo'gnihotraÎ juhoti |yathÀ khalu vai dhenuÎ tÁrthe tarpayati |evamagnihotrÁ yajamÀnaÎ tarpayati |tÃpyati prajayÀ paÌubhiÏ |pra suvargaÎ lokaÎ jÀnÀti |paÌyati putram |paÌyati pautram |pra prajayÀ paÌubhirmithunairjÀyate |yasyaivaÎviduÍo'gnihotraÎ juhvati |ya u cainadevaÎ veda || 3 ||bubhÂddhriyamÀÉaÎ jÀyate dve ca || 8 ||

[[2-1-9-1]]trayo vai praiyamedhÀ Àsan |teÍÀÎ trireko'gnihotramajuhot |dvirekaÏ |sakÃdekaÏ |teÍÀÎ yastrirajuhot |sa ÃcÀ'juhot |yo dviÏ |sa yajuÍÀ |yaÏ sakÃt |sa tÂÍÉÁm || 1 ||

[[2-1-9-2]]yaÌca yajuÍÀ'juhodyaÌca tÂÍÉÁm |tÀvubhÀvÀrdhnutÀm |tasmÀdyajuÍÀ''hutiÏ pÂrvÀ hotavyÀ |tÂÍÉÁmuttarÀ |

Page 140: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 140 - 06.05.2005 - www.sanskritweb.net/yajurveda

ubhe evarddhÁ avarundhe |agnirjyotirjyotiragniÏ svÀheti sÀyaÎ juhoti |reta eva taddadhÀti |sÂryo jyotirjyotiÏ sÂryaÏ svÀheti prÀtaÏ |reta eva hitaÎ prajanayati |reto vÀ etasya hitaÎ na prajÀyate || 2 ||

[[2-1-9-3]]yasyÀgnihotramahutaÙ sÂryo'bhyudeti |yadyante syÀt |unnÁya prÀÇudÀdravet |sa upasÀdyÀtamitorÀsÁta |sa yadÀ tÀmyet |atha bhÂÏ svÀheti juhuyÀt |prajÀpatirvai bhÂtaÏ |tamevopÀsarat |sa evainaÎ tata unnayati |nÀrtimÀrcchati yajamÀnaÏ || 3 ||tÂÍÉÁÎ jÀyate yajamÀnaÏ || 9 ||

[[2-1-9-1]]trayo vai praiyamedhÀ Àsan |teÍÀÎ trireko'gnihotramajuhot |dvirekaÏ |sakÃdekaÏ |teÍÀÎ yastrirajuhot |sa ÃcÀ'juhot |yo dviÏ |sa yajuÍÀ |yaÏ sakÃt |sa tÂÍÉÁm || 1 ||

[[2-1-9-2]]yaÌca yajuÍÀ'juhodyaÌca tÂÍÉÁm |tÀvubhÀvÀrdhnutÀm |tasmÀdyajuÍÀ''hutiÏ pÂrvÀ hotavyÀ |tÂÍÉÁmuttarÀ |ubhe evarddhÁ avarundhe |agnirjyotirjyotiragniÏ svÀheti sÀyaÎ juhoti |reta eva taddadhÀti |sÂryo jyotirjyotiÏ sÂryaÏ svÀheti prÀtaÏ |reta eva hitaÎ prajanayati |reto vÀ etasya hitaÎ na prajÀyate || 2 ||

[[2-1-9-3]]yasyÀgnihotramahutaÙ sÂryo'bhyudeti |yadyante syÀt |unnÁya prÀÇudÀdravet |sa upasÀdyÀtamitorÀsÁta |sa yadÀ tÀmyet |atha bhÂÏ svÀheti juhuyÀt |prajÀpatirvai bhÂtaÏ |

Page 141: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 141 - 06.05.2005 - www.sanskritweb.net/yajurveda

tamevopÀsarat |sa evainaÎ tata unnayati |nÀrtimÀrcchati yajamÀnaÏ || 3 ||tÂÍÉÁÎ jÀyate yajamÀnaÏ || 9 ||

[[2-1-10-1]]yadagnimuddharati |vasavastarhyagniÏ |tasminyasya tathÀvidhe juhvati |vasuÍvevÀsyÀgnihotraÙ hutaÎ bhavati |nihito dhÂpÀyaÈchete |rudrÀstarhyagniÏ |tasminyasya tathÀvidhe juhvati |rudreÍvevÀsyÀgnihotraÙ hutaÎ bhavati |prathamamidhmamarcirÀlabhate |ÀdityÀstarhyagniÏ || 1 ||

[[2-1-10-2]]tasminyasya tathÀvidhe juhvati |ÀdityeÍvevÀsyÀgnihotraÙ hutaÎ bhavati |sarva eva sarvaÌa idhma ÀdÁpto bhavati |viÌve devÀstarhyagniÏ |tasminyasya tathÀvidhe juhvati |viÌveÍvevÀsya deveÍvagnihotraÙ hutaÎ bhavati |nitarÀmarcirupÀvaiti lohinÁkeva bhavati |indrastarhyagniÏ |tasminyasya tathÀvidhe juhvati |indra evÀsyÀgnihotraÙ hutaÎ bhavati || 2 ||

[[2-1-10-3]]aÇgÀrÀ bhavanti |tebhyo'ÇgÀrebhyo'rcirudeti |prajÀpatistarhyagniÏ |tasminyasya tathÀvidhe juhvati |prajÀpatÀvevÀsyÀgnihotraÙ hutaÎ bhavati ||Ìaro'ÇgÀrÀ adhyÂhante |brahma tarhyagniÏ |tasminyasya tathÀvidhe juhvati |brahmannevÀsyÀgnihotraÙ hutaÎ bhavati |vasuÍu rudreÍvÀdityeÍu viÌveÍu deveÍu |indre prajÀpatau brahman |aparivargamevÀsyaitÀsu devatÀsu hutaÎ bhavati |yasyaivaÎ viduÍo'gnihotraÎ juhvati |ya u cainadevaÎ veda || 3 ||ÀdityÀstarhyagnirindra evÀsyÀgnihotraÙ hutaÎ bhavati deveÍu catvÀri ca || 10 ||

[[2-1-11-1]]ÃtaÎ tvÀ satyena pariÍiÈcÀmÁti sÀyaÎ pariÍiÈcati |satyaÎ tvartena pariÍiÈcÀmÁti prÀtaÏ |agnirvÀ Ãtam |asÀvÀdityaÏ satyam |

Page 142: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 142 - 06.05.2005 - www.sanskritweb.net/yajurveda

agnimeva tadÀdityena sÀyaÎ pariÍiÈcati |agninÀ''dityaÎ prÀtaÏ saÏ |yÀvadahorÀtre bhavataÏ |tÀvadasya lokasya |nÀrtirna riÍÊiÏ |nÀnto na paryanto'sti |yasyaivaÎviduÍo'gnihotraÎ juhvati |ya u cainadevaÎ veda || 1 ||asti dve ca || 11 ||aÇgirasaÏ prajÀpatiragniÙ rudra uttarÀvatÁÎ brahmavÀdino'gnihotraprÀyaÉÀ yajÈÀÏprajÀpatirakÀmayatÀtmanvadraudraÎ gavi dakÍiÉatastrayo vai yadagnimÃtaÎ tvÀsatyenaikÀdaÌa || 11 ||aÇgirasaÏ praiva tena paÌÂneva yannimÀrÍÊi yo vÀ agnihotrasyopasadodakÍiÉataÍÍaÍÊiÏ || 60 ||

[[2-2-1-1]]prajÀpatirakÀmayata prajÀÏ sÃjeyeti |

sa etaÎ daÌahotÀramapaÌyat |taÎ manasÀ'nudrutya darbhastambe'juhot |tato vai sa prajÀ asÃjata |tÀ asmÀtsÃÍÊÀ apÀkrÀman |tÀ graheÉÀgÃhÉÀt |tadgrahasya grahatvam |yaÏ kÀmayeta prajÀyeyeti |sa daÌahotÀraÎ manasÀ'nudrutya darbhastambe juhuyÀt |prajÀpatirvai daÌahotÀ || 1 ||

[[2-2-1-2]]prajÀpatireva bhÂtvÀ prajÀyate |manasÀ juhoti |mana iva hi prajÀpatiÏ |prajÀpaterÀptyai |pÂrÉayÀ juhoti |pÂrÉa iva hi prajÀpatiÏ |prajÀpaterÀptyai |nyÂnayÀ juhoti |nyÂnÀddhi prajÀpatiÏ prajÀ asÃjata |prajÀnÀÙ sÃÍÊyai || 2 ||

[[2-2-1-3]]darbhastambe juhoti |etasmÀdvai yoneÏ prajÀpatiÏ prajÀ asÃjata |yasmÀdeva yoneÏ prajÀpatiÏ prajÀ asÃjata |tasmÀdeva yoneÏ prajÀyate |brÀhmaÉo dakÍiÉata upÀste |brÀhmaÉo vai prajÀnÀmupadraÍÊÀ |upadraÍÊumatyeva prajÀyate |graho bhavati |prajÀnÀÙ sÃÍÊÀnÀÎ dhÃtyai |yaÎ brÀhmaÉaÎ vidyÀÎ vidvÀÙsaÎ yaÌo narcchet || 3 ||

Page 143: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 143 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[2-2-1-4]]so'raÉyaÎ paretya |darbhastambamudgrathya |brÀhmaÉaÎ dakÍiÉato niÍadya |caturhotÅnvyÀcakÍÁta |etadvai devÀnÀÎ paramaÎ guhyaÎ brahma |yaccaturhotÀraÏ |tadeva prakÀÌaÎ gamayati |tadenaÎ prakÀÌaÎ gatam |prakÀÌaÎ prajÀnÀÎ gamayati |darbhastambamudgrathya vyÀcaÍÊe || 4 ||

[[2-2-1-5]]agnivÀnvai darbhastambaÏ |agnivatyeva vyÀcaÍÊe |brÀhmaÉo dakÍiÉata upÀste |brÀhmaÉo vai prajÀnÀmupadraÍÊÀ |upadraÍÊumatyevainaÎ yaÌa Ãcchati |ÁÌvaraÎ taÎ yaÌo'rtorityÀhuÏ |yasyÀnte vyÀcaÍÊa iti |varastasmai deyaÏ |yadevainaÎ tatropanamati |tadevÀvarundhe || 5 ||

[[2-2-1-6]]agnimÀdadhÀno daÌahotrÀ'raÉimavadadhyÀt |prajÀtamevainamÀdhatte |tenaivoddrutyÀgnihotraÎ juhuyÀt |prajÀtamevainajjuhoti |havirnirvapsyandaÌahotÀraÎ vyÀcakÍÁta |prajÀtamevainaÎ nirvapati |sÀmidhenÁranuvakÍyandaÌahotÀraÎ vyÀcakÍÁta |sÀmidhenÁreva sÃÍÊvÀ''rabhya pratanute |atho yajÈo vai daÌahotÀ |yajÈameva tanute || 6 ||

[[2-2-1-7]]abhicarandaÌahotÀraÎ juhuyÀt|nava vai puruÍe prÀÉÀÏ |nÀbhirdaÌamÁ |saprÀÉamevainamabhicarati |etÀvadvai puruÍasya svam |yÀvatprÀÉÀÏ |yÀvadevÀsyÀsti |tadabhicarati |svakÃta iriÉe juhoti pradare vÀ |etadvÀ asyai nirÃtigÃhÁtam |nirÃtigÃhÁta evainaÎ nirÃtyÀ grÀhayati |yadvÀcaÏ krÂram |tena vaÍaÊkaroti |vÀca evainaÎ krÂreÉa pravÃÌcati |tÀ jagÀrtimÀrcchati || 7 ||

Page 144: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 144 - 06.05.2005 - www.sanskritweb.net/yajurveda

daÌahotÀ sÃÍÊyÀ ÃcchedvyÀcaÍÊe rundha eva tanute nirÃtigÃhÁtaÎ paÈca ca || 1 ||

[[2-2-2-1]]prajÀpatirakÀmayata darÌapÂrÉamÀsau sÃjeyeti |sa etaÎ caturhotÀramapaÌyat |taÎ manasÀ'nudrutyÀhavanÁye'juhot |tato vai sa darÌapÂrÉamÀsÀvasÃjata |tÀvasmÀtsÃÍÊÀvapÀkrÀmatÀm |tau graheÉÀgÃhÉÀt |tadgrahasya grahatvam |darÌapÂrÉamÀsÀvÀlabhamÀnaÏ |caturhotÀraÎ manasÀ'nudrutyÀhavanÁye juhuyÀt|darÌapÂrÉamÀsÀveva sÃÍÊvÀ''rabhya pratanute || 1 ||

[[2-2-2-2]]graho bhavati |darÌapÂrÉamÀsayoÏ sÃÍÊayordhÃtyai |so'kÀmayata cÀturmÀsyÀni sÃjeyeti |sa etaÎ paÈcahotÀramapaÌyat |taÎ manasÀ'nudrutyÀhavanÁye'juhot |tato vai sa cÀturmÀsyÀnyasÃjata |tÀnyasmÀtsÃÍÊÀnyapÀkrÀman |tÀni graheÉÀgÃhÉÀt |tadgrahasya grahatvam |cÀturmÀsyÀnyÀlabhamÀnaÏ || 2 ||

[[2-2-2-3]]paÈcahotÀraÎ manasÀ'nudrutyÀhavanÁye juhuyÀt |cÀturmÀsyÀnyeva sÃÍÊvÀ''rabhya pratanute |graho bhavati |cÀturmÀsyÀnÀÙ sÃÍÊÀnÀÎ dhÃtyai |so'kÀmayata paÌubandhaÙ sÃjeyeti |sa etaÙ ÍaËËhotÀramapaÌyat |taÎ manasÀ'nudrutyÀhavanÁye'juhot |tato vai sa paÌubandhamasÃjata |so'smÀtsÃÍÊo'pÀkrÀmat |taÎ graheÉÀgÃhÉÀt || 3 ||

[[2-2-2-4]]tadgrahasya grahatvam |paÌubandhena yakÍyamÀÉaÏ |ÍaËËhotÀraÎ manasÀ'nudrutyÀhavanÁye juhuyÀt |paÌubandhameva sÃÍÊvÀ''rabhya pratanute |graho bhavati |paÌubandhasya sÃÍÊasya dhÃtyai |so'kÀmayata saumyamadhvaraÙ sÃjeyeti |sa etaÙ saptahotÀramapaÌyat|taÎ manasÀ.ÀnudrutyÀhavanÁye'juhot|tato vai sa saumyamadhvaramasÃjata || 4 ||

[[2-2-2-5]]so'smÀtsÃÍÊo'pÀkrÀmat |

Page 145: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 145 - 06.05.2005 - www.sanskritweb.net/yajurveda

taÎ graheÉÀgÃhÉÀt |tadgrahasya grahatvam |dÁkÍiÍyamÀÉaÏ |saptahotÀraÎ manasÀ'nudrutyÀhavanÁye juhuyÀt |saumyamevÀdhvaraÙ sÃÍÊvÀ''rabhya pratanute |graho bhavati |saumyasyÀdhvarasya sÃÍÊasya dhÃtyai |devebhyo vai yajÈo na prÀbhavat |tametÀvacchaÏ samabharan || 5 ||

[[2-2-2-6]]yatsaÎbhÀrÀÏ |tato vai tebhyo yajÈaÏ prÀbhavat |yatsaÎbhÀrÀ bhavanti |yajÈasya prabhÂtyai |ÀtithyamÀsÀdya vyÀcaÍÊe |yajÈamukhaÎ vÀ Àtithyam |mukhata eva yajÈaÙ saÎbhÃtya pratanute |ayajÈo vÀ eÍaÏ |yo'patnÁkaÏ |na prajÀÏ prajÀyeran |patnÁrvyÀcaÍÊe |yajÈamevÀkaÏ |prajÀnÀÎ prajananÀya |upasatsu vyÀcaÍÊe |etadvai patnÁnÀmÀyatanam |sva evainÀ Àyatane'vakalpayati || 6 ||tanuta ÀlabhamÀno'gÃhÉÀdasÃjatÀbharaÈjÀyeranÍaÊca || 2 ||

[[2-2-3-1]]prajÀpatirakÀmayata prajÀyeyeti |sa tapo'tapyata |sa trivÃta× stomamasÃjata |taÎ paÈcadaÌastomo madhyata udatÃÉat |tau pÂrvapakÍaÌcÀparapakÍaÌcÀbhavatÀm |pÂrvapakÍaÎ devÀ anvasÃjyanta |aparapakÍamanvasurÀÏ |tato devÀ abhavan |parÀ'surÀÏ |yaÎ kÀmayeta vasÁyÀntsyÀditi || 1 ||

[[2-2-3-2]]taÎ pÂrvapakÍe yÀjayet |vasÁyÀneva bhavati |yaÎ kÀmayeta pÀpÁyÀntsyÀditi |tamaparapakÍe yÀjayet |pÀpÁyÀneva bhavati |tasmÀtpÂrvapakÍo'parapakÍÀtkaruÉyataraÏ |prajÀpatirvai daÌahotÀ |caturhotÀ paÈcahotÀ |ÍaËËhotÀ saptahotÀ |ÃtavaÏ saÎvatsaraÏ || 2 ||

Page 146: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 146 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[2-2-3-3]]prajÀÏ paÌava ime lokÀÏ |ya evaÎ prajÀpatiÎ bahorbhÂyÀÙsaÎ veda |bahoreva bhÂyÀnbhavati ||prajÀpatirdevÀsurÀnasÃjata |sa indramapi nÀsÃjata |taÎ devÀ abruvan |indraÎ no janayeti |so'bravÁt |yathÀ'haÎ yuÍmÀÙstapasÀ'sÃkÍi |evamindraÎ janayadhvamiti || 3 ||

[[2-2-3-4]]te tapo'tapyanta |ta ÀtmannindramapaÌyan|tamabruvan|jÀyasveti |so'bravÁt |kiÎ bhÀgadheyamabhijaniÍya iti |ÃtÂntsaÎvatsaram |prajÀÏ paÌÂn |imÀÙllokÀnityabruvan |taÎ vai mÀ''hutyÀ prajanayatetyabravÁt || 4 ||

[[2-2-3-5]]taÎ caturhotrÀ prÀjanayan |yaÏ kÀmayeta vÁro ma ÀjÀyeteti |sa caturhotÀraÎ juhuyÀt |prajÀpatirvai caturhotÀ |prajÀpatireva bhÂtvÀ prajÀyate |jajanadindramindriyÀya svÀheti graheÉa juhoti |À'sya vÁro jÀyate |vÁraÙ hi devÀ etayÀ''hutyÀ prÀjanayan |ÀdityÀÌcÀÇgirasaÌca suvarge loke'spardhanta |vayaÎ pÂrve suvargaÎ lokamiyÀma vayaÎ pÂrva iti || 5 ||

[[2-2-3-6]]ta ÀdityÀ etaÎ paÈcahotÀramapaÌyan |taÎ purÀ prÀtaranuvÀkÀdÀgnÁdhre'juhavuÏ |tato vai te pÂrve suvargaÎ lokamÀyan |yaÏ suvargakÀmaÏ syÀt |sa paÈcahotÀraÎ purÀ prÀtaranuvÀkÀdÀgnÁdhre juhuyÀt |saÎvatsaro vai paÈcahotÀ |saÎvatsaraÏ suvargo lokaÏ |saÎvatsara evartuÍu pratiÍÊhÀya |suvargaÎ lokameti |te'bruvannaÇgirasa ÀdityÀn || 6 ||

[[2-2-3-7]]kva stha |kva vaÏ sadbhyo havyaÎ vakÍyÀma iti |

Page 147: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 147 - 06.05.2005 - www.sanskritweb.net/yajurveda

chandaÏsvityabruvan |gÀyatriyÀÎ triÍÊubhi jagatyÀmiti |tasmÀcchandaÏsu sadbhya ÀdityebhyaÏ |ÀÇgÁrasÁÏ prajÀ havyaÎ vahanti |vahantyasmai prajÀ balim |ainamapratikhyÀtaÎ gacchati |ya evaÎ veda |dvÀdaÌa mÀsÀÏ paÈcartavaÏ |traya ime lokÀÏ |asÀvÀditya ekaviÙÌaÏ |etasminvÀ eÍa ÌritaÏ |etasminpratiÍÊhitaÏ |ya evameta× ÌritaÎ pratiÍÊhitaÎ veda |pratyeva tiÍÊhati || 7 ||syÀditi saÎvatsaro janayadhvamitÁtyabravÁtpÂrva ityÀdityÀnÃtavaÍÍaÊca || 3 ||

[[2-2-4-1]]prajÀpatirakÀmayata prajÀyeyeti |sa etaÎ daÌahotÀramapaÌyat |tena daÌadhÀ''tmÀnaÎ vidhÀya |daÌahotrÀ'tapyata |tasya cittiÏ srugÀsÁt |cittamÀjyam |tasyaitÀvatyeva vÀgÀsÁt |etÀvÀnyajÈakratuÏ |sa caturhotÀramasÃjata |so'nandat || 1 ||

[[2-2-4-2]]asÃkÍi vÀ imamiti |tasya somo havirÀsÁt |sa caturhotrÀ'tapyata |so'tÀmyat |sa bhÂriti vyÀharat |sa bhÂmimasÃjata |agnihotraÎ darÌÀpÂrÉamÀsau yajÂÙÍi |sa dvitÁyamatapyata |so'tÀmyat |sa bhuva iti vyÀharat || 2 ||

[[2-2-4-3]]so'ntarikÍamasÃjata |cÀturmÀsyÀni sÀmÀni |sa tÃtÁyamatapyata |so'tÀmyat |sa suvariti vyÀharat |sa divamasÃjata |agniÍÊomamukthyamatirÀtramÃcaÏ |etÀ vai vyÀhÃtaya ime lokÀÏ |imÀnkhalu vai lokÀnanu prajÀÏ paÌavaÌchandÀÙsi prÀjÀyanta |ya evametÀÏ prajÀpateÏ prathamÀ vyÀhÃtÁÏ prajÀtÀ veda || 3 ||

Page 148: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 148 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[2-2-4-4]]pra prajayÀ paÌubhirmithunairjÀyate |sa paÈcahotÀramasÃjata |sa havirnÀvindata |tasmai somastanuvaÎ prÀyacchat |etatte haviriti |sa paÈcahotrÀ'tapyata |so'tÀmyat |sa pratyaÇÇabÀdhata |so'surÀnasÃjata |tadasyÀpriyamÀsÁt || 4 ||

[[2-2-4-5]]taddurvarÉaÙ hiraÉyamabhavat |taddurvarÉasya hiraÉyasya janma |sa dvitÁyamatapyata |so'tÀmyat |sa prÀÇabÀdhata |sa devÀnasÃjata |tadasya priyamÀsÁt |

tatsuvarÉaÙ hiraÉyamabhavat |tatsuvarÉasya hiraÉyasya janma |ya evaÙ suvarÉasya hiraÉyasya janma veda || 5 ||

[[2-2-4-6]]suvarÉa ÀtmanÀ bhavati |durvarÉo'sya bhrÀtÃvyaÏ |tasmÀtsuvarÉaÙ hiraÉyaÎ bhÀryam|suvarÉa eva bhavati |ainaÎ priyaÎ gacchati nÀpriyam |sa saptahotÀramasÃjata |sa saptahotraiva suvargaÎ lokamait |triÉavena stomenaibhyo lokebhyo'surÀnprÀÉudata |trayastriÙÌena pratyatiÍÊhat|ekaviÙÌena rucamadhatta || 6 ||

[[2-2-4-7]]saptadaÌena prÀjÀyata |ya evaÎ vidvÀntsomena yajate |saptahotraiva suvargaÎ lokameti |triÉavena stomenaibhyo lokebhyo bhrÀtÃvyÀnpraÉudate |trayastriÙÌena pratitiÍÊhati |ekaviÙÌena rucaÎ dhatte |saptadaÌena prajÀyate |tasmÀtsaptadaÌaÏ stomo na nirhÃtyaÏ |prajÀpatirvai saptadaÌaÏ |prajÀpatimeva madhyato dhatte prajÀtyai || 7 ||anandadbhuva iti vyÀharadvedÀsÁdvedÀdhatta prajÀtyai || 4 ||

[[2-2-5-1]]devÀ vai varuÉamayÀjayan |

Page 149: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 149 - 06.05.2005 - www.sanskritweb.net/yajurveda

sa yasyai yasyai devatÀyai dakÍiÉÀmanayat |tÀmavlÁnÀt |te'bruvan |vyÀvÃtya pratigÃhÉÀma |tathÀ no dakÍiÉÀ na vleÍyatÁti |te vyÀvÃtya pratyagÃhÉan |tato vai tÀndakÍiÉÀÎ nÀvlÁnÀt |ya evaÎ vidvÀnvyÀvÃtya dakÍiÉÀÎ pratigÃhÉÀti |nainaÎ dakÍiÉÀ vlÁnÀti || 1 ||

[[2-2-5-2]]rÀjÀ tvÀ varuÉo nayatu devi dakÍiÉe'gnaye hiraÉyamityÀha |ÀgneyaÎ vai hiraÉyam |svayaivainaddevatayÀ pratigÃhÉÀti |somÀya vÀsa ityÀha |saumyaÎ vai vÀsaÏ |svayaivainaddevatayÀ pratigÃhÉÀti |rudrÀya gÀmityÀha |raudrÁ vai gauÏ |svayaivainÀÎ devatayÀ pratigÃhÉÀti |varuÉÀyÀÌvamityÀha || 2 ||

[[2-2-5-3]]vÀruÉo vÀ aÌvaÏ |svayaivainaÎ devatayÀ pratigÃhÉÀti |prÀjÀpataye puruÍamityÀha |prÀjÀpatyo vai puruÍaÏ |svayaivainaÎ devatayÀ pratigÃhÉÀti |manave talpamityÀha |mÀnavo vai talpaÏ |svayaivainaÎ devatayÀ pratigÃhÉÀti |uttÀnÀyÀÇgÁrasÀyÀna ityÀha |iyaÎ vÀ uttÀna ÀÇgÁrasaÏ || 3 ||

[[2-2-5-4]]anayaivainatpratigÃhÉÀti |vaiÌvÀnaryarcÀ rathaÎ pratigÃhÉÀti |vaiÌvÀnaro vai devatayÀ rathaÏ |svayaivainaÎ devatayÀ pratigÃhÉÀti |tenÀmÃtatvamaÌyÀmityÀha |amÃtamevÀ''tmandhatte |vayo dÀtra ityÀha |vaya evainaÎ kÃtvÀ |suvargaÎ lokaÎ gamayati |mayo mahyamastu pratigrahÁtra ityÀha || 4 ||

[[2-2-5-5]]yadvai Ìivam |tanmayaÏ |Àtmana evaiÍÀ parÁttiÏ |ka idaÎ kasmÀ adÀdityÀha |prajÀpatirvai kaÏ |

Page 150: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 150 - 06.05.2005 - www.sanskritweb.net/yajurveda

sa prajÀpataye dadÀti |kÀmaÏ kÀmÀyetyÀha |kÀmena hi dadÀti |kÀmena pratigÃhÉÀti |kÀmo dÀtÀ kÀmaÏ pratigrahÁtetyÀha || 5 ||

[[2-2-5-6]]kÀmo hi dÀtÀ |kÀmaÏ pratigrahÁtÀ |kÀmaÙ samudramÀviÌetyÀha |samudra iva hi kÀmaÏ |neva hi kÀmasyÀnto'sti |na samudrasya |kÀmena tvÀ pratigÃhÉÀmÁtyÀha |yena kÀmena pratigÃhÉÀti |sa evainamamuÍmiÙlloke kÀma Àgacchati |kÀmaitatta eÍÀ te kÀma dakÍiÉetyÀha |kÀma eva tadyajamÀno'muÍmiÙlloke dakÍiÉÀmicchati |na pratigrahÁtari |ya evaÎ vidvÀndakÍiÉÀÎ pratigÃhÉÀti |anÃÉÀmevainÀÎ pratigÃhÉÀti || 6 ||vlÁnÀtyaÌvamityÀhÀÇgÁrasaÏ pratigrahÁtra ityÀha pratigrahÁtetyÀha dakÍiÉetyÀhacatvÀri ca || 5 ||

[[2-2-6-1]]anto vÀ eÍa yajÈasya |yaddaÌamamahaÏ |daÌame'hansarparÀjÈiyÀ ÃgbhiÏ stuvanti |yajÈasyaivÀntaÎ gatvÀ |annÀdyamavarundhate |tisÃbhiÏ stuvanti |traya ime lokÀÏ |ebhya eva lokebhyo'nnÀdyamavarundhate |pÃÌnivatÁrbhavanti |annaÎ vai pÃÌni || 1 ||

[[2-2-6-2]]annamevÀvarundhate |manasÀ prastauti |manasodgÀyati |manasÀ pratiharati |mana iva hi prajÀpatiÏ |prajÀpaterÀptyai |devÀ vai sarpÀÏ |teÍÀmiyaÙ rÀjÈÁ |yatsarparÀjÈiyÀ ÃgbhiÏ stuvanti |asyÀmeva pratitiÍÊhanti || 2 ||

[[2-2-6-3]]caturhotÅnhotÀ vyÀcaÍÊe |stutamanuÌaÙsati ÌÀntyai |anto vÀ eÍa yajÈasya |

Page 151: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 151 - 06.05.2005 - www.sanskritweb.net/yajurveda

yaddaÌamamahaÏ |etatkhalu vai devÀnÀÎ paramaÎ guhyaÎ brahma |yaccaturhotÀraÏ |daÌame'ha×ÌcaturhotÅnvyÀcaÍÊe |yajÈasyaivÀntaÎ gatvÀ |paramaÎ devÀnÀÎ guhyaÎ brahmÀvarundhe |tadeva prakÀÌaÎ gamayati || 3 ||

[[2-2-6-4]]tadenaÎ prakÀÌaÎ gatam |prakÀÌaÎ prajÀnÀÎ gamayati ||vÀcaÎ yacchati |yajÈasya dhÃtyai |yajamÀnadevatyaÎ vÀ ahaÏ |bhrÀtÃvyadevatyÀ rÀtriÏ |ahnÀ rÀtriÎ dhyÀyet|bhrÀtÃvyasyaiva tallokaÎ vÃÇkte |yaddivÀ vÀcaÎ visÃjet |aharbhrÀtÃvyÀyocchiÙÍet |yannaktaÎ visÃjet |rÀtriÎ bhrÀtÃvyÀyocchiÙÍet |adhivÃkÍasÂrye vÀcaÎ visÃjati |etÀvantamevÀsmai lokamucchiÙÍati |yÀvadÀdityo'stameti || 4 ||pÃÌni tiÍÊhanti gamayati ÌiÙÍetpaÈca ca || 6 ||

[[2-2-7-1]]prajÀpatiÏ prajÀ asÃjata |tÀÏ sÃÍÊÀÏ samaÌliÍyan |tÀ rÂpeÉÀnuprÀviÌat |tasmÀdÀhuÏ |rÂpaÎ vai prajÀpatiriti |tÀ nÀmnÀ'nuprÀviÌat |tasmÀdÀhuÏ |nÀma vai prajÀpatiriti |tasmÀdapyÀ'mitrau saÎgatya |nÀmnÀ ceddhvayete || 1 ||

[[2-2-7-2]]mitrameva bhavataÏ |prajÀpatirdevÀsurÀnasÃjata |sa indramapi nÀsÃjata |taÎ devÀ abruvan |indraÎ no janayeti |sa ÀtmannindramapaÌyat |tamasÃjata |taÎ triÍÊugvÁryaÎ bhÂtvÀ'nuprÀviÌat |tasya vajraÏ paÈcadaÌo hasta Àpadyata |tenodayyÀsurÀnabhyabhavat || 2 ||

[[2-2-7-3]]ya evaÎ veda |

Page 152: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 152 - 06.05.2005 - www.sanskritweb.net/yajurveda

abhi bhrÀtÃvyÀnbhavati |te devÀ asurairvijitya |suvargaÎ lokamÀyan|te'muÍmiÙlloke vyakÍudhyan|te'bruvan |amutaÏ pradÀnaÎ vÀ upajijÁvimeti |te saptahotÀraÎ yajÈaÎ vidhÀyÀyÀsyam |ÀÇgÁrasaÎ prÀhiÉvan |etenÀmutra kalpayeti || 3 ||

[[2-2-7-4]]tasya vÀ iyaÎ kÆptiÏ |yadidaÎ kiÎca |ya evaÎ veda |kalpate'smai |sa vÀ ayaÎ manuÍyeÍu yajÈaÏ saptahotÀ |amutra sadbhyo devebhyo havyaÎ vahati |ya evaÎ veda |upainaÎ yajÈo namati |so'manyata |abhi vÀ ime'smÀÙllokÀdamuÎ lokaÎ kamiÍyanta iti |sa vÀcaspate hÃditi vyÀharat |tasmÀtputro hÃdayam |tasmÀdasmÀllokÀdamuÎ lokaÎ nÀbhikÀmayante |putro hi hÃdayam || 4 ||hvayete abhavatkalpayetÁti catvÀri ca || 7 ||

[[2-2-8-1]]devÀ vai caturhotÃbhiryajÈamatanvata |te vi pÀpmanÀ bhrÀtÃvyeÉÀjayanta |abhi suvargaÎ lokamajayan |ya evaÎ vidvÀÙÌcaturhotÃbhiryajÈaÎ tanute |vi pÀpmanÀ bhrÀtÃvyeÉa jayate |abhi suvargaÎ lokaÎ jayati |ÍaËËhotrÀ prÀyaÉÁyamÀsÀdayati |amuÍmai vai lokÀya ÍaËËhotÀ |ghnanti khalu vÀ etatsomam |yadabhiÍuÉvanti || 1 ||

[[2-2-8-2]]ÃjudhaivainamamuÎ lokaÎ gamayati |caturhotrÀ''tithyam |yaÌo vai caturhotÀ |yaÌa evÀtmandhatte |paÈcahotrÀ paÌumupasÀdayati |suvargyo vai paÈcahotÀ |yajamÀnaÏ paÌuÏ |yajamÀnameva suvargaÎ lokaÎ gamayati |grahÀngÃhÁtvÀ saptahotÀraÎ juhoti |indriyaÎ vai saptahotÀ || 2 ||

[[2-2-8-3]]

Page 153: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 153 - 06.05.2005 - www.sanskritweb.net/yajurveda

indriyamevÀtmandhatte |yo vai caturhotÅnanusavanaÎ tarpayati |tÃpyati prajayÀ paÌubhiÏ |upainaÙ somapÁtho namati |bahiÍpavamÀne daÌahotÀraÎ vyÀcakÍÁta |mÀdhyaÎdine pavamÀne caturhotÀram |Àrbhave pavamÀne paÈcahotÀram |pitÃyajÈe ÍaËËhotÀram |yajÈÀyajÈiyasya stotre saptahotÀram |anusavanamevainÀÙstarpayati || 3 ||

[[2-2-8-4]]tÃpyati prajayÀ paÌubhiÏ |upainaÙ somapÁtho namati |devÀ vai caturhotÃbhiÏ satramÀsata |ÃddhiparimitaÎ yaÌaskÀmÀÏ |te'bruvan |yannaÏ prathamaÎ yaÌa ÃcchÀt |sarveÍÀÎ nastatsahÀsaditi |somaÌcaturhotrÀ |agniÏ paÈcahotrÀ |dhÀtÀ ÍaËËhotrÀ || 4 ||

[[2-2-8-5]]indraÏ saptahotrÀ |prajÀpatirdaÌahotrÀ |teÍÀÙ somaÙ rÀjÀnaÎ yaÌa Àrcchat |tannyakÀmayata |tenÀpÀkrÀmat |tena pralÀyamacarat |taÎ devÀÏ praiÍaiÏ praiÍamaicchan|tatpraiÍÀÉÀÎ praiÍatvam |nividbhirnyavedayan|tannividÀÎ nivittvam || 5 ||

[[2-2-8-6]]ÀprÁbhirÀpnuvan |tadÀprÁÉÀmÀpritvam |tamaghnan |tasya yaÌo vyagÃhÉata |te grahÀ abhavan |tadgrahÀÉÀÎ grahatvam |yasyaivaÎ viduÍo grahÀ gÃhyante |tasya tveva gÃhÁtÀÏ |te'bruvan |yo vai naÏ ÌreÍÊho'bhÂt || 6 ||

[[2-2-8-7]]tamavadhiÍma |punarimaÙ suvÀmahÀ iti |taÎ chandobhirasuvanta |tacchandasÀÎ chandastvam |

Page 154: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 154 - 06.05.2005 - www.sanskritweb.net/yajurveda

sÀmnÀ samÀnayan |tatsÀmnaÏ sÀmatvam |ukthairudasthÀpayan |tadukthÀnÀmukthatvam |ya evaÎ veda |pratyeva tiÍÊhati || 7 ||

[[2-2-8-8]]sarvamÀyureti |somo vai yaÌaÏ |ya evaÎ vidvÀntsomamÀgacchati |yaÌa evainamÃcchati |tasmÀdÀhuÏ |yaÌcaivaÎ veda yaÌca na |tÀvubhau somamÀgacchataÏ |somo hi yaÌaÏ |taÎ tvÀ va yaÌa ÃcchatÁtyÀhuÏ |yaÏ some somaÎ prÀheti |tasmÀtsome somaÏ procyaÏ |yaÌa evainamÃcchati || 8 ||abhiÍuÉvanti saptahotÀ tarpayati ÍaËËhotrÀ nivittvamabhÂttiÍÊhati prÀheti dve ca ||8 ||

[[2-2-9-1]]idaÎ vÀ agre naiva kiÎcanÀsÁt |na dyaurÀsÁt |na pÃthivÁ |nÀntarikÍam|tadasadeva sanmano'kuruta syÀmiti |tadatapyata |tasmÀttepÀnÀddhÂmo'jÀyata |tadbhÂyo'tapyata |tasmÀttepÀnÀdagnirajÀyata |tadbhÂyo'tapyata || 1 ||

[[2-2-9-2]]tasmÀttepÀnÀjjyotirajÀyata |

tadbhÂyo'tapyata |tasmÀttepÀnÀdarcirajÀyata |tadbhÂyo'tapyata |tasmÀttepÀnÀnmarÁcayo'jÀyanta |tadbhÂyo'tapyata |tasmÀttepÀnÀdudÀrÀ ajÀyanta |tadbhÂyo'tapyata |tadabhramiva samahanyata ||tadvastimabhinat || 2 ||

[[2-2-9-3]]sa samudro'bhavat |tasmÀtsamudrasya na pibanti |prajananamiva hi manyante |

Page 155: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 155 - 06.05.2005 - www.sanskritweb.net/yajurveda

tasmÀtpaÌorjÀyamÀnÀdÀpaÏ purastÀdyanti |taddaÌahotÀ'nvasÃjyata |prajÀpatirvai daÌahotÀ |ya evaÎ tapaso vÁryaÎ vidvÀÙstapyate |bhavatyeva |tadvÀ idamÀpaÏ salilamÀsÁt |so'rodÁtprajÀpatiÏ || 3 ||

[[2-2-9-4]]sa kasmÀ ajÈi |yadyasyÀ apratiÍÊhÀyÀ iti |yadapsvavÀpadyata |sÀ pÃthivyabhavat|yadvyamÃÍÊa |tadantarikÍamabhavat |yadÂrdhvamudamÃÍÊa |sÀ dyaurabhavat |yadarodÁt |tadanayo rodastvam || 4 ||

[[2-2-9-5]]ya evaÎ veda |nÀsya gÃhe rudanti |etadvÀ eÍÀÎ lokÀnÀÎ janma |ya evameÍÀÎ lokÀnÀÎ janma veda |naiÍu lokeÍvÀrtimÀrcchati |sa imÀÎ pratiÍÊhÀmavindata |sa imÀÎ pratiÍÊhÀÎ vittvÀ'kÀmayata prajÀyeyeti |sa tapo'tapyata |so'ntarvÀnabhavat|sa jaghanÀdasurÀnasÃjata || 5 ||

[[2-2-9-6]]tebhyo mÃnmaye pÀtre'nnamaduhat |yÀ'sya sÀ tanÂrÀsÁt |tÀmapÀhata |sÀ tamisrÀ'bhavat |so'kÀmayata prajÀyeyeti |sa tapo'tapyata |so'ntarvÀnabhavat |sa prajananÀdeva prajÀ asÃjata |tasmÀdimÀ bhÂyiÍÊhÀÏ |

prajananÀddhyenÀ asÃjata || 6 ||

[[2-2-9-7]]tÀbhyo dÀrumaye pÀtre payo'duhata |yÀ'sya sÀ tanÂrÀsÁt |tÀmapÀhata |sÀ jyotsnÀ'bhavat |so'kÀmayata prajÀyeyeti |sa tapo'tapyata |

Page 156: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 156 - 06.05.2005 - www.sanskritweb.net/yajurveda

so'ntarvÀnabhavat |sa upapakÍÀbhyÀmevartÂnasÃjata |tebhyo rajate pÀtre ghÃtamaduhat |yÀ'sya sÀ tanÂrÀsÁt |

[[2-2-9-8]]tamapÀhata |so'horÀtrayoÏ sandhirabhavat |so'kÀmayata prajÀyeyeti |sa tapo'tapyata |so'natarvÀnabhavat |sa mukhÀddevÀnasÃjata |tebhyo harite pÀtre somamaduhata |yÀ'sya sÀ tanÂrÀsÁt |tÀmapÀhata |tadaharabhavat || 8 ||

[[2-2-9-9]]ete vai prajÀpaterdohÀÏ |ya evaÎ veda |duha eva prajÀÏ |divÀ vai no'bhÂditi |taddevÀnÀÎ devatvam |ya evaÎ devÀnÀÎ devatvaÎ veda |devavÀneva bhavati |etadvÀ ahorÀtrÀÉÀÎ janma |ya evamahorÀtrÀÉÀÎ janma veda |nÀhorÀtreÍvÀrtimÀrcchati || 9 ||

[[2-2-9-10]]asato'dhi mano'sÃjyata |manaÏ prajÀpatimasÃjata |prajÀpatiÏ prajÀ asÃjata |tadvÀ idaÎ manasyeva paramaÎ pratiÍÊhitam |yadidaÎ kiÎca |tadetacchovasyasaÎ nÀma brahma |vyucchantÁ vyucchantyasmai vasyasÁ vasyasÁ vyucchati |prajÀyate prajayÀ paÌubhiÏ |pra parameÍÊhino mÀtrÀmÀpnoti |ya evaÎ veda || 10 ||agnirajÀyata tadbhÂyo'tapyatÀbhinadarodÁtprajÀpatÁ rodastvamasÃjatÀsÃjataghÃtamaduhadyÀ'sya sÀ tanÂrÀsÁdaharabhavadÃcchati veda || 9 ||idaÎ dhÂmo'gnirjyotirarcirmarÁcaya udÀrÀstadabhraÙ sa jaghanÀtsÀ tamisrÀsaprajananÀtsÀ jotsnÀ sa upapakÍÀbhyÀÙ so'horÀtrayoÏ sandhiÏ samukhÀttadahardevavÀnmÃnmaye dÀrumaye rajate harite tebhyastÀbhyo dvete'nnaÎ payo ghÃtaÙ somam ||

[[2-2-10-1]]prajÀpatirindramasÃjatÀ''nujÀvaraÎ devÀnÀm |taÎ prÀhiÉot |parehi |eteÍÀÎ devÀnÀmadhipatiredhÁti |

Page 157: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 157 - 06.05.2005 - www.sanskritweb.net/yajurveda

taÎ devÀ abruvan |kastvamasi |vayaÎ vai tvacchreyÀÙsaÏ sma iti |so'bravÁt |kastvamasi vayaÎ vai tvacchreyÀÙsaÏ sma iti mÀ devÀ avocanniti |atha vÀ idaÎ tarhi prajÀpatau hara ÀsÁt || 1 ||

[[2-2-10-2]]yadasminnÀditye |tadenamabravÁt |etanme prayaccha |athÀhameteÍÀÎ devÀnÀmadhipatirbhaviÍyÀmÁti |ko'ha× syÀmityabravÁt |etatpradÀyeti |etatsyÀ ityabravÁt |yadetadbravÁÍÁti |ko ha vai nÀma prajÀpatiÏ |ya evaÎ veda || 2 ||

[[2-2-10-3]]vidurenaÎ nÀmnÀ |tadasmai rukmaÎ kÃtvÀ pratyamuÈcat |tato vÀ indro devÀnÀmadhipatirabhavat |ya evaÎ veda |adhipatireva samÀnÀnÀÎ bhavati |so'manyata |kiÎ kiÎ vÀ akaramiti |sa candraÎ ma Àhareti prÀlapat |taccandramasaÌcandramastvam |ya evaÎ veda || 3 ||

[[2-2-10-4]]candravÀneva bhavati ||taÎ devÀ abruvan|suvÁryo maryÀ yathÀ gopÀyata iti |tatsÂryasya sÂryatvam |ya evaÎ veda |nainaÎ dabhnoti ||kaÌcanÀsminvÀ idamindriyaÎ pratyasthÀditi |tadindrasyendratvam |ya evaÎ veda |indriyÀvyeva bhavati || 4 ||

[[2-2-10-5]]ayaÎ vÀ idaÎ paramo'bhÂditi |tatparameÍÊhinaÏ parameÍÊhitvam |ya evaÎ veda |paramÀmeva kÀÍÊhÀÎ gacchati |taÎ devÀÏ samantaÎ paryaviÌan|vasavaÏ purastÀt |rudrÀ dakÍiÉataÏ |ÀdityÀÏ paÌcÀt |

Page 158: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 158 - 06.05.2005 - www.sanskritweb.net/yajurveda

viÌve devÀ uttarataÏ |aÇgirasaÏ pratyaÈcam || 5 ||

[[2-2-10-6]]sÀdhyÀÏ parÀÈcam |ya evaÎ veda |upainaÙ samÀnÀÏ saÎviÌanti |sa prajÀpatireva bhÂtvÀ prajÀ Àvayat |tÀ asmai nÀtiÍÊhantÀnnÀdyÀya |tÀ mukhaÎ purastÀtpaÌyantÁÏ |dakÍiÉataÏ paryÀyan |sa dakÍiÉataÏ paryavartayata |tÀ mukhaÎ purastÀtpaÌyantÁÏ |mukhaÎ dakÍiÉataÏ || 6 ||

[[2-2-10-7]]paÌcÀtparyÀyan |sa paÌcÀtparyavartayata |tÀ mukhaÎ purastÀtpaÌyantÁÏ |mukhaÎ dakÍiÉataÏ |mukhaÎ paÌcÀt |uttarataÏ paryÀyan |sÀ uttarataÏ paryavartayata |tÀ mukhaÎ purastÀtpaÌyantÁÏ |mukhaÎ dakÍiÉataÏ |mukhaÎ paÌcÀt |mukhamuttarataÏ |ÂrdhvÀ udÀyan |sa upariÍÊÀnnyavartayata |tÀÏ sarvatomukho bhÂtvÀ''vayat |tato vai tasmai prajÀ atiÍÊhantÀnnÀdyÀya |ya evaÎ vidvÀnpari ca vartayate ni ca |prajÀpatireva bhÂtvÀ prajÀ atti |tiÍÊhante'smai prajÀ annÀdyÀya |annÀda eva bhavati || 7 ||ÀsÁdveda candramastvaÎ ya evaÎ vedendriyÀvyeva bhavati pratyaÈcaÎ mukhaÎdakÍiÉato mukhaÎ paÌcÀnnava ca || 10 ||

[[2-2-11-1]]prajÀpatirakÀmayata bahorbhÂyÀntsyÀmiti |sa etaÎ daÌahotÀramapaÌyat|taÎ prÀyuÇkta |tasya prayukti bahorbhÂyÀnabhavat |yaÏ kÀmayeta bahorbhÂyÀntsyÀmiti |sa daÌahotÀraÎ prayuÈjÁta |bahoreva bhÂyÀnbhavati |so'kÀmayata vÁro ma ÀjÀyeteti |sa daÌahotuÌcaturhotÀraÎ niramimÁta |taÎ prÀyuÇkta ||

[[2-2-11-2]]tasya prayuktÁndro'jÀyata |

Page 159: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 159 - 06.05.2005 - www.sanskritweb.net/yajurveda

yaÏ kÀmayeta vÁro ma ÀjÀyeteti |sa caturhotÀraÎ prayuÈjÁta |À'sya vÁro jÀyate |so'kÀmayata paÌumÀntsyÀmiti |sa caturhotuÏ paÈcahotÀraÎ niramimÁta |taÎ prÀyuÇkta |tasya prayukti paÌumÀnabhavat |yaÏ kÀmayeta paÌumÀntsyÀmiti |sa paÈcahotÀraÎ prayuÈjÁta || 2 ||

[[2-2-11-3]]paÌumÀneva bhavati |so'kÀmayatartavo me kalperanniti |sa paÈcahotuÏ ÍaËËhotÀraÎ niramimÁta |taÎ prÀyuÇkta |tasya prayuktyÃtavo'smÀ akalpanta |yaÏ kÀmayetartavo me kalperanniti |sa ÍaËËhotÀraÎ prayuÈjÁta |kalpante'smÀ ÃtavaÏ |so'kÀmayata somapaÏ somayÀjÁ syÀm |À me somapaÏ somayÀjÁ jÀyeteti || 3 ||

[[2-2-11-4]]sa ÍaËËhotuÏ saptahotÀraÎ niramimÁta |taÎ prÀyuÇkta |tasya prayukti somapaÏ somayÀjyabhavat |À'sya somapaÏ somayÀjyajÀyata |yaÏ kÀmayeta somapaÏ somayÀjÁ syÀm |À me somapaÏ somayÀjÁ jÀyeteti |sa saptahotÀraÎ prayuÈjÁta |somapa eva somayÀjÁ bhavati |À'sya somapaÏ somayÀjÁ jÀyate |sa vÀ eÍa paÌuÏ paÈcadhÀ pratitiÍÊhati || 4 ||

[[2-2-11-5]]padbhirmukhena |te devÀÏ paÌÂnvittvÀ |suvargaÎ lokamÀyan |te'muÍmiÙlloke vyakÍudhyan |te'bruvan |amutaÏ pradÀnaÎ vÀ upajijÁvimeti |te saptahotÀraÎ yajÈaÎ vidhÀyÀyÀsyam |ÀÇgÁrasaÎ prÀhiÉvan |etenÀmutra kalpayeti |tasya vÀ iyaÎ kÆptiÏ || 5 ||

[[2-2-11-6]]yadidaÎ kiÎca |ya evaÎ veda |kalpate'smai |sa vÀ ayaÎ manuÍyeÍu yajÈaÏ saptahotÀ |

Page 160: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 160 - 06.05.2005 - www.sanskritweb.net/yajurveda

amutra sadbhyo devebhyo havyaÎ vahati |

ya evaÎ veda |upainaÎ yajÈo namati |yo vai caturhotÃÉÀÎ nidÀnaÎ veda |nidÀnavÀnbhavati |agnihotraÎ vai daÌahoturnidÀnam |darÌapÂrÉamÀsau caturhotuÏ |cÀturmÀsyÀni paÈcahotuÏ |paÌubandhaÏ ÍaËËhotuÏ |saumyo'dhvaraÏ saptahotuÏ |etadvai caturhotÃÉÀÎ nidÀnam |ya evaÎ veda |nidÀnavÀnbhavati || 6 ||amimÁta taÎ prÀyuÇkta paÈcahotÀraÎ prayuÈjÁta jÀyeteti tiÍÊhatikÆptirdaÌahoturnidÀnaÙ sapta ca || 11 ||prajÀpatirakÀmayata prajÀÏ sÃjeyeti prajÀpatirakÀmayata darÌapÂrÉamÀsau sÃjeyetiprajÀpatirakÀmayata prajÀyeyeti sa tapaÏ sa trivÃtaÎ prajÀpatirakÀmayatadaÌahotÀraÎ tena daÌadhÀ''tmÀnaÎ devÀ vai varuÉamanto vai prajÀpatistÀÏ sÃÍÊÀÏsamaÌliÍyandevÀ vai caturhotÃbhiridaÎ vÀ agne prajÀpatirindraÎprajÀpatirakÀmayata bahorbhÂyÀnekÀdaÌa || 11 ||prajÀpatistadgrahasya grahatvaÎ prajÀpatirakÀmayatÀnayaivainattasya vÀ iyaÎkÆptistasmÀttepÀnÀjjyotiryadasminnÀditye sa ÍaËËhotuÏ saptahotÀraÎ trisaptatiÏ ||73 ||

[[2-3-1-1]]brahmavÀdino vadanti |kiÎ caturhotÃÉÀÎ caturhotÃtvamiti |yadevaiÍu caturdhÀ hotÀraÏ |tena caturhotÀraÏ |tasmÀccaturhotÀra ucyante |taccaturhotÃÉÀÎ caturhotÃtvam |somo vai caturhotÀ |agniÏ paÈcahotÀ |dhÀtÀ ÍaËËhotÀ |indraÏ saptahotÀ || 1 ||

[[2-3-1-2]]prajÀpatirdaÌahotÀ |ya evaÎ caturhotÃÉÀmÃddhiÎ veda |Ãdhnotyeva |ya eÍÀmevaÎ bandhutÀÎ veda |bandhumÀnbhavati |ya eÍÀmevaÎ kÆptiÎ veda |kalpate'smai |ya eÍÀmevamÀyatanaÎ veda |ÀyatanavÀnbhavati |ya eÍÀmevaÎ pratiÍÊhÀÎ veda || 2 ||

[[2-3-1-3]]pratyeva tiÍÊhati |

Page 161: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 161 - 06.05.2005 - www.sanskritweb.net/yajurveda

brahmavÀdino vadanti |daÌahotÀ caturhotÀ |paÈcahotÀ ÍaËËhotÀ saptahotÀ |atha kasmÀccaturhotÀra ucyanta iti |indro vai caturhotÀ |indraÏ khalu vai ÌreÍÊho devatÀnÀmupadeÌanÀt|ya evamindra× ÌreÍÊhaÎ devatÀnÀmupadeÌanÀdveda |vasiÍÊhaÏ samÀnÀnÀÎ bhavati |tasmÀcchreÍÊhamÀyantaÎ prathamenaivÀnubudhyante |ayamÀgan |ayamavÀsÀditi |kÁrtirasya pÂrvÀ''gacchati janatÀmÀyataÏ |atho enaÎ prathamenaivÀnubudhyante |ayamÀgan |ayamavÀsÀditi || 3 ||saptahotÀ pratiÍÊhÀÎ veda budhyante ÍaÊca || 1 ||

[[2-3-2-1]]dakÍiÉÀÎ pratigrahÁÍyantsaptadaÌakÃtvo'pÀnyÀt |ÀtmÀnameva samindhe |tejase vÁryÀya |atho prajÀpatirevainÀÎ bhÂtvÀ pratigÃhÉÀti |Àtmano'nÀrtyai |yadyenamÀrtvijyÀdvÃtaÙ santaÎ nirhareran |ÀgnÁdhre juhuyÀddaÌahotÀram |caturgÃhÁtenÀjyena |purastÀtpratyaÇtiÍÊhan |pratilomaÎ vigrÀham || 1 ||

[[2-3-2-2]]prÀÉÀnevÀsyopadÀsayati |yadyenaÎ punarupaÌikÍeyuÏ |ÀgnÁdhra eva juhuyÀddaÌahotÀram |caturgÃhÁtenÀjyena |paÌcÀtprÀÇÀsÁnaÏ |anulomamavigrÀham |prÀÉÀnevÀsmai kalpayati |prÀyaÌcittÁ vÀgghotetyÃtumukha Ãtumukhe juhoti |ÃtÂnevÀsmai kalpayati |kalpante'smÀ ÃtavaÏ || 2 ||

[[2-3-2-3]]kÆptÀ asmÀ Ãtava Àyanti |ÍaËËhotÀ vai bhÂtvÀ prajÀpatiridaÙ sarvamasÃjata |sa mano'sÃjata |manaso'dhi gÀyatrÁmasÃjata |tadgÀyatrÁÎ yaÌa Àrcchat |tÀmÀ'labhata |gÀyatriyÀ adhi chandÀÙsyasÃjata |chandobhyo'dhi sÀma |tatsÀma yaÌa Àrcchat |tadÀ'labhata || 3 ||

Page 162: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 162 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[2-3-2-4]]sÀmno'dhi yajÂÙÍyasÃjata |yajurbhyo'dhi viÍÉum |tadviÍÉuÎ yaÌa Àrcchat |tamÀ'labhata |viÍÉoradhyoÍadhÁrasÃjata |oÍadhÁbhyo'dhi somam |tatsomaÎ yaÌa Àrcchat |tamÀ'labhata |somÀdadhi paÌÂnasÃjata |paÌubhyo'dhÁndram || 4 ||

[[2-3-2-5]]tadindraÎ yaÌa Àrcchat |tadenaÎ nÀtiprÀcyavata |indra iva yaÌasvÁ bhavati |ya evaÎ vedanainaÎ yaÌo'tipracyavate |yadvÀ idaÎ kiÎca |tatsarvamuttÀna evÀÇgÁrasaÏ pratyagÃhÉÀt |tadenaÎ pratigÃhÁtaÎ nÀhinat |yatkiÎca pratigÃhÉÁyÀt |tatsarvamuttÀnastvÀ''ÇgÁrasaÏ pratigÃhÉÀtvityeva pratigÃhÉÁyÀt |iyaÎ vÀ uttÀna_ ÀÇgÁrasaÏ |anayaivainatpratigÃhÉÀti |nainaÙ hinasti |barhiÍÀ pratÁyÀdgÀÎ vÀ'ÌvaÎ vÀ |etadvai paÌÂnÀÎ priyaÎ dhÀma |priyeÉaivainaÎ dhÀmnÀ pratyeti || 5 ||vigrÀhamÃtavastadÀ'labhatendraÎ gÃhÉÁyÀtÍaÊca || 2 ||

[[2-3-3-1]]yo vÀ avidvÀnnivartayate |viÌÁrÍÀ sa pÀpmÀ'muÍmiÙlloke bhavati |atha yo vidvÀnnivartayate |saÌÁrÍÀ vipÀpmÀ'muÍmiÙlloke bhavati |devatÀ vai sapta puÍÊikÀmÀ nyavartayanta |agniÌca pÃthivÁ ca |vÀyuÌcÀntarikÍaÎ ca |ÀdityaÌca dyauÌca candramÀÏ |agnirnyavartayata |sa sÀhasramapuÍyat || 1 ||

[[2-3-3-2]]pÃthivÁ nyavartayata |sauÍadhÁbhirvanaspatibhirapuÍyat |vÀyurnyavartayata |sa marÁcÁbhirapuÍyat |antarikÍaÎ nyavaratayata |tadvayobhirapuÍyat |Àdityo nyavartayata |

Page 163: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 163 - 06.05.2005 - www.sanskritweb.net/yajurveda

sa raÌmibhirapuÍyat |dyaurnyavartayata |sÀ nakÍatrairapuÍyat |candramÀ nyavartayata |so'horÀtrairardhamÀsairmÀsairÃtubhiÏ saÎvatsareÉÀpuÍyat |tÀnpoÍÀnpuÍyati |yÀÙste'puÍyan |ya evaÎ vidvÀnni ca vartayate pari ca || 2 ||apuÍyannakÍatrairapuÍyatpaÈca ca || 3 ||

[[2-3-4-1]]tasya vÀ agnerhiraÉyaÎ pratijagrahuÍaÏ |ardhamindriyasyÀpÀkrÀmat|tadetenaiva pratyagÃhÉÀt|tena vai so'rdhamindriyasyÀtmannupÀdhatta |ardhamindriyasyÀtmannupÀdhatte |ya evaÎ vidvÀnhiraÉyaÎ pratigÃhÉÀti |atha yo'vidvÀnpratigÃhÉÀti |ardhamasyendriyasyÀpakrÀmati |tasya vai somasya vÀsaÏ pratijagrahuÍaÏ |tÃtÁyamindriyasyÀpÀkrÀmat || 1 ||

[[2-3-4-2]]tadetenaiva pratyagÃhÉÀt|tena vai sa tÃtÁyamindriyasyÀtmannupÀdhatta |tÃtÁyamindriyasyÀtmannupÀdhatte |ya evaÎ vidvÀnvÀsaÏ pratigÃhÉÀti |atha yo'vidvÀnpratigÃhÉÀti |tÃtÁyamasyendriyasyÀpakrÀmati |tasya vai rudrasya gÀÎ pratijagrahuÍaÏ |caturthamindriyasyÀpÀkrÀmat |tÀmetenaiva pratyagÃhÉÀt |tena vai sa caturthamindriyasyÀtmannupÀdhatta || 2 ||

[[2-3-4-3]]caturthamindriyasyÀtmannupÀdhatte |ya evaÎ vidvÀngÀÎ pratigÃhÉÀti |atha yo'vidvÀnpratigÃhÉÀti |caturthamasyendriyasyÀpakrÀmati |tasya vai varuÉasyÀÌvaÎ pratijagrahuÍaÏ |paÈcamamindriyasyÀpÀkrÀmat |tametenaiva pratyagÃhÉÀt |tena vai sa paÈcamamindriyasyÀtmannupÀdhatta |paÈcamamindriyasyÀtmannupÀdhatte |ya evaÎ vidvÀnaÌvaÎ pratigÃhÉÀti || 3 ||

[[2-3-4-4]]atha yo'vidvÀnpratigÃhÉÀti |paÈcamamasyendriyasyÀpakrÀmati |tasya vai prajÀpateÏ puruÍaÎ pratijagrahuÍaÏ |ÍaÍÊhamindriyasyÀpÀkrÀmat |tametenaiva pratyagÃhÉÀt |

Page 164: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 164 - 06.05.2005 - www.sanskritweb.net/yajurveda

tena vai sa ÍaÍÊhamindriyasyÀtmannupÀdhatta |ÍaÍÊhamindriyasyÀtmannupÀdhatte |ya evaÎ vidvÀnpuruÍaÎ pratigÃhÉÀti |atha yo'vidvÀnpratigÃhÉÀti |ÍaÍÊhamasyendriyasyÀpakrÀmati || 4 ||

[[2-3-4-5]]tasya vai manostalpaÎ pratijagrahuÍaÏ |saptamamindriyasyÀpÀkrÀmat |tametenaiva pratyagÃhÉÀt |tena vai sa saptamamindriyasyÀtmannupÀdhatta |saptamamindriyasyÀtmannupÀdhatte |ya evaÎ vidvÀÙstalpaÎ pratigÃhÉÀti |atha yo'vidvÀnpratigÃhÉÀti |saptamamasyendriyasyÀpakrÀmati |tasya vÀ uttÀnasyÀÇgÁrasasyÀprÀÉatpratijagrahuÍaÏ |aÍÊamamindriyasyÀpÀkrÀmat || 5 ||

[[2-3-4-6]]tadetenaiva pratyagÃhÉÀt|tena vai so'ÍÊamamindriyasyÀtmannupÀdhatta |aÍÊamamindriyasyÀtmannupÀdhatte |ya evaÎ vidvÀnaprÀÉatpratigÃhÉÀti |atha yo'vidvÀnpratigÃhÉÀti |aÍÊamamasyendriyasyÀpakrÀmati ||yadvÀ idaÎ kiÎca |tatsarvamuttÀna evÀÇgÁrasaÏ pratyagÃhÉÀt|tadenaÎ pratigÃhÁtaÎ nÀhinat |yatkiÎca pratigÃhÉÁyÀt |tatsarvamuttÀnastvÀ''ÇgÁrasaÏ pratigÃhÉÀtvityeva pratigÃhÉÁyÀt |iyaÎ vÀ uttÀna ÀÇgÁrasaÏ |anayaivainatpratigÃhÉÀti |nainaÙ hinasti || 6 ||tÃtÁyamindriyasyÀpÀkrÀmaccaturthamindriyasyÀtmannupÀdhattÀÌvaÎ pratigÃhÉÀtiÍaÍÊhamasyendriyasyÀpakrÀmatyaÍÊamamindriyasyÀpÀkrÀmatpratigÃhÉÁyÀccatvÀrica || 4 ||tasya vÀ agnerahiraÉyaÙ somasya vÀsastadetena rudrasya gÀÎ tÀmetenavaruÉasyÀÌvaÎ prajÀpateÏ puruÍaÎ manostalpaÎ tametenottÀnasyatadetenÀprÀÉadyadvai |ardhaÎ tÃtÁyamaÍÊamaÎ taccaturthaÎ tÀÎ paÈcamaÙ ÍaÍÊhaÙ saptamaÎ tam |tadetena dve tÀmetenaikaÎ tametena trÁÉi tadetenaikam ||

[[2-3-5-1]]brahmavÀdino vadanti |yaddaÌahotÀraÏ satramÀsata |kena te gÃhapatinÀ''rdhnuvan |kena prajÀ asÃjanteti |prajÀpatinÀ vai te gÃhapatinÀ''rdhnuvan |tena prajÀ asÃjanta |yaccaturhotÀraÏ satramÀsata |kena te gÃhapatinÀ''rdhnuvan |kenauÍadhÁrasÃjanteti |

Page 165: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 165 - 06.05.2005 - www.sanskritweb.net/yajurveda

somena vai te gÃhapatinÀ''rdhnuvan || 1 ||

[[2-3-5-2]]tenauÍadhÁrasÃjanta |yatpaÈcahotÀraÏ satramÀsata |kena te gÃhapatinÀ''rdhnuvan |kenaibhyo lokebhyo'surÀnprÀÉudanta |kenaiÍÀÎ paÌÂnavÃÈjateti |agninÀ vai te gÃhapatinÀ''rdhnuvan |tenaibhyo lokebhyo'surÀnprÀÉudanta |tenaiÍÀÎ paÌÂnavÃÈjata |yatÍaËËhotÀraÏ satramÀsata |kena te gÃhapatinÀ''rdhnuvan || 2 ||

[[2-3-5-3]]kenartÂnakalpayanteti |dhÀtrÀ vai te gÃhapatinÀ''rdhnuvan|tenartÂnakalpayanta |yatsaptahotÀraÏ satramÀsata |kena te gÃhapatinÀ''rdhnuvan |kena suvarÀyan |kenemÀÙllokÀntsamatanvanniti |aryamÉÀ vai te gÃhapatinÀ''rdhnuvan |tena suvarÀyan |tenemÀÙllokÀntsamatanvanniti || 3 ||

[[2-3-5-4]]ete vai devÀ gÃhapatayaÏ |tÀnya evaÎ vidvÀn |apyanyasya gÀrhapate dÁkÍate |avÀntarameva sattriÉÀmÃdhnoti ||yo vÀ aryamaÉaÎ veda |dÀnakÀmÀ asmai prajÀ bhavanti |yajÈo vÀ aryamÀ |ÀryÀ vasatiriti vai tamÀhuryaÎ praÌaÙsanti |ÀryÀvasatirbhavati |ya evaÎ veda ||

[[2-3-5-5]]yadvÀ idaÎ kiÎca |tatsarvaÎ caturhotÀraÏ |caturhotÃbhyo'dhi yajÈo nirmitaÏ |sa ya evaÎ vidvÀnvivadeta |ahameva bhÂyo veda |yaÌcaturhotÅnvedeti |sa hyeva bhÂyo veda |yaÌcaturhotÅnveda |yo vai caturhotÃÉÀÙ hotÅnveda |sarvÀsu prajÀsvannamatti || 5 ||

[[2-3-5-6]]sarvÀ diÌo'bhijayati |

Page 166: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 166 - 06.05.2005 - www.sanskritweb.net/yajurveda

prajÀpatirvai daÌahotÃÉÀÙ hotÀ |somaÌcaturhotÃÉÀÙ hotÀ |agniÏ paÈcahotÃÉÀÙ hotÀ |dhÀtÀ ÍaËËhotÃÉÀÙ hotÀ |aryamÀ saptahotÃÉÀÙ hotÀ |ete vai caturhotÃÉÀÙ hotÀraÏ |tÀnya evaÎ veda |sarvÀsu prajÀsvannamatti |sarvÀ diÌo'bhijayati || 6 ||ÀrdhnuvannÀrdhnuvannityevaÎ vedÀtti sarvÀ diÌobhi jayati || 5 ||vai tena satraÎ kena ||

[[2-3-6-1]]prajÀpatiÏ prajÀÏ sÃÍÊvÀ vyasraÙtata |sa hÃdayaÎ bhÂto'Ìayat|ÀtmanhÀ3 ityahvayat |ÀpaÏ pratyaÌÃÉvan |tÀ agnihotreÉaiva yajÈakratunopaparyÀvartanta |tÀÏ kusindhamupauhan |tasmÀdagnihotrasya yajÈakratoÏ |eka Ãtvik |catuÍkÃtvo'hvayat |agnirvÀyurÀdityaÌcandramÀÏ || 1 ||

[[2-3-6-2]]te pratyaÌÃÉvan |te darÌapÂrÉamÀsÀbhyÀmeva yajÈakratunopaparyÀvartanta |ta upauha×ÌcatvÀryaÇgÀni |tasmÀddarÌapÂrÉamÀsayoryajÈakratoÏ |catvÀra ÃtvijaÏ |paÈcakÃtvo'hvayat |paÌavaÏ pratyaÌÃÉvan |te cÀturmÀsyaireva yajÈakratunopaparyÀvartanta |ta upauhaÙlloma chavÁÎ mÀÙsamasthi majjÀnam |tasmÀccÀturmÀsyÀnÀÎ yajÈakratoÏ || 2 ||

[[2-3-6-3]]paÈcartvijaÏ |ÍaÊkÃtvo'hvayat |ÃtavaÏ pratyaÌÃÉvan |te paÌubandhenaiva yajÈakratunopaparyÀvartanta |ta upauhaÎstanÀvÀÉËau ÌiÌnamavÀÈcaÎ prÀÉam |tasmÀtpaÌubandhasya yajÈakratoÏ |ÍaËÃtvijaÏ |saptakÃtvo'hvayat |hotrÀÏ pratyaÌÃÉvan |tÀÏ saumyenaivÀdhvareÉa yajÈakratunopaparyÀvartanta || 3 ||

[[2-3-6-4]]tÀ upauhantsaptaÌÁrÍaÉyÀnprÀÉÀn |tasmÀtsaumyasyÀdhvarasya yajÈakratoÏ |sapta hotrÀÏ prÀcÁrvaÍaÊkurvanti |

Page 167: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 167 - 06.05.2005 - www.sanskritweb.net/yajurveda

daÌakÃtvo'hvayat |tapaÏ pratyaÌÃÉot |tatkarmaÉaiva saÎvatsareÉa sarvairyajÈakratubhirupaparyÀvartata |tatsarvamÀtmÀnamaparivargamupauhat |tasmÀtsaÎvatsare sarve yajÈakratavo'varudhyante |tasmÀddaÌahotÀ caturhotÀ |paÈcahotÀ ÍaËËhotÀ saptahotÀ |ekahotre baliÙ haranti |harantyasmai prajÀ balim |ainamapratikhyÀtaÎ gacchati |ya evaÎ veda || 4 ||candramÀÌcÀturmÀsyÀnÀÎ yajÈakratoradhvareÉa yajÈakratunopa paryÀvartantasaptahotÀ catvÀri ca || 6 ||

[[2-3-7-1]]prajÀpatiÏ puruÍamasÃjata |so'gnirabravÁt |mamÀyamannamastviti |so'bibhet |sarvaÎ vai mÀ'yaÎ pradhakÍyatÁti |sa etÀÙÌcaturhotÅnÀtmasparaÉÀnapaÌyat |tÀnajuhot |tairvai sa ÀtmÀnamaspÃÉot |yadagnihotraÎ juhoti |ekahotÀrameva tadyajÈakratumÀpnotyagnihotram || 1 ||

[[2-3-7-2]]kusindhaÎ cÀ''tmanaÏ spÃÉoti |Àdityasya ca sÀyujyaÎ gacchati |caturunnayati |caturhotÀrameva tadyajÈakratumÀpnoti darÌapÂrÉamÀsau |catvÀri cÀtmano'ÇgÀni spÃÉoti |Àdityasya ca sÀyujyaÎ gacchati ||caturunnayati |samitpaÈcamÁ |paÈcahotÀrameva tadyajÈakratumÀpnoti cÀturmÀsyÀni |loma chavÁÎ mÀÙsamasthi majjÀnam || 2 ||

[[2-3-7-3]]tÀni cÀtmanaÏ spÃÉoti |Àdityasya ca sÀyujyaÎ gacchati |caturunnayati |dvirjuhoti |ÍaËËhotÀrameva tadyajÈakratumÀpnoti paÌubandham |stanÀvÀÉËau ÌiÌnamavÀÈcaÎ prÀÉam |tÀni cÀtmanaÏ spÃÉoti |Àdityasya ca sÀyujyaÎ gacchati |caturunnayati |dvirjuhoti || 3 ||

[[2-3-7-4]]samitsaptamÁ |

Page 168: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 168 - 06.05.2005 - www.sanskritweb.net/yajurveda

saptahotÀrameva tadyajÈakratumÀpnoti saumyamadhvaram |sapta cÀtmanaÏ ÌÁrÍaÉyÀnprÀÉÀnspÃÉoti |Àdityasya ca sÀyujyaÎ gacchati |caturunnayati |dvirjuhoti |dvirnimÀrÍÊi |dviÏ prÀÌnÀti |daÌahotÀrameva tadyajÈakratumÀpnoti saÎvatsaram |sarvaÎ cÀtmÀnamaparivarga× spÃÉoti |Àdityasya ca sÀyujyaÎ gacchati || 4 ||agnihotraÎ majjÀnaÎ dvirjuhotyaparivarga× spÃÉotyekaÎ ca || 7 ||

[[2-3-8-1]]prajÀpatirakÀmayata prajÀyeyeti |sa tapo'tapyata |so'ntarvÀnabhavat |sa haritaÏ ÌyÀvo'bhavat |tasmÀtstryantarvatnÁ |hariÉÁ satÁ ÌyÀvÀ bhavati |sa vijÀyamÀno garbheÉÀtÀmyat |sa tÀntaÏ kÃÍÉaÏ ÌyÀvo'bhavat |tasmÀttÀntaÏ kÃÍÉaÏ ÌyÀvo bhavati |tasyÀsurevÀjÁvat || 1 ||

[[2-3-8-2]]tenÀsunÀ'surÀnasÃjata |tadasurÀÉÀmasuratvam |ya evamasurÀÉÀmasuratvaÎ veda |asumÀneva bhavati |nainamasurjahÀti |so'surÀnsÃÍÊvÀ pitevÀmanyata |tadanu pitÅnasÃjata |tatpitÃÉÀÎ pitÃtvam|ya evaÎ pitÃÉÀÎ pitÃtvaÎ veda |pitevaiva svÀnÀÎ bhavati || 2 ||

[[2-3-8-3]]yantyasya pitaro havam |sa pitÅntsÃÍÊvÀ'manasyat |tadanu manuÍyÀnasÃjata |tanmanuÍyÀÉÀÎ manuÍyatvam |ya evaÎ manuÍyÀÉÀÎ manuÍyatvaÎ veda |manasvyeva bhavati |nainaÎ manurjahÀti |tasmai manuÍyÀntsasÃjÀnÀya |divÀ devatrÀ'bhavat |tadanu devÀnasÃjata |taddevÀnÀÎ devatvam |ya evaÎ devÀnÀÎ devatvaÎ veda |divÀ haivÀsya devatrÀ bhavati |tÀni vÀ etÀni catvÀryambhÀÙsi |devÀ manuÍyÀÏ pitaro'surÀÏ |

Page 169: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 169 - 06.05.2005 - www.sanskritweb.net/yajurveda

teÍu sarveÍvambho nabha iva bhavati |ya evaÎ veda || 3 ||ajÁvatsvÀnÀÎ bhavati devÀnasÃjata sapta ca || 8 ||

[[2-3-9-1]]brahmavÀdino vadanti |yo vÀ imaÎ vidyÀt |yato'yaÎ pavate |yadabhipavate |yadabhisaÎpavate |sarvamÀyuriyÀt |na purÀ''yuÍaÏ pramÁyeta |paÌumÀntsyÀt |vindeta prajÀm |yo vÀ imaÎ veda || 1 ||

[[2-3-9-2]]yato'yaÎ pavate |yadabhipavate |yadabhisaÎpavate |sarvamÀyureti |na purÀ''yuÍaÏ pramÁyate |paÌumÀnbhavati |vindate prajÀm |adbhyaÏ pavate |apo'bhipavate |apo'bhisaÎpavate || 2 ||

[[2-3-9-3]]asyÀÏ pavate |imÀmabhipavate |imÀmabhisaÎpavate |agneÏ pavate |agnimabhipavate |agnimabhisaÎpavate |antarikÍÀtpavate |antarikÍamabhipavate |antarikÍamabhisaÎpavate |ÀdityÀtpavate || 3 ||

[[2-3-9-4]]Àdityamabhipavate |ÀdityamabhisaÎpavate |dyoÏ pavate |divamabhipavate |divamabhisaÎpavate |digbhyaÏ pavate |diÌo'bhipavate |diÌo'bhisaÎpavate |sa yatpurastÀdvÀti |prÀÉa eva bhÂtvÀ purastÀdvÀti || 4 ||

Page 170: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 170 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[2-3-9-5]]tasmÀtpurastÀdvÀntam |sarvÀÏ prajÀÏ pratinandanti |prÀÉo hi priyaÏ prajÀnÀm |prÀÉa iva priyaÏ prajÀnÀÎ bhavati |ya evaÎ veda |sa vÀ eÍa prÀÉa eva |atha yaddakÍiÉato vÀti |mÀtariÌvaiva bhÂtvÀ dakÍiÉato vÀti |tasmÀddakÍiÉato vÀntaÎ vidyÀt |sarvÀ diÌa ÀvÀti || 5 ||

[[2-3-9-6]]sarvÀ diÌo'nuvivÀti |sarvÀ diÌo'nusaÎvÀtÁti |sa vÀ eÍa mÀtariÌvaiva |atha yatpaÌcÀdvÀti |pavamÀna eva bhÂtvÀ paÌcÀdvÀti |pÂtamasmÀ Àharanti |pÂtamupaharanti |pÂtamaÌnÀti |ya evaÎ veda |sa vÀ eÍa pavamÀna eva || 6 ||

[[2-3-9-7]]atha yaduttarato vÀti |savitaiva bhÂtvottarato vÀti |saviteva svÀnÀÎ bhavati |ya evaÎ veda |sa vÀ eÍa savitaiva |te ya enaÎ purastÀdÀyantamupavadanti |ya evÀsya purastÀtpÀpmÀnaÏ |tÀÙste'paghnanti |purastÀditarÀnpÀpmanaÏ sacante |atha ya enaÎ dakÍiÉata Àyantamupavadanti || 7 ||

[[2-3-9-8]]ya evÀsya dakÍiÉataÏ pÀpmÀnaÏ |tÀÙste'paghnanti |dakÍiÉata itarÀnpÀpmanaÏ sacante |atha ya enaÎ paÌcÀdÀyantamupavadanti |ya evÀsya paÌcÀtpÀpmÀnaÏ |tÀÙste'paghnanti |paÌcÀditarÀnpÀpmanaÏ sacante |atha ya enamuttarata Àyantamupavadanti |ya evÀsyottarataÏ pÀpmÀnaÏ |tÀÙste'paghnanti || 8 ||

[[2-3-9-9]]uttarata itarÀnpÀpmanaÏ sacante |tasmÀdevaÎ vidvÀn |vÁva nÃtyet |

Page 171: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 171 - 06.05.2005 - www.sanskritweb.net/yajurveda

preva calet |vyasyevÀkÍyau bhÀÍeta |maÉÊayediva |krÀthayediva |ÌÃÇgÀyeteva |uta mopavadeyuÏ |uta me pÀpmÀnamapahanyuriti |sa yÀÎ diÌaÙ sanimeÍyantsyÀt |yadÀ tÀÎ diÌaÎ vÀto vÀyÀt |atha praveyÀt |pra vÀ dhÀvayet |sÀtameva raditaÎ vyÂËhaÎ gandhamabhi pracyavate |À'sya taÎ janapadaÎ pÂrvÀ kÁrtirgacchati |dÀnakÀmÀ asmai prajÀ bhavanti |ya evaÎ veda || 9 ||veda saÎpavata ÀdityÀtpavate vÀtyÀ vÀtyeÍa pavamÀna eva dakÍiÉata ÀyantamupavadantyuttarataÏ pÀpmÀnastÀÙste'paghnantÁtyaÍÊau ca || 9 ||

[[2-3-10-1]]prajÀpatiÏ somaÙ rÀjÀnamasÃjata |taÎ trayo vedÀ anvasÃjyanta |tÀnhaste'kuruta |atha ha sÁtÀ sÀvitrÁ |somaÙ rÀjÀnaÎ cakame |

ÌraddhÀmu sa cakame |sÀ ha pitaraÎ prajÀpatimupasasÀra |taÙ hovÀca |namaste astu bhagavaÏ |upa tvÀ'yÀni || 1 ||

[[2-3-10-2]]pra tvÀ padye |somaÎ vai rÀjÀnaÎ kÀmaye |ÌraddhÀmu sa kÀmayata iti |tasyÀ u ha sthÀgaramalaÇkÀraÎ kalpayitvÀ |daÌahotÀraÎ purastÀdvyÀkhyÀya |caturhotÀraÎ dakÍiÉataÏ |paÈcahotÀraÎ paÌcÀt |ÍaËËhotÀramuttarataÏ |saptahotÀramupariÍÊÀt |saÎbhÀraiÌca patnibhiÌca mukhe'laÎkÃtya || 2 ||

[[2-3-10-3]]À'syÀrdhaÎ vavrÀja |tÀÙ hodÁkÍyovÀca |upa mÀ''vartasveti |taÙ hovÀca |bhogaÎ tu ma ÀcakÍva |etanma ÀcakÍva |yatte pÀÉÀviti |tasyÀ u ha trÁnvedÀnpradadau |

Page 172: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 172 - 06.05.2005 - www.sanskritweb.net/yajurveda

tasmÀdu ha striyo bhogamaiva hÀrayante |sa yaÏ kÀmayeta priyaÏ syÀmiti || 3 ||

[[2-3-10-4]]yaÎ vÀ kÀmayeta priyaÏ syÀditi |tasmÀ eta× sthÀgaramalaÎkÀraÎ kalpayitvÀ |daÌahotÀraÎ purastÀdvyÀkhyÀya |caturhotÀraÎ dakÍiÉataÏ |paÈcahotÀraÎ paÌcÀt |ÍaËËhotÀramuttarataÏ |saptahotÀramupariÍÊÀt |saÎbhÀraiÌca patnibhiÌca mukhe'laÎkÃtya |À'syÀrdhaÎ vrajet |priyo haiva bhavati || 4 ||ayÀnyalaÎkÃtya syÀmiti bhavati || 10 ||

[[2-3-11-1]]brahmÀtmanvadasÃjata |tadakÀmayata |samÀtmanÀ padyeyeti |ÀtmannÀtmannityÀmantrayata |tasmai daÌamaÙ hÂtaÏ pratyaÌÃÉot |sa daÌahÂto'bhavat |daÌahÂto ha vai nÀmaiÍaÏ |taÎ vÀ etaÎ daÌahÂtaÙ santam |daÌahotetyÀcakÍate parokÍeÉa |parokÍapriyÀ iva hi devÀÏ || 1 ||

[[2-3-11-2]]ÀtmannÀtmannityÀmantrayata |tasmai saptamaÙ hÂtaÏ pratyaÌÃÉot |sa saptahÂto'bhavat |saptahÂto ha vai nÀmaiÍaÏ |taÎ vÀ etaÙ saptahÂtaÙ santam |saptahotetyÀcakÍate parokÍeÉa |parokÍapriyÀ iva hi devÀÏ |ÀtmannÀtmannityÀmantrayata |tasmai ÍaÍÊhaÙ hÂtaÏ pratyaÌÃÉot|sa ÍaËËhÂto'bhavat |

[[2-3-11-3]]ÍaËdhÂto ha vai nÀmaiÍaÏ |taÎ vÀ etaÙ ÍaËËhÂtaÙ santam |ÍaËËhotetyÀcakÍate parokÍeÉa |parokÍapriyÀ iva hi devÀÏ |ÀtmannÀtmannityÀmantrayata |tasmai paÈcamaÙ hÂtaÏ pratyaÌÃÉot |sa paÈcahÂto'bhavat |paÈcahÂto ha vai nÀmaiÍaÏ |taÎ vÀ etaÎ paÈcahÂtaÙ santam |paÈcahotetyÀcakÍate parokÍeÉa || 3 ||

Page 173: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 173 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[2-3-11-4]]parokÍapriyÀ iva hi devÀÏ |ÀtmannÀtmannityÀmantrayata |tasmai caturthaÙ hÂtaÏ pratyaÌÃÉot |sa caturhÂto'bhavat |caturhÂto ha vai nÀmaiÍaÏ |taÎ vÀ etaÎ caturhÂtaÙ santam |caturhotetyÀcakÍate parokÍeÉa |parokÍapriyÀ iva hi devÀÏ |tamabravÁt |tvaÎ vai me nediÍÊhaÙ hÂtaÏ pratyaÌrauÍÁÏ |tvayainÀnÀkhyÀtÀra iti |tasmÀnnu hainÀÙÌcaturhotÀra ityÀcakÍate |tasmÀcchuÌrÂÍuÏ putrÀÉÀÙ hÃdyatamaÏ |nediÍÊho hÃdyatamaÏ |nediÍÊho brahmaÉo bhavati |ya evaÎ veda || 4 ||devÀÏ ÍaËËhÂto'bhavatpaÈcahotetyÀcakÍate parokÍeÉÀÌrauÍÁÏ ÍaÊca || 11 ||brahmavÀdinaÏ kiÎ dakÍiÉÀÎ yo vÀ avidvÀntasya vai brahmavÀdinoyaddaÌahotÀraÏ prajÀpatirvyasraÎ prajÀpatiÏ puruÍaÎ prajÀpatirakÀmayata satapaÏ so'ntarvÀnbrahmavÀdino yo vÀ imaÎ vidyÀtprajÀpatiÏ somaÙ rÀjÀnaÎbrahmÀtmanvadekÀdaÌa || 11 ||brahmavÀdinastasya vÀ agneryadvÀ idaÎ kiÎca prajÀpatirakÀmayata so'ntarvÀnyaevÀsya dakÍiÉataÏ paÈcÀÌat || 50 ||

[[2-4-1-1]]juÍÊo damÂnÀ atithirduroÉe |imaÎ no yajÈamupayÀhi vidvÀn |viÌvÀ agne'bhiyujo vihatya |ÌatrÂyatÀmÀbharÀ bhojanÀni |agne Ìardha mahate saubhagÀya |tava dyumnÀnyuttamÀni santu |saÎ jÀspatyaÙ suyamamÀkÃÉuÍva |ÌatrÂyatÀmabhitiÍÊhÀ mahÀÙsi |agne yo no'bhito janaÏ |vÃko vÀro jighÀÙsati || 1 ||

[[2-4-1-2]]tÀÙstvaÎ vÃtrahaÈjahi |vasvasmabhyamÀbhara |agne yo no'bhidÀsati |samÀno yaÌca niÍÊyaÏ |idhmasyeva prakÍÀyataÏ |mÀ tasyoccheÍi kiÈcana |tvamindrÀbhibhÂrasi |devo vijÈÀtavÁryaÏ |vÃtrahÀ purucetanaÏ |apa prÀca indra viÌvÀÙ amitrÀn || 2 ||

[[2-4-1-3]]apÀpÀco abhibhÂte nudasva |apodÁco apaÌÂrÀdharÀca Ârau |

Page 174: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 174 - 06.05.2005 - www.sanskritweb.net/yajurveda

yathÀ tava Ìarmanmadema |tamindraÎ vÀjayÀmasi |mahe vÃtrÀya hantave |sa vÃÍÀ vÃÍabho bhuvat |yuje rathaÎ gaveÍaÉaÙ haribhyÀm |upa brahmÀÉi jujuÍÀÉamasthuÏ |vibÀdhiÍÊÀsya rodasÁ mahitvÀ |indro vÃtrÀÉyapratÁjaghanvÀn || 3 ||

[[2-4-1-4]]havyavÀhamabhimÀtiÍÀham |rakÍohaÉaÎ pÃtanÀsu jiÍÉum |jyotiÍmantaÎ dÁdyataÎ purandhim |agni× sviÍÊakÃtamÀhuvema |sviÍÊamagne abhi tatpÃÉÀhi |viÌvÀ deva pÃtanÀ abhiÍya |uruÎ naÏ panthÀÎ pradiÌanvibhÀhi |jyotiÍmaddhehyajaraÎ na ÀyuÏ |tvÀmagne haviÍmantaÏ |devaÎ martÀsa ÁËate || 4 ||

[[2-4-1-5]]manye tvÀ jÀtavedasam |sa havyÀ vakÍyÀnuÍak |viÌvÀni no durgahÀ jÀtavedaÏ |sindhuÎ na nÀvÀ duritÀ'tiparÍi |agne atrivanmanasÀ gÃÉÀnaÏ |asmÀkaÎ bodhyavitÀ tanÂnÀm |pÂÍÀ gÀ anvetu naÏ |pÂÍÀ rakÍatvarvataÏ |pÂÍÀ vÀjaÙ sanotu naÏ ||pÂÍemÀ ÀÌÀ anuveda sarvÀÏ || 5 ||

[[2-4-1-6]]so asmÀÙ abhayatamena neÍat |svastidÀ aghÃÉiÏ sarvavÁraÏ |aprayucchanpura etu prajÀnan |tvamagne saprathÀ asi |juÍÊo hotÀ vareÉyaÏ |tvayÀ yajÈaÎ vitanvate |agnÁ rakÍÀÙsi sedhati |ÌukraÌociramartyaÏ |ÌuciÏ pÀvaka ÁËyaÏ |agne rakÍÀ Éo aÙhasaÏ || 6 ||

[[2-4-1-7]]pratiÍma deva rÁÍataÏ |tapiÍÊhairajaro daha |agne haÙsinyatriÉam |dÁdyanmartyeÍvÀ |sve kÍaye Ìucivrata |À vÀta vÀhi bheÍajam |

Page 175: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 175 - 06.05.2005 - www.sanskritweb.net/yajurveda

vi vÀta vÀhi yadrapaÏ |tvaÙ hi viÌvabheÍajaÏ |devÀnÀÎ dÂta Áyase |dvÀvimau vÀtau vÀtaÏ || 7 ||

[[2-4-1-8]]À sindhorÀ parÀvataÏ |dakÍaÎ me anya ÀvÀtu |parÀ'nyo vÀtu yadrapaÏ |yadado vÀta te gÃhe |amÃtasya nidhirhitaÏ |tato no dehi jÁvase |tato no dhehi bheÍajam |tato no maha Àvaha |vÀta ÀvÀtu bheÍajam |ÌambhÂrmayobhÂrno hÃde || 8 ||

[[2-4-1-9]]pra Éa ÀyÂÙÍi tÀriÍat |tvamagne ayÀ'si |ayÀ sanmanasÀ hitaÏ |ayÀ sanhavyamÂhiÍe |ayÀ no dhehi bheÍajam |iÍÊo agnirÀhutaÏ |svÀhÀkÃtaÏ pipartu naÏ |svagÀ devebhya idaÎ namaÏ |kÀmo bhÂtasya bhavyasya |samrÀËeko virÀjati || 9 ||

[[2-4-1-10]]sa idaÎ pratipaprathe |ÃtÂnutsÃjate vaÌÁ |kÀmastadagre samavartatÀdhi |manaso retaÏ prathamaÎ yadÀsÁt |sato bandhumasati niravindan |hÃdi pratÁÍyÀ kavayo manÁÍÀ |tvayÀ manyo sarathamÀrujantaÏ |harÍamÀÉÀso dhÃÍatÀ marutvaÏ |tigmeÍava ÀyudhÀ saÙÌiÌÀnÀÏ |upaprayanti naro agnirÂpÀÏ || 10 ||

[[2-4-1-11]]manyurbhago manyurevÀsa devaÏ |manyurhotÀ varuÉo viÌvavedÀÏ |manyuÎ viÌa ÁËate devayantÁÏ |pÀhi no manyo tapasÀ ÌrameÉa |tvamagne vratabhÃcchuciÏ |devÀÙ ÀsÀdayÀ iha |agne havyÀya voËhave |vratÀ nu bibhradvratapÀ adÀbhyaÏ |yajÀno devÀÙ ajaraÏ suvÁraÏ |dadhadratnÀni suvidÀno agne |

Page 176: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 176 - 06.05.2005 - www.sanskritweb.net/yajurveda

gopÀya no jÁvase jÀtavedaÏ || 11 ||jighÀÙsatyamitrÀÈjaghanvÀnÁËate sarvÀ aÙhaso vÀto hÃde rÀjatyagnirÂpÀÏsuvidÀno agna ekaÎ ca || 1 ||

[[2-4-2-1]]cakÍuÍo hete manaso hete |vÀco hete brahmaÉo hete |yo mÀ'ghÀyurabhidÀsati |tamagne menyÀ'meniÎ kÃÉu |yo mÀ cakÍuÍÀ yo manasÀ |yo vÀcÀ brahmaÉÀ'ghÀyurabhidÀsati |tayÀ'gne tvaÎ menyÀ |amumameniÎ kÃÉu |yatkiÎcÀsau manasÀ yacca vÀcÀ |yajÈairjuhoti yajuÍÀ havirbhiÏ || 1 ||

[[2-4-2-2]]tanmÃtyurnirÃtyÀ saÎvidÀnaÏ |purÀ diÍÊÀdÀhutÁrasya hantu |yÀtudhÀnÀ nirÃtirÀdu rakÍaÏ |te asya ghnantvanÃtena satyam |indreÍitÀ Àjyamasya mathnantu |mÀ tatsamÃddhi yadasau karoti |hanmi te'haÎ kÃtaÙ haviÏ |yo me ghoramacÁkÃtaÏ |apÀÈcau ta ubhau bÀh |apanahyÀmyÀsyam || 2 ||

[[2-4-2-3]]apanahyÀmi te bÀh |apanahyÀmyÀsyam |agnerdevasya brahmaÉÀ |sarvaÎ te'vadhiÍaÎ kÃtam |purÀ'muÍya vaÍaÊkÀrÀt |yajÈaÎ deveÍu naskÃdhi |sviÍÊamasmÀkaÎ bhÂyÀt |mÀ'smÀnprÀpannarÀtayaÏ |anti dÂre sato agne |bhrÀtÃvyasyÀbhidÀsataÏ || 3 ||

[[2-4-2-4]]vaÍaÊkÀreÉa vajreÉa |kÃtyÀÙ hanmi kÃtÀmaham |yo mÀ naktaÎ divÀ sÀyam |prÀtaÌcÀhno nipÁyati |adyÀ tamindra vajreÉa |bhrÀtÃvyaÎ pÀdayÀmasi |indrasya gÃho'si taÎ tvÀ |prapadye saguÏ sÀÌvaÏ |saha yanme asti tena |ÁËe agniÎ vipaÌcitam || 4 ||

Page 177: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 177 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[2-4-2-5]]girÀ yajÈasya sÀdhanam|ÌruÍÊÁvÀnaÎ dhitÀvÀnam |agne Ìakema te vayam |yamaÎ devasya vÀjinaÏ |ati dveÍÀÙÍi tarema |avataÎ mÀ samanasau samokasau |sacetasau saretasau |ubhau mÀmavataÎ jÀtavedasau |Ìivau bhavatamadya naÏ |svayaÎ kÃÉvÀnaÏ sugamaprayÀvam || 5 ||

[[2-4-2-6]]tigmaÌÃÇgo vÃÍabhaÏ ÌoÌucÀnaÏ |pratnaÙ sadhasthamanupaÌyamÀnaÏ |À tantumagnirdivyaÎ tatÀna |tvaÎ nastanturuta seturagne |tvaÎ panthÀ bhavasi devayÀnaÏ |tvayÀ'gne pÃÍÊhaÎ vayamÀruhema |athÀ devaiÏ sadhamÀdaÎ madema |uduttamaÎ mumugdhi naÏ |vi pÀÌaÎ madhyamaÎ cÃta |avÀdhamÀni jÁvase ||

[[2-4-2-7]]vayaÙ soma vrate tava |manastanÂÍu bibhrataÏ |prajÀvanto aÌÁmahi |indrÀÉÁ devÁ subhagÀ supatnÁ |udaÙÌena patividye jigÀya |triÙÌadasyÀ jaghanaÎ yojanÀni |upastha indra× sthaviraÎ bibharti ||senÀ ha nÀma pÃthivÁ dhanaÈjayÀ |viÌvavyacÀ aditiÏ sÂryatvak |indrÀÉÁ devÁ prÀsahÀ dadÀnÀ || 7 ||

[[2-4-2-8]]sÀ no devÁ suhavÀ Ìarma yacchatu ||À tvÀ'hÀrÍamantarabhÂÏ |dhruvastiÍÊhÀvicÀcaliÏ |viÌastvÀ sarvÀ vÀÈchantu |mÀ tvadrÀÍÊramadhibhraÌat |dhruvÀ dyaurdhruvÀ pÃthivÁ |dhruvaÎ viÌvamidaÎ jagat |dhruvÀ ha parvatÀ ime |dhruvo rÀjÀ viÌÀmayam |ihaivaidhi mÀ vyathiÍÊhÀÏ || 8 ||

[[2-4-2-9]]parvata ivÀvicÀcaliÏ |indra iveha dhruvastiÍÊha |iha rÀÍÊramu dhÀraya ||

Page 178: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 178 - 06.05.2005 - www.sanskritweb.net/yajurveda

abhitiÍÊha pÃtanyataÏ |adhare santu ÌatravaÏ |indra iva vÃtrahÀ tiÍÊha |apaÏ kÍetrÀÉi saÎjayan |indra eÉamadÁdharat |dhruvaÎ dhruveÉa haviÍÀ |tasmai devÀ adhibravan |ayaÎ ca brahmaÉaspatiÏ ||havirbhirÀsyamabhi dÀsato vipaÌcitamaprayÀvaÎ jÁvase dadÀnÀ vyathiÍÊhÀbravannekaÎ ca || 2 ||

[[2-4-3-1]]juÍÊÁ naro brahmaÉÀ vaÏ pitÃÉÀm |akÍamavyayaÎ na kilÀ riÍÀtha |yacchakvarÁÍu bÃhatÀ raveÉa |indre ÌuÍmamadadhÀthÀ vasiÍÊhÀÏ |pÀvakÀ naÏ sarasvatÁ |vÀjebhirvÀjinÁvatÁ |yajÈaÎ vaÍÊu dhiyÀ vasuÏ |sarasvatyabhi no neÍi vasyaÏ |mÀ paspharÁÏ payasÀ mÀ na Àdhak |juÍasva naÏ sakhyÀ veÌyÀ ca || 1 ||

[[2-4-3-2]]mÀ tvatkÍetrÀÉyaraÉÀni ganma |vÃÈje havirnamasÀ barhiragnau |ayÀmi srugghÃtavatÁ suvÃktiÏ |amyakÍi sadma sadane pÃthivyÀÏ |aÌrÀyi yajÈaÏ sÂrye na cakÍuÏ |ihÀrvÀÈcamatihvaye |indraÎ jaitrÀya jetave |asmÀkamastu kevalaÏ |arvÀÈcamindramamuto havÀmahe |yo gojiddhanajidaÌvajidyaÏ || 2 ||

[[2-4-3-3]]imaÎ no yajÈaÎ vihave juÍasva |asya kurmo harivo medinaÎ tvÀ |asaÎmÃÍÊo jÀyase mÀtÃvoÏ ÌuciÏ |mandraÏ kavirudatiÍÊho vivasvataÏ |ghÃtena tvÀ'vardhayannagna Àhuta |dhÂmaste keturabhavaddivi ÌritaÏ ||agniragre prathamo devatÀnÀm |saÎyÀtÀnÀmuttamo viÍÉurÀsÁt |yajamÀnÀya parigÃhya devÀn |dÁkÍayedaÙ havirÀgacchataÎ naÏ || 3 ||

[[2-4-3-4]]agniÌca viÍÉo tapa uttamaÎ mahaÏ |dÁkÍÀpÀlebhyo vanataÙ hi ÌakrÀ |viÌvairdevairyajÈiyaiÏ saÎvidÀnau |dÁkÍÀmasmai yajamÀnÀya dhattam |

Page 179: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 179 - 06.05.2005 - www.sanskritweb.net/yajurveda

pra tadviÍÉuÏ stavate vÁryÀya |mÃgo na bhÁmaÏ kucaro giriÍÊhÀÏ |yasyoruÍu triÍu vikramaÉeÍu |adhikÍiyanti bhuvanÀni viÌvÀ |n marto dayate saniÍyanyaÏ |viÍÉava urugÀyÀya dÀÌat || 4 ||

[[2-4-3-5]]pra yaÏ satrÀcÀ manasÀ yajÀtai |etÀvantaÎ naryamÀvivÀsÀt |vicakrame pÃthivÁmeÍa etÀm |kÍetrÀya viÍÉurmanuÍe daÌasyan |dhruvÀso asya kÁrayo janÀsaÏ |urukÍitiÙ sujanimÀcakÀra |trirdevaÏ pÃthivÁmeÍa etÀm |vicakrame ÌatarcasaÎ mahitvÀ |pra viÍÉurastu tavasastavÁyÀn |tveÍa× hyasya sthavirasya nÀma || 5 ||

[[2-4-3-6]]hotÀraÎ citrarathamadhvarasya |yajÈasya yajÈasya ketuÙ ruÌantam |pratyardhiÎ devasya devasya mahnÀ |ÌriyÀ tvagnimatithiÎ janÀnÀm |À no viÌvÀbhirÂtibhiÏ sajoÍÀÏ |brahma juÍÀÉo haryaÌva yÀhi |varÁvÃjatsthavirebhiÏ suÌipra |asme dadhadvÃÍaÉaÙ ÌuÍmamindra |indraÏ suvarÍÀ janayannahÀni |jigÀyoÌigbhiÏ pÃtanÀ abhiÌrÁÏ || 6 ||

[[2-4-3-7]]prÀrocayanmanave ketumahnÀm |avindajjyotirbÃhate raÉÀya |aÌvinÀvavase nihvaye vÀm|À nÂnaÎ yÀtaÙ sukÃtÀya viprÀ |prÀtaryuktena suvÃtÀ rathena |upÀgacchatamavasÀ''gataÎ naÏ |aviÍÊaÎ dhÁÍvaÌvinÀ na Àsu |prajÀvadreto ahrayaÎ no astu |ÀvÀÎ toke tanaye tÂtujÀnÀÏ |suratnÀso devavÁtiÎ gamema || 7 ||

[[2-4-3-8]]tvaÙ soma kratubhiÏ sukraturbhÂÏ |tvaÎ dakÍaiÏ sudakÍo viÌvavedÀÏ |tvaÎ vÃÍÀ vÃÍatvebhirmahitvÀ |dyumnebhirdyumnyabhavo nÃcakÍÀÏ |aÍÀËhaÎ yutsu pÃtanÀsu paprim |suvarÍÀmapsvÀÎ vÃjanasya gopÀm |bhareÍujÀÙ sukÍitiÙ suÌravasam |jayantaÎ tvÀmanu madema soma |

Page 180: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 180 - 06.05.2005 - www.sanskritweb.net/yajurveda

bhavÀ mitro na Ìevyo ghÃtÀsutiÏ |vibhÂtadyumna evayÀ u saprathÀÏ || 8 ||

[[2-4-3-9]]adhÀ te viÍÉo viduÍÀcidÃdhyaÏ |stomo yajÈasya rÀdhyo haviÍmataÏ |yaÏ pÂrvyÀya vedhase navÁyase |sumajjÀnaye viÍÉave dadÀÌati |yo jÀtamasya mahato mahi bravÀt |seduÏ ÌravobhiryujyaÎcidabhyasat |tamu stotÀraÏ pÂrvyaÎ yathÀ vida Ãtasya |garbhaÙ haviÍÀ pipartana |À'sya jÀnanto nÀmacidvivaktana |bÃhatte viÍÉo sumatiÎ bhajÀmahe || 9 ||

[[2-4-3-10]]imÀ dhÀnÀ ghÃtasnuvaÏ |harÁ ihopavakÍataÏ |indraÙ sukhatame rathe |eÍa brahmÀ pra te mahe |vidathe ÌaÙsiÍaÙ harÁ |ya ÃtviyaÏ pra te vanve |vanuÍo haryataÎ madam |indro nÀma ghÃtaÎ na yaÏ |haribhiÌcÀru secate |Ìruto gaÉa À tvÀ viÌantu || 10 ||

[[2-4-3-11]]harivarpasaÎ giraÏ |À carÍaÉiprÀ vÃÍabho janÀnÀm |rÀjÀ kÃÍÊÁnÀÎ puruhÂta indraÏ |stutaÏ Ìravasyannavasopamadrik |yuktvÀ harÁ vÃÍaÉÀ''yÀhyarvÀÇ |pra yatsindhavaÏ prasavaÎ yadÀyan |ÀpaÏ samudraÙ rathyeva jagmuÏ |ataÌcidindraÏ sadaso varÁyÀn |yadÁÙ somaÏ pÃÉÀti dugdho aÙÌuÏ |hvayÀmasi tvendra yÀhyarvÀÇ || 11 ||

[[2-4-3-12]]araÎ te somastanuve bhavÀti |Ìatakrato mÀdayasvÀ suteÍu |prÀsmÀÙ ava pÃtanÀsu pra yutsu |indrÀya somÀÏ pradivo vidÀnÀÏ |ÃbhuryebhirvÃÍaparvÀ vihÀyÀÏ |prayamyamÀÉÀnprati ÍÂ gÃbhÀya |indra piba vÃÍadhÂtasya vÃÍÉaÏ |aheËamÀna upayÀhi yajÈam |tubhyaÎ pavanta indavaÏ sutÀsaÏ |gÀvo na vajrintsvamoko accha || 12 ||

Page 181: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 181 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[2-4-3-13]]indrÀgahi prathamo yajÈiyÀnÀm |yÀ te kÀkutsukÃtÀ yÀ variÍÊhÀ |yayÀ ÌaÌvatpibasi madhva Ârmim |tayÀ pÀhi pra te adhvaryurasthÀt|saÎ te vajro vartatÀmindra gavyuÏ |prÀtaryujÀ vibodhaya |aÌvinÀ veha gacchatam |asya somasya pÁtaye |prÀtaryÀvÀÉÀ prathamÀ yajadhvam|purÀ gÃdhrÀdararuÍaÏ pibÀthaÏ |prÀtarhi yajÈamaÌvinÀ dadhÀte |praÌaÙsanti kavayaÏ pÂrvabhÀjaÏ |prÀtaryajadhvamaÌvinÀ hinota |na sÀyamasti devayÀ ajuÍÊam|utÀnyo asmadyajate vicÀyaÏ |pÂrvaÏ pÂrvo yajamÀno vanÁyÀn || 13 ||cÀÌvajidyo gacchataÎ no dÀÌannÀmÀbhiÌrÁrgamema saprathÀ bhajÀmahe viÌantuyÀhyarvÀÇaccha pibÀthaÏ ÍaÊca || 3 ||

[[2-4-4-1]]naktaÎ jÀtÀ'syoÍadhe |rÀme kÃÍÉe asikni ca |idaÙ rajani rajaya |kilÀsaÎ palitaÎ ca yat |kilÀsaÎ ca palitaÎ ca |nirito nÀÌayÀ pÃÍat |À naÏ svo aÌnutÀÎ varÉaÏ |parÀ ÌvetÀni pÀtaya |asitaÎ te nilayanam |ÀsthÀnamasitaÎ tava || 1 ||

[[2-4-4-2]]asikniyasyoÍadhe |nirito nÀÌayÀ pÃÍat |asthijasya kilÀsasya |tanÂjasya ca yattvaci |kÃtyayÀ kÃtasya brahmaÉÀ |lakÍma ÌvetamanÁnaÌam |sarÂpÀ nÀma te mÀtÀ |sarÂpo nÀma te pitÀ |sarÂpÀ'syoÍadhe sÀ |sarÂpamidaÎ kÃdhi || 2 ||

[[2-4-4-3]]ÌunaÙ huvema maghavÀnamindram |asminbhare nÃtamaÎ vÀjasÀtau |ÌÃÉvantamugramÂtaye samatsu |ghnantaÎ vÃtrÀÉi saÎjitaÎ dhanÀnÀm |dhÂnutha dyÀÎ parvatÀndÀÌuÍe vasu |ni vo vanÀ jihate yÀmano bhiyÀ |kopayatha pÃthivÁÎ pÃÌnimÀtaraÏ |

Page 182: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 182 - 06.05.2005 - www.sanskritweb.net/yajurveda

yudhe yadugrÀÏ pÃÍatÁrayugdhvam |pravepayanti parvatÀn |viviÈcanti vanaspatÁn || 3 ||

[[2-4-4-4]]pro'vÀrata maruto durmadÀ iva |devÀsaÏ sarvayÀ viÌÀ |purutrÀ hi sadÃÇÇasi |viÌo viÌvÀ anu prabhu |samatsu tvÀ havÀmahe |samatsvagnimavase |vÀjayanto havÀmahe |vÀjeÍu citrarÀdhasam |saÎgacchadhvaÙ saÎvadadhvam |saÎ vo manÀÙsi jÀnatÀm|| 4 ||

[[2-4-4-5]]devÀ bhÀgaÎ yathÀ pÂrve |saÎjÀnÀnÀ upÀsata |samÀno mantraÏ samitiÏ samÀnÁ |samÀnaÎ manaÏ saha cittameÍÀm|samÀnaÎ keto abhi saÙrabhadhvam|saÎjÈÀnena vo haviÍÀ yajÀmaÏ |samÀnÁ va ÀkÂtiÏ |samÀnÀ hÃdayÀni vaÏ |samÀnamastu vo manaÏ |yathÀ vaÏ susahÀsati || 5 ||

[[2-4-4-6]]saÎjÈÀnaÎ naÏ svaiÏ |saÎjÈÀnamaraÉaiÏ |saÎjÈÀnamaÌvinÀ yuvam |ihÀsmÀsu niyacchatam |saÎjÈÀnaÎ me bÃhaspatiÏ |saÎjÈÀnaÙ savitÀ karat |saÎjÈÀnamaÌvinÀ yuvam |iha mahyaÎ niyacchatam |upa cchÀyÀmiva ghÃÉeÏ |aganma Ìarma te vayam || 6 ||

[[2-4-4-7]]agne hiraÉyasaÎdÃÌaÏ |adabdhebhiÏ savitaÏ pÀyubhiÍÊvam |Ìivebhiradya paripÀhi no gayam |hiranyajihvaÏ suvitÀya navyase |rakÍÀ mÀkirno aghaÌaÙsa ÁÌata |made made hi no daduÏ |yÂthÀ gavÀmÃjukratuÏ |saÎgÃbhÀya purÂÌatÀ |ubhayÀ hastyÀ vasu |ÌiÌÁhi rÀya Àbhara || 7 ||

Page 183: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 183 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[2-4-4-8]]ÌiprinvÀjÀnÀÎ pate |ÌacÁvastava daÙsanÀ |À t na indra bhÀjaya |goÍvaÌveÍu ÌubhruÍu |sahasreÍu tuvÁmagha |yaddevÀ deva heËanam |devÀsaÌcakÃmÀ vayam |ÀdityÀstasmÀnmÀ yÂyam |Ãtasyartena muÈcata |ÃtasyartenÀdityÀÏ || 8 ||

[[2-4-4-9]]yajatrÀ muÈcateha mÀ |yajÈairvo yajÈavÀhasaÏ |ÀÌikÍanto na Ìekima |medasvatÀ yajamÀnÀÏ |srucÀ''jyena juhvataÏ |akÀmÀ vo viÌve devÀÏ |ÌikÍanto nopaÌekima |yadi divÀ yadi naktam |ena enasyo'karat |bhÂtaÎ mÀ tasmÀdbhavyaÎ ca || 9 ||

[[2-4-4-10]]drupadÀdiva muÈcatu |drupadÀdivenmumucÀnaÏ |svinnaÏ snÀtvÁ malÀdiva |pÂtaÎ pavitreÉevÀjyam |viÌve muÈcantu mainasaÏ |udvayaÎ tamasaspari |paÌyanto jyotiruttaram |devaÎ devatrÀ sÂryam |aganma jyotiruttamam || 10 ||tava kÃdhi vanaspatÁÈjÀnatÀmasati vayaÎ bharÀdityÀÌca nava ca || 4 ||

[[2-4-5-1]]vÃÍÀ so aÙÌuÏ pavate haviÍmÀntsomaÏ |indrasya bhÀga ÃtayuÏ ÌatÀyuÏ |samÀ vÃÍÀÉaÎ vÃÍabhaÎ kÃÉotu |priyaÎ viÌÀÙ sarvavÁraÙ suvÁram |kasya vÃÍÀ sute sacÀ |niyutvÀnvÃÍabho raÉat |vÃtrahÀ somapÁtaye |yaste ÌÃÇga vÃÍo napÀt |praÉapÀtkuÉËapÀyyaÏ |nyasmindadhra À manaÏ || 1 ||

[[2-4-5-2]]taÙ sadhrÁcÁrÂtayo vÃÍÉiyÀni |pauÙsyÀni niyutaÏ saÌcurindram |samudraÎ na sindhava ukthaÌuÍmÀÏ |

Page 184: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 184 - 06.05.2005 - www.sanskritweb.net/yajurveda

uruvyacasaÎ gira ÀviÌanti |indrÀya giro aniÌitasargÀÏ |apaÏ prairayantsagarasya budhnÀt |yo akÍeÉeva cakriyÀ ÌacÁbhiÏ |viÍvaktastambha pÃthivÁmuta dyÀm |akÍodayacchavasÀ kÍÀma budhnam |vÀrÉavÀtastaviÍÁbhirindraÏ || 2 ||

[[2-4-5-3]]dÃËhÀnyaughnÀduÌamÀna ojaÏ |avÀbhinatkakubhaÏ parvatÀnÀm |À no agne suketunÀ |rayiÎ viÌvÀyupoÍasam |mÀrËÁkaÎ dhehi jÁvase |tvaÙ soma mahe bhagam |tvaÎ yÂna ÃtÀyate |dakÍaÎ dadhÀsi jÁvase |rathaÎ yuÈjate marutaÏ Ìubhe sugam |sÂro na mitrÀvaruÉÀ gaviÍÊiÍu || 3 ||

[[2-4-5-4]]rajÀÙsi citrÀ vicaranti tanyavaÏ |divaÏ samrÀjÀ payasÀ na ukÍatam |vÀcaÙ su mitrÀvaruÉÀvirÀvatÁm |parjanyaÌcitrÀÎ vadati tviÍÁmatÁm |abhrÀ vasata marutaÏ su mÀyayÀ |dyÀÎ varÍayatamaruÉÀmarepasam |ayukta sapta ÌundhyuvaÏ |sÂro rathasya naptriyaÏ |tÀbhiryÀti svayuktibhiÏ |vahiÍÊhebhirviharanyÀsi tantum || 4 ||

[[2-4-5-5]]avavyayannasitaÎ deva vasvaÏ |davidhvato raÌmayaÏ sÂryasya |carmevÀvÀdhustamo apsvantaÏ |parjanyÀya pragÀyata |divasputrÀya mÁËhuÍe |sa no yavasamicchatu |acchÀ vada tavasaÎ gÁrbhirÀbhiÏ |stuhi parjanyaÎ namasÀ vivÀsa |kanikradadvÃÍabho jÁradÀnuÏ |reto dadhÀtvoÍadhÁÍu garbham || 5 ||

[[2-4-5-6]]yo garbhamoÍadhÁnÀm |gavÀÎ kÃÉotyarvatÀm |parjanyaÏ puruÍÁÉÀm |tasmÀ idÀsye haviÏ |juhotÀ madhumattamam |iËÀÎ naÏ saÎyataÎ karat |tisro yadagne ÌaradastvÀmit |

Page 185: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 185 - 06.05.2005 - www.sanskritweb.net/yajurveda

ÌuciÎ ghÃtena ÌucayaÏ saparyan |nÀmÀni ciddadhire yajÈiyÀni |asÂdayanta tanuvaÏ sujÀtÀÏ || 6 ||

[[2-4-5-7]]indraÌca naÏ ÌunÀsÁrau |imaÎ yajÈaÎ mimikÍatam |garbhaÎ dhatta× svastaye |yayoridaÎ viÌvaÎ bhuvanamÀviveÌa |yayorÀnando nihito mahaÌca |ÌunÀsÁrÀvÃtubhiÏ saÎvidÀnau |indravantau haviridaÎ juÍethÀm |À ghÀ ye agnimindhate |stÃÉanti barhirÀnuÍak |yeÍÀmindro yuvÀ sakhÀ |agna indraÌca medinÀ |hatho vÃtrÀÉyaprati |yuvaÙ hi vÃtrahantamÀ |yÀbhyÀÙ suvarajayannagra eva |yÀvÀtasthaturbhuvanasya madhye |pracarÍaÉÁ vÃÍaÉÀ vajrabÀh |agnÁ indrÀ vÃtrahaÉÀ huve vÀm || 7 ||mana indro gaviÍÊiÍu tantuÎ garbhaÙ sujÀtÀÏ sakhÀ sapta ca || 5 ||

[[2-4-6-1]]uta naÏ priyÀ priyÀsu |saptasvasÀ sujuÍÊÀ |sarasvatÁ stomyÀ'bhÂt |imÀ juhvÀnÀ yuÍmadÀ namobhiÏ |prati stomaÙ sarasvati juÍasva |tava Ìarmanpriyatame dadhÀnÀÏ |upastheyÀma ÌaraÉaÎ na vÃkÍam |trÁÉi padÀ vicakrame |viÍÉurgopÀ adÀbhyaÏ |tato dharmÀÉi dhÀrayan || 1 ||

[[2-4-6-2]]tadasya priyamabhi pÀtho aÌyÀm |naro yatra devayavo madanti |urukramasya sa hi bandhuritthÀ |viÍÉoÏ pade parame madhva utsaÏ |kratvÀ dÀ asthu ÌreÍÊhaÏ |adya tvÀ vanvantsurekÉÀÏ |marta ÀnÀÌa suvÃktim |imÀ brahma brahmavÀha |priyÀ ta À barhiÏ sÁda |vÁhi sÂra puroËÀÌam || 2 ||

[[2-4-6-3]]upa naÏ sÂnavo giraÏ |ÌÃÉvantvamÃtasya ye |sumÃËÁkÀ bhavantu naÏ |

Page 186: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 186 - 06.05.2005 - www.sanskritweb.net/yajurveda

adyÀ no deva savitaÏ |prajÀvatsÀvÁÏ saubhagam |parÀ duÍÍvapniyaÙ suva |viÌvÀni deva savitaÏ |duritÀni parÀsuva |yadbhadraÎ tanma Àsuva |ÌucimarkairbÃhaspatim || 3 ||

[[2-4-6-4]]adhvareÍu namasyata |anÀmyoja Àcake |yÀ'dhÀrayanta devÀ sudakÍÀ dakÍapitÀrÀ |asuryÀya pramahasÀ |sa itkÍeti sudhita okasi sve |tasmÀ iËÀ pinvate viÌvadÀnÁ |tasmai viÌaÏ svayamevÀnamanti |yasminbrahmÀ rÀjani pÂrva eti |sakÂtimindra sacyutim |sacyutiÎ jaghanacyutim || 4 ||

[[2-4-6-5]]kanÀtkÀbhÀÎ na Àbhara |prayapsyanniva sakthyau |vi na indra mÃdho jahi |kanÁkhunadiva sÀpayan |abhi naÏ suÍÊutiÎ naya |prajÀpatiÏ striyÀÎ yaÌaÏ |muÍkayoradadhÀtsapam |kÀmasya tÃptimÀnandam |tasyÀgne bhÀjayeha mÀ |modaÏ pramoda ÀnandaÏ || 5 ||

[[2-4-6-6]]muÍkayornihitaÏ sapaÏ |sÃtveva kÀmasya tÃpyÀÉi |dakÍiÉÀnÀÎ pratigrahe |manasaÌcittamÀkÂtim |vÀcaÏ satyamaÌÁmahi |paÌÂnÀÙ rÂpamannasya |yaÌaÏ ÌrÁÏ ÌrayatÀÎ mayi |yathÀ'hamasyÀ atÃpa× striyai pumÀn |yathÀ strÁ tÃpyati puÙsi priye priyÀ |evaÎ bhagasya tÃpyÀÉi || 6 ||

[[2-4-6-7]]yajÈasya kÀmyaÏ priyaÏ |dadÀmÁtyagnirvadati |tatheti vÀyurÀha tat |hanteti satyaÎ candramÀÏ |ÀdityaÏ satyamomiti |ÀpastatsatyamÀbharan |yaÌo yajÈasya dakÍiÉÀm |

Page 187: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 187 - 06.05.2005 - www.sanskritweb.net/yajurveda

asau me kÀmaÏ samÃddhyatÀm |

na hi spaÌamavidannanyamasmÀt |vaiÌvÀnarÀtpura etÀramagneÏ || 7 ||

[[2-4-6-8]]athemamanthannamÃtamamÂrÀÏ |vaiÌvÀnaraÎ kÍetrajityÀya devÀÏ |yeÍÀmime pÂrve armÀsa Àsan |ayÂpÀÏ sadma vibhÃtÀ purÂÉi |vaiÌvÀnara tvayÀ te nuttÀÏ |pÃthivÁmanyÀmabhitasthurjanÀsaÏ |pÃthivÁÎ mÀtaraÎ mahÁm |antarikÍamupabruve |bÃhatÁmÂtaye divam |viÌvaÎ bibharti pÃthivÁ || 8 ||

[[2-4-6-9]]antarikÍaÎ vipaprathe |duhe dyaurbÃhatÁ payaÏ |na tÀ naÌanti na dabhÀti taskaraÏ |nainÀ amitro vyathirÀdadharÍati |devÀÙÌca yÀbhiryajate dadÀti ca |jyogittÀbhiÏ sacate gopatiÏ saha |na tÀ arvÀ reÉukakÀÊo aÌnute |na sa×skÃtatramupayanti tÀ abhi |urugÀyamabhayaÎ tasya tÀ anu |gÀvo martyasya vicaranti yajvanaÏ || 9 ||

[[2-4-6-10]]rÀtrÁ vyakhyadÀyatÁ |purutrÀ devyakÍabhiÏ |viÌvÀ adhi Ìriyo'dhita |upa te gÀ ivÀkaram |vÃÉÁÍva duhitardivaÏ |rÀtrÁ stomaÎ na jigyuÍÁ |devÁÎ vÀcamajanayanta devÀÏ |tÀÎ viÌvarÂpÀÏ paÌavo vadanti |sÀ no mandreÍamÂrjaÎ duhÀnÀ |dhenurvÀgasmÀnupa suÍÊutaitu || 10 ||

[[2-4-6-11]]yadvÀgvadantyavicetanÀni |rÀÍÊrÁ devÀnÀÎ niÍasÀda mandrÀ |catasra ÂrjaÎ duduhe payÀÙsi |kva svidasyÀÏ paramaÎ jagÀma |gaurÁ mimÀya salilÀni takÍatÁ |ekapadÁ dvipadÁ sÀ catuÍpadÁ |aÍÊÀpadÁ navapadÁ babhÂvuÍÁ |sahasrÀkÍarÀ parame vyoman |tasyÀÙ samudrÀ adhi vikÍaranti |tena jÁvanti pradiÌaÌcatasraÏ || 11 ||

Page 188: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 188 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[2-4-6-12]]tataÏ kÍaratyakÍaram |tadviÌvamupajÁvati |indrÀ sÂrÀ janayanviÌvakarmÀ |marutvÀÙ astu gaÉavÀntsajÀtavÀn |asya snuÍÀ ÌvaÌurasya praÌiÍÊim |sapatnÀ vÀcaÎ manasÀ upÀsatÀm |indraÏ sÂro ataradrajÀÙsi |snuÍÀ sapatnÀÏ ÌvaÌuro'yamastu |ayaÙ ÌatrÂÈjayatu jarhÃÍÀÉaÏ |ayaÎ vÀjaÎ jayatu vÀjasÀtau |agniÏ kÍatrabhÃdanibhÃÍÊamojaÏ |sahasriyo dÁpyatÀmaprayucchan |vibhrÀjamÀnaÏ samidhÀna ugraÏ |À'ntarikÍamaruhadagandyÀm || 12 ||dhÀrayanpuroËÀÌaÎ bÃhaspatiÎ jaghanacyutimÀnando bhagasya tÃpyÀÉyagneÏpÃthivÁ yajvana etu pradiÌaÌcatasro vÀjasÀtau catvÀri ca || 6 ||

[[2-4-7-1]]vÃÍÀ'syaÙÌurvÃÍabhÀya gÃhyase |vÃÍÀ'yamugro nÃcakÍase |divyaÏ karmaÉyo hito bÃhannÀma |vÃÍabhasya yÀ kakut |viÍÂvÀnviÍÉo bhavatu |ayaÎ yo mÀmako vÃÍÀ |atho indra iva devebhyaÏ |vibravÁtu janebhyaÏ |ÀyuÍmantaÎ varcasvantam |atho adhipatiÎ viÌÀm || 1 ||

[[2-4-7-2]]asyÀÏ pÃthivyÀ adhyakÍam |imamindra vÃÍabhaÎ kÃÉu |yaÏ suÌÃÇgaÏ suvÃÍabhaÏ |kalyÀÉo droÉa ÀhitaÏ |kÀrÍÁvalapragÀÉena |vÃÍabheÉa yajÀmahe |vÃÍabheÉa yajamÀnÀÏ |akrÂreÉeva sarpiÍÀ |mÃdhaÌca sarvÀ indreÉa |pÃtanÀÌca jayÀmasi || 2 ||

[[2-4-7-3]]yasyÀyamÃÍabho haviÏ |indrÀya pariÉÁyate |jayÀti ÌatrumÀyantam |atho hanti pÃtanyataÏ |nÃÉÀmaha praÉÁrasat |agra udbhindatÀmasat |indra ÌuÍmaÎ tanuvÀ merayasva |nÁcÀ viÌvÀ abhitiÍÊhÀbhimÀtÁÏ |

Page 189: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 189 - 06.05.2005 - www.sanskritweb.net/yajurveda

niÌÃÉÁhyÀbÀdhaÎ yo no asti |uruÎ no lokaÎ kÃÉuhi jÁradÀno || 3 ||

[[2-4-7-4]]prehyabhiprehi prabharÀ sahasva |mÀ viveno viÌÃÉuÍvÀ janeÍu |udÁËito vÃÍabha tiÍÊha ÌuÍmaiÏ |indra ÌatrÂnpuro asmÀka yudhya |agne jetÀ tvaÎ jaya |ÌatrÂntsahasa ojasÀ |vi ÌatrÂnvimÃdho nuda |etaÎ te stomaÎ tuvijÀta vipraÏ |rathaÎ na dhÁraÏ svapÀ atakÍam|yadÁdagne prati tvaÎ deva haryÀÏ || 4 ||

[[2-4-7-5]]suvarvatÁrapa enÀ jayema |yo ghÃtenÀbhimÀnitaÏ |indra jaitrÀya jajÈiÍe |sa naÏ saÎkÀsu pÀraya |pÃtanÀsÀhyeÍu ca |indro jigÀya pÃthivÁm |antarikÍaÙ suvarmahat |vÃtrahÀ purucetanaÏ |indro jigÀya sahasÀ sahÀÙsi |indro jigÀya pÃtanÀni viÌvÀ || 5 ||

[[2-4-7-6]]indro jÀto vi puro ruroja |sa naÏ paraspÀ varivaÏ kÃÉÀtu |aya kÃtnuragÃbhÁtaÏ |viÌvajidudbhiditsomaÏ |ÃÍirvipraÏ kÀvyena |vÀyuragregÀ yajÈaprÁÏ |sÀkaÎ ganmanasÀ yajÈam |Ìivo niyudbhiÏ ÌivÀbhiÏ |vÀyo Ìukro ayÀmi te |madhvo agraÎ diviÍÊiÍu || 6 ||

[[2-4-7-7]]ÀyÀhi somapÁtaye |svÀruho deva niyutvatÀ |imamindra vardhaya kÍattriyÀÉÀm |ayaÎ viÌÀÎ viÌpatirastu rÀjÀ |asmÀ indra mahivarcÀÙsi dhehi |avarcasaÎ kÃÉuhi Ìatrumasya |imamÀbhaja grÀme aÌveÍu goÍu |niramuÎ bhaja yo'mitro asya |varÍmankÍattrasya kakubhi Ìrayasva |tato na ugro vibhajÀ vasÂni || 7 ||

Page 190: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 190 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[2-4-7-8]]asme dyÀvÀpÃthivÁ bhÂri vÀmam |saÎduhÀthÀÎ gharmadugheva dhenuÏ |ayaÙ rÀjÀ priya indrasya bhÂyÀt|priyo gavÀmoÍadhÁnÀmutÀpÀm |yunajmi ta uttarÀvantamindram |yena jayÀsi na parÀjayÀsai |sa tvÀ'karekavÃÍabha× svÀnÀm |atho rÀjannuttamaÎ mÀnavÀnÀm |uttarastvamadhare te sapatnÀÏ |ekavÃÍÀ indrasakhÀ jigÁvÀn || 8 ||

[[2-4-7-9]]viÌvÀ ÀÌÀÏ pÃtanÀÏ saÎ jayaÎ jayan |abhitiÍÊha ÌatrÂyataÏ sahasva |tubhyaÎ bharanti kÍitayo yaviÍÊha |balimagne anti ta ota dÂrÀt |À bhandiÍÊhasya sumatiÎ cikiddhi |bÃhatte agne mahi Ìarma bhadram |yo dehyo anamayadvadhasmaiÏ |yo aryapatnÁruÍasaÌcakÀra |sa nirudhyÀ nahuÍo yahvo agniÏ |viÌaÌcakre balihÃtaÏ sahobhiÏ || 9 ||

[[2-4-7-10]]pra sadyo agne atyeÍyanyÀn |Àviryasmai cÀrutaro babhÂtha |ÁËenyo vapuÍyo vibhÀvÀ |priyo viÌÀmatithirmÀnuÍÁÉÀm |brahma jyeÍÊhÀ vÁryÀ saÎbhÃtÀni |brahmÀgre jyeÍÊhaÎ divamÀtatÀna |Ãtasya brahma prathamota jajÈe |tenÀrhati brahmaÉÀ spardhituÎ kaÏ |brahma sruco ghÃtavatÁÏ |brahmaÉÀ svaravo mitÀÏ || 10 ||

[[2-4-7-11]]brahma yajÈasya tantavaÏ |Ãtvijo ye haviÍkÃtaÏ |ÌÃÇgÀÉÁvecchÃÇgiÉÀÙ saÎdadÃÌrire |caÍÀlavantaÏ svaravaÏ pÃthivyÀm|te devÀsaÏ svaravastasthivÀÙsaÏ |namaÏ sakhibhyaÏ sannÀnmÀ'vagÀta |abhibhÂragnirataradrajÀÙsi |spÃdho vihatya pÃtanÀ abhiÌrÁÏ |juÍÀÉo ma ÀhutiÎ mÀ mahiÍÊa |hatvÀ sapatnÀnvarivaskaraÎ naÏ |ÁÌÀnaÎ tvÀ bhuvanÀnÀmabhiÌriyam |staumyagna uru kÃtaÙ suvÁram |havirjuÍÀÉaÏ sapatnÀÙ abhibhÂrasi |jahi ÌatrÂÙrapa mÃdho nudasva || 11 ||

Page 191: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 191 - 06.05.2005 - www.sanskritweb.net/yajurveda

viÌÀÎ jayÀmasi jÁradÀno haryÀ viÌvÀ diviÍÊiÍu vasÂni jigÁvÀntsahobhirmitÀ naÌcatvÀrica || 7 ||

[[2-4-8-1]]sa pratnavannavÁyasÀ |agne dyumnena saÎyatÀ |bÃhattanantha bhÀnunÀ |navaÎ nu stomamagnaye |divaÏ ÌyenÀya jÁjanam |vasoÏ kuvidvanÀti naÏ |svÀruhÀ yasya Ìriyo dÃÌe |rayirvÁravato yathÀ |agre yajÈasya cetataÏ |adÀbhyaÏ pura etÀ || 1 ||

[[2-4-8-2]]agnirviÌÀÎ mÀnuÍÁÉÀm |tÂrÉÁ rathaÏ sadÀnavaÏ |navaÙ somÀya vÀjine |ÀjyaÎ payaso'jani |juÍÊaÙ ÌucitamaÎ vasu |navaÙ soma juÍasva naÏ |pÁyÂÍasyeha tÃpÉuhi |yaste bhÀga ÃtÀ vayam |navasya soma te vayam |À sumatiÎ vÃÉÁmahe || 2 ||

[[2-4-8-3]]sa no rÀsva sahasriÉaÏ |navaÙ havirjuÍasva naÏ |ÃtubhiÏ soma bhÂtamam |tadaÇga pratiharya naÏ |rÀjantsoma svastaye |nava× stomaÎ navaÙ haviÏ |indrÀgnibhyÀÎ nivedaya |tajjuÍetÀÙ sacetasÀ |ÌuciÎ nu stomaÎ navajÀtamadya |

indrÀgnÁ vÃtrahaÉÀ juÍethÀm || 3 ||

[[2-4-8-4]]ubhÀ hi vÀÙ suhavÀ johavÁmi |tÀ vÀjaÙ sadya uÌate dheÍÊhÀ |agnirindro navasya naÏ |asya havyasya tÃpyatÀm|iha devau sahasriÉau |yajÈaÎ na À hi gacchatÀm |vasumantaÙ suvarvidam |asya havyasya tÃpyatÀm |agnirindro navasya naÏ | viÌvÀndevÀÙstarpayata || 4 ||

Page 192: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 192 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[2-4-8-5]]haviÍo'sya navasya naÏ |suvarvido hi jajÈire |edaÎ barhiÏ suÍÊarÁmÀ navena |ayaÎ yajÈo yajamÀnasya bhÀgaÏ |ayaÎ babhÂva bhuvanasya garbhaÏ |viÌve devÀ idamadyÀgamiÍÊhÀÏ |ime nu dyÀvÀpÃthivÁ samÁcÁ |tanvÀne yajÈaÎ purupeÌasaÎ dhiyÀ |À'smai pÃÉÁtÀÎ bhuvanÀni viÌvÀ |prajÀÎ puÍÊimamÃtaÎ navena || 5 ||

[[2-4-8-6]]ime dhen amÃtaÎ ye duhÀte |payasvatyuttarÀmetu puÍÊiÏ |imaÎ yajÈaÎ juÍamÀÉe navena |samÁcÁ dyÀvÀpÃthivÁ ghÃtÀcÁ |yaviÍÊho havyavÀhanaÏ |citrabhÀnurghÃtÀsutiÏ |navajÀto virocase |agne tatte mahitvanam |tvamagne devatÀbhyaÏ |bhÀge deva na mÁyase || 6 ||

[[2-4-8-7]]sa enÀ vidvÀnyakÍyasi |nava× stomaÎ juÍasva naÏ ||agniÏ prathamaÏ prÀÌnÀtu |sa hi veda yathÀ haviÏ |ÌivÀ asmabhyamoÍadhÁÏ |kÃÉotu viÌvacarÍaÉiÏ |bhadrÀnnaÏ ÌreyaÏ samanaiÍÊa devÀÏ |tvayÀ'vasena samaÌÁmahi tvÀ |sa no mayobhÂÏ pito ÀviÌasva |ÌaÎ tokÀya tanuve syonaÏ |etamu tyaÎ madhunÀ saÎyutaÎ yavam |sarasvatyÀ adhimanÀvacarkÃÍuÏ |indra ÀsÁtsÁrapatiÏ ÌatakratuÏ |kÁnÀÌÀ ÀsanmarutaÏ sudÀnavaÏ || 7 ||puraetÀ vÃÉÁmahe juÍethÀÎ tarpayatÀmÃtaÎ navena mÁyase syonaÌcatvÀri ca || 8 ||juÍÊaÌcakÍuÍo juÍÊÁ naro naktaÎ jÀtÀ vÃÍÀsa uta no vÃÍÀ'syaÙÌuÏ sa pratnavadaÍÊau|| 8 ||juÍÊo manyurbhago juÍÊÁ naro harivarpasaÎ giraÏ ÌiprinvÀjÀnÀmuta noyadvÀgvadantÁ viÌvÀ ÀÌÀ aÌÁtiÏ || 80 ||

[[2-5-1-1]]prÀÉo rakÍati viÌvamejat |iryo bhÂtvÀ bahudhÀ bahÂni |sa itsarvaÎ vyÀnaÌe |yo devo deveÍu vibhÂrantaÏ |

ÀvÃdÂdÀtkÍetriyadhvagadvÃÍÀ |

Page 193: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 193 - 06.05.2005 - www.sanskritweb.net/yajurveda

tamitprÀÉaÎ manasopaÌikÍata |agraÎ devÀnÀmidamattu no haviÏ |manasaÌcittedam |bhÂtaÎ bhavyaÎ ca gupyate |taddhi deveÍvagriyam || 1 ||

[[2-5-1-2]]À na etu puraÌcaram |saha devairimaÙ havam |manaÏ Ìreyasi Ìreyasi |karmanyajÈapatiÎ dadhat |juÍatÀÎ me vÀgidaÙ haviÏ |virÀËdevÁ purohitÀ |havyavÀËanapÀyinÁ |yayÀ rÂpÀÉi bahudhÀ vadanti |peÌÀÙsi devÀÏ parame janitre |sÀ no virÀËanapasphurantÁ || 2 ||

[[2-5-1-3]]vÀgdevÁ juÍatÀmidaÙ haviÏ |cakÍurdevÀnÀÎ jyotiramÃte nyaktam |asya vijÈÀnÀya bahudhÀ nidhÁyate |tasya sumnamaÌÁmahi |mÀ no hÀsÁdvicakÍaÉam |ÀyurinnaÏ pratÁryatÀm |anandhÀÌcakÍuÍÀ vayam |jÁvÀ jyotiraÌÁmahi |suvarjyotirutÀmÃtam |ÌrotreÉa bhadramuta ÌÃÉvanti satyam |ÌrotreÉa vÀcaÎ bahudhodyamÀnÀm |ÌrotreÉa modaÌca mahaÌca ÌrÂyate |ÌrotreÉa sarvÀ diÌa ÀÌÃÉomi |yena prÀcyÀ uta dakÍiÉÀ |pratÁcyai diÌaÏ ÌÃÉvantyuttarÀt |tadicchrotraÎ bahudhodyamÀnam |arÀnna nemiÏ pari sarvaÎ babhÂva || 3 ||agriyamanapasphurantÁ satyaÙ sapta ca || 1 ||

[[2-5-2-1]]udehi vÀjinyo asyapsvantaÏ |idaÙ rÀÍÊramÀviÌa sÂnÃtÀvat |yo rohito viÌvamidaÎ jajÀna |sa no rÀÍÊreÍu sudhitÀÎ dadhÀtu |rohaÙ rohaÙ rohita Àruroha |prajÀbhirvÃddhiÎ januÍÀmupastham |tÀbhiÏ saÙrabdho avidatÍaËurvÁÏ |gÀtuÎ prapaÌyanniha rÀÍÊramÀhÀÏ |ÀhÀrÍÁdrÀÍÊramiha rohitaÏ |mÃdho vyÀsthadabhayaÎ no astu || 1 ||

[[2-5-2-2]]asmabhyaÎ dyÀvÀpÃthivÁ ÌakvarÁbhiÏ |

Page 194: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 194 - 06.05.2005 - www.sanskritweb.net/yajurveda

rÀÍÊraÎ duhÀthÀmiha revatÁbhiÏ |vimamarÌa rohito viÌvarÂpaÏ |samÀcakrÀÉaÏ praruho ruhaÌca |divaÎ gatvÀya mahatÀ mahimnÀ |vi no rÀÍÊramunattu payasÀ svena |yÀste viÌastapasÀ saÎbabhÂvuÏ |gÀyatraÎ vatsamanu tÀsta ÀguÏ |tÀstvÀ viÌantu mahasÀ svena |saÎ mÀtÀ putro abhyetu rohitaÏ || 2 ||

[[2-5-2-3]]yÂyamugrÀ marutaÏ pÃÌnimÀtaraÏ |indreÉa sayujÀ pramÃÉÁtha ÌatrÂn |À vo rohito aÌÃÉodabhidyavaÏ |trisaptÀso marutaÏ svÀdusaÎmudaÏ |rohito dyÀvÀpÃthivÁ jajÀna |tasmi×stantuÎ parameÍÊhÁ tatÀna |tasmiÈchiÌriye aja ekapÀt |adÃÙhaddyÀvÀpÃthivÁ balena |rohito dyÀvÀpÃthivÁ adÃÙhat |tena suvaÏ stabhitaÎ tena nÀkaÏ || 3 ||

[[2-5-2-4]]so antarikÍe rajaso vimÀnaÏ |tena devÀÏ suvaranvavindan |suÌevaÎ tvÀ bhÀnavo dÁdivÀÙsam |samagrÀso juhvo jÀtavedaÏ |ukÍanti tvÀ vÀjinamÀghÃtena |saÙsamagne yuvase bhojanÀni |agne Ìardha mahate saubhagÀya |tava dyumnÀnyuttamÀni santu |saÎ jÀspatyaÙ suyamamÀkÃÉuÍva |ÌatrÂyatÀmabhitiÍÊhÀ mahÀÙsi || 4 ||astvetu rohito nÀko mahÀÙsi || 2 ||

[[2-5-3-1]]punarna indro maghavÀ dadÀtu |dhanÀni Ìakro dhanyaÏ surÀdhÀÏ |arvÀcÁnaÎ kÃÉutÀÎ yÀcito manaÏ |ÌruÍÊÁ no asya haviÍo juÍÀÉaÏ |yÀni no jinandhanÀni |jahartha ÌÂra manyunÀ |indrÀnuvinda nastÀni |anena haviÍÀ punaÏ |indra ÀÌÀbhyaÏ pari |sarvÀbhyo'bhayaÎ karat || 1 ||

[[2-5-3-2]]jetÀ ÌatrÂnvicarÍaÉiÏ |ÀkÂtyai tvÀ kÀmÀya tvÀ samÃdhe tvÀ |puro dadhe amÃtatvÀya jÁvase |ÀkÂtimasyÀvase |

Page 195: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 195 - 06.05.2005 - www.sanskritweb.net/yajurveda

kÀmamasya samÃddhyai |indrasya yuÈjate dhiyaÏ |ÀkÂtiÎ devÁÎ manasaÏ puro dadhe |yajÈasya mÀtÀ suhavÀ me astu |yadicchÀmi manasÀ sakÀmaÏ |videyamenaddhÃdaye niviÍÊam || 2 ||

[[2-5-3-3]]sedagniragnÁÙ ratyetyanyÀn |yatra vÀjÁ tanayo vÁËupÀÉiÏ |sahasrapÀthÀ akÍarÀ sameti |ÀÌÀnÀÎ tvÀ''ÌÀpÀlebhyaÏ |caturbhyo amÃtebhyaÏ |idaÎ bhÂtasyÀdhyakÍebhyaÏ |vidhema haviÍÀ vayam |viÌvÀ ÀÌÀ madhunÀ saÙsÃjÀmi |anamÁvÀ Àpa oÍadhayo bhavantu |ayaÎ yajamÀno mÃdho vyasyatÀm |agÃbhÁtÀÏ paÌavaÏ santu sarve |agniÏ somo varuÉo mitra indraÏ |bÃhaspatiÏ savitÀ yaÏ sahasrÁ |pÂÍÀ no gobhiravasÀ sarasvatÁ |tvaÍÊÀ rÂpÀÉi samanaktu yajÈaiÏ |tvaÍÊÀ rÂpÀÉi dadhatÁ sarasvatÁ |pÂÍÀ bhagaÙ savitÀ no dadÀtu |bÃhaspatirdadadindraÏ sahasram |mitro dÀtÀ varuÉaÏ somo agniÏ || 3 ||karanniviÍÊamasyatÀÎ nava ca || 3 ||

[[2-5-4-1]]À no bhara bhagamindra dyumantam |ni te deÍÉasya dhÁmahi prareke |urva iva paprathe kÀmo asme |tamÀpÃÉÀ vasupate vasÂnÀm |imaÎ kÀmaÎ mandayÀ gobhiraÌvaiÏ |candravatÀ rÀdhasÀ paprathaÌca |suvaryavo matibhistubhyaÎ viprÀÏ |indrÀya vÀhaÏ kuÌikÀso akran |indrasya nu vÁryÀÉi pravocam |yÀni cakÀra prathamÀni vajrÁ || 1 ||

[[2-5-4-2]]ahannahimanvapastatarda |pra vakÍaÉÀ abhinatparvatÀnÀm |ahannahiÎ parvate ÌiÌriyÀÉam |tvaÍÊÀ'smai vajra× svaryaÎ tatakÍa |vÀÌrÀ iva dhenavaÏ syandamÀnÀÏ |aÈjaÏ samudramavajagmurÀpaÏ |vÃÍÀyamÀÉo'vÃÉÁta somam |trikadrukeÍvapibatsutasya |À sÀyakaÎ maghavÀ''datta vajram |ahannenaÎ prathamajÀmahÁnÀm || 2 ||

Page 196: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 196 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[2-5-4-3]]yadindrÀhanprathamajÀmahÁnÀm |ÀnmÀyinÀmaminÀÏ prota mÀyÀÏ |ÀtsÂryaÎ janayandyÀmuÍÀsam |tÀdÁknÀ ÌatrÂnna kilavivitse |ahanvÃtraÎ vÃtrataraÎ vyaÙsam |indro vajreÉa mahatÀ vadhena |skandhÀÙsÁva kuliÌenÀ vivÃkÉÀ |ahiÏ Ìayata upapÃkpÃthivyÀm |ayodhyeva durmada À hi juhve |mahÀvÁraÎ tu vibÀdhamÃjÁÍam || 3 ||

[[2-5-4-4]]nÀtÀrÁrasya samÃtiÎ vadhÀnÀm |saÙ rujÀnÀÏ pipiÍa indraÌatruÏ |viÌvo vihÀyÀ aratiÏ |vasurdadhe haste dakÍiÉe |taraÉirna ÌiÌrathat |ÌravasyayÀ na ÌiÌrathat |viÌvasmÀ idiÍudhyase |devatrÀ havyamÂhiÍe |viÌvasmÀ itsukÃte vÀramÃÉvati |agnirdvÀrÀ vyÃÉvati || 4 ||

[[2-5-4-5]]udujjihÀno abhikÀmamÁrayan |prapÃÈcanviÌvÀ bhuvanÀni pÂrvathÀ |À ketunÀ suÍamiddho yajiÍÊhaÏ |kÀmaÎ no agne abhiharya digbhyaÏ |juÍÀÉo havyamamÃteÍu dÂËhyaÏ |À no rayiÎ bahulÀÎ gomatÁmiÍam |nidhehi yakÍadamÃteÍu bhÂÍan |aÌvinÀ yajÈamÀgatam |dÀÌuÍaÏ purudaÙsasÀ |pÂÍÀ rakÍatu no rayim || 5 ||

[[2-5-4-6]]imaÎ yajÈamaÌvinÀ vardhayantÀ |imau rayiÎ yajamÀnÀya dhattam|imau paÌÂnrakÍatÀÎ viÌvato naÏ |pÂÍÀ naÏ pÀtu sadamaprayucchan |pra te mahe sarasvati |subhage vÀjinÁvati |satyavÀce bhare matim |idaÎ te havyaÎ ghÃtavatsarasvati |satyavÀce prabharemÀ havÁÙÍi |imÀni te duritÀ saubhagÀni |tebhirvayaÙ subhagÀsaÏ syÀma || 6 ||vajryahÁnÀmÃjÁÍaÎ vyÃÉvati rakÍatu no rayiÙ saubhagÀnyekaÎ ca || 4 ||

Page 197: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 197 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[2-5-5-1]]yajÈo rÀyo yajÈa ÁÌe vasÂnÀm |yajÈaÏ sasyÀnÀmuta sukÍitÁnÀm |yajÈa iÍÊaÏ pÂrvacittiÎ dadhÀtu |yajÈo brahmaÉvÀÙ apyetu devÀn |ayaÎ yajÈo vardhatÀÎ gobhiraÌvaiÏ |iyaÎ vediÏ svapatyÀ suvÁrÀ |idaÎ barhirati barhÁÙÍyanyÀ |imaÎ yajÈaÎ viÌve avantu devÀÏ |bhaga eva bhagavÀÙ astu devÀÏ |tena vayaÎ bhagavantaÏ syÀma || 1 ||

[[2-5-5-2]]taÎ tvÀ bhaga sarva ijjohavÁmi |sa no bhaga pura etÀ bhaveha |bhaga praÉetarbhaga satyarÀdhaÏ |bhagemÀÎ dhiyamudavadadannaÏ |bhaga praÉo janaya gobhiraÌvaiÏ |bhaga pra nÃbhirnÃvantaÏ syÀma |ÌaÌvatÁÏ samÀ upayanti lokÀÏ |ÌaÌvatÁÏ samÀ upayantyÀpaÏ |iÍÊaÎ pÂrtaÙ ÌaÌvatÁnÀÙ samÀnÀÙ ÌÀÌvatena |haviÍeÍÊvÀ'nantaÎ lokaÎ paramÀruroha || 2 ||

[[2-5-5-3]]iyameva sÀ yÀ prathamÀ vyaucchat |sÀ rÂpÀÉi kurute paÈca devÁ |dve svasÀrau vayatastantrametat |sanÀtanaÎ vitataÙ ÍaÉmayÂkham|avÀnyÀÙstantÂnkirato dhatto anyÀn |nÀvapÃjyÀte na gamÀte antam |À vo yantÂdavÀhÀso adya |vÃÍÊiÎ ye viÌve maruto junanti |ayaÎ yo agnirmarutaÏ samiddhaÏ |etaÎ juÍadhvaÎ kavayo yuvÀnaÏ || 3 ||

[[2-5-5-4]]dhÀrÀvarÀ maruto dhÃÍÉurvojasaÏ |mÃgÀ na bhÁmÀstaviÍebhirÂrmibhiÏ |agnayo na ÌuÌucÀnÀ ÃjÁÍiÉaÏ |bhrumiÎ dhamanta upa gÀ avÃÉvata |vicakrame trirdevaÏ |ÀvedhasaÎ nÁlapÃÍÊhaÎ bÃhantam |bÃhaspatiÙ sadane sÀdayadhvam |sÀdadyoniÎ dama ÀdÁdivÀÙsam |hiraÉyavarÉamaruÍaÙ sapema |sa hi ÌuciÏ ÌatapatraÏ sa ÌundhyÂÏ || 4 ||

[[2-5-5-5]]hiraÉyavÀÌÁriÍiraÏ suvarÍÀÏ |bÃhaspatiÏ sa svÀveÌa ÃÍvÀÏ |pÂr sakhibhya À sutiÎ kariÍÊhaÏ |

Page 198: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 198 - 06.05.2005 - www.sanskritweb.net/yajurveda

pÂÍa×stava vrate vayam |na riÍyema kadÀcana |stotÀrasta iha smasi |yÀste pÂÍannÀvo antaÏ samudre |hiraÉyayÁrantarikÍe caranti |yÀbhiryÀsi dÂtyÀÙ sÂryasya |kÀmena kÃtaÏ Ìrava icchamÀnaÏ || 5 ||

[[2-5-5-6]]araÉyÀnyaraÉyÀnyasau |yÀ preva naÌyasi |kathÀ grÀmaÎ na pÃcchasi |na tvÀ bhÁriva vindatÁ3 |vÃÍÀravÀya vadate |yadupÀvati ciccikaÏ |ÀghÀÊÁbhiriva dhÀvayan |araÉyÀnirmahÁyate |uta gÀva ivÀdan |uto veÌmeva dÃÌyate || 6 ||

[[2-5-5-7]]uto araÉyÀniÏ sÀyam |ÌakaÊÁriva sarjati |gÀmaÇgaiÍa Àhvayati |dÀrvaÇgaiÍa upÀvadhÁt|vasannaraÉyÀnyÀÙ sÀyam |akrukÍaditi manyate |na vÀ araÉyÀnirhanti |anyaÌcennÀbhigacchati |svÀdoÏ phalasya jagdhvÀ |yatra kÀmaÎ nipadyate |ÀÈjanagandhÁÙ surabhÁm |bahvannÀmakÃÍÁvalÀm |prÀhaÎ mÃgÀÉÀÎ mÀtaram |araÉyÀnÁmaÌaÙsiÍam || 7 ||syÀma ruroha yuvÀnaÏ ÌundhyÂricchamÀno dÃÌyate nipadyate catvÀri ca || 5 ||

[[2-5-6-1]]vÀrtrahatyÀya Ìavase |pÃtanÀsÀhyÀya ca |indra tvÀ''vartayÀmasi |subrahmÀÉaÎ vÁravantaÎ bÃhantam |uruÎ gabhÁraÎ pÃthubudhnamindra |ÌrutarÍimugramabhimÀtiÍÀham |asmabhyaÎ citraÎ vÃÍaÉaÙ rayiÎ dÀÏ |kÍetriyai tvÀ nirÃtyai tvÀ |druho muÈcÀmi varuÉasya pÀÌÀt |anÀgasaÎ brahmaÉe tvÀ karomi || 1 ||

[[2-5-6-2]]Ìive te dyÀvÀpÃthivÁ ubhe ime |ÌaÎ te agniÏ sahÀdbhirastu |

Page 199: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 199 - 06.05.2005 - www.sanskritweb.net/yajurveda

ÌaÎ dyÀvÀpÃthivÁ sahauÍadhÁbhiÏ |ÌamantarikÍaÙ saha vÀtena te |ÌaÎ te catasraÏ pradiÌo bhavantu |yÀ daivÁÌcatasraÏ pradiÌaÏ |vÀtapatnÁrabhi sÂryo vicaÍÊe |tÀsÀÎ tvÀ jarasa ÀdadhÀmi |pra yakÍma etu nirÃtiÎ parÀcaiÏ |amoci yakÍmÀdduritÀdavartyai || 2 ||

[[2-5-6-3]]druhaÏ pÀÌÀÎ nirÃtyai codamoci |ahÀ avartimavidatsyonam |apyabhÂdbhadre sukÃtasya loke |sÂryamÃtaÎ tamaso grÀhyÀ yat |devÀ amuÈcannasÃjanvyenasaÏ |evamahamimaÎ kÍetriyÀjjÀmiÌaÙsÀt |druho muÈcÀmi varuÉasya pÀÌÀt |bÃhaspate yuvamindraÌca vasvaÏ |divyasyeÌÀthe uta pÀrthivasya |dhattaÙ rayi× stuvate kÁrayecit || 3 ||

[[2-5-6-4]]yÂyaÎ pÀta svastibhiÏ sadÀ naÏ |devÀyudhamindramÀjohuvÀnÀÏ |viÌvÀvÃdhamabhi ye rakÍamÀÉÀÏ |yena hatÀ dÁrghamadhvÀnamÀyan |anantamarthamanivartsyamÀnÀÏ |yatte sujÀte himavatsu bheÍajam |mayobhÂÏ ÌaÎtamÀ yaddhÃdo'si |tato no dehi sÁbale |ado giribhyo adhi yatpradhÀvasi |saÙÌobhamÀnÀ kanyeva Ìubhre || 4 ||

[[2-5-6-5]]tÀÎ tvÀ mudgalÀ haviÍÀ vardhayanti |sÀ naÏ sÁbale rayimÀbhÀjayeha |pÂrvaÎ devÀ apareÉÀnupaÌyaÈjanmabhiÏ |janmÀnyavaraiÏ parÀÉi |vedÀni devÀ ayamasmÁti mÀm |ahaÙ hitvÀ ÌarÁraÎ jarasaÏ parastÀt |prÀÉÀpÀnau cakÍuÏ Ìrotram |vÀcaÎ manasi saÎbhÃtÀm |hitvÀ ÌarÁraÎ jarasaÏ parastÀt |À bhÂtiÎ bhÂtiÎ vayamaÌnavÀmahai |imÀ eva tÀ uÍaso yÀÏ prathamÀ vyaucchan |tÀ devyaÏ kurvate paÈca rÂpÀ |ÌaÌvatÁrnÀvapÃjyanti |na gamantyantam || 5 ||karomyavartyai cicchabhre'ÌnavÀmahai catvÀri ca || 6 ||

[[2-5-7-1]]vasÂnÀÎ tvÀ'dhÁtena |

Page 200: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 200 - 06.05.2005 - www.sanskritweb.net/yajurveda

rudrÀÉÀmÂrmyÀ |ÀdityÀnÀÎ tejasÀ |viÌveÍÀÎ devÀnÀÎ kratunÀ |marutÀmemnÀ juhomi svÀhÀ |abhibhÂtirahamÀgamam |

indrasakhÀ svÀyudhaÏ |ÀsvÀÌÀsu duÍÍahaÏ |idaÎ varco agninÀ dattamÀgÀt |yaÌo bhargaÏ saha ojo balaÎ ca || 1 ||

[[2-5-7-2]]dÁrghÀyutvÀya ÌataÌÀradÀya |pratigÃbhÉÀmi mahate vÁryÀya |Àyurasi viÌvÀyurasi |sarvÀyurasi sarvamÀyurasi |sarvaÎ ma ÀyurbhÂyÀt |sarvamÀyurgeÍam |bhÂrbhuvaÏ suvaÏ |agnirdharmeÉÀnnÀdaÏ |mÃtyurdharmeÉÀnnapatiÏ |brahma kÍatra× svÀhÀ || 2 ||

[[2-5-7-3]]prajÀpatiÏ praÉetÀ |bÃhaspatiÏ pura etÀ |yamaÏ panthÀÏ |candramÀÏ punarasuÏ svÀhÀ |agnirannÀdo'nnapatiÏ |annÀdyamasminyajÈe yajamÀnÀya dadÀtu svÀhÀ |somo rÀjÀ rÀjapatiÏ |rÀjyamasminyajÈe yajamÀnÀya dadÀtu svÀhÀ |varuÉaÏ samrÀÊsamrÀÊpatiÏ |sÀmrÀjyamasminyajÈe yajamÀnÀya dadÀtu svÀhÀ || 3 ||

[[2-5-7-4]]mitraÏ kÍatraÎ kÍatrapatiÏ |kÍatramasminyajÈe yajamÀnÀya dadÀtu svÀhÀ |indro balaÎ balapatiÏ |balamasminyajÈe yajamÀnÀya dadÀtu svÀhÀ |bÃhaspatirbrahma brahmapatiÏ |brahmÀsminyajÈe yajamÀnÀya dadÀtu svÀhÀ |savitÀ rÀÍÊraÙ rÀÍÊrapatiÏ |rÀÍÊramasminyajÈe yajamÀnÀya dadÀtu svÀhÀ |pÂÍÀ viÌÀÎ viÊpatiÏ |viÌamasminyajÈe yajamÀnÀya dadÀtu svÀhÀ |sarasvatÁ puÍÊiÏ puÍÊipatnÁ |puÍÊimasminyajÈe yajamÀnÀya dadÀtu svÀhÀ |tvaÍÊÀ paÌÂnÀÎ mithunÀnÀÙ rÂpakÃdrÂpapatiÏ |rÂpeÉÀsminyajÈe yajamÀnÀya paÌÂndadÀtu svÀhÀ || 4 ||ca svÀhÀ sÀmrÀjyamasminyajÈe yajamÀnÀya dadÀtu svÀhÀ viÌamasminyajÈeyajamÀnÀya dadÀtu svÀhÀ catvÀri ca || 7 ||

Page 201: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 201 - 06.05.2005 - www.sanskritweb.net/yajurveda

agniÏ somo varuÉo mitra indro bÃhaspatiÏ savitÀ pÂÍÀ sarasvatÁ tvaÍÊÀ daÌa ||

[[2-5-8-1]]sa ÁÎ pÀhi ya ÃjÁÍÁ tarutraÏ |yaÏ ÌipravÀnvÃÍabho yo matÁnÀm |yo gotrabhidvajrabhÃdyo hariÍÊhÀÏ |sa indra citrÀÙ abhitÃndhi vÀjÀn |À te ÌuÍmo vÃÍabha etu paÌcÀt |ottarÀdadharÀgÀ purastÀt |À viÌvato abhi sametvarvÀÇ |indra dyumnaÙ suvarvaddhehyasme |proÍvasmai puro ratham |indrÀya ÌÂÍamarcata || 1 ||

[[2-5-8-2]]abhÁ kecidu lokakÃt |saÇge samatsu vÃtrahÀ |asmÀkaÎ bodhi coditÀ |nabhantÀmanyakeÍÀm |jyÀkÀ adhi dhanvasu |indraÎ vayaÙ ÌunÀsÁram |asminyajÈe havÀmahe |À vÀjairupa no gamat |indrÀya ÌunÀsÁrÀya |srucÀ juhuta no haviÏ || 2 ||

[[2-5-8-3]]juÍatÀÎ prati medhiraÏ |pra havyÀni ghÃtavantyasmai |haryaÌvÀya bharatÀ sajoÍÀÏ |indrartubhirbrahmaÉÀ vÀvÃdhÀnaÏ |ÌunÀsÁrÁ haviridaÎ juÍasva |vayaÏ suparÉÀ upasedurindram |priyamedhÀ ÃÍayo nÀdhamÀnÀÏ |apa dhvÀntamÂrÉuhi pÂrdhi cakÍuÏ |mumugdhyasmÀnnidhayeva baddhÀn |bÃhadindrÀya gÀyata || 3 ||

[[2-5-8-4]]maruto vÃtrahantamam |yena jyotirajanayannÃtÀvÃdhaÏ |devaÎ devÀya jÀgÃvi ||kÀ mihaikÀÏ ka ime pataÇgÀÏ |mÀnthÀlÀÏ kuli pari mÀ patanti |anÀvÃtainÀnpradhamantu devÀÏ |sauparÉaÎ cakÍustanuvÀ videya |evÀvandasva varuÉaÎ bÃhantam |namasyÀ dhÁramamÃtasya gopÀm |sa naÏ Ìarma trivarÂthaÎ viyaÙsat || 4 ||

[[2-5-8-5]]yÂyaÎ pÀta svastibhiÏ sadÀ naÏ |

Page 202: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 202 - 06.05.2005 - www.sanskritweb.net/yajurveda

nÀke suparÉamupa yatpatantam |hÃdÀ venanto abhyacakÍata tvÀ |hiraÉyapakÍaÎ varuÉasya dÂtam |yamasya yonau ÌakunaÎ bhuraÉyum |ÌaÎ no devÁrabhiÍÊaye |Àpo bhavantu pÁtaye |ÌaÎ yorabhisravantu naÏ |ÁÌÀnÀ vÀryÀÉÀm |kÍayantÁÌcarÍaÉÁnÀm || 5 ||

[[2-5-8-6]]apo yÀcÀmi bheÍajam |apsu me somo abravÁt |antarviÌvÀni bheÍajÀ |agniÎ ca viÌvaÌaÎbhuvam |ÀpaÌca viÌvabheÍajÁÏ |yadapsu te sarasvati |goÍvaÌveÍu yanmadhu |tena me vÀjinÁvati |mukhamaÇgdhi sarasvati |yÀ sarasvatÁ vaiÌambhalyÀ || 6 ||

[[2-5-8-7]]tasyÀÎ me rÀsva |tasyÀste bhakÍÁya |tasyÀste bhÂyiÍÊhabhÀjo bhÂyÀsma |ahaÎ tvadasmi madasi tvametat |mamÀsi yonistava yonirasmi |mamaiva sanvaha havyÀnyagne |putraÏ pitre lokakÃjjÀtavedaÏ |ihaiva santatra santaÎ tvÀ'gne |prÀÉena vÀcÀ manasÀ bibharmi |tiro mÀ santamÀyurmÀ prahÀsÁt || 7 ||

[[2-5-8-8]]jyotiÍÀ tvÀ vaiÌvÀnareÉopatiÍÊhe |ayaÎ te yonirÃtviyaÏ |yato jÀto arocathÀÏ |taÎ jÀnannagna Àroha |athÀ no vardhayÀ rayim |yÀ te agne yajÈiyÀ tanÂstayehyÀrohÀtmÀ''tmÀnam |acchÀ vasÂni kÃÉvannasme naryÀ purÂÉi |yajÈo bhÂtvÀ yajÈamÀsÁda svÀÎ yonim |jÀtavedo bhuva ÀjÀyamÀnaÏ sakÍaya ehi |upÀvaroha jÀtavedaÏ punastvam || 8 ||

[[2-5-8-9]]devebhyo havyaÎ vaha naÏ prajÀnan |ÀyuÏ prajÀÙ rayimasmÀsu dhehi |ajasro dÁdihi no duroÉe |tamindraÎ johavÁmi maghavÀnamugram |satrÀdadhÀnamapratiÍkutaÙ ÌavÀÙsi |

Page 203: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 203 - 06.05.2005 - www.sanskritweb.net/yajurveda

maÙhiÍÊho gÁrbhirÀ ca yajÈiyo'vavartat |rÀye no viÌvÀ supathÀ kÃÉotu vajrÁ |trikadrukeÍu mahiÍo yavÀÌiraÎ tuviÌuÍmastÃpat |somamapibadviÍÉunÀ sutaÎ yathÀvaÌat |sa ÁÎ mamÀda mahi karma kartave mahÀmurum || 9 ||

[[2-5-8-10]]sainaÙ saÌcaddevaÎ devaÏ satyaminduÙ satya indraÏ |vidadyatÁ saramÀ rugÉamadreÏ |mahi pÀthaÏ pÂrvyaÙ sadhriyakkaÏ |agraÎ nayatsupadyakÍarÀÉÀm |acchÀ ravaÎ prathamÀ jÀnatÁ gÀt |vidadgavyaÙ saramÀ dÃËhamÂrvam |yenÀ nukaÎ mÀnuÍÁ bhojate viÊ |À ye viÌvÀ svapatyÀni cakruÏ |kÃÉvÀnÀso amÃtatvÀya gÀtum |tvaÎ nÃbhirnÃpate devahÂtau || 10 ||

[[2-5-8-11]]bhÂrÁÉi vÃtvÀ haryaÌva haÙsi |tvaÎ nidasyuÎ cumurim |dhuniÎ cÀsvÀpayo dabhÁtaye suhantu |evÀ pÀhi pratnathÀ mandatu tvÀ |Ìrudhi brahma vÀvÃdhasvota gÁrbhiÏ |ÀviÏ sÂryaÎ kÃÉuhi pÁpihÁÍaÏ |jahi ÌatrÂÙrabhi gÀ indra tÃndhi |agne bÀdhasva vi mÃdho nudasva |apÀmÁvÀ apa rakÍÀÙsi sedha |asmÀtsamudrÀdbÃhato divo naÏ || 11 ||

[[2-5-8-12]]apÀÎ bhÂmÀnamupa naÏ sÃjeha |yajÈa pratitiÍÊha sumatau suÌevÀ À tvÀ |vasÂni purudhÀ viÌantu |dÁrghamÀyuryajamÀnÀya kÃÉvan |adhÀmÃtena jaritÀramaÇgdhi |indraÏ ÌunÀvadvitanoti sÁram |saÎvatsarasya pratimÀÉametat |arkasya jyotistadidÀsa jyeÍÊham |saÎvatsaraÙ ÌunavatsÁrametat |indrasya rÀdhaÏ prayataÎ puru tmanÀ |tadarkarÂpaÎ vimimÀnameti |dvÀdaÌÀre pratitiÍÊhatÁdvÃÍÀ |aÌvÀyanto gavyanto vÀjayantaÏ |havÀmahe tvopaganta vÀ u |ÀbhÂÍantastvÀ sumatau navÀyÀm |vayamindra tvÀ ÌunaÙ huvema || 12 ||arcata havirgÀyata yaÙsaccarÍaÉÁnÀÎ vaiÌambhalyÀ hÀsÁttvamuruÎ devahÂtaunastmanÀ ÍaÊca || 8 ||prÀÉa udehi punarÀ no bhara yajÈo rÀyo vÀrtrahatyÀya vasÂnÀÙ sa ÁÎ pÀhyaÍÊau || 8||

Page 204: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 204 - 06.05.2005 - www.sanskritweb.net/yajurveda

prÀÉo rakÍatyagÃbhÁtÀ dhÀrÀvarÀ maruto dÁrghÀyutvÀya jyotiÍÀ tvÀpaÈcacatvÀriÙÌat || 45 ||

[[2-6-1-1]]svÀdvÁÎ tvÀ svÀdunÀ |tÁvrÀÎ tÁvreÉa |amÃtÀmamÃtena |madhumatÁÎ madhumatÀ |sÃjÀmi saÙsomena |somo'syaÌvibhyÀÎ pacyasva |sarasvatyai pacyasva |indrÀya sutrÀmÉe pacyasva |parÁto ÍiÈcatÀ sutam |somo ya uttamaÙ haviÏ || 1 ||

[[2-6-1-2]]dadhanvÀ yo naryo apsvantarÀ |suÍÀva somamadribhiÏ |punÀtu te parisrutam |somaÙ sÂryasya duhitÀ |vÀreÉa ÌaÌvatÀ tanÀ |vÀyuÏ pÂtaÏ pavitreÉa |prÀÇkhsomo atidrutaÏ |indrasya yujyaÏ sakhÀ |vÀyuÏ pÂtaÏ pavitreÉa |pratyaÇkhsomo atidrutaÏ || 2 ||

[[2-6-1-3]]indrasya yujyaÏ sakhÀ |brahma kÍatraÎ pavate teja indriyam |surayÀ somaÏ suta Àsuto madÀya |ÌukreÉa deva devatÀÏ pipÃgdhi |rasenÀnnaÎ yajamÀnÀya dhehi |kuvidaÇga yavamanto yavaÎ cit |yathÀ dÀntyanupÂrvaÎ viyÂya |ihehaiÍÀÎ kÃÉuta bhojanÀni |ye barhiÍo namovÃktiÎ na jagmuÏ |upayÀmagÃhÁto'syaÌvibhyÀÎ tvÀ juÍÊaÎ gÃhÉÀmi || 3 ||

[[2-6-1-4]]sarasvatyÀ indrÀya sutrÀmÉe |eÍa te yonistejase tvÀ |vÁryÀya tvÀ balÀya tvÀ |tejo'si tejo mayi dhehi |vÁryamasi vÁryaÎ mayi dhehi |balamasi balaÎ mayi dhehi |nÀnÀ hi vÀÎ devahitaÙ sadaÏ kÃtam |mÀ saÙsÃkÍÀthÀÎ parame vyoman |surÀ tvamasi ÌuÍmiÉÁ soma eÍaÏ |mÀ mÀ hiÙsÁÏ svÀÎ yonimÀviÌan || 4 ||

Page 205: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 205 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[2-6-1-5]]upayÀmagÃhÁto'syÀÌvinaÎ tejaÏ |sÀrasvataÎ vÁryam |aindraÎ balam |eÍa te yonirmodÀya tvÀ |ÀnandÀya tvÀ mahase tvÀ |ojo'syojo mayi dhehi |manyurasi manyuÎ mayi dhehi |maho'si maho mayi dhehi |saho'si saho mayi dhehi |yÀ vyÀghraÎ viÍÂcikÀ |ubhau vÃkaÎ ca rakÍati |ÌyenaÎ patatriÉaÙ siÙham |semaÎ pÀtvaÙhasaÏ |saÎpÃcaÏ stha saÎ mÀ bhadreÉa pÃÇkta |vipÃcaÏ stha vi mÀ pÀpmanÀ pÃÇkta || 5 ||haviÏ pratyaÇkhsomo atidruto gÃhÉÀmyÀviÌanviÍÂcikÀ paÈca ca || 1 ||

[[2-6-2-1]]somo rÀjÀ'mÃtaÙ sutaÏ |ÃjÁÍeÉÀjahÀnmÃtyum |Ãtena satyamindriyam |vipÀnaÙ ÌukramandhasaÏ |indrasyendriyam |idaÎ payo'mÃtaÎ madhu |somamadbhyo vyapibat |chandasÀ haÙsaÏ ÌuciÍat |Ãtena satyamindriyam |adbhyaÏ kÍÁraÎ vyapibat || 1 ||

[[2-6-2-2]]kruÇÇÀÇgiraso dhiyÀ |Ãtena satyamindriyam |annÀtparisruto rasam |brahmaÉÀ vyapibatkÍattram |Ãtena satyamindriyam |reto mÂtraÎ vijahÀti |yoniÎ praviÌadindriyam |garbho jarÀyuÉÀ''vÃtaÏ |ulbaÎ jahÀti janmanÀ |Ãtena satyamindriyam || 2 ||

[[2-6-2-3]]vedena rÂpe vyakarot|satÀsatÁ prajÀpatiÏ |

Ãtena satyamindriyam |somena somau vyapibat |sutÀsutau prajÀpatiÏ |Ãtena satyamindriyam |dÃÍÊvÀ rÂpe vyÀkarot |satyÀnÃte prajÀpatiÏ |

Page 206: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 206 - 06.05.2005 - www.sanskritweb.net/yajurveda

aÌraddhÀmanÃte'dadhÀt |ÌraddhÀÙ satye prajÀpatiÏ |Ãtena satyamindriyam |dÃÍÊvÀ parisruto rasam |ÌukreÉa ÌukraÎ vyapibat |payaÏ somaÎ prajÀpatiÏ |Ãtena satyamindriyam |vipÀnaÙ ÌukramandhasaÏ |indrasyendriyam |idaÎ payo'mÃtaÎ madhu || 3 ||adbhyaÏ kÍÁraÎ vyapibajjanmanartena satyamindriya× ÌraddhÀÙ satyeprajÀpatiraÍÊau ca || 2 ||somo rÀjÀ vipÀnaÙ somamadbhyo'nnÀdreto mÂtraÎ vedena satÀsatÁ somenasutÀsutau dÃÍÊvÀ rÂpe dÃÍÊvÀ parisrutÀ rasaÎ vipÀnaÎ daÌa ||

[[2-6-3-1]]surÀvantaÎ barhiÍadaÙ suvÁram |yajÈaÙ hinvanti mahiÍÀ namobhiÏ |dadhÀnÀÏ somaÎ divi devatÀsu |mademendraÎ yajamÀnÀÏ svarkÀÏ |yaste rasaÏ saÎbhÃta oÍadhÁÍu |somasya ÌuÍmaÏ surayÀ sutasya |tena jinva yajamÀnaÎ madena |sarasvatÁmaÌvinÀvindramagnim |yamaÌvinÀ namucerÀsurÀdadhi |sarasvatyasanodindriyÀya || 1 ||

[[2-6-3-2]]imaÎ taÙ ÌukraÎ madhumantamindum |somaÙ rÀjÀnamiha bhakÍayÀmi |yadatra riptaÙ rasinaÏ sutasya |yadindro apibacchacÁbhiÏ |ahaÎ tadasya manasÀ Ìivena |somaÙ rÀjÀnamiha bhakÍayÀmi |pitÃbhyaÏ svadhÀvibhyaÏ svadhÀ namaÏ |pitÀmahebhyaÏ svadhÀvibhyaÏ svadhÀ namaÏ |prapitÀmahebhyaÏ svadhÀvibhyaÏ svadhÀ namaÏ |akÍanpitaraÏ || 2 ||

[[2-6-3-3]]amÁmadanta pitaraÏ |atÁtÃpanta pitaraÏ |amÁmÃjanta pitaraÏ |pitaraÏ Ìundhadhvam |punantu mÀ pitaraÏ somyÀsaÏ |punantu mÀ pitÀmahÀÏ |punantu prapitÀmahÀÏ |pavitreÉa ÌatÀyuÍÀ |punantu mÀ pitÀmahÀÏ |punantu prapitÀmahÀÏ || 3 ||

Page 207: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 207 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[2-6-3-4]]pavitreÉa ÌatÀyuÍÀ |viÌvamÀyurvyaÌnavai |agna ÀyÂÙÍi pavase'gne pavasva |pavamÀnaÏ suvarjanaÏ punantu mÀ devajanÀÏ |jÀtavedaÏ pavitravadyatte pavitramarciÍi |ubhÀbhyÀÎ deva savitarvaiÌvadevÁ punatÁ |ye samÀnÀÏ samanasaÏ |pitaro yamarÀjye |teÍÀÎ lokaÏ svadhÀ namaÏ |yajÈo deveÍu kalpatÀm || 4 ||

[[2-6-3-5]]ye sajÀtÀÏ samanasaÏ |jÁvÀ jÁveÍu mÀmakÀÏ |teÍÀÙ ÌrÁrmayi kalpatÀm |asmiÙlloke ÌataÙ samÀÏ |dve srutÁ aÌÃÉavaÎ pitÃÉÀm |ahaÎ devÀnÀmuta martyÀnÀm |yÀbhyÀmidaÎ viÌvamejatsameti |yadantarÀ pitaraÎ mÀtaraÎ ca |idaÙ haviÏ prajananaÎ me astu |daÌavÁraÙ sarvagaÉa× svastaye |Àtmasani prajÀsani |paÌusanyabhayasani lokasani |agniÏ prajÀÎ bahulÀÎ me karotu |annaÎ payo reto asmÀsu dhatta |rÀyaspoÍamiÍamÂrjamasmÀsu dÁdharatsvÀhÀ || 5 ||indriyÀya pitaraÏ ÌatÀyuÍÀ punantu mÀ pitÀmahÀÏ punantu prapitÀmahÀÏ kalpatÀÙsvastaye paÈca ca || 3 ||

[[2-6-4-1]]sÁsena tantraÎ manasÀ manÁÍiÉaÏ |urÉÀsÂtreÉa kavayo vayanti |aÌvinÀ yajÈaÙ savitÀ sarasvatÁ |indrasya rÂpaÎ varuÉo bhiÍajyan |tadasya rÂpamamÃtaÙ ÌacÁbhiÏ |tisro dadhurdevatÀÏ saÙrarÀÉÀÏ |lomÀni ÌaÍpairbahudhÀ na tokmabhiÏ |tvagasya mÀÙsamabhavanna lÀjÀÏ |tadaÌvinÀ bhiÍajÀ rudravartanÁ |sarasvatÁ vayati peÌo antaraÏ || 1 ||

[[2-6-4-2]]asthi majjÀnaÎ mÀsaraiÏ |kÀrotareÉa dadhato gavÀÎ tvaci |sarasvatÁ manasÀ peÌalaÎ vasu |nÀsatyÀbhyÀÎ vayati darÌataÎ vapuÏ |rasaÎ parisrutÀ na rohitam |nagnahurdhÁrastasaraÎ na vema |payasÀ ÌukramamÃtaÎ janitram |surayÀ mÂtrÀjjanayanti retaÏ |

Page 208: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 208 - 06.05.2005 - www.sanskritweb.net/yajurveda

apÀmatiÎ durmatiÎ bÀdhamÀnÀÏ |ÂvadhyaÎ vÀtaÙ sabuvaÎ tadÀrÀt || 2 ||

[[2-6-4-3]]indraÏ sutrÀmÀ hÃdayena satyam |puroËÀÌena savitÀ jajÀna |yakÃtklomÀnaÎ varuÉo bhiÍajyan |matasne vÀyavyairna minÀti pittam |ÀntrÀÉi sthÀlÁ madhu pinvamÀnÀ |gudÀ pÀtrÀÉi sudughÀ na dhenuÏ |Ìyenasya patraÎ na plÁhÀ ÌacÁbhiÏ |ÀsandÁ nÀbhirudaraÎ na mÀtÀ |kumbho vaniÍÊhurjanitÀ ÌacÁbhiÏ |yasminnagre yonyÀÎ garbho antaÏ || 3 ||

[[2-6-4-4]]plÀÌÁrvyaktaÏ ÌatadhÀra utsaÏ |duhe na kumbhÁÙ svadhÀÎ pitÃbhyaÏ |mukhaÙ sadasya Ìira itsadena |jihvÀ pavitramaÌvinÀ saÙ sarasvatÁ |capyaÎ na pÀyurbhiÍagasya vÀlaÏ |vastirna Ìepo harasÀ tarasvÁ |aÌvibhyÀÎ cakÍuramÃtaÎ grahÀbhyÀm |chÀgena tejo haviÍÀ ÌÃtena |pakÍmÀÉi godhÂmaiÏ kvalairutÀni |peÌo na ÌuklamasitaÎ vasÀte || 4 ||

[[2-6-4-5]]avirna meÍo nasi vÁryÀya |prÀÉasya panthÀ amÃto grahÀbhyÀm |sarasvatyupavÀkairvyÀnam |nasyÀni barhirbadarairjajÀna |indrasya rÂpamÃÍabho balÀya |karÉabhyÀÙ ÌrotramamÃtaÎ grahÀbhyÀm |yavÀ na barhirbhruvi kesarÀÉi |karkandhu jajÈe madhu sÀraghaÎ mukhÀt |Àtmannupasthe na vÃkasya loma |mukhe ÌmaÌrÂÉi na vyÀghralomam || 5 ||

[[2-6-4-6]]keÌÀ na ÌÁrÍanyaÌase Ìriyai ÌikhÀ |siÙhasya loma tviÍirindriyÀÉi |aÇgÀnyÀtmanbhiÍajÀ tadaÌvinÀ |ÀtmÀnamaÇgaiÏ samadhÀtsarasvatÁ |indrasya rÂpaÙ ÌatamÀnamÀyuÏ |candreÉa jyotiramÃtaÎ dadhÀnÀ |sarasvatÁ yonyÀÎ garbhamantaÏ |aÌvibhyÀÎ patnÁ sukÃtaÎ bibharti |apÀÙ rasena varuÉo na sÀmnÀ |indra× Ìriyai janayannapsu rÀjÀ |tejaÏ paÌÂnÀÙ havirindriyÀvat |parisrutÀ payasÀ sÀraghaÎ madhu |

Page 209: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 209 - 06.05.2005 - www.sanskritweb.net/yajurveda

aÌvibhyÀÎ dugdhaÎ bhiÍajÀ sarasvatyÀ sutÀsutÀbhyÀm |amÃtaÏ soma induÏ || 6 ||antara ÀrÀdantarvasÀte vyÀghralomaÙ rÀjÀ catvÀri ca || 4 ||

[[2-6-5-1]]mitro'si varuÉo'si |samahaÎ viÌvairdevaiÏ |kÍattrasya nÀbhirasi |kÍattrasya yonirasi |syonÀ mÀ sÁda |suÍadÀ mÀ sÁda |mÀ tvÀ hiÙsÁt |mÀ mÀ hiÙsÁt|niÍasÀda dhÃtavrato varuÉaÏ |pastyÀsvÀ || 1 ||

[[2-6-5-2]]sÀmrÀjyÀya sukratuÏ |devasya tvÀ savituÏ prasave |

aÌvinorbÀhubhyÀm |pÂÍÉo hastÀbhyÀm |aÌvinorbhaiÍajyena |tejase brahmavarcasÀyÀbhiÍiÈcÀmi |devasya tvÀ savituÏ prasave |aÌvinorbÀhubhyÀm |pÂÍÉo hastÀbhyÀm |sarasvatyai bhaiÍajyena || 2 ||

[[2-6-5-3]]vÁryÀyÀnnÀdyÀyÀbhiÍiÈcÀmi |devasya tvÀ savituÏ prasave |aÌvinorbahubhyÀm |pÂÍÉo hastÀbhyÀm |indrasyendriyeÉa |Ìriyai yaÌase balÀyÀbhiÍiÈcÀmi |ko'si katamo'si |kasmai tvÀ kÀya tvÀ |suÌlokÀÙ4 sumaÇgalÀÙ4 satyarÀjÀ3n |Ìiro me ÌrÁÏ || 3 ||

[[2-6-5-4]]yaÌo mukham |tviÍiÏ keÌÀÌca ÌmaÌrÂÉi |rÀjÀ me prÀÉo'mÃtam |samrÀÊcakÍuÏ |virÀÊchrotram |jihvÀ me bhadram |vÀÇmahaÏ |mano manyuÏ |svarÀËbhÀmaÏ |modÀÏ pramodÀ aÇgulÁraÇgÀni || 4 ||

Page 210: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 210 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[2-6-5-5]]cittaÎ me sahaÏ |bÀh me balamindriyam |hastau me karma vÁryam |ÀtmÀ kÍatramuro mama |pÃÍÊÁrme rÀÍÊramudaramaÙsau |grÁvÀÌca ÌroÉyau |Âr aratnÁ jÀnunÁ |viÌo me'ÇgÀni sarvataÏ |nÀbhirme cittaÎ vijÈÀnam |pÀyurme'pacitirbhasat || 5 ||

[[2-6-5-6]]ÀnandanandÀvÀÉËau me |bhagaÏ saubhÀgyaÎ pasaÏ |jaÇghÀbhyÀÎ padbhyÀÎ dharmo'smi |viÌi rÀjÀ pratiÍÊhitaÏ |pratikÍattre pratitiÍÊhami rÀÍÊre |pratyaÌveÍu pratitiÍÊhÀmi goÍu |pratyaÇgeÍu pratitiÍÊhÀmyÀtman |pratiprÀÉeÍu pratitiÍÊhÀmi puÍÊe |pratidyÀvÀpÃthivyoÏ |pratitiÍÊhÀmi yajÈe || 6 ||

[[2-6-5-7]] trayÀ devÀ ekÀdaÌa |trayastriÙÌÀÏ surÀdhasaÏ |bÃhaspatipurohitÀÏ |devasya savituÏ save |devÀ devairavantu mÀ |prathamÀ dvitÁyaiÏ |dvitÁyÀstÃtÁyaiÏ |tÃtÁyÀÏ satyena |satyaÎ yajÈena |yajÈo yajurbhiÏ || 7 ||

[[2-6-5-8]]yajÂÙÍi sÀmabhiÏ |sÀmÀnyÃgbhiÏ |Ãco yÀjyÀbhiÏ |yÀjyÀ vaÍaÊkÀraiÏ |vaÍaÊkÀrÀ ÀhutibhiÏ |Àhutayo me kÀmÀntsamardhayantu |bhÂÏ svÀhÀ |lomÀni prayatirmama |tvaÇma ÀnatirÀgatiÏ |mÀÙsaÎ ma upanatiÏ |vasvasthi |majjÀ ma ÀnatiÏ || 8 ||pastyÀsvÀ sarasvatyai bhaiÍajyena ÌrÁraÇgÀni bhasadyajÈe yajÈoyajurbhirupanatirdve ca || 5 ||

Page 211: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 211 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[2-6-6-1]]yaddevÀ devaheËanam |devÀsaÌcakÃmÀ vayam |agnirmÀ tasmÀdenasaÏ |viÌvÀnmuÈcatvaÙhasaÏ |yadi divÀ yadi naktam |enÀÙsi cakÃmÀ vayam |vÀyurmÀ tasmÀdenasaÏ |viÌvÀnmuÈcatvaÙhasaÏ |yadi jÀgradyadi svapne |enÀÙsi cakÃmÀ vayam || 1 ||

[[2-6-6-2]]sÂryo mÀ tasmÀdenasaÏ |viÌvÀnmuÈcatvaÙhasaÏ |yadgrÀme yadaraÉye |yatsabhÀyÀÎ yadindriye |yacchÂdre yadarye |enaÌcakÃmÀ vayam |yadekasyÀdhi dharmaÉi |tasyÀvayajanamasi |yadÀpo aghniyÀ varuÉeti ÌapÀmahe |tato varuÉa no muÈca || 2 ||

[[2-6-6-3]] avabhÃtha nicaÇkuÉa nicerurasi nicaÇkuÉa |ava devairdevakÃtameno'yÀÊ |ava martyairmartyakÃtam|urorÀ no deva riÍaspÀhi |sumitrÀ na Àpa oÍadhayaÏ santu |durmitrÀstasmai bhuyÀsuÏ |yo'smÀndveÍÊi |yaÎ ca vayaÎ dviÍmaÏ |drupadÀdivenmumucÀnaÏ |svinnaÏ snÀtvÁ malÀdiva || 3 ||

[[2-6-6-4]]pÂtaÎ pavitreÉevÀjyam |ÀpaÏ Ìundhantu mainasaÏ |udvayaÎ tamasaspari |paÌyanto jyotiruttaram |devaÎ devatrÀ sÂryam |aganma jyotiruttamam |pratiyuto varuÉasya pÀÌaÏ |pratyasto varuÉasya pÀÌaÏ |edho'syedhiÍÁmahi |samidasi || 4 ||

[[2-6-6-5]]tejo'si tejo mayi dhehi |apo anvacÀriÍam |

Page 212: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 212 - 06.05.2005 - www.sanskritweb.net/yajurveda

rasena samasÃkÍmahi |payasvÀÙ agna Àgamam |taÎ mÀ saÙsÃja varcasÀ |prajayÀ ca dhanena ca |samÀvavarti pÃthivÁ |samuÍÀÏ |samu sÂryaÏ |samu viÌvÀmidaÎ jagat |vaiÌvÀnara jyotirbhÂyÀsam |vibhuÎ kÀmaÎ vyaÌnavai |bhÂÏ svÀhÀ || 5 ||svapna enÀÙsi cakÃmÀ vayaÎ muÈca malÀdiva samidasi jagattrÁÉi ca || 6 ||

[[2-6-7-1]]hotÀ yakÍatsamidhendramiËaspade |nÀbhÀ pÃthivyÀ adhi |divo varÍmantsamidhyate |ojiÍÊhaÌcarÍaÉÁsahÀn |vetvÀjyasya hotaryaja |hotÀ yakÍattanÂnapÀtam |ÂtibhirjetÀramaparÀjitam |indraÎ devaÙ suvarvidam |pathibhirmadhumattamaiÏ |narÀÌaÙsena tejasÀ || 1 ||

[[2-6-7-2]]vetvÀjyasya hotaryaja |hotÀ yakÍadiËÀbhirindramÁËitam |ÀjuhvÀnamamartyam |devo devaiÏ savÁryaÏ |vajrahastaÏ puraÎdaraÏ |vetvÀjyasya hotaryaja |hotÀ yakÍadbarhiÍÁndraÎ niÍadvaram |vÃÍabhaÎ naryÀpasam |vasubhÁ rudrairÀdityaiÏ |sayugbhirbarhirÀsadat || 2 ||

[[2-6-7-3]]vetvÀjyasya hotaryaja |hotÀ yakÍadojo na vÁryam |saho dvÀra indramavardhayan |suprÀyaÉÀ viÌrayantÀmÃtÀvÃdhaÏ |dvÀra indrÀya mÁËhuÍe |viyantvÀjyasya hotaryaja |hotÀ yakÍaduÍe indrasya dhen |sudughe mÀtarau mahÁ |savÀtarau na tejasÁ |vatsamindramavardhatÀm || 3 ||

[[2-6-7-4]]vÁtÀmÀjyasya hotaryaja |hotÀ yakÍaddaivayÀ hotÀrÀ |

Page 213: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 213 - 06.05.2005 - www.sanskritweb.net/yajurveda

bhiÍajÀ sakhÀyÀ |haviÍendraÎ bhiÍajyataÏ |kavÁ devau pracetasau |indrÀya dhatta indriyam |vÁtÀmÀjyasya hotaryaja |hotÀ yakÍattisro devÁÏ |trayastridhÀtavo'pasaÏ |iËÀ sarasvatÁ bhÀratÁ || 4 ||

[[2-6-7-5]]mahÁndrapatnÁrhaviÍmatÁÏ |viyantvÀjyasya hotaryaja |hotÀ yakÍattvaÍÊÀramindraÎ devam |bhiÍajaÙ suyajaÎ ghÃtaÌriyam |pururÂpaÙ suretasaÎ maghonim |indrÀya tvaÍÊÀ dadhadindriyÀÉi |vetvÀjyasya hotaryaja |hotÀ yakÍadvanaspatim |ÌamitÀraÙ Ìatakratum |dhiyo joÍÊÀramindriyam || 5 ||

[[2-6-7-6]]madhvÀ samaÈjanpathibhiÏ sugebhiÏ |svadÀti havyaÎ madhunÀ ghÃtena |vetvÀjyasya hotaryaja |hotÀ yakÍadindra× svÀhÀ''jyasya |svÀhÀ medasaÏ |svÀhÀ stokÀnÀm |svÀhÀ svÀhÀkÃtÁnÀm |svÀhÀ havyasÂktÁnÀm |svÀhÀ devÀÙ ÀjyapÀn |svÀhendraÙ hotrÀjjuÍÀÉÀÏ |indra Àjyasya viyantu |hotaryaja || 6 ||tejasÀ''sadadavardhatÀÎ bhÀratÁndriyaÎ juÍÀÉÀ dve ca || 7 ||samidhendraÎ tanÂnapÀtamiËÀbhirbarhiÌayoja uÍe daivyÀ tisrastvaÍÊÀraÎvanaspatimindram | samidhendraÎ caturvetveko viyantu dvirvÁtÀmeko viyantudvirvetveko viyantu hotaryaja ||

[[2-6-8-1]]samiddha indra uÍasÀmanÁke |purorucÀ pÂrvakÃdvÀvÃdhÀnaÏ |tribhirdevaistriÙÌatÀ vajrabÀhuÏ |jaghÀna vÃtraÎ vi duro vavÀra |narÀÌaÙsaÏ prati ÌÂro mimÀnaÏ |tanÂnapÀtprati yajÈasya dhÀma |gobhirvapÀvÀnmadhunÀ samaÈjan |hiraÉyaiÌcandrÁ yajati pracetÀÏ |ÁËito devairharivÀÙ abhiÍÊiÏ |ÀjuhvÀno haviÍÀ ÌardhamÀnaÏ || 1 ||

Page 214: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 214 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[2-6-8-2]]puraÎdaro maghavÀnvajrabÀhuÏ |ÀyÀtu yajÈamupa no juÍÀÉaÏ |juÍÀÉo barhirharivÀnna indraÏ |prÀcÁnaÙ sÁdatpradiÌÀ pÃthivyÀÏ |uruvyacÀÏ prathamÀna× syonam |ÀdityairaktaÎ vasubhiÏ sajoÍÀÏ |indraÎ duraÏ kavaÍyo dhÀvamÀnÀÏ |vÃÍÀÉaÎ yantu janayaÏ supatnÁÏ |dvÀro devÁrabhito viÌrayantÀm |suvÁrÀ vÁraÎ prathamÀnÀ mahobhiÏ || 2 ||

[[2-6-8-3]]uÍÀsÀ naktÀ bÃhatÁ bÃhantam |payasvatÁ sudughe ÌÂramindram |peÌasvatÁ tantunÀ saÎvyayantÁ |devÀnÀÎ devaÎ yajataÏ surukme |daivyÀ mimÀnÀ manasÀ purutrÀ |hotÀrÀvindraÎ prathamÀ suvÀcÀ |mÂrdhanyajÈasya madhunÀ dadhÀnÀ |prÀcÁnaÎ jyotirhaviÍÀ vÃdhÀtaÏ |tisro devÁrhaviÍÀ vardhamÀnÀÏ |indraÎ juÍÀÉÀ vÃÍaÉaÎ na patnÁÏ || 3 ||

[[2-6-8-4]]acchinnaÎ tantuÎ payasÀ sarasvatÁ |iËÀ devÁ bhÀratÁ viÌvatÂrtiÏ |tvaÍÊÀ dadhadindrÀya ÌuÍmam |apÀko'rciÍÊuryaÌase purÂÉi |vÃÍÀ yajanvÃÍaÉaÎ bhÂriretÀÏ |mÂrdhanyajÈasya samanaktu devÀn |vanaspatiravasÃÍÊo na pÀÌaiÏ |tmanyÀ samaÈjacchamitÀ na devaÏ |indrasya havyairjaÊharaÎ pÃÉÀnaÏ |svadÀti havyaÎ madhunÀ ghÃtena |stokÀnÀminduÎ prati ÌÂra indraÏ |vÃÍÀyamÀÉo vÃÍabhasturÀÍÀÊ |ghÃtapruÍÀ madhunÀ havyamundan |mÂrdhanyajÈasya juÍatÀÙ svÀhÀ || 4 ||ÌardhamÀno mahobhiÏ patnÁrghÃtena catvÀri ca || 8 ||iti kÃÍÉayajurvedÁyataittarÁyabrÀhmaÉe dvitÁyÀÍÊake ÍaÍÊhÀdhyÀye'ÍÊamo'nuvÀkaÏ ||8 ||

[[2-6-9-1]]ÀcarÍaÉi prÀ viveÍa yanmÀ |taÙ sadhrÁcÁÏ |satyamittanna tvÀvÀÙ anyo asti |indra devo na martyo jyÀyÀn |ahannahiÎ pariÌayÀnamarÉaÏ |avÀsÃjo'po acchÀ samudram |prasasÀhiÍe puruhÂta ÌatrÂn |jyeÍÊhaste ÌuÍma iha rÀtirastu |

Page 215: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 215 - 06.05.2005 - www.sanskritweb.net/yajurveda

indrÀbhara dakÍiÉenÀ vasÂni |patiÏ sindhÂnÀmasi revatÁnÀm |sa ÌevÃdhamadhidhÀ dyumnamasme |mahi kÍatraÎ janÀÍÀËindra tavyam |rakÍÀ ca no maghonaÏ pÀhi sÂrÁn |rÀye ca naÏ svapatyÀ iÍe dhÀÏ || 1 ||revatÁnÀÎ catvÀri ca || 9 ||

[[2-6-10-1]]devaÎ barhirindraÙ sudevaÎ devaiÏ |vÁravatstÁrÉaÎ vedyÀmavardhayat |vastorvÃtaÎ prÀktorbhÃtam |rÀyÀ barhiÍmato'tyagÀt |vasuvane vasudheyasya vetu yaja |devÁrdvÀra indraÙ saÎghÀte |viËvÁryÀmannavardhayan |À vatsena taruÉena kumÀreÉa ca mÁvitÀ apÀrvÀÉam |reÉukakÀÊaÎ nudantÀm |vasuvane vasudheyasya viyantu yaja || 1 ||

[[2-6-10-2]]devÁ uÍÀsÀ naktÀ |indraÎ yajÈe prayatyahvetÀm |daivÁrviÌaÏ prÀyÀsiÍÊÀm |suprÁte sudhite abhÂtÀm |vasuvane vasudheyasya vÁtÀÎ yaja |devÁ joÍÊrÁ vasudhitÁ |devamindramavardhatÀm |ayÀvyanyÀ'ghÀ dveÍÀÙ si |À'nyÀ'vÀkÍÁdvasu vÀryÀÉi |yajamÀnÀya ÌikÍite || 2 ||

[[2-6-10-3]]vasuvane vasudheyasya vÁtÀÎ yaja |devÁ ÂrjÀhutÁ dughe sudughe |payasendramavardhatÀm |iÍamÂrjamanyÀ'vÀkÍÁt|sagdhiÙ sapÁtimanyÀ |navena pÂrvaÎ dayamÀne |purÀÉena navam |adhÀtÀmÂrjamÂrjÀhutÁ vasu vÀryÀÉi |yajamÀnÀya ÌikÍite |vasuvane vasudheyasya vÁtÀÎ yaja || 3 ||

[[2-6-10-4]]devÀ daivyÀ hotÀrÀ |devamindramavardhatÀm |hatÀghaÌaÙsÀvÀbhÀrÍÊÀÎ vasu vÀryÀÉi |yajamÀnÀya ÌikÍitau |vasuvane vasudheyasya vÁtÀÎ yaja |devÁstisrastisro devÁÏ |patimindramavardhayan |

Page 216: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 216 - 06.05.2005 - www.sanskritweb.net/yajurveda

aspÃkÍadbhÀratÁ divam |rudrairyajÈaÙ sarasvatÁ |iËÀ vasumatÁ gÃhÀn || 4 ||

[[2-6-10-5]]vasuvane vasudheyasya viyantu yaja |deva indro narÀÌaÙsaÏ |trivarÂthastrivandhuraÏ |devamindramavardhayat|Ìatena ÌitipÃÍÊhÀnÀmÀhitaÏ |sahasreÉa pravartate |mitrÀvaruÉedasya hotramarhataÏ |bÃhaspatiÏ stotram |aÌvinÀ''dhvaryavam |vasuvane vasudheyasya vetu yaja || 5 ||

[[2-6-10-6]]deva indro vanaspatiÏ |hiraÉyaparÉo madhuÌÀkhaÏ supippalaÏ |devamindramavardhayat |divamagreÉÀprÀt |À'ntarikÍaÎ pÃthivÁmadÃÙhÁt |vasuvane vasudheyasya vetu yaja |devaÎ barhirvÀritÁnÀm |devamindramavardhayat |svÀsasthamindreÉÀsannam |anyÀ barhÁÙÍyabhyabhÂt |vasuvane vasudheyasya vetu yaja |devo agniÏ sviÍÊakÃt |devamindramavardhayat |sviÍÊaÎ kurvantsviÍÊakÃt |sviÍÊamadya karotu naÏ |vasuvane vasudheyasya vetu yaja || 6 ||viyantu yaja ÌikÍite ÌikÍite vasuvane vasudheyasya vÁtÀÎ yaja gÃhÀnvetuyajÀbhÂtÍaÊca || 10 ||devaÎ barhirdevÁrdvÀro devÁ uÍÀsÀ nakto devÁ joÍÊrÁ devÁ ÂrjÀhutÁ devÀ daivyÀhotÀrÀ ÌikÍitau devÁstisrastisro devÁÏ patiÎ deva indro narÀÌaÙso deva indrovanaspatirdevaÎ barhirvÀritÁnÀÎ devo agniÏ sviÍÊakÃddevam ||vetu viyantu caturvÁtÀmeko viyantu caturvetu |avardhayadavardhayantriravardhatÀmeko'vardhaya×Ìcaturavardhayat | vastorÀvatsena daivÁrayÀvÁÍaÙ hatÀspÃkÍacchatena divamindra× svÀsastha× sviÍÊam |sviÍÊaÙ ÌikÍite ÌikÍite ÌikÍitau ||

[[2-6-11-1]]hotÀ yakÍatsamidhÀ'gnimiËaspade |aÌvinendraÙ sarasvatÁm |ajo dhÂmro na godhÂmaiÏ kvalairbheÍajam |madhu ÌaÍpairna teja indriyam |payaÏ somaÏ parisrutÀ ghÃtaÎ madhu |viyantvÀjyasya hotaryaja |hotÀ yakÍattanÂnapÀtsarasvatÁ |avirmeÍo na bheÍajam |

Page 217: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 217 - 06.05.2005 - www.sanskritweb.net/yajurveda

pathÀ madhumatÀ''bharan |aÌvinendrÀya vÁryam || 1 ||

[[2-6-11-2]]badarairupavÀkÀbhirbheÍajaÎ tokmabhiÏ |payaÏ somaÏ parisrutÀ ghÃtaÎ madhu |viyantvÀjyasya hotaryaja |hotÀ yakÍannarÀÌaÙsaÎ na nagnahum |patiÙsurÀyai bheÍajam |meÍaÏ sarasvatÁ bhiÍak |ratho na candryaÌvinorvapÀ indrasya vÁryam |badarairupavÀkÀbhirbheÍajaÎ tokmabhiÏ |payaÏ somaÏ parisrutÀ ghÃtaÎ madhu |viyantvÀjyasya hotaryaja || 2 ||

[[2-6-11-3]]hotÀ yakÍadiËeËita ÀjuhvÀnaÏ sarasvatÁm |indraÎ balena vardhayan |ÃÍabheÉa gavendriyam |aÌvinendrÀya vÁryam |yavaiÏ karkandhubhiÏ |madhu lÀjairna mÀsaram|payaÏ somaÏ parisrutÀ ghÃtaÎ madhu |viyantvÀjyasya hotaryaja |hotÀ yakÍadbarhiÏ suÍÊarÁmorÉamradÀÏ |bhiÍaÇnÀsatyÀ || 3 ||

[[2-6-11-4]]bhiÍajÀ'ÌvinÀ'ÌvÀ ÌiÌumatÁ |bhiÍagdhenuÏ sarasvatÁ |bhiÍagduha indrÀya bheÍajam |payaÏ somaÏ parisrutÀ ghÃtaÎ madhu |viyantvÀjyasya hotaryaja |hotÀ yakÍadduro diÌaÏ |kavaÍyo na vyacasvatÁÏ |aÌvibhyÀÎ na duro diÌaÏ |indro na rodasÁ dughe |duhe kÀmÀntsarasvatÁ || 4 ||

[[2-6-11-5]]aÌvinendrÀya bheÍajam |ÌukraÎ na jyotirindriyam |payaÏ somaÏ parisrutÀ ghÃtaÎ madhu |viyantvÀjyasya hotaryaja |hotÀ yakÍatsupeÌasoÍe naktaÎdivÀ |aÌvinÀ saÎjÀnÀne |samaÈjÀte sarasvatyÀ |tviÍimindre na bheÍajam |Ìyeno na rajasÀ hÃdÀ |payaÏ somaÏ parisrutÀ ghÃtaÎ madhu || 5 ||

Page 218: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 218 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[2-6-11-6]]viyantvÀjyasya hotaryaja |hotÀ yakÍaddaivyÀ hotÀrÀ bhiÍajÀ'ÌvinÀ |indraÎ na jÀgÃvÁ divÀ naktaÎ na bheÍajaiÏ |ÌÂÍaÙ sarasvatÁ bhiÍak |sÁsena duha indriyam |payaÏ somaÏ parisrutÀ ghÃtaÎ madhu |viyantvÀjyasya hotaryaja |hotÀ yakÍattisro devÁrna bheÍajam |trayastridhÀtavo'pasaÏ |rÂpamindre hiraÉyayam ||

[[2-6-11-7]]aÌvineËÀ na bhÀratÁ |vÀcÀ sarasvatÁ |maha indrÀya dadhurindriyam |payaÏ somaÏ parisrutÀ ghÃtaÎ madhu |viyantvÀjyasya hotaryaja |hotÀ yakÍattvaÍÊÀramindramaÌvinÀ |bhÁÍajaÎ na sarasvatÁm |ojo na jÂtirindriyam |vÃko na rabhaso bhiÍak |yaÌaÏ surayÀ bheÍajam || 7 ||

[[2-6-11-8]]ÌriyÀ na mÀsaram |payaÏ somaÏ parisrutÀ ghÃtaÎ madhu |viyantvÀjyasya hotaryaja |hotÀ yakÍadvanaspatim |ÌamitÀraÙ Ìatakratum |bhÁmaÎ na manyuÙ rÀjÀnaÎ vyÀghraÎ namasÀ'ÌvinÀ bhÀmam |sarasvatÁ bhiÍak |indrÀya duha indriyam |payaÏ somaÏ parisrutÀ ghÃtaÎ madhu |viyantvÀjyasya hotaryaja || 8 ||

[[2-6-11-9]]hotÀ yakÍadagni× svÀhÀ''jyasya stokÀnÀm |svÀhÀ medasÀÎ pÃthak |svÀhÀ chÀgamaÌvibhyÀm |svÀhÀ meÍaÙ sarasvatyai |svÀharÍabhamindrÀya siÙhÀya sahasendriyam |svÀhÀ'gniÎ na bheÍajam |svÀhÀ somamindriyam |svÀhendraÙ sutrÀmÀnaÙ savitÀraÎ varuÉaÎ bhiÍajÀÎ patim |svÀhÀ vanaspatiÎ priyaÎ pÀtho na bheÍajam |svahÀ devÀÙ ÀjyapÀn || 9 ||

[[2-6-11-10]]svÀhÀ'gniÙ hotrÀjjuÍÀÉo agnirbheÍajam |payaÏ somaÏ parisrutÀ ghÃtaÎ madhu |viyantvÀjyasya hotaryaja |

Page 219: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 219 - 06.05.2005 - www.sanskritweb.net/yajurveda

hotÀ yakÍadaÌvinÀ sarasvatÁmindraÙ sutrÀmÀÉam |ime somÀÏ surÀmÀÉaÏ |chÀgairna meÍairÃÍabhaiÏ sutÀÏ |ÌaÍpairna tokmabhiÏ |lÀjairmahasvantaÏ |madÀ mÀsareÉa pariÍkÃtÀÏ |ÌukrÀÏ payasvanto'mÃtÀÏ |prasthitÀ vo madhuÌcutaÏ |tÀnaÌvinÀ sarasvatÁndraÏ sutrÀmÀ vÃtrahÀ |juÍantÀÙ saumyaÎ madhu |pibantu madantu viyantu somam |hotaryaja || 10 ||vÁryaÎ viyantvÀjyasya hotaryaja nÀsatyÀ sarasvatÁ madhu hiraÉyayaÎ bheÍajaÎviyantvÀjyasya hotaryajÀjyapÀnamÃtÀ paÈca ca || 11 ||samidhÀ'gniÙ ÍaÊ | tanÂnapÀtsapta | narÀÌaÙsamÃÍi | iËeËito yavairaÍÊau | barhiÏsapta | duro'ÌvinÀ nava | supeÌasoÍe naktamÃÍiÏ | daivyÀ hotÀrÀ sÁsena rasaÏ |tisrastvaÍÊÀramaÍÊÀvaÍÊau | vanaspatimÃÍi | agniÎ trayodaÌa | aÌvinÀ dvÀdaÌatrayodaÌa ||samidhÀ'gniÎ badarairbadarairyavairaÌvinÀ tviÍimaÌvinÀ na bheÍajaÙ rÂpamaÌvinÀbhÁmaÎ bhÀmam ||

[[2-6-12-1]]samiddho agniraÌvinÀ |tapto gharmo virÀÊthsutaÏ |duhe dhenuÏ sarasvatÁ |somaÙ Ìukramihendriyam |

tanÂpÀ bhiÍajÀ sute |aÌvinobhÀ sarasvatÁ |madhvÀ rajÀÙsÁndriyam |indrÀya pathibhirvahÀn |indrÀyenduÙ sarasvatÁ |narÀÌaÙsena nagnahuÏ || 1 ||

[[2-6-12-2]]adhÀtÀmaÌvinÀ madhu |bheÍajaÎ bhiÍajÀ sute |ÀjuhvÀnÀ sarasvatÁ |indrÀyendriyÀÉi vÁryam |iËÀbhiraÌvinÀviÍam |samÂrjaÙ saÙ rayiÎ dadhuÏ |aÌvinÀ namuceÏ sutam |somaÙ ÌukraÎ parisrutÀ |sarasvatÁ tamÀbharat |barhiÍendrÀya pÀtave || 2 ||

[[2-6-12-3]]kavaÍyo na vyacasvatÁÏ |aÌvibhyÀÎ na duro diÌaÏ |indro na rodasÁ dughe |duhe kÀmÀntsarasvatÁ |uÍÀsÀ naktamaÌvinÀ |

Page 220: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 220 - 06.05.2005 - www.sanskritweb.net/yajurveda

divendraÙ sÀyamindriyaiÏ |saÎjÀnÀne supeÌasÀ |samaÈjÀte sarasvatyÀ |pÀtaÎ no aÌvinÀ divÀ |pÀhi naktaÙ sarasvati || 3 ||

[[2-6-12-4]]daivyÀ hotÀrÀ bhiÍajÀ |pÀtamindraÙ sacÀ sute |tisrastredhÀ sarasvatÁ |aÌvinÀ bhÀratÁËÀ |tÁvraÎ parisrutÀ somam |indrÀya suÍavurmadam |aÌvinÀ bheÍajaÎ madhu |bheÍajaÎ naÏ sarasvatÁ |indre tvaÍÊÀ yaÌaÏ Ìriyam |rÂpaÙ rÂpamadhuÏ sute |Ãtuthendro vanaspatiÏ |ÌaÌamÀnaÏ parisrutÀ |kÁlÀlamaÌvibhyÀÎ madhu |duhe dhenuÏ sarasvatÁ |gobhirna somamaÌvinÀ |mÀsareÉa pariÍkÃtÀ |samadhÀtÀÙ sarasvatyÀ |svÀhendre sutaÎ madhu || 4 ||nagnahuÏ pÀtave sarasvatyadhuÏ sute'ÍÊau ca || 12 ||

[[2-6-13-1]]aÌvinÀ havirindriyam |namucerdhiyÀ sarasvatÁ |À ÌukramÀsurÀdvasu |maghamindrÀya jabhrire |yamaÌvinÀ sarasvatÁ |haviÍendramavardhayan|sa bibheda valaÎ magham |namucÀvÀsure sacÀ |tamindraÎ paÌavaÏ sacÀ |aÌvinobhÀ sarasvatÁ || 1 ||

[[2-6-13-2]]dadhÀnÀ abhyanÂÍata |haviÍÀ yajÈamindriyam |ya indra indriyaÎ dadhuÏ |savitÀ varuÉo bhagaÏ |sa sutrÀmÀ haviÍpatiÏ |yajamÀnÀya saÌcata |savitÀ varuÉo dadhat |yajamÀnÀya dÀÌuÍe |Àdatta namucervasu |sutrÀmÀ balamindriyam || 2 ||

Page 221: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 221 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[2-6-13-3]]varuÉaÏ kÍattramindriyam |bhagena savitÀ Ìriyam |sutrÀmÀ yaÌasÀ balam |dadhÀnÀ yajÈamÀÌata |aÌvinÀ gobhirindriyam |aÌvebhirvÁryaÎ balam |haviÍendraÙ sarasvatÁ |yajamÀnamavardhayan |tÀ nÀsatyÀ supeÌasÀ |hiraÉyavartanÁ narÀ |sarasvatÁ haviÍmatÁ |indra karmasu no'vata |tÀ bhiÍajÀ sukarmaÉÀ |sÀ sudughÀ sarasvatÁ |sa vÃtrahÀ ÌatakratuÏ |indrÀya dadhurindriyam || 3 ||ubhÀ sarasvatÁ balamindriyaÎ narÀ ÍaÊca || 13 ||

[[2-6-14-1]]devaÎ barhiÏ sarasvatÁ |sudevamindre aÌvinÀ |tejo na cakÍurakÍyoÏ |barhiÍÀ dadhurindriyam |vasuvane vasudheyasya viyantu yaja |devÁrdvÀro aÌvinÀ |bhiÍajendre sarasvatÁ |prÀÉaÎ na vÁryaÎ nasi |dvÀro dadhurindriyam |vasuvane vasudheyasya viyantu yaja || 1 ||

[[2-6-14-2]]devÁ uÍÀsÀvaÌvinÀ |bhiÍajendre sarasvatÁ |balaÎ na vÀcamÀsye |uÍÀbhyÀÎ dadhurindriyam |vasuvane vasudheyasya viyantu yaja |devÁ joÍÊrÁ aÌvinÀ |sutrÀmendre sarasvatÁ |ÌrotraÎ na karÉayoryaÌaÏ |joÍÊrÁbhyÀÎ dadhurindriyam |vasuvane vasudheyasya viyantu yaja || 2 ||

[[2-6-14-3]]devÁ ÂrjÀhutÁ dughe sudughe |payasendraÙ sarasvatyaÌvinÀ bhiÍajÀ'vata |ÌukraÎ na jyotiÏ stanayorÀhutÁ dhatta indriyam |vasuvane vasudheyasya viyantu yaja |devÀ devÀnÀÎ bhiÍajÀ |hotÀrÀvindramaÌvinÀ |vaÍaÊkÀraiÏ sarasvatÁ |tviÍiÎ na hÃdaye matim |

Page 222: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 222 - 06.05.2005 - www.sanskritweb.net/yajurveda

hotÃbhyÀÎ dadhurindriyam |vasuvane vasudheyasya viyantu yaja || 3 ||

[[2-6-14-4]]devÁstisrastisro devÁÏ |sarasvatyaÌvinÀ bhÀratÁËÀ |ÌÂÍaÎ na madhye nÀbhyÀm |indrÀya dadhurindriyam |vasuvane vasudheyasya viyantu yaja |deva indro narÀÌaÙsaÏ |trivarÂthaÏ sarasvatyÀ'ÌvibhyÀmÁyate rathaÏ |reto na rÂpamamÃtaÎ janitram |indrÀya tvaÍÊÀ dadhadindriyÀÉi |vasuvane vasudheyasya viyantu yaja || 4 ||

[[2-6-14-5]]deva indro vanaspatiÏ |hiraÉyaparÉo aÌvibhyÀm |sarasvatyÀÏ supippalaÏ |indrÀya pacyate madhu |ojo na jÂtimÃÍabho na bhÀmam |vanasapatirno dadhadindriyÀÉi |vasuvane vasudheyasya viyantu yaja |devaÎ barhirvÀritÁnÀm |adhvare stÁrÉamaÌvibhyÀm |ÂrÉamradÀÏ sarasvatyÀÏ || 5 ||

[[2-6-14-6]]syonamindra te sadaÏ |ÁÌÀyai manyuÙ rÀjÀnaÎ barhiÍÀ dadhurindriyam |vasuvane vasudheyasya viyantu yaja |devo agniÏ sviÍÊakÃt |devÀnyakÍadyathÀyatham |hotÀrÀvindramaÌvinÀ |vÀcÀ vÀcaÙ sarasvatÁm |agniÙ soma× sviÍÊakÃt |sviÍÊa indraÏ sutrÀmÀ savitÀ varuÉo bhiÍak |iÍÊo devo vanasapatiÏ |sviÍÊÀ devÀ ÀjyapÀÏ |iÍÊo agniragninÀ |hotÀ hotre sviÍÊakÃt |yaÌo na dadhadindriyam |Ârjamapaciti× svadhÀm |vasuvane vasudheyasya viyantu yaja || 6 ||dvÀro dadhurindriyaÎ vasuvane vasudheyasya viyantu yaja joÍÊrÁbhyÀÎdadhurindriyaÎ vasuvane vasudheyasya viyantu yaja hotÃbhyÀÎ dadhurindriyaÎvasuvane vasudheyasya viyantu yajendriyÀÉi vasuvane vasudheyasya viyantu yajasarasvatyÀ vanaspatiÏ ÍaÊca || 14 ||devaÎ barhirdevÁrdvÀro devÁ uÍÀsÀvaÌvinÀ devÁ joÍÊrÁ devÁ ÂrjÀhutÁ devÀ devÀnÀÎbhiÍajÀ vaÍaÊkÀrairdevÁstisrastisro devÁÏ sarasvatÁ deva indro narÀÌaÙso deva indrovanaspatirdevaÎ barhivÀritÁnÀÎ devo agniÏ sviÍÊakÃddevÀn ||

Page 223: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 223 - 06.05.2005 - www.sanskritweb.net/yajurveda

samidhÀ'gniÎ devaÎ barhiÏ sarasvatyaÌvinÀ sarvaÎ viyantu | dvÀrastisraÏ sarvaÎviyantu | aja indramojo'gniÎparaÏ sarasvatÁm | naktaÎpÂrvaÏ sarasvati | anyatrasarasvatÁ | bhiÍakpÂrvaÎ duha indriyam | anyatra dadhurindriyam | sautrÀmaÉyÀÙsutÀsutÁ | aÈjantyayaÎ yajamÀnaÏ ||

[[2-6-15-1]]agnimadya hotÀramavÃÉÁta |ayaÙ sutÀsutÁ yajamÀnaÏ |pacanpaktÁÏ |pacanpuroËÀÌÀn |gÃhÉangrahÀn |bandhannaÌvibhyÀÎ chÀgaÙ sarasvatyÀ indrÀya |bandhantsarasvatyai meÍamindrÀyÀÌvibhyÀm |bandhannindrÀyarÍabhamaÌvibhyÀÙ sarasvatyai |sÂpasthÀ adya devo vanaspatirabhavat |aÌvibhyÀÎ chÀgena sarasvatyÀ indrÀya || 1 ||

[[2-6-15-2]]sarasvatyai meÍeÉendrÀyÀÌvibhyÀm |indrÀyarÍabheÉÀÌvibhyÀÙ sarasvatyai |akÍaÙstÀnmedastaÏ prati pacatÀ'grabhÁÍuÏ |avÁvÃdhanta grahaiÏ |apÀtÀmaÌvinÀ sarasvatÁndraÏ sutrÀmÀ vÃtrahÀ |somÀntsurÀmÉaÏ |upo ukthÀmadÀÏ ÌraudvimadÀ adan |avÁvÃdhantÀÇgÂÍaiÏ |tvÀmadyarÍa ÀrÍeyarÍÁÉÀÎ napÀdavÃÉÁta |ayaÙ sutÀsutÁ yajamÀnaÏ |bahubhya ÀsaÎgatebhyaÏ |eÍa me deveÍu vasuvÀryÀ yakÍyata iti |tÀ yÀ devÀ devadÀnÀnyaduÏ |tÀnyasmÀ À ca ÌÀssva |À ca gurasva |iÍitaÌca hotarasi bhadravÀcyÀya preÍito mÀnuÍaÏ |sÂktavÀkÀya sÂktÀ brÂhi || 2 ||indrÀya yajamÀnaÏ sapta ca || 15 ||

[[2-6-16-1]]uÌantastvÀ havÀmaha À no agne suketunÀ |tvaÙ soma mahe bhagaÎ tvaÙ soma pracikito manÁÍÀ |tvayÀ hi naÏ pitaraÏ soma pÂrve tvaÙ soma pitÃbhiÏ saÎvidÀnaÏ |barhiÍadaÏ pitara À'haÎ pitÅn |upahÂtÀÏ pitaro'gniÍvÀttÀÏ pitaraÏ |agniÍvÀttÀnÃtumato havÀmahe |narÀÌaÙse somapÁthaÎ ya ÀÌuÏ |te no arvantaÏ suhavÀ bhavantu |ÌaÎ no bhavantu dvipade ÌaÎ catuÍpade |ye agniÍvÀttÀ ye'nagniÍvÀttÀÏ || 1 ||

[[2-6-16-2]]aÙhomucaÏ pitaraÏ somyÀsaÏ |pare'vare'mÃtÀso bhavantaÏ |

Page 224: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 224 - 06.05.2005 - www.sanskritweb.net/yajurveda

adhibruvantu te avantvasmÀn |vÀnyÀyai dugdhe juÍamÀÉÀÏ karambham |udÁrÀÉÀ avare pare ca |agniÍvÀttÀ ÃtubhiÏ saÎvidÀnÀÏ |indravanto haviridaÎ juÍantÀm |yadagne kavyavÀhana tvamagna ÁËito jÀtavedaÏ |mÀtalÁ kavyaiÏ |ye tÀtÃpurdevatrÀ jehamÀnÀÏ |hotrÀvÃdhaÏ stomataÍÊÀso arkaiÏ |À'gne yÀhi suvidatrebhirarvÀÇ |satyaiÏ kavyaiÏ pitÃbhirgharmasadbhiÏ |havyavÀhamajaraÎ purupriyam |agniÎ ghÃtena haviÍÀ saparyan |upÀsadaÎ kavyavÀhaÎ pitÃÉÀm |sa naÏ prajÀÎ vÁravatÁÙ samÃÉvatu || 2 ||anagniÍvÀttÀ jehamÀnÀÏ sapta ca || 16 ||

[[2-6-17-1]]hotÀ yakÍadiËaspade |samidhÀnaÎ mahadyaÌaÏ |suÍamiddhaÎ vareÉyam |agnimindraÎ vayodhasam |gÀyatrÁÎ chanda indriyam |tryaviÎ gÀÎ vayo dadhat |vetvÀjyasya hotaryaja |hotÀ yakÍacchucivratam |tanÂnapÀtamudbhidam |yaÎ garbhamaditirdadhe || 1 ||

[[2-6-17-2]]ÌucimindraÎ vayodhasam |uÍÉihaÎ chanda indriyam |dityavÀhaÎ gÀÎ vayo dadhat |vetvÀjyasya hotaryaja |hotÀ yakÍadÁËenyam |

ÁËitaÎ vÃtrahantamam |iËÀbhirÁËyaÙ sahaÏ |somamindraÎ vayodhasam |anuÍÊubhaÎ chanda indriyam |trivatsaÎ gÀÎ vayo dadhat||

[[2-6-17-3]]vetvÀjyasya hotaryaja |hotÀ yakÍatsubarhiÍadam |pÂÍaÉvantamamartyam |sÁdantaÎ barhiÍi priye |amÃtendraÎ vayodhasam |bÃhatÁÎ chanda indriyam |paÈcÀviÎ gÀÎ vayo dadhat |vetvÀjyasya hotaryaja |hotÀ yakÍadvyacasvatÁÏ |

Page 225: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 225 - 06.05.2005 - www.sanskritweb.net/yajurveda

suprÀyaÉÀ ÃtÀvÃdhaÏ || 3 ||

[[2-6-17-4]]dvÀro devÁrhiraÉyayÁÏ |brahmÀÉa indraÎ vayodhasam |paÇktiÎ chanda ihendriyam |turyavÀhaÎ gÀÎ vayo dadhat |vetvÀjyasya hotaryaja |hotÀ yakÍatsupeÌase |suÌilpe bÃhatÁ ubhe |naktoÍÀsÀ na darÌate |viÌvamindraÎ vayodhasam |triÍÊubhaÎ chanda indriyam || 4 ||

[[2-6-17-5]]paÍÊhavÀhaÎ gÀÎ vayo dadhat |vetvÀjyasya hotaryaja |hotÀ yakÍatpracetasÀ |devÀnÀmuttamaÎ yaÌaÏ |hotÀrÀ daivyÀ kavÁ |sayujendraÎ vayodhasam |jagatÁÎ chanda ihendriyam |anaËvÀhaÎ gÀÎ vayo dadhat |vetvÀjyasya hotaryaja |hotÀ yakÍatpeÌasvatÁÏ || 5 ||

[[2-6-17-6]]tisro devÁrhiraÉyayÁÏ |bhÀratÁrbÃhatÁrmahÁÏ |patimindraÎ vayodhasam |virÀjaÎ chanda ihendriyam |dhenuÎ gÀÎ na vayo dadhat |vetvÀjyasya hotaryaja |hotÀ yakÍatsuretasam |tvaÍÊÀraÎ puÍÊivardhanam |rÂpÀÉi bibhrataÎ pÃthak |puÍÊimindraÎ vayodhasam || 6 ||

[[2-6-17-7]]dvipadaÎ chanda ihendriyam |ukÍÀÉaÎ gÀÎ na vayo dadhat |vetvÀjyasya hotaryaja |hotÀ yakÍacchatakratum |hiraÉyaparÉamukthinam |raÌanÀÎ bibhrataÎ vaÌim |bhagamindraÎ vayodhasam |kakubhaÎ chanda ihendriyam |vaÌÀÎ vehataÎ gÀÎ na vayo dadhat |vetvÀjyasya hotaryaja |hotÀ yakÍatsvÀhÀkÃtÁÏ |agniÎ gÃhapatiÎ pÃthak|varuÉaÎ bheÍajaÎ kavim |

Page 226: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 226 - 06.05.2005 - www.sanskritweb.net/yajurveda

kÍattramindraÎ vayodhasam |aticchandasaÎ chanda indriyam |bÃhadÃÍabhaÎ gÀÎ vayo dadhat |vetvÀjyasya hotaryaja || 7 ||dadhe dadhadÃtÀvÃdha indriyaÎ peÌasvatÁrvayodhasaÎ vetvÀjyasya hotaryaja saptaca || 17 ||iËaspade'gniÎ gÀyatrÁÎ tryavim | ÌucivrataÙÌucimuÍÉihaÎ dityavÀham | ÁËe'nyaÙsomamanuÍÊubhaÎ trivatsam | subarhiÍadamamÃtendraÎ bÃhatÁÎ paÈcÀvim |vyacasvatÁÏ suprÀyaÉÀ dvÀro brahmÀÉaÏ paÇktimiha turyavÀham | supeÌaseviÌvamindraÎ triÍÊubhaÎ paÍÊhavÀham | pracetasÀ sayujendraÎjagatÁmihÀnaËvÀham | peÌasvatÁstisro bhÀratÁÏ patiÎ virÀjamiha dhenuÎ na |ÌatakratuÎ bhagamindraÎ kakubhamiha vaÌÀÎ vehataÎ gÀÎ na | svÀhÀkÃtÁÏkÍattramaticchandasaÎ bÃhadÃÍabhaÎ gÀÎ vayaÏ |indriyamÃÍivasunavadaÌehendriyamaÍÊa nava daÌa gÀÎ na vayo dadhatsarvavetu ||

[[2-6-18-1]]samiddho agniÏ samidhÀ |suÍamiddho vareÉyaÏ |gÀyatrÁ chanda indriyam|tryavirgaurvayo dadhuÏ |tanÂnapÀcchucivrataÏ |tanÂnapÀcca sarasvatÁ |uÍÉikchanda indriyam |dityavÀËgaurvayo dadhuÏ |iËÀbhiragnirÁËyaÏ |somo devo amartyaÏ || 1 ||

[[2-6-18-2]]anuÍÊupchanda indriyam |trivatso gaurvayo dadhuÏ |subarhiragniÏ pÂÍaÉvÀn |stÁrÉabarhiramartyaÏ |bÃhatÁ chanda indriyam |paÈcÀvirgaurvayo dadhuÏ |duro devÁrdiÌo mahÁÏ |brahmÀ devo bÃhaspatiÏ |paÇktiÌchanda ihendriyam |turyavÀËgaurvayo dadhuÏ || 2 ||

[[2-6-18-3]]uÍe yahvÁ supeÌasÀ |viÌve devÀ amartyÀÏ |triÍÊupchanda indriyam |paÍÊhavÀËgaurvayo dadhuÏ |daivyÀ hotÀrÀ bhiÍajÀ |indreÉa sayujÀ yujÀ |jagatÁ chanda ihendriyam|anaËvÀngaurvayo dadhuÏ |tisra iËÀ sarasvatÁ |bhÀratÁ maruto viÌaÏ || 3 ||

Page 227: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 227 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[2-6-18-4]]virÀÊ chanda ihendriyam |dhenurgaurna vayo dadhuÏ |tvaÍÊÀ turÁpo adbhutaÏ |indrÀgnÁ puÍÊivardhanÀ |dvipÀcchanda ihendriyam |ukÍÀ gaurna vayo dadhuÏ |ÌamitÀ no vanaspatiÏ |savitÀ prasuvanbhagam |kakucchanda ihendriyam |vaÌÀ vehadgaurna vayo dadhuÏ |svÀhÀ yajÈaÎ varuÉaÏ |sukÍatro bheÍajaÎ karat |aticchandÀÌchanda indriyam |bÃhadÃÍabho gaurvayo dadhuÏ || 4 ||amartyasturyavÀËgaurvayo dadhurviÌo vaÌÀ vehadgaurna vayo dadhuÌcatvÀri ca ||18 ||

[[2-6-19-1]]vasantenartunÀ devÀÏ |vasavastrivÃtÀ stutam |rathantareÉa tejasÀ |havirindre vayo dadhuÏ |grÁÍmeÉa devÀ ÃtunÀ |rudrÀÏ paÈcadaÌe stutam |bÃhatÀ yaÌasÀ balam |havirindre vayo dadhuÏ |varÍÀbhirÃtunÀ''dityÀÏ |stome saptadaÌe stutam || 1 ||

[[2-6-19-2]]vairÂpeÉa viÌaujasÀ |havirindre vayo dadhuÏ |ÌÀradenartunÀ devÀÏ |ekaviÙÌa ÃbhavaÏ stutam |vairÀjena ÌriyÀ Ìriyam |havirindre vayo dadhuÏ |hemantenartunÀ devÀÏ |marutastriÉave stutam |balena ÌakvarÁÏ sahaÏ |havirindre vayo dadhuÏ |ÌaiÌireÉartunÀ devÀÏ |trayastriÙÌe'mÃta× stutam |satyena revatÁÏ kÍattram |havirindre vayo dadhuÏ || 2 ||stome saptadaÌe stutaÙ saho havirindre vayo dadhuÌcatvÀri ca || 19 ||vasantena griÍmeÉa varÍÀbhiÏ ÌÀradena hemantena ÌaiÌireÉa ÍaÊ ||

[[2-6-20-1]]devaÎ barhirindraÎ vayodhasam |devaÎ devamavardhayat |

Page 228: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 228 - 06.05.2005 - www.sanskritweb.net/yajurveda

gÀyatriyÀ chandasendriyam |teja indre vayo dadhat |vasuvane vasudheyasya vetu yaja |devÁrdvÀro devamindraÎ vayodhasam |devÁrdevamavardhayan |uÍÉihÀ chandasendriyam |prÀÉamindre vayo dadhat |vasuvane vasudheyasya viyantu yaja || 1 ||

[[2-6-20-2]]devÁ devaÎ vayodhasam |uÍe indramavardhatÀm |anuÍÊubhÀ chandasendriyam |vÀcamindre vayo dadhat |vasuvane vasudheyasya vÁtÀÎ yaja |devÁ joÍÊrÁ devamindraÎ vayodhasam |devÁ devamavardhatÀm |bÃhatyÀ chandasendriyam |Ìrotramindre vayo dadhat |vasuvane vasudheyasya vÁtÀÎ yaja || 2 ||

[[2-6-20-3]]devÁ ÂrjÀhutÁ devamindraÎ vayodhasam |devÁ devamavardhatÀm |paÇktyÀ chandasendriyam |Ìukramindre vayo dadhat |vasuvane vasudheyasya vÁtÀÎ yaja |devÀ daivyÀ hotÀrÀ devamindraÎ vayodhasam |devÀ devamavardhatÀm |triÍÊubhÀ chandasendriyam |tviÍimindre vayo dadhat |vasuvane vasudheyasya vÁtÀÎ yaja || 3 ||

[[2-6-20-4]]devÁstisrastisro devÁrvayodhasam |patimindramavardhayan |jagatyÀ chandasendriyam |balamindre vayo dadhat |vasuvane vasudheyasya viyantu yaja |devo narÀÌaÙso devamindraÎ vayodhasam |devo devamavardhayat |virÀjÀ chandasendriyam |reta indre vayo dadhat |vasuvane vasudheyasya vetu yaja || 4 ||

[[2-6-20-5]]devo vanaspatirdevamindraÎ vayodhasam |devo devamavardhayat |dvipadÀ chandasendriyam |bhagamindre vayo dadhat |vasuvane vasudheyasya vetu yaja |devaÎ barhirvÀritÁnÀÎ devamindraÎ vayodhasam |

Page 229: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 229 - 06.05.2005 - www.sanskritweb.net/yajurveda

devo devamavardhayat |kakubhÀ chandasendriyam |yaÌa indre vayo dadhat |vasuvane vasudheyasya vetu yaja |devo agniÏ sviÍÊakÃddevamindraÎ vayodhasam |devo devamavardhayat |aticchandasÀ chandasendriyam |kÍattramindre vayo dadhat |vasuvane vasudheyasya vetu yaja || 5 ||viyantu yaja vÁtÀÎ yaja vÁtÀÎ yaja vetu yaja vetu yaja paÈca ca || 20 ||devaÎ barhirgÀyatriyÀ tejaÏ | devÁrdvÀra uÍÉihÀ prÀÉam | devÁ devamuÍe anuÍÊubhÀvÀcam | devÁ joÍÊrÁ bÃhatyÀ Ìrotram | devÁ ÂrjÀhutÁ paÇktyÀ Ìukram | devÀ daivyÀhotÀrÀ triÍÊubhÀ tviÍim | devÁstisrastisro devÁÏ patiÎ jagatyÀ balam | devo narÀÌaÙsovirÀjÀ retaÏ | devo vanaspatirdvipadÀ bhagam | devaÎ barhivÀritÁnÀÎ kakubhÀyaÌaÏ | devo agniÏ sviÍÊakÃdaticchandasÀ kÍattram | vetu viyantu caturvÁtÀmekoviyantu caturvetu | avardhayadavardhaya× ÌcaturavardhatÀmeko'vardhaya×Ìcaturavardhayat ||svÀdvÁÎ tvÀ somaÏ surÀvantaÙ sÁsena mitro'si yaddevÀ hotÀ yakÍatsamidhendraÙsamiddha indra ÀcarÍaÉiprÀ devaÎ barhirindraÙ sudevaÙ hotÀ yakÍatsamidhÀ'gniÙsamiddho agniraÌvinÀ'ÌvinÀ havirindriyaÎ devaÎ barhiÏ sarasvatyagnimadyoÌantohotÀ yakÍadiËaspade samiddho agniÏ samidhÀ vasantena devaÎ barhirindraÎvayodhasaÎ viÙÌatiÏ || 20 ||svÀdvÁÎ tvÀ'mÁ madanta pitaraÏ sÀmrÀjyÀya pÂtaÎ pavitreÉevÀjyamuÍÀsÀnaktÀbadarairadhÀtÀmaÌvinÀ deva indro vanaspatiÏ paÍÊhavÀhaÎ gÀÎ devÁ devaÎvayodhasaÎ caturnavatiÏ || 94 ||

[[2-7-1-1]]trivÃtstomo bhavati |brahmavarcasaÎ vai trivÃt |brahmavarcasamevÀvarundhe |agniÍÊomaÏ somo bhavati |brahmavarcasaÎ vÀ agniÍÊomaÏ |brahmavarcasamevÀvarundhe |rathaÎtaraÙ sÀma bhavati |brahmavarcasaÎ vai rathaÎtaram |brahmavarcasamevÀvarundhe |parisrajÁ hotÀ bhavati || 1 ||

[[2-7-1-2]]aruÉo mirmirastriÌukraÏ |etadvai brahmavarcasasya rÂpam |rÂpeÉaiva brahmavarcasamavarundhe |bÃhaspatirakÀmayata devÀnÀÎ purodhÀÎ gaccheyamiti |sa etaÎ bÃhaspatisavamapaÌyat |tamÀharat |tenÀyajata |tato vai sa devÀnÀÎ purodhÀmagacchat |yaÏ purodhÀkÀmaÏ syÀt |sa bÃhaspatisavena yajeta || 2 ||

[[2-7-1-3]]purodhÀmeva gacchati |

Page 230: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 230 - 06.05.2005 - www.sanskritweb.net/yajurveda

tasya prÀtaÏsavane sanneÍu nÀrÀÌaÙseÍu |ekÀdaÌa dakÍiÉÀ nÁyante |ekÀdaÌa mÀdhyaÎdine savane sanneÍu nÀrÀÌaÙseÍu |ekÀdaÌa tÃtÁyasavane sanneÍu nÀrÀÌaÙseÍu |trayastriÙÌatsaÎpadyante |trayastriÙÌadvai devatÀÏ |devatÀ evÀvarundhe |aÌvaÌcatustriÙÌaÏ |prÀjÀpatyo vÀ aÌvaÏ || 3 ||

[[2-7-1-4]]prajÀpatiÌcatustriÙÌo devatÀnÀÎ |yÀvatÁreva devatÀÏ |tÀ evÀvarundhe |kÃÍÉÀjine'bhiÍiÈcati |brahmaÉo vÀ etadrÂpam |yatkÃÍÉÀjinam |brahmavarcasenaivainaÙ samardhayati |ÀjyenÀbhiÍiÈcati |tejo vÀ Àjyam |teja evÀsmindadhÀti || 4 ||hotÀ bhavati yajata vÀ aÌvo dadhÀti || 1 ||

[[2-7-2-1]]yadÀgneyo bhavati |agnimukhÀ hyÃddhiÏ |atha yatpauÍÉaÏ |puÍÊirvai pÂÍÀ |puÍÊirvaiÌyasya |puÍÊimevÀvarundhe |prasavÀya sÀvitraÏ |atha yattvÀÍÊraÏ |tvaÍÊÀ hi rÂpÀÉi vikaroti |nirvaruÉatvÀya vÀruÉaÏ || 1 ||

[[2-7-2-2]]atho ya eva kaÌca santsÂyate |sa hi vÀruÉaÏ |atha yadvaiÌvadevaÏ |vaiÌvadevo hi vaiÌyaÏ |atha yanmÀrutaÏ |mÀruto hi vaiÌyaÏ |saptaitÀni havÁÙÍi bhavanti |sapta gaÉÀ vai marutaÏ |pÃÌniÏ paÍÊhauhÁ mÀrutyÀlabhyate |viËvai marutaÏ |viÌa evaitanmadhyato'bhiÍicyate |tasmÀdvÀ eÍa viÌaÏ priyaÏ |viÌo hi madhyato'bhiÍicyate |ÃÍabhacarme'dhyabhiÍiÈcati |sa hi prajanayitÀ |dadhnÀ'bhiÍiÈcati |

Page 231: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 231 - 06.05.2005 - www.sanskritweb.net/yajurveda

ÂrgvÀ annÀdyaÎ dadhi |ÂrjaivainamannÀdyena samardhayati || 2 ||vÀruÉo viËvai maruto'ÍÊau ca || 2 ||

[[2-7-3-1]]yadÀgneyo bhavati |Àgneyo vai brÀhmaÉaÏ |atha yatsaumyaÏ |saumyo hi brÀhmaÉaÏ |prasavÀyaiva sÀvitraÏ |atha yadbÀrhaspatyaÏ |etadvai brÀhmaÉasya vÀkpatÁyam |atha yadagnÁÍomÁyaÏ |Àgneyo vai brÀhmaÉaÏ |tau yadÀ saÎgacchete || 1 ||

[[2-7-3-2]]atha vÁryÀvattaro bhavati |atha yatsÀrasvataÏ |etaddhi pratyakÍaÎ brÀhmaÉasya vÀkpatÁyam |nirvaruÉatvÀyaiva vÀruÉaÏ |atho ya eva kaÌca santsÂyate |sa hi vÀruÉaÏ |atha yaddyÀvÀpÃthivyaÏ |indro vÃtrÀya vajramudayacchat |taÎ dyÀvÀpÃthivÁ nÀnvamanyetÀm |tametenaiva bhÀgadheyenÀnvamanyetÀm || 2 ||

[[2-7-3-3]]vajrasya vÀ eÍo'numÀnÀya |anumatavajraÏ sÂyÀtÀ iti |aÍÊÀvetÀni havÁÙÍi bhavanti |aÍÊÀkÍarÀ gÀyatrÁ |gÀyatrÁ brahmavarcasam |gÀyatriyaiva brahmavarcasamavarundhe ||hiraÉyena ghÃtamutpunÀti |tejasa eva ruce |kÃÍÉÀjine'bhiÍiÈcati |brahmaÉo vÀ etadÃksÀmayo rÂpam |yatkÃÍÉÀjinam |brahmannevainamÃksÀmayoradhyabhiÍiÈcati |ghÃtenÀbhiÍiÈcati |tathÀ vÁryÀvattaro bhavati || 3 ||saÎgacchete bhÀgadheyenÀnvamanyetÀÙ rÂpaÎ catvÀri ca || 3 ||

[[2-7-4-1]]na vai somena somasya savo'sti |hato hyeÍaÏ |abhiÍuto hyeÍaÏ |na hi hataÏ sÂyate |saumÁÙ sÂtavaÌÀmÀlabhate |somo vai retodhÀÏ |

Page 232: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 232 - 06.05.2005 - www.sanskritweb.net/yajurveda

reta eva taddadhÀti |saumyarcÀ'bhiÍiÈcati |retodhÀ hyeÍÀ |retaÏ somaÏ |reta evÀsmindadhÀti |yatkiÎca rÀjasÂyamÃte somam |tatsarvaÎ bhavati |aÍÀËhaÎ yutsu pÃtanÀsu paprim |suvarÍÀmapsvÀÎ vÃjanasya gopÀm |bhareÍujÀÙ sukÍitiÎ suÌravasam|jayantaÎ tvÀmanu madema soma || 1 ||retaÏ somaÏ sapta ca || 4 ||

[[2-7-5-1]]yo vai somena sÂyate |sa devasavaÏ |yaÏ paÌunÀ sÂyate |sa devasavaÏ |ya iÍÊyÀ sÂyate |sa manuÍyasavaÏ |etaÎ vai pÃthaye devÀÏ prÀyacchan |tato vai so'pyÀraÉyÀnÀÎ paÌÂnÀmasÂyata |yÀvatÁÏ kiyatÁÌca prajÀ vÀcaÎ vadanti |tÀsÀÙ sarvÀsÀÙ sÂyate ||

[[2-7-5-2]]ya etena yajate |ya u cainamevaÎ veda |nÀrÀÌa×syarcÀ'bhiÍiÈcati |manuÍyÀ vai narÀÌaÙsaÏ |nihnutya vÀvai tat |athÀbhiÍiÈcati |yatkiÎca rÀjasÂyamanuttaravedÁkam |tatsarvaÎ bhavati |ye me paÈcÀÌataÎ daduÏ |aÌvÀnÀÙ sadhastutiÏ |dyumadagne mahi ÌravaÏ |bÃhatkÃdhi maghonÀm |nÃvadamÃta nÃÉÀm || 2 ||sÂyate sadhastutistriÉi ca || 5 ||

[[2-7-6-1]]eÍa gosavaÏ |ÍaÊtriÙÌa ukthyo bÃhatsÀmÀ |pavamÀne kaÉvarathantaraÎ bhavati |yo vai vÀjapeyaÏ |sa samrÀÊtsavaÏ |yo rÀjasÂyaÏ |sa varuÉasavaÏ |prajÀpatiÏ svÀrÀjyaÎ parameÍÊhÁ |svÀrÀjyaÎ gaureva |gauriva bhavati || 1 ||

Page 233: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 233 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[2-7-6-2]]ya etena yajate |ya u cainamevaÎ veda |ubhe bÃhadrathaÎtare bhavataÏ |taddhi svÀrÀjyam| |ayutaÎ dakÍiÉÀÏ |taddhi svÀrÀjyam |pratidhuÍÀ'bhiÍiÈcati |taddhi svÀrÀjyam |anuddhate vedyai dakÍiÉata ÀhavanÁyasya bÃhatastotraÎ pratyabhiÍiÈcati |iyaÎ vÀva rathaÎtaram |

[[2-7-6-3]]asau bÃhat |anayorevainamanantarhitamabhiÍiÈcati |paÌustomo vÀ eÍaÏ |tena gosavaÏ |ÍaÊtriÙÌaÏ sarvaÏ |revajjÀtaÏ sahasÀ vÃddhaÏ |kÍatrÀÉÀÎ kÍattrabhÃttamo vayodhÀÏ |mahÀnmahitve tastabhÀnaÏ |kÍattre rÀÍÊre ca jÀgÃhi |prajÀpatestvÀ parameÍÊhinaÏ svÀrÀjyenÀbhiÍiÈcÀmÁtyÀha |svÀrÀjyamevainaÎ gamayati || 3 ||iva bhavati rathaÎtaramÀhaikaÎ ca || 6 ||

[[2-7-7-1]]siÙhe vyÀghra uta yÀ pÃdÀkau |tviÍiragnau brÀhmaÉe sÂrye yÀ |indraÎ yÀ devÁ subhagÀ jajÀna |sÀ na ÀganvarcasÀ saÎvidÀnÀ |yÀ rÀjanye dundubhÀvÀyatÀyÀm |aÌvasya krandye puruÍasya mÀyau |indraÎ yÀ devÁ subhagÀ jajÀna |sÀ na ÀganvarcasÀ saÎvidÀnÀ |yÀ hastini dvipini yÀ hiraÉye |tviÍiraÌveÍu puruÍeÍu goÍu || 1 ||

[[2-7-7-2]]indraÎ yÀ devÁ subhagÀ jajÀna |sÀ na ÀganvarcasÀ saÎvidÀnÀ |rathe akÍeÍu vÃÍabhasya vÀje |vÀte parjanye varuÉasya ÌuÍme |indraÎ yÀ devÁ subhagÀ jajÀna |sÀ na ÀganvarcasÀ saÎvidÀnÀ |rÀËasi virÀËasi |samrÀËasi svarÀËasi |indrÀya tvÀ tejasvate tejasvanta× ÌrÁÉÀmi |indrÀya tvaujasvata ojasavanta× ÌrÁÉÀmi || 2 ||

Page 234: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 234 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[2-7-7-3]]indrÀya tvÀ payasvate payasvanta× ÌrÁÉÀmi |indrÀya tvÀ''yuÍmata ÀyuÍmanta× ÌrÁÉÀmi |tejo'si |tatte prayacchÀmi |tejasvadastu me mukham |tejasvacchiro astu me |tejasvÀnviÌvataÏ pratyaÇ |tejasÀ saÎpipÃgdhi mÀ |ojo'si |tatte prayacchÀmi || 3 ||

[[2-7-7-4]]ojasvadastu me mukham |ojasvacchiro astu me |ojasvÀnviÌvataÏ pratyaÇ |ojasÀ saÎpipÃgdhi mÀ |payo'si |tatte prayacchÀmi |payasvadastu me mukham |payasvacchiro astu me |payasvÀnviÌvataÏ pratyaÇ |payasÀ saÎpipÃgdhi mÀ || 4 ||

[[2-7-7-5]]Àyurasi |tatte prayacchÀmi |ÀyuÍmadastu me mukham |ÀyuÍmacchiro astu me |ÀyuÍmÀnviÌvataÏ pratyaÇ |ÀyuÍÀ saÎpipÃgdhi mÀ |imamagna ÀyuÍe varcase kÃdhi |priyaÙ reto varuÉa soma rÀjan |mÀtevÀsmÀ adite Ìarma yaccha |viÌve devÀ jaradaÍÊiryathÀ sat || 5 ||

[[2-7-7-6]]Àyurasi viÌvÀyurasi |sarvÀyurasi sarvamÀyurasi |yato vÀto manojavÀÏ |yataÏ kÍaranti sindhavaÏ |tÀsÀÎ tvÀ sarvÀsÀÙ rucÀ |abhiÍiÈcÀmi varcasÀ |samudra ivÀsi gahmanÀ |soma ivÀsyadÀbhyaÏ |agniriva viÌvataÏ pratyaÇ |sÂrya iva jyotiÍÀ vibhÂÏ || 6 ||

[[2-7-7-7]]apÀÎ yo dravaÉe rasaÏ |tamahamasmÀ ÀmuÍyÀyaÉÀya |tejase brahmavarcasÀya gÃhÉÀmi |

Page 235: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 235 - 06.05.2005 - www.sanskritweb.net/yajurveda

apÀÎ ya Ârmau rasaÏ |tamahamasmÀ ÀmuÍyÀyaÉÀya |ojase vÁryÀya gÃhÉÀmi |apÀÎ yo madhyato rasaÏ |tamahamasmÀ ÀmuÍyÀyaÉÀya |puÍÊyai prajananÀya gÃhÉÀmi |apÀÎ yo yajÈiyo rasaÏ |tamahamasmÀ ÀmuÍyÀyaÉÀya |ÀyuÍe dÁrghÀyutvÀya gÃhÉÀmi || 7 ||goÍvojasvanta× ÌrÁÉÀmyojo'si tatte prayacchÀmi payasÀ saÎpipÃgdhi mÀsadvibhÂryajÈiyo raso dve ca || 7 ||

[[2-7-8-1]]abhiprehi vÁrayasva |ugraÌcettÀ sapatnahÀ |ÀtiÍÊha mitravardhanaÏ |tubhyaÎ devÀ adhibruvan |aÇkau nyaÇkÀvabhita ÀtiÍÊha vÃtrahanratham |ÀtiÍÊhantaÎ pari viÌve abhÂÍan |ÌriyaÎ vasÀnaÌcarati svarocÀÏ |mahattadasyÀsurasya nÀma |À viÌvarÂpo amÃtÀni tasthau |anu tvendro madatvanu bÃhaspatiÏ || 1 ||

[[2-7-8-2]]anu somo anvagnirÀvÁt |anu tvÀ viÌve devÀ avantu |anu sapta rÀjÀno ya utÀbhiÍiktÀÏ |anu tvÀ mitrÀvaruÉÀvihÀvatam |anudyÀvÀpÃthivÁ viÌvaÌaÎbh |sÂryo ahobhiranu tvÀ'vatu |candramÀ nakÍatrairanu tvÀ'vatu |dyauÌca tvÀ pÃthivÁ ca pracetasÀ |Ìukro bÃhaddakÍinÀ tvÀ pipartu |anu svadhÀ cikitÀÙ somo agniÏ |À'yaÎ pÃÉaktu rajasÁ upastham || 2 ||bÃhaspatiÏ somo agnirekaÎ ca || 8 ||

[[2-7-9-1]]prajÀpatiÏ prajÀ asÃjata |tÀ asmÀtsÃÍÊÀÏ parÀcÁrÀyan |sa etaÎ prajÀpatirodanamapaÌyat |so'nnaÎ bhÂto'tiÍÊhat |tÀ anyatrÀnnÀdyamavittvÀ |prajÀpatiÎ prajÀ upÀvartanta |annamevainaÎ bhÂtaÎ paÌyantÁÏ prajÀ upÀvartante |ya etena yajate |ya u cainamevaÎ veda |sarvÀÉyannÀni bhavanti || 1 ||

[[2-7-9-2]]sarve puruÍÀÏ |

Page 236: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 236 - 06.05.2005 - www.sanskritweb.net/yajurveda

sarvÀÉyevÀnnÀnyavarundhe |sarvÀnpuruÍÀn |rÀËasi virÀËasÁtyÀha |svÀrÀjyamevainaÎ gamayati |yaddhiraÉyaÎ dadÀti |tejastenÀvarundhe |yattisÃdhanvam |vÁryaÎ tena |yadaÍÊrÀm || 2 ||

[[2-7-9-3]]puÍÊiÎ tena |yatkamaÉËalum |ÀyuÍÊena |yaddhiraÉyamÀbadhnÀti |jyotirvai hiraÉyam|jyotirevÀsmindadhÀti |atho tejo vai hiraÉyam |teja evÀtmandhatte |yadodanaÎ prÀÌnÀti |etadeva sarvamavarudhya || 3 ||

[[2-7-9-4]]tadasminnekadhÀ'dhÀt |rohiÉyÀÎ kÀryaÏ |yadbrÀhmaÉa eva rohiÉÁ |tasmÀdeva |atho varÍmaivainaÙ samÀnÀnÀÎ karoti |udyatÀ sÂryeÉa kÀryaÏ |udyantaÎ vÀ etaÙ sarvÀÏ prajÀÏ pratinandanti ||didÃkÍeÉyo darÌanÁyo bhavati |ya evaÎ veda |brahmavÀdino vadanti || 4 ||

[[2-7-9-5]]avetyo'vabhÃthÀ3 nÀ3 iti |yaddarbhapuÈjÁlaiÏ pavayati |tatsvidevÀvaiti |tannÀvaiti |tribhiÏ pavayati |traya ime lokÀÏ |ebhirevainaÎ lokaiÏ pavayati |atho apÀÎ vÀ etattejo varcaÏ |yaddarbhÀÏ |yaddarbhapuÈjÁlaiÏ pavayati |apÀmevainaÎ tejasÀ varcasÀ'bhiÍiÈcati || 5 ||bhavantyaÍÊrÀmavarudhya vadanti darbhÀ yaddarbhapuÈjÁlaiÏ pavayatyekaÎ ca || 9||

[[2-7-10-1]]prajÀpatirakÀmayata bahorbhÂyÀntsyÀmiti |sa etaÎ paÈcaÌÀradÁyamapaÌyat |

Page 237: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 237 - 06.05.2005 - www.sanskritweb.net/yajurveda

tamÀharat |tenÀyajata |tato vai sa bahorbhÂyÀnabhavat|yaÏ kÀmayeta bahorbhÂyÀntsyÀmiti |sa paÈcaÌÀradÁyena yajeta |bahoreva bhÂyÀnbhavati |marutstomo vÀ eÍaÏ |maruto hi devÀnÀÎ bhÂyiÍÊhÀÏ || 1 ||

[[2-7-10-2]]bahurbhavati |ya etena yajate |ya u cainamevaÎ veda |paÈcaÌÀradÁyo bhavati |paÈca vÀ ÃtavaÏ saÎvatsaraÏ |ÃtuÍveva saÎvatsare pratitiÍÊhati |atho paÈcÀkÍarÀ paÇktiÏ |pÀÇkto yajÈaÏ |yajÈamevÀvarundhe ||saptadaÌa× stomÀ nÀtiyanti |saptadaÌaÏ prajÀpatiÏ |prajÀpaterÀptyai || 2 ||bhÂyiÍÊhÀ yanti dve ca || 10 ||

[[2-7-11-1]]agastyo marudbhya ukÍÉaÏ praukÍat |tÀnindra Àdatta |ta enaÎ vajramudyatyÀbhyÀyanta |tÀnagastyaÌcaivendraÌca kayÀÌubhÁyenÀÌamayatÀm |tÀÈchÀntÀnupÀhvayata |yatkayÀÌubhÁyaÎ bhavati ÌÀntyai |tasmÀdeta aindrÀ mÀrutÀ ukÍÀÉaÏ savanÁyÀ bhavanti |trayaÏ prathame'hannÀlabhyante |evaÎ dvitÁye |evaÎ tÃtÁye || 1 ||

[[2-7-11-2]]evaÎ caturthe |paÈcottame'hannÀlabhyante |varÍiÍÊhamiva hyetadahaÏ |varÍiÍÊhaÏ samÀnÀnÀÎ bhavati |ya etena yajate |ya u cainamevaÎ veda |svÀrÀjyaÎ vÀ eÍa yajÈaÏ |etena vÀ ekayÀvÀ kÀndamaÏ svÀrÀjyamagacchat |svÀrÀjyaÎ gacchati |ya etena yajate || 2 ||

[[2-7-11-3]]ya u cainamevaÎ veda |mÀruto vÀ eÍa stomaÏ |etena vai maruto devÀnÀÎ bhÂyiÍÊhÀ abhavan |

Page 238: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 238 - 06.05.2005 - www.sanskritweb.net/yajurveda

bhÂyiÍÊhaÏ samÀnÀnÀÎ bhavati |ya etena yajate |ya u cainamevaÎ veda |paÈcaÌÀradÁyo vÀ eÍa yajÈaÏ |À paÈcamÀtpuruÍÀdannamatti |ya etena yajate |ya u cainamevaÎ veda |saptadaÌa× stomÀ nÀtiyanti |saptadaÌaÏ prajÀpatiÏ |prajÀpatereva naiti || 3 ||tÃtÁye gacchati ya etena yajate'tti ya etena yajate ya u cainamevaÎ veda trÁÉi ca || 11||agastyaÏ svÀrÀjyaÎ mÀrutaÏ paÈcaÌÀradÁyo vÀ eÍa yajÈaÏ saptadaÌaÏ prajÀpaterevanaiti ||

[[2-7-12-1]]asyÀjarÀso damÀ maritrÀÏ |arcaddhÂmÀso agnayaÏ pÀvakÀÏ |ÌvicÁcayaÏ ÌvÀtrÀso bhuraÉyavaÏ |vanarÍado vÀyavo na somÀÏ |yajÀ no mitrÀvaruÉÀ |yajÀ devÀÙ ÃtaÎ bÃhat |

agne yakÍi svaÎ damam |aÌvinÀ pibataÙ sutam |dÁdyagnÁ ÌucivratÀ |ÃtunÀ yajÈavÀhasÀ || 1 ||

[[2-7-12-2]]dve virÂpe carataÏ svarthe |anyÀ'nyÀ vatsamupadhÀpayete |hariranyasyÀÎ bhavati svadhÀvÀn |Ìukro anyasyÀÎ dadÃÌe suvarcÀÏ |pÂrvÀparaÎ carato mÀyayaitau |ÌiÌÂ krÁËantau pariyÀto adhvaram |viÌvÀnyanyo bhuvanÀ'bhicaÍÊe |ÃtÂnanyo vidadhajjÀyate punaÏ |trÁÉi ÌatÀ trÁÍahasrÀÉyagnim |triÙÌacca devÀ nava cÀsaparyan || 2 ||

[[2-7-12-3]]aukÍanghÃtairÀstÃÉanbarhirasmai |ÀdiddhotÀraÎ nyaÍÀdayanta ||agninÀ.ÀgniÏ samidhyate |kavirgÃhapatiryuvÀ |havyavÀËjuhvÀsyaÏ |agnirdevÀnÀÎ jaÊharam |pÂtadakÍaÏ kavikratuÏ |devo devebhirÀgamat |agniÌriyo maruto viÌvakÃÍÊayaÏ |À tveÍamugramava Ámahe vayam || 3 ||

Page 239: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 239 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[2-7-12-4]]te svÀmino rudriyÀ varÍanirÉijaÏ |siÙhÀ na heÍakratavaÏ sudÀnavaÏ |yaduttame maruto madhyame vÀ |yadvÀ'vame subhagÀso diviÍÊha |tato no rudrÀ uta vÀ'nvasya |agne vittÀddhaviÍo yadyajÀmaÏ |ÁËe agni× svavasaÎ namobhiÏ |iha prasapto vicayatkÃtaÎ naÏ |rathairiva prabhare vÀjayadbhiÏ |pradakÍiÉinmarutÀÙ stomamÃdhyÀm || 4 ||

[[2-7-12-5]]Ìrudhi ÌrutkarÉa vahnibhiÏ |devairagne sayÀvabhiÏ |ÀsÁdantu barhiÍi |mitro varuÉo aryamÀ |prÀtaryÀvÀÉo adhvaram |viÌveÍÀmaditiryajÈiyÀnÀm |viÌveÍÀmatithirmÀnuÍÀÉÀm |agnirdevÀnÀmava ÀvÃÉÀnaÏ |sumÃËÁko bhavatu viÌvavedÀÏ |tve agne sumatiÎ bhikÍamÀÉÀÏ || 5 ||

[[2-7-12-6]]divi Ìravo dadhire yajÈiyÀsaÏ |naktÀ ca cakruruÍasÀ virÂpe |kÃÍÉaÎ ca varÉamaruÉaÎ ca saÎdhuÏ |tvÀmagna ÀdityÀsa Àsyam |tvÀÎ jihvÀÙ ÌucayaÌcakrire kave |tvÀÙ rÀtiÍÀco adhvareÍu saÌcire |tve devÀ haviradantyÀhutam |ni tvÀ yajÈasya sÀdhanam |agne hotÀramÃtvijam |vanuÍvaddeva dhÁmahi pracetasam |jÁraÎ dÂtamamartyam || 6 ||yajÈavÀhasÀ saparyanvayamÃdhyÀÎ bhikÍamÀÉÀÏ pracetasamekaÎ ca || 12 ||

[[2-7-13-1]]tiÍÊhÀ harÁ ratha À yujyamÀnÀ yÀhi |vÀyurna niyuto no accha |pibÀsyandho abhisÃÍÊo asme |indra svÀhÀ rarimÀ te madÀya |kasya vÃÍÀ sute sacÀ |niyutvÀnvÃÍabho raÉat |vÃtrahÀ somapÁtaye |indraÎ vayaÎ mahÀdhane |indramarbhe havÀmahe |yujaÎ vÃtreÍu vajriÉam || 1 ||

[[2-7-13-2]]dvitÀyo vÃtrahantamaÏ |

Page 240: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 240 - 06.05.2005 - www.sanskritweb.net/yajurveda

vida indraÏ ÌatakratuÏ |upa no haribhiÏ sutam |sa sÂra À janayaÈjyotirindram |ayÀ dhiyÀ taraÉiradribarhÀÏ |Ãtena ÌuÍmÁnavamÀno arkaiÏ |vyusridho asro adrirbibheda |uta tyadÀÌvaÌviyam |yadindra nÀhuÍÁÍvÀ |agre vikÍu pratÁdayat || 2 ||

[[2-7-13-3]]bhareÍvindraÙ suhavaÙ havÀmahe |aÙhomucaÙ sukÃtaÎ daivyaÎ janam |agniÎ mitraÎ varuÉaÙ sÀtaye bhagam |dyÀvÀpÃthivÁ marutaÏ svastaye |

mahi kÍetraÎ puruÌcandraÎ vividvÀn |ÀditsakhibhyaÌca rathaÙ samairat |indro nÃbhirajanaddÁdyÀnaÏ sÀkam |sÂryamuÍasaÎ gÀtumagnim |uruÎ no lokamanuneÍi vidvÀn |suvarvajjyotirabhaya× svasti || 3 ||

[[2-7-13-4]]ÃÍvÀ ta indra sthavirasya bÀh |upastheyÀma ÌaraÉÀ bÃhantÀ |À no viÌvÀbhirÂtibhiÏ sajoÍÀÏ |brahma juÍÀÉo haryaÌva yÀhi |varÁvÃjatsthavirebhiÏ suÌipra |asme dadhadvÃÍaÉaÙ ÌuÍmamindra |indrÀya gÀva ÀÌiram |duduhre vajriÉe madhu |yatsÁmupahvare'vidat |tÀste vajrindhenavo jojayurnaÏ || 4 ||

[[2-7-13-5]]gabhastayo niyuto viÌvavÀrÀÏ |aharaharbhÂya ijjoguvÀnÀÏ |pÂrÉÀ indra kÍumato bhojanasya |imÀÎ te dhiyaÎ prabhare maho mahÁm |asya stotre dhiÍaÉÀ yatta Ànaje |tamutsave ca prasave ca sÀsahim |indraÎ devÀsaÏ ÌavasÀ madannanu || 5 ||vajriÉamayatsvasti jojayurnaÏ sapta ca || 13 ||

[[2-7-14-1]]prajÀpatiÏ paÌÂnasÃjata |te'smÀtsÃÍÊÀÏ parÀÈca Àyan |tÀnagniÍÊomena nÀpnot |tÀnukthyena nÀpnot |tÀnÍoËaÌinÀ nÀpnot|tÀnrÀtriyÀ nÀpnot |

Page 241: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 241 - 06.05.2005 - www.sanskritweb.net/yajurveda

tÀntsaÎdhinÀ nÀpnot |so'gnimabravÁt |imÀnma Ápseti |tÀnagnistrivÃtÀ stomena nÀpnot || 1 ||

[[2-7-14-2]]sa indramabravÁt |imÀnma Ápseti |tÀnindraÏ paÈcadaÌena stomena nÀpnot |sa viÌvÀndevÀnabravÁt |imÀnma Ápsateti |tÀnviÌve devÀÏ saptadaÌena stomena nÀpnuvan |sa viÍÉumabravÁt |imÀnma Ápseti |tÀnviÍÉurekaviÙÌena stomenÀpnot |vÀravantÁyenÀvÀrayata || 2 ||

[[2-7-14-3]]idaÎ viÍÉurvicakrama iti vyakramata |yasmÀtpaÌavaÏ pra preva bhraÙÌeran |sa etena yajeta |yadÀpnot |tadaptoryÀmasyÀptoryÀmatvam |etena vai devÀ jaitvÀni jitvÀ |yaÎ kÀmamakÀmayanta tamÀpnuvan |yaÎ kÀmaÎ kÀmayate |tametenÀpnoti || 3 ||stomena nÀpnodavÀrayata nava ca || 14 ||

[[2-7-15-1]]vyÀghro'yamagnau carati praviÍÊaÏ |ÃÍÁÉÀÎ putro abhiÌastipÀ ayam |namaskÀreÉa namasÀ te juhomi |mÀ devÀnÀÎ mithuyÀ karma bhÀgam |sÀvÁrhi deva prasavÀya pitre |varÍmÀÉamasmai varimÀÉamasmai |athÀsmabhyaÙ savitaÏ sarvatÀtÀ |dive diva ÀsuvÀ bhÂripaÌvaÏ |bhÂto bhuteÍu carati praviÍÊaÏ |sa bhÂtÀnÀmadhipatirbabhÂva || 1 ||

[[2-7-15-2]]tasya mÃtyau carati rÀjasÂyam |sa rÀjÀ rÀjyamanumanyatÀmidam |yebhiÏ ÌilpaiÏ paprathÀnÀmadÃÙhat |yebhirdyÀmabhyapiÙÌatprajÀpatiÏ |yebhirvÀcaÎ viÌvarÂpÀÙ samavyayat|tenemamagna iha varcasÀ samaÇgdhi |yebhirÀdityastapati praketubhiÏ |yebhiÏ sÂryo dadÃÌe citrabhÀnuÏ |yebhirvÀcaÎ puÍkalebhiravyayat|tenemamagna iha varcasÀ samaÇgdhi || 2 ||

Page 242: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 242 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[2-7-15-3]]À'yaÎ bhÀtu ÌavasÀ paÈca kÃÍÊÁÏ |indra iva jyeÍÊho bhavatu prajÀvÀn |asmÀ astu puÍkalaÎ citrabhÀnu |À'yaÎ pÃÉaktu rajasÁ upastham |yatte ÌilpaÎ kaÌyapa rocanÀvat |indriyÀvatpuÍkalaÎ citrabhÀnu |yasmintsÂryÀ arpitÀÏ sapta sÀkam |tasminrÀjÀnamadhiviÌrayemam |dyaurasi pÃthivyasi |vyÀghro vaiyÀghre'dhi || 3 ||

[[2-7-15-4]]viÌrayasva diÌo mahÁÏ |viÌastvÀ sarvÀ vÀÈchantu |mÀ tvadrÀÍÊramadhibhraÌat||yÀ divyÀ ÀpaÏ payasÀ saÎbabhÂvuÏ |yÀ antarikÍa uta pÀrthivÁryÀÏ |tÀsÀÎ tvÀ sarvÀsÀÙ rucÀ |abhiÍiÈcÀmi varcasÀ |abhi tvÀ varcasÀ sicaÎ divyena |payasÀ saha |yathÀ''sÀ rÀÍÊravardhanaÏ || 4 ||

[[2-7-15-5]]tathÀ tvÀ savitÀ karat |indraÎ viÌvÀ avÁvÃdhan |samudravyacasaÎ giraÏ |rathÁtamaÙ rathÁnÀm |vÀjÀnÀÙ satpatiÎ patim |vasavastvÀ purastÀdabhiÍiÈcantu gÀyatreÉa chandasÀ |rudrÀstvÀ dakÍiÉato'bhiÍiÈcantu traiÍÊubhena chandasÀ |ÀdityÀstvÀ paÌcÀdabhiÍiÈcantu jÀgatena chandasÀ |viÌve tvÀ devÀ uttarato'bhiÍiÈcantvÀnuÍÊubhena chandasÀ |bÃhaspatistvopariÍÊÀdabhiÍiÈcatu pÀÇktena chandasÀ || 5 ||

[[2-7-15-6]]aruÉaÎ tvÀ vÃkamugraÎ khajaÎkaram |rocamÀnaÎ marutÀmagre arciÍaÏ |sÂryavantaÎ maghavÀnaÎ viÍÀsahim |indramukthyeÍu nÀmahÂtamaÙ huvema |pra bÀhavÀ sisÃtaÎ jÁvase naÏ |À no gavyÂtimukÍataÎ ghÃtena |À no jane ÌravayataÎ yuvÀnÀ |ÌrutaÎ me mitrÀvaruÉÀ havemÀ |indrasya te vÁryakÃtaÏ |bÀh upÀvaharÀmi || 6 ||babhÂvÀvyayattenemamagna iha varcasÀ samaÇgdhi vaiyÀghre'dhi rÀÍÊrÀvardhanaÏpÀÇktena chandasopÀvaharÀmi || 15 ||

Page 243: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 243 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[2-7-16-1]]abhi prehi vÁrayasva |ugraÌcettÀ sapatnahÀ |ÀtiÍÊha vÃtrahantamaÏ |tubhyaÎ devÀ adhibruvan|aÇkau nyaÇkÀvabhito rathaÎ yau |dhvÀntaÎ vÀtÀgramanusaÎcarantau |dÂre hetirindriyÀvÀnpatatrÁ |te no'gnayaÏ paprayaÏ pÀrayantu |namasta ÃÍe gada |avyathÀyai tvÀ svadhÀyai tvÀ || 1 ||

[[2-7-16-2]]mÀ na indrÀbhitastvadÃÍvÀriÍÊÀsaÏ |evÀ brahmantavedastu |tiÍÊhÀ rathe adhi yadvajrahastaÏ |À raÌmÁndeva yuvase svaÌvaÏ |ÀtiÍÊha vÃtrahannÀtiÍÊhantaÎ pari |anu tvendro madatvanu tvÀ mitrÀvaruÉau |dyauÌca tvÀ pÃthivÁ ca pracetasÀ |Ìukro bÃhaddakÍiÉÀ tvÀ pipartu |anu svadhÀ cikitÀÙ somo agniÏ |anu tvÀ'vatu savitÀ savena || 2 ||

[[2-7-16-3]]indraÎ viÌvÀ avÁvÃdhan|samudravyacasaÎ giraÏ |rathÁtamaÙ rathÁnÀm |vÀjÀnÀÙ satpatiÎ patim |pari mÀ senyÀ ghoÍÀÏ |jyÀnÀÎ vÃÈjantu gÃdhnavaÏ |methiÍÊhÀÏ pinvamÀnÀ iha |mÀÎ gopatimabhisaÎviÌantu |tanme'numatiranumanyatÀm |tanmÀtÀ pÃthivÁ tatpitÀ dyauÏ || 3 ||

[[2-7-16-4]]tadgrÀvÀÉaÏ somasuto mayobhuvaÏ |tadaÌvinÀ ÌÃÉutaÙ saubhagÀ yuvam |avate heËa uduttamam |enÀ vyÀghra pariÍasvajÀnÀÏ |siÙhaÙ hinvanti mahate saubhagÀya |samudraÎ na suhavaÎ tasthivÀÙsam |marmÃjyante dvÁpinamapsvantaÏ |udasÀvetu sÂryaÏ |udidaÎ mÀmakaÎ vacaÏ |udihi deva sÂrya |saha vagnunÀ mama |ahaÎ vÀco vivÀcanam|mayi vÀgastu dharÉasiÏ |yantu nadayo varÍantu parjanyÀÏ |supippalÀ oÍadhayo bhavantu |

Page 244: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 244 - 06.05.2005 - www.sanskritweb.net/yajurveda

annavatÀmodanavatÀmÀmikÍavatÀm |eÍÀÙ rÀjÀ bhÂyÀsam || 4 ||svadhÀyai tvÀ savena dyaussÂrya sapta ca || 16 ||

[[2-7-17-1]]ye keÌinaÏ prathamÀÏ satramÀsata |yebhirÀbhÃtaÎ yadidaÎ virocate |tebhyo juhomi bahudhÀ ghÃtena |rÀyaspoÍeÉemaÎ varcasÀ saÙsÃjÀtha |narte brahmaÉastapaso vimokaÏ |dvinÀmnÁ dÁkÍÀ vaÌinÁ hyugrÀ |pra keÌÀÏ suvate kÀÉËino bhavanti |teÍÀÎ brahmedÁÌe vapanasya nÀnyaÏ |Àroha proÍÊhaÎ viÍahasva ÌatrÂn |avÀsrÀgdÁkÍÀ vaÌinÁ hyugrÀ || 1 ||

[[2-7-17-2]]dehi dakÍiÉÀÎ pratirasvÀyuÏ |athÀ mucyasva varuÉasya pÀÌÀt |yenÀvapatsavitÀ kÍureÉa |somasya rÀjÈo varuÉasya vidvÀn |tena brahmÀÉo vapatedamasyorjemam |rayyÀ varcasÀ saÙsÃjÀtha |mÀ te keÌÀnanu gÀdvarca etat |tathÀ dhÀtÀ karotu te |tubhyamindro bÃhaspatiÏ |savitÀ varca ÀdadhÀt || 2 ||

[[2-7-17-3]]tebhyo nidhÀnaÎ bahudhÀ vyaicchan |antarÀ dyÀvÀpÃthivÁ apaÏ suvaÏ |darbhastambe vÁryakÃte nidhÀya |pauÙsyenemaÎ varcasÀ saÙsÃjÀtha |balaÎ te bÀhuvoÏ savitÀ dadhÀtu |somastvÀ'naktu payasÀ ghÃtena |strÁÍu rÂpamaÌvinaitannidhattam |pauÙsyenemaÎ varcasÀ saÙsÃjÀtha ||yatsÁmantaÎ kaÇkataste lilekha |yadvÀ kÍuraÏ parivavarja vapa×ste |strÁÍu rÂpamaÌvinaitannidhattam |pauÙsyenemaÙ saÙsÃjÀtho vÁryeÉa || 3 ||avÀsrÀgdÁkÍÀ vaÌinÁ hyugrÀ''dadhÀdvavarja vapa×ste dve ca || 17 ||ye keÌino narte mÀ te balaÎ yatsÁmantaÎ paÈca ||

[[2-7-18-1]]indraÎ vai svÀ viÌo maruto nÀpÀcÀyan |so'napacÀyyamÀna etaÎ vighanamapaÌyat |tamÀharat |tenÀyajata |tenaivÀsÀÎ taÙ sa×stambhaÎ vyahan |yadvyahan |

Page 245: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 245 - 06.05.2005 - www.sanskritweb.net/yajurveda

tadvighanasya vighanatvam |vi pÀpmÀnaÎ bhrÀtÃvyaÙ hate |ya etena yajate |ya u cainamevaÎ veda || 1 ||

[[2-7-18-2]]yaÙ rÀjÀnaÎ viÌo nÀpacÀyeyuÏ |yo vÀ brÀhmaÉastamasÀ pÀpmanÀ prÀvÃtaÏ syÀt|sa etena yajeta |vighanenaivainadvihatya |viÌÀmÀdhipatyaÎ gacchati |tasya dve dvÀdaÌe stotre bhavataÏ |dve caturviÙÌe |audbhidyameva tat |etadvai kÍattrasyaudbhidyam|yadasmai svÀ viÌo baliÙ haranti || 2 ||

[[2-7-18-3]]harantyasmai viÌo balim |ainamapratikhyÀtaÎ gacchati |ya evaÎ veda |prabÀhugvÀ agre kÍattrÀÉyÀtepuÏ |teÍÀmindraÏ kÍattrÀÉyÀdatta |na vÀ imÀni kÍattrÀÉyabhÂvanniti |tannakÍatrÀÉÀÎ nakÍatratvam |À Ìreyaso bhrÀtÃvyasya teja indriyaÎ datte |ya etena yajate |ya u cainamevaÎ veda || 3 ||

[[2-7-18-4]]tadyathÀ ha vai sacÀkriÉau kaplakÀvupÀvahitau syÀtÀm |evametau yugmantau stomau |ayukÍu stomeÍu kriyete |pÀpmano'pahatyai |apa pÀpmÀnaÎ bhrÀtÃvyaÙ hate |ya etena yajate |ya u cainamevaÎ veda |tadyathÀ ha vai sÂtagrÀmaÉyaÏ |evaÎ chandÀÙsi |teÍvasÀvÀdityo bÃhatÁrabhyÂËhaÏ || 4 ||

[[2-7-18-5]]satobÃhatÁÍu stuvate sato bÃhan |prajayÀ paÌubhirasÀnÁtyeva |vyatiÍaktÀbhiÏ stuvate |vyatiÍaktaÎ vai kÍattraÎ viÌÀ |viÌaivainaÎ kÍattreÉa vyatiÍajati |vyatiÍaktÀbhiÏ stuvate |vyatiÍakto vai grÀmaÉÁÏ sajÀtaiÏ |sajÀtairevainaÎ vyatiÍajati |vyatiÍaktÀbhiÏ stuvate |vyatiÍakto vai puruÍaÏ pÀpmabhiÏ |

Page 246: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 246 - 06.05.2005 - www.sanskritweb.net/yajurveda

vyatiÍaktÀbhirevÀsya pÀpmano nudate || 5 ||veda harantyenamevaÎ vedÀbhyÂËhaÏ pÀpmabhirekaÎ ca || 18 ||trivÃdyadÀgneyo'gnimukhÀ hyÃddhiryadÀgneya Àgneyo na vai somena yo vaisomenaiÍa gosavaÏ siÙhe'bhiprehi mitravardhanaÏ prajÀpatistÀ odanaÎprajÀpatirakÀmayata bahorbhÂyÀnagastyo'syÀjarÀsÀstiÍÊhÀ harÁ prajÀpatiÏpaÌÂnvyÀghro'bhiprehi vÃtrahantamo ye keÌina indraÎ vÀ aÍÊÀdaÌa || 18 ||trivÃdyo vai somenÀyurasi viÌvÀyurbahurbhavati tiÍÊhÀ harÁratha À'yaÎ bhÀtutebhyo nidhÀnaÙ ÍaÊtÍaÍÊiÏ || 66 ||

[[2-8-1-1]]pÁvonnÀÙ rayivÃdhaÏ sumedhÀÏ |ÌvetaÏ siÍakti niyutÀmabhiÌrÁÏ |te vÀyave samanaso vitasthuÏ |viÌvennaraÏ svapatyÀni cakruÏ |rÀye'nu yaÎ jajÈat rodasÁ ubhe |rÀye devÁ dhiÍaÉÀ dhÀti devam |adhÀ vÀyuÎ niyutaÏ saÌcata svÀÏ |uta ÌvetaÎ vasudhitiÎ nireke |À vÀyo prayÀbhiÏ |pra vÀyumacchÀ bÃhatÁ manÁÍÀ || 1 ||

[[2-8-1-2]]bÃhadrayiÎ viÌvavÀrÀÙ rathaprÀm |dyutadyÀmÀ niyutaÏ patyamÀnaÏ |kaviÏ kavimiyakÍasi prayajyo |À no niyudbhiÏ ÌatinÁbhiradhvaram |sahasriÉÁbhirupa yÀhi yajÈam |vÀyo asminhaviÍi mÀdayasva |yÂyaÎ pÀta svastibhiÏ sadÀ naÏ |prajÀpate na tvadetÀnyanyaÏ |viÌvÀ jÀtÀni pari tÀ babhÂva |yatkÀmÀste juhumastanno astu || 2 ||

[[2-8-1-3]]vaya× syÀma patayo rayÁÉÀm |rayÁÉÀÎ patiÎ yajataÎ bÃhantam |asminbhare nÃtamaÎ vÀjasÀtau |prajÀpatiÎ prathamajÀmÃtasya |yajÀma devamadhi no bravÁtu |prajÀpate tvaÎ nidhipÀÏ purÀÉaÏ |devÀnÀÎ pitÀ janitÀ prajÀnÀm |patirviÌvasya jagataÏ paraspÀÏ |havirno deva vihave juÍasva |taveme lokÀÏ pradiÌo diÌaÌca || 3 ||

[[2-8-1-4]]parÀvato nivata udvataÌca |prajÀpate viÌvasÃjjÁvadhanya idaÎ no deva |pratiharya havyam |prajÀpatiÎ prathamaÎ yajÈiyÀnÀm |devÀnÀmagre yajataÎ yajadhvam |sa no dadÀtu draviÉaÙ suvÁryam |

Page 247: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 247 - 06.05.2005 - www.sanskritweb.net/yajurveda

rÀyaspoÍaÎ viÍyatu nÀbhimasme |yo rÀya ÁÌe ÌatadÀya ukthyaÏ |yaÏ paÌÂnÀÙ rakÍitÀ viÍÊhitÀnÀm |prajÀpatiÏ prathamajÀ Ãtasya || 4 ||

[[2-8-1-5]]sahasradhÀmÀ juÍatÀÙ havirnaÏ |somÀpÂÍaÉemau devau |somÀpÂÍaÉÀ rajaso vimÀnam |saptacakraÙ rathamaviÌvaminvam |viÍÂvÃtaÎ manasÀ yujyamÀnam |taÎ jinvatho vÃÍaÉÀ paÈcaraÌmim |divyanyaÏ sadanaÎ cakra uccÀ |pÃthivyÀmanyo adhyantarikÍe |tÀvasmabhyaÎ puruvÀraÎ purukÍum |rÀyaspoÍaÎ viÍyatÀÎ nÀbhimasme || 5 ||

[[2-8-1-6]]dhiyaÎ pÂÍÀ jinvatu viÌvaminvaÏ |rayiÙ somo rayipatirdadhÀtu |avatu devyaditiranarvÀ |bÃhadvadema vidathe suvÁrÀÏ |viÌvÀnyanyo bhuvanÀ jajÀna |viÌvamanyo abhicakÍÀÉa eti |somÀpÂÍaÉÀvavataÎ dhiyaÎ me |yuvabhyÀÎ viÌvÀÏ pÃtanÀ jayema |uduttamaÎ varuÉÀstabhnÀddyÀm |yatkiÎcedaÎ kitavÀsaÏ |ava te heËastattvÀ yÀmi |ÀdityÀnÀmavasÀ na dakÍiÉÀ |dhÀrayanta ÀdityÀsastisro bhÂmÁrdhÀrayan |yajÈo devÀnÀÙ ÌucirapaÏ || 6 ||manÁÍÀ'stu cartasyÀsme kitavÀsaÌcatvÀri ca || 1 ||

[[2-8-2-1]]te ÌukrÀsaÏ Ìucayo raÌmivantaÏ |sÁdannÀdityÀ adhi barhiÍi priye |kÀmena devÀÏ sarathaÎ divo naÏ |ÀyÀntu yajÈamupa no juÍÀÉÀÏ |te sÂnavo aditeÏ pÁvasÀmiÍam |ghÃtaÎ pinvatpratiharyannÃtejÀÏ |pra yajÈiyÀ yajamÀnÀya yemure |ÀdityÀÏ kÀmaÎ pitumantamasme |À naÏ putrÀ aditeryÀntu yajÈam |ÀdityÀsaÏ pathibhirdevayÀnaiÏ || 1 ||

[[2-8-2-2]]asme kÀmaÎ dÀÌuÍe sannamantaÏ |puroËÀÌaÎ ghÃtavantaÎ juÍantÀm |skabhÀyata nirÃtiÙ sedhatÀmatim |pra raÌmibhiryatamÀnÀ amÃdhrÀÏ |

Page 248: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 248 - 06.05.2005 - www.sanskritweb.net/yajurveda

ÀdityÀÏ kÀma prayatÀÎ vaÍaÊkÃtim |juÍadhvaÎ no havyadÀtiÎ yajatrÀÏ |ÀdityÀnkÀmamavase huvema |ye bhÂtÀni janayanto vicikhyuÏ |sÁdantu putrÀ aditerupastham |stÁrÉaÎ barhirhaviradyÀya devÀÏ || 2 ||

[[2-8-2-3]]stÁrÉaÎ barhiÏ sÁdatÀ yajÈe asmin |dhrÀjÀÏ sedhanto amatiÎ durevÀm |asmabhyaÎ putrÀ aditeÏ prayaÙsata |ÀdityÀÏ kÀma haviÍo juÍÀÉÀÏ |agne naya supathÀ rÀye asmÀn |viÌvÀni deva vayunÀni vidvÀn |yuyodhyasmajjuhurÀÉamenaÏ |bhÂyiÍÊhÀÎ te namauktiÎ vidhema |pra vaÏ ÌukrÀya bhÀnave bharadhvam |havyaÎ matiÎ cÀgnaye supÂtam || 3 ||

[[2-8-2-4]]yo daivyÀni mÀnuÍÀ janÂÙÍi |antarviÌvÀni vidmanÀ jigÀti |acchÀ giro matayo devayantÁÏ |agniÎ yanti draviÉaÎ bhikÍamÀÉÀÏ |susaÎdÃÌaÙ supratÁka× svaÈcam |havyavÀhamaratiÎ mÀnuÍÀÉÀm |agne tvamasmadyuyodhyamÁvÀÏ |anagnitrÀ abhyamanta kÃÍÊÁÏ |punarasmabhyaÙ suvitÀya deva |kÍÀÎ viÌvebhirajarebhiryajatra || 4 ||

[[2-8-2-5]]agne tvaÎ pÀrayÀ navyo asmÀn |svastibhirati durgÀÉi viÌvÀ |pÂÌca pÃthvÁ bahulÀ na urvÁ |bhavÀ tokÀya tanayÀya ÌaÎ yoÏ |pra kÀravo mananÀ vacyamÀnÀÏ |devadrÁcÁÎ nayatha devayantaÏ |dakÍiÉÀvÀËvÀjinÁ prÀcyeti |havirbharantyagnaye ghÃtÀcÁ |indraÎ naro yuje ratham |jagÃbhÉÀ te dakÍiÉÀmindra hastam || 5 ||

[[2-8-2-6]]vasÂyavo vasupate vasÂnÀm |vidmÀ hi tvÀ gopatiÙ ÌÂra gonÀm |asmabhyaÎ citraÎ vÃÍaÉaÎ rayiÎ dÀÏ |tavedaÎ viÌvamabhitaÏ paÌavyam |yatpaÌyasi cakÍasÀ sÂryasya |gavÀmasi gopatireka indra |bhakÍÁmahi te prayatasya vasvaÏ |samindra Éo manasÀ neÍi gobhiÏ |

Page 249: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 249 - 06.05.2005 - www.sanskritweb.net/yajurveda

saÙ sÂribhirmaghavantsa× svastyÀ |saÎ brahmaÉÀ devakÃtaÎ yadasti || 6 ||

[[2-8-2-7]]saÎ devÀnÀÙ sumatyÀ yajÈiyÀnÀm |ÀrÀcchatrumapabÀdhasva dÂram |ugro yaÏ ÌambaÏ puruhÂta tena |asme dhehi yavamadgomadindra |kÃdhÁ dhiyaÎ jaritre vÀjaratnÀm|ÀvedhasaÙ sa hi ÌuciÏ |bÃhaspatiÏ prathamaÎ jÀyamÀnaÏ |mahojyotiÍaÏ parame vyoman |saptÀsyastuvijÀto raveÉa |vi saptaraÌmiradhamattamÀÙsi || 7 ||

[[2-8-2-8]]bÃhaspatiÏ samajayadvasÂni |maho vrajÀngomato deva eÍaÏ |apaÏ siÍÀsantsuvarapratÁttaÏ |bÃhaspatirhantyamitramarkaiÏ |bÃhaspate paryevÀ pitre |À no divaÏ pÀvÁravÁ |imÀ juhvÀnÀ yaste stanaÏ |sarasvatyabhi no neÍi |iyaÙ ÌuÍmebhirbisakhÀ ivÀrujat|sÀnu girÁÉÀÎ taviÍebhirÂrmibhiÏ |pÀrÀvadaghnÁmavase suvÃktibhiÏ |sarasvatÁmÀvivÀsema dhÁtibhiÏ || 8 ||devayonairdevÀÏ supÂtaÎ yajatra hastamasti tamÀÙ syÂrmibhirdve ca || 2 ||

[[2-8-3-1]]somo dhenuÙ somo arvantamÀÌum |somo vÁraÎ karmaÉyaÎ dadÀtu |sÀdanyaÎ vidathyaÙ sabheyam |pituÏÌravaÉaÎ yo dadÀÌadasmai |aÍÀËhaÎ yutsu tvaÙ soma kratubhiÏ |yÀ te dhÀmÀni haviÍÀ yajanti |tvamimÀ oÍadhÁÏ soma viÌvÀÏ |tvamapo ajanayastvaÎ gÀÏ |tvamÀtatanthorvantarikÍam |tvaÎ jyotiÍÀ vitamo vavartha || 1 ||

[[2-8-3-2]]yÀ te dhÀmÀni divi yÀ pÃthivyÀm |yÀ parvateÍvoÍathÁÍvapsu |tebhirno viÌvaiÏ sumanÀ aheËan |rÀjantsoma prati havyÀ gÃbhÀya |viÍÉornu kaÎ tadasya priyam |pra tadviÍÉuÏ |paro mÀtrayÀ tanuvÀ vÃdhÀna |na te mahitvamanvaÌnuvanti |ubhe te vidma rajasÁ pÃthivyÀ viÍÉo deva tvam |

Page 250: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 250 - 06.05.2005 - www.sanskritweb.net/yajurveda

paramasya vitse || 2 ||

[[2-8-3-3]]vicakrame trirdevaÏ |À te maho yo jÀta eva |abhi gotrÀÉi |ÀbhiÏ spÃdho mithatÁrariÍaÉyan |amitrasya vyathayÀ manyumindra |ÀbhirviÌvÀ abhiyujo viÍÂcÁÏ |ÀryÀya viÌo'vatarÁrdÀsÁÏ |ayaÙ ÌÃÉve adha jayannuta ghnan |ayamuta prakÃÉute yudhÀ gÀÏ |yadÀ satyaÎ kÃÉute manyumindraÏ || 3 ||

[[2-8-3-4]]viÌvaÎ dÃËhaÎ bhayata ejadasmÀt |anu svadhÀmakÍarannÀpo asya |avardhata madhya À nÀvyÀnÀm |sadhrÁcÁnena manasÀ tamindra ojiÍÊhena |hanmanÀ'hannabhidyÂn |marutvantaÎ vÃÍabhaÎ vÀvÃdhÀnam |akavÀriÎ divyaÙ ÌÀsamindram |viÌvÀsÀhamavase nÂtanÀya |ugraÙ sahodÀmiha taÙ huvema |janiÍÊhÀ ugraÏ sahase turÀya || 4 ||

[[2-8-3-5]]mandra ojiÍÊho bahulÀbhimÀnaÏ |avardhannindraÎ marutaÌcidatra |mÀtÀ yadvÁraÎ dadhanaddhaniÍÊhÀ |kva syÀ vo marutaÏ svadhÀ''sÁt|yanmÀmekaÙ samadhattÀhihatye |aha× hyugrastaviÍastuviÍmÀn|viÌvasya ÌatroranamaÎ vadhasnaiÏ |vÃtrasya tvÀ ÌvasathÀdÁÍamÀÉÀÏ |viÌve devÀ ajahurye sakhÀyaÏ |marudbhirindra sakhyaÎ te astu || 5 ||

[[2-8-3-6]]athemÀ viÌvÀÏ pÃtanÀ jayÀsi |vadhÁÎ vÃtraÎ maruta indriyeÉa |svena bhÀmena taviÍo babhÂvÀn |ahametÀ manave viÌvaÌcandrÀÏ |sugÀ apaÌcakara vajrabÀhuÏ |sa yo vÃÍÀ vÃÍÉiyebhiÏ samokÀÏ |maho divaÏ pÃthivyÀÌca samrÀÊ |satÁnasattvÀ havyo bhareÍu |marutvÀnno bhavatvindra ÂtÁ |indro vÃtramataradvÃtratÂrye || 6 ||

[[2-8-3-7]]anÀdhÃÍyo maghavÀ ÌÂra indraÏ |

Page 251: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 251 - 06.05.2005 - www.sanskritweb.net/yajurveda

anvenaÎ viÌo amadanta pÂrvÁÏ |ayaÙ rÀjÀ jagataÌcarÍaÉÁnÀm |sa eva vÁraÏ sa u vÁryÀvÀn |sa ekarÀjo jagataÏ paraspÀÏ |yadÀ vÃtramataracchÂra indraÏ |athÀbhavaddamitÀ'bhikratÂnÀm |indro yajÈaÎ vardhayanviÌvavedÀÏ |puroËÀÌasya juÍatÀÙ havirnaÏ |vÃtraÎ tÁrtvÀ dÀnavaÎ vajrabÀhuÏ || 7 ||

[[2-8-3-8]]diÌo'dÃÙhaddÃÙhitÀ dÃÙhaÉena |imaÎ yajÈaÎ vardhayanviÌvavedÀÏ |puroËÀÌaÎ pratigÃbhÉÀtvindraÏ |yadÀ vÃtramataracchÂra indraÏ |athaikarÀjo abhavajjanÀnÀm |indro devÀÈchambarahatya Àvat |indro devÀnÀmabhavatpurogÀÏ |indro yajÈe haviÍÀ vÀvÃdhÀnaÏ |vÃtratÂrÉo abhayaÙ Ìarma yaÙsat |yaÏ sapta sindhÂÙradadhÀtpÃthivyÀm |yaÏ sapta lokÀnakÃÉoddiÌaÌca |indro haviÍmÀntsagaÉo marudbhiÏ |vÃtratÂrÉo yajÈamihopayÀsat || 8 ||vavartha vitsa indrastu rÀyÀstu vÃtratÂrye vajrabÀhuÏ pÃthivyÀÎ trÁÉi ca || 3 ||

[[2-8-4-1]]indrastarasvÀnabhimÀtihograÏ |hiraÉyavÀÌÁriÍiraÏ suvarÍÀÏ |tasya vayaÙ sumatau yajÈiyasya |api bhadre saumanase syÀma |hiraÉyavarÉo abhayaÎ kÃÉotu |abhimÀtihendraÏ pÃtanÀsu jiÍÉuÏ |sa naÏ Ìarma trivarÂthaÎ viyaÙsat |yÂyaÎ pÀta svastibhiÏ sadÀ naÏ |indra× stuhi vajriÉa× stomapÃÍÊham |puroËÀÌasya juÍatÀÙ havirnaÏ || 1 ||

[[2-8-4-2]]hatvÀ'bhimÀtÁÏ pÃtanÀÏ sahasvÀn |athÀbhayaÎ kÃÉuhi viÌvato naÏ |stuhi ÌÂraÎ vajriÉamapratÁttam |abhimÀtihanaÎ puruhÂtamindram |ya eka icchatapatirjaneÍu |tasmÀ indrÀya havirÀjuhota |indro devÀnÀmadhipÀÏ purohitaÏ |diÌÀÎ patirabhavadvÀjinÁvÀn |abhimÀtihÀ taviÍastuviÍmÀn |asmabhyaÎ citraÎ vÃÍaÉaÙ rayiÎ dÀt || 2 ||

[[2-8-4-3]]ya ime dyÀvÀpÃthivÁ mahitvÀ |

Page 252: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 252 - 06.05.2005 - www.sanskritweb.net/yajurveda

balenÀdÃÙhadabhimÀtihendraÏ |sa no haviÏ pratigÃbhÉÀtu rÀtaye |devÀnÀÎ devo nidhipÀ no avyÀt |anavaste rathaÎ vÃÍÉe yatte |indrasya nu vÁryÀÉyahannahim |indro yÀto'vasitasya rÀjÀ |Ìamasya ca ÌÃÇgiÉo vajrabÀhuÏ |sedu rÀjÀ kÍeti carÍaÉÁnÀm |arÀnna nemiÏ paritÀ babhÂva || 3 ||

[[2-8-4-4]]abhi sidhmo ajigÀdasya ÌatrÂn |vi tigmena vÃÍabheÉÀ puro'bhet |saÎ vajreÉÀsÃjadvÃtramindraÏ |pra svÀÎ matimatiracchÀÌadÀnaÏ |viÍÉuÎ devaÎ varuÉamÂtaye bhagam |medasÀ devÀ vapayÀ yajadhvam |tÀ no yajÈamÀgataÎ viÌvadhenÀ |prajÀvadasme draviÉeha dhattam |medasÀ devÀ vapayÀ yajadhvam |viÍÉuÎ ca devaÎ varuÉaÎ ca rÀtim || 4 ||

[[2-8-4-5]]tÀ no amÁvÀ apabÀdhamÀnau |imaÎ yajÈaÎ juÍamÀÉÀvupetam |viÍÉÂvaruÉÀ yuvamadhvarÀya naÏ |viÌe janÀya mahi Ìarma yacchatam |dÁrghaprayajy haviÍÀ vÃdhÀnÀ |jyotiÍÀ'rÀtÁrdahataÎ tamÀÙsi |yayorojasÀ skabhitÀ rajÀÙsi |vÁryebhirvÁratamÀ ÌaviÍÊhÀ |yÀ patyete apratÁttÀ sahobhiÏ |viÍÉ aganvaruÉÀ pÂrvahÂtau || 5 ||

[[2-8-4-6]]viÍÉÂvaruÉÀvabhiÌastipÀ vÀm |devÀ yajanta haviÍÀ ghÃtena |apÀmÁvÀÙ sedhataÙ rakÍasaÌca |athÀ dhattaÎ yajamÀnÀya ÌaÎ yoÏ |aÙhomucÀ vÃÍabhÀ supratÂrtÁ |devÀnÀÎ devatamÀ ÌaciÍÊhÀ |viÍÉÂvaruÉÀ pratiharyataÎ naÏ |idaÎ narÀ prayatamÂtaye haviÏ |mahÁ nu dyÀvÀpÃthivÁ iha jyeÍÊhe |rucÀ bhavatÀÙ ÌucayadbhirarkaiÏ || 6 ||

[[2-8-4-7]]yatsÁÎ variÍÊhe bÃhatÁ viminvan|nÃvadbhyo'kÍÀ paprathÀnebhirevaiÏ |pra pÂrvaje pitarÀ navyasÁbhiÏ |gÁrbhiÏ kÃÉudhvaÙ sadane Ãtasya |À no dyÀvÀpÃthivÁ daivyena |

Page 253: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 253 - 06.05.2005 - www.sanskritweb.net/yajurveda

janena yÀtaÎ mahi vÀÎ varÂtham |sa itsvapÀ bhuvaneÍvÀsa |ya ime dyÀvÀpÃthivÁ jajÀna |urvÁ gabhÁre rajasÁ sumeke |avaÙÌe dhÁraÏ ÌacyÀ samairat || 7 ||

[[2-8-4-8]]bhÂriÎ dve acarantÁ carantam |padvantaÎ garbhamapadÁ dadhÀte |nityaÎ na sÂnuÎ pitrorupasthe |taÎ pipÃtaÙ rodasÁ satyavÀcam |idaÎ dyÀvÀpÃthivÁ satyamastu |pitarmÀtaryadihopabruve vÀm |bhÂtaÎ devÀnÀmavame avobhiÏ |vidyÀmeÍaÎ vÃjanaÎ jÁradÀnum |urvÁ pÃthvÁ bahule dÂre ante |upabruve namasÀ yajÈe asmin |dadhÀte ye subhage supratÂrtÁ |dyÀvÀ rakÍataÎ pÃthivÁ no abhvÀt |yÀ jÀtÀ oÍadhayo'tiviÌvÀÏ pariÍÊhÀÏ |yÀ oÍadhayaÏ soma rÀjÈÁraÌvÀvatÁÙ somavatÁm |oÍadhÁriti mÀtaro'nyÀ vo anyÀmavatu || 8 ||havirno dÀdbabhÂva rÀtiÎ pÂrvahÂtÀvarkairairadasminpaÈca ca || 4 ||

[[2-8-5-1]]ÌuciÎ nu stoma× ÌnathadvÃtram |ubhÀ vÀmindrÀgnÁ pracarÍaÉibhyaÏ |ÀvÃtrahaÉÀ gÁrbhirvipraÏ |brahmaÉaspate tvamasya yantÀ |sÂktasya bodhi tanayaÎ ca jinva |viÌvaÎ tadbhadraÎ yadavanti devÀÏ |bÃhadvadema vidathe suvÁrÀÏ |sa ÁÙ satyebhiÏ sakhibhiÏ ÌucadbhiÏ |godhÀyasaÎ vi dhanasairatardat |brahmaÉaspatirvÃÍabhirvarÀhaiÏ || 1 ||

[[2-8-5-2]]gharmasvedobhirdraviÉaÎ vyÀnaÊ |brahmaÉaspaterabhavadyathÀ vaÌam |satyo manyurmahi karmÀ kariÍyataÏ |yo gÀ udÀjatsa dive vi cÀbhajat |mahÁva rÁtiÏ ÌavasÀ saratpÃthak |indhÀno agniÎ vanavadvanuÍyataÏ |kÃtabrahmÀ ÌÂÌuvadrÀtahavya it |jÀtena jÀtamati sÃtprasÃÙsate |yaÎ yaÎ yujaÎ kÃÉute brahmaÉaspatiÏ |brahmaÉaspate suyamasya viÌvahÀ || 2 ||

[[2-8-5-3]]rÀyaÏ syÀma rathyo vivasvataÏ |vÁreÍu vÁrÀÙ upapÃÇgdhi nastvam |yadÁÌÀno brahmaÉÀ veÍi me havam |

Page 254: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 254 - 06.05.2005 - www.sanskritweb.net/yajurveda

sa ijjanena sa viÌÀ sa janmanÀ |sa putrairvÀjaÎ bharate dhanÀ nÃbhiÏ |devÀnÀÎ yaÏ pitaramÀvivÀsati |ÌraddhÀmanÀ haviÍÀ brahmaÉaspatim |yÀste pÂÍannÀ vo antaÏ |ÌukraÎ te anyatpÂÍemÀ ÀÌÀÏ |prapathe pathÀmajaniÍÊa pÂÍÀ || 3 ||

[[2-8-5-4]]prapathe divaÏ prapathe pÃthivyÀÏ |ubhe abhi priyatame sadhasthe |À ca parÀ ca carati prajÀnan |pÂÍÀ subandhurdiva ÀpÃthivyÀÏ |iËaspatirmaghavÀ dasmavarcÀÏ |taÎ devÀso adaduÏ sÂryÀyai |kÀmena kÃtaÎ tavasa× svaÈcam |ajÀÌvaÏ paÌupÀ vÀjavastyaÏ |dhiyaÎjinvo viÌve bhuvane arpitaÏ |aÍÊrÀÎ pÂÍÀ ÌithirÀmudvarÁvÃjat || 4 ||

[[2-8-5-5]]saÎcakÍÀÉo bhuvanÀ deva Áyate |ÌucÁ vo havyÀ marutaÏ ÌucÁnÀm |ÌuciÙ hinomyadhvaraÙ ÌucibhyaÏ |Ãtena satyamÃtasÀpa Àyan |ÌucijanmÀnaÏ ÌucayaÏ pÀvakÀÏ |pra citramarkaÎ gÃÉate turÀya |mÀrutÀya svatavase bharadhvam |ye sahÀÙsi sahasÀ sahante |rejate agne pÃthivÁ makhebhyaÏ |aÙseÍvÀ marutaÏ khÀdayo vaÏ || 5 ||

[[2-8-5-6]]vakÍassu rukmÀ upaÌiÌriyÀÉÀÏ |vi vidyuto na vyÃÍÊibhÁ rucÀnÀÏ |anu svadhÀmÀyudhairyacchamÀnÀÏ |yÀ vaÏ Ìarma ÌaÌamÀnÀya santi |tridhÀtÂni dÀÌuÍe yacchatÀdhi |asmabhyaÎ tÀni maruto viyanta |rayiÎ no dhatta vÃÍaÉaÏ suvÁram |ime turaÎ maruto rÀmayanti |ime sahaÏ sahasa Ànamanti |ime ÌaÙsaÎ vanuÍyato nipÀnti || 6 ||

[[2-8-5-7]]gurudveÍo araruÍe dadhanti |arÀ ivedacaramÀ aheva |pra prajÀyante akavÀ mahobhiÏ |pÃÌneÏ putrÀ upamÀso rabhiÍÊhÀÏ |svayÀ matyÀ marutaÏ saÎmimikÍuÏ |anu te dÀyi maha indriyÀya |satrÀ te viÌvamanu vÃtrahatye |

Page 255: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 255 - 06.05.2005 - www.sanskritweb.net/yajurveda

anu kÍattramanu saho yajatra |indra devebhiranu te nÃÍahye |ya indra ÌuÍmo maghavante asti || 7 ||

[[2-8-5-8]]ÌikÍÀ sakhibhyaÏ puruhÂta nÃbhyaÏ |tvaÙ hi dÃËhÀ maghavanvicetÀÏ |apÀvÃdhi parivÃtiÎ na rÀdhaÏ |indro rÀjÀ jagataÌcarÍaÉÁnÀm |adhikÍami viÍurÂpaÎ yadasti |tato dadÀtu dÀÌuÍe vasÂni |codadrÀdha upastutaÌcidarvÀk |tamu ÍÊuhi yo abhibhÂtyojÀÏ |vanvannavÀtaÏ puruhÂta indraÏ |aÍÀËhamugraÙ sahamÀnamÀbhiÏ |gÁrbhirvardha vÃÍabhaÎ carÍaÉÁnÀm |sthÂrasya rÀyo bÃhato ya ÁÌe |tamu ÍÊavÀma vidatheÍvindram |yo vÀyunÀ jayati gomatÁÍu |pra dhÃÍÉuyÀ nayati vasyo accha |À te ÌuÍmo vÃÍabha etu paÌcÀt |ottarÀdadharÀgÀ purastÀt |À viÌvato abhi sametvarvÀÇ |indra dyumnaÙ suvarvaddhehyasme || 8 ||varÀhairviÌvahÀ'janiÍÊa pÂÍodvarÁvÃjatkhÀdayo vaÏ pÀntyastyÀbhirnava ca || 5 ||

[[2-8-6-1]]À devo yÀtu savitÀ suratnaÏ |antarikÍaprÀ vahamÀno aÌvaiÏ |haste dadhÀno naryÀ purÂÉi |niveÌayan ca prasuvan ca bhÂma |abhÁvÃtaÎ kÃÌanairviÌvarÂpam |hiraÉyaÌamyaÎ yajato bÃhantam |ÀsthÀdrathaÙ savitÀ citrabhÀnuÏ |kÃÍÉÀ rajÀÙsi taviÍÁÎ dadhÀnaÏ |saghÀ no devaÏ savitÀ savÀya |ÀsÀviÍadvasupatirvasÂni || 1 ||

[[2-8-6-2]]viÌrayamÀÉo amatimurÂcÁm |martabhojanamadha rÀsate na |vi janÀÈchyÀvÀÏ ÌitipÀdo akhyan |rathaÙ hiraÉyapra ugaÎ vahantaÏ |ÌaÌvaddiÌaÏ saviturdaivyasya |upasthe viÌvÀ bhuvanÀni tasthuÏ |vi suparÉo antarikÍÀÉyakhyat |gabhÁravepÀ asuraÏ sunÁthaÏ |kvedÀnÁÙ sÂryaÏ kaÌciketa |katamÀÎ dyÀÙ raÌmirasyÀtatÀna || 2 ||

[[2-8-6-3]]bhagaÎ dhiyaÎ vÀjayantaÏ purandhim |

Page 256: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 256 - 06.05.2005 - www.sanskritweb.net/yajurveda

narÀÌaÙso gnÀspatirno avyÀt |À'ye vÀmasya saÎgathe rayÁÉÀm |priyÀ devasya savituÏ syÀma |À no viÌve askrÀ gamantu devÀÏ |mitro aryamÀ varuÉaÏ sajoÍÀÏ |bhuvanyathÀ no viÌve vÃdhÀsaÏ |karantsuÍahÀ vithuraÎ na ÌavaÏ |ÌaÎ no devÀ viÌvadevÀ bhavantu |ÌaÙ sarasvatÁ saha dhÁbhirastu || 3 ||

[[2-8-6-4]]ÌamabhiÍÀcaÏ Ìamu rÀtiÍÀcaÏ |ÌaÎ no divyÀÏ pÀrthivÀÏ ÌaÎ no apyÀÏ |ye savituÏ satyasavasya viÌve |mitrasya vrate varuÉasya devÀÏ |te saubhagaÎ vÁravadgomadapnaÏ |dadhÀtana draviÉaÎ citramasme |agne yÀhi dÂtyaÎ vÀriÍeÉyaÏ |devÀÙ acchÀ brahmakÃtÀ gaÉena |sarasvatÁÎ maruto aÌvinÀ'paÏ |yakÍi devÀnratnadheyÀya viÌvÀn || 4 ||

[[2-8-6-5]]dyauÏ pitaÏ pÃthivi mÀtaradhruk |agne bhrÀtarvasavo mÃËatÀ naÏ |viÌva ÀdityÀ Àdite sajoÍÀÏ |asmabhyaÙ Ìarma bahulaÎ viyanta |viÌve devÀÏ ÌÃÉutemaÙ havaÎ me |ye antarikÍe ya upa dyavi ÍÊha |ye agnijihvÀ uta vÀ yajatrÀÏ |ÀsadyÀsminbarhiÍi mÀdayadhvam |À vÀÎ mitrÀvaruÉÀ havyajuÍÊim |namasÀ devÀvavasÀ''vavÃtyÀm || 5 ||

[[2-8-6-6]]asmÀkaÎ brahma pÃtanÀsu sahyÀ asmÀkam |vÃÍÊirdivyÀ supÀrÀ |yuvaÎ vastrÀÉi pÁvasÀ vasÀthe |yuvoracchidrÀ mantavo ha sargÀÏ |avÀtiratamanÃtÀni viÌvÀ |Ãtena mitrÀvaruÉÀ sacethe |tatsu vÀÎ mitrÀvaruÉÀ mahitvam |ÁrmÀ tasthuÍÁrahabhirduduhre |viÌvÀÏ pinvatha svasarasya dhenÀÏ |anu vÀmekaÏ pavirÀvavarti || 6 ||

[[2-8-6-7]]yadbaÙhiÍÊhaÎ nÀtivide sudÀn |acchidraÙ Ìarma bhuvanasya gopÀ |tato no mitrÀvaruÉÀvavÁÍÊam |siÍÀsanto jÁgivÀÙsaÏ syÀma |À no mitrÀvaruÉÀ havyadÀtim |

Page 257: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 257 - 06.05.2005 - www.sanskritweb.net/yajurveda

ghÃtairgavyÂtimukÍatamiËÀbhiÏ |prativÀmatra varamÀ janÀya |pÃÉÁtamudgo divyasyaÎ cÀroÏ |pra bÀhavÀ sisÃtaÎ jÁvase naÏ |À no gavyÂtimukÍataÎ ghÃtena || 7 ||

[[2-8-6-8]]À no jane ÌravayataÎ yuvÀnÀ |ÌrutaÎ me mitrÀvaruÉÀ havemÀ |imÀ rudrÀya sthiradhanvane giraÏ |kÍipreÍave devÀya svadhÀmne |aÍÀËhÀya sahamÀnÀya mÁËhuÍe |tigmÀyudhÀya bharatÀ ÌÃÉotana |tvÀ dattebhÁ rudra ÌaÎtamebhiÏ |ÌataÙ himÀ aÌÁya bheÍajebhiÏ |vyasmaddveÍo vitaraÎ vyaÙhaÏ |vyamÁvÀÙÌcÀtayasvÀ viÍÂcÁÏ || 8 ||

[[2-8-6-9]]arhanbibharÍi mÀ nastoke |À te pitarmarutÀÙ sumnametu |mÀ naÏ sÂryasya saÎdÃÌo yuyothÀÏ |abhi no vÁro arvati kÍameta |prajÀyemahi rudra prajÀbhiÏ |evÀ babhro vÃÍabha cekitÀna |yathÀ deva na hÃÉÁÍe na haÙsi |hÀvanaÌrÂrno rudreha bodhi |bÃhadvadema vidathe suvÁrÀÏ |pari Éo rudrasya hetiÏ stuhi Ìrutam |mÁËhuÍÊamÀrhanbibharÍi |tvamagne rudra À vo rÀjÀnam || 9 ||vasÂni tatÀnÀstu viÌvÀnvavÃtyÀÎ vavarti ghÃtena viÍÂcÁÌÌrutaÎ dve ca || 6 ||

[[2-8-7-1]]sÂryo devÁmuÍasaÙ rocamÀnÀ maryaÏ |na yoÍÀmabhyeti paÌcÀt |yatrÀ naro devayanto yugÀni |vitanvate prati bhadrÀya bhadram |bhadrÀ aÌvÀ haritaÏ sÂryasya |citrÀ edagvÀ anumÀdyÀsaÏ |namasyanto diva À pÃÍÊhamasthuÏ |pari dyÀvÀpÃthivÁ yanti sadyaÏ |tatsÂryasya devatvaÎ tanmahitvam |madhyÀ kartorvitataÙ saÎjabhÀra || 1 ||

[[2-8-7-2]]yadedayukta haritaÏ sadhasthÀt |ÀdrÀtrÁ vÀsastanute simasmai |tanmitrasya varuÉasyÀbhicakÍe |sÂryo rÂpaÎ kÃÉute dyorupasthe |anantamanyadruÌadasya pÀjaÏ |kÃÍÉamanyaddharitaÏ saÎbharanti |

Page 258: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 258 - 06.05.2005 - www.sanskritweb.net/yajurveda

adyÀ devÀ uditÀ sÂryasya |niraÙhasaÏ pipÃtÀnniravadyÀt |tanno mitro varuÉo mÀmahantÀm |aditiÏ sindhuÏ pÃthivÁ uta dyauÏ || 2 ||

[[2-8-7-3]]divo rukma urucakÍÀ udeti |dÂrearthastaraÉirbhrÀjamÀnaÏ |nÂnaÎ janÀÏ sÂryeÉa prasÂtÀÏ |ÀyannarthÀni kÃÉavannapÀÙsi |ÌaÎ no bhava cakÍasÀ ÌaÎ no ahnÀ |ÌaÎ bhÀnunÀ ÌaÙ himÀÌaÎ ghÃÉena |yathÀ Ìamasmai ÌamasadduroÉe |tatsÂrya draviÉaÎ dhehi citram |citraÎ devÀnÀmudagÀdanÁkam |cakÍurmitrasya varuÉasyÀgneÏ || 3 ||

[[2-8-7-4]]ÀprÀ dyÀvÀpÃthivÁ antarikÍam |sÂrya ÀtmÀ jagatastasthuÍaÌca |tvaÍÊÀ dadhattannasturÁpam |tvaÍÊÀ vÁraÎ piÌaÇgarÂpaÏ |daÌemaÎ tvaÍÊurjanayanta garbham |atandrÀso yuvatayo bibhartram |tigmÀnÁka× svayaÌasaÎjaneÍu |virocamÀnaÎ pariÍÁÎ nayanti |ÀviÍÊyo vardhate cÀrurÀsu |jihmÀnÀmÂrdhvaÏ svayaÌÀ upasthe || 4 ||

[[2-8-7-5]]ubhe tvaÍÊurbibhyaturjÀyamÀnÀt |pratÁcÁ siÙhaÎ pratijoÍayete |

mitro janÀn prasamitra |ayaÎ mitro namasyaÏ suÌevaÏ |rÀjÀ sukÍatro ajaniÍÊa vedhÀÏ |tasya vayaÙ sumatau yajÈiyasya |api bhadre saumanase syÀma |anamÁvÀsaÎ iËayÀ madantaÏ |mitajmavo varimannÀ pÃthivyÀÏ |Àdityasya vratamupakÍyantaÏ || 5 ||

[[2-8-7-6]]vayaÎ mitrasya sumatau syÀma |mitraÎ na ÁÙ ÌimyÀ goÍu gavyavat |svÀdhiyo vidathe apsvajÁjanan|arejayatÀÙ rodasÁ pÀjasÀ girÀ |prati priyaÎ yajataÎ januÍÀmavaÏ |mahÀÙ Àdityo namasopasadyaÏ |yÀtayajjano gÃÉate suÌevaÏ |tasmÀ etatpanyatamÀya juÍÊam |agnau mitrÀya havirÀjuhota |

Page 259: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 259 - 06.05.2005 - www.sanskritweb.net/yajurveda

À vÀÙ ratho rodasÁ badbadhÀnaÏ || 6 ||

[[2-8-7-7]]hiraÉyayo vÃÍabhiryÀtvaÌvaiÏ |ghÃtavartaniÏ pavibhÁ rucÀnaÏ |iÍÀÎ voËhÀ nÃpatirvÀjinÁvÀn |sa paprathÀno abhi paÈcabhÂma |trivandhuro manasÀ''yÀtu yuktaÏ |viÌo yena gacchatho devayantÁÏ |kutrÀcidyÀmamaÌvinÀ dadhÀnÀ |svaÌvÀ yaÌasÀ''yÀtamarvÀk |dasrÀ nidhiÎ madhumantaÎ pibÀthaÏ |vi vÀÙ ratho vadhvÀ yÀdamÀnaÏ || 7 ||

[[2-8-7-8]]antÀndivo bÀdhate vartanibhyÀm |yuvoÏ ÌriyaÎ pari yoÍÀ vÃÉÁta |sÂro duhitÀ paritakmiyÀyÀm |yaddevayantamavathaÏ ÌacÁbhiÏ |parighraÙsa vÀÎ manÀ vÀÎ vayo gÀm |yo ha sya vÀÙ rathirÀ vasta usrÀÏ |ratho yujÀnaÏ pariyÀti vartiÏ |tena naÏ ÌaÎ yoruÍaso vyuÍÊau |nyaÌvinÀ vahataÎ yajÈe asmin |yuvaÎ bhujyumavaviddhaÙ samudre || 8 ||

[[2-8-7-9]]udÂhathurarÉaso asridhÀnaiÏ |patatribhiraÌramairavyathibhiÏ |daÙsanÀbhiraÌvinÀ pÀrayantÀ |agnÁÍomÀ yo adya vÀm |idaÎ vacaÏ saparyati |tasmai dhattaÙ suvÁryam |gavÀÎ poÍa× svaÌviyam |yo agnÁÍomÀ haviÍÀ saparyÀt |devadrÁcÀ manasÀ yo ghÃtena |tasya vrataÙ rakÍataÎ pÀtamaÙhasaÏ || 9 ||

[[2-8-7-10]]viÌe janÀya mahi Ìarma yacchatam |agnÁÍomÀ ya Àhutim |yo vÀÎ dÀÌÀddhaviÍkÃtim |sa prajayÀ suvÁryam |viÌvamÀyurvyaÌnavat |agnÁÍomÀ ceti tadvÁryaÎ vÀm |yadamuÍÉÁtamavasaÎ paÉiÎ goÏ |avÀtirataÎ prathayasya ÌeÍaÏ |avindataÎ jyotirekaÎ bahubhyaÏ |agnÁÍomÀvimaÙ sume'gnÁÍomÀ haviÍaÏ prasthitasya || 10 ||jabhÀra dyauragnerupastha upakÍyanto badbadhÀno yÀdamÀnaÏ samudre'ÙhasaÏprasthitasya || 7 ||

Page 260: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 260 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[2-8-8-1]]ahamasmi prathamajÀ Ãtasya |pÂrvaÎ devebhyo amÃtasya nÀbhiÏ |yo mÀ dadÀti sa ideva mÀ''vÀÏ |ahamannamannamadantamadmi |pÂrvamagnerapi dahatyannam |yattau hÀ''sÀte ahamuttareÍu |vyÀttamasya paÌavaÏ sujambham |paÌyanti dhÁrÀÏ pracaranti pÀkÀÏ |jahÀmyanyaÎ na jahÀmyanyam |ahamannaÎ vaÌamiccarÀmi || 1 ||

[[2-8-8-2]]samÀnamarthaÎ paryemi bhuÈjat |ko mÀmannaÎ manuÍyo dayeta |parÀke annaÎ nihitaÎ loka etat |viÌvairdevaiÏ pitÃbhirguptamannam |yadadyate lupyate yatparopyate |ÌatatamÁ sÀ tanÂrme babhÂva |mahÀntau car sakÃddugdhena paprau |divaÎ ca pÃÌni pÃthivÁÎ ca sÀkam |tatsaÎpibanto na minanti vedhasaÏ |naitadbhÂyo bhavati no kanÁyaÏ || 2 ||

[[2-8-8-3]]annaÎ prÀÉamannamapÀnamÀhuÏ |annaÎ mÃtyuÎ tamu jÁvÀtumÀhuÏ |annaÎ brahmÀÉo jarasaÎ vadanti |annamÀhuÏ prajananaÎ prajÀnÀm |moghamannaÎ vindate apracetÀÏ |satyaÎ bravÁmi vadha itsa tasya |nÀryamaÉaÎ puÍyati no sakhÀyam |kevalÀgho bhavati kevalÀdÁ |ahaÎ meghaÏ stanayanvarÍannasmi |mÀmadantyahamadmyanyÀn || 3 ||

[[2-8-8-4]]ahaÙ sadamÃto bhavÀmi |madÀdityÀ adhi sarve tapanti |devÁÎ vÀcamajanayanta yadvÀgvadantÁ |anantÀmantÀdadhinirmitÀÎ mahÁm |yasyÀÎ devÀ adadhurbhojanÀni |ekÀkÍarÀÎ dvipadÀÙ ÍaÊpadÀÎ ca |vÀcaÎ devÀ upajÁvanti viÌve |vÀcaÎ devÀ upajÁvanti viÌve |vÀcaÎ gandharvÀÏ paÌavo manuÍyÀÏ |vÀcÁmÀ viÌvÀ bhuvanÀnyarpitÀ || 4 ||

[[2-8-8-5]]sÀ no havaÎ juÍatÀmindrapatnÁ |vÀgakÍaraÎ prathamajÀ Ãtasya |vedÀnÀÎ mÀtÀ'mÃtasya nÀbhiÏ |

Page 261: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 261 - 06.05.2005 - www.sanskritweb.net/yajurveda

sÀ no juÍÀÉopayajÈamÀgÀt |avantÁ devÁ suhavÀ me astu |yÀmÃÍayo mantrakÃto manÁÍiÉaÏ |anvaicchandevÀstapasÀ ÌrameÉa |tÀÎ devÁÎ vÀcaÙ haviÍÀ yajÀmahe |sÀ no dadhÀtu sukÃtasya loke |catvÀri vÀkparimitÀ padÀni || 5 ||

[[2-8-8-6]]tÀni vidurbrÀhmaÉÀ ye manÁÍiÉaÏ |guhÀ trÁÉi nihitÀ neÇgayanti |turÁyaÎ vÀco manuÍyÀ vadanti |ÌraddhayÀ'gniÏ samidhyate |ÌraddhayÀ vindate haviÏ |ÌraddhÀÎ bhagasya mÂrdhani |vacasÀ''vedayÀmasi |priya× Ìraddhe dadataÏ |priya× Ìraddhe didÀsataÏ |priyaÎ bhojeÍu yajvasu || 6 ||

[[2-8-8-7]]idaÎ ma uditaÎ kÃdhi |yathÀ devÀ asureÍu |ÌraddhÀmugreÍu cakrire |evaÎ bhojeÍu yajvasu |asmÀkamuditaÎ kÃdhi |ÌraddhÀÎ devÀ yajamÀnÀÏ |vÀyugopÀ upÀsate |ÌraddhÀÙ hÃdayyayÀ''kÂtyÀ |ÌraddhayÀ hÂyate haviÏ |ÌraddhÀÎ prÀtarhavÀmahe || 7 ||

[[2-8-8-8]]ÌraddhÀÎ madhyaÎdinaÎ pari |ÌraddhÀÙ sÂryasya nimruci |Ìraddhe ÌraddhÀpayeha mÀ |ÌraddhÀ devÀnadhivaste |ÌraddhÀ viÌvamidaÎ jagat |ÌraddhÀÎ kÀmasya mÀtaram |haviÍÀ vardhayÀmasi |brahma jajÈÀnaÎ prathamaÎ purastÀt |vi sÁmataÏ suruco vena ÀvaÏ |sa budhniyÀ upamÀ asya viÍÊhÀÏ || 8 ||

[[2-8-8-9]]sataÌca yonimasataÌca vivaÏ |pitÀ virÀjÀmÃÍabho rayÁÉÀm |antarikÍaÎ viÌvarÂpa ÀviveÌa |tamarkairabhyarcanti vatsam |brahma santaÎ brahmaÉÀ vardhayantaÏ |brahma devÀnajanayat|

Page 262: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 262 - 06.05.2005 - www.sanskritweb.net/yajurveda

brahma viÌvamidaÎ jagat |brahmaÉaÏ kÍatraÎ nirmitam |brahma brÀhmaÉa ÀtmanÀ |antarasminnime lokÀÏ || 9 ||

[[2-8-8-10]]antarviÌvamidaÎ jagat |brahmaiva bhÂtÀnÀÎ jyeÍÊham |tena ko'rhati spardhitum |brahmandevÀstrayastriÙÌat |brahmannindraprajÀpatÁ |brahmanha viÌvÀ bhÂtÀni |nÀvÁvÀntaÏ samÀhitÀ |catasra ÀÌÀÏ pracarantvagnayaÏ |imaÎ no yajÈaÎ nayatu prajÀnan |ghÃtaÎ pinvannajaraÙ suvÁram || 10 ||

[[2-8-8-11]]brahma samidbhavatyÀhutÁnÀm |À gÀvo agmannuta bhadramakran |sÁdantu goÍÊhe raÉayantvasme |prajÀvatÁÏ pururÂpÀ iha syuÏ |indrÀya pÂrvÁruÍaso duhÀnÀÏ |indro yajvane pÃÉate ca ÌikÍati |upeddadÀti na svaÎ muÍÀyati |bhÂyo bhÂyo rayimidasya vardhayan |abhinne khille nidadhÀti devayum |na tÀnaÌanti na tÀ arvÀ || 11 ||

[[2-8-8-12]]gÀvo bhago gÀva indro me acchÀt |gÀvaÏ somasya prathamasya bhakÍaÏ |imÀ yÀ gÀvaÏ sa janÀsa indraÏ |icchÀmÁddhÃdÀ manasÀ cidindram |yÂyaÎ gÀvo medayathÀ kÃÌaÎ cit |aÌlÁlaÎ citkÃÉuthÀ supratÁkam |bhadraÎ gÃhaÎ kÃÉutha bhadravÀcaÏ |bÃhadvo vaya ucyate sabhÀsu |prajÀvatÁÏ sÂyavasaÙ riÌantÁÏ |ÌuddhÀ apa suprapÀÉe pibantÁÏ |mÀ vaÏ stena ÁÌata mÀ'ghaÌaÙsaÏ |pari vo hetÁ rudrasya vÃÈjyÀt |upedamupaparcanam |Àsu goÍÂpapÃcyatÀm |uparÍabhasya retasi |upendra tava vÁrye || 12 ||carÀmi kanÁyo'nyÀnarpitÀ padÀni yajvasu havÀmahe viÍÊhÀ lokÀÏ suvÁramarvÀpibantÁÍÍaÊ ca || 8 ||

[[2-8-9-1]]tÀ sÂryÀcandramasÀ viÌvabhÃttamÀ mahat |tejo vasumadrÀjato divi |

Page 263: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 263 - 06.05.2005 - www.sanskritweb.net/yajurveda

sÀmÀtmÀnÀ carataÏ sÀmacÀriÉÀ |yayorvrataÎ na mame jÀtu devayoÏ |ubhÀvantau pariyÀta armyÀ |divo na raÌmÁÙstanuto vyarÉave |ubhÀ bhuvantÁ bhuvanÀ kavikrat |sÂryÀ na candrÀ carato hatÀmatÁ |patÁ dyumadviÌvavidÀ ubhÀ divaÏ |sÂryÀ ubhÀ candramasÀ vicakÍaÉÀ || 1 ||

[[2-8-9-2]]viÌvavÀrÀ virivobhÀ vareÉyÀ |

tÀ no'vataÎ matimantÀ mahivratÀ |viÌvavaparÁ prataraÉÀ tarantÀ |suvarvidÀ dÃÌaye bhÂriraÌmÁ |sÂryÀ hi candrÀ vasu tveÍa darÌatÀ |manasvinobhÀ'nucarato nu saÎ divam |asya Ìravo nadyaÏ sapta bibhrati |dyÀvÀ kÍÀmÀ pÃthivÁ darÌataÎ vapuÏ |asme sÂryÀcandramasÀ'bhicakÍe |Ìraddhe kamindra carato vicarturam || 2 ||

[[2-8-9-3]]pÂrvÀparaÎ carato mÀyayaitau |ÌiÌÂ krÁËantau pariyÀto adhvaram |viÌvÀnyanyo bhuvanÀ'bhicaÍÊe |ÃtÂnanyo vidadhajjÀyate punaÏ |hiraÉyavarÉÀÏ ÌucayaÏ pÀvakÀ yÀsÀÙ rÀjÀ |yÀsÀÎ devÀÏ Ìivena mÀ cakÍuÍÀ paÌyata |Àpo bhadrÀ ÀditpaÌyÀmi |nÀsadÀsÁnno sadÀsÁttadÀnÁm |nÀsÁdrajo no vyomÀparo yat |kimÀvarÁvaÏ kuha kasya Ìarman || 3 ||

[[2-8-9-4]]ambhaÏ kimÀsÁdgahanaÎ gabhÁram |na mÃtyuramÃtaÎ tarhi na |rÀtriyÀ ahna ÀsÁtpraketaÏ |ÀnÁdavÀta× svadhayÀ tadekam |tasmÀddhÀnyaÎ na paraÏ kiÎca nÀsa |tama ÀsÁttamasÀ gÂËhamagre praketam |salilaÙ sarvamÀ idam |tucchenÀbhvapihitaÎ yadÀsÁt |tamasastanmahinÀ jÀyataikam |kÀmastadagre samavartatÀdhi || 4 ||

[[2-8-9-5]]manaso retaÏ prathamaÎ yadÀsÁt |sato bandhumasati niravindan |hÃdi pratÁÍyÀ kavayo manÁÍÀ |tiraÌcÁno vitato raÌmireÍÀm |adhassvidÀsÁ3dupari svidÀsÁ3t |

Page 264: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 264 - 06.05.2005 - www.sanskritweb.net/yajurveda

retodhÀ ÀsanmahimÀna Àsan |svadhÀ avastÀtprayatiÏ parastÀt |ko addhÀ veda ka iha pravocat |kuta ÀjÀtÀ kuta iyaÎ visÃÍÊiÏ |arvÀgdevÀ asya visarjanÀya || 5 ||

[[2-8-9-6]]athÀ ko veda yata À babhÂva |iyaÎ visÃÍÊiryata ÀbabhÂva |yadi vÀ dadhe yadi vÀ na |yo asyÀdhyakÍaÏ parame vyoman |so aÇga veda yadi vÀ na veda |ki×svidvanaÎ ka u sa vÃkÍa ÀsÁt |yato dyÀvÀpÃthivÁ niÍÊatakÍuÏ |manÁÍiÉo manasÀ pÃcchatedu tat |yadadhyatiÍÊhadbhuvanÀni dhÀrayan |brahma vanaÎ brahma sa vÃkÍa ÀsÁt || 6 ||

[[2-8-9-7]]yato dyÀvÀpÃthivÁ niÍÊatakÍuÏ |manÁÍiÉo manasÀ vibravÁmi vaÏ |brahmÀdhyatiÍÊhadbhuvanÀni dhÀrayan |prÀtaragniÎ prÀtarindraÙ havÀmahe |prÀtarmitrÀvaruÉÀ prÀtaraÌvinÀ |prÀtarbhagaÎ pÂÍaÉaÎ brahmaÉaspatim |prÀtaÏ somamuta rudraÙ huvema |prÀtarjitaÎ bhagamugraÙ huvema |vayaÎ putramaditeryo vidhartÀ |ÀdhraÌcidyaÎ manyamÀnasturaÌcit || 7 ||

[[2-8-9-8]]rÀjÀcidyaÎ bhagaÎ bhakÍÁtyÀha |bhaga praÉetarbhaga satyarÀdhaÏ |bhagemÀÎ dhiyamudava dadannaÏ |bhaga pra Éo janaya gobhiraÌvaiÏ |bhaga pra nÃbhirnÃvantaÏ syÀma |utedÀnÁÎ bhagavantaÏ syÀma |uta prapitva uta madhye ahnÀm |utoditÀ maghavantsÂryasya |vayaÎ devÀnÀÙ sumatau syÀma |bhaga eva bhagavÀÙ astu devÀÏ || 8 ||

[[2-8-9-9]]tena vayaÎ bhagavantaÏ syÀma |taÎ tvÀ bhaga sarva ijjohavÁmi |sa no bhaga pura etÀ bhaveha |samadhvarÀyoÍaso namanta |dadhikrÀveva Ìucaye padÀya |arvÀcÁnaÎ vasuvidaÎ bhagaÎ naÏ |rathamivÀÌvÀ vÀjina Àvahantu |aÌvÀvatÁrgomatÁrna uÍÀsaÏ |vÁravatÁÏ sadamucchantu bhadrÀÏ |

Page 265: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 265 - 06.05.2005 - www.sanskritweb.net/yajurveda

ghÃtaÎ duhÀnÀ viÌvataÏ prapÁnÀÏ |yÂyaÎ pÀta svastibhiÏ sadÀ naÏ || 9 ||vicakÍaÉÀ vicarturaÙ ÌarmannadhivisarjanÀya brahma vanaÎ brahma sa vÃkÍaÀsÁtturaÌciddevÀÏ prapÁnÀ ekaÎ ca || 9 ||pÁvo'nnÀnte ÌukrÀsaÏ somo dhenumindrastarasvÀÈchucimÀ devo yÀtu sÂryodevÁmahamasmi tÀ sÂryÀcandramasÀ nava || 9 ||pÁvo'nnÀmagne tvaÎ pÀrayÀnÀdhÃÍyaÏ ÌuciÎ nu stomaÎ viÌrayamÀÉo divorukmo'nnaÎ prÀÉaÎ tÀ sÂryÀcandramasÀ navasaptatiÏ || 79 ||

[[3-1-1-1]]agnirnaÏ pÀtu kÃttikÀÏ |nakÍatraÎ devamindriyam |idamÀsÀÎ vicakÍaÉam |havirÀsaÎ juhotana |yasya bhÀnti raÌmayo yasya ketavaÏ |yasyemÀ viÌvÀ bhuvanÀni sarvÀ |sa kÃttikÀbhirabhi saÎvasÀnaÏ |agnirno devaÏ suvite dadhÀtu |prajÀpate rohiÉÁ vetu patnÁ |viÌvarÂpÀ bÃhatÁ citrabhÀnuÏ || 1 ||

[[3-1-1-2]]sÀ no yajÈasya suvite dadhÀtu |yathÀ jÁvema ÌaradaÏ savÁrÀÏ |rohiÉÁ devyudagÀtpurastÀt |viÌvÀ rÂpÀÉi pratimodamÀnÀ |prajÀpatiÙ haviÍÀ vardhayantÁ |priyÀ devÀnÀmupayÀtu yajÈam |somo rÀjÀ mÃgaÌÁrÍeÉa Àgan |ÌivaÎ nakÍatraÎ priyamasya dhÀma |ÀpyÀyamÀno bahudhÀ janeÍu |retaÏ prajÀÎ yajamÀne dadhÀtu || 2 ||

[[3-1-1-3]]yatte nakÍatraÎ mÃgaÌÁrÍamasti |priyaÙ rÀjanpriyatamaÎ priyÀÉÀm |tasmai te soma haviÍÀ vidhema |ÌaÎ na edhi dvipade ÌaÎ catuÍpade |ÀrdrayÀ rudraÏ prathamÀna eti |ÌreÍÊho devÀnÀÎ patiraghniyÀnÀm |nakÍatramasya haviÍÀ vidhema |mÀ naÏ prajÀÙ rÁriÍanmota vÁrÀn |hetÁ rudrasya pari Éo vÃÉaktu |ÀrdrÀ nakÍatraÎ juÍatÀÙ havirnaÏ || 3 ||

[[3-1-1-4]]pramuÈcamÀnau duritÀni viÌvÀ |apÀghaÌaÙsaÎ nudatÀmarÀtim |punarno devyaditiÏ spÃÉotu |punarvas naÏ punaretÀÎ yajÈam |punarno devÀ abhiyantu sarve |punaÏ punarvo haviÍÀ yajÀmaÏ |

Page 266: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 266 - 06.05.2005 - www.sanskritweb.net/yajurveda

evÀ na devyaditiranarvÀ |viÌvasya bhartrÁ jagataÏ pratiÍÊhÀ |punarvas haviÍÀ vardhayantÁ |priyaÎ devÀnÀmapyetu pÀthaÏ || 4 ||

[[3-1-1-5]]bÃhaspatiÏ prathamaÎ jÀyamÀnaÏ |tiÍyaÎ nakÍatramabhi saÎbabhÂva |ÌreÍÊho devÀnÀÎ pÃtanÀsu jiÍÉuÏ |diÌo nu sarvÀ abhayaÎ no astu |tiÍyaÏ purastÀduta madhyato naÏ |bÃhaspatirnaÏ paripÀtu paÌcÀt |bÀdhetÀÎ dveÍo abhayaÎ kÃÉutÀm |suvÁryasya patayaÏ syÀma |idaÙ sarpebhyo havirastu juÍÊam |ÀÌreÍÀ yeÍÀmanuyanti cetaÏ ||

[[3-1-1-6]]ye antarikÍaÎ pÃthivÁÎ kÍiyanti |te naÏ sarpÀso havamÀgamiÍÊhÀÏ |ye rocane sÂryasyÀpi sarpÀÏ |ye divaÎ devÁmanu saÎcaranti |yeÍÀmÀÌreÍÀ anuyanti kÀmam |tebhyaÏ sarpebhyo madhumajjuhomi |upahÂtÀÏ pitaro ye maghÀsu |manojavasaÏ sukÃtaÏ sukÃtyÀÏ |te no nakÍattre havamÀgamiÍÊhÀÏ |svadhÀbhiryajÈaÎ prayataÎ juÍantÀm || 6 ||

[[3-1-1-7]]ye agnidagdhÀ ye'nagnidagdhÀÏ |ye'muÎ lokaÎ pitaraÏ kÍiyanti |yÀÙÌca vidma yÀÙ u ca na pravidma |maghÀsu yajÈaÙ sukÃtaÎ juÍantÀm |gavÀÎ patiÏ phalgunÁnÀmasi tvam |tadaryamanvaruÉa mitra cÀru |taÎ tvÀ vayaÙ sanitÀraÙ sanÁnÀm |jÁvÀ jÁvantamupa saÎviÌema |yenemÀ viÌvÀ bhuvanÀni saÎjitÀ |yasya devÀ anu saÎyanti cetaÏ ||

[[3-1-1-8]]aryamÀ rÀjÀ,'jarastuviÍmÀn |phalgunÁnÀmÃÍabho roravÁti |ÌreÍÊho devÀnÀÎ bhagavo bhagÀsi |tattvÀ viduÏ phalugunÁstasya vittÀt |asmabhyaÎ kÍattramajaraÙ suvÁryam |gomadaÌvavadupa saÎnudeha |bhago ha dÀtÀ bhaga itpradÀtÀ |bhago devÁÏ phalgunÁrÀviveÌa |bhagasyettaÎ prasavaÎ gamema |yatra devaiÏ sadhamÀdaÎ madema || 8 ||

Page 267: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 267 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[3-1-1-9]]ÀyÀtu devaÏ savitopayÀtu |hiraÉyayena suvÃtÀ rathena |vahanhastaÙ subhagaÎ vidmanÀpasam |prayacchantaÎ papuriÎ puÉyamaccha |hastaÏ prayacchatvamÃtaÎ vasÁyaÏ |dakÍiÉena pratigÃbhÉÁma enat |dÀtÀramadya savitÀ videya |yo no hastÀya prasuvÀti yajÈam |tvaÍÊÀ nakÍattramabhyeti citrÀm |subhaÙsasaÎ yuvatiÙ rocamÀnÀm || 9 ||

[[3-1-1-10]]niveÌayannamÃtÀnmartyÀÙÌca |rÂpÀÉi piÙÌanbhuvanÀni viÌvÀ |tannastvaÍÊÀ tadu citrÀ vicaÍÊÀm |tannakÍatraÎ bhÂridÀ astu mahyam |tannaÏ prajÀÎ vÁravatÁÙ sanotu |gobhirno aÌvaiÏ samanaktu yajÈam |vÀyurnakÍatramabhyeti niÍÊyÀm |tigmaÌÃÇgo vÃÍabho roruvÀÉaÏ |samÁrayanbhuvanÀ mÀtariÌvÀ |apa dveÍÀÙsi nudatÀmarÀtÁÏ || 10 ||

[[3-1-1-11]]tanno vÀyustadu niÍÊyÀ ÌÃÉotu |tannakÍatraÎ bhÂridÀ astu mahyam |tanno devÀso anujÀnantu kÀmam |yathÀ tarema duritÀni viÌvÀ |dÂramasmacchatravo yantu bhÁtÀÏ |tadindrÀgnÁ kÃÉutÀÎ tadviÌÀkhe |tanno devÀ anumadantu yajÈam |paÌcÀtpurastÀdabhayaÎ no astu |nakÍatrÀÉÀmadhipatnÁ viÌÀkhe |ÌreÍÊhÀvindrÀgnÁ bhuvanasya gopau || 11 ||

[[3-1-1-12]]viÍÂcaÏ ÌatrÂnapabÀdhamÀnau |apa kÍudhaÎ nudatÀmarÀtim |pÂrÉÀ paÌcÀduta pÂrÉÀ purastÀt |unmadhyataÏ paurÉamÀsÁ jigÀya |tasyÀÎ devÀ adhi saÎvasantaÏ |uttame nÀka iha mÀdayantÀm |pÃthvÁ suvarcÀ yuvatiÏ sajoÍÀÏ |paurÉamÀsyudagÀcchobhamÀnÀ |ÀpyÀyayantÁ duritÀni viÌvÀ |uruÎ duhÀÎ yajamÀnÀya yajÈam || 12 ||chitrabhÀnuryajamÀne dadhÀtu havirnaÏ pÀthaÌceto juÍantÀÎ ceto mademarocamÀnÀmarÀtÁrgopau yajÈam || 1 ||

[[3-1-2-1]]

Page 268: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 268 - 06.05.2005 - www.sanskritweb.net/yajurveda

ÃdhyÀsma havyairnamasopasadya |mitraÎ devaÎ mitradheyaÎ no astu |anÂrÀdhÀnhaviÍÀ vardhayantaÏ |ÌataÎ jÁvema ÌaradaÏ savÁrÀÏ |citraÎ nakÍattramudagÀtpurastÀt |anÂrÀdhÀsa iti yadvadanti |tanmitra eti pathibhirdevayÀnaiÏ |hiraÉyayairvitatairantarikÍe |indro jyeÍÊhÀmanu nakÍattrameti |yasminvÃtraÎ vÃtratÂrye tatÀra || 1 ||

[[3-1-2-2]]tasminvayamamÃtaÎ duhÀnÀÏ |kÍudhaÎ tarema duritiÎ duriÍÊim|purandarÀya vÃÍabhÀya dhÃÍÉave |aÍÀËhÀya sahamÀnÀya mÁËhuÍe |indrÀya jyeÍÊhÀ madhumadduhÀnÀ |uruÎ kÃÉotu yajamÀnÀya lokam |mÂlaÎ prajÀÎ vÁravatÁÎ videya |parÀcyetu nirÃtiÏ parÀcÀ |gobhirnakÍattraÎ paÌubhiÏ samaktam |aharbhÂyÀdyajamÀnÀya mahyam || 2 ||

[[3-1-2-3]]aharno adya suvite dadhÀtu |mÂlaÎ nakÍattramiti yadvadanti |parÀcÁÎ vÀcÀ nirÃtiÎ nudÀmi |ÌivaÎ prajÀyai Ìivamastu mahyam |yÀ divyÀ ÀpaÏ payasÀ saÎbabhÂvuÏ |yÀ antarikÍa uta pÀrthivÁryÀÏ |yÀsÀmaÍÀËhÀ anuyanti kÀmam |tÀ na ÀpaÏ Ìa× syonÀ bhavantu |yÀÌca kÂpyÀ yÀÌca nÀdyÀÏ samudriyÀÏ |yÀÌca vaiÌantÁruta prÀsacÁryÀÏ || 3 ||

[[3-1-2-4]]yÀsÀmaÍÀËhÀ madhu bhakÍayanti |tÀ na ÀpaÏ Ìa× syonÀ bhavantu |tanno viÌve upa ÌÃÉvantu devÀÏ |tadaÍÀËhÀ abhi saÎyantu yajÈam |tannakÍattraÎ prathatÀÎ paÌubhyaÏ |kÃÍirvÃÍÊiryajamÀnÀya kalpatÀm |ÌubhrÀÏ kanyÀ yuvatayaÏ supeÌasaÏ |karmakÃtaÏ sukÃto vÁryÀvatÁÏ |viÌvÀndevÀnhaviÍÀ vardhayantÁÏ |aÍÀËhÀÏ kÀmamupayÀntu yajÈam || 4 ||

[[3-1-2-5]]yasminbrahmÀbhyajayatsarvametat |amuÎ ca lokamidam ca sarvam |tanno nakÍattramabhijidvijitya |ÌriyaÎ dadhÀtvahÃÉÁyamÀnam |

Page 269: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 269 - 06.05.2005 - www.sanskritweb.net/yajurveda

ubhau lokau brahmaÉÀ saÎjitemau |tanno nakÍattramabhijidvicaÍÊÀm|tasminvayaÎ pÃtanÀÏ saÎjayema |taÎ no devÀso anujÀnantu kÀmam |ÌÃÉvanti ÌroÉÀmamÃtasya gopÀm |puÉyÀmasyÀ upaÌÃÉomi vÀcam || 5 ||

[[3-1-2-6]]mahÁÎ devÁÎ viÍÉupatnÁmajÂryÀm |pratÁcÁmenÀÙ haviÍÀ yajÀmaÏ |tredhÀ viÍÉururugÀyo vicakrame |mahÁÎ divaÎ pÃthivÁmantarikÍam|tacchroÉaiti Ìrava icchamÀnÀ |puÉya× ÌlokaÎ yajamÀnÀya kÃÉvatÁ |aÍÊau devÀ vasavaÏ somyÀsaÏ |catasro devÁrajarÀÏ ÌraviÍÊhÀÏ |te yajÈaÎ pÀntu rajasaÏ parastÀt |saÎvatsarÁÉamamÃta× svasti || 6 ||

[[3-1-2-7]]yajÈaÎ naÏ pÀntu vasavaÏ purastÀt |dakÍiÉato'bhiyantu ÌraviÍÊhÀÏ |puÉyaÎ nakÍattramabhi saÎviÌÀma |mÀ no arÀtiraghaÌaÙsÀ gan |kÍattrasya rÀjÀ varuÉo'dhirÀjaÏ |nakÍattrÀÉÀÙ ÌatabhiÍagvasiÍÊhaÏ |tau devebhyaÏ kÃÉuto dÁrghamÀyuÏ |ÌataÙ sahasrÀ bheÍajÀni dhattaÏ |yajÈaÎ no rÀjÀ varuÉa upayÀtu |taÎ no viÌve abhi saÎyantu devÀÏ || 7 ||

[[3-1-2-8]]tanno nakÍattraÙ ÌatabhiÍagjuÍÀÉam |dÁrghamÀyuÏ pratiradbheÍajÀni |aja ekapÀdudagÀtpurastÀt |viÌvÀ bhÂtÀni pratimodamÀnaÏ |tasya devÀÏ prasavaÎ yanti sarve |proÍÊhapadÀso amÃtasya gopÀÏ |vibhrÀjamÀnaÏ samidhÀna ugraÏ |À.ÀntarikÍamaruhadagandyÀm |taÙ sÂryaÎ devamajamekapÀdam |proÍÊhapadÀso anuyanti sarve || 8 ||

[[3-1-2-9]]ahirbudhniyaÏ prathamÀna eti |ÌreÍÊho devÀnÀmuta mÀnuÍÀÉÀm |taÎ brÀhmaÉÀÏ somapÀÏ somyÀsaÏ |proÍÊhapadÀso abhirakÍanti sarve |catvÀra ekamabhikarma devÀÏ |proÍÊhapadÀsa iti yÀnvadanti |te budhniyaÎ pariÍadya× stuvantaÏ |ahiÙ rakÍanti namasopasadya |

Page 270: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 270 - 06.05.2005 - www.sanskritweb.net/yajurveda

pÂÍÀ revatyanveti panthÀm |puÍÊipatÁ paÌupÀ vÀjabastyau || 9 ||

[[3-1-2-10]]imÀni havyÀ prayatÀ juÍÀÉÀ |sugairno yÀnairupayÀtÀÎ yajÈam |kÍudrÀnpaÌÂnrakÍatu revatÁ naÏ |gÀvo no aÌvÀÙ anvetu pÂÍÀ |annaÙ rakÍantau bahudhÀ virÂpam |vÀjaÙ sanutÀÎ yajamÀnÀya yajÈam |tadaÌvinÀvaÌvayujopayÀtÀm |ÌubhaÎ gamiÍÊhau suyamebhiraÌvaiÏ |svaÎ nakÍattraÙ haviÍÀ yajantau |madhvÀ saÎpÃktau yajuÍÀ samaktau || 10 ||

[[3-1-2-11]]yau devÀnÀÎ bhiÍajau havyavÀhau |viÌvasya dÂtÀvamÃtasya gopau |tau nakÍattraÎ jujuÍÀÉopayÀtÀm |namo'ÌvibhyÀÎ kÃÉumo'ÌvayugbhyÀm |apa pÀpmÀnaÎ bharaÉÁrbharantu |tadyamo rÀjÀ bhagavÀnvicaÍÊÀm |lokasya rÀjÀ mahato mahÀnhi |sugaÎ naÏ panthÀmabhayaÎ kÃÉotu |yasminnakÍattre yama eti rÀjÀ |yasminnenamabhyaÍiÈcanta devÀÏ |tadasya citraÙ haviÍÀ yajÀma |apa pÀpmÀnaÎ bharaÉÁrbharantu |niveÌanÁ yatte devÀ adadhuÏ || 11 ||tatÀra mahyaÎ prÀsacÁryÀ yÀntu yajÈaÎ vÀca× svasti devÀ anu yanti sarvevÀjabastyau samaktau devÀstrÁÉi ca || 2 ||

[[3-1-3-1]]navo navo bhavati jÀyamÀno yamÀdityÀ aÙÌumÀpyÀyayanti |ye virÂpe samanasÀ saÎvyayantÁ |samÀnaÎ tantuÎ pari tÀtanÀte |vibh prabh anubh viÌvato huve |te no nakÍattre havamÀgametam |vayaÎ devÁ brahmaÉÀ saÎvidÀnÀÏ |suratnÀso devavÁtiÎ dadhÀnÀÏ |ahorÀtre haviÍÀ vardhayantaÏ |ati pÀpmÀnamatimuktyÀ gamema |pratyuvadÃÌyÀyatÁ || 1 ||

[[3-1-3-2]]vyucchantÁ duhitÀ divaÏ |apo mahÁ vÃÉute cakÍuÍÀ |tamo jyotiÍkÃÉoti sÂnarÁ |udusriyÀÏ sacate sÂryaÏ |sacÀ udyannakÍattramarcimat |taveduÍo vyuÍi sÂryasya ca |saÎ bhaktena gamemahi |

Page 271: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 271 - 06.05.2005 - www.sanskritweb.net/yajurveda

tanno nakÍatramarcimat |bhÀnumatteja uccarat |upa yajÈamihÀgamat || 2 ||

[[3-1-3-3]]pra nakÍatrÀya devÀya |indrÀyenduÙ havÀmahe |sa naÏ savitÀ suvatsanim |puÍÊidÀÎ vÁravattamam |udu tyaÎ citram |aditirna uruÍyatu mahÁm ÍumÀtaram |idaÎ viÍÉuÏ pra tadviÍÉuÏ |agnirmÂrdhÀ bhuvaÏ |anu no'dyÀnumatiranvidanumate tvam |havyavÀha× sviÍÊam || 3 ||ÀyatyagamatsviÍÊam || 3 ||

[[3-1-4-1]]agnirvÀ akÀmayata |annÀdo devÀnÀÙ syÀmiti |sa etamagnaye kÃttikÀbhyaÏ puroËÀÌamaÍÊÀkapÀlaÎ niravapat |tato vai so'nnÀdo devÀnÀmabhavat |agnirvai devÀnÀmannÀdaÏ |yathÀ ha vÀ agnirdevanÀmannÀdaÏ |evaÙ ha vÀ eÍa manuÍyÀÉÀÎ bhavati |ya etena haviÍÀ yajate |ya u cainadevaÎ veda |so'tra juhoti |agnaye svÀhÀ kÃttikÀbhyaÏ svÀhÀ |ambÀyai svÀhÀ dulÀyai svÀhÀ |nitatnyai svÀhÀ bhrayantyai svÀhÀ |meghayantyai svÀhÀ varÍayantyai svÀhÀ |cupuÉÁkÀyai svÀheti || 1 ||

[[3-1-4-2]]prajÀpatiÏ prajÀ asÃjata |tÀ asmÀtsÃÍÊÀÏ parÀcÁrÀyann|tÀsÀÙ rohiÉÁmabhyadhyÀyat |so'kÀmayata |upa mÀ varteta |samenayÀ gaccheyeti |sa etaÎ prajÀpataye rohiÉyai caruÎ niravapat |tato vai sÀ tamupÀvartata |samenayÀ'gacchata |upa ha vÀ enaÎ priyamÀvartate |saÎ priyeÉa gacchate |ya etena haviÍÀ yajate |ya u cainadevaÎ veda |so'tra juhoti |prajÀpataye svÀhÀ rohiÉyai svÀhÀ |rocamÀnÀyai svÀhÀ prajÀbhyaÏ svÀheti || 2 ||

Page 272: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 272 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[3-1-4-3]]somo vÀ akÀmayata |oÍadhÁnÀÙ rÀjyamabhijayeyamiti |sa etaÙ somÀya mÃgaÌÁrÍÀya ÌyÀmÀkaÎ caruÎ payasi niravapat |tato vai sa oÍadhÁnÀÙ rÀjyamabhyajayat|samÀnÀnÀÙ ha vai rÀjyamabhijayati |ya etena haviÍÀ yajate |ya u cainadevaÎ veda |so'tra juhoti |somÀya svÀhÀ mÃgaÌÁrÍÀya svÀhÀ |invakÀbhyaÏ svÀhauoÍadhÁbhyaÏ svÀhÀ |rÀjyÀya svÀhÀ'bhijityai svÀheti || 1 ||

[[3-1-4-4]]rudro vÀ akÀmayata |paÌumÀntsyÀmiti |sa etaÙ rudrÀyÀrdrÀyai praiyyaÇgavaÎ caruÎ payasi niravapat |tato vai sa paÌumÀnabhavat |paÌumÀnha vai bhavati |ya etena haviÍÀ yajate |ya u cainadevaÎ veda |so'tra juhoti |rudrÀya svÀhÀ''rdrÀyai svÀhÀ |pinvamÀnÀyai svÀhÀ paÌubhyaÏ svÀheti || 4 ||

[[3-1-4-5]]ÃkÍÀ vÀ iyamalomakÀ''sÁt |sÀ'kÀmayata |oÍadhÁbhirvanaspatibhiÏ prajÀyeyeti |saitamadityai punarvasubhyÀÎ caruÎ niravapat |tato vÀ iyamoÍadhÁbhirvanaspatibhiÏ prÀjÀyata |prajÀyate ha vai prajayÀ paÌubhiÏ |ya etena haviÍÀ yajate |ya u cainadevaÎ veda |so'tra juhoti |adityai svÀhÀ punarvasubhyÀm |svÀhÀ''bhÂtyai svÀhÀ prajÀtyai svÀheti || 5 ||

[[3-1-4-6]]bÃhaspatirvÀ akÀmayata |brahmavarcasÁ syÀmiti |sa etaÎ bÃhaspataye tiÍyÀya naivÀraÎ caruÎ payasi niravapat |tato vai sa brahmavarcasyabhavat |brahmavarcasÁ ha vai bhavati |ya etena haviÍÀ yajate |ya u cainadevaÎ veda |so'tra juhoti |bÃhaspataye svÀhÀ tiÍyÀya svahÀ |brahmavarcasÀya svÀheti || 6 ||

[[3-1-4-7]]devÀsurÀÏ saÎyattÀ Àsann |

Page 273: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 273 - 06.05.2005 - www.sanskritweb.net/yajurveda

te devÀÏ sarpebhya ÀÌreÍÀbhya Àjye karambhaÎ niravapann |tanetÀbhireva devatÀbhirupÀnayan |etÀbhirha vai devatÀbhirdviÍantaÎ bhrÀtÃvyamupanayati |ya etena haviÍÀ yajate |ya u cainadevaÎ veda |

so'tra juhoti |sarpebhyaÏ svÀhÀ''ÌreÍÀbhyaÏ svÀhÀ |dandaÌÂkebhyaÏ svÀheti || 7 ||

[[3-1-4-8]]pitaro vÀ akÀmayanta |pitÃloka ÃdhnuyÀmeti |ta etaÎ pitÃbhyo maghÀbhyaÏ puroËÀÌaÙ ÍaÊkapÀlaÎ niravapann |tato vai te pitÃloka Àrdhnuvan |pitÃloke ha vÀ Ãdhnoti |ya etena haviÍÀ yajate |ya u cainadevaÎ veda |so'tra juhoti |pitÃbhyaÏ svÀhÀ maghÀbhyaÏ |svÀhÀ'naghÀbhyaÏ svÀhÀ'gadÀbhyaÏ |svÀhÀ'rundhatÁbhyaÏ svÀheti || 8 ||

[[3-1-4-9]]aryamÀ vÀ akÀmayata |paÌumÀntsyÀmiti |sa etamaryamÉe phalgunÁbhyÀÎ caruÎ niravapat |tato vai sa paÌumÀnabhavat |paÌumÀnha vai bhavati |ya etena haviÍÀ yajate |ya u cainadevaÎ veda |so'tra juhoti |aryamÉe svÀhÀ phalgunÁbhyÀÙ svÀhÀ |paÌubhyaÏ svÀheti || 9 ||

[[3-1-4-10]]bhago vÀ akÀmayata |bhagÁ ÌreÍÊhÁ devÀnÀÙ syÀmiti |sa etaÎ bhagÀya phalgunÁbhyÀÎ caruÎ niravapat |tato vai sa bhagÁ ÌreÍÊhÁ devÀnÀmabhavat |bhagÁ ha vai ÌreÍÊhÁ samÀnÀnÀÎ bhavati |ya etena haviÍÀ yajate |ya u cainadevaÎ veda |so'tra juhoti |bhagÀya svÀhÀ phalgunÁbhyÀÙ svÀhÀ |ÌraiÍÊhyÀya svÀheti || 10 ||

[[3-1-4-11]]savitÀ vÀ akÀmayata |Ìranme devÀ dadhÁrann |savitÀ syÀmiti |sa etaÙ savitre hastÀya puroËÀÌaÎ dvÀdaÌakapÀlaÎ niravapadÀÌÂnÀÎ vrÁhÁÉÀm |

Page 274: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 274 - 06.05.2005 - www.sanskritweb.net/yajurveda

tato vai tasmai ÌraddevÀ adadhata |savitÀ'bhavat |Ìraddha vÀ asmai manuÍyÀ dadhate |savitÀ samÀnÀnÀÎ bhavati |ya etena haviÍÀ yajate |ya u cainadevaÎ veda |so'tra juhoti |savitre svÀhÀ hastÀya |svÀhÀ dadate svÀhÀ pÃÉate |svÀhÀ prayacchate svÀhÀ pratigÃbhÉate svÀheti || 11 ||

[[3-1-4-12]]tvaÍÊÀ vÀ akÀmayata |citraÎ prajÀÎ vindeyeti |sa etaÎ tvaÍÊre citrÀyai puroËÀÌamaÍÊÀkapÀlaÎ niravapat |tato vai sa citraÎ prajÀmavindata |citraÙ ha vai prajÀÎ vindate |ya etena haviÍÀ yajate |ya u cainadevaÎ veda |so'tra juhoti |tvaÍÊre svÀhÀ citrÀyai svÀhÀ |caitrÀya svÀhÀ prajÀyai svÀheti || 12 ||

[[3-1-4-13]]vÀyurvÀ akÀmayata |kÀmacÀrameÍu lokeÍvabhijayeyamiti |sa etadvÀyave niÍÊyÀyai gÃÍÊyai dugdhaÎ payo niravapat |tato vai sa kÀmacÀrameÍu lokeÍvabhyajayat |kÀmacÀraÙ ha vÀ eÍu lokeÍvabhijayati |ya etena haviÍÀ yajate |ya u cainadevaÎ veda |so'tra juhoti |vÀyave svÀhÀ niÍÊyÀyai svÀhÀ |kÀmacÀrÀya svÀhÀ'bhijityai svÀheti || 13 ||

[[3-1-4-14]]indrÀgnÁ vÀ akÀmayetÀm |ÌraiÍÊhyaÎ devÀnÀmabhijayeveti |tÀvetamindrÀgnibhyÀÎ viÌÀkhÀbhyÀÎ puroËÀÌamekÀdaÌakapÀlaÎ niravapatÀm |tato vai tau ÌraiÍÊhyaÎ devÀnÀmabhyajayatÀm |ÌraiÍÊhyaÙ ha vai samÀnÀnÀmabhijayati |ya etena haviÍÀ yajate |ya u cainadevaÎ veda |so'tra juhoti |indrÀgnibhyÀÙ svÀhÀ viÌÀkhÀbhyÀÙ svÀhÀ |ÌraiÍÊhyÀya svÀhÀ'bhijityai svÀheti || 14 ||

[[3-1-4-15]]athaitatpaurÉamÀsyÀ ÀjyaÎ nirvapati |kÀmo vai paurnamÀsÁ |kÀma Àjyam |kÀmenaiva kÀmaÙ samardhayati |

Page 275: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 275 - 06.05.2005 - www.sanskritweb.net/yajurveda

kÍipramenaÙ sa kÀma upanamati |yena kÀmena yajate |so'tra juhoti |paurÉamÀsyai svÀhÀ kÀmÀya svÀhÀ'gatyai svÀheti || 15 ||

[[3-1-5-1]]mitro vÀ akÀmayata |mitradheyameÍu lokeÍvabhijayeyamiti |sa etaÎ mitrÀyÀnÂrÀdhebhyaÌcaruÎ niravapat |tato vai sa mitradheyameÍu lokeÍvabhyajayat |mitradheyaÙ ha vÀ eÍu lokeÍvabhijayati |ya etena haviÍÀ yajate |ya u cainadevaÎ veda |so'tra juhoti |mitrÀya svÀhÀ'nÂrÀdhebhyaÏ svÀhÀ |mitradheyÀya svÀhÀ'bhijityai svÀheti || 1 ||

[[3-1-5-2]]indro vÀ akÀmayata |jyaiÍÊhyaÎ devÀnÀmabhijayeyamiti |sa etamindrÀya jyeÍÊhÀyai puroËÀÌamekÀdaÌakapÀlaÎ niravapanmahÀvrÁhÁÉÀm |tato vai sa jyaiÍÊhyaÎ devÀnÀmabhyajayat|jyaiÍÊhyaÙ ha vai samÀnÀnÀmabhijayati |ya etena haviÍÀ yajate |ya u cainadevaÎ veda |so'tra juhoti |indrÀya svÀhÀ jyeÍÊhÀyai svÀhÀ |jyaiÍÊhyÀya svÀhÀ'bhijityai svÀheti || 2 ||

[[3-1-5-3]]prajÀpatirvÀ akÀmayata |mÂlaÎ prajÀÎ vindeyeti |sa etaÎ prajÀpataye mÂlÀya caruÎ niravapat |tato vai sa mÂlaÎ prajÀmavindata |mÂlaÙ ha vai prajÀÎ vindate |ya etena haviÍÀ yajate |ya u cainadevaÎ veda |so'tra juhoti |prajÀpataye svÀhÀ mÂlÀya svÀhÀ |prajÀyai svÀheti || 3 ||

[[3-1-5-4]]Àpo vÀ akÀmayanta |samudraÎ kÀmamabhijayemeti |tÀ etamadbhyo'ÍÀËhÀbhyaÌcaruÎ niravapann |tato vai tÀÏ samudraÎ kÀmamabhyajayann |samudraÙ ha vai kÀmamabhijayati |ya etena haviÍÀ yajate |ya u cainadevaÎ veda |so'tra juhoti |adbhyaÏ svÀhÀ'ÍÀËhÀbhyaÏ svÀhÀ |samudrÀya svÀhÀ kÀmÀya svÀhÀ |

Page 276: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 276 - 06.05.2005 - www.sanskritweb.net/yajurveda

abhijityai svÀheti || 4 ||

[[3-1-5-5]]viÌve vai devÀ akÀmayanta |anapajayyaÎ jayemeti |ta etaÎ viÌvebhyo devebhyo'ÍÀËhÀbhyaÌcaruÎ niravapann |tato vai te'napajayyamajayan |anapajayyaÙ ha vai jayati |ya etena haviÍÀ yajate |ya u cainadevaÎ veda |so'tra juhoti |viÌvebhyo devebhyaÏ svÀhÀ'ÍÀËhÀbhyaÏ svÀhÀ |anapajayyÀya svÀhÀ jityai svÀheti || 5 ||

[[3-1-5-6]]brahma vÀ akÀmayata |brahmalokamabhijayeyamiti |tadetaÎ brahmaÉe'bhijite caruÎ niravapat |tato vai tadbrahmalokamabhyajayat |brahmalokaÙ ha vÀ abhijayati |ya etena haviÍÀ yajate |ya u cainadevaÎ veda |so'tra juhoti |brahmaÉe svÀhÀ'bhijite svÀhÀ |brahmalokÀya svÀhÀ'bhijityai svÀheti || 6 ||

[[3-1-5-7]]viÍÉurvÀ akÀmayata |puÉya× ÌlokaÙ ÌÃÉvÁya |na mÀ pÀpÁ kÁrtirÀgacchediti |sa etaÎ viÍÉave ÌroÉÀyai puroËÀÌaÎ trikapÀlaÎ niravapat |tato vai sa puÉya× ÌlokamaÌÃÉuta |nainaÎ pÀpÁ kÁrtirÀgacchat |puÉyaÙ ha vai ÌlokaÙ ÌÃÉute |nainaÎ pÀpÁ kÁrtirÀgacchati |ya etena haviÍÀ yajate |ya u cainadevaÎ veda |so'tra juhoti |viÍÉave svÀhÀ ÌroÉÀyai svÀhÀ |ÌlokÀya svÀhÀ ÌrutÀya svÀheti || 7 ||

[[3-1-5-8]]vasavo vÀ akÀmayanta |agraÎ devatÀnÀÎ parÁyÀmeti |ta etaÎ vasubhyaÏ ÌraviÍÊhÀbhyaÏ puroËÀÌamaÍÊÀkapÀlaÎ niravapann |tato vai te'graÎ devatÀnÀÎ paryÀyann |agraÙ ha vai samÀnÀnÀÎ paryeti |ya etena haviÍÀ yajate |ya u cainadevaÎ veda |so'tra juhoti |vasubhyaÏ svÀhÀ ÌraviÍÊhÀbhyaÏ svÀhÀ |agrÀya svÀhÀ parÁtyai svÀheti || 8 ||

Page 277: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 277 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[3-1-5-9]]indro vÀ akÀmayata |dÃËho'ÌithilaÏ syÀmiti |sa etaÎ varuÉÀya ÌatabhiÍaje bheÍajebhyaÏ puroËÀÌaÎ daÌakapÀlaÎniravapatkÃÍÉÀnÀÎ vrÁhÁÉÀm |tato vai sa dÃËho'Ìithilo'bhavat |dÃËho ha vÀ aÌithilo bhavati |ya etena haviÍÀ yajate |ya u cainadevaÎ veda |so'tra juhoti |varuÉÀya svÀhÀ ÌatabhiÍaje svÀhÀ |bheÍajebhyaÏ svÀheti || 9 ||

[[3-1-5-10]]ajo vÀ ekapÀdakÀmayata |tejasvÁ brahmavarcasÁ syÀmiti |sa etamajÀyaikapade proÍÊhapadebhyaÌcaruÎ niravapat |tato vai sa tejasvÁ brahmavarcasyabhavat |tejasvÁ ha vai brahmavarcasÁ bhavati |ya etena haviÍÀ yajate |ya u cainadevaÎ veda |so'tra juhoti |ajÀyaikapade svÀhÀ proÍÊhapadebhyaÏ svÀhÀ |tejase svÀhÀ brahmavarcasÀya svÀheti || 10 ||

[[3-1-5-11]]ahirvai budhniyo'kÀmayata |imÀÎ pratiÍÊhÀÎ vindeyeti |sa etamahaye budhniyÀya proÍÊhapadebhyaÏ puroËÀÌaÎ bhÂmikapÀlaÎ niravapat |tato vai sa imÀÎ pratiÍÊhÀmavindata |imÀÙ ha vai pratiÍÊhÀÎ vindate |ya etena haviÍÀ yajate |ya u cainadevaÎ veda |so'tra juhoti |ahaye budhniyÀya svÀhÀ proÍÊhapadebhyaÏ svÀhÀ |pratiÍÊhÀyai svÀheti || 11 ||

[[3-1-5-12]]pÂÍÀ vÀ akÀmayata |paÌumÀntsyÀmiti |sa etaÎ pÂÍÉe revatyai caruÎ niravapat |tato vai sa paÌumÀnabhavat |paÌumÀnha vai bhavati |ya etena haviÍÀ yajate |ya u cainadevaÎ veda |so'tra juhoti |pÂÍÉe svÀhÀ revatyai svÀhÀ |paÌubhyaÏ svÀheti || 12 ||

[[3-1-5-13]]aÌvinau vÀ akÀmayetÀm |

Page 278: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 278 - 06.05.2005 - www.sanskritweb.net/yajurveda

ÌrotrasvinÀvabadhirau syÀveti |tÀvetamaÌvibhyÀmaÌvayugbhyÀÎ puroËÀÌaÎ dvikapÀlaÎ niravapatÀm |tato vai tau ÌrotrasvinÀvabadhirÀvabhavatÀm |ÌrotrasvÁ ha vÀ abadhiro bhavati |ya etena haviÍÀ yajate |ya u cainadevaÎ veda |so'tra juhoti |aÌvibhyÀÙ svÀhÀ'ÌvayugbhyÀÙ svÀhÀ |ÌrotrÀya svÀhÀ Ìrutyai svÀheti || 13 ||

[[3-1-5-14]]yamo vÀ akÀmayata |pitÃÉÀÙ rÀjyamabhijayeyamiti |sa etaÎ yamÀyÀpabharaÉÁbhyaÌcaruÎ niravapat|tato vai sa pitÃÉÀÙ rÀjyamabhyajayat|samÀnÀnÀÙ ha vai rÀjyamabhijayati |ya etena haviÍÀ yajate |ya u cainadevaÎ veda |so'tra juhoti |yamÀya svÀhÀ'pabharaÉÁbhyaÏ svÀhÀ |rÀjyÀya svÀhÀ'bhijityai svÀheti || 14 ||

[[3-1-5-15]]athaitadamÀvÀsyÀyÀ ÀjyaÎ nirvapati |kÀmo vÀ amÀvÀsyÀ |kÀma Àjyam |kÀmenaiva kÀmaÙ samardhayati |kÍipramenaÙ sa kÀma upanamati |yena kÀmena yajate |so'tra juhoti |amÀvÀsyÀyai svÀhÀ kÀmÀya svÀhÀ'gatyai svÀheti || 15 ||

[[3-1-6-1]]candramÀ vÀ akÀmayata |ahorÀtrÀnardhamÀsÀnmÀsÀnÃtÂntsaÎvatsaramÀptvÀ |candramasaÏ sÀyujyaÙ salokatÀmÀpnuyÀmiti |sa etaÎ candramase pratÁdÃÌyÀyai puroËÀÌaÎ paÈcadaÌakapÀlaÎ niravapat |tato vai so'horÀtrÀnardhamÀsÀnmÀsÀnÃtÂntsaÎvatsaramÀptvÀ |candramasaÏ sÀyujyaÙ salokatÀmÀpnot |ahorÀtrÀnha vÀ ardhamÀsÀnmÀsÀnÃtÂntsaÎvatsaramÀptvÀ |candramasaÏ sÀyujyaÙ salokatÀmÀpnoti |ya etena haviÍÀ yajate |ya u cainadevaÎ veda |so'tra juhoti |candramase svÀhÀ pratÁdÃÌyÀyai svÀhÀ |ahorÀtrebhyaÏ svÀhÀ'rdhamÀsebhyaÏ svÀhÀ |mÀsebhyaÏ svÀhÀrtubhyaÏ svÀhÀ |saÎvatsarÀya svÀheti || 1 ||

[[3-1-6-2]]ahorÀtre vÀ akÀmayetÀm |

Page 279: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 279 - 06.05.2005 - www.sanskritweb.net/yajurveda

atyahorÀtre mucyevahi |na nÀvahorÀtre ÀpnuyÀtÀmiti |te etamahorÀtrÀbhyÀÎ caruÎ niravapatÀm |dvayÀnÀÎ vrÁhÁÉÀm |ÌuklÀnÀÎ ca kÃÍÉÀnÀÎ ca |savÀtyordugdhe |ÌvetÀyai ca kÃÍÉÀyai ca |tato vai te atyahorÀtre amucyete |naine ahorÀtre ÀpnutÀm|ati ha vÀ ahorÀtre mucyate |nainamahorÀtre ÀpnutaÏ |ya etena haviÍÀ yajate |ya u cainadevaÎ veda |so'tra juhoti |ahne svÀhÀ rÀtriyai svÀhÀ |atimuktyai svÀheti || 2 ||

[[3-1-6-3]]uÍÀ vÀ akÀmayata |priyÀ''dityasya subhagÀ syÀmiti |saitamuÍase caruÎ niravapat |tato vai sÀ priyÀ''dityasya subhagÀ'bhavat |priyo ha vai samÀnÀnÀÙ subhago bhavati |ya etena haviÍÀ yajate |ya u cainadevaÎ veda |so'tra juhoti |uÍase svÀhÀ vyuÍÊyai svÀhÀ |vyÂÍuÍyai svÀhÀ vyucchantyai svÀhÀ |vyuÍÊÀyai svÀheti || 3 ||

[[3-1-6-4]]athaitasmai nakÍattrÀya caruÎ nirvapati |yathÀ tvaÎ devÀnÀmasi |evamahaÎ manuÍyÀÉÀÎ bhÂyÀsamiti |yathÀ ha vÀ etaddevÀnÀm |evaÙ ha vÀ eÍa manuÍyÀÉÀÎ bhavati |ya etena haviÍÀ yajate |ya u cainadevaÎ veda |so'tra juhoti |nakÍattrÀya svÀhodeÍyate svÀhÀ |udyate svÀhoditÀya svÀhÀ |harase svÀhÀ bharase svÀhÀ |bhrÀjase svÀhÀ tejase svÀhÀ |tapase svÀhÀ brahmavarcasÀya svÀheti || 4 ||

[[3-1-6-5]]sÂryo vÀ akÀmayata |nakÍattrÀÉÀÎ pratiÍÊhÀ syÀmiti |sa etaÙ sÂryÀya nakÍattrebhyaÌcaruÎ niravapat |

tato vai sa nakÍattrÀÉÀÎ pratiÍÊhÀ'bhavat |pratiÍÊhÀ ha vai samÀnÀnÀÎ bhavati |

Page 280: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 280 - 06.05.2005 - www.sanskritweb.net/yajurveda

ya etena haviÍÀ yajate |ya u cainadevaÎ veda |so'tra juhoti |sÂryÀya svÀhÀ nakÍattrebhyaÏ svÀhÀ |pratiÍÊhÀyai svÀheti || 5 ||

[[3-1-6-6]]athaitamadityai caruÎ nirvapati |iyaÎ vÀ aditiÏ |asyÀmeva pratitiÍÊhati |so'tra juhoti |adityai svÀhÀ pratiÍÊhÀyai svÀheti || 6 ||

[[3-1-6-7]]athaitaÎ viÍÉave caruÎ nirvapati |yajÈo vai viÍÉuÏ |yajÈa evÀntataÏ pratitiÍÊhati |so'tra juhoti |viÍÉave svÀhÀ yajÈÀya svÀhÀ |pratiÍÊhÀyai svÀheti || 7 ||agnirna ÃdhyÀsma navonavo'gnirmitraÌcandramÀÏ ÍaÊ || 6 ||agnirnastanno vÀyurahirbudhniya ÃkÍÀ vÀ iyamathaitatpaumÀsyÀ ajo vÀekapÀtsÂryastriÍatÍÊi || 63 ||agniÏ paÈcadaÌa prajÀpatiÍÍoËaÌa soma ekÀdaÌa rudro daÌarkÍaikÀdaÌabÃhaspatirdaÌa devÀsurÀ nava pitara ekÀdaÌÀryamÀ bhago daÌadaÌa savitÀcaturdaÌa tvaÍÊÀ vÀyurindrÀgnÁ daÌadaÌÀthaitatpaurÉamÀsyÀ aÍÊau paÈcadaÌa |mitra indraÏ prajÀpatirdaÌadaÌÀpa ekÀdaÌa viÌve brahma daÌadaÌa viÍÉustrayodaÌavasava indro'jo'hirvai budhniyaÏ pÂÍÀ'Ìvinau yamo daÌadaÌÀthaitadamÀvÀsyÀyÀaÍÊau paÈcadaÌa || candramÀÏ paÈcadaÌÀhorÀtre saptadaÌoÍÀ ekÀdaÌÀthaitasmainakÍattrÀya trayodaÌa sÂryo daÌÀthaitamadi[tyai paÈcÀthaitaÎ viÍÉave ÍaÊtsapta ||savitÀ''ÌÂnÀÎ vrÁhiÉÀmindro mahÀvrÁhÁÉÀmindraÏ kÃÍÉÀnÀÎ vrÁhÁÉÀmahorÀtredvayÀnÀÎ vrÁhiyÀÉÀm || pi|_taraÍÍaÊkapÀlaÙ savitÀ dvÀda\ÌakapÀlamamindrÀgnÁekÀdaÌakapÀlamindraekÀdaÌakapÀlamindro daÌakapÀlaÎ\ viÍÉustrikspÀlamahirbhÂmikapÀlamaÌvinaudvikapÀlaÎ candramÀÏ paÈcadaÌakapÀlamagnistvaÍÊÀ vasavo'ÍÊÀkapÀlamanyatracarum ||rudro'ryamÀ pÂÍÀpaÌumÀntsyÀÀÀÙ somo rrudro bÃhasaptiÏ payasi vÀyuÏ payaÏsomo vÀyuri\ndrÀgnÁ mitra indra Àpo brahma yamo'bhijityai tvaÍÊÀ prajÀpatiÏprajÀyai paurÉamÀsyÀamÀvÀsyÀÍ\/yÀ Àgatyai viÌve jityÀ aÌvinau Ìrutyai' ||brahmatadetaÎ vÁÍÉuÏsa etaÎ vÀyuÏ saetadÀpastÀÏ || pitaro viÌvevasavo'kÀmayanta etaÎ niravapatÀm || ahorÀtre vÀ akÀmayetÀmiti teetaÎniravapatÀÀm || anyatrÀkÀmayatamiti sa etaÎ niravapat || ind[!R]ÀgnÁÌraiÍÊhaymindro jyaiÍÊhaymindro dÃËhaÏ || ahiÏ sÂryo'di\tyai viÍÉa\ve pratiÍÊhÀyai |somo yamaÏ samÀnÀnÀm | agnirnorÁriÍadanyatra rÁriÍaÏ ||

[[3-2-1-1]]tÃtÁyasyÀmito divi soma ÀsÁt |taÎ gÀyatryÀ'harat |tasya parÉamacchidyata |tatparÉo'bhavat |tatparÉasya parÉatvam |

Page 281: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 281 - 06.05.2005 - www.sanskritweb.net/yajurveda

brahma vai parÉaÏ |yatparÉaÌÀkhayÀ vatsÀnapÀkaroti |brahmaÉaivainÀnapÀkaroti |gÀyatro vai parÉaÏ |gÀyatrÀÏ paÌavaÏ || 1 ||

[[3-2-1-2]]tasmÀttrÁÉi trÁÉi parÉasya palÀÌÀni |tripadÀ gÀyatrÁ |yatparÉaÌÀkhayÀ gÀÏ prÀrpayati |svayaivainÀ devatayÀ prÀrpayati |yaÎ kÀmayetÀpaÌuÏ syÀditi |aparÉÀÎ tasmai ÌuÍkÀgrÀmÀharet |apaÌureva bhavati |yaÎ kÀmayeta paÌumÀntsyÀditi |bahuparÉÀÎ tasmai bahuÌÀkhÀmÀharet|paÌumantamevainaÎ karoti || 2 ||

[[3-2-1-3]]yatprÀcÁmÀharet |devalokamabhijayet |yadudÁcÁÎ manuÍyalokam |prÀcÁmudÁcÁmÀharati |ubhayorlokayorabhijityai |iÍe tvorje tvetyÀha |iÍamevorjaÎ yajamÀne dadhÀti |vÀyavaÏ sthetyÀha |vÀyurvÀ antarikÍasyÀdhyakÍÀÏ |antarikÍadevatyÀÏ khalu vai paÌavaÏ || 3 ||

[[3-2-1-4]]vÀyava evainÀnparidadÀti |pra vÀ enÀnetadÀkaroti |yadÀha |vÀyavaÏ sthetyupÀyavaÏ sthetyÀha |yajamÀnÀyaiva paÌÂnupahvayate |devo vaÏ savitÀ prÀrpayatvityÀha prasÂtyai |ÌreÍÊhatamÀya karmaÉa ityÀha |yajÈo hi ÌreÍÊhatamaÎ karma |tasmÀdevamÀha |ÀpyÀyadhvamaghniyÀ devabhÀgamityÀha || 4 ||

[[3-2-1-5]]vatsebhyaÌca vÀ etÀÏ purÀ manuÍyebhyaÌcÀpyÀyanta |devebhya evainÀ indrÀyÀpyÀyati |ÂrjasvatÁÏ payasvatÁrityÀha |ÂrjaÙ hi payaÏ saÎbharanti |prajÀvatÁranamÁvÀ ayakÍmÀ ityÀha prajÀtyai |mÀ vasstena ÁÌata mÀ'ghaÌaÙsa ityÀha guptyai |rudrasya hetiÏ pari vo vÃÉaktvityÀha |rudrÀdevainÀstrÀyate |dhruvÀ asmingopatau syÀta bahvÁrityÀha |

Page 282: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 282 - 06.05.2005 - www.sanskritweb.net/yajurveda

dhruvÀ evÀsminbahvÁÏ karoti || 5 ||

[[3-2-1-6]]yajamÀnasya paÌÂnpÀhÁtyÀha |paÌunÀÎ gopÁthÀya |tasmÀtsÀyaÎ paÌava upasamÀvartante |anadhaÏ sÀdayati |garbhÀÉÀÎ dhÃtyÀ aprapÀdÀya |tasmÀdgarbhÀÏ prajÀnÀmaprapÀdukÀÏ |uparÁva nidadhÀti |uparÁva hi suvargo lokaÏ |suvargasya lokasya samaÍÊyai || 6 ||paÌava karoti paÌavo devabhÀgamityÀha karoti nava ca || 1 ||

[[3-2-2-1]]devasya tvÀ savituÏ prasava ityaÌvaparÌumÀdatte prasÂtyai |aÌvinorbÀhubhyÀmityÀha |aÌvinau hi devÀnÀmadhvary ÀstÀm |pÂÍÉo hastÀbhyÀmityÀha yatyai |yo vÀ oÍadhÁÏ parvaÌo veda |nainÀÏ sa hinasti |prajÀpatirvÀ oÍadhÁÏ parvaÌo veda |sa enÀ na hinasti |aÌvaparÌvÀ barhiracchaiti |prÀjÀpatyo vÀ aÌvaÏ sayonitvÀya || 1 ||

[[3-2-2-2]]oÍadhÁnÀmahiÙsÀyai |yajÈasya ghoÍadasÁtyÀha |yajamÀna eva rayiÎ dadhÀti |pratyuÍÊaÙ rakÍaÏ pratyuÍÊÀ arÀtaya ityÀha |rakÍasÀmapahatyai |preyamagÀddhiÍaÉÀ barhiracchetyÀha |vidyÀ vai dhiÍaÉÀ |vidyayaivainadacchaiti |manunÀ kÃtÀ svadhayÀ vitaÍÊetyÀha |mÀnavÁ hi parÌuÏ svadhÀ kÃtÀ || 2 ||

[[3-2-2-3]]ta Àvahanti kavayaÏ purastÀdityÀha |ÌuÌruvÀÙso vai kavayaÏ |yajÈaÏ purastÀt |mukhata eva yajÈamÀrabhate |atho yadetaduktvÀ yataÏ kutaÌcÀharati |tatprÀcyÀ eva diÌo bhavati |devebhyo juÍÊamiha barhirÀsada ityÀha |barhiÍaÏ samÃddhyai |karmaÉo'naparÀdhÀya |devÀnÀÎ pariÍÂtamasÁtyÀha || 3 ||

Page 283: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 283 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[3-2-2-4]]yadvÀ idaÎ kiÎca |taddevÀnÀÎ pariÍÂtam |atho yathÀ vasyase pratiprocyÀhedaÎ kariÍyÀmÁti |evameva tadadhvaryurdevebhyaÏ pratiprocya barhirdÀti |Àtmano'hiÙsÀyai |yÀvataÏ stambÀnparidiÌet |yatteÍÀmucchi×ÍyÀt |ati tadyajÈasya recayet |eka× stambaÎ paridiÌet |taÙ sarvaÎ dÀyÀt || 4 ||

[[3-2-2-5]]yajÈasyÀnatirekÀya |varÍavÃddhamasÁtyÀha |varÍavÃddhÀ vÀ oÍadhayaÏ |deva barhirityÀha |devebhya evainatkaroti |mÀ tvÀ'nvaÇmÀ tiryagityÀhÀhiÙsÀyai |parvaterÀdhyÀsamityÀharddhyai |ÀcchettÀ te mÀriÍamityÀha |nÀsyÀtmano mÁyate |ya evaÎ veda || 5 ||

[[3-2-2-6]]deva barhiÏ ÌatavalÌaÎ virohetyÀha |prajÀ vai barhiÏ |prajÀnÀÎ prajananÀya |sahasravalÌÀ vi vayaÙ ruhemetyÀha |ÀÌiÍamevaitÀmÀÌÀste |pÃthivyÀÏ saÎpÃcaÏ pÀhÁtyÀha pratiÍÊhityai |ayuÇgÀ'yuÇgÀnmuÍÊÁnlunoti |mithunatvÀya prajÀtyai |susaÎbhÃtÀ tvÀ saÎbharÀmÁtyÀha |brahmaÉaivainatsaÎbharati || 6 ||

[[3-2-2-7]]adityai rÀsnÀ'sÁtyÀha |iyaÎ vÀ aditiÏ |asyÀ evainadrÀsnÀÎ karoti |indrÀÉyai saÎnahanamityÀha |indrÀÉÁ vÀ agre devatÀnÀÙ samanahyata |sÀ''rdhnot |Ãddhyai sannahyati |prajÀ vai barhiÏ |prajÀnÀmaparÀvÀpÀya |tasmÀtsnÀvasaÎtatÀÏ prajÀ jÀyante || 7 ||

[[3-2-2-8]]pÂÍÀ te granthiÎ grathnÀtvityÀha |puÍÊimeva yajamÀne dadhÀti |

Page 284: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 284 - 06.05.2005 - www.sanskritweb.net/yajurveda

sa te mÀ''sthÀdityÀhÀhiÙsÀyai |paÌcÀtprÀÈcamupa gÂhati |paÌcÀdvai prÀcÁnaÙ reto dhÁyate |paÌcÀdevÀsmai prÀcÁnaÙ reto dadhÀti |indrasya tvÀ bÀhubhyÀmudyaccha ityÀha |indriyameva yajamÀne dadhÀti |bÃhaspatermÂrdhnÀ harÀmÁtyÀha |brahma vai devÀnÀÎ bÃhaspatiÏ || 8 ||

[[3-2-2-9]]brahmaÉaivainaddharati |urvantarikÍamanvihÁtyÀha gatyai |devaÎgamamasÁtyÀha |devÀnevainadgamayati |anadhaÏ sÀdayati |garbhÀÉÀÎ dhÃtyÀ aprapÀdÀya |tasmÀdgarbhÀÏ prajÀnÀmaprapÀdukÀÏ |uparÁva nidadhÀti |uparÁva hi suvargo lokaÏ |suvargasya lokasya samaÍÊyai || 9 ||sayonitvÀya svadhÀkÃtÀ'sÁtyÀha dÀyodveda bharati jÀyante bÃhaspatiÏ samaÍÊyai || 2||

[[3-2-3-1]]pÂrvedyuridhmÀbarhiÏ karoti |yajÈamevÀrabhya gÃhÁtvopavasati |prajÀpatiryajÈamasÃjata |tasyokhe asraÙsetÀm |yajÈo vai prajÀpatiÏ |yatsÀÎnnÀyyokhe bhavataÏ |yajÈasyaiva tadukhe upadadhÀtyaprasraÙsÀya |ÌundhadhvaÎ daivyÀya karmaÉe devayajyÀyÀ ityÀha |devayajyÀyÀ evainÀni Ìundhati |mÀtariÌvano gharmo'sÁtyÀha || 1 ||

[[3-2-3-2]]antarikÍaÎ vai mÀtariÌvano gharmaÏ |eÍÀÎ lokÀnÀÎ vidhÃtyai |dyaurasi pÃthivyasÁtyÀha |divaÌca hyeÍÀ pÃthivyÀÌca saÎbhÃtÀ |yadukhÀ |tasmÀdevamÀha |viÌvadhÀyÀ asi parameÉa dhÀmnetyÀha |vÃÍÊirvai viÌvadhÀyÀÏ |vÃÍÊimevÀvarundhe |dÃÙhasva mÀ hvÀrityÀha dhÃtyai || 2 ||

[[3-2-3-3]]vasÂnÀÎ pavitramasÁtyÀha |prÀÉÀ vai vasavaÏ |teÍÀÎ vÀ etadbhÀgadheyam |yatpavitram |

Page 285: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 285 - 06.05.2005 - www.sanskritweb.net/yajurveda

tebhya evainatkaroti |ÌatadhÀraÙ sahasradhÀramityÀha |prÀÉeÍvevÀyurdadhÀti sarvatvÀya |trivÃtpalÀÌaÌÀkhÀyÀÎ darbhamayaÎ bhavati |trivÃdvai prÀÉaÏ |trivÃtameva prÀÉaÎ madhyato yajamÀne dadhÀti || 3 ||

[[3-2-3-4]]saumyaÏ parÉaÏ sayonitvÀya |sÀkÍÀtpavitraÎ darbhÀÏ |prÀkhsÀyamadhinidadhÀti |tatprÀÉÀpÀnayo rÂpam |tiryakprÀtaÏ |taddarÌasya rÂpam |dÀrÌya× hyetadahaÏ |annaÎ vai candramÀÏ |annaÎ prÀÉÀÏ |ubhayamevopaityajÀmitvÀya || 4 ||

[[3-2-3-5]]tasmÀdayaÙ sarvataÏ pavate |hutaÏ stoko huto drapsa ityÀha pratiÍÊhityai |haviÍo'skandÀya |na hi huta× svÀhÀkÃta× skandati |divi nÀko nÀmÀgniÏ |tasya vipruÍo bhÀgadheyam |agnaye bÃhate nÀkÀyetyÀha |

nÀkamevÀgniÎ bhÀgadheyena samardhayati |svÀhÀ dyÀvÀpÃthivÁbhyÀmityÀha |dyÀvÀpÃthivyorevainatpratiÍÊhÀpayati || 5 ||

[[3-2-3-6]]pavitravatyÀnayati |apÀÎ caivauÍadhÁnÀÎ ca rasaÙ saÙsÃjati |atho oÍadhÁÍveva paÌÂnpratiÍÊhÀpayati |anvÀrabhya vÀcaÎ yacchati |yajÈasya dhÃtyai |dhÀrayannÀste |dhÀrayanta iva hi duhanti |kÀmadhukÍa ityÀhÀ tÃtÁyasyai |traya ime lokÀÏ |imÀneva lokÀnyajamÀno duhe || 6 ||

[[3-2-3-7]]amÂmiti nÀma gÃhÉÀti |bhadramevÀsÀÎ karmÀviÍkaroti |sÀ viÌvÀyuÏ sÀ viÌvavyacÀÏ sÀ viÌvakarmetyÀha |iyaÎ vai viÌvÀyuÏ |antarikÍaÎ viÌvavyacÀÏ |asau viÌvakarmÀ |imÀnevaitÀbhirlokÀnyathÀpÂrvaÎ duhe |

Page 286: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 286 - 06.05.2005 - www.sanskritweb.net/yajurveda

atho yathÀ pradÀtre puÉyamÀÌÀste |evamevainÀ etadupastauti |tasmÀtprÀdÀdityunnÁya vandamÀnÀ upastuvantaÏ paÌÂnduhanti || 7 ||

[[3-2-3-8]]bahu dugdhÁndrÀya devebhyo haviriti vÀcaÎ visÃjate |yathÀdevatameva prasauti |daivyasya ca mÀnuÍasya ca vyÀvÃttyai |trirÀha |triÍatyÀ hi devÀÏ |avÀcaÎyamo'nanvÀrabhyottarÀÏ |aparimitamevÀvarundhe |na dÀrupÀtreÉa duhyÀt |agnivadvai dÀrupÀtram |yaddÀrupÀtreÉa duhyÀt || 8 ||

[[3-2-3-9]]yÀtayÀmnÀ haviÍÀ yajeta |atho khalvÀhuÏ |puroËÀÌamukhÀni vai havÁÙÍi |neta itaÏ puroËÀÌaÙ haviÍo yÀmo'stÁti |kÀmameva dÀrupÀtreÉa duhyÀt |ÌÂdra eva na duhyÀt |asato vÀ eÍa saÎbhÂtaÏ |yacchÂdraÏ |ahavireva tadityÀhuÏ |yacchÂdro dogdhÁti || 9 ||

[[3-2-3-10]]agnihotrameva na duhyÀcchÂdraÏ |taddhi notpunanti |yadÀ khalu vai pavitramatyeti |atha taddhaviriti |saÎpÃcyadhvamÃtÀvarÁrityÀha |apÀÎ caivauÍadhÁnÀÎ ca rasaÙ saÙsÃjati |tasmÀdapÀÎ cauÍadhÁnÀÎ ca rasamupajÁvÀmaÏ |mandrÀ dhanasya sÀtaya ityÀha |puÍÊimeva yajamÀne dadhÀti |somena tvÀ''tanacmÁndrÀya dadhÁtyÀha || 10 ||

[[3-2-3-11]]somamevainatkaroti |yo vai somaÎ bhakÍayitvÀ |saÎvatsaraÙ somaÎ na pibati |punarbhakÍyo'sya somapÁtho bhavati |somaÏ khalu vai sÀn'nÀyyam |ya evaÎ vidvÀntsÀÎnÀyyaÎ pibati |apunarbhakÍyo'sya somapÁtho bhavati |na mÃnmayenÀpidadhyÀt |yanmÃnmayenÀpidadhyÀt |pitÃdevatya× syÀt || 11 ||

Page 287: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 287 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[3-2-3-12]]ayaspÀtreÉa vÀ dÀrupÀtreÉa vÀ'pidadhÀti |taddhi sadevam |udanvadbhavati |Àpo vai rakÍoghnÁÏ |rakÍasÀmapahatyai |adastamasi viÍÉave tvetyÀha |yajÈo vai viÍÉuÏ |yajÈÀyaivainadadastaÎ karoti |viÍÉo havyaÙ rakÍasvetyÀha guptyai |anadhaÏ sÀdayati |garbhÀÉÀÎ dhÃtyÀ aprapÀdÀya |tasmÀdgarbhÀÏ prajÀnÀmaprapÀdukÀÏ |uparÁva nidadhÀti |uparÁva hi suvargo lokaÏ |suvargasya lokasya samaÍÊyai || 12 ||asÁtyÀha dhÃtyai yajamÀne dadhÀtyajÀmitvÀya sthÀpayati duhe duhantiduhyÀddogghiÁti dadhÁtyÀha syÀthsÀdayati paÇca ca || 3 ||

[[3-2-4-1]]karmaÉe vÀÎ devebhyaÏ ÌakeyamityÀha Ìaktyai |yajÈasya vai saÎtatimanu prajÀÏ paÌavo yajamÀnasya saÎtÀyante |yajÈasya vicchittimanu prajÀÏ paÌavo yajamÀnasya vicchidyante |yajÈasya saÎtatirasi yajÈasya tvÀ saÎtatyai stÃÉÀmi saÎtatyai tvÀyajÈasyetyÀhavanÁyÀtsaÎtanoti |yajamÀnasya prajÀyai paÌÂnÀÙ saÎtatyai |apaÏ praÉayati |ÌraddhÀ vÀ ÀpaÏ |ÌraddhÀmevÀrabhya praÉÁya pracarati |apaÏ praÉayati |yajÈo vÀ ÀpaÏ || 1 ||

[[3-2-4-2]]yajÈamevÀrabhya praÉÁya pracarati |apaÏ praÉayati |vajro vÀ ÀpaÏ |vajrameva bhrÀtÃvyebhyaÏ prahÃtya praÉÁya pracarati |apaÏ praÉayati |Àpo vai rakÍoghnÁÏ |rakÍasÀmapahatyai |apaÏ praÉayati |Àpo vai devÀnÀÎ priyaÎ dhÀma |devÀnÀmeva priyaÎ dhÀma praÉÁya pracarati || 2 ||

[[3-2-4-3]]apaÏ praÉayati |Àpo vai sarvÀ devatÀÏ |devatÀ evÀrabhya praÉÁya pracarati |veÍÀya tvetyÀha |veÍÀya hyenadÀdatte |pratyuÍÊaÙ rakÍaÏ pratyuÍÊÀ arÀtaya ityÀha |rakÍasÀmapahatyai |

Page 288: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 288 - 06.05.2005 - www.sanskritweb.net/yajurveda

dhÂrasÁtyÀha |eÍa vai dhuryo'gniÏ |

taÎ yadanupaspÃÌyÀtÁyÀt || 3 ||

[[3-2-4-4]]adhvaryuÎ ca yajamÀnaÎ ca pradahet |upaspÃÌyÀtyeti |adhvaryoÌca yajamÀnasya cÀpradÀhÀya |dhÂrvantaÎ yo'smÀndhÂrvati taÎ dhÂrvayaÎ vayaÎ dhÂrvÀma ityÀha |dvau vÀva puruÍau |yaÎ caiva dhÂrvati |yascainaÎ dhÂrvati |tÀvubhau ÌucÀ'rpayati |tvaÎ devÀnÀmasi sasnitamaÎ papritamaÎ juÍÊatamaÎ vahnitamaÎdevahÂtamamityÀha |yathÀ yajurevaitat || 4 ||

[[3-2-4-5]]ahnutamasi havirdhÀnamityÀhÀnÀrtyai |dÃÙhasva mÀ hvÀrityÀha dhÃtyai |mitrasya tvÀ cakÍuÍÀ prekÍa ityÀha mitratvÀya |mÀ bhermÀ saÎvikthÀ mÀ tvÀ hiÙsiÍamityÀhÀhiÙsÀyai |yadvai kiÎca vÀto nÀbhivÀti |tatsarvaÎ varuÉadevatyam |uruvÀtÀyetyÀha |avÀruÉamevainatkaroti |devasya tvÀ savituÏ prasava ityÀha prasÂtyai |aÌvinorbÀhubhyÀmityÀha || 5 ||

[[3-2-4-6]]aÌvinau hi devÀnÀmadhvary ÀstÀm |pÂÍÉo hastÀbhyÀmityÀha yatyai |agnaye juÍÊaÎ nirvapÀmÁtyÀha |agnaya evainÀÎ juÍÊaÎ nirvapati |triryajuÍÀ |traya ime lokÀÏ |eÍÀÎ lokÀnÀmÀptyai |tÂÍÉÁÎ caturtham |aparimitamevÀvarundhe |sa evamevÀnupÂrvaÙ havÁÙÍi nirvapati || 6 ||

[[3-2-4-7]]idaÎ devÀnÀmidamunaÏ sahetyÀha vyÀvÃttyai |sphÀtyai tvÀ nÀrÀtyÀ ityÀha guptyai |tamasÁva vÀ eÍo'ntaÌcarati |yaÏ parÁÉahi |suvarabhivikhyeÍaÎ vaiÌvÀnaraÎ jyotirityÀha |suvarevÀbhi vipaÌyati vaiÌvÀnaraÎ jyotiÏ |dyÀvÀpÃthivÁ haviÍi gÃhÁta udavepetÀm |dÃÙhantÀÎ duryÀ dyÀvÀpÃthivyorityÀha |gÃhÀÉÀÎ dyÀvÀpÃthivyordhÃtyai |

Page 289: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 289 - 06.05.2005 - www.sanskritweb.net/yajurveda

urvantarikÍamanvihÁtyÀha gatyai |adityÀstvopasthe sÀdayÀmÁtyÀha |iyaÎ vÀ aditiÏ |asyÀ evainadupasthe sÀdayati |agne havyaÙ rakÍasvetyÀha guptyai || 7 ||yajÈo vÀ Àpo dhÀma praÉÁya pracaratyatÁyÀdetadbÀhubhyÀmityÀha havÁÙÍi nirvapatigatyai catvÀri ca || 4 ||

[[3-2-5-1]]indro vÃtramahann |so'paÏ |abhyamriyata |tÀsÀÎ yanmedhyaÎ yajÈiyaÙ sadevamÀsÁt |tadapodakrÀmat |te darbhÀ abhavann |yaddarbhairapa utpunÀti |yÀ eva medhyÀ yajÈiyÀÏ sadevÀ ÀpaÏ |tÀbhirevainÀ utpunÀti |dvÀbhyÀmutpunÀti || 1 ||

[[3-2-5-2]]dvipÀdyajamÀnaÏ pratiÍÊhityai |devo vaÏ savitotpunÀtvityÀha |savitÃprasÂta evainÀ utpunÀti |acchidreÉa pavitreÉetyÀha |asau vÀ adityo'cchidraÎ pavitram |tenaivainÀ utpunÀti |vasoÏ sÂryasya raÌmibhirityÀha |prÀÉÀ vÀ ÀpaÏ |prÀÉÀ vasavaÏ |prÀÉÀ raÌmayaÏ || 2 ||

[[3-2-5-3]]prÀÉaireva prÀÉÀntsaÎpÃÉakti |sÀvitriyarcÀ |

savitÃprasÂtaÎ me karmÀsaditi |savitÃprasÂtamevÀsya karma bhavati |paccho gÀyatriyÀ triÍÍamÃddhatvÀya |Àpo devÁragrepuvo agre guva ityÀha |rÂpamevÀsÀmetanmahimÀnaÎ vyÀcaÍÊe |agra imaÎ yajÈaÎ nayatÀgre yajÈapatimityÀha |agre eva yajÈaÎ nayanti |agre yajÈapatim || 3 ||

[[3-2-5-4]]yuÍmÀnindro'vÃÉÁta vÃtratÂrye yÂyamindramavÃÉÁdhvaÎ vÃtratÂrya ityÀha |vÃtraÙ ha haniÍyannindra Àpo vavre |Àpo hendraÎ vavrire |saÎjÈÀmevÀsÀmetatsÀmÀnaÎ vyÀcaÍÊe |prokÍitÀÏ sthetyÀha |

Page 290: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 290 - 06.05.2005 - www.sanskritweb.net/yajurveda

tenÀpaÏ prokÍitÀÏ |

agnaye vo juÍÊaÎ prokÍÀmyagnÁÍomÀbhyÀmityÀha |yathÀdevatamevainÀnprokÍati |triÏ prokÍati |tryÀvÃddhi yajÈaÏ || 4 ||

[[3-2-5-5]]atho rakÍasÀmapahatyai |ÌundhadhvaÎ daivyÀya karmaÉe devayajyÀyÀ ityÀha |devayajyÀyÀ evainÀni Ìundhati |triÏ prokÍati |tryÀvÃddhi yajÈaÏ |atho medhyatvÀya |avadhÂtaÙ rakÍo'vadhÂtÀ arÀtaya ityÀha |rakÍasÀmapahatyai |adityÀstvagasÁtyÀha |iyaÎ vÀ aditiÏ || 5 ||

[[3-2-5-6]]asyÀ evainattvacaÎ karoti |prati tvÀ pÃthivÁ vettvityÀha pratiÍÊhityai |purastÀtpratÁcÁnagrÁvamuttaralomopastÃÉÀti medhyatvÀya |tasmÀtpurastÀtpratyaÈcaÏ paÌÀvo medhamupatiÍÊhante |tasmÀtprajÀ mÃgaÎ grÀhukÀÏ |yajÈo devebhyo nilÀyata |kÃÍÉo rÂpaÎ kÃtvÀ |yatkÃÍÉÀjine haviradhyavahanti |yajÈÀdeva tadyajÈaÎ prayuÇkte |haviÍo'skandÀya || 6 ||

[[3-2-5-7]]adhiÍavaÉamasi vÀnaspatyamityÀha |adhiÍavaÉamevainatkaroti |prati tvÀ'dityÀstvagvetvityÀha sayatvÀya |agnestanÂrasÁtyÀha |agnervÀ eÍÀ tanÂÏ |yadoÍadhayaÏ |vÀco visarjanamityÀha |yadÀ hi prajÀ oÍadhÁnÀmaÌnanti |atha vÀcaÎ visÃjante |devavÁtaye tvÀ gÃhÉÀmÁtyÀha || 7 ||

[[3-2-5-8]]devatÀbhirevainatsamardhayati |adrirasi vÀnaspatya ityÀha |grÀvÀÉamevainatkaroti |sa idaÎ devebhyo havyaÙ suÌami ÌamiÍvetyÀha ÌÀntyai |haviÍkÃdehÁtyÀha |ya eva devÀnÀÙ haviÍkÃtaÏ |tÀnhvayati |trirhvayati |

Page 291: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 291 - 06.05.2005 - www.sanskritweb.net/yajurveda

triÍatyÀ hi devÀÏ |iÍamÀ vadorjamÀ vadetyÀha || 8 ||

[[3-2-5-9]]iÍamevorjaÎ yajamÀne dadhÀti |dyumadvadata vayaÙ saÎghÀtaÎ jeÍmetyÀha bhrÀtÃvyÀbhibhÂtyai |manoÏ ÌraddhÀ devasya yajamÀnasyÀsuraghnÁ vÀk |yajÈÀyudheÍu praviÍÊÀ''sÁt |te'surÀ yÀvanto yajÈÀyudhÀnÀmudvadatÀmupÀÌÃÉvann |te parÀbhavann |tasmÀtsvÀnÀÎ madhye'vasÀya yajeta |yÀvanto'sya bhrÀtÃvyÀ yajÈÀyudhÀnÀmudvadatÀmupaÌÃÉvanti |te parÀbhavanti |uccaiÏ samÀhantavÀ Àha vijityai || 9 ||

[[3-2-5-10]]vÃÇkta eÍÀmindriyaÎ vÁryam |ÌreÍÊha eÍÀÎ bhavati |varÍavÃddhamasi prati vÀ varÍavÃddhaÎ vettvityÀha |varÍavÃddhÀ vÀ oÍadhayaÏ |varÍavÃddhÀ iÍÁkÀÏ samÃddhyai |yajÈaÙ rakÍÀÙsyanuprÀviÌann |tÀnyasnÀ paÌubhyo niravÀdayanta |tuÍairoÍadhÁbhyaÏ |parÀpÂtaÙ rakÍaÏ parÀpÂtÀ arÀtaya ityÀha |rakÍasÀmapahatyai || 10 ||

[[3-2-5-11]]rakÍasÀÎ bhÀgo'sÁtyÀha |tuÍaireva rakÍÀÙsi niravadayate |apa upaspÃÌati medhyatvÀya |vÀyurvo vivinaktvityÀha |pavitraÎ vai vÀyuÏ |punÀtyevainÀn |antarikÍÀdiva vÀ ete praskandanti |ye ÌÂrpÀt |devo vaÏ savitÀ hiraÉyapÀÉiÏ pratigÃhÉÀtvityÀha pratiÍÊhityai |haviÍo'skandÀya |triÍphalÁ kartavÀ Àha |tryÀvÃddhi yajÈaÏ |atho medhyatvÀya || 11 ||dvÀbhyÀmutpunÀti raÌmayo nayantyagre yajÈapatiÎ yajÈo'ditiraskandÀyagÃhÉÀmÁtyÀha vedetyÀha vijityÀ apahatyÀ askandÀya trÁÉi ca || 5 ||

[[3-2-6-1]]avadhÂtaÙ rakÍo'vadhÂtÀ arÀtaya ityÀha |rakÍasÀmapahatyai |adityÀstvagasÁtyÀha |iyaÎ vÀ aditiÏ |asyÀ evainattvacaÎ karoti |prati tvÀ pÃthivÁ vettvityÀha pratiÍÊhityai |purastÀtpratÁcÁnagrÁvamuttaralomopastÃÉÀti medhyatvÀya |

Page 292: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 292 - 06.05.2005 - www.sanskritweb.net/yajurveda

tasmÀtpurastÀtpratyaÈcaÏ paÌavo medhamupatiÍÊhante |tasmÀtprajÀ mÃgaÎ grÀhukÀÏ |yajÈo devebhyo nilÀyata || 1 ||

[[3-2-6-2]]kÃÍÉo rÂpaÎ kÃtvÀ |yatkÃÍÉÀjine haviradhipinaÍÊi |yajÈÀdeva tadyajÈaÎ prayuÇkte |haviÍo'skandÀya |dyÀvÀpÃthivÁ sahÀstÀm |te ÌamyÀmÀtramekamaharvyaitÀÙ ÌamyÀmÀtramekamahaÏ |divaÏ skambhanirasi prati tvÀ'dityÀstvagvetvityÀha |dyÀvÀpÃthivyorvÁtyai |dhiÍaÉÀ'si parvatyÀ prati tvÀ divaÏ skambha nirvetvittyÀha |dyÀvÀpÃthivyorvidhÃtyai || 2 ||

[[3-2-6-3]]dhiÍaÉÀ'si pÀrvateyÁ prati tvÀ parvatirvettvityÀha |dyÀvÀpÃthivyordhÃtyai |devasya tvÀ savituÏ prasava ityÀha prasÂtyai |aÌvinorbÀhubhyÀmityÀha |aÌvinau hi devÀnÀmadhvary ÀstÀm |pÂÍÉo hastÀbhyÀmityÀha yatyai |adhivapÀmÁtyÀha |yathÀdevatamevainÀnadhivapati |dhÀnyamasi dhinuhi devÀnityÀha |etasya yajuÍo vÁryeÉa || 3 ||

[[3-2-6-4]]yÀvadekÀ devatÀ kÀmayate yÀvadekÀ |tÀvadÀhutiÏ prathate |na hi tadasti |yattÀvadeva syÀt |yÀvajjuhoti |prÀÉÀya tvÀ'pÀnÀyatvetyÀha |prÀÉÀneva yajamÀne dadhÀti |dÁrghÀmanu prasitimÀyuÍe dhÀmityÀha |ÀyurevÀsmindadhÀti |antarikÍÀdiva vÀ etÀni praskandanti |yÀni dÃÍadaÏ |devo vaÏ savitÀ hiraÉyapÀniÏ pratigÃhÉÀtvityÀha pratiÍÊhityai |haviÍo'skandÀya |asaÎvapantÁ piÙÍÀÉÂni kurutÀdityÀha medhyatvÀya || 4 ||nilÀyata vidhÃtyai vÁryeÉa skandanti catvÀri ca || 6 ||

[[3-2-7-1]]dhÃÍÊirasi brahma yacchetyÀha dhÃtyai |apÀgne'gni mÀ mÀdaÎ jahi niÍkravyÀdaÙ sedhÀ devayajaÎ vahetyÀha |ya evÀmÀtkravyÀt |tamapahatya |medhye'gnau kapÀlamupadadhÀti |nirdagdhaÙ rakÍo nirdagdhÀ arÀtaya ityÀha |

Page 293: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 293 - 06.05.2005 - www.sanskritweb.net/yajurveda

rakÍÀÙsyeva nirdahati |agnivatyupadadhÀti |asminneva loke jyotirdhatte |aÇgÀramadhi vartayati || 1 ||

[[3-2-7-2]]antarikÍa eva jyotirdhatte |ÀdityamevÀmuÍmiÙlloke jyotirdhatte |jyotiÍmanto'smÀ ime lokÀ bhavanti |ya evaÎ veda |dhruvamasi pÃthivÁÎ dÃÙhetyÀha |pÃthivÁmevaitena dÃÙhati |dhartramasyantarikÍaÎ dÃÙhetyÀha |antarikÍamevaitena dÃÙhati |dharuÉamasi divaÎ dÃÙhetyÀha |divamevaitena dÃÙhati || 2 ||

[[3-2-7-3]]dharmÀ'si diÌo dÃÙhetyÀha |diÌa evaitena dÃÙhati |imÀnevaitairlokÀndÃÙhati |dÃÙhante'smÀ ime lokÀÏ prajayÀ paÌubhiÏ |ya evaÎ veda |trÁÉyagre kapÀlÀnyupadadhÀti |traya ime lokÀÏ |eÍÀÎ lokÀnÀmÀptyai |ekamagre kapÀlamupadadhÀti |ekaÎ vÀ agre kapÀlaÎ puruÍasya saÎbhavati || 3 ||

[[3-2-7-4]]atha dve |atha trÁÉi |atha catvÀri |athÀÍÊau |tasmÀdaÍÊÀkapÀlaÎ puruÍasya ÌiraÏ |yadevaÎ kapÀlÀnyupadadhÀti |yajÈo vai prajÀpatiÏ |yajÈameva prajÀpatiÙ saÙ{\Î+}skaroti |ÀtmÀnameva tatsa×skaroti |taÙ sa×skÃtamÀtmÀnam || 4 ||

[[3-2-7-5]]amuÍmiÙlloke'nu paraiti |yadaÍÊÀvupadadhÀti |gÀyatriyÀ tatsaÎmitam |yannava |trivÃtÀ tat |yaddaÌa |virÀjÀ tat |yadekÀdaÌa |triÍÊubhÀ tat |yaddvÀdaÌa || 5 ||

Page 294: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 294 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[3-2-7-6]]jagatyÀ tat |chandaÏsaÎmitÀni sa upadadhatkapÀlÀni |imÀÙllokÀnanupÂrvaÎ diÌo vidhÃtyai dÃÙhati |athÀyuÏ prÀÉÀnprajÀÎ paÌÂnyajamÀne dadhÀti |sajÀtÀnasmÀ abhito bahulÀnkaroti |citaÏ sthetyÀha |

yathÀ yajurevaitat |bhÃgÂÉÀmaÇgirasÀÎ tapasÀ tapyadhvamityÀha |devatÀnÀmevainÀni tapasÀ tapati |tÀni tataÏ sa×sthite |yÀni gharme kapÀlÀnyupacinvanti vedhasa iti catuÍpadayarcÀ vimuÈcati |catuÍpÀdaÏ paÌavaÏ |paÌuÍvevopariÍÊÀtpratitiÍÊhati || 6 ||vartayati divamevaitena dÃÙhati sambhavati taÙ sa×skÃtamÀtmÀnaÎ dvÀdaÌasa×sthite trÁÉi ca || 7 ||

[[3-2-8-1]]devasya tvÀ savituÏ prasava ityÀha prasÂtyai |aÌvinorbÀhubhyÀmityÀha |aÌvinau hi devÀnÀmadhvary ÀstÀm |pÂÍÉo hastÀbhyÀmityÀha yatyai |saÎvapÀmÁtyÀha |yathÀdevatamevainÀni saÎvapati |samÀpo adbhiragmata samoÍadhayo rasenetyÀha |Àpo vÀ oÍadhÁrjinvanti |oÍadhayo'po jinvanti |anyÀ vÀ etÀsÀmanyÀ jinvanti || 1 ||

[[3-2-8-2]]tasmÀdevamÀha |saÙ revatÁrjagatÁbhirmadhumatÁrmadhumatÁbhiÏ sÃjyadhvamityÀha |Àpo vai revatÁÏ |paÌavo jagatÁÏ |oÍadhayo madhumatÁÏ |Àpa oÍadhÁÏ paÌÂn |tÀnevÀsmÀ ekadhÀ saÙsÃjya |madhumataÏ karoti |adbhyaÏ pari prajÀtÀÏ stha samadbhiÏ pÃcyadhvamiti paryÀplÀvayati |yathÀ suvÃÍÊa imÀmanu visÃtya || 2 ||

[[3-2-8-3]]Àpa oÍadhÁrmahayanti |tÀdÃgeva tat |janayatyai tvÀ saÎyaumÁtyÀha |prajÀ evaitena dÀdhÀra |agnaye tvÀ'gnÁÍomÀbhyÀmityÀha vyÀvÃttyai |makhasya Ìiro'sÁtyÀha |yajÈo vai makhaÏ |tasyaitacchiraÏ |

Page 295: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 295 - 06.05.2005 - www.sanskritweb.net/yajurveda

yatpuroËÀÌaÏ |tasmÀdevamÀha || 3 ||

[[3-2-8-4]]gharmosi viÌvÀyurityÀha |viÌvamevÀyuryajamÀne dadhÀti |uru prathasvoru te yajÈapatiÏ prathatÀmityÀha |yajamÀnameva prajayÀ paÌubhiÏ prathayati |tvacaÎ gÃhÉÁÍvetyÀha |sarvamevainaÙ satanuÎ karoti |athÀpa ÀnÁya parimÀrÍÊi |mÀÙsa eva tattvacaÎ dadhÀti |tasmÀttvacÀ mÀÙsaÎ channam |gharmo vÀ eÍo'ÌÀntaÏ || 4 ||

[[3-2-8-5]]ardhamÀse'rdhamÀse pravÃjyate |yatpuroËÀÌaÏ |sa ÁÌvaro yajamÀnaÙ ÌucÀ'pradahaÏ |paryagni karoti |paÌumevainamakaÏ |ÌÀntyÀ apradÀhÀya |triÏ paryagni karoti |vyÀvÃddhi yajÈaÏ |atho rakÍasÀmapahatyai |antaritaÙ rakÍo'ntaritÀ arÀtaya ityÀha || 5 ||

[[3-2-8-6]]rakÍasÀmantarhitya |puroËÀÌaÎ vÀ adhiÌritaÙ rakÍÀÙsyajighÀÙsann |divi nÀko nÀmÀgnÁ rakÍohÀ |sa evÀsmÀdrakÍÀÙsyapÀhann |devastvÀ savitÀ ÌrapayatvityÀha |savitÃprasÂta evaina× Ìrapayati |varÍiÍÊhe adhinÀka ityÀha |rakÍasÀmapahatyai |agniste tanuvaÎ mÀ'ti dhÀgityÀhÀnatidÀhÀya |agne havyaÙ rakÍasvetyÀha guptyai || 6 ||

[[3-2-8-7]]avidahanta Ìrapayateti vÀcaÎ visÃjate |yajÈameva havÁÙyabhivyÀhÃtya pratanute |purorucamavidÀhÀya ÌÃtyai karoti |mastiÍko vai puroËÀÌaÏ |taÎ yannÀbhivÀsayet |ÀvirmastiÍkaÏ syÀt |abhivÀsayati |tasmÀdguhÀ mastiÍkaÏ |bhasmanÀ'bhivÀsayati |tasmÀnmÀÙsenÀsthi channam || 7 ||

Page 296: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 296 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[3-2-8-8]]vedenÀbhi vÀsayati |tasmÀtkeÌaiÏ ÌiraÌchannam |akhalatibhÀvuko bhavati |ya evaÎ veda |paÌorvai pratimÀ puroËÀÌaÏ |sa nÀyajuÍkamabhivÀsyaÏ |vÃtheva syÀt |ÁÌvarÀ yajamÀnasya paÌavaÏ prametoÏ |saÎ brahmaÉÀ pÃcyasvetyÀha |prÀÉÀ vai brahma || 8 ||

[[3-2-8-9]]prÀÉÀÏ paÌavaÏ |prÀÉaireva paÌÂntsaÎ pÃÉakti |na pramÀyukÀ bhavanti |yajamÀno vai puroËÀÌaÏ |prajÀ paÌavaÏ purÁÍam |yadevamabhi vÀsayati |yajamÀnameva prajayÀ paÌubhiÏ samardhayati |devÀ vai havirbhÂtvÀ'bruvann |kasminnidaÎ mrakÍyÀmaha iti |so'gnirabravÁt || 9 ||

[[3-2-8-10]]mayi tanÂÏ saÎnidhadhvam |ahaÎ vastaÎ janayiÍyÀmi |yasminmrakÍyadhva iti |te devÀ agnau tanÂÏ saÎnyadadhata |tasmÀdÀhuÏ |agniÏ sarvÀ devatÀ iti |so'ÇgÀreÉÀpaÏ |abhyapÀtayat |tata ekato'jÀyata |sa dvitÁyamabhyapÀtayat || 10 ||

[[3-2-8-11]]tato dvito'jÀyata |sa tÃtÁyamabhyapÀtayat |tatastrito'jÀyata |yadadbhyo'jÀyanta |tadÀpyÀnÀmÀpyatvam |yadÀtmabhyo'jÀyanta |tadÀtmyÀnÀmÀtmyatvam |te devÀ ÀpyeÍvamÃjata |ÀpyÀ amÃjata sÂryÀbhyudite |sÂryÀbhyuditaÏ sÂryÀbhinimrukte || 11 ||

[[3-2-8-12]]sÂryÀbhinimruktaÏ kunakhini |kunakhÁ ÌyÀvadati |ÌyÀvadannagradidhiÍau |

Page 297: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 297 - 06.05.2005 - www.sanskritweb.net/yajurveda

agradidhiÍuÏ parivitte |parivitto vÁrahaÉi |vÁrahÀ brahmahaÉi |tadbrahmahaÉaÎ nÀtyacyavata |antarvedi ninayatyavarudhyai |ulmukenÀbhi gÃhÉÀti ÌÃtatvÀya |ÌÃtakÀmÀ iva hi devÀÏ || 12 ||anyÀ jinvantyanuvisÃtyaivamÀhÀÌÀnta Àha guptyai channaÎbrahmÀbravÁdvitÁyamabhyapÀtayatsÂryÀbhinimrukte devÀÏ || 8 ||

[[3-2-9-1]]devasya tvÀ savituÏ prasava iti sphyamÀdatte prasÂtyai |aÌvinorbÀhubhyÀmityÀha |aÌvinau hi devÀnÀmadhvary ÀstÀm |pÂÍÉo hastÀbhyÀmityÀha yatyai |Àdada indrasya bÀhurasi dakÍiÉa ityÀha |indriyameva yajamÀne dadhÀti |sahasrabhÃÍÊiÏ ÌatatejÀ ityÀha |rÂpamevÀsyaitanmahimÀnaÎ vyÀcaÍÊe |vÀyurasi tigmatejÀ ityÀha |tejo vai vÀyuÏ || 1 ||

[[3-2-9-2]]teja evÀsmindadhÀti |viÍÀdvai nÀmÀsura ÀsÁt |so'bibhet |yajÈena mÀ devÀ abhibhaviÍyantÁti |sa pÃthivÁmabhyavamÁt |sÀ'medhyÀ'bhavat |atho yadindro vÃtramahann |tasya lohitaÎ pÃthivÁmanu vyadhÀvat |sÀ'medhyÀ'bhavat |pÃthivi devayajanÁtyÀha || 2 ||

[[3-2-9-3]]medhyÀmevainÀÎ devayajanÁÎ karoti |oÍadhyÀste mÂlaÎ mÀ hiÙsiÍamityÀha |oÍadhÁnÀmahiÙsÀyai |vrajaÎ gaccha gosthÀnamityÀha |chandÀÙsi vai vrajo gosthÀnaÏ |chandÀÙsyevÀsmai vrajaÎ gosthÀnaÎ karoti |varÍatu te dyaurityÀha |vÃÍÊirvai dyauÏ |vÃÍÊimevÀvarundhe |badhÀna deva savitaÏ paramasyÀÎ parÀvatÁtyÀha || 3 ||

[[3-2-9-4]]dvau vÀva puruÍau |yaÎ caiva dveÍÊi |yaÌcainaÎ dveÍÊi |tÀvubhau badhnÀti paramasyÀÎ parÀvati Ìatena pÀÌaiÏ |yo'smÀndveÍÊi yaÎ ca vayaÎ dviÍmastamato mÀ maugityÀhÀnimruktyai |

Page 298: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 298 - 06.05.2005 - www.sanskritweb.net/yajurveda

ararurvai nÀmÀsura ÀsÁt |sa pÃthivyÀmupamlupto'Ìayat |taÎ devÀ apahato'raruÏ pÃthivyÀ iti pÃthivyÀ apÀghnann |bhrÀtÃvyo vÀ araruÏ |apahato'raruÏ pÃthivyÀ iti yadÀha || 4 ||

[[3-2-9-5]]bhrÀtÃvyameva pÃthivyÀ apahanti |te'manyanta |divaÎ vÀ ayamitaÏ patiÍyatÁti |tamararuste divaÎ mÀ skÀniti divaÏ paryabÀdhanta |bhrÀtÃvyo vÀ araruÏ |araruste divaÎ mÀ skÀniti yadÀha |bhrÀtÃvyameva divaÏ paribÀdhate |stambayajurharati |pÃthivyÀ eva bhrÀtÃvyamapahanti |dvitÁyaÙ harati || 5 ||

[[3-2-9-6]]antarikÍÀdevainamapahanti |tÃtÁyaÙ harati |diva evainamapahanti |tÂÍÉÁÎ caturthaÙ harati |aparimitÀdevainamapahanti |asurÀÉÀÎ vÀ iyamagra ÀsÁt |yÀvadÀsÁnaÏ parÀpaÌyati |tÀvaddevÀnÀm |te devÀ abruvan |astveva no syÀmapÁti || 6 ||

[[3-2-9-7]]kyaÎ no dÀsyatheti |yÀvatsvayaÎ parigÃhÉÁtheti |te vasavastveti dakÍiÉataÏ paryagÃhÉann |rudrÀstveti paÌcÀt |ÀdityÀstvetyuttarataÏ |te'gninÀ prÀÈco'jayann |vasubhirdakÍiÉÀ |rudraiÏ pratyaÈcaÏ |ÀdityairudaÈcaÏ |yasyaivaÎ viduÍo vediÎ parigÃhÉanti || 7 ||

[[3-2-9-8]]bhavatyÀtmanÀ |parÀ'sya bhrÀtÃvyo bhavati |devasya savituÏ sava ityÀha prasÂtyai |karma kÃÉvanti vedhasa ityÀha |iÍitaÙ hi karma kriyate |pÃthivyai medhyaÎ cÀmedhyaÎ ca vyudakrÀmatÀm |prÀcÁnamudÁcÁnaÎ medhyam |pratÁcÁnaÎ dakÍiÉÀ medhyam |prÀcÁmudÁcÁÎ pravaÉÀÎ karoti |

Page 299: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 299 - 06.05.2005 - www.sanskritweb.net/yajurveda

medhyÀmevainÀÎ devayajanÁÎ karoti || 8 ||

[[3-2-9-9]]prÀÈcau vedyaÙsÀvunnayati |Àhavaniyasya parigÃhÁtyai |praticÁ ÌroÉÁ |gÀrhapatyasya parigÃhÁtyai |atho mithunatvÀya |uddhanti |yadevÀsyÀ amedhyam |tadapahanti |uddhanti |tasmÀdoÍadhayaÏ parÀbhavanti || 9 ||

[[3-2-9-10]]mÂlaÎ chinatti |bhrÀtÃvyasyaiva mÂlaÎ chinatti |mÂlaÎ vÀ atitiÍÊhadrakÍÀÙsyanÂtpipate |yaddhastena chindyÀt |kunakhinÁÏ prajÀÏ syuÏ |sphyena chinatti |vajro vai sphyaÏ |vajreÉaiva yajÈÀdrakÍÀÙsyapahanti |pitÃdevatyÀ'tikhÀtÀ |iyatÁÎ khanati || 10 ||

[[3-2-9-11]]prajÀpatinÀ yajÈamukhena saÎmitÀm |vedirdevebhyo nilÀyata |tÀÎ caturaÇgule'nvavindann |tasmÀccaturaÇgulaÎ kheyÀ |caturaÇgulaÎ khanati |caturaÇgule hyoÍadhayaÏ pratitiÍÊhanti |ÀpratiÍÊhÀyai khanati |yajamÀnameva pratiÍÊhÀÎ gamayati |dakÍiÉato varÍÁyasÁÎ karoti |devayajanasyaiva rÂpamakaÏ || 11 ||

[[3-2-9-12]]purÁÍavatÁÎ karoti |prajÀ vai paÌavaÏ purÁÍam |prajayaivainaÎ paÌubhiÏ purÁÍavantaÎ karoti |uttaraÎ parigrÀhaÎ parigÃhÉÀti |etÀvatÁ vai pÃthivÁ |yÀvatÁ vediÏ |tasyÀ etÀvata eva bhrÀtÃvyaÎ nirbhajya |Àtmana uttaraÎ parigrÀhaÎ parigÃhÉÀti |ÃtamasyÃtasadanamasyÃtaÌrÁrasÁtyÀha |yathÀyajurevaitat || 12 ||

[[3-2-9-13]]krÂramiva vÀ etatkaroti |

Page 300: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 300 - 06.05.2005 - www.sanskritweb.net/yajurveda

yadvediÎ karoti |dhÀ asi svadhÀ asÁti yoyupyate ÌÀntyai |urvÁ cÀsi vasvÁ cÀsÁtyÀha |urvÁmevainÀÎ vasvÁÎ karoti |purÀ krÂrasya visÃpo viraphÌinnityÀha medhyatvÀya |udÀdÀya pÃthivÁÎ jÁradÀnuryÀmairayaÈcandramasi svadhÀbhirityÀha |yadevÀsyÀ amedhyam |tadapahatya |medhyÀÎ devayajanÁÎ kÃtvÀ || 13 ||

[[3-2-9-14]]yadadaÌcandramasi medhyam |tadasyÀmerayati |tÀÎ dhÁrÀso anudÃÌya yajanta ityÀhÀnukhyÀtyai |prokÍaÉÁrÀsÀdaya |idhmÀbarhirupasÀdaya |sruvaÎ ca srucaÌca saÎmÃËhËhi |patnÁÙ saÎnahya |ÀjyenodehÁtyÀhÀnupÂrvatÀyai |prokÍaÉÁrÀsÀdayati |Àpo vai rakÍoghnÁÏ || 14 ||

[[3-2-9-15]]rakÍasÀmapahatyai |sphyasya vartmantsÀdayati |yajÈasya saÎtatyai |uvÀca hÀsito daivalaÏ |etÀvatÁrvÀ amuÍmiÙlloka Àpa Àsann |yÀvatÁÏ prokÍaÉÁriti |tasmÀdbahvÁrÀsÀdyÀÏ |sphyamudasyann |yaÎ dviÍyÀttaÎ dhyÀyet |Ìucaivainamarpayati || 15 ||vai vÀyurÀha parÀvatÁtyÀhÀha dvitÁyaÙ haratÁti parigÃhÉanti devayajanÁÎ karotibhavanti khanatyakaretatkÃtvÀ rakÍoghnÁrarpayati || 9 ||

[[3-2-10-1]]vajro vai sphyaÏ |yadanvaÈcaÎ dhÀrayet |vajre'dhvaryuÏ kÍaÉvÁta |purastÀttiryaÈcaÎ dhÀrayati |vajro vai sphyaÏ |vajreÉaiva yajÈasya dakÍiÉato rakÍÀÙsyapahanti |agnibhyÀÎ prÀcaÌca pratÁcaÌca |sphyenodÁcaÌcÀdharÀcaÌca |sphyena vÀ eÍa vajreÉÀsyai pÀpmÀnaÎ bhrÀtÃvyamapahatya |utkare'dhi pravÃÌcati || 1 ||

[[3-2-10-2]]yathopadhÀya vÃÌcantyevam |hastÀvavanenikte |ÀtmÀnameva pavayate |

Page 301: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 301 - 06.05.2005 - www.sanskritweb.net/yajurveda

sphyaÎ prakÍÀlayati medhyatvÀya |atho pÀpmana eva bhrÀtÃvyasya nyaÇgaÎ chinatti |idhmÀbarhirupasÀdayati yuktyai |yajÈasya mithunatvÀya |atho purorucamevaitÀÎ dadhÀti |uttarasya karmaÉo'nukhyÀtyai |na purastÀtpratyagupasÀdayet || 2 ||

[[3-2-10-3]]yatpurastÀtpratyagupasÀdayet |anyatrÀ''hutipathÀdidhmaÎ pratipÀdayet |prajÀ vai barhiÏ |aparÀdhnuyÀdbarhiÍÀ prajÀnÀÎ prajananam |paÌcÀtprÀgupasÀdayati |ÀhutipathenedhmaÎ pratipÀdayati |saÎpratyeva barhiÍÀ prajÀnÀÎ prajananamupaiti |dakÍiÉamidhmam |uttaraÎ barhiÏ |ÀtmÀ vÀ idhmaÏ |prajÀ barhiÏ |prajÀ hyÀtmana uttaratarÀ tÁrthe |tato medhamupanÁya |yathÀdevatamevainatpratiÍÊhÀpayati |pratitiÍÊhati prajayÀ paÌubhiryajamÀnaÏ || 3 ||vÃÌcati sÀdayedidhmaÏ paÈca ca || 10 ||tÃtÁyasyÀÎ devasyÀÌvaparÌuÎ yo vai pÂrvedyuÏ karmaÉe vÀmindrovÃtramahantso'povadhÂtaÎ dhÃÍÊirdevasyetyÀha saÎvapÀmi devasyasphayamÀdade vajro vai sphayo daÌa || 10 ||tÃtÁyasyÀÎ yajÈasyÀnatirekÀya pavitravatyadhvaryuÎ cÀdhiÍavaÉamasyantarikÍaeva rakÍasÀmantarhityai dvau vÀva puruÍau yadadaÌcandramasi medhyaÎpaÇcÀÌÁtiÏ || 85 ||

[[3-3-1-1]]pratyuÍÊaÙ rakÍaÏ pratyuÍÊÀ arÀtaya ityÀha |rakÍasÀmapahatyai |agnervastejiÍÊhena tejasÀ niÍÊapÀmÁtyÀha medhyatvÀya |srucaÏ saÎmÀrÍÊi |sruvamagre |pumÀÙsamevÀbhyaÏ sa×Ìyati mithunatvÀya |atha juhÂm|athopabhÃtam |atha dhruvÀm |asau vai juhÂÏ || 1 ||

[[3-3-1-2]]antarikÍamupabhÃt |pÃthivÁ dhruvÀ |ime vai lokÀÏ srucaÏ |vÃÍÊiÏ saÎmÀrjanÀni |vÃÍÊirvÀ imÀÙllokÀnanupÂrvaÎ kalpayati |te tataÏ kÆptÀÏ samedhante |samedhante'smÀ ime lokÀÏ prajayÀ paÌubhiÏ |

Page 302: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 302 - 06.05.2005 - www.sanskritweb.net/yajurveda

ya evaÎ veda |yadi kÀmayeta varÍukaÏ parjanyaÏ syÀditi |agrataÏ saÎmÃjyÀt || 2 ||

[[3-3-1-3]]vÃÍÊimeva niyacchati |arvÀcÁnÀgrÀ hi vÃÍÊiÏ |yadi kÀmayetÀvarÍukaÏ syÀditi |mÂlataÏ saÎmÃjyÀt |vÃÍÊimevodyacchati |tadu vÀ ÀhuÏ |agrata evopariÍÊÀtsaÎmÃjyÀt|mÂlato'dhastÀt|tadanupÂrvaÎ kalpate |varÍuko bhavatÁti || 3 ||

[[3-3-1-4]]prÀcÁmabhyÀkÀram |agrairantarataÏ |evamiva hyannamadyate |atho agrÀdvÀ oÍadhÁnÀmÂrjaÎ prajÀ upajÁvanti |Ârja evÀnnÀdyasyÀvarudhyai |adhastÀtpratÁcÁm |daÉËamuttamataÏ |mÂlena mÂlaÎ pratiÍÊhityai |tasmÀdaratnau prÀÈcyupariÍÊÀllomÀni |pratyaÈcyadhastÀt || 4 ||

[[3-3-1-5]]srugghyeÍÀ |prÀÉo vai sruvaÏ |juhÂrdakÍiÉo hastaÏ |upabhÃtsavyaÏ |ÀtmÀ dhruvÀ |annaÙ saÎmÀrjanÀni |mukhato vai prÀÉo'pÀno bhÂtvÀ |ÀtmÀnamannaÎ praviÌya |bÀhyatastanuvaÙ Ìubhayati |tasmÀtsruvamevÀgre saÎmÀrÍÊi |mukhato hi prÀÉo'pÀno bhÂtvÀ |ÀtmÀnamannamÀviÌati |tau prÀÉÀpÀÉau |avyardhukaÏ prÀÉÀpÀnÀbhyÀÎ bhavati |ya evaÎ veda || 5 ||juhÂrmÃjyÀadbhavatÁti pratyaÇcayadhastanmÀrÍÊi paÈca ca || 1 ||

[[3-3-2-1]]divaÏ Ìilpamavatatam |pÃthivyÀÏ kakubhi Ìritam |tena vayaÙ sahasravalÌena |sapatnaÎ nÀÌayÀmasi svÀheti |sruksaÎmÀrjanÀnyagnau praharati |

Page 303: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 303 - 06.05.2005 - www.sanskritweb.net/yajurveda

Àpo vai darbhÀÏ |rÂpamevaiÍÀmetanmahimÀnaÎ vyÀcaÍÊe |anuÍÊubharcÀ |ÀnuÍÊubhaÏ prajÀpatiÏ |prÀjÀpatyo vedaÏ |vedasyÀgra× srukhsaÎmÀrjanÀni || 1 ||

[[3-3-2-2]]svenaivainÀni chandasÀ |svayÀ devatayÀ samardhayati |atho ÃgvÀva yoÍÀ |darbho vÃÍÀ |tanmithunam |mithunamevÀsya tadyajÈe karoti prajananÀya |prajÀyate prajayÀ paÌubhiryajamÀnaÏ |tÀnyeke vÃthaivÀpÀsyanti |tattathÀ na kÀryam |Àrabdhasya yajÈiyasya karmaÉaÏ saÏ vidohaÏ || 2 ||

[[3-3-2-3]]yadyenÀni paÌavo'bhitiÍÊheyuÏ |na tatpaÌubhyaÏ kam |adbhirmÀrjayitvotkare nyasyet |yadvai yajÈiyasya karmaÉo'nyatrÀhutÁbhyaÏ saÎtiÍÊhate |utkaro vÀva tasya pratiÍÊhÀ |etÀÙ hi tasmai pratiÍÊhÀÎ devÀÏ samabharan |yadadbhirmÀrjayati |tena ÌÀntam |yadutkare nyasyati |pratiÍÊhÀmevainÀni tadgamayati || 3 ||

[[3-3-2-4]]pratitiÍÊhati prajayÀ paÌubhiryajamÀnaÏ |atho stambasya vÀ etadrÂpam |yatsrukhsaÎmÀrjanÀni |stambaÌo vÀ oÍadhayaÏ |tÀsÀÎ jaratkakÍe paÌavo na ramante |apriyo hyeÍÀÎ jaratkakÍaÏ |yÀvadapriyo ha vai jaratkakÍaÏ paÌÂnÀm |tÀvadapriyaÏ paÌÂnÀÎ bhavati |yasyaitÀnyanyatrÀgnerdadhati |navadÀvyÀsu vÀ oÍadhÁÍu paÌavo ramante || 4 ||

[[3-3-2-5]]navadÀvo hyeÍÀÎ priyaÏ |yÀvatpriyo ha vai navadÀvaÏ paÌÂnÀm |tÀvatpriyaÏ paÌÂnÀÎ bhavati |yasyaitÀnyagnau praharanti |tasmÀdetÀnyagnÀveva praharet |yatarasmintsaÎmÃjyÀt |paÌÂnÀÎ dhÃtyai |

Page 304: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 304 - 06.05.2005 - www.sanskritweb.net/yajurveda

yo bhÂtÀnÀmadhipatiÏ |rudrastanticaro vÃÍÀ |paÌÂnasmÀkaÎ mÀ hiÙsÁÏ |etadastu hutaÎ tava svÀhetyagnisaÎmÀrjanÀnyagnau praharati |eÍÀ vÀ eteÍÀÎ yoniÏ |eÍÀ pratiÍÊhÀ |svÀmevainÀni yonim |svÀÎ pratiÍÊhÀÎ gamayati |pratitiÍÊhati prajayÀ paÌubhiryajamÀnaÏ || 5 ||vedasyÀgra× srukhsaÎmÀrjanÀni vidoho gamayati paÌavo ramante hiÙsÁÍÍaÊaca || 2||

[[3-3-3-1]]ayajÈo vÀ eÍaÏ |yo'patnÁkaÏ |na prajÀÏ prajÀyeran |patnyanvÀste |yajÈamevÀkaÏ |prajÀnÀÎ prajananÀya |yattiÍÊhantÁ saÎnahyeta |priyaÎ jÈÀtiÙ rundhyÀt |ÀsÁnÀ saÎnahyate |ÀsÁnÀ hyeÍÀ vÁryaÎ karoti || 1 ||

[[3-3-3-2]]yatpaÌcÀtprÀcyanvÀsÁta |anayÀ samadaÎ dadhÁta |devÀnÀÎ patniyÀ samadaÎ dadhÁta |deÌÀddakÍiÉata udÁcyanvÀste |Àtmano gopÁthÀya |ÀÌÀsÀnÀ saumanasamityÀha |medhyÀmevainÀÎ kevalÁÎ kÃtvÀ |ÀÌiÍÀ samardhayati |agneranuvratÀ bhÂtvÀ saÎnahye sukÃtÀya kamityÀha |etadvai patniyai vratopanayanam || 2 ||

[[3-3-3-3]]tenaivainÀÎ vratamupanayati |tasmÀdÀhuÏ |yaÌcaivaÎ veda yaÌca na |yoktrameva yute |yamanvÀste |tasyÀmuÍmiÙlloke bhavatÁti yoktreÉa |yadyoktram |sa yogaÏ |yadÀste |sa kÍemaÏ || 3 ||

[[3-3-3-4]]yogakÍemasya kÆptyai |yuktaÎ kriyÀtÀ ÀÌÁÏkÀme yujyÀtÀ iti |ÀÌiÍaÏ samÃddhyai |

Page 305: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 305 - 06.05.2005 - www.sanskritweb.net/yajurveda

granthiÎ grathnÀti |ÀÌiÍa evÀsyÀÎ parigÃhÉÀti |pumÀnvai granthiÏ |strÁ patnÁ |tanmithunam |mithunamevÀsya tadyajÈe karoti prajananÀya |prajÀyate prajayÀ paÌubhiryajamÀnaÏ || 4 ||

[[3-3-3-5]]atho ardho vÀ eÍa ÀtmanaÏ |yatpatnÁ |yajÈasya dhÃtyÀ aÌithilaÎbhÀvÀya |suprajasastvÀ vayaÙ supatnÁrupasedimetyÀha |yajÈameva tanmithunÁ karoti |Âne'tiriktaÎ dhÁyÀtÀ iti prajÀtyai |mahÁnÀÎ payo'syoÍadhÁnÀÙ rasa ityÀha |rÂpamevÀsyaitanmahimÀnaÎ vyÀcaÍÊe |tasya te'kÍÁyamÀÉasya nirvapÀmi devayajyÀyÀ ityÀha |ÀÌiÍamevaitÀmÀÌÀste || 5 ||karoti vratopanayanaÎ kÍemo yajamÀnaÏ ÌÀste || 3 ||

[[3-3-4-1]]ghÃtaÎ ca vai madhu ca prajÀpatirÀsÁt |yato madhvÀsÁt |tataÏ prajÀ asÃjata |tasmÀnmadhuÍi prajananamivÀsti |tasmÀnmadhuÍÀ na pracaranti |yÀtayÀma hi |Àjyena pracaranti |yajÈo vÀ Àjyam |yajÈenaiva yajÈaÎ pracarantyayÀtayÀmatvÀya | patnyavekÍate || 1 ||

[[3-3-4-2]]mithunatvÀya prajÀtyai |yadvai patnÁ yajÈasya karoti |mithunaÎ tat|atho patniyÀ evaiÍa yajÈasyÀnvÀrambho'navacchittyai |amedhyaÎ vÀ etatkaroti |yatpatnyavekÍate |gÀrhapatye'dhiÌrayati medhyatvÀya |ÀhavanÁyamabhyuddravati |yajÈasya santatyai |tejo'si tejo'nu prehÁtyÀha || 2 ||

[[3-3-4-3]]tejo vÀ agniÏ |teja Àjyam |tejasaiva tejaÏ samardhayati |agniste tejo mÀ vinaidityÀhÀhiÙsÀyai |sphyasya vartmantsÀdayati |yajÈasya santatyai |

Page 306: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 306 - 06.05.2005 - www.sanskritweb.net/yajurveda

agnerjihvÀ'si subhÂrdevÀnÀmityÀha |yathÀyajurevaitat|dhÀmne dhÀmne devebhyo yajuÍe yajuÍe bhavetyÀha |ÀÌiÍamevaitÀmÀÌÀste || 3 ||

[[3-3-4-4]]tadvÀ ataÏ pavitrÀbhyÀmevotpunÀti |yajamÀno vÀ Àjyam |prÀÉÀpÀnau pavitre |yajamÀna eva prÀÉÀpÀnau dadhÀti |punarÀhÀram |evamiva hi prÀÉÀpÀnau saÎcarataÏ |Ìukramasi jyotirasi tejo'sÁtyÀha |rÂpamevÀsyaitanmahimÀnaÎ vyÀcaÍÊe |triryajuÍÀ |traya ime lokÀÏ || 4 ||

[[3-3-4-5]]eÍÀÎ lokÀnÀmÀptyai |triÏ |tryÀvÃddhi yajÈaÏ |atho medhyatvÀya |athÀjyavatÁbhyÀmapaÏ |rÂpamevÀsÀmetadvarÉaÎ dadhÀti |api vÀ utÀhuÏ |yathÀ ha vai yoÍÀ suvarÉaÙ hiraÉyaÎ peÌalaÎ bibhratÁ rÂpÀÉyÀste |evametÀ etarhÁti |Àpo vai sarvÀ devatÀÏ || 5 ||

[[3-3-4-6]]eÍÀ hi viÌveÍÀÎ devÀnÀÎ tanÂÏ |yadÀjyam|tatrobhayormÁmÀÙsÀ |jÀmiÏ syÀt |yadyajuÍÀ''jyaÎ yajuÍÀ'pa utpunÁyÀt |chandasÀ'pa utpunÀtyajÀmitvÀya |atho mithunatvÀya |sÀvitriyarcÀ |savitÃprasÂtaÎ me karmÀsaditi |savitÃprasÂtamevÀsya karma bhavati |paccho gÀyatriyÀ triÏÍamÃddhatvÀya |adbhirevauÍadhÁÏ saÎnayati |oÍadhÁbhiÏ paÌÂn |paÌubhiryajamÀnam |ÌukraÎ tvÀ ÌukrÀyÀÎ jyotistvÀ jyotiÍyarcistvÀ'rciÍÁtyÀha sarvatvÀya |paryÀptyÀ anantarÀyÀya || 6 ||ÁkÍata Àha ÌÀste lokÀ devatÀ bhavati ÍaÊca || 4 ||

[[3-3-5-1]]devÀsurÀÏ saÎyattÀ Àsan|sa etamindra ÀjyasyÀvakÀÌamapaÌyat |tenÀvaikÍata |

Page 307: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 307 - 06.05.2005 - www.sanskritweb.net/yajurveda

tato devÀ abhavan |parÀ'surÀÏ |ya evaÎ vidvÀnÀjyamavekÍate |bhavatyÀtmanÀ |parÀ'sya bhrÀtÃvyo bhavati |brahmavÀdino vadanti |yadÀjyenÀnyÀni havÁÙÍyabhighÀrayati || 1 ||

[[3-3-5-2]]atha kenÀjyamiti |satyeneti brÂyÀt |cakÍurvai satyam |satyenaivainadabhighÀrayati |ÁÌvaro vÀ eÍo'ndho bhavitoÏ |yaÌcakÍuÍÀ''jyamavekÍate |nimÁlyÀvekÍeta |dÀdhÀrÀtmancakÍuÏ |abhyÀjyaÎ ghÀrayati |ÀjyaÎ gÃhÉÀti || 2 ||

[[3-3-5-3]]chandÀÙsi vÀ Àjyam |chandÀÙsyeva prÁÉÀti |caturjuhvÀÎ gÃhÉÀti |catuÍpÀdaÏ paÌavaÏ |paÌÂnevÀvarundhe |aÍÊÀvupabhÃti |aÍÊÀkÍarÀ gÀyatrÁ |gÀyatraÏ prÀÉaÏ |prÀÉameva paÌuÍu dadhÀti |caturdhruvÀyÀm || 3 ||

[[3-3-5-4]]catuÍpÀdaÏ paÌavaÏ |paÌuÍvevopariÍÊÀtpratitiÍÊhati |yajamÀnadevatyÀ vai juhÂÏ |bhrÀtÃvyadevatyopabhÃt |caturjuhvÀÎ gÃhÉanbhÂyo gÃhÉÁyÀt |aÍÊÀvupabhÃti gÃhÉankanÁyaÏ |yajamÀnÀyaiva bhrÀtÃvyamupastiÎ karoti |gaurvai srucaÏ |caturjuhvÀÎ gÃhÉÀti |tasmÀccatuÍpadÁ || 4 ||

[[3-3-5-5]]aÍÊÀvupabhÃti |tasmÀdaÍÊÀÌaphÀ |caturdhruvÀyÀm |tasmÀccatusstanÀ |gÀmeva tatsa×skaroti |sÀ'smai sa×skÃteÍamÂrjaÎ duhe |yajjuhvÀÎ gÃhÉÀti |

Page 308: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 308 - 06.05.2005 - www.sanskritweb.net/yajurveda

prayÀjebhyastat |yadupabhÃti |prayÀjÀnÂyÀjebhyastat |sarvasmai vÀ etadyajÈÀya gÃhyate |yaddhruvÀyÀmÀjyam || 5 ||abhighÀrayati gÃhÉÀti dhruvÀyÀÎ catuÍpadi prayÀjÀnÂyÀjebhyastaddve ca || 5 ||

[[3-3-6-1]]Àpo devÁragrepuvo agre guva ityÀha |rÂpamevÀsÀmetanmahimÀnaÎ vyÀcaÍÊe |agra imaÎ yajÈaÎ nayatÀgre yajÈapatimityÀha |agra eva yajÈaÎ nayanti |agre yajÈapatim |yuÍmÀnindro'vÃÉÁta vÃtratÂrye yÂyamindramavÃÉÁdhvaÎ vÃtratÂrya ityÀha |vÃtraÙ ha haniÍyannindra Àpo vavre |Àpo hendraÎ vavrire |saÎjÈÀmevÀsÀmetatsÀmÀnaÎ vyÀcaÍÊe |prokÍitÀÏ sthetyÀha || 1 ||

[[3-3-6-2]]tenÀpaÏ prokÍitÀÏ |agnirdevebhyo nilÀyata |kÃÍÉo rÂpaÎ kÃtvÀ |sa vanaspatÁnprÀviÌat |kÃÍÉo'syÀkhareÍÊho'gnaye tvÀ svÀhetyÀha |agnaya evainaÎ juÍÊaÎ karoti |atho agnereva medhamavarundhe |vedirasi barhiÍe tvÀ svahetyÀha |prajÀ vai barhiÏ |pÃthivÁ vediÏ || 2 ||

[[3-3-6-3]]prajÀ eva pÃthivyÀÎ pratiÍÊhÀpayati |barhirasi srugbhyastvÀ svÀhetyÀha |prajÀ vai barhiÏ |yajamÀnaÏ srucaÏ |yajamÀnameva prajÀsu pratiÍÊhÀpayati |dive tvÀ'ntarikÍÀya tvÀ pÃthivyai tveti barhirÀsÀdya prokÍati |ebhya evainaÙllokebhyaÏ prokÍati |atha tataÏ saha srucÀ purastÀtpratyaÈcaÎ granthiÎ pratyukÍati |prajÀ vai barhiÏ |yathÀ sÂtyai kÀla ÀpaÏ purastÀdyanti || 3 ||

[[3-3-6-4]]tÀdÃgeva tat|svadhÀ pitÃbhya ityÀha |svadhÀkÀro hi pitÃÉÀm |

Ârgbhava barhiÍadbhya iti dakÍiÉÀyai ÌroÉerottarasyai ninayati saÎtatyai |mÀsÀ vai pitaro barhiÍadaÏ |mÀsÀneva prÁÉÀti |mÀsÀ vÀ oÍadhÁrvardhayanti |

Page 309: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 309 - 06.05.2005 - www.sanskritweb.net/yajurveda

mÀsÀÏ pacanti samÃddhyai |anatiskandanha parjanyo varÍati |yatraitadevaÎ kriyate || 4 ||

[[3-3-6-5]]ÂrjÀ pÃthivÁÎ gacchatetyÀha |pÃthivyÀmevorjaÎ dadhÀti |tasmÀtpÃthivyÀ ÂrjÀ bhuÈjate |granthiÎ visraÙsayati |prajanayatyeva tat |ÂrdhvaÎ prÀÈcamudgÂËhaÎ pratyaÈcamÀyacchati |tasmÀtprÀcÁnaÙ reto dhÁyate |pratÁcÁÏ prajÀ jÀyante |viÍÉoÏ stÂpo'sÁtyÀha |yajÈo vai viÍÉuÏ || 5 ||

[[3-3-6-6]]yajÈasya dhÃtyai |purastÀtprastaraÎ gÃhÉÀti |mukhyamevainaÎ karoti |iyantaÎ gÃhÉÀti |prajÀpatinÀ yajÈamukhena saÎmitam |iyantaÎ gÃhÉÀti |yajÈaparuÍÀ saÎmitam |iyantaÎ gÃhÉÀti |etÀvadvai puruÍe vÁryam |vÁryasaÎmitam || 6 ||

[[3-3-6-7]]aparimitaÎ gÃhÉÀti |aparimitasyÀvaruddhyai |tasminpavitre apisÃjati |yajamÀno vai prastaraÏ |prÀÉÀpÀnau pavitre |yajamÀna eva prÀÉÀpÀnau dadhÀti |ÂrÉÀmradasaÎ tvÀ stÃÉÀmÁtyÀha |yathÀyajurevaitat |svÀsasthaÎ devebhya ityÀha |devebhya evainatsvÀsasthaÎ karoti || 7 ||

[[3-3-6-8]]barhiÏ stÃÉÀti |prajÀ vai barhiÏ |pÃthivÁ vediÏ |prajÀ eva pÃthivyÀÎ pratiÍÊhÀpayati |anatidÃÌna× stÃÉÀti |prajayaivainaÎ paÌubhiranatidÃÌnaÎ karoti |dhÀrayanprastaraÎ paridhÁnparidadhÀti |yajamÀno vai prastaraÏ |yajamÀna eva tatsvayaÎ paridhÁnparidadhÀti |gandharvo'si viÌvÀvasurityÀha || 8 ||

Page 310: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 310 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[3-3-6-9]]viÌvamevÀyuryajamÀne dadhÀti |indrasya bÀhurasi dakÍiÉa ityÀha |indriyameva yajamÀne dadhÀti |mitrÀvaruÉau tvottarataÏ paridhattÀmityÀha |prÀÉÀpÀnau mitrÀvaruÉau |prÀÉÀpÀnÀvevÀsmindadhÀti |sÂryastvÀ purastÀtpÀtvityÀha |rakÍasÀmapahatyai |kasyÀÌcidabhiÌastyÀ ityÀha |aparimitÀdevainaÎ pÀti || 9 ||

[[3-3-6-10]]vÁtihotraÎ tvÀ kava ityÀha |agnimeva hotreÉa samardhayati |dyumantaÙ samidhÁmahÁtyÀha samiddhyai |agne bÃhantamadhvara ityÀha vÃddhyai |viÌo yantre stha ityÀha |viÌÀÎ yatyai |udÁcÁnÀgre nidadhÀti pratiÍÊhityai |vasÂnÀÙ rudrÀÉÀmÀdityÀnÀÙ sadasi sÁdetyÀha |devatÀnÀmeva sadane prastaraÙ sÀdayati |juhÂrasi ghÃtÀcÁ nÀmnetyÀha || 10 ||

[[3-3-6-11]]asau vai juhÂÏ |antarikÍamupabhÃt |pÃthivÁ dhruvÀ |tÀsÀmetadeva priyaÎ nÀma |yadghÃtÀcÁti |yadghÃtÀcÁtyÀha |priyeÉaivainÀ nÀmnÀ sÀdayati |etÀ asadantsukÃtasya loka ityÀha |satyaÎ vai sukÃtasya lokaÏ |satya evainÀÏ sukÃtasya loke sÀdayati |tÀ viÍÉo pÀhÁtyÀha |yajÈo vai viÍÉuÏ |yajÈasya dhÃtyai |pÀhi yajÈaÎ pÀhi yajÈapatiÎ pÀhi mÀÎ yajÈaniyamityÀha |yajÈÀya yajamÀnÀyÀtmane |tebhya evÀÌiÍamÀÌÀste'nÀrtyai || 11 ||sthetyÀha pÃthivÁ vediryanti kriyate viÍÉivÁryasaÎmitaÎ karotyÀha pÀti nÀmnetyÀhaloke sÀdayati ÍaÊca || 6 ||

[[3-3-7-1]]agninÀ vai hotrÀ |devÀ asurÀnabhyabhavan |agnaye samiddhyamÀnÀyÀnubrÂhÁtyÀha bhrÀtÃvyÀbhibhÂtyai |ekaviÙÌatimidhmadÀrÂÉi bhavanti |ekaviÙÌo vai puruÍaÏ |puruÍasyÀptyai |paÈcadaÌedhmadÀrÂÉyabhyÀdadhÀti |

Page 311: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 311 - 06.05.2005 - www.sanskritweb.net/yajurveda

paÈcadaÌa vÀ ardhamÀsasya rÀtrayaÏ |ardhamÀsaÌaÏ saÎvatsara Àpyate |trÁnparidhÁnparidadhÀti || 1 ||

[[3-3-7-2]]Ârdhve samidhÀvÀdadhÀti |anÂyÀjebhyaÏ samidhamatiÌinaÍÊi |ÍaÊsaÎpadyante |ÍaËvÀ ÃtavaÏ |ÃtÂneva prÁÉÀti |vedenopavÀjayati |prÀjÀpatyo vai vedaÏ |prÀjÀpatyaÏ prÀÉaÏ |yajamÀna ÀhavanÁyaÏ |yajamÀna eva prÀÉaÎ dadhÀti || 2 ||

[[3-3-7-3]]trirupavÀjayati |trayo vai prÀÉÀÏ |prÀÉÀnevÀsmindadhÀti |vedenopayatya sruveÉa prÀjÀpatyamÀghÀramÀghÀrayati |yajÈo vai prajÀpatiÏ |yajÈameva prajÀpatiÎ mukhata Àrabhate |atho prajÀpatiÏ sarvÀ devatÀÏ |sarvÀ eva devatÀÏ prÁÉÀti |agnimagnÁttristriÏ saÎmÃËhËhÁtyÀha |tryÀvÃddhi yajÈaÏ || 3 ||

[[3-3-7-4]]atho rakÍasÀmapahatyai |paridhÁntsaÎmÀrÍÊi |punÀtyevainÀn |tristriÏ saÎmÀrÍÊi |tryÀvÃddhi yajÈaÏ |atho medhyatvÀya |atho ete vai devÀÌvÀÏ |devÀÌvÀneva tatsaÎmÀrÍÊi |suvargasya lokasya samaÍÊyai |ÀsÁno'nyamÀghÀramÀghÀrayati || 4 ||

[[3-3-7-5]]tiÍÊhannanyam |yathÀ'no vÀ rathaÎ vÀ yuÈjyÀt |evameva tadadhvaryuryajÈaÎ yunakti |suvargasya lokasyÀbhyÂËhyai |vahantyenaÎ grÀmyÀÏ paÌavaÏ |ya evaÎ veda |bhuvanamasi viprathasvetyÀha |yajÈo vai bhuvanam |yajÈa eva yajamÀnaÎ prajayÀ paÌubhiÏ prathayati |agne yaÍÊaridaÎ nama ityÀha || 5 ||

Page 312: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 312 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[3-3-7-6]]agnirvai devÀnÀÎ yaÍÊÀ |ya eva devÀnÀÎ yaÍÊÀ |tasmÀ eva namaskaroti |juhvehyagnistvÀ hvayati devayajyÀyÀ upabhÃdehi devastvÀ savitÀ hvayatidevayajyÀyÀ ityÀha |ÀgneyÁ vai juhÂÏ |sÀvitryupabhÃt |tÀbhyÀmevaine prasÂta Àdatte |agnÀviÍÉÂ mÀ vÀmavakramiÍamityÀha |agniÏ purastÀt |viÍÉuryajÈaÏ paÌcÀt || 6 ||

[[3-3-7-7]]tÀbhyÀmeva pratiprocyÀtyÀkrÀmati |vijihÀthÀÎ mÀ mÀ saÎtÀptamityÀhÀhiÙsÀyai |lokaÎ me lokakÃtau kÃÉutamityÀha |ÀÌiÍamevaitÀmÀÌÀste |viÍÉoÏ sthÀnamasÁtyÀha |yajÈo vai viÍÉuÏ |etatkhalu vai devÀnÀmaparÀjitamÀyatanam |yadyajÈaÏ |devÀnÀmevÀparÀjita Àyatane tiÍÊhati |ita indro akÃÉodvÁryÀÉÁtyÀha || 7 ||

[[3-3-7-8]]indriyameva yajamÀne dadhÀti |samÀrabhyordhvo adhvaro divispÃÌamityÀha vÃddhyai |ÀghÀramÀghÀryamÀÉamanu samÀrabhya |etasminkÀle devÀÏ suvargaÎ lokamÀyan |sÀkÍÀdeva yajamÀnaÏ suvargaÎ lokameti |atho samÃddhenaiva yajÈena yajamÀnaÏ suvargaÎ lokameti |ahruto yajÈo yajÈapaterityÀhÀnÀrtyai |indrÀvÀntsvÀhetyÀha |indriyameva yajamÀne dadhÀti |bÃhadbhÀ ityÀha || 8 ||

[[3-3-7-9]]suvargo vai loko bÃhadbhÀÏ |suvargasya lokasya samaÍÊyai |yajamÀnadevatyÀ vai juhÂÏ |bhrÀtÃvyadevatyopabhÃt |prÀÉa ÀghÀraÏ |yatsa×sparÌayet |bhrÀtÃvye'sya prÀÉaÎ dadhyÀt |asa×sparÌayannatyÀkrÀmati |yajamÀna eva prÀÉaÎ dadhÀti |pÀhi mÀ'gne duÌcaritÀdÀmÀ sucarite bhajetyÀha || 9 ||

[[3-3-7-10]]agnirvÀva pavitram |vÃjinamanÃtaÎ duÌcaritam |

Page 313: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 313 - 06.05.2005 - www.sanskritweb.net/yajurveda

ÃjukarmaÙ satyaÙ sucaritam |agnirevainaÎ vÃjinÀmanÃtÀdduÌcaritÀtpÀti |Ãjukarme satye sucarite bhajati |tasmÀdevamÀÌÀste |Àtmano gopÁthÀya |Ìiro vÀ etadyajÈasya |yadÀghÀraÏ |ÀtmÀ dhruvÀ || 10 ||

[[3-3-7-11]]ÀghÀramÀghÀrya dhruvÀÙ samanakti |Àtmanneva yajÈasya ÌiraÏ pratidadhÀti |dviÏ samanakti |dvau hi prÀÉÀpÀnau |tadÀhuÏ |trireva samaÈjyÀt |tridhÀtu hi Ìira iti |Ìira ivaitadyajÈasya |atho trayo vai prÀÉÀÏ |prÀÉÀnevÀsmindadhÀti |makhasya Ìiro'si saÎ jyotiÍÀ jyotiraÇktÀmityÀha |jyotirevÀsmÀ upariÍÊÀddadhÀti |suvargasya lokasyÀnukhyÀtyai || 11 ||paridadhÀti prÀÉaÎ dadhÀti hi yajÈo ghÀrayati nama ityÀha paÌcÀdvÁryÀÉÁtyÀha bhÀityÀha bhajetyÀha dhruvaivÀsmindadhÀti trÁÉi ca || 7 ||

[[3-3-8-1]]dhiÍÉiyÀ vÀ ete nyupyante |yadbrahmÀ |yaddhotÀ |yadadhvaryuÏ |yadagnÁt|yadyajamÀnaÏ |tÀnyadantareyÀt |yajamÀnasya prÀÉÀntsaÎkarÍet |pramÀyukaÏ syÀt |puroËÀÌamapagÃhya saÎcaratyadhvaryuÏ || 1 ||

[[3-3-8-2]]yajamÀnÀyaiva tallokaÙ ÌiÙÍati |nÀsya prÀÉÀntsaÎkarÍati |na pramÀyuko bhavati |purastÀtpratyaÇÇÀsÁnaÏ |iËÀyÀ iËÀmÀdadhÀti |hastyÀÙ hotre |paÌavo vÀ iËÀ |paÌavaÏ puruÍaÏ |paÌuÍveva paÌÂnpratiÍÊhÀpayati |iËÀyai vÀ eÍÀ prajÀtiÏ || 2 ||

[[3-3-8-3]]tÀÎ prajÀtiÎ yajamÀno'nu prajÀyate |

Page 314: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 314 - 06.05.2005 - www.sanskritweb.net/yajurveda

dviraÇgulÀvanakti parvaÉoÏ |dvipÀdyajamÀnaÏ pratiÍÊhityai |sakÃdupastÃÉÀti |dvirÀdadhÀti |sakÃdabhighÀrayati |catuÏ saÎpadyate |catvÀri vai paÌoÏ pratiÍÊhÀnÀni |yÀvÀneva paÌuÏ |tamupahvayate || 3 ||

[[3-3-8-4]]mukhamiva pratyupahvayeta |saÎmukhÀneva paÌÂnupahvayate |paÌavo vÀ iËÀ |tasmÀtsÀ'nvÀrabhyÀ |adhvaryuÉÀ ca yajamÀnena ca |upahÂtaÏ paÌumÀnasÀnÁtyÀha |upa hyenau hvayate hotÀ |iËÀyai devatÀnÀmupahave |upahÂtaÏ paÌumÀnbhavati |ya evaÎ veda || 4 ||

[[3-3-8-5]]yÀÎ vai hastyÀmiËÀmÀdadhÀti |vÀcaÏ sÀ bhÀgadheyam |yÀmupahvayate |prÀÉÀnÀÙ sÀ |vÀcaÎ caiva prÀÉÀÙÌcÀvarundhe |atha vÀ etarhyupahÂtÀyÀmiËÀyÀm |puroËÀÌasyaiva barhiÍado mÁmÀÙsÀ |yajamÀnaÎ devÀ abruvan |havirno nirvapeti |nÀhamabhÀgo nirvapsyÀmÁtyabravÁt || 5 ||

[[3-3-8-6]]na mayÀ'bhÀgayÀ'nu vakÍyatheti vÀgabravÁt |nÀhamabhÀgÀ puro'nuvÀkyÀ bhaviÍyÀmÁti puro'nuvÀkyÀ |nÀhamabhÀgÀ yÀjyÀ bhaviÍyÀmÁti yÀjyÀ |na mayÀ bhÀgena vaÍaÊkariÍyatheti vaÍaÊkÀraÏ |yadyajamÀnabhÀgaÎ nidhÀya puroËÀÌaÎ barhiÍadaÎ karoti |tÀneva tadbhÀginaÏ karoti |caturdhÀ karoti |catasro diÌaÏ |dikÍveva pratitiÍÊhati |barhiÍadaÎ karoti || 6 ||

[[3-3-8-7]]yajamÀno vai puroËÀÌaÏ |prajÀ barhiÏ |yajamÀnameva prajÀsu pratiÍÊhÀpayati |tasmÀdasthnÀ'nyÀÏ prajÀÏ pratitiÍÊhanti |mÀÙsenÀnyÀÏ |

Page 315: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 315 - 06.05.2005 - www.sanskritweb.net/yajurveda

atho khalvÀhuÏ |dakÍiÉÀ vÀ etÀ haviryajÈasyÀntarvedyavarudhyante |yatpuroËÀÌaÎ barhiÍadaÎ karotÁti |caturdhÀ karoti |catvÀro hyete haviryajÈasyartvijaÏ || 7 ||

[[3-3-8-8]]brahmÀ hotÀ'dhvaryuragnÁt |tamabhimÃÌet |idaÎ brahmaÉaÏ |idaÙ hotuÏ |idamadhvaryoÏ |idamagnÁdha iti |yathaivÀdaÏ saumye'dhvare |ÀdeÌamÃtvigbhyo dakÍiÉÀ nÁyante |tÀdÃgeva tat |agnÁdhe prathamÀyÀ dadhÀti || 8 ||

[[3-3-8-9]]agnimukhÀ hyÃddhiÏ |agnimukhÀmeverddhiÎ yajamÀna Ãdhnoti |sakÃdupastÁrya dvirÀdadhat |upastÁrya dvirabhighÀrayati |ÍaÊ saÎpadyante |ÍaËvÀ ÃtavaÏ |ÃtÂneva prÁÉÀti |vedena brahmaÉe brahmabhÀgaÎ pariharati |prÀjÀpatyo vai vedaÏ |prÀjÀpatyo brahmÀ || 9 ||

[[3-3-8-10]]savitÀ yajÈasya prasÂtyai |atha kÀmamanyena |tato hotre |madhyaÎ vÀ etadyajÈasya |yaddhotÀ |madhyata eva yajÈaÎ prÁÉÀti |athÀdhvaryave |pratiÍÊhÀ vÀ eÍÀ yajÈasya |yadadhvaryuÏ |tasmÀddhaviryajÈasyaitÀmevÀvÃtamanu || 10 ||

[[3-3-8-11]]anyÀ dakÍiÉÀ nÁyante |yajÈasya pratiÍÊhityai |agnimagnÁtsakÃtsakÃtsaÎmÃËhËhÁtyÀha |parÀÇiva hyetarhi yajÈaÏ |iÍitÀ daivyÀhotÀra ityÀha |iÍitaÙ hi karma kriyate |bhadravÀcyÀya preÍito mÀnuÍaÏ sÂktavÀkÀya sÂktÀ brÂhÁtyÀha |ÀÌiÍamevaitÀmÀÌÀste |svagÀ daivyÀhotÃbhya ityÀha |

Page 316: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 316 - 06.05.2005 - www.sanskritweb.net/yajurveda

yajÈameva tatsvagÀ karoti |svastirmÀnuÍebhya ityÀha |ÀÌiÍamevaitÀmÀÌÀste |ÌaÎyorbrÂhÁtyÀha |ÌaÎyumeva bÀrhaspatyaÎ bhÀgadheyena samardhayati || 11 ||caratyadhvaryuÏ prajÀtirhvayate vedÀbravÁdbarhiÍadaÎ karotyÃtvijo dadhÀtibrahmÀ'nukaroti catvÀri ca || 8 ||

[[3-3-9-1]]atha srucÀvanuÍÊugbhyÀÎ vÀjavatÁbhyÀÎ vyÂhati |pratiÍÊhÀ vÀ anuÍÊuk |annaÎ vÀjaÏ pratiÍÊhityai |annÀdyasyÀvarudhyai |prÀcÁÎ juhÂmÂhati |jÀtÀneva bhrÀtÃvyÀnpraÉudate |pratÁcÁmupabhÃtam |janiÍyamÀÉÀneva pratinudate |sa viÍÂca evÀpohya sapatnÀnyajamÀnaÏ |asmiÙlloke pratitiÍÊhati || 1 ||

[[3-3-9-2]]dvÀbhyÀm |dvipratiÍÊho hi |vasubhyastvÀ rudrebhyastvÀ''dityebhyastvetyÀha |yathÀyajurevaitat|srukÍu prastaramanakti |ime vai lokÀÏ srucaÏ |yajamÀnaÏ prastaraÏ |yajamÀnameva tejasÀ'nakti |tredhÀ'nakti |traya ime lokÀÏ || 2 ||

[[3-3-9-3]]ebhya evainaÎ lokebhyo'nakti |abhipÂrvamanakti |abhipÂrvameva yajamÀnaÎ tejasÀ'nakti |aktaÙ rihÀÉÀ ityÀha |tejo vÀ Àjyam |yajamÀnaÏ prastaraÏ |yajamÀnameva tejasÀ'nakti |viyantu vaya ityÀha |vaya evainaÎ kÃtvÀ |suvargaÎ lokaÎ gamayati ||

[[3-3-9-4]]prajÀÎ yoniÎ mÀ nirmÃkÍamityÀha |prajÀyai gopÁthÀya |ÀpyÀyantÀmÀpa oÍadhaya ityÀha |Àpa evauÍadhÁrÀpyÀyayati marutÀÎ pÃÍatayaÏ sthetyÀha |maruto vai vÃÍÊyÀ ÁÌate |vÃÍÊimevÀvarundhe |divaÎ gaccha tato no vÃÍÊimerayetyÀha |

Page 317: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 317 - 06.05.2005 - www.sanskritweb.net/yajurveda

vÃÍÊirvai dyauÏ |vÃÍÊimevÀvarundhe || 4 ||

[[3-3-9-5]]yÀvadvÀ adhvaryuÏ prastaraÎ praharati |tÀvadasyÀyurmÁyate |ÀyuÍpÀ agne'syÀyurme pÀhÁtyÀha |ÀyurevÀ''tmandhatte |yÀvadvÀ adhvaryuÏ prastaraÎ praharati |tÀvadasya cakÍurmÁyate |cakÍuÍpÀ agne'si cakÍurme pÀhÁtyÀha |cakÍurevÀtmandhatte |dhruvÀ'sÁtyÀha pratiÍÊhityai |yaÎ paridhiÎ paryadhatthÀ ityÀha || 5 ||

[[3-3-9-6]]yathÀyajurevaitat |agne devapaÉibhirvÁryamÀÉa ityÀha |agnaya evainaÎ juÍÊaÎ karoti |taÎ ta etamanujoÍaÎ bharÀmÁtyÀha |sajÀtÀnevÀsmÀ anukÀnkaroti |nedeÍa tvadapacetayÀ tÀ ityÀhÀnukhyÀtyai |yajÈasya pÀtha upasamitamityÀha |bhÂmÀnamevopaiti |paridhÁnpraharati |yajÈasya samiÍÊyai || 6 ||

[[3-3-9-7]]srucau saÎprasrÀvayati |yadeva tatra krÂram |tattena Ìamayati |juhvÀmupabhÃtam |yajamÀnadevatyÀ vai juhÂÏ |bhrÀtÃvyadevatyopabhÃt |yajamÀnÀyaiva bhrÀtÃvyamupastiÎ karoti |sa×srÀvabhÀgÀÏ sthetyÀha |vasavo vai rudrÀ ÀdityÀÏ sa×srÀvabhÀgÀÏ |teÍÀÎ tadbhÀgadheyam || 7 ||

[[3-3-9-8]]tÀneva tena prÁÉÀti |vaiÌvadevyarcÀ |ete hi viÌve devÀÏ |triÍÊugbhavati |indriyaÎ vai triÍÊuk |indriyameva yajamÀne dadhÀti |agnervÀmapannagÃhasya sadasi sÀdayÀmÁtyÀha |iyaÎ vÀ agnirapannagÃhaÏ |asyÀ evaine sadane sÀdayati |sumnÀya sumninÁ sumne mÀ dhattamityÀha || 8 ||

Page 318: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 318 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[3-3-9-9]]prajÀ vai paÌavaÏ sumnam |prajÀmeva paÌÂnÀtmandhatte |dhuri dhuryau pÀtamityÀha |jÀyÀpatyorgopÁthÀya |agne'dabdhÀyo'ÌÁtatano ityÀha |yathÀyajurevaitat |pÀhi mÀ'dya divaÏ pÀhi prasityai pÀhi duriÍÊyai pÀhi duradmanyai pÀhiduÌcaritÀdityÀha |ÀÌiÍamevaitÀmÀÌÀste |aviÍaÎ naÏ pituÎ kÃÉu suÍadÀ yoni×svÀhetÁdhmasaÎvÃÌcanÀnyanvÀhÀryapacane'bhyÀdhÀya phalÁkaraÉahomaÎ juhoti |atiriktÀni vÀ idhmasaÎvÃÌcanÀni || 9 ||

[[3-3-9-10]]atiriktÀÏ phalÁkaraÉÀÏ |atiriktamÀjyoccheÍaÉam |atirikta evÀtiriktaÎ dadhÀti |atho atiriktenaivÀtiriktamÀptvÀ'varundhe |vedirdevebhyo nilÀyata |tÀÎ vedenÀnvavindan |vedena vediÎ vividuÏ pÃthivÁm |sÀ paprathe pÃthivÁ pÀrthivÀni |garbhaÎ bibharti bhuvaneÍvantaÏ |tato yajÈo jÀyate viÌvadÀniriti purastÀtstambayajuÍo vedena vediÙsaÎmÀrÍÊyanuvittyai || 10 ||

[[3-3-9-11]]atho yadvedaÌca vediÌca bhavataÏ |mithunatvÀya prajÀtyai |prajÀpatervÀ etÀni ÌmaÌrÂÉi |yadvedaÏ |patniyÀ upastha Àsyati |mithunameva karoti |vindate prajÀm |vedaÙ hotÀ''havanÁyÀtstÃÉanneti |yajÈameva tatsaÎtanotyottarasmÀdardhamÀsÀt |taÙ saÎtatamuttare'rdhamÀsa Àlabhate || 11 ||

[[3-3-9-12]]taÎ kÀle kÀla Àgate yajate |brahmavÀdino vadanti |sa tvÀ adhvaryuÏ syÀt |yo yato yajÈaÎ prayuÇkte |tadenaÎ pratiÍÊhÀpayatÁti |vÀtÀdvÀ adhvaryuryajÈaÎ prayuÇkte |devÀ gÀtuvido gÀtuÎ vittvÀ gÀtumitetyÀha |yata eva yajÈaÎ prayuÇkte |tadenaÎ pratiÍÊhÀpayati |pratitiÍÊhati prajayÀ paÌubhiryajamÀnaÏ || 12 ||

Page 319: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 319 - 06.05.2005 - www.sanskritweb.net/yajurveda

tiÍÊhitÁme lokÀ gamayati dyaurvÃÍÊimevÀvarundhe paryadhatthÀ ityÀha samiÍÊyaibhÀgadheyaÎ dhattamityÀha vÀ idhmasaÎvÃÌcanÀnyanuvittyai labhate yajamÀnaÏ ||9 ||

[[3-3-10-1]]yo vÀ ayathÀdevataÎ yajÈamupacarati |À devatÀbhyo vÃÌcyate |pÀpÁyÀnbhavati |yo'yathÀdevatam |na devatÀbhya ÀvÃÌcyate |vasÁyÀnbhavati |vÀruÉo vai pÀÌaÏ |imaÎ viÍyÀmi varuÉasya pÀÌamityÀha |varuÉapÀÌÀdevainÀÎ muÈcati |savitÃprasÂto yathÀdevatam || 1 ||

[[3-3-10-2]]na devatÀbhya ÀvÃÌcyate |vasÁyÀnbhavati |dhÀtuÌca yonau sukÃtasya loka ityÀha |agnirvai dhÀtÀ |puÉyaÎ karma sukÃtasya lokaÏ |agnirevainÀÎ dhÀtÀ |puÉye karmaÉi sukÃtasya loke dadhÀti |syonaÎ me saha patyÀ karomÁtyÀha |ÀtmanaÌca yajamÀnasya cÀnÀtyai saÎtvÀya |samÀyuÍÀ saÎ prajayetyÀha || 2 ||

[[3-3-10-3]]ÀÌiÍamevaitÀmÀÌÀste pÂrÉapÀtre |antato'nuÍÊubhÀ |catuÍpadvÀ etacchandaÏ pratiÍÊhitaÎ patniyai pÂrÉapÀtre bhavati |asmiÙlloke pratitiÍÊhÀnÁti |asminneva loke pratitiÍÊhati |atho vÀgvÀ anuÍÊuk |vÀÇmithunam |Àpo retaÏ prajananam |etasmÀdvai mithunÀdvidyotamÀnasstanayanvarÍati |retaÏ siÈcan || 3 ||

[[3-3-10-4]]prajÀÏ prajanayan |yadvai yajÈasya brahmaÉÀ yujyate |brahmaÉÀ vai tasya vimokaÏ |adbhiÏ ÌÀntiÏ |vimuktaÎ vÀ etarhi yoktraÎ brahmaÉÀ |ÀdÀyainatpatnÁ sahÀpa upagÃhÉÁte ÌÀntyai |aÈjalau pÂrÉapÀtramÀnayati |reta evÀsyÀÎ prajÀÎ dadhÀti |prajayÀ hi manuÍyaÏ pÂrÉaÏ |mukhaÎ vimÃÍÊe |avabhÃthasyaiva rÂpaÎ kÃtvottiÍÊhati || 4 ||

Page 320: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 320 - 06.05.2005 - www.sanskritweb.net/yajurveda

savitÃprasÂto yathÀdevataÎ prajayetyÀha siÈcanmÃÍÊa ekaÎ ca || 10 ||

[[3-3-11-1]]pariveÍo vÀ eÍa vanaspatÁnÀm |yadupaveÍaÏ |ya evaÎ veda |vindate pariveÍÊÀram |tamutkare |yaÎ devÀ manuÍyeÍu |upaveÍamadhÀrayan|ye asmadapacetasaÏ |tÀnasmabhyamihÀkuru |upaveÍopaviËËhi naÏ || 1 ||

[[3-3-11-2]]prajÀÎ puÍÊimatho dhanam |dvipado naÌcatuÍpadaÏ |dhruvÀnanapagÀnkurviti purastÀtpratyaÈcamupagÂhati |tasmÀtpurastÀtpratyaÈcaÏ ÌÂdrÀ avasyanti |sthavimata upagÂhati |aprativÀdina evainÀnkurute |dhÃÍÊirvÀ upaveÍaÏ |Ìucarto vajro brahmaÉÀ saÙÌitaÏ |yopaveÍe Ìuk |sÀ'mumÃcchatu yaÎ dviÍma iti || 2 ||

[[3-3-11-3]]athÀsmai nÀmagÃhya praharati |niramuÎ nuda okasaÏ |sapatno yaÏ pÃtanyati |nirbÀdhyena haviÍÀ |indra eÉaÎ parÀÌarÁt |ihi tisraÏ parÀvataÏ |ihi paÈcajanÀÙ ati |ihi tisro'ti rocanÀyÀvat |sÂryo asaddivi |paramÀÎ tvÀ parÀvatam || 3 ||

[[3-3-11-4]]indro nayatu vÃtrahÀ |yato na punarÀyasi |ÌaÌvatÁbhyaÏ samÀbhya iti |trivÃdvÀ eÍa vajro brahmaÉÀ saÙÌitaÏ |ÌucaivainaÎ viddhvÀ |ebhyo lokebhyo nirÉudya |vajreÉa brahmaÉÀ stÃÉute |hato'sÀvavadhiÍmÀmumityÀha stÃtyai |yaÎ dviÍyÀttaÎ dhyÀyet|Ìucaivainamarpayati || 4 ||nodviÍma iti parÀvatamarpayati || 11 ||pratyuÍÊaÎ divaÏ ÌilpamayajÈo ghÃtaÎ ca devÀsurÀssa etamindra Àpo deviragninÀdhÁÍÉiyÀ atha srucau yo vÀ ayathÀdevataÎ pariveÍo vÀ ekÀdaÌa || 11 ||

Page 321: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 321 - 06.05.2005 - www.sanskritweb.net/yajurveda

pratyuÍÊamayajÈa eÍÀ hi viÌveÍÀÎ devÀnamÂrjÀ pÃthivÁmatho rakÍasÀÎ tÀÎprajÀtiÎ dvÀbhyÀÎ taÎ kÀlekÀle navasaptatiÏ || 79 ||pratyuÍÊaÙ Ìucaivainamarpayati ||

[[3-4-1-1]]brahmaÉe brÀhmaÉamÀlabhate |kÍattrÀya rÀjanyam |marudbhyo vaiÌyam |tapase ÌÂdram |tamase taskaram |nÀrakÀya vÁrahaÉam |pÀpmane klÁbam |ÀkrayÀyÀyogÂm |kÀmÀya pu×ÌcalÂm |atikruÍÊÀya mÀgadham || 1 || || 1 ||

[[3-4-2-1]]gÁtÀya sÂtam |nÃttÀya ÌailÂÍam |dharmÀya sabhÀcaram |narmÀya rebham |nariÍÊhÀyai bhÁmalam |hasÀya kÀrim |ÀnandÀya strÁÍakham |pramude kumÀrÁputram |medhÀyai rathakÀram |dhairyÀya takÍÀÉam || 1 || || 2 ||

[[3-4-3-1]]ÌramÀya kaulÀlam |mÀyÀyai kÀrmÀram |rÂpÀya maÉikÀram |Ìubhe vapam |ÌaravyÀyÀ iÍukÀram |hetyai dhanvakÀram |karmaÉe jyÀkÀram |diÍÊÀya rajjusargam |mÃtyave mÃgayum |antakÀya Ìvanitam || 1 || || 3 ||

[[3-4-4-1]]sandhaye jÀram |gehÀyopapatim |nirÃtyai parivittam |Àrtyai parivividÀnam |arÀdhyai didhiÍÂpatim |pavitrÀya bhiÍajam |prajÈÀnÀya nakÍatradarÌam |niÍkÃtyai peÌaskÀrÁm |balÀyopadÀm |varÉÀyÀnÂrudham || 1 || || 4 ||

Page 322: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 322 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[3-4-5-1]]nadÁbhyaÏ pauÈjiÍÊam |ÃkÍÁkÀbhyo naiÍÀdam |puruÍavyÀghrÀya durmadam |prayudbhya unmattam |gandharvÀphsarÀbhyo vrÀtyam |sarpadevajanebhyo'pratipadam |avebhyaÏ kitavam |iryatÀyÀ akitavam |piÌÀcebhyo bidalakÀram |yÀtudhÀnebhyaÏ kaÉÊakakÀram || 5 || || 5 ||

[[3-4-6-1]]uthsÀdebhyaÏ kubjam |pramude vÀmanam |dvÀbhyaÏ srÀmam |svapnÀyÀndham |adharmÀya badhiram |saÎjÈÀnÀya smarakÀrÁm |prakÀmodyÀyopasadam |ÀÌikÍÀyai praÌninam |upaÌikÍÀyÀ abhipraÌninam |maryÀdÀyai praÌnavivÀkam || 6 || || 6 ||

[[3-4-7-1]]Ãtyai stenahÃdayam |vairahatyÀya piÌunam |vivittyai kÍattÀram |aupadraÍÊÀya saÎgrahÁtÀram |balÀyÀnucaram |bhÂmne pariÍkandam |priyÀya priyavÀdinam |ariÍÊyÀ aÌvasÀdam |medhÀya vÀsaÏpalpÂlÁm |prakÀmÀya rajayitrÁm || 1 || || 7 ||

[[3-4-8-1]]bhÀyai dÀrvÀhÀram |prabhÀyÀ Àgnendham |nÀkasya pÃÍÊhÀyÀbhiÍektÀram |bradhnasya viÍÊapÀya pÀtranirÉegam |devalokÀya peÌitÀram |manuÍyalokÀya prakaritÀram |sarvebhyo lokebhya upasektÀram |avartyai vadhÀyopamanthitÀram |suvargÀya lokÀya bhÀgadugham |varÍiÍÊhÀya nÀkÀya pariveÍÊÀram || 1 || || 8 ||

[[3-4-9-1]]armebhyo hastipam |javÀyÀÌvapam |puÍÊyai gopÀlam |

Page 323: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 323 - 06.05.2005 - www.sanskritweb.net/yajurveda

tejase'japÀlam |vÁryÀyÀvipÀlam |irÀyai kÁnÀÌam |kÁlÀlÀya surÀkÀram |bhadrÀya gÃhapam |Ìreyase vittadham |adhyakÍÀyÀnukÍattÀram || 1 || || 9 ||

[[3-4-10-1]]manyave'yastÀpam |krodhÀya nisaram |ÌokÀyÀbhisaram |utkÂlavikÂlÀbhyÀÎ tristhinam |yogÀya yoktÀram |kÍemÀya vimoktÀram |vapuÍe mÀnaskÃtam |ÌÁlÀyÀÈjanÁkÀram |nirÃtyai koÌakÀrÁm |yamÀyÀsÂm || 1 || || 10 ||

[[3-4-11-1]]yamyai yamasÂm |atharvabhyo'vatokÀm |saÎvathsarÀya paryÀriÉÁm |parivathsarÀyÀvijÀtÀm |idÀvathsarÀyÀpaskadvarÁm |idvatsarÀyÀtÁtvarÁm |vathsarÀya vijarjarÀm |saÎvathsarÀya paliknÁm |vanÀya vanapam |anyato'raÉyÀya dÀvapam || 1 || || 11 ||

[[3-4-12-1]]sarobhyo dhaivaram |veÌantÀbhyo dÀÌam |upasthÀvarÁbhyo baindam |naËvalÀbhyaÏ ÌauÍkalam |pÀryÀya kaivartam |avÀryÀya mÀrgÀram |tÁrthebhya Àndam |viÍamebhyo mainÀlam |svanebhyaÏ parÉakam |guhÀbhyaÏ kirÀtam |

sÀnubhyo jambhakam |parvatebhyaÏ kiÎpÂruÍam || 1 || || 12 ||

[[3-4-13-1]]pratiÌrutkÀyÀ Ãtulam |ghoÍÀya bhaÍam |antÀya bahuvÀdinam |anantÀya mÂkam |

Page 324: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 324 - 06.05.2005 - www.sanskritweb.net/yajurveda

mahase vÁÉÀvÀdam |kroÌÀya tÂÉavadhmam |ÀkrandÀya dundubhyÀghÀtam |avarasparÀya ÌaÇkhadhmam |Ãbhubhyo'jinasandhÀyam |sÀdhyebhyaÌcarmamÉam || 1 || || 13 ||

[[3-4-14-1]]bÁbhathsÀyai paulkasam |bhÂtyai jÀgaraÉam |abhÂtyai svapanam |tulÀyai vÀÉijam |varÉÀya hiraÉyakÀram |viÌvebhyo devebhyaÏ sidhmalam |paÌcÀddoÍÀya glÀvam |Ãtyai janavÀdinam |vyÃddhyÀ apagalbham |saÙÌarÀya pracchidam || 1 || || 14 ||

[[3-4-15-1]]hasÀya pu×ÌcalÂmÀlabhate |vÁÉÀvÀdaÎ gaÉakaÎ gÁtÀya |yÀdase ÌÀbulyÀm |narmÀya bhadravatÁm |tÂÍÉavadhmaÎ grÀmaÉyaÎ pÀÉisaÎghÀtaÎ nÃttÀya |modÀyÀnukroÌakam |ÀnandÀya talavam || 1 || || 15 ||

[[3-4-16-1]]akÍarÀjÀya kitavam |kÃtÀya sabhÀvinam |tretÀyÀ ÀdinavadarÌam |dvÀparÀya bahiÏsadam |kalaye sabhÀsthÀÉum |duÍkÃtÀya carakÀcÀryam |adhvane brahmacÀriÉam |piÌÀcebhyaÏ sailagam |pipÀsÀyai govyaccham |nirÃtyai goghÀtam |kÍudhe govikartam |kÍuttÃÍÉÀbhyÀÎ tam |yo gÀÎ vikÃntantaÎ mÀÙsaÎ bhikÍamÀÉa upatiÍÊhate || 1 || || 16 ||

[[3-4-17-1]]bhÂmyai pÁÊhasarpiÉamÀlabhate |agnaye'Ùsalam |vÀyave cÀÉËÀlam |antarikÍÀya vaÙÌanartinam |

dive khalatim |sÂryÀya haryakÍam |candramase mirmiram |

Page 325: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 325 - 06.05.2005 - www.sanskritweb.net/yajurveda

nakÍatrebhyaÏ kilÀsam |ahne ÌuklaÎ piÇgalam |rÀtriyai kÃÍÉaÎ piÇgÀkÍam || 1 || || 17 ||

[[3-4-18-1]]vÀce puruÍamÀlabhate |prÀÉamapÀnaÎ vyÀnamudÀnaÙ samÀnaÎ tÀnvÀyave |sÂryÀya cakÍurÀlabhate |manaÌcandramase |digbhyaÏ Ìrotram |prajÀpataye puruÍam || 1 || || 18 ||

[[3-4-19-1]]athaitÀnarÂpebhya Àlabhate |atihrasvamatidÁrgham |atikÃÌamatyaÙsalam |atiÌuklamatikÃÍÉam |atiÌlakÍÉamatilomaÌam |atikiriÊamatidanturam |atimirmiramatimemiÍam |ÀÌÀyai jÀmim |pratÁkÍÀyai kumÀrÁm || 1 || || 19 ||

[[3-5-1-1]]satyaÎ prapadye |ÃtaÎ prapadye |amÃtaÎ prapadye |prajÀpateÏ priyÀÎ tanuvamanÀrtÀÎ prapadye |idamahaÎ paÈcadaÌena vajreÉa |dviÍantaÎ bhrÀtÃvyamavakrÀmÀmi |yo'smÀndveÍÊi |yaÎ ca vayaÎ dviÍmaÏ |bhÂrbhuvaÏ suvaÏ |him || 1 ||satyaÎ daÌa || 1 ||

[[3-5-2-1]]pra vo vÀjÀ abhidyavaÏ |haviÍmanto ghÃtÀcyÀ |devÀÈjigÀti sumnayuÏ |agna ÀyÀhi vÁtaye |gÃÉÀno havyadÀtaye |nihotÀ satsi barhiÍi |taÎ tvÀ samidbhiraÇgiraÏ |ghÃtena vardhayÀmasi |bÃhacchocÀ yaviÍÊhya |sa naÏ pÃthu ÌravÀyyam || 1 ||

[[3-5-2-2]]acchÀ deva vivÀsasi |bÃhadagne suvÁryam |ÁËenyo namasyastiraÏ |

Page 326: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 326 - 06.05.2005 - www.sanskritweb.net/yajurveda

tamÀÙsi darÌataÏ |samagniriddhyate vÃÍÀ |vÃÍo agniÏ samiddhyate |aÌvo na devavÀhanaÏ |taÙ haviÌmanta ÁËate |vÃÍaÉaÎ tvÀ vayaÎ vÃÍan |vÃÍÀÉaÏ samidhÁmahi || 2 ||

[[3-5-2-3]]agne dÁdyataÎ bÃhat |agniÎ dÂtaÎ vÃÉÁmahe |hotÀraÎ viÌvavedasam|asya yajÈasya sukratum |samiddhyamÀno adhvare |agniÏ pÀvaka ÁËyaÏ |ÌociÍkeÌastamÁmahe |samiddho agna Àhuta |devÀnyakÍi svadhvara |tvaÙ hi havyavÀËasi |Àjuhota duvasyata |agniÎ prayatyadhvare |vÃÉÁdhvaÙ havyavÀhanam|tvaÎ varuÉa uta mitro agne |tvÀÎ vardhanti matibhirvasiÍÊhÀÏ |tve vasu suÍaÉanÀni santu |yÂyaÎ pÀta svastibhiÏ sadÀ naÏ || 3 ||ÌravayyamidhÁmahyasi sapta ca || 2 ||

[[3-5-3-1]]agne mahÀÙ asi brÀhmaÉa bhÀrata |asÀvasau |deveddho manviddhaÏ |ÃÍiÍÊuto viprÀnumaditaÏ |kaviÌasto brahmasaÙÌito ghÃtÀhavanaÏ |praÉÁryajÈÀnÀm |rathÁradhvarÀÉÀm |atÂrto hotÀ |tÂrÉirhavyavÀÊ |ÀspÀtraÎ juhÂrdevÀnÀm || 1 ||

[[3-5-3-2]]camaso devapÀnaÏ |arÀÙ ivÀgne nemirdevÀÙstvaÎ paribhÂrasi |Àvaha devÀnyajamÀnÀya |agnimagna Àvaha |somamÀvaha |agnimÀvaha |prajÀpatimÀvaha |agnÁÍomÀvÀvaha |indrÀgnÁ Àvaha |indramÀvaha |mahendramÀvaha |

Page 327: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 327 - 06.05.2005 - www.sanskritweb.net/yajurveda

devÀÙ ÀjyapÀÙ Àvaha |agniÙ hotrÀyÀvaha |svaÎ mahimÀnamÀvaha |À cÀgne devÀnvaha |suyajÀ ca yaja jÀtavedaÏ || 2 ||devÀnÀmindramÀvaha ÍaÊca || 3 ||

[[3-5-4-1]]agnirhotÀ vetvagniÏ |hotraÎ vettu prÀvitram |smo vayam |sÀdhu te yajamÀna devatÀ |ghÃtavatÁmadhvaryo srucamÀsyasva |devÀyuvaÎ viÌvavÀrÀm |ÁËÀmahai devÀÙ ÁËe'nyÀn |namasyÀma namasyÀn |yajÀma yajÈiyÀn || 1 ||agnirhotÀ nava || 4 ||

[[3-5-5-1]]samidho agna Àjyasya viyantu |tanÂnapÀdagna Àjyasya vetu |iËo agna Àjyasya viyantu |barhiragna Àjyasya vetu |svÀhÀ'gnim |svÀhÀ somam |svÀhÀ'gnim|svÀhÀ prajÀpatim |svÀhÀgnÁÍomau |svÀhendrÀgnÁ |svÀhendram |svÀhÀ mahendram |svÀhÀ devÀÙ ÀjyapÀn |svÀhÀ'gniÙ hotrÀjjuÍÀÉÀÏ |agna Àjyasya viyantu || 1 ||indrÀgnÁ paÈca ca || 5 ||

[[3-5-6-1]]agnirvÃtrÀÉi jaÇghanat |draviÉasyurvipanyayÀ |samiddhaÏ Ìukra ÀhutaÏ |juÍÀÉo agnirÀjyasya vetu |tvaÙ somÀsi satpatiÏ |tvaÙ rÀjota vÃtrahÀ |tvaÎ bhadro asikratuÏ |juÍÀÉaÏ soma Àjyasya haviÍo vetu |agniÏ pratnena janmanÀ |ÌumbhÀnastanuva× svÀm |kavirvipreÉa vÀvÃdhe |juÍÀÉo agnirÀjyasya vetu |soma gÁrbhiÍÊvÀ vayam |vardhayÀmo vacovidaÏ |

Page 328: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 328 - 06.05.2005 - www.sanskritweb.net/yajurveda

sumÃËÁko na ÀviÌa |juÍÀÉaÏ soma Àjyasya haviÍo vetu || 1 ||svÀÙ ÍaÊca || 6 ||

[[3-5-7-1]]agnirmÂrdhÀ divaÏ kakut |patiÏ pÃthivyÀ ayam |apÀÙ retÀÙsi jinvati |bhuvo yajÈasya rajasaÌca netÀ |yatrÀ niyudbhiÏ sacase ÌivÀbhiÏ |divi mÂrdhÀnaÎ dadhiÍe suvarÍÀm |jihvÀmagne cakÃÍe havyavÀham |prajÀpate na tvadetÀnyanyaÏ |viÌvÀ jÀtÀni pari tÀ babhÂva |yatkÀmÀste juhumastanno astu || 1 ||

[[3-5-7-2]]vaya× syÀma patayo rayÁÉÀm |sa veda putraÏ pitaraÙ sa mÀtaram |sa sÂnurbhuvatsa bhuvatpunarmaghaÏ |sa dyÀmaurÉodantarikÍaÙ sa suvaÏ |sa viÌvÀ bhuvo abhavatsa Àbhavat |agnÁÍomÀ savedasÀ |sahÂtÁ vanataÎ giraÏ |saÎ devatrÀ babhÂvathuÏ |yuvametÀni divi rocanÀni |agniÌca soma sakrat adhattam || 2 ||

[[3-5-7-3]]yuvaÙ sindhÂÙrabhiÌasteravadyÀt |agnÁÍomÀvamuÈcataÎ gÃbhÁtÀn |indrÀgnÁ rocanÀ divaÏ |pari vÀjeÍu bhÂÍathaÏ |tadvÀÈceti pravÁryam |ÌnathadvÃtramuta sanoti vÀjam |indrÀyo agnÁ sahurÁ saparyÀt |irajyantÀ vasavyasya bhÂreÏ |sahastamÀ sahasÀ vÀjayantÀ |endra sÀnasiÙ rayim || 3 ||

[[3-5-7-4]]sajitvÀnaÙ sadÀsaham |varÍiÍÊhamÂtaye bhara |prasasÀhiÍe puruhÂta ÌatrÂn |jyeÍÊhaste ÌuÍma iha rÀtirastu |indrÀbhara dakÍiÉenÀ vasÂni |patiÏ sindhÂnÀmasi revatÁnÀm |mahÀÙ indro ya ojasÀ |parjanyo vÃÍÊimÀÙ iva |stomairvatsasya vÀvÃdhe |mahÀÙ indro nÃvadÀcarÍaÉiprÀÏ || 4 ||

Page 329: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 329 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[3-5-7-5]]uta dvibarhÀ aminaÏ sahobhiÏ |asmadriyagvÀvÃdhe vÁryÀya |uruÏ pÃthuÏ sukÃtaÏ kartÃbhirbhÂt|piprÁhi devÀÙ uÌato yaviÍÊha |vidvÀÙ ÃtÂÙrÃtupate yajeha |ye daivyÀ Ãtvijastebhiragne |tvaÙ hotÅÉÀmasyÀ yajiÍÊhaÏ |agni× sviÍÊakÃtam |ayÀËagniragneÏ priyÀ dhÀmÀni |ayÀÊtsomasya priyÀ dhÀmÀni || 5 ||

[[3-5-7-6]]ayÀËagneÏ priyÀ dhÀmÀni |ayÀÊprajÀpateÏ priyÀ dhÀmÀni |ayÀËagnÁÍomayoÏ priyÀ dhÀmÀni |ayÀËindrÀgniyoÏ priyÀ dhÀmÀni |ayÀËindrasya priyÀ dhÀmÀni |ayÀÉmahendrasya priyÀ dhÀmÀni |ayÀËdevÀnÀmÀjyapÀnÀÎ priyÀ dhÀmÀni |yakÍadagnerhotuÏ priyÀ dhÀmÀni |yakÍatsvaÎ mahimÀnam |ÀyajatÀmejyÀ iÍaÏ |kÃÉotu so adhvarÀ jÀtavedÀÏ |juÍatÀÙ haviÏ |agne yadadya viÌo adhvarasya hotaÏ |pÀvaka Ìoce veÍÊvaÙ hi yajvÀ |ÃtÀ yajÀsi mahinÀ viyadbhÂÏ |havyÀ vaha yaviÍÊhayÀ te adya || 6 ||astvadhattaÙ rayiÎ carÍaÉiprÀssomÀsya priyÀ dhÀmÀnÁÍaÍÍaÊca || 7 ||

[[3-5-8-1]]upahÂtaÙ rathantaraÙ saha pÃthivyÀ |upa mÀ rathantaraÙ saha pÃthivyÀ hvayatÀm |upahÂtaÎ vÀmadevyaÙ sahÀntarikÍeÉa |upa mÀ vÀmadevyaÙ sahÀntarikÍeÉa hvayatÀm |upahÂtaÎ bÃhatsaha divÀ |upa mÀ bÃhatsaha divÀ hvayatÀm |upahÂtÀÏ sapta hotrÀÏ |upa mÀ saptahotrÀ hvayantÀm |upahÂtÀ dhenuÏ saharÍabhÀ |upa mÀ dhenuÏ saharÍabhÀ hvayatÀm || 1 ||

[[3-5-8-2]]upahÂto bhakÍaÏ sakhÀ |upa mÀ bhakÍaÏ sakhÀ hvayatÀm|upahÂtÀÙ4 ho |iËopahÂtÀ |upahÂteËÀ |upo asmÀÙ iËÀ hvayatÀm|iËopahÂtÀ |upahÂteËÀ |

Page 330: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 330 - 06.05.2005 - www.sanskritweb.net/yajurveda

mÀnavÁ ghÃtapadÁ maitrÀvaruÉÁ |brahmadevakÃtamupahÂtam || 2 ||

[[3-5-8-3]]daivyÀ adhvaryava upahÂtÀÏ |upahÂtÀ manuÍyÀÏ |ya imaÎ yajÈamavÀn |ye yajÈapatiÎ vardhÀn |upahÂte dyÀvÀpÃthivÁ |pÂrvaje ÃtÀvarÁ |devÁ devaputre |upahÂto'yaÎ yajamÀnaÏ |uttarasyÀÎ devayajyÀyÀmupahÂtaÏ |bhÂyasi haviÍkaraÉa upahÂtaÏ |divye dhÀmannupahÂtaÏ |idaÎ me devÀ havirjuÍantÀmiti tasminnupahÂtaÏ |viÌvamasya priyamupahÂtam |viÌvasya priyasyopahÂtasyopahÂtaÏ || 3 ||saharÍabhÀ hvayatÀmupahÂtaÙ haviÍkaraÉa upahÂtaÌcatvÀri ca || 8 ||

[[3-5-9-1]]devaÎ barhiÏ |vasuvane vasudheyasya vetu |devo narÀÌaÙsaÏ |vasuvane vasudheyasya vetu |devo agniÏ sviÍÊakÃt |sudraviÉÀ mandraÏ kaviÏ |satyamanmÀ''yajÁ hotÀ |hoturhoturÀyajÁyÀn |agne yÀndevÀnayÀÊ |yÀÙ apipreÏ |ye te hotre amatsata |tÀÙ sasanuÍÁÙ hotrÀÎ devaÎgamÀm |divi deveÍu yajÈamerayemam |sviÍÊakÃccÀgne hotÀ'bhuÏ |vasuvane vasudheyasya namovÀke vÁhi || 1 ||apipre paÈca ca || 9 ||

[[3-5-10-1]]idaÎ dyÀvÀpÃthivÁ bhadramabhÂt |Àrdhma sÂktavÀkam |uta namovÀkam |ÃdhyÀsma sÂktocyamagne |tvaÙ sÂktavÀgasi |upaÌrito divaÏ pÃthivyoÏ |omanvatÁ te'sminyajÈe yajamÀna dyÀvÀpÃthivÁ stÀm |ÌaÇgaye jÁradÀn |atrasn apravede |urugavyÂtÁ abhayaÎ kÃtau || 1 ||

[[3-5-10-2]]vÃÍÊidyÀvÀrÁtyÀpÀ |

Page 331: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 331 - 06.05.2005 - www.sanskritweb.net/yajurveda

Ìambhuvau mayobhuvau |ÂrjaspatÁ ca payasvatÁ ca |sÂpacaraÉÀ ca svadhicaraÉÀ ca |tayorÀvidi |agniridaÙ havirajuÍata |avÁvÃdhata mahojyÀyo'kÃta |soma idaÙ havirajuÍata |avÁvÃdhata mahojyÀyo'kÃta |agniridaÙ havirajuÍata || 2 ||

[[3-5-10-3]]avÁvÃdhata mahojyÀyo'kÃta |prajÀpatiridaÙ havirajuÍata |avÁvÃdhata mahojyÀyo'kÃta |agnÁÍomÀvidaÙ havirajuÍetÀm |avÁvÃdhetÀÎ mahojyÀyo'krÀtÀm |indrÀgnÁ idaÙ havirajuÍetÀm |avÁvÃdhetÀÎ mahojyÀyo'krÀtÀm |indra idaÙ havirajuÍata |avÁvÃdhata mahojyÀyo'kÃta |mahendra idaÙ havirajuÍata || 3 ||

[[3-5-10-4]]avÁvÃdhata mahojyÀyo'kÃta |devÀ ÀjyapÀ ÀjyamajuÍanta |avÁvÃdhanta mahojyÀyo'krata |agnirhotreÉedaÙ havirajuÍata |avÁvÃdhata mahojyÀyo'kÃta |asyÀmÃdhaddhotrÀyÀÎ devaÎgamÀyÀm |ÀÌÀste'yaÎ yajamÀno'sau |ÀyurÀÌÀste |suprajÀstvamÀÌÀste |sajÀtavanasyÀmÀÌÀste || 4 ||

[[3-5-10-5]]uttarÀÎ devayajyÀmÀÌÀste |bhÂyo haviÍkaraÉamÀÌÀste |divyaÎ dhÀmÀÌÀste |viÌvaÎ priyamÀÌÀste |yadanena haviÍÀ''ÌÀste |tadaÌyÀttadÃddhyÀt |tadasmai devÀ rÀsantÀm |tadagnirdevo devebhyo vanate |vayamagnermÀnuÍÀÏ |iÍÊaÎ ca vÁtaÎ ca |ubhe ca no dyÀvÀpÃthivÁ aÙhasaÏ spÀtÀm |iha gatirvÀmasyedaÎ ca |namo devebhyaÏ || 5 ||abhayaÎkÃtÀvakÃtÀgniridaÙ havirajuÍata mahendra idaÙ havirajuÍatasajÀtavanasyÀmÀÌÀste vÁtaÎ ca trÁÉi ca || 10 ||

Page 332: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 332 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[3-5-11-1]]tacchaÎ yorÀvÃÉÁmahe |gÀtuÎ yajÈÀya |gÀtuÎ yajÈapataye |daivÁ svastirastu naÏ |svastirmÀnuÍebhyaÏ |ÂrdhvaÎ jigÀtu bheÍajam |ÌaÎ no astu dvipade |ÌaÎ catuÍpade || 1 ||tacchaÎyoraÍÊau || 11 ||

[[3-5-12-1]]ÀpyÀyasva saÎ te |iha tvaÍÊÀramagriyaÎ tannasturÁpam |devÀnÀÎ patnÁruÌatÁravantu naÏ |prÀvantu nastujaye vÀjasÀtaye |yÀÏ pÀrthivÀso yÀ apÀmapi vrate |tÀ no devÁÏ suhavÀÏ Ìarma yacchata |utagnÀ viyantu devapatnÁÏ |indrÀÉyagnÀyyaÌvinÁ rÀÊ |À rodasÁ varuÉÀnÁ ÌÃÉotu |viyantu devÁrya ÃturjanÁnÀm| |agnirhotÀ gÃhapatiÏ sa rÀjÀ |viÌvÀ veda janimÀ jÀtavedÀÏ |devÀnÀmuta yo martyÀnÀm |yajiÍÊhaÏ sa prayajatÀmÃtÀvÀ |vayamu tvÀ gÃhapate janÀnÀm |agne akarma samidhÀ bÃhantam |asthÂriÉo gÀrhapatyÀni santu |tigmena nastejasÀ saÙÌiÌÀdhi || 1 ||janÁnÀmaÍÊau ca || 12 ||

[[3-5-13-1]]upahÂtaÙ rathantaraÙ saha pÃthivyÀ |upa mÀ rathantaraÙ saha pÃthivyÀ hvayatÀm |upahÂtaÎ vÀmadevyaÙ sahÀntarikÍeÉa |upa mÀ vÀmadevyaÙ sahÀntarikÍeÉa hvayatÀm |upahÂtaÎ bÃhatsaha divÀ |upa mÀ bÃhatsaha divÀ hvayatÀm|upahÂtÀÏ saptahotrÀÏ |upa mÀ saptahotrÀ hvayantÀm|upahÂtÀ dhenuÏ saharÍabhÀ |upa mÀ dhenuÏ saharÍabhÀ hvayatÀm || 1 ||

[[3-5-13-2]]upahÂto bhakÍaÏ sakhÀ |upa mÀ bhakÍaÏ sakhÀ hvayatÀm |upahÂtÀÙ4 ho |iËopahÂtÀ |upahÂteËÀ |upo asmÀÙ iËÀ hvayatÀm |iËopahÂtÀ |

Page 333: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 333 - 06.05.2005 - www.sanskritweb.net/yajurveda

upahÂteËÀ |mÀnavÁ ghÃtapadÁ maitrÀvaruÉÁ |brahma devakÃtamupahÂtam || 2 ||

[[3-5-13-3]]daivyÀ adhvaryava upahÂtÀÏ |upahÂtÀ manuÍyÀÏ |ya imaÎ yajÈamavÀn |ye yajÈapatnÁÎ vardhÀn |upahÂte dyÀvÀpÃthivÁ |pÂrvaje ÃtÀvarÁ |devÁ devaputre |upahÂteyaÎ yajamÀnÀ |indrÀÉÁvÀvidhavÀ |aditiriva suputrÀ |uttarasyÀÎ devayajyÀyÀmupahÂtÀ |bhÂyasi haviÍkaraÉa upahÂtÀ |divye dhÀmannupahÂtÀ |idaÎ me devÀ havirjuÍantÀmiti tasminnupahÂtÀ |viÌvamasyÀÏ priyamupahÂtam |viÌvasya priyasyopahÂtasyopahÂtÀ || 3 ||saharÍabhÀ hvayatÀmupahÂtaÙ suputrÀ ÍaÊca || 13 ||satyaÎ pravo'gne mahÀnagnirhotÀ samidho'gnirvÃtrÀÉyagnirmÂrdhopahÂtaÎdevaÎ barhiridaÎ dyÀvÀpÃthivÁ tacchaÎyorÀ pyÀyasvopahÂtaÎ trayodaÌa || 13 ||satyaÎ vaya× syÀma vÃÍÊidyÀvÀ triÙÌat || 30 ||

[[3-6-1-1]]aÈjanti tvÀmadhvare devayantaÏ |vanaspate madhunÀ daivyena |yadÂrdhvastiÍÊhÀddraviÉeha dhattÀt |yadvÀ kÍayo mÀturasyÀ upasthe |ucchrayasva vanaspate |varÍamanpÃthivyÀ adhi |sumitÁ mÁyamÀnaÏ |varcodhÀ yajÈavÀhase |samiddhasya ÌrayamÀÉaÏ purastÀt |brahma vanvÀno ajaraÙ suvÁram || 1 ||

[[3-6-1-2]]Àre asmadamatiÎ bÀdhamÀnaÏ |ucchrayasva mahate saubhagÀya |Ârdhva ÂÍuÉa Âtaye |tiÍÊhÀ devo na savitÀ |Ârdhvo vÀjasya sanitÀ yadaÈjibhiÏ |vÀghadbhirvihvayÀmahe |Ârdhvo naÏ pÀhyaÙhaso ni ketunÀ |viÌvaÙ samattriÉaÎ daha |kÃdhÁ na ÂrdhvÀÈca rathÀya jÁvase |vidÀ deveÍu no duvaÏ || 2 ||

Page 334: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 334 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[3-6-1-3]]jÀto jÀyate sudinatve ahnÀm |sa marya À vidathe vardhamÀnaÏ |punanti dhÁrÀ apaso manÁÍÀ |devayÀ vipra udiyarti vÀcam |yuvÀ suvÀsÀÏ parivÁta ÀgÀt |sa u ÌreyÀnbhavati jÀyamÀnaÏ |taÎ dhÁrÀsaÏ kavaya unnayanti |svÀdhiyo manasÀ devayantaÏ |pÃthupÀjÀ amartyaÏ |ghÃtanirÉiksvÀhutaÏ || 3 ||

[[3-6-1-4]]agniryajÈasya havyavÀÊ |taÙ sabÀdho yatasrucaÏ |itthÀ dhiyÀ yajÈavantaÏ |ÀcakruragnimÂtaye |tvaÎ varuÉa uta mitro agne |tvÀÎ vardhanti matibhirvasiÍÊhÀÏ |tve vasu suÍaÉanÀni santu |yÂyaÎ pÀta svastibhiÏ sadÀ naÏ || 4 ||suvÁraÎ duvaÏ svÀhuto.ÀÍÊau ca || 1 ||

[[3-6-2-1]]hotÀ yakÍadagniÙ samidhÀ suÍamidhÀ samiddhaÎ nÀbhÀ pÃthivyÀÏ saÎgathevÀmasya |varÍmandiva iËaspade vetvÀjyasya hotaryaja |hotÀ yakÍattanÂnapÀtamaditergarbhaÎ bhuvanasya gopÀm |madhvÀ'dya devo devebhyo devayÀnÀnpatho anaktu vetvÀjyasya hotaryaja |hotÀ yakÍannarÀÌaÙsaÎ nÃÌastraÎ nÅÙÏ praÉetram |gobhirvapÀvÀntsyÀdvÁraiÏ ÌaktÁvÀnrathaiÏ prathamayÀvÀ hiraÉyaiÌcandrÁvetvÀjyasya hotaryaja |hotÀ yakÍadagnimiËa ÁËito devo devÀÙ ÀvakÍaddÂto havyavÀËamÂraÏ |upemaÎ yajÈamupemÀÎ devo devahÂtimavatu vetvÀjyasya hotaryaja |hotÀ yakÍadbarhiÏ suÍÊarÁmorÉamradÀ asminyajÈe vi ca pra ca prathatÀÙsvÀsasthaÎ devebhyaÏ |emenadadya vasavo rudrÀ ÀdityÀÏ sadantu priyamindrasyÀstu vetvÀjyasya hotaryaja|| 1 ||

[[3-6-2-2]]hotÀ yakÍaddura ÃÍvÀÏ kavaÍyo'koÍadhÀvanÁrudÀtÀbhirjihatÀÎ vi pakÍobhiÏÌrayantÀm |suprÀyaÉÀ asminyajÈe viÌrayantÀmÃtÀvÃdho viyantvÀjyasya hotaryaja |hotÀ yakÍaduÍÀsÀnaktÀ bÃhatÁ supeÌasÀ nÅÙÏpatibhyo yoniÎ kÃÉvÀne |sa×smayamÀne indreÉa devairedaÎ barhiÏ sÁdatÀÎ vÁtÀmÀjyasya hotaryaja |hotÀ yakÍaddaivyÀ hotÀrÀ mandrÀ potÀrÀ kavÁ pracetasÀ |sviÍÊamadyÀnyaÏ karadiÍÀ svabhigÂrtamanya ÂrjÀ satavasemaÎ yajÈaÎ divi deveÍudhattÀÎ vÁtÀmÀjyasya hotaryaja |hotÀ yakÍattisro devÁrapasÀmapastamÀ acchidramadyedamapastanvatÀm |devebhyo devÁrdevamapo viyantvÀjyasya hotaryaja |hotÀ yakÍattvaÍÊÀramaciÍÊumapÀkaÙ retodhÀÎ viÌravasaÎ yaÌodhÀm |pururÂpamakÀmakarÌanaÙ supoÍaÏ poÍaiÏ syÀtsuvÁro vÁrairvetvÀjyasya hotaryaja |

Page 335: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 335 - 06.05.2005 - www.sanskritweb.net/yajurveda

hotÀ yakÍadvanaspatimupÀvasrakÍaddhiyo joÍÊÀraÙ ÌaÌamannaraÏ |svadÀtsvadhitirÃtuthÀ'dya devo devebhyo havyÀ'vÀËvetvÀjyasya hotaryaja |hotÀ yakÍadagni× svÀhÀ''jyasya svÀhÀ medasaÏ svÀhÀ stokÀnÀÙ svÀhÀsvÀhÀkÃtÁnÀÙ svÀhÀ havyasÂktÁnÀm |svÀhÀ devÀÙ ÀjyapÀntsvÀhÀ'gniÙ hotrÀjjuÍÀÉÀ agna ajyasya viyantu hotaryaja || 2 ||priyamindrasyÀstu vetvÀjyasya hotaryaja suvÁro vÁrairvetvÀjyasya hotaryaja catvÀrica || 2 ||agniÎ tanÂnapÀtaÎ narÀÌaÙsamagnimiËa ÁËito barhirdura uÍÀsÀnaktÀ daivyÀtisrastvaÍÊÀraÎ vanaspatimagnim | paÈca vetveko viyantu dvirvÁtÀmeko viyantudvirvetveko viyantu hotaryaja ||

[[3-6-3-1]]samiddho adya manuÍo duroÉe |devo devÀnyajasi jÀtavedaÏ |À ca vaha mitramahaÌcikitvÀn |tvaÎ dÂtaÏ kavirasi pracetÀÏ |tanÂnapÀtpatha Ãtasya yÀnÀn |madhvÀ samaÈjantsvadayÀ sujihva |manmÀni dhÁbhiruta yajÈamÃndhan |devatrÀ ca kÃÉuhyadhvaraÎ naÏ |narÀÌaÙsasya mahimÀnameÍÀm|upastoÍÀma yajatasya yajÈaiÏ || 1 ||

[[3-6-3-2]]te sukratavaÏ Ìucayo dhiyaÎdhÀÏ |svadantu devÀ ubhayÀni havyÀ |ÀjuhvÀna ÁËyo vandyaÌca |ÀyÀhyagne vasubhiÏ sajoÍÀÏ |tvaÎ devÀnÀmasi yahva hotÀ |sa enÀnyakÍÁÍito yajÁyÀn |prÀcÁnaÎ barhiÏ pradiÌÀ pÃthivyÀÏ |vastorasyÀ vÃjyate agre ahnÀm |vyuprathate vitaraÎ varÁyaÏ |devebhyo aditaye syonam || 2 ||

[[3-6-3-3]]vyacasvatÁrurviyÀ viÌrayantÀm|patibhyo na janayaÏ ÌumbhamÀnÀÏ |devÁrdvÀro bÃhatÁrviÌvaminvÀÏ |devebhyo bhavatha suprÀyaÉÀÏ |À suÍvayantÁ yajate upÀke |uÍÀsÀnaktÀ sadatÀÎ ni yonau |divye yoÍaÉe bÃhatÁ surukme |adhi ÌriyaÙ ÌukrapiÌaÎ dadhÀne |daivyÀ hotÀrÀ prathamÀ suvÀcÀ |mimÀnÀ yajÈaÎ manuÍo yajadhyai || 3 ||

[[3-6-3-4]]pracodayantÀ vidatheÍu kÀr |prÀcÁnaÎ jyotiÏ pradiÌÀ diÌantÀ |À no yajÈaÎ bhÀratÁ tÂyametu |iËÀ manuÍvadiha cetayantÁ |

Page 336: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 336 - 06.05.2005 - www.sanskritweb.net/yajurveda

tisro devÁrbarhireda× syonam |sarasvatÁÏ svapasaÏ sadantu |ya ime dyÀvÀpÃthivÁ janitrÁ |rÂpairapiÙÌadbhuvanÀni viÌvÀ |tamadya hotariÍito yajÁyÀn |devaÎ tvaÍÊÀramiha yakÍi vidvÀn || 4 ||

[[3-6-3-5]]upÀvasÃjattmanyÀ samaÈjan |devÀnÀÎ pÀtha ÃtuthÀ havÁÙÍi |vanaspatiÏ ÌamitÀ devo agniÏ |svadantu havyaÎ madhunÀ ghÃtena |sadyojÀto vyamimÁta yajÈam |agnirdevÀnÀmabhavatpurogÀÏ |asya hotuÏ pradiÌyÃtasya vÀci |svÀhÀkÃtaÙ haviradantu devÀÏ || 5 ||yajÈaiÏ syonaÎ yajadhyai vidvÀnaÍÊau ca || 3 ||

[[3-6-4-1]]agnirhotÀ no adhvare |vÀjÁ sanpariÉÁyate |devo deveÍu yajÈiyaÏ |pari triviÍÊyadhvaram |yÀtyagnÁ rathÁriva |À deveÍu prayo dadhat |pari vÀjapatiÏ kaviÏ |agnirhavyÀnyakramÁt |dadhadratnÀni dÀÌuÍe || 1 ||agnirhotÀ no nava || 4 ||

[[3-6-5-1]]ajaidagniÏ |asanadvÀjaÎ ni |devo devebhyo havyÀ'vÀÊ |prÀÈjobhirhinvÀnaÏ |dhenÀbhiÏ kalpamÀnaÏ |yajÈasyÀyuÏ pratiran |upapreÍya hotaÏ |havyÀ devebhyaÏ || 1 ||ajaidaÍÊau || 5 ||

[[3-6-6-1]]daivyÀÏ ÌamitÀra uta manuÍyÀ Àrabhadhvam |upanayata medhyÀ duraÏ |ÀÌÀsÀnÀ medhapatibhyÀÎ medham |prÀsmÀ agniÎ bharata |stÃÉÁta barhiÏ |anvenaÎ mÀtÀ manyatÀm |anu pitÀ |anu bhrÀtÀ sagarbhyaÏ |anu sakhÀ sayÂthyaÏ |udÁcÁnÀÙ asya pado nidhattÀt || 1 ||

Page 337: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 337 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[3-6-6-2]]sÂryaÎ cakÍurgamayatÀt|vÀtaÎ prÀÉamanvavasÃjatÀt |diÌaÏ Ìrotram |antarikÍamasum |pÃthivÁÙ ÌarÁram |ekadhÀ'sya tvacamÀcchyatÀt |purÀ nÀbhyÀ apiÌaso vapÀmutkhidatÀt |antarevoÍmÀÉaÎ vÀrayatÀt |Ìyenamasya vakÍaÏ kÃÉutÀt |praÌasÀ bÀh || 2 ||

[[3-6-6-3]]ÌalÀ doÍaÉÁ |kaÌyapevÀÙsÀ |acchidre ÌroÉÁ |kavaÍor srekaparÉÀ'ÍÊhÁvantÀ |ÍaËviÙÌatirasya vaÇkrayaÏ |tÀ anuÍÊhyoccyÀvayatÀt |gÀtraÎ gÀtramasyÀnÂnaÎ kÃÉutÀt|ÂvadhyagohaÎ pÀrthivaÎ khanatÀt |asnÀ rakÍaÏ saÙsÃjatÀt |vaniÍÊhumasya mÀ rÀviÍÊa || 3 ||

[[3-6-6-4]]urÂkaÎ manyamÀnÀÏ |nedvastoke tanaye |ravitÀ ravacchamitÀraÏ |adhrigo ÌamÁdhvam|suÌami ÌamÁdhvam|ÌamÁdhvamadhrigo |adhriguÌcÀpÀpaÌca |ubhau devÀnÀÙ ÌamitÀrau |tÀvimaÎ paÌu× ÌrapayatÀÎ pravidvÀÙsau |yathÀ yathÀ'sya ÌrapaÉaÎ tathÀ tathÀ || 4 ||dhattÀdbÀh mÀ rÀviÍÊa tathÀtathÀ || 6 ||

[[3-6-7-1]]juÍasva saprathastamam |vaco devapsarastamam |havyÀ juhvÀna Àsani |imaÎ no yajÈamamÃteÍu dhehi |imÀ havyÀ jÀtavedo juÍasva |stokÀnÀmagne medaso ghÃtasya |hotaÏ prÀÌÀna prathamo niÍadya |ghÃtavantaÏ pÀvaka te |stokÀÏ Ìcotanti medasaÏ |svadharmaÎ devavÁtaye || 1 ||

[[3-6-7-2]]ÌreÍÊhaÎ no dhehi vÀryam |

Page 338: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 338 - 06.05.2005 - www.sanskritweb.net/yajurveda

tubhya× stokÀ ghÃtaÌcutaÏ |agne viprÀya santya |ÃÍiÏ ÌreÍÊhaÏ samidhyase |yajÈasya prÀvitÀ bhava |tubhya× Ìcotantyadhrigo ÌacÁvaÏ |stokÀso agne medaso ghÃtasya |kaviÌasto bÃhatÀ bhÀnunÀ''gÀÏ |havyÀ juÍasva medhira |ojiÍÊhaÎ te madhyato meda udbhÃtam |pra te vayaÎ dadÀmahe |Ìcotanti te vaso stokÀ adhitvaci |prati tÀndevaÌo vihi || 2 ||devavÁtaya udbhÃtaÎ trÁÉi ca || 7 ||

[[3-6-8-1]]À vÃtrahaÉÀ vÃtrahabhiÏ ÌuÍmaiÏ |indra yÀtaÎ namobhiragne arvÀk |yuvaÙ rÀdhobhirakavebhirindra |agne asme bhavatamuttamebhiÏ |hotÀ yakÍadindrÀgnÁ |chÀgasya vapÀyÀ medasaÏ |juÍetÀÙ haviÏ |hotaryaja |vi hyakhyanmanasÀ vasya icchan |indrÀgnÁ jÈÀsa uta vÀ sajÀtÀn || 1 ||

[[3-6-8-2]]nÀnyÀ yuvatpramatirasti mahyam |sa vÀÎ dhiyaÎ vÀjayantÁmatakÍam |hotÀ yakÍadindrÀgnÁ |puroËÀÌasya juÍetÀÙ haviÏ |hotaryaja |tvÀmÁËate ajiraÎ dÂtyÀya |haviÍmantaÏ sadaminmÀnuÍÀsaÏ |yasya devairÀsado barhiragne |ahÀnyasmai sudinÀ bhavantu |hotÀ yakÍadagnim |puroËÀÌasya juÍatÀÙ haviÏ |hotaryaja || 2 ||sajÀtÀnagniÎ dve ca || 8 ||

[[3-6-9-1]]gÁrbhirvipraÏ pramatimicchamÀnaÏ |ÁÊÊe rayiÎ yaÌasaÎ pÂrvabhÀjam |indrÀgnÁ vÃtrahaÉÀ suvajrÀ |pra Éo navyebhistirataÎ deÍÉaiÏ |mÀ cchedma raÌmÁÙriti nÀdhamÀnÀÏ |pitÃÉÀÙ ÌaktÁranuyacchamÀnÀÏ |indrÀgnibhyÀÎ kaÎ vÃÍaÉo madanti |tÀ hyadrÁ dhiÍaÉÀyÀ upasthe |agniÙ sudÁtiÙ sudÃÌaÎ gÃÉantaÏ |namasyÀmastveËyaÎ jÀtavedaÏ |

Page 339: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 339 - 06.05.2005 - www.sanskritweb.net/yajurveda

tvÀÎ dÂtamaratiÙ havyavÀham |devÀ akÃÉvannamÃtasya nÀbhim || 1 ||jÀtavedo dve ca || 9 ||

[[3-6-10-1]]tva× hyagne prathamo manotÀ |asyÀ dhiyo abhavo dasma hotÀ |tvaÙ sÁÎ vÃÍannakÃÉorduÍÊarÁtu |saho viÌvasmai sahase sahadhyai |adhÀ hotÀ nyasÁdo yajÁyÀn |iËaspada iÍayannÁËyaÏ san |taÎ tvÀ naraÏ prathamaÎ devayantaÏ |maho rÀye citayanto anugman |vÃteva yantaÎ bahubhirvasavyaiÏ |tve rayiÎ jÀgÃvÀÙso anugman || 1 ||

[[3-6-10-2]]ruÌantamagniÎ darÌataÎ bÃhantam |vapÀvantaÎ viÌvahÀ dÁdivÀÙsam |padaÎ devasya namasÀ viyantaÏ |ÌravasyavaÏ Ìrava ÀpannamÃktam |nÀmÀni ciddadhire yajÈiyÀni |bhadrÀyÀÎ te raÉayanta saÎdÃÍÊau |tvÀÎ vardhanti kÍitayaÏ pÃthivyÀm |tvaÙ rÀya ubhayÀso janÀnÀm |tvaÎ trÀtÀ taraÉe cetyo bhÂÏ |pitÀ mÀtÀ sadaminmÀnuÍÀÉÀm || 2 ||

[[3-6-10-3]]sa paryeÉyaÏ sa priyo vikÍvagniÏ |hotÀ mandro niÍasÀdÀ yajÁyÀn |taÎ tvÀ vayaÎ dama À dÁdivÀÙsam |upajÈu bÀdho namasÀ sadema |taÎ tvÀ vayaÙ sudhiyo navyamagne |sumnÀyava Ámahe devayantaÏ |tvaÎ viÌo anayo dÁdyÀnaÏ |divo agne bÃhatÀ rocanena |viÌÀÎ kaviÎ viÌpatiÙ ÌaÌvatÁnÀm |nitoÌanaÎ vÃÍabhaÎ carÍaÉÁnÀm || 3 ||

[[3-6-10-4]]pretÁÍaÉimiÍayantaÎ pÀvakam |rÀjantamagniÎ yajataÙ rayÁÉÀm |so agna Áje ÌaÌame ca martaÏ |yasta ÀnaÊ samidhÀ havyadÀtim |ya ÀhutiÎ parivedÀ namobhiÏ |viÌvetsa vÀmÀ dadhate tvotaÏ |asmÀ u te mahi mahe vidhema |namobhiragne samidhota havyaiÏ |vedÁ sÂno sahaso gÁrbhirukthaiÏ |À te bhadrÀyÀÙ sumatau yatema || 4 ||

Page 340: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 340 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[3-6-10-5]]À yastatantha rodasÁ vi bhÀsÀ |ÌravobhiÌca ÌravasyastarutraÏ |bÃhadbhirvÀjaiÏ sthavirebhirasme |revadbhiragne vitaraÎ vibhÀhi |nÃvadvaso sadamiddhe hyasme |bhÂri tokÀya tanayÀya paÌvaÏ |pÂrvÁriÍo bÃhatÁrÀre aghÀÏ |asme bhadrÀ sauÌravasÀni santu |purÂÉyagne purudhÀ tvÀyÀ |vasÂni rÀjanvasutÀte aÌyÀm |purÂÉi hi tve puruvÀra santi |agne vasu vidhate rÀjani tve || 5 ||jÀgÃvÀÙso anugmanmÀnuÍÀÉÀÎ carÍaÉÁnÀÎ yatemÀÌyÀÎ dve ca || 10 ||

[[3-6-11-1]]ÀbharataÙ ÌikÍataÎ vajrabÀh |asmÀÙ indrÀgnÁ avataÙ ÌacÁbhiÏ |ime nu te raÌmayaÏ sÂryasya |yebhiÏ sapitvaÎ pitaro na Àyan |hotÀ yakÍadindrÀgnÁ |chÀgasya haviÍa ÀttÀmadya |madhyato meda udbhÃtam |purÀ dveÍobhyaÏ |purÀ pauruÍeyyÀ gÃbhaÏ |ghastÀnnÂnam || 1 ||

[[3-6-11-2]]ghÀse ajrÀÉÀÎ yavasaprathamÀnÀm|sumatkÍarÀÉÀÙ ÌatarudriyÀÉÀm |agniÍvÀttÀnÀÎ pÁvopavasavÀnÀm |pÀrÌvataÏ ÌroÉitaÏ ÌitÀmata utsÀdataÏ |aÇgÀdaÇgÀdavattÀnÀm |karata evendrÀgnÁ |juÍetÀÙ haviÏ |hotaryaja |devebhyo vanaspate havÁÙÍi |hiraÉyaparÉa pradivaste artham || 2 ||

[[3-6-11-3]]pradakÍiÉidraÌanayÀ niyÂya |Ãtasya vakÍi pathibhÁ rajiÍÊhaiÏ |hotÀ yakÍadvanaspatimabhi hi |piÍÊatamayÀ rabhiÍÊhayÀ raÌanayÀ''dhita |yatrendrÀgniyoÌchÀgasya haviÍaÏ priyÀ dhÀmÀni |yatra vanaspateÏ priyÀ pÀthÀÙsi |yatra devÀnÀmÀjyapÀnÀÎ priyÀ dhÀmÀni |yatrÀgnerhotuÏ priyÀ dhÀmÀni |tatraitaÎ prastutyevopastutyevopÀvasrakÍat |rabhÁyÀÙsamiva kÃtvÁ || 3 ||

Page 341: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 341 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[3-6-11-4]]karadevaÎ devo vanaspatiÏ |juÍatÀÙ haviÏ |hotaryaja |piprÁhi devÀÙ uÌato yaviÍÊha |vidvÀÙ ÃtÂÙr Ãtupate yajeha |ye daivyÀ Ãtvijastebhiragne |tvaÙ hotÅÉÀmasyÀyajiÍÊhaÏ |hotÀ yakÍadagni× sviÍÊakÃtam |ayÀËagnirindrÀgniyoÌchÀgasya haviÍaÏ priyÀ dhÀmÀni |ayÀËvanaspateÏ priyÀ pÀthÀÙsi |ayÀËdevÀnÀmÀjyapÀnÀÎ priyÀ dhÀmÀni |yakÍadagnerhotuÏ priyÀ dhÀmÀni |yakÍatsvaÎ mahimÀnam |ÀyajatÀmejyÀ iÍaÏ |kÃÉotu so adhvarÀ jÀtavedÀÏ |juÍatÀÙ haviÏ |hotaryaja || 4 ||nÂnamarthaÎ kÃtvÁ pÀthÀÙsi sapta ca || 11 ||

[[3-6-12-1]]upoha yadvidathaÎ vÀjino gÂÏ |gÁrbhirviprÀÏ pramatimicchamÀnÀÏ |arvanto na kÀÍÊhÀÎ nakÍamÀÉÀÏ |indrÀgnÁ johuvato naraste |vanasapate raÌanayÀ'bhidhÀya |piÍÊatamayÀ vayunÀni vidvÀn |vaha devatrÀ didhiÍo havÁÙÍi |pra ca dÀtÀramamÃteÍu vocaÏ |agni× sviÍÊakÃtam |ayÀËagnirindrÀgniyoÌchÀgasya haviÍaÏ priyÀ dhÀmÀni || 1 ||

[[3-6-12-2]]ayÀËvanaspateÏ priyÀ pÀthÀÙsi |ayÀËdevÀnÀmÀjyapÀnÀÎ priyÀ dhÀmÀni |yakÍadagnerhotuÏ priyÀ dhÀmÀni |yakÍatsvaÎ mahimÀnam |ÀyajatÀmejyÀ iÍaÏ |kÃÉotu so adhvarÀ jÀtavedÀÏ |juÍatÀÙ haviÏ |agne yadadya viÌo adhvarasya hotaÏ |pÀvaka Ìoce veÍÊvaÙ hi yajvÀ |ÃtÀ yajÀsi mahinÀ vi yadbhÂÏ |havyÀ vaha yaviÍÊha yÀ te adya || 2 ||dhÀmÀni bhÂrekaÎ ca || 12 ||

[[3-6-13-1]]devaÎ barhiÏ sudevaÎ devaiÏ syÀtsuvÁraÎ vÁrairvastorvÃjyetÀktoÏprabhriyetÀtyanyÀnrÀyÀ barhiÍmato madema vasuvane vasudheyasya vetu yaja |devÁrdvÀraÏ saÎghÀte viËvÁryÀmaÈchithirÀ dhruvÀ devahÂtau vatsa ÁmenÀstaruÉaÀmimÁyÀtkumÀro vÀ navajÀto mainÀ arvÀ reÉukakÀÊaÏ pÃÉagvasuvane vasudheyasyaviyantu yaja |

Page 342: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 342 - 06.05.2005 - www.sanskritweb.net/yajurveda

devÁ uÍÀsÀnaktÀ'dyÀsminyajÈe prayatyahvetÀmapi nÂnaÎ daivÁrviÌaÏ prÀyÀsiÍÊÀÙsuprÁte sudhite vasuvane vasudheyasya vÁtÀÎ yaja |devÁ joÍÊrÁ vasudhitÁ yayoranyÀ'ghÀ dveÍÀÙsi yuyavadÀ'nyÀ vakÍadvasu vÀryÀÉiyajamÀnÀya vasuvane vasudheyasya vÁtÀÎ yaja |devÁ ÂrjÀhutÁ iÍamÂrjamanyÀ vakÍatsagdhiÙ sapÁtimanyÀ navena pÂrvaÎdayamÀnÀÏ syÀma purÀÉena navaÎ tÀmÂrjamÂrjÀhutÁ ÂrjayamÀne adhÀtÀÎvasuvane vasudheyasya vÁtÀÎ yaja |devÀ daivyÀhotÀrÀ neÍÊÀrÀ potÀrÀ hatÀghaÌaÙsÀvÀbharadvas vasuvanevasudheyasya vÁtÀÎ yaja |devÁstisrastisro devÁriËÀ sarasvatÁ bhÀratÁ dyÀÎbhÀratyÀdityairaspÃkÍatsarasvatÁmaÙ rudrairyajÈamÀvÁdihaiveËayÀ vasumatyÀsadhamÀdaÎ madema vasuvane vasudheyasya viyantu yaja |devo narÀÌaÙsastriÌÁrÍÀ ÍaËakÍaÏ ÌatamidenaÙ ÌitipÃÍÊhÀ Àdadhati sahasramÁÎpravahanti mitrÀvaruÉedasya hotramarhato bÃhaspatiÏ stotramaÌvinÀ''dhvaryavaÎvasuvane vasudheyasya vetu yaja |devo vanaspatirvarÍaprÀvÀ ghÃtanirÉigdyÀmagreÉÀspÃkÍadÀ'ntarikÍaÎmadhyenÀprÀÏ pÃthivÁmupareÉÀdÃÙhÁdvasuvane vasudheyasya vetu yaja |devaÎ barhirvÀritÁnÀÎ nidhe dhÀsi pracyutÁnÀmapracyutaÎ nikÀmadharaÉaÎpuruspÀrhaÎ yaÌasvadenÀ barhiÍÀ'nyÀ barhÁÙÍyabhiÍyÀma vasuvane vasudheyasyavetu yaja |devo agniÏ sviÍÊakÃtsudraviÉÀ mandraÏ kaviÏ satyamanmÀ''yajÁ hotÀhoturhoturÀyajÁyÀnagne yÀndevÀnayÀËyÀÙ apiprerye te hotre amatsata tÀÙsasanuÍÁÙ hotrÀÎ devaÎgamÀÎ divi deveÍu yajÈamerayema× sviÍÊakÃccÀgnehotÀ'bhÂrvasuvane vasudheyasya namovÀke vÁhi yaja || 1 ||yajaikaÎ ca || 13 ||

[[3-6-14-1]]devaÎ barhiÏ |vasuvane vasudheyasya vetu |devÁrdvÀraÏ |vasuvane vasudheyasya viyantu |devÁ uÍÀsÀnaktÀ |vasuvane vasudheyasya vÁtÀm |devÁ joÍÊrÁ |vasuvane vasudheyasya vÁtÀm |devÁ ÂrjÀhutÁ |vasuvane vasudheyasya vÁtÀm || 1 ||

[[3-6-14-2]]devÀ daivyÀ hotÀrÀ |vasuvane vasudheyasya vÁtÀm |devÁstisrastisro devÁÏ |vasuvane vasudheyasya viyantu |devo narÀÌaÙsaÏ |vasuvane vasudheyasya vetu |devo vanaspatiÏ |vasuvane vasudheyasya vetu |devaÎ barhirvÀritÁnÀm |vasuvane vasudheyasya vetu || 2 ||

[[3-6-14-3]]devo agniÏ sviÍÊakÃt |

Page 343: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 343 - 06.05.2005 - www.sanskritweb.net/yajurveda

sudraviÉÀ mandraÏ kaviÏ |satyamanmÀ''yajÁ hotÀ |hoturhoturÀyajÁyÀn |agneyÀndevÀnayÀÊ |yÀÙ apipreÏ |ye te hotre amatsata |tÀÙ sasanuÍÁÙ hotrÀÎ devaÎgamÀm |divi deveÍu yajÈamerayemam |sviÍÊakÃccÀgne hotÀ'bhuÏ |vasuvane vasudheyasya namovÀke vÁhi || 3 ||vÁtÀÎ vetvabhÂrekaÎ ca || 14 ||

[[3-6-15-1]]agnimadya hotÀramavÃÉÁtÀyaÎ yajamÀnaÏ pacanpaktÁÏ pacanpuroËÀÌaÎbadhnannindrÀgnibhyÀÎ chÀgaÙ sÂpasthÀ adya devovanaspatirabhavadindrÀgnibhyÀÎ chÀgenÀghastÀÎ taÎ medastaÏ pratipacatÀ'grabhÁÍÊÀmavÁvÃdhetÀÎ puroËÀÌena tvÀmadyarÍa ÀrÍeyarÍÁÉÀÎnapÀdavÃÉÁtÀyaÎ yajamÀno bahubhya À saÎgatebhya eÍa me deveÍu vasuvÀryÀyakÍyata iti tÀ yÀ devÀ devadÀnÀnyadustÀnyasmÀ À ca ÌÀsvÀ ca gurasveÍitaÌcahotarasi bhadravÀcyÀya preÍito mÀnuÍaÏ sÂktavÀkÀya sÂktÀ brÂhi || 1 ||agnimadyaikam || 15 ||aÈjanti hotÀ yakÍatsamiddho adyÀgnirajaiddaivyÀ juÍasvÀvÃtrahaÉÀ gÁrbhistva×hyÀbharatamupoha yaddevaÎ barhiÏ sudevaÎ devaÎ barhiraagnimadya paÈcadaÌa|| 15 ||aÈjantyupÀvasÃjannÀnyÀ yuvatkaradevamaÍÊÀtriÙÌat || 38 ||

[[3-7-1-1]]sarvÀnvÀ eÍo'gnau kÀmÀnpraveÌayati |yo'gnÁnanvÀdhÀya vratamupaiti |sa yadaniÍÊvÀ prayÀyÀt |akÀmaprÁtÀ enaÎ kÀmÀ nÀnuprayÀyuÏ |atejÀ avÁryaÏ syÀt |sa juhuyÀt |tubhyaÎ tÀ aÇgirastam |viÌvÀÏ sukÍitayaÏ pÃthak |agne kÀmÀya yemira iti |kÀmÀnevÀsmindadhÀti || 1 ||

[[3-7-1-2]]kÀmaprÁtÀ enaÎ kÀmÀ anuprayÀnti |tejasvÁ vÁryÀvÀnbhavati | saÎtatirvÀ eÍÀ yajÈasya |yo'gnÁnanvÀdhÀya vratamupaiti |sa yadudvÀyati |vicchittirevÀsya sÀ |taÎ prÀÈcamuddhÃtya |manasopatiÍÊheta |mano vai prajÀpatiÏ |prÀjÀpatyo yajÈaÏ || 2 ||

[[3-7-1-3]]manasaiva yajÈaÙ saÎtanoti |

Page 344: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 344 - 06.05.2005 - www.sanskritweb.net/yajurveda

bhÂrityÀha |bhÂto vai prajÀpatiÏ |bhÂtimevopaiti |vi vÀ eÍa indriyeÉa vÁryeÉarddhyate |yasyÀhitÀgneragnirapakÍÀyati |yÀvacchamyayÀ pravidhyet |yadi tÀvadapakÍÀyet |taÙ saÎbharet |idaÎ ta ekaÎ para uta ekam || 3 ||

[[3-7-1-4]]tÃtÁyena jyotiÍÀ saÎviÌasva |saÎveÌanastanuvai cÀruredhi |priye devÀnÀÎ parame janitra iti |brahmaÉaivainaÙ saÎbharati |saiva tataÏ prÀyaÌcittiÏ |yadi parastarÀmapakÍÀyet |anu prayÀyÀvasyet |so eva tataÏ prÀyaÌcittiÏ |oÍadhÁrvÀ etasya paÌÂnpayaÏ praviÌati |yasya haviÍe vatsÀ apÀkÃtÀ dhayanti || 4 ||

[[3-7-1-5]]tÀnyadduhyÀt |yÀtayÀmnÀ haviÍÀ yajeta |yanna duhyÀt |yajÈaparurantariyÀt |vÀyavyÀÎ yavÀgÂÎ nirvapet |vÀyurvai payasaÏ pradÀpayitÀ |sa evÀsmai payaÏ pradÀpayati |payo vÀ oÍadhayaÏ |payaÏ payaÏ |payasaivÀsmai payo'varundhe || 5 ||

[[3-7-1-6]]athottarasmai haviÍe vatsÀnapÀkuryÀt |saiva tataÏ prÀyaÌcittiÏ |anyatarÀnvÀ eÍa devÀnbhÀgadheyena vyardhayati |ye yajamÀnasya sÀyaÎ gÃhamÀgacchanti |yasya sÀyaÎ dugdhaÙ havirÀrtimÀrchati |indrÀya vrÁhÁnniruvyopavaset |payo vÀ oÍadhayaÏ |paya evÀrabhya gÃhÁtvopavasati |yatprÀtaÏ syÀt |tacchÃtaÎ kuryÀt || 6 ||

[[3-7-1-7]]athetara aindraÏ puroËÀÌaÏ syÀt|indriye evÀsmai samÁcÁ dadhÀti |payo vÀ oÍadhayaÏ |payaÏ payaÏ |payasaivÀsmai payo'varundhe |

Page 345: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 345 - 06.05.2005 - www.sanskritweb.net/yajurveda

athottarasmai haviÍe vatsÀnapÀkuryÀt |saiva tataÏ prÀyaÌcittiÏ |ubhayÀnvÀ eÍa devÀnbhÀgadheyena vyardhayati |ye yajamÀnasya sÀyaÎ ca prÀtaÌca gÃhamÀgacchanti |yasyobhayaÙ havirÀrtimÀrchati || 7 ||

[[3-7-1-8]]aindraÎ paÈcaÌarÀvamodanaÎ nirvapet |agniÎ devatÀnÀÎ prathamaÎ yajet |agnimukhÀ eva devatÀÏ prÁÉÀti |agniÎ vÀ anvanyÀ devatÀÏ |indramanvanyÀÏ |tÀ evobhayÁÏ prÁÉÀti |payo vÀ oÍadhayaÏ |payaÏ payaÏ |payasaivÀsmai payo'varundhe |athottarasmai haviÍe vatsÀnapÀkuryÀt || 8 ||

[[3-7-1-9]]saiva tataÏ prÀyaÌcittiÏ |ardho vÀ etasya yajÈasya mÁyate |yasya vratye'hanpatnyanÀlambhukÀ bhavati |tÀmaparudhya yajeta |sarveÉaiva yajÈena yajate |tÀmiÍÊvopahvayeta |amÂhamasmi |sÀ tvam |dyauraham |pÃthivÁ tvam |sÀmÀham |Ãktvam |tÀvehi saÎbhavÀva |saha reto dadhÀvahai |puÙse putrÀya vettavai |rÀyaspoÍÀya suprajÀstvÀya suvÁryÀyeti |ardha evainÀmupahvayate |saiva tataÏ prÀyaÌcittiÏ || 9 ||dadhÀti yajÈa uta ekaÎ dhayanti rundhe kuryÀdÀrchatyapÀkuryÀtpÃthivÁ tvamaÍÊauca || 1 ||sarvÀnvi vai yadi parastarÀmoÍadhÁranyatarÀnubhayanirdho vai ||

[[3-7-2-1]]yadviÍÍaÉÉena juhuyÀt |aprajÀ apaÌuryajamÀnaÏ syÀt |yadanÀyatane ninayet |anÀyatanaÏ syÀt |prÀjÀpatyayarcÀ valmÁkavapÀyÀmavanayet |prÀjÀpatyo vai valmÁkaÏ |yajÈaÏ prajÀpatiÏ |prajÀpatÀveva yajÈaÎ pratiÍÊhÀpayati |bhÂrityÀha |bhÂto vai prajÀpatiÏ || 1 ||

Page 346: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 346 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[3-7-2-2]]bhÂtimevaopaiti |tatkÃtvÀ |anyÀÎ dugdhvÀ punarhotavyam |saiva tataÏ prÀyaÌcittiÏ |yatkÁÊÀvapannena juhuyÀt |aprajÀ apaÌuryajamÀnaÏ syÀt |yadanÀyatane ninayet |anÀyatanaÏ syÀt |madhyamena parÉena dyÀvÀpÃthivyayarcÀ'ntaÏparidhi ninayet |dyÀvÀpÃthivyorevainatpratiÍÊhÀpayati || 2 ||

[[3-7-2-3]]tatkÃtvÀ |anyÀÎ dugdhvÀ punarhotavyam |saiva tataÏ prÀyaÌcittiÏ |yadavavÃÍÊena juhuyÀt |aparÂpamasyÀtmaÈjÀyeta |kilÀso vÀ syÀdarÌaso vÀ |yatpratyeyÀt |yajÈaÎ vicchindyÀt |sa juhuyÀt |mitro janÀnkalpayati prajÀnan || 3 ||

[[3-7-2-4]]mitro dÀdhÀra pÃthivÁmuta dyÀm |mitraÏ kÃÍÊÁranimiÍÀ'bhicaÍÊe |satyÀya havyaÎ ghÃtavajjuhoteti |mitreÉaivainatkalpayati |tatkÃtvÀ |anyÀÎ dugdhvÀ punarhotavyam |saiva tataÏ prÀyaÌcittiÏ |yatpÂrvasyÀmÀhutyÀÙ hutÀyÀmuttarÀ''hutiÏ skandet |dvipÀdbhiÏ paÌubhiryajamÀno vyÃddhyeta |yaduttarayÀ'bhijuhuyÀt || 4 ||

[[3-7-2-5]]catuÍpÀdbhiÏ paÌubhiryajamÀno vyÃddhyeta |yatra vettha vanaspate devÀnÀÎ guhyÀ nÀmÀni |tatra havyÀni gÀmayeti vÀnaspatyayarcÀ samidhamÀdhÀya |tÂÍÉÁmeva punarjuhuyÀt|vanaspatinaiva yajÈasyÀrtÀÎ cÀnÀrtÀÎ cÀhutÁ vidÀdhÀra |tatkÃtvÀ |anyÀÎ dugdhvÀ punarhotavyam |saiva tataÏ prÀyaÌcittiÏ |yatpurÀ prayÀjebhyaÏ prÀÇaÇgÀraÏ skandet |adhvaryave ca yajamÀnÀya cÀka× syÀt || 5 ||

[[3-7-2-6]]yaddakÍiÉÀ |brahmaÉe ca yajamÀnÀya cÀka× syÀt |

Page 347: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 347 - 06.05.2005 - www.sanskritweb.net/yajurveda

yatpratyak |hotre ca patniyai ca yajamÀnÀya cÀka× syÀt |yadudaÇ |agnÁdhe ca paÌubhyaÌca yajamÀnÀya cÀka× syÀt |yadabhijuhuyÀt |rudro'sya paÌÂnghÀtukaÏ syÀt |yannÀbhijuhuyÀt |aÌÀntaÏ prahriyeta || 6 ||

[[3-7-2-7]]sruvasya budhnenÀbhinidadhyÀt |mÀ tamo mÀ yajÈastamanmÀ yajamÀnastamat |namaste astvÀyate |namo rudra parÀyate |namo yatra niÍÁdasi |amuÎ mÀ hiÙsÁramuÎ mÀ hiÙsÁriti yena skandet |taÎ praharet |sahasraÌÃÇgo vÃÍabho jÀtavedÀÏ |stomapÃÍÊho ghÃtavÀntsupratÁkaÏ |mÀ no hÀsÁnmetthito nettvÀ jahÀma |gopoÍaÎ no vÁrapoÍaÎ ca yaccheti |brahmaÉaivainaÎ praharati |saiva tataÏ prÀyaÌcittiÏ || 7 ||vai prajÀpatiÏ sthÀpayati prajÀnannabhi juhuyÀtsyÀddhriyeta jahÀma trÁÉi ca || 2 ||yadviÍÍaÉÉena prÀjÀpatyayÀ yatkÁÊÀ madhyamena yadavavÃÍÊena yatpÂrvasyÀÎyatpurÀ prayÀjebhyaÏ prÀÇaÇgÀro yaddakÍiÉÀ yatpratyagyadudaÇÇ ||

[[3-7-3-1]]vi vÀ eÍa indriyeÉa vÁryeÉarddhyate |yasyÀhitÀgneragnirmathyamÀno na jÀyate |yatrÀnyaÎ paÌyet |tata ÀhÃtya hotavyam |agnÀvevÀsyÀgnihotraÙ hutaÎ bhavati |yadyanyaÎ na vindet |ajÀyÀÙ hotavyam |ÀgneyÁ vÀ eÍÀ |yadajÀ |agnÀvevÀsyÀgnihotraÙ hutaÎ bhavati || 1 ||

[[3-7-3-2]]ajasya tu nÀÌnÁyÀt |yadajasyÀÌnÁyÀt |yÀmevÀgnÀvÀhutiÎ juhuyÀt |tÀmadyÀt |tasmÀdajasya nÀÌyam |yadyajÀÎ na vindet |brÀhmaÉasya dakÍiÉe haste hotavyam |eÍa vÀ agnirvaiÌvÀnaraÏ |yadbrÀhmaÉaÏ |agnÀvevÀsyÀgnihotraÙ hutaÎ bhavati || 2 ||

Page 348: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 348 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[3-7-3-3]]brÀhmaÉaÎ tu vasatyai nÀparundhyÀt |yadbrÀhmaÉaÎ vasatyÀi aparundhyÀt |yasminnevÀgnÀvÀhutiÎ juhuyÀt |taÎ bhÀgadheyena vyardhayet |tasmÀdbrÀhmaÉo vasatyai nÀparudhyaÏ |yadi brÀhmaÉaÎ na vindet |darbhastambe hotavyam |agnivÀnvai darbhastambaÏ |agnÀvevÀsyÀgnihotraÙ hutaÎ bhavati |darbhÀÙstu nÀdhyÀsÁta ||

[[3-7-3-4]]yaddarbhÀnadhyÀsÁta |yÀmevÀgnÀvÀhutiÎ juhuyÀt |tÀmadhyÀsÁta |tasmÀddarbhÀ nÀdhyÀsitavyÀÏ |yadi darbhÀnna vindet |apsu hotavyam |Àpo vai sarvÀ devatÀÏ |devatÀsvevÀsyÀgnihotraÙ hutaÎ bhavati |Àpastu na paricakÍÁta |yadÀpaÏ paricakÍÁta || 4 ||

[[3-7-3-5]]yÀmevÀpsvÀhutiÎ juhuyÀt |tÀÎ paricakÍÁta |tasmÀdÀpo na paricakÍyÀÏ |medhyÀ ca vÀ etasyÀmedhyÀ ca tanuvau saÙsÃjyete |yasyÀhitÀgneranyairagnibhiragnayaÏ saÙsÃjyante |agnaye vivicaye puroËÀÌamaÍÊÀkapÀlaÎ nirvapet |medhyÀÎ caivÀsyÀmedhyÀÎ ca tanuvau vyÀvartayati |agnaye vratapataye puroËÀÌamaÍÊÀkapÀlaÎ nirvapet |agnimeva vratapati× svena bhÀgadheyenopadhÀvati |sa evainaÎ vratamÀlambhayati || 5 ||

[[3-7-3-6]]garbha× sravantamagadamakaÏ |agnirindrastvaÍÊÀ bÃhaspatiÏ |pÃthivyÀmavacuÌcotaitat |nÀbhiprÀpnoti nirÃtiÎ parÀcaiÏ |reto vÀ etadvÀjinamÀhitÀgneÏ |yadagnihotram |tadyatsravet |reto'sya vÀjina× sravet |garbha× sravantamagadamakarityÀha |reta evÀsminvÀjinaÎ dadhÀti || 6 ||

[[3-7-3-7]]agnirityÀha |agnirvai retodhÀÏ |reta eva taddadhÀti |

Page 349: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 349 - 06.05.2005 - www.sanskritweb.net/yajurveda

indra ityÀha |indriyamevÀsmindadhÀti |tvaÍÊetyÀha |tvaÍÊÀ vai paÌÂnÀÎ mithunÀnÀÙ rÂpakÃt |rÂpameva paÌuÍu dadhÀti |bÃhaspatirityÀha |brahma vai devÀnÀÎ bÃhaspatiÏ |brahmaÉaivÀsmai prajÀÏ prajanayati |pÃthivyÀmavacuÌcotaitadityÀha |asyÀmevainatpratiÍÊhÀpayati |nÀbhi prÀpnoti nirÃtiÎ parÀcairityÀha |rakÍasÀmapahatyai || 7 ||ajÀ'gnÀvevÀsyÀgnihotraÙ hutaÎ bhavati bhavatyÀsÁta paricakÍÁta lambhayatidadhÀti devÀnÀÎ bÃhaspatiÏ paÈca ca || 3 ||vi vai yadyanyamajÀyÀÎ brÀhmaÉasya darbhastambe'phsu hotavyam ||

[[3-7-4-1]]yÀÏ purastÀtprasravanti |upariÍÊÀtsarvataÌca yÀÏ |tÀbhÁ raÌmipavitrÀbhiÏ |ÌraddhÀÎ yajÈamÀrabhe |devÀ gÀtuvidaÏ |gÀtuÎ yajÈÀya vindata |manasaspatinÀ devena |vÀtÀdyajÈaÏ prayujyatÀm|tÃtÁyasyai divaÏ |gÀyatriyÀ soma ÀbhÃtaÏ ||

[[3-7-4-2]]somapÁthÀya saÎnayitum|vakalamantaramÀdade |Àpo devÁÏ ÌuddhÀÏ stha |imÀ pÀtrÀÉi Ìundhata |upÀtaÇkyÀya devÀnÀm |parÉavalkamuta Ìundhata |payo gÃheÍu payo aghniyÀsu |payo vatseÍu paya indrÀya haviÍe dhriyasva |gÀyatrÁ parÉavalkena |payaÏ somaÎ karotvimam || 2 ||

[[3-7-4-3]]agniÎ gÃhÉÀmi surathaÎ yo mayobhÂÏ |ya udyantamÀrohati sÂryamahne |ÀdityaÎ jyotiÍÀÎ jyotiruttamam |Ìvo yajÈÀya ramatÀÎ devatÀbhyaÏ |vasÂnrudrÀnÀdityÀn |indreÉa saha devatÀÏ |tÀÏ pÂrvaÏ parigÃhÉÀmi |sva Àyatane manÁÍayÀ |imÀmÂrjaÎ paÈcadaÌÁÎ ye praviÍÊÀÏ |tÀndevÀnparigÃhÉÀmi pÂrvaÏ || 3 ||

Page 350: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 350 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[3-7-4-4]]agnirhavyavÀËiha tÀnÀvahatu |paurÉamÀsaÙ haviridameÍÀÎ mayi |ÀmÀvÀsyaÙ haviridameÍÀÎ mayi |antarÀ'gnÁ paÌavaÏ |devasaÙsadamÀgaman |tÀnpÂrvaÏ parigÃhÉÀmi |sva Àyatane manÁÍayÀ |iha prajÀ viÌvarÂpÀ ramantÀm |agniÎ gÃhapatimabhisaÎvasÀnÀÏ |tÀÏ pÂrvaÏ parigÃhÉÀmi || 4 ||

[[3-7-4-5]]sva Àyatane manÁÍayÀ |iha paÌavo viÌvarÂpÀ ramantÀm|agniÎ gÃhapatimabhisaÎvasÀnÀÏ |tÀnpÂrvaÏ parigÃhÉÀmi |sva Àyatane manÁÍayÀ |ayaÎ pitÃÉÀmagniÏ |avÀËËhavyÀ pitÃbhya À |taÎ pÂrvaÏ parigÃhÉÀmi |aviÍaÎ naÏ pituÎ karat |ajasraÎ tvÀÙ sabhÀpÀlÀÏ || 5 ||

[[3-7-4-6]]vijayabhÀgaÙ samindhatÀm |agne dÁdÀya me sabhya |vijityai ÌaradaÏ Ìatam |annamÀvasathÁyam |abhiharÀÉi ÌaradaÏ Ìatam |Àvasathe ÌriyaÎ mantram |ahirbudhniyo niyacchatu |idamahamagnijyeÍÊhebhyaÏ |vasubhyo yajÈaÎ prabravÁmi |idamahamindrajyeÍÊhebhyaÏ || 6 ||

[[3-7-4-7]]rudrebhyo yajÈaÎ prabravÁmi |idamahaÎ varuÉajyeÍÊhebhyaÏ |Àdityebhyo yajÈaÎ prabravÁmi |payasvatÁroÍadhayaÏ |payasvadvÁrudhÀÎ payaÏ |apÀÎ payaso yatpayaÏ |tena mÀmindra saÙsÃja |agne vratapate vrataÎ cariÍyÀmi |tacchakeyaÎ tanme rÀdhyatÀm |vÀyo vratapata Àditya vratapate || 7 ||

[[3-7-4-8]]vratÀnÀÎ vratapate vrataÎ cariÍyÀmi |tacchakeyaÎ tanme rÀdhyatÀm |imÀÎ prÀcÁmudÁcÁm |

Page 351: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 351 - 06.05.2005 - www.sanskritweb.net/yajurveda

iÍamÂrjamabhi sa×skÃtÀm |bahuparÉÀmaÌuÍkÀgrÀm|harÀmi paÌupÀmaham |yatkÃÍÉo rÂpaÎ kÃtvÀ |prÀviÌastvaÎ vanaspatÁn |tatastvÀmekaviÙÌatidhÀ |saÎbharÀmi susaÎbhÃtÀ || 8 ||

[[3-7-4-9]]trÁnparidhÁÙstisraÏ samidhaÏ |yajÈÀyuranusaÎcarÀn |upaveÍaÎ mekÍaÉaÎ dhÃÍÊim |saÎbharÀmi susaÎbhÃtÀ |yÀ jÀtÀ oÍadhayaÏ |devebhyastriyugaÎ purÀ |tÀsÀÎ parva rÀdhyÀsam |paristaramÀharan |apÀÎ medhyaÎ yajÈiyam |sadevaÙ Ìivamastu me || 9 ||

[[3-7-4-10]]ÀcchettÀ vo mÀ riÍam |jÁvÀni ÌaradaÏ Ìatam |aparimitÀnÀÎ parimitÀÏ |saÎnahye sukÃtÀya kam |eno mÀ nigÀÎ katamaccanÀham |punarutthÀya bahulÀ bhavantu |sakÃdÀcchinnaÎ barhirÂrÉÀmÃdu |syonaÎ pitÃbhyastvÀ bharÀmyaham |asmintsÁdantu me pitaraÏ somyÀÏ |pitÀmahÀÏ prapitÀmahÀÌcÀnugaiÏ saha || 10 ||

[[3-7-4-11]]trivÃtpalÀÌe darbhaÏ |iyÀnprÀdeÌasaÎmitaÏ |yajÈe pavitraÎ potÃtamam |payo havyaÎ karotu me |imau prÀÉÀpÀnau |yajÈasyÀÇgÀni sarvaÌaÏ |ÀpyÀyayantau saÎcaratÀm |pavitre havyaÌodhane |pavitre stho vaiÍÉavÁ |vÀyurvÀÎ manasÀ punÀtu || 11 ||

[[3-7-4-12]]ayaÎ prÀÉaÌcÀpÀnaÌca |yajamÀnamapigacchatÀm|yajÈe hyabhÂtÀÎ potÀrau |pavitre havyaÌodhane |tvayÀ vediÎ vividuÏ pÃthivÁm |tvayÀ yajÈo jÀyate viÌvadÀniÏ |acchidraÎ yajÈamanveÍi vidvÀn |

Page 352: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 352 - 06.05.2005 - www.sanskritweb.net/yajurveda

tvayÀ hotÀ saÎtanotyardhamÀsÀn |trayastriÙÌo'si tantÂnÀm |pavitreÉa sahÀgahi || 12 ||

[[3-7-4-13]]ÌiveyaÙ rajjurabhidhÀnÁ |aghniyÀmupasevatÀm |aprasraÙsÀya yajÈasya |ukhe upadadhÀmyaham |paÌubhiÏ saÎnÁtaÎ bibhÃtÀm |indrÀya ÌÃtaÎ dadhi |upaveÍo'si yajÈÀya |tvÀÎ pariveÍamadhÀrayan|indrÀya haviÏ kÃÉvantaÏ |ÌivaÏ Ìagmo bhavÀsi naÏ || 13 ||

[[3-7-4-14]]amÃnmayaÎ devapÀtram |yajÈasyÀyuÍi prayujyatÀm |tiraÏpavitramati nÁtÀÏ |Àpo dhÀraya mÀ'tiguÏ |devena savitrotpÂtÀÏ |vasoÏ sÂryasya raÌmibhiÏ |gÀÎ dohapavitre rajjum |sarvÀ pÀtrÀÉi Ìundhata |etÀ Àcaranti madhumadduhÀnÀÏ |prajÀvatÁryaÌaso viÌvarÂpÀÏ || 14 ||

[[3-7-4-15]]bahvÁrbhavantÁrupajÀyamÀnÀÏ |iha va indro ramayatu gÀvaÏ |pÂÍÀ stha |ayakÍmÀ vaÏ prajayÀ saÙsÃjÀmi |rÀyaspoÍeÉa bahulÀ bhavantÁÏ |ÂrjaÎ payaÏ pinvamÀnÀ ghÃtaÎ ca |jÁvo jÁvantÁrupa vaÏ sadeyam|dyauÌcemaÎ yajÈaÎ pÃthivÁ ca saÎduhÀtÀm |dhÀtÀ somena saha vÀtena vÀyuÏ |yajamÀnÀya draviÉaÎ dadhÀtu || 15 ||

[[3-7-4-16]]utsaÎ duhanti kalaÌaÎ caturbilam |iËÀÎ devÁÎ madhumatÁÙ suvarvidam |tadindrÀgnÁ jinvataÙ sÂnÃtÀvat |tadyajamÀnamamÃtatve dadhÀtu |kÀmadhukÍaÏ pra Éo brÂhi |indrÀya havirindriyam |amÂÎ yasyÀÎ devÀnÀm |manuÍyÀÉÀÎ payo hitam |bahu dugdhÁndrÀya devebhyaÏ |havyamÀpyÀyatÀÎ punaÏ || 16 ||

Page 353: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 353 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[3-7-4-17]]vatsebhyo manuÍyebhyaÏ |punardohÀya kalpatÀm |yajÈasya saÎtatirasi |yajÈasya tvÀ saÎtatimanu saÎtanomi |adastamasi viÍÉave tvÀ |yajÈÀyÀpidadhÀmyaham |adbhirariktena pÀtreÉa |yÀÏ pÂtÀÏ pariÌerate |ayaÎ payaÏ somaÎ kÃtvÀ |svÀÎ yonimapigacchatu || 17 ||

[[3-7-4-18]]parÉavalkaÏ pavitram |saumyaÏ somÀddhi nirmitaÏ |imau parÉaÎ ca darbhaÎ ca |devÀnÀÙ havyaÌodhanau |prÀtarveÍÀya gopÀya |viÍÉo havyaÙ hi rakÍasi |ubhÀvagnÁ upastÃÉate |devatÀ upavasantu me |ahaÎ grÀmyÀnupavasÀmi |mahyaÎ gopataye paÌÂn || 18 ||ÀbhÃta imaÎ gÃhÉÀmi pÂrvastÀÏ pÂrvaÏ parigÃhÉÀmi sabhÀpÀlÀ indrajyeÍÊhebhyaÀditya vratapate susaÎbhÃtÀ me saha punÀtu gahi no viÌvarÂpÀ dadhÀtupunargacchatu paÌÂn || 4 ||yÀÏ purastÀdimÀmÂrjamiha prajÀ iha paÌavo'yaÎ pitÃÉÀmagniÏ ||

[[3-7-5-1]]devÀ deveÍu parÀkramadhvam |prathamÀ dvitÁyeÍu |dvitÁyÀstÃtÁyeÍu |trirekÀdaÌÀ iha mÀ'vata |idaÙ ÌakeyaÎ yadidaÎ karomi |ÀtmÀ karotvÀtmane |idaÎ kariÍye bheÍajam |idaÎ me viÌvabheÍajÀ |aÌvinÀ prÀvataÎ yuvam |idamahaÙ senÀyÀ abhÁtvaryai || 1 ||

[[3-7-5-2]]mukhamapohÀmi |sÂrya jyotirvibhÀhi |mahata indriyÀya |ÀpyÀyatÀÎ ghÃtayoniÏ |agnirhavyÀ'numanyatÀm |khamaÇkÍva tvacamaÇkÍva |surÂpaÎ tvÀ vasuvidam |paÌÂnÀÎ tejasÀ |agnaye juÍÊamabhighÀrayÀmi |syonaÎ te sadanaÎ karomi || 2 ||

Page 354: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 354 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[3-7-5-3]]ghÃtasya dhÀrayÀ suÌevaÎ kalpayÀmi |tasmintsÁdÀmÃte pratitiÍÊha |vrÁhÁÉÀÎ medha sumanasyamÀnaÏ |ÀrdraÏ prathasnurbhuvanasya gopÀÏ |ÌÃta utsnÀti janitÀ matÁnÀm |yasta ÀtmÀ paÌuÍu praviÍÊaÏ |devÀnÀÎ viÍÊhÀmanu yo vitasthe |ÀtmanvÀntsoma ghÃtavÀnhi bhÂtvÀ |devÀngaccha suvarvinda yajamÀnÀya mahyam |irÀ bhÂtiÏ pÃthivyai raso motkramÁt || 3 ||

[[3-7-5-4]]devÀÏ pitaraÏ pitaro devÀÏ |yo'hamasmi sa sanyaje |yasyÀsmi na tamantaremi |svaÎ ma iÍÊa× svaÎ dattam |svaÎ pÂrta× sva× ÌrÀntam |svaÙ hutam |tasya me'gnirupadraÍÊÀ |vÀyurupaÌrotÀ |Àdityo'nukhyÀtÀ |dyauÏ pitÀ || 4 ||

[[3-7-5-5]]pÃthivÁ mÀtÀ |prajÀpatirbandhuÏ |ya evÀsmi sa sanyaje |mÀ bhermÀ saÎvikthÀ mÀ tvÀ hiÙsiÍam |mÀ te tejo'pakramÁt |bharatamuddharemanuÍiÈca |avadÀnÀni te pratyavadÀsyÀmi |namaste astu mÀ mÀ hiÙsÁÏ |yadavadÀnÀni te'vadyan |vilomÀkÀrÍamÀtmanaÏ || 5 ||

[[3-7-5-6]]Àjyena pratyanajmyenat |tatta ÀpyÀyatÀÎ punaÏ |ajyÀyo yavamÀtrÀt |ÀvyÀdhÀtkÃtyatÀmidam |mÀ rÂrupÀma yajÈasya |Ìuddha× sviÍÊamidaÙ haviÏ |manunÀ dÃÍÊÀÎ ghÃtapadÁm |mitrÀvaruÉasamÁritÀm |dakÍiÉÀrdhÀdasaÎbhindan |avadyÀmyekatomukhÀm || 6 ||

[[3-7-5-7]]iËe bhÀgaÎ juÍasva naÏ |jinva gÀ jinvÀrvataÏ |tasyÀste bhakÍivÀÉaÏ syÀma |

Page 355: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 355 - 06.05.2005 - www.sanskritweb.net/yajurveda

sarvÀtmÀnaÏ sarvagaÉÀÏ |bradhna pinvasva |dadato me mÀ kÍÀyi |kurvato me mopadasat |diÌÀÎ kÆptirasi |diÌo me kalpantÀm |kalpantÀÎ me diÌaÏ || 7 ||

[[3-7-5-8]]daivÁÌca mÀnuÍÁÌca |ahorÀtre me kalpetÀm |ardhamÀsÀ me kalpantÀm |mÀsÀ me kalpantÀm |Ãtavo me kalpantÀm |saÎvatsaro me kalpatÀm |kÆptirasi kalpatÀÎ me |ÀÌÀnÀÎ tvÀ''ÌÀpÀlebhyaÏ |caturbhyo amÃtebhyaÏ |idaÎ bhÂtasyÀdhyakÍebhyaÏ || 8 ||

[[3-7-5-9]]vidhema haviÍÀ vayam |bhajatÀÎ bhÀgÁ bhÀgam |mÀ'bhÀgo'bhakta |nirabhÀgaÎ bhajÀmaÏ |apaspinva |oÍadhÁrjinva |dvipÀtpÀhi |catuÍpÀdava |divo vÃÍÊimeraya |brÀhmaÉÀnÀmidaÙ haviÏ || 9 ||

[[3-7-5-10]]somyÀnÀÙ somapÁthinÀm |nirbhakto brÀhmaÉaÏ |nehÀbrÀhmaÉasyÀsti |samaÇktÀÎ barhirhaviÍÀ ghÃtena |samÀdityairvasubhiÏ saÎ marudbhiÏ |samindreÉa viÌvebhirdevebhiraÇktÀm |divyaÎ nabho gacchatu yatsvÀhÀ |indrÀÉÁvÀvidhavÀ bhÂyÀsam |aditiriva suputrÀ |asthÂri tvÀ gÀrhapatya || 10 ||

[[3-7-5-11]]upaniÍade suprajÀstvÀya |saÎ patnÁ patyÀ sukÃtena gacchatÀm |yajÈasya yuktau dhuryÀvabhÂtÀm |saÎjÀnÀnau vijahatÀmarÀtÁÏ |divi jyotirajaramÀrabhetÀm |daÌa te tanuvo yajÈa yajÈiyÀÏ |tÀÏ prÁÉÀtu yajamÀno ghÃtena |

Page 356: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 356 - 06.05.2005 - www.sanskritweb.net/yajurveda

nÀriÍÊhayoÏ praÌiÍamÁËamÀnaÏ |devÀnÀÎ daivye'pi yajamÀno'mÃto'bhÂt |yaÎ vÀÎ devÀ akalpayan || 11 ||

[[3-7-5-12]]Ârjo bhÀgaÙ Ìatakrat |etadvÀÎ tena prÁÉÀni |tena tÃpyatamaÙhahau |ahaÎ devÀnÀÙ sukÃtÀmasmi loke |mamedamiÍÊaÎ na mithurbhavÀti |ahaÎ nÀriÍÊhÀvanuyajÀmi vidvÀn |yadÀbhyÀmindro adadhÀdbhÀgadheyam |adÀrasÃdbhavata deva soma |asminyajÈe maruto mÃËatÀ naÏ |mÀ no vidadabhi bhÀmo aÌastiÏ || 12 ||

[[3-7-5-13]]mÀ no vidadvÃjanÀ dveÍyÀ yÀ |ÃÍabhaÎ vÀjinaÎ vayam |pÂrÉamÀsaÎ yajÀmahe |sa no dohatÀÙ suvÁryam |rÀyaspoÍaÙ sahasriÉam |prÀÉÀya surÀdhase |pÂrÉamÀsÀya svÀhÀ |amÀvÀsyÀ subhagÀ suÌevÀ |dhenuriva bhÂya ÀpyÀyamÀnÀ |sÀ no dohatÀÙ suvÁryam |rÀyaspoÍaÙ sahasriÉam |apÀnÀya surÀdhase |amÀvÀsyÀyai svÀhÀ |abhistÃÉÁhi paridhehi vedim |jÀmiÎ mÀ hiÙsÁramuyÀ ÌayÀnÀ |hotÃÍadanÀ haritÀÏ suvarÉÀÏ |niÍkÀ ime yajamÀnasya bradhne || 13 ||abhÁtvaryai karomi kramÁtpitÀ''tmana ekatomukhÀÎ me diÌo'dhyakÍebhyohavirgÀrhapatyÀkalpayannaÌastiÏ sÀ no dohatÀÙ suvÁryaÙ sapta ca || 5 ||

[[3-7-6-1]]paristÃÉÁta paridhattÀgnim |parihito'gniryajamÀnaÎ bhunaktu |apÀÙ rasa oÍadhÁnÀÙ suvarÉaÏ |niÍkÀ ime yajamÀnasya santu kÀmadughÀÏ |amutrÀmuÍmiÙlloke |bhÂpate bhuvanapate |mahato bhÂtasya pate |brahmÀÉaÎ tvÀ vÃÉÁmahe |ahaÎ bhÂpatirahaÎ bhuvanapatiÏ |ahaÎ mahato bhÂtasya patiÏ || 1 ||

[[3-7-6-2]]devena savitrÀ prasÂta ÀrtvijyaÎ kariÍyÀmi |devasavitaretaÎ tvÀ vÃÉate |

Page 357: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 357 - 06.05.2005 - www.sanskritweb.net/yajurveda

bÃhaspatiÎ daivyaÎ brahmÀÉam |tadahaÎ manase prabravÁmi |mano gÀyatriyai |gÀyatrÁ triÍÊubhe |triÍÊubjagatyai |jagatyanuÍÊubhe |anuÍÊuk paÇktyai |paÇktiÏ prajÀpataye || 2 ||

[[3-7-6-3]]prajÀpatirviÌvebhyo devebhyaÏ |viÌve devÀ bÃhaspataye |bÃhaspatirbrahmaÉe |brahma bhÂrbhuvaÏ suvaÏ |bÃhaspatirdevÀnÀÎ brahmÀ |ahaÎ manuÍyÀÉÀm |bÃhaspate yajÈaÎ gopÀya |idaÎ tasmai harmyaÎ karomi |yo vo devÀÌcarati brahmacaryam |medhÀvÁ dikÍu manasÀ tapasvÁ || 3 ||

[[3-7-6-4]]antardÂtaÌcarati mÀnuÍÁÍu |catuÏÌikhaÉËÀ yuvatiÏ supeÌÀÏ |ghÃtapratÁkÀ bhuvanasya madhye |marmÃjyamÀnÀ mahate saubhagÀya |mahyaÎ dhukÍva yajamÀnÀya kÀmÀn |bhÂmirbhÂtvÀ mahimÀnaÎ pupoÍa |tato devÁ vardhayate payÀÙsi |yajÈiyÀ yajÈaÎ vi ca yanti ÌaÎ ca |oÍadhÁrÀpa iha ÌakvarÁÌca |yo mÀ hÃdÀ manasÀ yaÌca vÀcÀ || 4 ||

[[3-7-6-5]]yo brahmaÉÀ karmaÉÀ dveÍÊi devÀÏ |yaÏ Ìrutena hÃdayeneÍÉatÀ ca |tasyendra vajreÉa ÌiraÌchinadmi |ÂrÉÀmÃdu prathamÀna× syonam |devebhyo juÍÊaÙ sadanÀya barhiÏ |suvarge loke yajamÀnaÙ hi dhehi |mÀÎ nÀkasya pÃÍÊhe parame vyoman |catuÏÌikhaÉËÀ yuvatiÏ supeÌÀÏ |ghÃtapratÁkÀ vayunÀni vaste |sÀ stÁryamÀÉÀ mahate saubhagÀya || 5 ||

[[3-7-6-6]]sÀ me dhukÍva yajamÀnÀya kÀmÀn |ÌivÀ ca me ÌagmÀ caidhi |syonÀ ca me suÍadÀ caidhi |ÂrjasvatÁ ca me payasvatÁ caidhi |iÍamÂrjaÎ me pinvasva |brahmatejo me pinvasva |

Page 358: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 358 - 06.05.2005 - www.sanskritweb.net/yajurveda

kÍatramojo me pinvasva |viÌaÎ puÍÊiÎ me pinvasva |ÀyurannÀdyaÎ me pinvasva |prajÀÎ paÌÂnme pinvasva || 6 ||

[[3-7-6-7]]asminyajÈa upa bhÂya innu me |avikÍobhÀya paridhÁndadhÀmi |dhartÀ dharuÉo dharÁyÀn |agnirdveÍÀÙsi nirito nudÀtai |vicchinadmi vidhÃtÁbhyÀÙ sapatnÀn |jÀtÀnbhrÀtÃvyÀnye ca janiÍyamÀÉÀÏ |viÌo yantrÀbhyÀÎ vidhamÀmyenÀn |aha× svÀnÀmuttamo'sÀni devÀÏ |viÌo yantre nudamÀne arÀtim |viÌvaÎ pÀpmÀnamamatiÎ durmarÀyum || 7 ||

[[3-7-6-8]]sÁdantÁ devÁ sukÃtasya loke |dhÃtÁ stho vidhÃtÁ svadhÃtÁ |prÀÉÀnmayi dhÀrayatam |prajÀÎ mayi dhÀrayatam |paÌÂnmayi dhÀrayatam |ayaÎ prastara ubhayasya dhartÀ |dhartÀ prayÀjÀnÀmutÀnÂyÀjÀnÀm |sa dÀdhÀra samidho viÌvarÂpÀÏ |tasmintsruco adhyÀsÀdayÀmi |Àroha patho juhu devayÀnÀn || 8 ||

[[3-7-6-9]]yatrarÍayaÏ prathamajÀ ye purÀÉÀÏ |hiraÉyapakÍÀ'jirÀ sambhÃtÀÇgÀ |vahÀsi mÀ sukÃtÀÎ yatra lokÀÏ |avÀhaÎ bÀdha upabhÃtÀ sapatnÀn |jÀtÀnbhrÀtÃvyÀnye ca janiÍyamÀÉÀÏ |dohai yajÈaÙ sudughÀmiva dhenum |ahamuttaro bhÂyÀsam |adhare matsapatnÀÏ |yo mÀ vÀcÀ manasÀ durmarÀyuÏ |hÃdÀ'rÀtÁyÀdabhidÀsadagne || 9 ||

[[3-7-6-10]]idamasya cittamadharaÎ dhruvÀyÀÏ |ahamuttaro bhÂyÀsam |adhare matsapatnÀÏ |ÃÍabho'si ÌÀkvaraÏ |ghÃtÀcÁnÀÙ sÂnuÏ |priyeÉa nÀmnÀ priye sadasi sÁda |syono me sÁda suÍadaÏ pÃthivyÀm |prathayi prajayÀ paÌubhiÏ suvarge loke |divi sÁda pÃthivyÀmantarikÍe |ahamuttaro bhÂyÀsam || 10 ||

Page 359: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 359 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[3-7-6-11]]adhare matsapatnÀÏ |iya× sthÀlÁ ghÃtasya pÂrÉÀ |acchinnapayÀÏ ÌatadhÀra utsaÏ |mÀrutena ÌarmaÉÀ daivyena |yajÈo'si sarvataÏ ÌritaÏ |sarvato mÀÎ bhÂtaÎ bhaviÍyacchrayatÀm |ÌataÎ me santvÀÌiÍaÏ |sahasraÎ me santu sÂnÃtÀÏ |irÀvatÁÏ paÌumatÁÏ |prajÀpatirasi sarvataÏ ÌritaÏ || 11 ||

[[3-7-6-12]]sarvato mÀÎ bhÂtaÎ bhaviÍyacchrayatÀm |ÌataÎ me santvÀÌiÍaÏ |sahasraÎ me santu sÂnÃtÀÏ |irÀvatÁÏ paÌumatÁÏ |idamindriyamamÃtaÎ vÁryam |anenendrÀya paÌavo'cikitsan |tena devÀ avatopa mÀm |iheÍamÂrjaÎ yaÌaÏ saha ojaÏ saneyam |ÌÃtaÎ mayi ÌrayatÀm |yatpÃthivÁmacarattatpraviÍÊam || 12 ||

[[3-7-6-13]]yenÀsiÈcadbalamindre prajÀpatiÏ |idaÎ tacchukraÎ madhu vÀjinÁvat |yenopariÍÊÀdadhinonmahendram |dadhi mÀÎ dhinotu |ayaÎ vedaÏ pÃthivÁmanvavindat |guhÀ satÁÎ gahane gahvareÍu |sa vindatu yajamÀnÀya lokam |acchidraÎ yajÈaÎ bhÂrikarmÀ karotu |ayaÎ yajÈaÏ samasadaddhaviÍmÀn |ÃcÀ sÀmnÀ yajuÍÀ devatÀbhiÏ || 13 ||

[[3-7-6-14]]tena lokÀntsÂryavato jayema |indrasya sakhyamamÃtatvamaÌyÀm |yo naÏ kanÁya iha kÀmayÀtai |asminyajÈe yajamÀnÀya mahyam |apa tamindrÀgnÁ bhuvanÀnnudetÀm |ahaÎ prajÀÎ vÁravatÁÎ videya |agne vÀjajit |vÀjaÎ tvÀ sariÍyantam |vÀjaÎ jeÍyantam |vÀjinaÎ vÀjajitam || 14 ||

[[3-7-6-15]]vÀjajityÀyai saÎmÀrjmi |agnimannÀdamannÀdyÀya |

Page 360: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 360 - 06.05.2005 - www.sanskritweb.net/yajurveda

upahÂto dyauÏ pitÀ |upa mÀÎ dyauÏ pitÀ hvayatÀm |agnirÀgnÁddhrÀt |ÀyuÍe varcase |jÁvÀtvai puÉyÀya |upahÂtÀ pÃthivÁ mÀtÀ |upa mÀÎ mÀtÀ pÃthivÁ hvayatÀm |agnirÀgnÁddhrÀt || 15 ||

[[3-7-6-16]]ÀyuÍe varcase |jÁvÀtvai puÉyÀya |mano jyotirjuÍatÀmÀjyam |vicchinnaÎ yajÈaÙ samimaÎ dadhÀtu |bÃhaspatistanutÀmimaÎ naÏ |viÌve devÀ iha mÀdayantÀm |yaÎ te agna ÀvÃÌcÀmi |ahaÎ vÀ kÍipitaÌcaran |prajÀÎ ca tasya mÂlaÎ ca |nÁcairdevÀ nivÃÌcata || 16 ||

[[3-7-6-17]]agne yo no'bhidÀsati |samÀno yaÌca niÍÊyaÏ |idhmasyeva prakÍÀyataÏ |mÀ tasyoccheÍi kiÎcana |yo mÀÎ dveÍÊi jÀtavedaÏ |yaÎ cÀhaÎ dveÍmi yaÌca mÀm |sarvÀÙstÀnagne saÎdaha |yÀÙÌcÀhaÎ dveÍmi ye ca mÀm |agne vÀjajit|vÀjaÎ tvÀ sasÃvÀÙsam || 17 ||

[[3-7-6-18]]vÀjaÎ jigivÀÙsam |vÀjinaÎ vÀjajitam |vÀjajityÀyai saÎmÀrjmi |agnimannÀdamannÀdyÀya |vedirbarhiÏ ÌÃtaÙ haviÏ |idhmaÏ paridhayaÏ srucaÏ |ÀjyaÎ yajÈa Ãco yajuÏ |yÀjyÀÌca vaÍaÊkÀrÀÏ |saÎ me saÎnatayo namantÀm |idhmasaÎnahane hute || 18 ||

[[3-7-6-19]]divaÏ khÁlo'vatataÏ |pÃthivyÀ adhyutthitaÏ |tenÀ sahasrakÀÉËena |dviÍantaÙ ÌocayÀmasi |dviÍanme bahu Ìocatu |

Page 361: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 361 - 06.05.2005 - www.sanskritweb.net/yajurveda

oÍadhe mo ahaÙ Ìucam |yajÈa namaste yajÈa |namo namaÌca te yajÈa |Ìivena me saÎtiÍÊhasva |syonena me saÎtiÍÊhasva || 19 ||

[[3-7-6-20]]subhÂtena me saÎtiÍÊhasva |brahmavarcasena me saÎtiÍÊhasva |yajÈasyarddhimanu saÎtiÍÊhasva |upa te yajÈa namaÏ |upa te namaÏ |upa te namaÏ |triÍphalÁ kriyamÀÉÀnÀm |yo nyaÇgo avaÌiÍyate |rakÍasÀÎ bhÀgadheyam |ÀpastatpravahatÀditaÏ || 20 ||

[[3-7-6-21]]ulÂkhale musale yacca ÌÂrpe |ÀÌiÌleÍa dÃÍadi yatkapÀle |avapruÍo vipruÍaÏ saÎyajÀmi |viÌve devÀ haviridaÎ juÍantÀm |yajÈe yÀ vipruÍaÏ santi bahvÁÏ |agnau tÀÏ sarvÀÏ sviÍÊÀÏ suhutÀ juhomi |udyannadya mitramahaÏ |sapatnÀnme anÁnaÌaÏ |divainÀnvidyutÀ jahi |nimrocannadharÀnkÃdhi || 21 ||

[[3-7-6-22]]udyannadya vi no bhaja |pitÀ putrebhyo yathÀ |dÁrghÀyutvasya heÌiÍe |tasya no dehi sÂrya |udyannadya mitramahaÏ |ÀrohannuttarÀÎ divam |hÃdrogaÎ mama sÂrya |harimÀÉaÎ ca nÀÌaya |ÌukeÍu me harimÀÉam |ropaÉÀkÀsu dadhmasi || 22 ||

[[3-7-6-23]]atho hÀridraveÍu me |harimÀÉaÎ nidadhmasi |udagÀdayamÀdityaÏ |viÌvena sahasÀ saha |dviÍantaÎ mama randhayan |mo ahaÎ dviÍato radham |yo naÏ ÌapÀdaÌapataÏ |yaÌca naÏ ÌapataÏ ÌapÀt |uÍÀÌca tasmai nimrukca |

Page 362: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 362 - 06.05.2005 - www.sanskritweb.net/yajurveda

sarvaÎ pÀpaÙ samÂhatÀm || 23 ||

[[3-7-6-24]]yo naÏ sapatno yo raÉaÏ |marto'bhidÀsati devÀÏ |

idhmasyeva prakÍÀyataÏ |mÀ tasyoccheÍi kiÈcana |avasÃÍÊaÏ parÀpata |Ìaro brahmasaÙÌitaÏ |gacchÀmitrÀnpraviÌa |maiÍÀÎ kaÎcanocchiÍaÏ || 24 ||patiÏ prajÀpataye tapasvÁ vÀcÀ saubhagÀya paÌÂnme pinvasva duramrÀyuÎdevayÀnÀnagne'ntarikÍe'hamuttaro bhÂyÀsaÎ prajÀpatirasi sarvataÏ ÌrataÏpraviÍÊaÎ devatÀbhirvÀjajitaÎ pÃthivÁ hvayatÀmagnirÀgnÁddhrÀdvr^iÌcatasasÃvÀÙsaÙ hute syonena me saÎtiÍÊhasvetaÏ kÃdhi dadhmasyÂhatÀmaÍÊau ca || 6 ||

[[3-7-7-1]]sakÍedaÎ paÌya |vidhartaridaÎ paÌya |nÀkedaÎ paÌya |ramatiÏ paniÍÊhÀ |ÃtaÎ varÍiÍÊham|amÃtÀ yÀnyÀhuÏ |sÂryo variÍÊho akÍabhirvibhÀti |anu dyÀvÀpÃthivÁ devaputre |dÁkÍÀ'si tapaso yoniÏ |tapo'si brahmaÉo yoniÏ || 1 ||

[[3-7-7-2]]brahmÀsi kÍatrasya yoniÏ |kÍatramasyÃtasya yoniÏ |Ãtamasi bhÂrÀrabhe ÌraddhÀÎ manasÀ |dÁkÍÀÎ tapasÀ |viÌvasya bhuvanasyÀdhipatnÁm |sarve kÀmÀ yajamÀnasya santu |vÀtaÎ prÀÉaÎ manasÀ'nvÀrabhÀmahe |prajÀpatiÎ yo bhuvanasya gopÀÏ |sa no mÃtyostrÀyatÀÎ pÀtvaÙhasaÏ || 2 ||

[[3-7-7-3]]jyogjÁvÀ jarÀmaÌÁmahi |indra ÌÀkvara gÀyatrÁÎ prapadye |tÀÎ te yunajmi |indra ÌÀkvara triÍÊubhaÎ prapadye |tÀÎ te yunajmi |indra ÌÀkvara jagatÁÎ prapadye |tÀÎ te yunajmi |indra ÌÀkvarÀnuÍÊubhaÎ prapadye |tÀÎ te yunajmi |indra ÌÀkvara paÇktiÎ prapadye || 3 ||

Page 363: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 363 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[3-7-7-4]]tÀÎ te yunajmi |À'haÎ dÁkÍÀmaruhamÃtasya patnÁm |gÀyatreÉa chandasÀ brahmaÉÀ ca |ÃtaÙ satye'dhÀyi |satyamÃte'dhÀyi |ÃtaÎ ca me satyaÎ cÀbhÂtÀm |jyotirabhÂvaÙ suvaragamam |suvargaÎ lokaÎ nÀkasya pÃÍÊham |bradhnasya viÍÊapamagamam |pÃthivÁ dÁkÍÀ || 4 ||

[[3-7-7-5]]tayÀ'gnirdÁkÍayÀ dÁkÍitaÏ |yayÀ'gnirdÁkÍayÀ dÁkÍitaÏ |tayÀ tvÀ dÁkÍayÀ dÁkÍayÀmi |antarikÍaÎ dÁkÍÀ |tayÀ vÀyurdÁkÍayÀ dÁkÍitaÏ |yayÀ vÀyurdÁkÍayÀ dÁkÍitaÏ |tayÀ tvÀ dÁkÍayÀ dÁkÍayÀmi |dyaurdÁkÍÀ |tayÀ''dityo dÁkÍayÀ dÁkÍitaÏ |yayÀ''dityo dÁkÍayÀ dÁkÍitaÏ || 5 ||

[[3-7-7-6]]tayÀ tvÀ dÁkÍayÀ dÁkÍayÀmi |diÌo dÁkÍÀ |tayÀ candramÀ dÁkÍayÀ dÁkÍitaÏ |yayÀ candramÀ dÁkÍayÀ dÁkÍitaÏ |tayÀ tvÀ dÁkÍayÀ dÁkÍayÀmi |Àpo dÁkÍÀ |tayÀ varuÉo rÀjÀ dÁkÍayÀ dÁkÍitaÏ |yayÀ varuÉo rÀjÀ dÁkÍayÀ dÁkÍitaÏ |tayÀ tvÀ dÁkÍayÀ dÁkÍayÀmi |oÍadhayo dÁkÍÀ || 6 ||

[[3-7-7-7]]tayÀ somo rÀjÀ dÁkÍayÀ dÁkÍitaÏ |yayÀ somo rÀjÀ dÁkÍayÀ dÁkÍitaÏ |tayÀ tvÀ dÁkÍayÀ dÁkÍayÀmi |vÀgdÁkÍÀ |tayÀ prÀÉo dÁkÍayÀ dÁkÍitaÏ |yayÀ prÀÉo dÁkÍayÀ dÁkÍitaÏ |tayÀ tvÀ dÁkÍayÀ dÁkÍayÀmi |pÃthivÁ tvÀ dÁkÍamÀÉamanu dÁkÍatÀm |antarikÍaÎ tvÀ dÁkÍamÀÉamanu dÁkÍatÀm |dyaustvÀ dÁkÍamÀÉamanu dÁkÍatÀm || 7 ||

[[3-7-7-8]]diÌastvÀ dÁkÍamÀÉamanu dÁkÍantÀm |ÀpastvÀ dÁkÍamÀÉamanu dÁkÍantÀm |oÍadhayastvÀ dÁkÍamÀÉamanu dÁkÍantÀm |

Page 364: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 364 - 06.05.2005 - www.sanskritweb.net/yajurveda

vÀktvÀ dÁkÍamÀÉamanu dÁkÍatÀm |ÃcastvÀ dÁkÍamÀÉamanu dÁkÍantÀm |sÀmÀni tvÀ dÁkÍamÀÉamanu dÁkÍantÀm |yajÂÙÍi tvÀ dÁkÍamÀÉamanu dÁkÍantÀm |ahaÌca rÀtriÌca |kÃÍiÌca vÃÍÊiÌca |tviÍiÌcÀpacitiÌca || 8 ||

[[3-7-7-9]]ÀpaÌcauÍadhayaÌca |Ârkca sÂnÃtÀ ca |tÀstvÀ dÁkÍamÀÉamanu dÁkÍantÀm |sve dakÍe dakÍapiteha sÁda |devÀnÀÙ sumno mahate raÉÀya |svÀsasthastanuvÀ saÎviÌasva |pitevaidhi sÂnava ÀsuÌevaÏ |Ìivo mÀ ÌivamÀviÌa |satyaÎ ma ÀtmÀ |ÌraddhÀ me kÍitiÏ || 9 ||

[[3-7-7-10]]tapo me pratiÍÊhÀ |savitÃprasÂtÀ mÀ diÌo dÁkÍayantu |satyamasmi |ahaÎ tvadasmi madasi tvametat |mamÀsi yonistava yonirasmi |mamaiva sanvaha havyÀnyagne |putraÏ pitre lokakÃjjÀtavedaÏ |

ÀjuhvÀnaÏ supratÁkaÏ purastÀt |agne svÀÎ yonimÀsÁda sÀdhyÀ |asmintsadhasthe adhyuttarasmin || 10 ||

[[3-7-7-11]]viÌve devÀ yajamÀnaÌca sÁdata |ekamiÍe viÍÉustvÀ'nvetu |dve Ârje viÍÉustvÀ'nvetu |trÁÉi vratÀya viÍÉustvÀ'nvetu |catvÀri mÀyo bhavÀya viÍÉustvÀ'nvetu |paÈca paÌubhyo viÍÉustvÀ'nvetu |ÍaËrÀyaspoÍÀya viÍÉustvÀ'nvetu |sapta saptabhyo hotrÀbhyo viÍÉustvÀ'nvetu |sakhÀyaÏ saptapadÀ abhÂma |sakhyaÎ te gameyam || 11 ||

[[3-7-7-12]]sakhyÀtte mÀ yoÍam |sakhyÀnme mÀ yoÍÊhÀÏ |sÀ'si subrahmaÉye |tasyÀste pÃthivÁ pÀdaÏ |sÀ'si subrahmaÉye |tasyÀste'ntarikÍaÎ pÀdaÏ |

Page 365: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 365 - 06.05.2005 - www.sanskritweb.net/yajurveda

sÀ'si subrahmaÉye |tasyÀste dyauÏ pÀdaÏ |sÀ'si subrahmaÉye |tasyÀste diÌaÏ pÀdaÏ || 12 ||

[[3-7-7-13]]parorajÀste paÈcamaÏ pÀdaÏ |sÀ na iÍamÂrjaÎ dhukÍva |teja indriyam |brahmavarcasamannÀdyam |vimime tvÀ payasvatÁm |devÀnÀÎ dhenuÙ sudughÀmanapasphurantÁm |indraÏ somaÎ pibatu |kÍemo astu naÏ |imÀÎ narÀÏ kÃÉuta vedimetya |vasumatÁÙ rudravatÁmÀdityavatÁm || 13 ||

[[3-7-7-14]]varÍmandivaÏ |nÀbhÀ pÃthivyÀÏ |yathÀ'yaÎ yajamÀno na riÍyet |devasya savituÏ save |catuÏÌikhaÉËÀ yuvatiÏ supeÌÀÏ |ghÃtapratÁkÀ bhuvanasya madhye |tasyÀÙ suparÉÀvadhi yau niviÍÊau |tayordevÀnÀmadhi bhÀgadheyam |apa janyaÎ bhayaÎ nuda |apa cakrÀÉi vartaya |gÃhaÙ somasya gacchatam|na vÀ uvetanmriyase na riÍyasi |devÀÙ ideÍi pathibhiÏ sugebhiÏ |yatra yanti sukÃto nÀpi duÍkÃtaÏ |tatra tvÀ devaÏ savitÀ dadhÀtu || 14 ||brahmaÉo yoniraÙhasaÏ paÇktiÎ prapadye dÁkÍÀ yayÀ''dityo dÁkÍayÀ dÁkÍitastayÀtvÀ dÁkÍayÀ dÁkÍayÀmyoÍadhayo dÁkÍa dyastvÀ dÁkÍamÀÉamanudÁkÍatÀmapacitiÌcÀkÍitiruttarasmingameyaÎ diÌaÏ pÀda ÀdityavatÁÎ vartaya paÈcaca || 7 ||

[[3-7-8-1]]yadasya pÀre rajasaÏ |ÌukraÎ jyotirajÀyata |tannaÏ parÍadati dviÍaÏ |agne vaiÌvÀnara svÀhÀ |yasmÀdbhÁÍÀ'vÀÌiÍÊhÀÏ |tato no abhayaÎ kÃdhi |prajÀbhyaÏ sarvÀbhyo mÃËa |namo rudrÀya mÁËhuÍe |yasmÀdbhÁÍÀ nyaÍadaÏ |tato no abhayaÎ kÃdhi || 1 ||

[[3-7-8-2]]prajÀbhyaÏ sarvÀbhyo mÃËa |

Page 366: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 366 - 06.05.2005 - www.sanskritweb.net/yajurveda

namo rudrÀya mÁËhuÍe |udusra tiÍÊha pratitiÍÊha mÀ riÍaÏ |memaÎ yajÈaÎ yajamÀnaÎ ca rÁriÍaÏ |suvarge loke yajamÀnaÙ hi dhehi |ÌaÎ na edhi dvipade ÌaÎ catuÍpade |yasmÀdbhÁÍÀ'vepiÍÊhÀÏ palÀyiÍÊhÀÏ samajÈÀsthÀÏ |tato no abhayaÎ kÃdhi |prajÀbhyaÏ sarvÀbhyo mÃËa |namo rudrÀya mÁËhuÍe || 2 ||

[[3-7-8-3]]ya idamakaÏ |tasmai namaÏ |tasmai svÀhÀ |na vÀ u vetanmriyase, |ÀÌÀnÀÎ tvÀ viÌvÀ ÀÌÀÏ |yajÈasya hi stha Ãtviyau |indrÀgnÁ cetanasya ca |hutÀhutasya tÃpyatam |ahutasya hutasya ca |hutasya cÀhutasya ca |ahutasya hutasya ca |indrÀgnÁ asya somasya |vÁtaÎ pibataÎ juÍethÀm |mÀ yajamÀnaÎ tamo vidat |martvijo mo imÀÏ prajÀÏ |mÀ yaÏ somamimaÎ pibÀt |saÙsÃÍÊamubhayaÎ kÃtam || 3 ||kÃdhi mÁËhuÍe'hutasya ca sapta ca || 8 ||

[[3-7-9-1]]anÀgasastvÀ vayam |indreÉa preÍitÀ upa |vÀyuÍÊe astvaÙÌabhÂÏ |mitraste astvaÙÌabhÂÏ |varuÉaste astvaÙÌabhÂÏ |apÀÎ kÍayÀ Ãtasya garbhÀÏ |bhuvanasya gopÀÏ ÌyenÀ atithayaÏ |parvatÀnÀÎ kakubhaÏ prayuto napÀtÀraÏ |vagnunendra× hvayata |ghoÍeÉÀmÁvÀÙÌcÀtayata || 1 ||

[[3-7-9-2]]yuktÀÏ stha vahata |devÀ grÀvÀÉa indurindra ityavÀdiÍuÏ |aindramacucyavuÏ paramasyÀÏ parÀvataÏ |À'smÀtsadhasthÀt |ororantarikÍÀt |À subhÂtamasuÍavuÏ |brahmavarcasaÎ ma ÀsuÍavuÏ |samare rakÍÀÙsyavadhiÍuÏ |apahataÎ brahmajyasya |

Page 367: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 367 - 06.05.2005 - www.sanskritweb.net/yajurveda

vÀkca tvÀ manaÌca ÌriÉÁtÀm || 2 ||

[[3-7-9-3]]prÀÉaÌca tvÀ'pÀnaÌca ÌrÁÉÁtÀm |cakÍuÌca tvÀ ÌrotraÎ ca ÌrÁÉÁtÀm |dakÍaÌca tvÀ balaÎ ca ÌrÁÉÁtÀm |ojaÌca tvÀ sahaÌca ÌrÁÉÁtÀm |ÀyuÌca tvÀ jarÀ ca ÌrÁÉÁtÀm |ÀtmÀ ca tvÀ tanÂÌca ÌrÁÉÁtÀm |ÌÃto'si ÌÃtaÎ kÃtaÏ |ÌÃtÀya tvÀ ÌÃtebhyastvÀ |yamindramÀhurvaruÉaÎ yamÀhuÏ |yaÎ mitramÀhuryamu satyamÀhuÏ || 3 ||

[[3-7-9-4]]yo devÀnÀÎ devatamastapojÀÏ |tasmai tvÀ tebhyastvÀ |mayi tyadindriyaÎ mahat |mayi dakÍo mayi kratuÏ |mayi dhÀyi suvÁryam |triÌuggharmo vibhÀtu me |ÀkÂtyÀ manasÀ saha |virÀjÀ jyotiÍÀ saha |yajÈena payasÀ saha |tasya dohamaÌÁmahi || 4 ||

[[3-7-9-5]]tasya sumnamaÌÁmahi |tasya bhakÍamaÌÁmahi |vÀgjuÍÀÉÀ somasya tÃpyatu |mitro janÀnprasamitra |yasmÀnna jÀtaÏ paro anyo asti |ya ÀviveÌa bhuvanÀni viÌvÀ |prajÀpatiÏ prajayÀ saÎvidÀnaÏ |trÁÉi jyotÁÙÍi sacate sa ÍoËaÌÁ |eÍa brahmÀ ya ÃtviyaÏ |indro nÀma Ìruto gaÉe || 5 ||

[[3-7-9-6]]pra te mahe vidathe ÌaÙsiÍaÙ harÁ |ya ÃtviyaÏ pra te vanve |vanuÍo haryataÎ madam |indro nÀma ghÃtaÎ na yaÏ |haribhiÌcÀru secate |Ìruto gaÉa À tvÀ viÌantu |harivarpasaÎ giraÏ |indrÀdhipate'dhipatistvaÎ devÀnÀmasi |adhipatiÎ mÀm |ÀyuÍmantaÎ varcasvantaÎ manuÍyeÍu kuru || 6 ||

[[3-7-9-7]]indraÌca samrÀËvaruÉaÌca rÀjÀ |

Page 368: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 368 - 06.05.2005 - www.sanskritweb.net/yajurveda

tau te bhakÍaÎ cakraturagra etam |tayoranu bhakÍaÎ bhakÍayÀmi |vÀgjuÍÀÉÀ somasya tÃpyatu |prajÀpatirviÌvakarmÀ |tasya mano devaÎ yajÈena rÀdhyÀsam |arthe gÀ asya jahitaÏ |avasÀnapate'vasÀnaÎ me vinda |namo rudrÀya vÀstoÍpataye |Àyane vidravaÉe || 7 ||

[[3-7-9-8]]udyÀne yatparÀyaÉe |Àvartane vivartane |yo gopÀyati taÙ huve |yÀnyapÀmityÀnyapratÁttÀnyasmi |yamasya balinÀ carÀmi |ihaiva santaÏ prati tadyÀtayÀmaÏ |jÁvÀ jÁvebhyo niharÀma enat |anÃÉÀ asminnanÃÉÀÏ parasmin |tÃtÁye loke anÃÉÀÏ syÀma |ye devayÀnÀ uta pitÃyÀÉÀÏ || 8 ||

[[3-7-9-9]]sarvÀnpatho anÃÉÀ ÀkÍÁyema |idamÂnuÏ Ìreyo'vasÀnamÀganma |Ìive no dyÀvÀpÃthivÁ ubhe ime |gomaddhanavadaÌvavadÂrjasvat |suvÁrÀ vÁrairanu saÎcarema |arkaÏ pavitraÙ rajaso vimÀnaÏ |punÀti devÀnÀÎ bhuvanÀni viÌvÀ |dyÀvÀpÃthivÁ payasÀ saÎvidÀne |ghÃtaÎ duhÀte amÃtaÎ prapÁne |pavitramarko rajaso vimÀnaÏ |punÀti devÀnÀÎ bhuvanÀni viÌvÀ |suvarjyotiryaÌo mahat |aÌÁmahi gÀdhamuta pratiÍÊhÀm || 9 ||cÀtayata ÌrÁÉÁtÀÙsatyamÀhuraÌÁmahi gaÉe kuru vidravaÉe pitÃyÀÉÀ arko rajasovimÀnÀstrÁÉi ca || 9 ||

[[3-7-10-1]]udastÀÎpsÁtsavitÀ mitro aryamÀ |sarvÀnamitrÀnavadhÁdyugena |bÃhantaÎ mÀmakaradvÁravantam |rathantare Ìrayasva svÀhÀ pÃthivyÀm |vÀmadevye Ìrayasva svÀhÀ'ntarikÍe |bÃhati Ìrayasva svÀhÀ divi |bÃhatÀ tvopastabhnomi |À tvÀ dade yaÌase vÁryÀya ca |asmÀsvaghniyÀ yÂyaÎ dadhÀthendriyaÎ payaÏ |yaste drapso yasta udarÍaÏ || 1 ||

Page 369: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 369 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[3-7-10-2]]daivyaÏ keturviÌvaÎ bhuvanamÀviveÌa |sa naÏ pÀhyariÍÊyai svÀhÀ |anu mÀ sarvo yajÈo'yametu |viÌve devÀ marutaÏ sÀmÀrkaÏ |ÀpriyaÌchandÀÙsi nivido yajÂÙÍi |asyai pÃthivyai yadyajÈiyam |prajÀpatervartanimanuvartasva |anu vÁrairanurÀdhyÀma gobhiÏ |anvaÌvairanu sarvairu puÍÊaiÏ |anu prajayÀ'nvindriyeÉa || 2 ||

[[3-7-10-3]]devÀ no yajÈamÃjudhÀ nayantu |prati kÍattre prati tiÍÊhÀmi rÀÍÊre |pratyaÌveÍu pratitiÍÊhÀmi goÍu |prati prajÀyÀÎ pratitiÍÊhÀmi bhavye |viÌvamanyÀ'bhivÀvÃdhe |tadanyasyÀmadhiÌritam |dive ca viÌvakarmaÉe |pÃthivyai cÀkaraÎ namaÏ |askÀndyauÏ pÃthivÁm |askÀnÃÍabho yuvÀ gÀÏ || 3 ||

[[3-7-10-4]]skannemÀ viÌvÀ bhuvanÀ |skanno yajÈaÏ prajanayatu |askÀnajani prÀjani |ÀskannÀjjÀyate vÃÍÀ |skannÀtprajaniÍÁmahi |ye devÀ yeÍÀmidaÎ bhÀgadheyaÎ babhÂva |

yeÍÀÎ prayÀjÀ utÀnÂyÀjÀÏ |indrajyeÍÊhebhyo varuÉarÀjabhyaÏ |agnihotÃbhyo devebhyaÏ svÀhÀ |uta tyÀ no divÀ matiÏ || 4 ||

[[3-7-10-5]]aditirÂtyÀ''gamat |sÀ ÌantÀcÁ mayaskarat |apa sridhaÏ |uta tyÀ daivyÀ bhiÍajÀ |ÌaÎ naskarato aÌvinÀ |yÂyÀtÀmasmadrapaÏ |apa sridhaÏ |Ìamagniragnibhiskarat |ÌaÎ nastapatu sÂryaÏ |ÌaÎ vÀto vÀtvarapÀÏ || 5 ||

[[3-7-10-6]]apa sridhaÏ |taditpadaÎ na viciketa vidvÀn |

Page 370: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 370 - 06.05.2005 - www.sanskritweb.net/yajurveda

yanmÃtaÏ punarapyeti jÁvÀn |trivÃdyadbhuvanasya rathavÃt |jÁvo garbho na mÃtaÏ sa jÁvÀt |pratyasmai pipÁÍate |viÌvÀni viduÍe bhara |araÎgamÀya jagmave |apaÌcÀddadhvane nare |indurindumavÀgÀt |indorindro'pÀt |tasya ta indavindrapÁtasya madhumataÏ |upahÂtasyopahÂto bhakÍayÀmi || 6 ||udarÍa indriyeÉa gÀ matirarapÀ agÀttrÁÉi ca || 10 ||

[[3-7-11-1]]brahma pratiÍÊhÀ manaso brahma vÀcaÏ |brahma yajÈÀnÀÙ haviÍÀmÀjyasya |atiriktaÎ karmaÉo yacca hÁnam |yajÈaÏ parvÀÉi pratiranneti kalpayan |svÀhÀkÃtÀ''hutiretu devÀn |ÀÌrÀvitamatyÀÌrÀvitam |vaÍaÊkÃtamatyanÂktaÎ ca yajÈe |atiriktaÎ karmaÉo yacca hÁnam |yajÈaÏ parvÀÉi pratiranneti kalpayan |svÀhÀkÃtÀ''hutiretu devÀn || 1 ||

[[3-7-11-2]]yadvo devÀ atipÀdayÀni |vÀcÀcitprayataÎ deva heËanam |arÀyo asmÀÙ abhiducchunÀyate |anyatrÀsmanmarutastannidhetana |tataÎ ma Àpastadu tÀyate punaÏ |svÀdiÍÊhÀ dhÁtirucathÀya Ìasyate |ayaÙ samudra uta viÌvabheÍajaÏ |svÀhÀkÃtasya samutÃpÉutarbhuvaÏ |udvayaÎ tamasaspari |udu tyaÎ citram || 2 ||

[[3-7-11-3]]imaÎ me varuÉa tattvÀ yÀmi |tvaÎ no agne sa tvaÎ no agne |tvamagne ayÀasi prajÀpate |imaÎ jÁvebhyaÏ paridhiÎ dadhÀmi |maiÍÀÎ nu gÀdaparo ardhametam |ÌataÎ jÁvantu ÌaradaÏ purÂcÁÏ |tiro mÃtyuÎ dadhatÀÎ parvatena |iÍÊebhyaÏ svÀhÀ vaÍaËaniÍÊebhyaÏ svÀhÀ |bheÍajaÎ duriÍÊyai svÀhÀ niÍkÃtyai svÀhÀ |daurÀrddhyai svÀhÀ daivÁbhyastanÂbhyaÏ svÀhÀ || 3 ||

[[3-7-11-4]]Ãddhyai svÀhÀ samÃddhyai svÀhÀ |yata indra bhayÀmahe |

Page 371: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 371 - 06.05.2005 - www.sanskritweb.net/yajurveda

tato no abhayaÎ kÃdhi |maghavaÈchagdhi tava tanna Âtaye |vi dviÍo vi mÃdho jahi |svastidÀ viÌaspatiÏ |vÃtrahÀ vimÃdho vaÌÁ |vÃÍendraÏ pura etu naÏ |svastidÀ abhayaÎkaraÏ |ÀbhirgÁrbhiryadato na Ânam || 4 ||

[[3-7-11-5]]ÀpyÀyaya harivo vardhamÀnaÏ |yadÀ stotÃbhyo mahi gotrÀ rujÀsi |bhÂyiÍÊhabhÀjo adha te syÀma |anÀjÈÀtaÎ yadÀjÈÀtam |yajÈasya kriyate mithu |agne tadasya kalpaya |tvaÙ hi vettha yathÀtatham |puruÍasaÎmito yajÈaÏ |yajÈaÏ puruÍasaÎmitaÏ |agne tadasya kalpaya |tvaÙ hi vettha yathÀtatham |yatpÀkatrÀ manasÀ dÁnadakÍÀ na |yajÈasya manvate martÀsaÏ |agniÍÊaddhotÀ kratuvidvijÀnan |yajiÍÊho devÀÙ ÃtuÌo yajÀti || 5 ||devÀÙÌcitraÎ tanÂbhyaÏ svÀhonaÎ puruÍasaÎmito'gne tadasya kalpaya paÈca ca ||11 ||

[[3-7-12-1]]yaddevÀ devaheËanam |devÀsaÌcakÃmÀ vayam |ÀdityÀstasmÀnmÀ muÈcata |Ãtasyartena mÀmuta |devÀ jÁvanakÀmyÀ yat |vÀcÀ'nÃtamÂdima |agnirmÀ tasmÀdenasaÏ |gÀrhapatyaÏ pramuÈcatu |duritÀ yÀni cakÃma |karotu mÀmanenasam || 1 ||

[[3-7-12-2]]Ãtena dyÀvÀpÃthivÁ |Ãtena tvaÙ sarasvati |ÃtÀnmÀ muÈcatÀÙhasaÏ |yadanyakÃtamÀrima |sajÀtaÌaÙsÀduta vÀ jÀmiÌaÙsÀt |jyÀyasaÏ ÌaÙsÀduta vÀ kanÁyasaÏ |anÀjÈÀtaÎ devakÃtaÎ yadenaÏ |tasmÀttvamasmÀnjÀtavedo mumugdhi |yadvÀcÀ yanmanasÀ |bÀhubhyÀmÂrubhyÀmaÍÊhÁvadbhyÀm || 2 ||

Page 372: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 372 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[3-7-12-3]]ÌiÌnairyadanÃtaÎ cakÃmÀ vayam |agnirmÀ tasmÀdenasaÏ |yaddhastÀbhyÀÎ cakara kilbiÍÀÉi |akÍÀÉÀÎ vagnumupajighnamÀnaÏ |dÂrepaÌyÀ ca rÀÍÊrabhÃcca |tÀnyapsarasÀvanudattÀmÃÉÀni |adÁvyannÃÉaÎ yadahaÎ cakÀra |yadvÀ'dÀsyantsaÎjagÀrÀ janebhyaÏ |agnirmÀ tasmÀdenasaÏ |yanmayi mÀtÀ garbhe sati || 3 ||

[[3-7-12-4]]enaÌcakÀra yatpitÀ |agnirmÀ tasmÀdenasaÏ |yadÀ pipeÍa mÀtaraÎ pitaram |putraÏ pramudito dhayan |ahiÙsitau pitarau mayÀ tat |tadagne anÃÉo bhavÀmi |yadantarikÍaÎ pÃthivÁmuta dyÀm |yanmÀtaraÎ pitaraÎ vÀ jihiÙsima |agirmÀ tasmÀdenasaÏ |yadÀÌasÀ niÌasÀ yatparÀÌasÀ || 4 ||

[[3-7-12-5]]yadenaÌcakÃmÀ nÂtanaÎ yatpurÀÉam |agnirmÀ tasmÀdenasaÏ |atikrÀmÀmi duritaÎ yadenaÏ |jahÀmi ripraÎ parame sadhasthe |yatra yanti sukÃto nÀpi duÍkÃtaÏ |tamÀrohÀmi sukÃtÀÎ nu lokam |trite devÀ amÃjataitadenaÏ |trita etanmanuÍyeÍu mÀmÃje |tato mÀ yadi kiÎcidÀnaÌe |agnirmÀ tasmÀdenasaÏ || 5 ||

[[3-7-12-6]]gÀrhapatyaÏ pramuÈcatu |duritÀ yÀni cakÃma |karotu mÀmanenasam |divi jÀtÀ apsu jÀtÀÏ |yÀ jÀtÀ oÍadhÁbhyaÏ |atho yÀ agnijÀ ÀpaÏ |tÀ naÏ Ìundhatu ÌundhanÁÏ |yadÀpo naktaÎ duritaÎ carÀma |yadvÀ divÀ nÂtanaÎ yatpurÀÉam |hiraÉyavarÉÀstata utpunÁta naÏ |imaÎ me varuÉa tattvÀ yÀmi |tvaÎ no agne sa tvaÎ no agne |tvamagne ayÀ'si || 6 ||anenasamaÍÊhivadbhyÀÙ sati parÀÌasÀ''naÌe'gnirmÀ tasmÀdenasaÏ punÁta nastrÁÉica || 12 ||

Page 373: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 373 - 06.05.2005 - www.sanskritweb.net/yajurveda

yaddevÀ gÀrhapatyo yaddhastÀbhyÀÎ yanmayi mÀtÀ yadÀpipeÍa yadantarikÍaÎyadÀÌasÀ'tikrÀmÀmi trite devÀ divi jÀtÀ apsu jÀtÀ yadÀpa imaÎ me varuÉa tattvayÀmi tvaÎ no agne sa tvaÎ no agne tvamagne ayÀ'si ||

[[3-7-13-1]]yatte grÀvÉÉÀ cicchiduÏ soma rÀjan |priyÀÉyaÇgÀni svadhitÀ parÂÙÍi |tatsaÎdhatsvÀjyenota vardhayasva |anÀgaso adhamitsaÎkÍayema |yatte grÀvÀ bÀhucyuto acucyavuÏ |naro yatte duduhurdakÍiÉena |tatta ÀpyÀyatÀÎ tatte |niÍÊyÀyatÀÎ deva soma |yatte tvacaÎ bibhiduryacca yonim |yadÀsthÀnÀtpracyuto venasi tmanÀ || 1 ||

[[3-7-13-2]]tvayÀ tatsoma guptamastu naÏ |sÀ naÏ saÎdhÀ'satparame vyoman |ahÀccharÁraÎ payasÀ sametya |anyo'nyo bhavati varÉo asya |tasminvayamupahÂtÀstava smaÏ |À no bhaja sadasi viÌvarÂpe |nÃcakÍÀÏ soma uta ÌuÌrugastu |mÀ no vihÀsÁdgira ÀvÃÉÀnaÏ |anÀgÀstanuvo vÀvÃdhÀnaÏ |À no rÂpaÎ vahatu jÀyamÀnaÏ || 2 ||

[[3-7-13-3]]upakÍaranti juhvo ghÃtena |priyÀÉyaÇgÀni tava vardhayantÁÏ |tasmai te soma nama idvaÍaÊca |upa mÀ rÀjantsukÃte hvayasva |saÎprÀÉÀpÀnÀbhyÀÙ samu cakÍuÍÀ tvam |sa× ÌrotreÉa gacchasva soma rÀjan |yatta ÀsthitaÙ Ìamu tatte astu |jÀnÁtÀnnaÏ saÎgamane pathÁnÀm |etaÎ jÀnÁtÀtparame vyoman |vÃkÀÏ sadhasthÀ vida rÂpamasya || 3 ||

[[3-7-13-4]]yadÀ gacchÀtpathibhirdevayÀnaiÏ |iÍÊÀpÂrte kÃÉutÀdÀvirasmai |ariÍÊo rÀjannagadaÏ parehi |namaste astu cakÍase raghÂyate |nÀkamÀroha saha yajamÀnena |sÂryaÎ gacchatÀtparame vyoman |abhÂddevaÏ savitÀ vandyo nu naÏ |idÀnÁmahna upavÀcyo nÃbhiÏ |vi yo ratnÀ bhajati mÀnavebhyaÏ |ÌreÍÊhaÎ no atra draviÉaÎ yathÀ dadhat |upa no mitrÀvaruÉÀvihÀvatam |

Page 374: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 374 - 06.05.2005 - www.sanskritweb.net/yajurveda

anvÀdÁdhyÀthÀmiha naÏ sakhÀyÀ |ÀdityÀnÀÎ prasitirhetiÏ |ugrÀ ÌatÀpÀÍÊhÀ gha viÍÀ pari Éo vÃÉaktu |ÀpyÀyasva saÎ te || 4 ||tmanÀ jÀyamÀno'sya dadhatpaÈca ca || 13 ||

[[3-7-14-1]]yaddidÁkÍe manasÀ yacca vÀcÀ |yadvÀ prÀÉaiÌcakÍuÍÀ yacca ÌrotreÉa |yadretasÀ mithunenÀpyÀtmanÀ |adbhyo lokÀ dadhire teja indriyam |ÌukrÀ dÁkÍÀyai tapaso vimocanÁÏ |Àpo vimoktrÁrmayi teja indriyam |yadÃcÀ sÀmnÀ yajuÍÀ |paÌÂnÀÎ carmanhaviÍÀ didÁkÍe |yacchandobhiroÍadhÁbhirvanaspatau |adbhyo lokÀ dadhire teja indriyam || 1 ||

[[3-7-14-2]]ÌukrÀ dÁkÍÀyai tapaso vimocanÁÏ |Àpo vimoktrÁrmayi teja indriyam |yena brahma yena kÍatram |yenendrÀgnÁ prajÀpatiÏ somo varuÉo yena rÀjÀ |viÌve devÀ ÃÍayo yena prÀÉÀÏ |adbhyo lokÀ dadhire teja indriyam |ÌukrÀ dÁkÍÀyai tapaso vimocanÁÏ |Àpo vimoktrÁrmayi teja indriyam |apÀÎ puÍpamasyoÍadhÁnÀÙ rasaÏ |somasya priyaÎ dhÀma || 2 ||

[[3-7-14-3]]agneÏ priyatamaÙ haviÏ svÀhÀ |apÀÎ puÍpamasyoÍadhÁnÀÙ rasaÏ |somasya priyaÎ dhÀma |indrasya priyatamaÙ haviÏ svÀhÀ |apÀÎ puÍpamasyoÍadhÁnÀÙ rasaÏ |somasya priyaÎ dhÀma |viÌveÍÀÎ devÀnÀÎ priyatamaÙ haviÏ svÀhÀ |vayaÙ soma vrate tava |manastanÂÍu piprataÏ |prajÀvanto aÌÁmahi || 3 ||

[[3-7-14-4]]devebhyaÏ pitÃbhyaÏ svÀhÀ |somyebhyaÏ pitÃbhyaÏ svÀhÀ |kavyebhyaÏ pitÃbhyaÏ svÀhÀ |devÀsa iha mÀdayadhvam |somyÀsa iha mÀdayadhvam |kavyÀsa iha mÀdayadhvam |anantaritÀÏ pitaraÏ somyÀÏ somapÁthÀt |apaitu mÃtyuramÃtaÎ na Àgan |vaivasvato no abhayaÎ kÃÉotu |

Page 375: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 375 - 06.05.2005 - www.sanskritweb.net/yajurveda

parÉaÎ vanaspateriva || 4 ||

[[3-7-14-5]]abhi naÏ ÌÁyatÀÙ rayiÏ |sacatÀÎ naÏ ÌacÁpatiÏ |paraÎ mÃtyo anuparehi panthÀm |yaste sva itaro devayÀnÀt |cakÍuÍmate ÌÃÉvate te bravÁmi |mÀ naÏ prajÀÙ rÁriÍo mota vÁrÀn |idam nu Ìreyo'vasÀnamÀganma |yadgojiddhanajidaÌvajidyat |parÉaÎ vanaspateriva |abhi naÏ ÌÁyatÀÙ rayiÏ |sacatÀÎ naÏ ÌacÁpatiÏ || 5 ||vanaspatÀvadbhyo lokÀ dadhire teja indriyaÎ dhÀmÀÌÁmahÁvÀbhi naÏ ÌÁyatÀÙrayirekaÎ ca || 14 ||sarvÀnyadviÍÍaÉÉena vi vai yÀÏ purastÀddevÀ deveÍu pari stÃÉÁta sakÍedaÎ yadasyapÀre'nÀgasa udastÀÎpsÁdbrahma pratiÍÊhÀ yaddevÀ yatte grÀvÉÉÀ yaddidÁkÍecaturdaÌa || 14 ||sarvÀnbhÂtimeva yÀmevÀpsvÀhutiÎ vratÀnÀÎ parÉavalkaÏ somyÀnÀmasminyajÈe'gne yo no jyogjÁvÀÏ parorajÀÏ pratemahe brahma pratiÍÊhÀgÀrhapatyastriÙÌaduttaraÌatam || 130 ||

[[3-8-1-1]]sÀÎgrahaÉyeÍÊyÀ yajate |imÀÎ janatÀÙ saÎgÃhÉÀnÁti |dvÀdaÌÀratnÁ raÌanÀ bhavati |dvÀdaÌa mÀsÀÏ saÎvatsaraÏ |saÎvatsaramevÀvarundhe |mauÈjÁ bhavati |Ârgvai muÈjÀÏ |ÂrjamevÀvarundhe |citrÀ nakÍatraÎ bhavati |citraÎ vÀ etatkarma || 1 ||

[[3-8-1-2]]yadaÌvamedhaÏ samÃddhyai |puÉyanÀma devayajanamadhyavasyati |puÉyÀmeva tena kÁrtimabhijayati |apadÀtÁnÃtvijaÏ samÀvahantyÀ subrahmaÉyÀyÀÏ |suvargasya lokasya samaÍÊyai |keÌaÌmaÌru vapate |nakhÀni nikÃntate |dato dhÀvate |snÀti |ahataÎ vÀsaÏ paridhatte |pÀpmano'pahatyai |vÀcaÎ yatvopavasati |suvargasya lokasya guptyai |rÀtriÎ jÀgarayanta Àsate |suvargasya lokasya samaÍÊyai || 2 ||karma dhatte paÈca ca || 1 ||

Page 376: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 376 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[3-8-2-1]]catuÍÊayya Àpo bhavanti |catuÏÌapho vÀ aÌvaÏ prÀjÀpatyaÏ samÃddhyai ||tÀ digbhyaÏ samÀbhÃtÀ bhavanti |dikÍu vÀ ÀpaÏ |annaÎ vÀ ÀpaÏ |adbhyo vÀ annaÎ jÀyate |yadevÀdbhyo'nnaÎ jÀyate |tadavarundhe |tÀsu brahmaudanaÎ pacati |reta eva taddadhÀti || 1 ||

[[3-8-2-2]]catuÏÌarÀvo bhavati |dikÍveva pratitiÍÊhati |ubhayato rukmau bhavataÏ |ubhayata evÀsminrucaÎ dadhÀti |uddharati ÌÃtatvÀya |sarpiÍvÀnbhavati medhyatvÀya |catvÀra ÀrÍeyÀÏ prÀÌnanti |diÌÀmeva jyotiÍi juhoti |catvÀri hiraÉyÀni dadÀti |diÌÀmeva jyotÁÙÍyavarundhe || 2 ||

[[3-8-2-3]]yadÀjyamucchiÍyate |tasminraÌanÀÎ nyunatti |prajÀpatirvÀ odanaÏ |reta Àjyam |yadÀjye raÌanÀÎ nyunatti |prajÀpatimeva retasÀ samardhayati |darbhamayÁ raÌanÀ bhavati |bahu vÀ eÍa kucaro'medhyamupagacchati |yadaÌvaÏ |pavitraÎ vai darbhÀÏ || 3 ||

[[3-8-2-4]]yaddarbhamayÁ raÌaÉÀ bhavati |punÀtyevainam |pÂtamenaÎ medhyamÀlabhate |aÌvasya vÀ Àlabdhasya mahimodakrÀmat |sa mahartvijaÏ prÀviÌat |tanmahartvijÀÎ mahartviktvam |yanmahartvijaÏ prÀÌnanti |mahimÀnamevÀsmintaddadhati |aÌvasya vÀ Àlabdhasya reta udakrÀmat |tatsuvarÉaÙ hiraÉyamabhavat |yatsuvarÉaÙ hiraÉyaÎ dadÀti |reta eva taddadhÀti |odane dadÀti |reto vÀ odanaÏ |

Page 377: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 377 - 06.05.2005 - www.sanskritweb.net/yajurveda

reto hiraÉyam |retasaivÀsminreto dadhÀti || 4 ||dadhÀti rundhe darbhÀ abhavatÍaÊca || 2 ||

[[3-8-3-1]]yo vai brahmaÉe devebhyaÏ prajÀpataye'pratiprocyÀÌvaÎ medhyaÎ badhnÀti |À devatÀbhyo vÃÌcyate |pÀpÁyÀnbhavati |yaÏ pratiprocya |na devatÀbhya ÀvÃÌcyate |vasÁyÀnbhavati ||yadÀha |brahmannaÌvaÎ medhyaÎ bhantsyÀmi devebhyaÏ prajÀpataye tena rÀdhyÀsamiti |brahma vai brahmÀ |brahmaÉa eva devebhyaÏ prajÀpataye pratiprocyÀÌvaÎ medhyaÎ badhnÀti || 1 ||

[[3-8-3-2]]na devatÀbhya ÀvÃÌcyate |vasÁyÀnbhavati |devasya tvÀ savituÏ prasava iti raÌanÀmÀdatte prasÂtyai |aÌvinorbÀhubhyÀmityÀha |aÌvinau hi devÀnÀmadhvary ÀstÀm |pÂÍÉo hastÀbhyÀmityÀha yatyai |vyÃddhaÎ vÀ etadyajÈasya |yadayajuÍkeÉa kriyate |imÀmagÃbhÉanraÌanÀmÃtasyetyadhivadati yajuÍkÃtyai |yajÈasya samÃddhyai || 2 ||

[[3-8-3-3]]tadÀhuÏ |dvÀdaÌÀratnÁ raÌanÀ kartavyÀ3 trayodaÌÀratnÁ3riti |ÃÍabho vÀ eÍa ÃtÂnÀm |yatsaÎvatsaraÏ |tasya trayodaÌo mÀso viÍÊapam |ÃÍabha eÍa yajÈÀnÀm |yadaÌvamedhaÏ |yathÀ vÀ ÃÍabhasya viÍÊapam |evametasya viÍÊapam |trayodaÌamaratniÙ raÌanÀyÀmupÀdadhÀti || 3 ||

[[3-8-3-4]]yatharÍabhasya viÍÊapaÙ sa×skaroti |tÀdÃgeva tat |pÂrva ÀyuÍi vidatheÍu kavyetyÀha |ÀyurevÀsmindadhÀti |tayÀ devÀÏ sutamÀbabhÂvurityÀha |bhÂtimevopÀvartate |Ãtasya sÀmansaramÀrapantÁtyÀha |satyaÎ vÀ Ãtam|satyenaivainamÃtenÀrabhate |abhidhÀ asÁtyÀha || 4 ||

Page 378: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 378 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[3-8-3-5]]tasmÀdaÌvamedhayÀjÁ sarvÀÉi bhÂtÀnyabhibhavati |bhuvanamasÁtyÀha |bhÂmÀnamevopaiti |yantÀ'sÁtyÀha |yantÀramevainaÎ karoti |dhartÀ'sÁtyÀha |dhartÀramevainaÎ karoti |so'gniÎ vaiÌvÀnaramityÀha |agnÀvevainaÎ vaiÌvÀnare juhoti |saprathasamityÀha || 5 ||

[[3-8-3-6]]prajayaivainaÎ paÌubhiÏ prathayati |svÀhÀkÃta ityÀha |homa evÀsyaiÍaÏ |pÃthivyÀmityÀha |asyÀmevainaÎ pratiÍÊhÀpayati |yantÀ rÀËyantÀ'si yamano dhartÀ'si dharuÉa ityÀha |rÂpamevÀsyaitanmahimÀnaÎ vyÀcaÍÊe |kÃÍyai tvÀ kÍemÀya tvÀ rayyai tvÀ poÍÀya tvetyÀha |ÀÌiÍamevaitÀmÀÌÀste |svagÀ tvÀ devebhya ityÀha |devebhya evaina× svagÀ karoti |svÀhÀ tvÀ prajÀpataya ityÀha |prÀjÀpatyo vÀ aÌvaÏ |yasyÀ eva devatÀyÀ Àlabhyate |tayaivainaÙ samardhayati || 6 ||badhnÀti samÃddhyÀ upÀdadhÀtyasÁtyÀha saprathasamityÀha devebhya ityÀhapaÈca ca || 3 ||

[[3-8-4-1]]yaÏ pituranujÀyÀÏ putraÏ |sa purastÀnnayati |yo mÀturanujÀyÀÏ putraÏ |sa paÌcÀnnayati |viÍvaÈcamevÀsmÀtpÀpmÀnaÎ vivÃhataÏ |yo arvantaÎ jighÀÙsati tamabhyamÁti varuÉa iti ÌvÀnaÎ caturakÍaÎ prasauti |paro martaÏ paraÏ Ìveti ÌunaÌcaturakÍasya prahanti |Ìveva vai pÀpmÀ bhrÀtÃvyaÏ |pÀpmÀnamevÀsya bhrÀtÃvyaÙ hanti |saidhrakaÎ musalaÎ bhavati || 1 ||

[[3-8-4-2]]karma karmaivÀsmai sÀdhayati |pauÙÌcaleyo hanti |pu×ÌcalvÀÎ vai devÀÏ ÌucaÎ nyadadhuÏ |ÌucaivÀsya ÌucaÙ hanti |pÀpmÀ vÀ etamÁpsatÁtyÀhuÏ |yo'Ìvamedhena yajata iti |aÌvasyÀdhaspadamupÀsyati |vajrÁ vÀ aÌvaÏ prÀjÀpatyaÏ |

Page 379: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 379 - 06.05.2005 - www.sanskritweb.net/yajurveda

vajreÉaiva pÀpmÀnaÎ bhrÀtÃvyamavakrÀmati |dakÍiÉÀ'paplÀvayati || 2 ||

[[3-8-4-3]]pÀpmÀnamevÀsmÀcchamalamapaplÀvayati |aiÍÁka udÂho bhavati |ÀyurvÀ iÍÁkÀÏ |ÀyurevÀsmindadhati |amÃtaÎ vÀ iÍÁkÀÏ |amÃtamevÀsmindadhati |vetasaÌÀkhopasaÎbaddhÀ bhavati |apsuyonirvÀ aÌvaÏ |apsujo vetasaÏ |svÀdevainaÎ yonernirmimÁte |purastÀtpratyaÈcamabhyudÂhati |purastÀdevÀsminpratÁcyamÃtaÎ dadhÀti |ahaÎ ca tvaÎ ca vÃtrahanniti brahmÀ yajamÀnasya hastaÎ gÃhÉÀti |brahmakÍattre eva saÎdadhÀti |abhi kratvendra bhÂradhajmannityadhvaryuryajamÀnaÎ vÀcayatyabhijityai || 3 ||bhavati plÀvayati mimÁte paÈca ca || 4 ||

[[3-8-5-1]]catvÀra ÃtvijaÏ samukÍanti |Àbhya evainaÎ catasÃbhyo digbhyo'bhisamÁrayanti |Ìatena rÀjaputraiÏ sahÀdhvaryuÏ |purastÀtpratyaÇtiÍÊhanprokÍati |anenÀÌvena medhyeneÍÊvÀ |ayaÙ rÀjÀ vÃtraÎ vadhyÀditi |rÀjyaÎ vÀ adhvaryuÏ |kÍattraÙ rÀjaputraÏ |rÀjyenaivÀsminkÍattraÎ dadhÀti |ÌatenÀrÀjabhirugraiÏ saha brahmÀ || 1 ||

[[3-8-5-2]]dakÍiÉata udaÇtiÍÊhanprokÍati |anenÀÌvena medhyeneÍÊvÀ |ayaÙ rÀjÀ'pratidhÃÍyo'stviti |balaÎ vai brahmÀ |balamarÀjograÏ |balenaivÀsminbalaÎ dadhÀti |Ìatena sÂtagrÀmaÉibhiÏ saha hotÀ |paÌcÀtprÀÇtiÍÊhanprokÍati |anenÀÌvena medhyeneÍÊvÀ |ayaÙ rÀjÀ'syai viÌaÏ || 2 ||

[[3-8-5-3]]bahugvai bahvaÌvÀyai bahvajÀvikÀyai |bahuvrÁhiyavÀyai bahumÀÍatilÀyai |bahuhiraÉyÀyai bahuhastikÀyai |bahudÀsapÂruÍÀyai rayimatyai puÍÊimatyai |bahurÀyaspoÍÀyai rÀjÀ'stviti |bhÂmÀ vai hotÀ |

Page 380: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 380 - 06.05.2005 - www.sanskritweb.net/yajurveda

bhÂmÀ sÂtagrÀmaÉyaÏ |bhÂmnaivÀsminbhÂmÀnaÎ dadhÀti |Ìatena kÍattasaÎgrahÁtÃbhiÏ sahodgÀtÀ |uttarato dakÍiÉÀ tiÍÊhanprokÍati || 3 ||

[[3-8-5-4]]anenÀÌvena medhyeneÍÊvÀ |ayaÙ rÀjÀ sarvamÀyuretviti |ÀyurvÀ udgÀtÀ |ÀyuÏ kÍattasaÎgrahÁtÀraÏ |ÀyuÍaivÀsminnÀyurdadhÀti |ÌataÙ ÌataÎ bhavanti |ÌatÀyuÏ puruÍaÏ ÌatendriyaÏ |ÀyuÍyevendriye pratitiÍÊhati |catuÏÌatÀ bhavanti |catasro diÌaÏ |dikÍveva pratitiÍÊhati || 4 ||brahmÀ viÌa ukÍiti diÌa ekaÎ ca || 5 ||

[[3-8-6-1]]yathÀ vai haviÍo gÃhÁtasya skandati |evaÎ vÀ etadaÌvasya skandati |yanniktamanÀlabdhamutsÃjanti |yatstokyÀ anvÀha |sarvahutamevainaÎ karotyakskandÀya |askannaÙ hi tat|yaddhutasya skandati |sahasramanvÀha |sahasrasaÎmitaÏ suvargo lokaÏ |suvargasya lokasyÀbhijityai || 1 ||

[[3-8-6-2]]yatparimitÀ anubrÂyÀt |parimitamavarundhÁta |aparimitÀ anvÀha |aparimitaÏ suvargo lokaÏ |suvargasya lokasya samaÍÊyai |stokyÀ juhoti |yÀ eva varÍyÀ ÀpaÏ |tÀ avarundhe |asyÀÎ juhoti |iyaÎ vÀ agnirvaiÌvÀnaraÏ || 2 ||

[[3-8-6-3]]asyÀmevainÀÏ pratiÍÊhÀpayati |uvÀca ha prajÀpatiÏ |stokyÀsu vÀ ahamaÌvamedhaÙ sa×sthÀpayÀmi |tena tataÏ sa×sthitena carÀmÁti |agnaye svÀhetyÀha |agnaya evainaÎ juhoti |somÀya svÀhetyÀha |somÀyaivainaÎ juhoti |

Page 381: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 381 - 06.05.2005 - www.sanskritweb.net/yajurveda

savitre svÀhetyÀha |savitra evainaÎ juhoti || 3 ||

[[3-8-6-4]]sarasvatyai svÀhetyÀha |sarasvatyÀ evainaÎ juhoti |pÂÍÉe svÀhetyÀha |pÂÍÉa evainaÎ juhoti |bÃhaspataye svÀhetyÀha |bÃhaspataya evainaÎ juhoti |apÀÎ modÀya svÀhetyÀha |adbhya evainaÎ juhoti |vÀyave svÀhetyÀha |vÀyava evainaÎ juhoti || 4 ||

[[3-8-6-5]]mitrÀya svÀhetyÀha |mitrÀyaivainaÎ juhoti |varuÉÀya svÀhetyÀha |varuÉÀyaivainaÎ juhoti ||etÀbhya evainaÎ devatÀbhyo juhoti |daÌa daÌa saÎpÀdaÎ juhoti |daÌÀkÍarÀ virÀÊ |annaÎ virÀÊ |virÀjaivÀnnÀdyamavarundhe |pra vÀ eÍo'smÀllokÀccyavate |yaÏ parÀcÁrÀhutÁrjuhoti |punaÏ punarabhyÀvartaÎ juhoti |asminneva loke pratitiÍÊhati |etÀÙ ha vÀva so'Ìvamedhasya sa×sthitimuvÀcÀskandÀya |askannaÙ hi tat|yadyajÈasya sa×sthitasya skandati || 5 ||abhijityai vaiÌvÀnaraÏ savitra evainaÎ juhoti vÀyava evainaÎ juhoti cyavate ÍaÊca ||6 ||

[[3-8-7-1]]prajÀpataye tvÀ juÍÊaÎ prokÍÀmÁti purastÀtpratyaÇtiÍÊhanprokÍati |prajÀpatirvai devÀnÀmannÀdo vÁryÀvÀn |annÀdyamevÀsminvÁryaÎ dadhÀti |tasmÀdaÌvaÏ paÌÂnÀmannÀdo vÁryÀvattamaÏ ||indrÀgnibhyÀÎ tveti dakÍiÉataÏ |indrÀgnÁ vai devÀnÀmojiÍÊhau baliÍÊhau |oja evÀsminbalaÎ dadhÀti |tasmÀdaÌvaÏ paÌÂnÀmojiÍÊho baliÍÊhaÏ |vÀyave tveiti paÌcÀt |vÀyurvai devÀnÀmÀÌuÏ sÀrasÀritamaÏ || 1 ||

[[3-8-7-2]]javamevÀsmindadhÀti |tasmÀdaÌvaÏ paÌÂnÀmÀÌuÏ sÀrasÀritamaÏ |viÌvebhyastvÀ devebhya ityuttarataÏ |viÌve vai devÀ devÀnÀÎ yaÌasvitamÀÏ |

Page 382: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 382 - 06.05.2005 - www.sanskritweb.net/yajurveda

yaÌa evÀsmindadhÀti |tasmÀdaÌvaÏ paÌÂnÀÎ yaÌasvitamaÏ |devebhyastvetyadhastÀt |devÀ vai devÀnÀmapacitatamÀÏ |apacitimevÀsmindadhÀti |tasmÀdaÌvaÏ paÌÂnÀmapacitatamaÏ || 2 ||

[[3-8-7-3]]sarvebhyastvÀ devebhya ityupariÍÊÀt |sarve vai devÀstviÍimanto harasvinaÏ |tviÍimevÀsminharo dadhÀti |tasmÀdaÌvaÏ paÌÂnÀÎ tviÍimÀnharasvitamaÏ |dive tvÀ'ntarikÍÀya tvÀ pÃthivyai tvetyÀha |ebhya evainaÎ lokebhyaÏ prokÍati |sate tvÀ'sate tvÀ'dbhyastvauÍadhÁbhyastvÀ viÌvebhyastvÀ bhÂtebhya ityÀha |tasmÀdaÌvamedhayÀjinaÙ sarvÀÉi bhÂtÀnyupajÁvanti |brahmavÀdino vadanti |yatprÀjÀpatyo'ÌvaÏ |atha kasmÀdenamanyÀbhyo devatÀbhyo'pi prokÍatÁti |aÌve vai sarvÀ devatÀ anvÀyattÀÏ |taÎ yadviÌvebhyastvÀ bhÂtebhya iti prokÍati |devatÀ evÀsminnanvÀyÀtayati |tasmÀdaÌve sarvÀ devatÀ anvÀyattÀÏ || 3 ||sÀrasÀritamopacitatamaÏ prÀjÀpatyo'ÌvaÏ paÈca ca || 7 ||

[[3-8-8-1]]yathÀ vai haviÍo gÃhÁtasya skandati |evaÎ vÀ etadaÌvasya skandati |yatprokÍitamanÀlabdhamutsÃjanti |yadaÌvacaritÀni juhoti |sarvahutamevainaÎ karotyaskandÀya |askannaÙ hi tat|yaddhutasya skandati |ÁÎkÀrÀya svÀheÎkÃtÀya svÀhetyÀha |etÀni vÀ aÌvacaritÀni |caritairevainaÙ samardhayati || 1 ||

[[3-8-8-2]]tadÀhuÏ |anÀhutayo vÀ aÌvacaritÀni |

naitÀ hotavyÀ iti |atho khalvÀhuÏ |hotavyÀ eva |atra vÀvaivaÎ vidvÀnaÌvamedhaÙ sa×sthÀpayati |yadaÌvacaritÀni juhoti |tasmÀddhotavyÀ iti |bahirdhÀ vÀ enametadÀyatanÀddadhÀti |bhrÀtÃvyamasmai janayati || 2 ||

[[3-8-8-3]]yasyÀnÀyatane'nyatrÀgnerÀhutÁrjuhoti |

Page 383: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 383 - 06.05.2005 - www.sanskritweb.net/yajurveda

sÀvitriyÀ iÍÊyÀÏ purastÀtsviÍÊakÃtaÏ |ÀhavanÁye'ÌvacaritÀni juhoti |Àyatana evÀsyÀhutÁrjuhoti |nÀsmai bhrÀtÃvyaÎ janayati |tadÀhuÏ |yajÈamukhe yajÈamukhe hotavyÀÏ |yajÈasya kÆptyai |suvargasya lokasyÀnukhyÀtyÀ iti |atho khalvÀhuÏ |

[[3-8-8-4]]yadyajÈamukhe yajÈamukhe juhuyÀt |paÌubhiryajamÀnaÎ vyardhayet |ava suvargÀllokÀtpadyeta |pÀpÁyÀntsyÀditi |sakÃdeva hotavyÀÏ |na yajamÀnaÎ paÌubhirvyardhayati |abhi suvargaÎ lokaÎ jayati |na pÀpÁyÀnbhavati |aÍÊÀcatvÀriÙÌatamaÌvarÂpÀÉi juhoti |aÍÊÀcatvÀriÙÌadakÍarÀ jagatÁ |jÀgato'ÌvaÏ prÀjÀpatyaÏ samÃddhyai |ekamatiriktaÎ juhoti |tasmÀdekaÏ prajÀsvardhukaÏ || 4 ||ardhayati janayati khalvÀhurjagatÁ trÁÉi ca || 8 ||

[[3-8-9-1]]vibhÂrmÀtrÀ prabhÂÏ pitretyÀha |iyaÎ vai mÀtÀ |asau pitÀ |ÀbhyÀmevainaÎ paridadÀti |aÌvo'si hayo'sÁtyÀha |ÌÀstyevainametat |tasmÀcchiÍÊÀÏ prajÀ jÀyante |atyo'sÁtyÀha |tasmÀdaÌvaÏ sarvÀnpaÌÂnatye'ti |tasmÀdaÌvaÏ sarveÍÀÎ paÌÂnÀÙ ÌraiÍÊhyaÎ gacchati || 1 ||

[[3-8-9-2]]pra yaÌaÏ ÌraiÍÊhyamÀpnoti |ya evaÎ veda |naro'syarvÀ'si saptirasi vÀjyasÁtyÀha |rÂpamevÀsyaitanmahimÀnaÎ vyÀcaÍÊe |yayurnÀmÀ'sÁtyÀha |etadvÀ aÌvasya priyaÎ nÀmadheyam |priyeÉaivainaÎ nÀmadheyenÀbhivadati |tasmÀdapyÀmitrau saÎgatya |nÀmnÀ ceddhvayete |mitrameva bhavataÏ || 2 ||

[[3-8-9-3]]ÀdityÀnÀÎ patvÀ'nvihÁtyÀha |

Page 384: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 384 - 06.05.2005 - www.sanskritweb.net/yajurveda

ÀdityÀnevainaÎ gamayati |agnaye svÀhÀ svÀhendrÀgnibhyÀmiti pÂrvahomÀÈjuhoti |pÂrva eva dviÍantaÎ bhrÀtÃvyamatikrÀmati |bhÂrasi bhuve tvÀ bhavyÀya tvÀ bhaviÍyate tvetyutsÃjati sarvatvÀya |devÀ ÀÌÀpÀlÀ etaÎ devebhyo'ÌvaÎ medhÀya prokÍitaÎ gopÀyatetyÀha |ÌataÎ vai talpyÀ rÀjaputrÀ devÀ ÀÌÀpÀlÀÏ |tebhya evainaÎ paridadÀti |ÁÌvaro vÀ aÌvaÏ pramuktaÏ parÀÎ parÀvataÎ gantoÏ |iha dhÃtiÏ svÀheha vidhÃtiÏ svÀheha rantiÏ svÀheha ramatiÏ svÀheti catÃÍu patsujuhoti || 3 ||

[[3-8-9-4]]etÀ vÀ aÌvasya bandhanam |tÀbhirevainaÎ badhnÀti |tasmÀdaÌvaÏ pramukto bandhanamÀgacchati |tasmÀdaÌvaÏ pramukto bandhanaÎ na jahÀti |rÀÍÊraÎ vÀ aÌvamedhaÏ |rÀÍÊre khalu vÀ ete vyÀyacchante |ye'ÌvaÎ medhyaÙ rakÍanti |teÍÀÎ ya udÃcaÎ gacchanti |rÀÍÊrÀdeva te rÀÍÊraÎ gacchanti |atha ya udÃcaÎ na gacchanti ||rÀÍÊrÀdeva te vyavacchidyante |parÀ vÀ eÍa sicyate |yo'balo'Ìvamedhena yajate |yadamitrÀ aÌvaÎ vinderan |hanyetÀsya yajÈaÏ |catuÏÌatÀ rakÍanti |yajÈasyÀghÀtÀya |athÀnyamÀnÁya prokÍeyuÏ |saiva tataÏ prÀyaÌcittiÏ || 4 ||gacchati bhavataÏ patsu juhoti na gacchanti nava ca || 9 ||

[[3-8-10-1]]prajÀpatirakÀmayatÀÌvamedhena yajeyeti |sa tapo'tapyata |tasya tepÀnasya |saptÀtmano devatÀ udakrÀman |sÀ dÁkÍÀ'bhavat |sa etÀni vaiÌvadevÀnyapaÌyat |tÀnyajuhot |tairvai sa dÁkÍÀmavÀrundha |yadvaiÌvadevÀni juhoti |dÁkÍÀmeva tairyajamÀno'varundhe || 1 ||

[[3-8-10-2]]sapta juhoti |sapta hi tÀ devatÀ udakrÀman |anvahaÎ juhoti |anvahameva dÁkÍÀmavarundhe |trÁÉi vaiÌvadevÀni juhoti |catvÀryaudgrahaÉÀni |

Page 385: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 385 - 06.05.2005 - www.sanskritweb.net/yajurveda

sapta saÎpadyante |sapta vai ÌÁrÍaÉyÀÏ prÀÉÀÏ |prÀÉÀ dÁkÍÀ |prÀÉaireva prÀÉÀndÁkÍÀmavarundhe || 2 ||

[[3-8-10-3]]ekaviÙÌatiÎ vaiÌvadevÀni juhoti |ekaviÙÌatirvai devalokÀÏ |dvÀdaÌa mÀsÀÏ paÈcartavaÏ |traya ime lokÀÏ |asÀvÀditya ekaviÙÌaÏ |eÍa suvargo lokaÏ |taddaivyaÎ kÍattram |sÀ ÌrÁÏ |tadbradhnasya viÍÊapam |tatsvÀrÀjyamucyate || 3 ||

[[3-8-10-4]]triÙÌatamaudgrahaÉÀni juhoti |triÙÌadakÍarÀ virÀÊ |annaÎ virÀÊ |virÀjaivÀnnÀdyamavarundhe |tredhÀ vibhajya devatÀÎ juhoti |tryÀvÃto vai devÀÏ |tryÀvÃta ime lokÀÏ |eÍÀÎ lokÀnÀmÀptyai |eÍÀÎ lokÀnÀÎ kÆptyai |apa vÀ etasmÀtprÀÉÀÏ krÀmanti || 4 ||

[[3-8-10-5]]yo dÁkÍÀmatirecayati |saptÀhaÎ pracaranti |sapta vai ÌÁrÍanyÀÏ prÀÉaÏ |prÀÉÀ dÁkÍÀ |prÀÉaireva prÀÉÀndÁkÍÀmavarundhe |pÂrÉÀhutimuttamÀÎ juhoti |sarvaÎ vai pÂrÉÀhutiÏ |sarvamevÀpnoti |atho iyaÎ vai pÂrÉÀhutiÏ |asyÀmeva pratitiÍÊhati || 5 ||rundhe prÀÉÀndÁkÍÀmavarundha ucyate krÀmanti tiÍÊhati || 10 ||

[[3-8-11-1]]prajÀpatiraÌvamedhamasÃjata |taÙ sÃÍÊaÎ na kiÎcanodayacchat |taÎ vaiÌvadevÀnyevodayacchan |yadvaiÌvadevÀni juhoti |yajÈasyodyatyai |svÀhÀ''dhimÀdhÁtÀya svÀhÀ |svÀhÀ''dhÁtaÎ manase svÀhÀ |svÀhÀ manaÏ prajÀpataye svÀhÀ |kÀya svÀhÀ kasmai svÀhÀ katamasmai svÀheti prÀjÀpatye mukhye bhavataÏ |

Page 386: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 386 - 06.05.2005 - www.sanskritweb.net/yajurveda

prajÀpatimukhÀbhirevainaÎ devatÀbhirudyacchate || 1 ||

[[3-8-11-2]]adityai svÀhÀ'dityai mahyai svÀhÀ'dityai sumÃËÁkÀyai svÀhetyÀha |iyaÎ vÀ aditiÏ |asyÀ evainaÎ pratiÍÊhÀyodyacchate |sarasvatyai svÀhÀ sarasvatyai bÃhatyai svÀhÀ sarasvatyai pÀvakÀyai svÀhetyÀha |vÀgvai sarasvatÁ |vÀcaivainamudyacchate ||pÂÍÉe svÀhÀ pÂÍÉe prapathyÀya svÀhÀ pÂÍÉe narandhiÍÀya svahetyÀha |paÌavo vai pÂÍÀ |paÌubhirevainamudyacchate |tvaÍÊre svÀhÀ tvaÍÊre turÁpÀya svÀhÀ tvaÍÊre pururÂpÀya svÀhetyÀha |tvaÍÊÀ vai paÌÂnÀÎ mithunÀnÀÙ rÂpakÃt |rÂpameva paÌuÍu dadhÀti |atho rÂpairevainamudyacchate |viÍÉave svÀhÀ viÍÉave nikhuryapÀya svÀhÀ viÍÉave nibhÂyapÀya svÀhetyÀha |yajÈo vai viÍÉuÏ |yajÈÀyaivainamudyacchate |pÂrÉÀhutimuttamÀÎ juhoti |pratyuttabdhyai sayatvÀya || 2 ||yacchate pururÂpÀya svÀhetyÀhÀÍÊau ca || 11 ||

[[3-8-12-1]]sÀvitramaÍÊÀkapÀlaÎ prÀtarnirvapati |aÍÊÀkÍarÀ gÀyatrÁ |gÀyatraÎ prÀtaÏsavanam |prÀtaÏsavanÀdevainaÎ gÀyatriyÀÌchandaso'dhi nirmimÁte |atho prÀtaÏsavanameva tenÀpnoti |gÀyatrÁÎ chandaÏ ||savitre prasavitra ekÀdaÌakapÀlaÎ madhyandine |ekÀdaÌÀkÍarÀ triÍÊup |traiÍÊubhaÎ mÀdhyandinaÙ savanam |mÀdhyandinÀdevainaÙ savanÀttriÍÊubhaÌchandaso'dhi nirmimÁte || 1 ||

[[3-8-12-2]]atho mÀdhyandinameva savanaÎ tenÀpnoti |triÍÊubhaÎ chandaÏ |savitra Àsavitre dvÀdaÌakapÀlamaparÀhÉe |dvÀdaÌÀkÍarÀ jagatÁ |jÀgataÎ tÃtÁyasavanam |tÃtÁyasavanÀdevainaÎ jagatyÀÌchandaso'dhi nirmimÁte |atho tÃtÁyasavanameva tenÀpnoti |jagatÁÎ chandaÏ |ÁÌvaro vÀ aÌvaÏ pramuktaÏ parÀÎ parÀvataÎ gantoÏ |iha dhÃtiÏ svÀheha vidhÃtiÏ svÀheha rantiÏ svÀheha ramatiÏ svÀheticatasra ÀhutÁrjuhoti |catasro diÌaÏ |digbhirevainaÎ parigÃhÉÀti |ÀÌvattho vrajo bhavati |prajÀpatirdevebhyo nilÀyata |aÌvo rÂpaÎ kÃtvÀ |

Page 387: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 387 - 06.05.2005 - www.sanskritweb.net/yajurveda

so'Ìvatthe saÎvatsaramatiÍÊhat|tadaÌvatthasyÀÌvatthatvam |yadÀÌvattho vrajo bhavati |sva evainaÎ yonau pratiÍÊhÀpayati || 2 ||triÍÊubhaÌchandaso'dhi nirmimÁte juhoti nava ca || 12 ||

[[3-8-13-1]]À brahmanbrÀhmaÉo brahmavarcasÁ jÀyatÀmityÀha |brÀhmaÉa eva brahmavarcasaÎ dadhÀti |tasmÀtpurÀ brÀhmaÉo brahmavarcasyajÀyata |À'sminrÀÍÊre rÀjanya iÍavyaÏ ÌÂro mahÀratho jÀyatÀmityÀha |rÀjanya eva ÌauryaÎ mahimÀnaÎ dadhÀti |tasmÀtpurÀ rÀjanya iÍavyaÏ ÌÂro mahÀratho'jÀyata |dogdhrÁ dhenurityÀha |dhenvÀmeva payo dadhÀti |tasmÀtpurÀ dogdhrÁ dhenurajÀyata |voËhÀ'naËvÀnityÀha || 1 ||

[[3-8-13-2]]anaËuhyeva vÁryaÎ dadhÀti |tasmÀtpurÀ voËhÀ'naËvÀnajÀyata ||ÀÌuÏ saptirityÀha |aÌva eva javaÎ dadhÀti |tasmÀtpurÀ''ÌuraÌvo'jÀyata ||puraÎdhiryoÍetyÀha |yoÍityeva rÂpaÎ dadhÀti |tasmÀtstrÁ yuvatiÏ priyÀ bhÀvukÀ |jiÍÉÂ ratheÍÊhÀ ityÀha |À ha vai tatra jiÍÉÂ ratheÍÊhÀ jÀyate || 2 ||

[[3-8-13-3]]yatraitena yajÈena yajante |sabheyo yuvetyÀha |yo vai pÂrvavayasÁ |sa sabheyo yuvÀ |tasmÀdyuvÀ pumÀnpriyo bhÀvukaÏ |À'sya yajamÀnasya vÁro jÀyatÀmityÀha |À ha vai tatra yajamÀnasya vÁro jÀyate |yatraitena yajÈena yajante |nikÀme nikÀme naÏ parjanyo varÍatvityÀha |nikÀme nikÀme ha vai tatra parjanyo varÍati |yatraitena yajÈena yajante |phalinyo na oÍadhayaÏ pacyantÀmityÀha |phalinyo ha vai tatrauÍadhayaÏ pacyante |yatraitena yajÈena yajante |yogakÍemo naÏ kalpatÀmityÀha |kalpate ha vai tatra prajÀbhyo yogakÍemaÏ |yatraitena yajÈena yajante || 3 ||anaËvÀnityÀha jÀyate varÍati sapta ca || 13 ||

Page 388: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 388 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[3-8-14-1]]prajÀpatirdevebhyo yajÈÀnvyÀdiÌat |sa ÀtmannaÌvamedhamadhatta |taÎ devÀ abruvan |eÍa vÀva yajÈaÏ |yadaÌvamedhaÏ |apyeva no'trÀstviti |tebhya etÀnannahomÀnprÀyacchat |tÀnajuhot |tairvai sa devÀnaprÁÉÀt |yadannahomÀÈjuhoti || 1 ||

[[3-8-14-2]]devÀneva tairyajamÀnaÏ prÁÉÀti |Àjyena juhoti |agnervÀ etadrÂpam |yadÀjyam |yadÀjyena juhoti |agnimeva tatprÁÉÀti |madhunÀ juhoti |mahatyai vÀ etaddevatÀyai rÂpam |yanmadhu |yanmadhunÀ juhoti || 2 ||

[[3-8-14-3]]mahatÁmeva taddevatÀÎ prÁÉÀti |taÉËulairjuhoti |vasÂnÀÎ vÀ etadrÂpam |yattaÉËulÀÏ |yattaÉËulairjuhoti |vasÂneva tatprÁÉÀti |pÃthukairjuhoti |rudrÀÉÀÎ vÀ etadrÂpam |yatpÃthukÀÏ |yatpÃthukairjuhoti || 3 ||

[[3-8-14-4]]rudrÀneva tatprÁÉÀti |lÀjairjuhoti |ÀdityÀnÀÎ vÀ etadrÂpam |yallÀjÀÏ |yallÀjairjuhoti |ÀdityÀneva tatprÁÉÀti |karambairjuhoti |viÌveÍÀÎ vÀ etaddevÀnÀÙ rÂpam |yatkarambÀÏ |yatkarambairjuhoti || 4 ||

[[3-8-14-5]]viÌvÀneva taddevÀnprÁÉÀti |dhÀnÀbhirjuhoti |nakÍatrÀÉÀÎ vÀ etadrÂpam |

Page 389: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 389 - 06.05.2005 - www.sanskritweb.net/yajurveda

yaddhÀnÀÏ |yaddhÀnÀbhirjuhoti |nakÍatrÀÉyeva tatprÁÉÀti |saktubhirjuhoti |prajÀpatervÀ etadrÂpam |yatsaktavaÏ |yatsaktubhirjuhoti || 5 ||

[[3-8-14-6]]prajÀpatimeva tatprÁÉÀti |masÂsyairjuhoti |sarvÀsÀÎ vÀ etaddevatÀnÀÙ rÂpam |yanmasÂsyÀni |yanmasÂsyairjuhoti |sarvÀ eva taddevatÀÏ prÁÉÀti |priyaÇgutaÉËulairjuhoti |priyÀÇgÀ ha vai nÀmaite |etairvai devÀ aÌvasyÀÇgÀni samadadhuÏ |yatpriyaÇgutaÉËulairjuhoti |aÌvasyaivÀÇgÀni saÎdadhÀti |daÌÀnnÀni juhoti |daÌÀkÍarÀ virÀÊ |virÀÊkÃtsnasyÀnnÀdyasyÀvaruddhyai || 6 ||juhoti madhunÀ juhoti pÃthukairjuhoti karambaijuhoti saktubhirjuhotipriyaÇgutaÉËulairjuhoti catvÀri ca || 14 ||annahomÀnÀjyenÀgnermadhunÀ taÉËulaiÏ pÃthukairlÀjaiÏ karambairdhÀnÀbhiÏsaktubhirmasÂsyaiÏ priyaÇgutaÉËulairdaÌÀnnÀni dvÀdaÌa ||

[[3-8-15-1]]

prajÀpatiraÌvamedhamasÃjata |taÙ sÃÍÊaÙ rakÍÀÙsyajighÀÙsan |sa etÀnprajÀpatirnaktaÙhomÀnapaÌyat |tÀnajuhoti |tairvai sa yajÈÀdrakÍÀÙsyapÀhan |yannaktaÙhomÀÈjuhoti |yajÈÀdeva tairyajamÀno rakÍÀÙsyapahanti |Àjyena juhoti |vajro vÀ Àjyam |vajreÉaiva yajÈÀdrakÍÀÙsyapahanti || 1 ||

[[3-8-15-2]]Àjyasya pratipadaÎ karoti |prÀÉo vÀ Àjyam |mukhata evÀsya prÀÉaÎ dadhÀti |annahomÀÈjuhoti |ÌarÁravadevÀvarundhe |vyatyÀsaÎ juhoti |ubhayasyÀvarudhyai |naktaÎ juhoti |rakÍasÀmapahatyai |ÀjyenÀntato juhoti || 2 ||

Page 390: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 390 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[3-8-15-3]]prÀÉo vÀ Àjyam |ubhayata evÀsya prÀÉaÎ dadhÀti |purastÀccopariÍÊÀcca |ekasmai svÀhetyÀha |asminneva loke pratitiÍÊhati |dvÀbhyÀÙ svÀhetyÀha |amuÍminneva loke pratitiÍÊhati |ubhayoreva lokayoÏ pratitiÍÊhati |asmi×ÌcÀmuÍmi×Ìca |ÌatÀya svÀhetyÀha |ÌatÀyurvai puruÍaÏ ÌatavÁryaÏ |Àyureva vÁryamavarundhe |sahasrÀya svÀhetyÀha |Àyurvai sahasram |ÀyurevÀvarundhe |sarvasmai svÀhetyÀha |aparimitamevÀvarundhe || 3 ||eva yajÈÀdrakÍÀÙsyapahantyantato juhoti ÌatÀya svÀhetyÀha sapta ca || 15 ||

[[3-8-16-1]]prajÀpatiÎ vÀ eÍa ÁpsatÁtyÀhuÏ |yo'Ìvamedhena yajata iti |atho ÀhuÏ |sarvÀÉi bhÂtÀnÁti |ekasmai svÀhetyÀha |prajÀpatirvÀ ekaÏ |tamevÀpnoti |ekasmai svÀhÀ dvÀbhyÀÙ svÀhetyabhipÂrvamÀhutÁrjuhoti |abhipÂrvameva suvargaÎ lokameti |ekottaraÎ juhoti || 1 ||

[[3-8-16-2]]ekavadeva suvargaÎ lokameti |santataÎ juhoti |suvargasya lokasya saÎtatyai |ÌatÀya svÀhetyÀha |ÌatÀyurvai puruÍaÏ ÌatavÁryaÏ |Àyureva vÁryamavarundhe |sahasrÀya svÀhetyÀha |Àyurvai sahasram |ÀyurevÀvarundhe |ayutÀya svÀhÀ niyutÀya svÀhÀ prayutÀya svÀhetyÀha || 2 ||

[[3-8-16-3]]traya ime lokÀÏ |imÀneva lokÀnavarundhe |arbudÀya svÀhetyÀha |vÀgvÀ arbudam |vÀcamevÀvarundhe |nyarbudÀya svÀhetyÀha |

Page 391: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 391 - 06.05.2005 - www.sanskritweb.net/yajurveda

yo vai vÀco bhÂmÀ |tannyarbudam |vÀca eva bhÂmÀnamavarundhe |samudrÀya svÀhetyÀha || 3 ||

[[3-8-16-4]]samudramevÀpnoti |madhyÀya svÀhetyÀha |madhyamevÀpnoti |antÀya svÀhetyÀha |antamevÀpnoti |parÀrdhÀya svÀhetyÀha |parÀrdhamevÀpnoti |uÍase svÀhÀ vyuÍÊyai svÀhetyÀha |rÀtrirvÀ uÍÀÏ |aharvyuÍÊiÏ |ahorÀtre evÀvarundhe |atho ahorÀtrayoreva pratitiÍÊhati |tÀ yadubhayÁrdivÀ vÀ naktaÎ vÀ juhuyÀt |ahorÀtre mohayet |uÍase svÀhÀ vyuÍÊyai svÀhodeÍyate svÀhodyate svÀhetyanudite juhoti |uditÀya svÀhÀ suvargÀya svÀhÀ lokÀya svÀhetyudite juhoti |ahorÀtrayoravyatimohÀya || 4 ||ekottaraÎ juhoti prayutÀya svÀhetyÀha samudrÀya svÀhetyÀhÀharvyuÍÊiÏ sapta ca ||16 ||

[[3-8-17-1]]vibhÂrmÀtrÀ prabhÂÏ pitretyaÌvanÀmÀni juhoti |ubhayorevainaÎ lokayornÀmadheyaÎ gamayati |ÀyanÀya svÀhÀ prÀyaÉÀya svÀhetyuddrÀvÀÈjuhoti |sarvamevainamaskannaÙ suvargaÎ lokaÎ gamayati |agnaye svÀhÀ somÀya svÀheti pÂrvahomÀÈjuhoti |pÂrva eva dviÍantaÎ bhrÀtÃvyamatikrÀmati |pÃthivyai svÀhÀ'ntarikÍÀya svÀhetyÀha |yathÀ yajurevaitat |agnaye svÀhÀ somÀya svÀheti pÂrvadÁkÍÀ juhoti |pÂrva eva dviÍantaÎ bhrÀtÃvyamatikrÀmati || 1 ||

[[3-8-17-2]]pÃthivyai svÀhÀ'ntarikÍÀya svÀhetyekaviÙÌinÁÎ dÁkÍÀÎ juhoti |ekaviÙÌatirvai devalokÀÏ |dvÀdaÌa mÀsÀÏ paÈcartavaÏ |traya ime lokÀÏ |asÀvÀditya ekaviÙÌaÏ |eÍa suvargo lokaÏ |suvargasya lokasya samaÍÊyai |bhuvo devÀnÀÎ karmaÉetyÃtudÁkÍÀ juhoti |ÃtÂnevÀsmai kalpayati |agnaye svÀhÀ vÀyave svÀheti juhotyanantarityai || 2 ||

[[3-8-17-3]]arvÀÇyajÈaÏ saÎkrÀmatvityÀptÁrjuhoti |

Page 392: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 392 - 06.05.2005 - www.sanskritweb.net/yajurveda

suvargasya lokasyÀptyai |bhÂtaÎ bhavyaÎ bhaviÍyaditi paryÀptÁrjuhoti |suvargasya lokasya paryÀptyai |À me gÃhÀ bhavantvityÀbhÂrjuhoti |suvargasya lokasyÀbhÂtyai |agninÀ tapo'nvabhavadityanubhÂrjuhoti |suvargasya lokasyÀnubhÂtyai |svÀhÀ''dhimÀdhÁtÀya svÀheti samastÀni vaiÌvadevÀni juhoti |samastameva dviÍantaÎ bhrÀtÃvyamatikrÀmati || 3 ||

[[3-8-17-4]]dadbhyaÏ svÀhÀ hanÂbhyÀÙ svÀhetyaÇgahomÀÈjuhoti |aÇge aÇge vai puruÍasya pÀpmopaÌliÍÊaÏ |aÇgÀdaÇgÀdevainaÎ pÀpmanastena muÈcati |aÈjyetÀya svÀhÀ kÃÍÉÀya svÀhÀ ÌvetÀya svÀhetyaÌvarÂpÀÉi juhoti |rÂpairevainaÙ samardhayati |oÍadhÁbhyaÏ svÀhÀ mÂlebhyaÏ svÀhetyoÍadhihomÀÈjuhoti |dvayyo vÀ oÍadhayaÏ |puÍpebhyo'nyÀÏ phalaÎ gÃhÉanti |mÂlebhyo'nyÀÏ |tÀ evobhayÁravarundhe || 4 ||

[[3-8-17-5]]vanasapatibhyaÏ svÀheti vanaspatihomÀÈjuhoti |ÀraÉyasyÀnnÀdyasyÀvarudhyai |meÍastvÀ pacatairavatvityapÀvyÀni juhoti |prÀÉÀ vai devÀ apÀvyÀÏ |prÀÉÀnevÀvarundhe |kÂpyÀbhyaÏ svÀhÀ'dbhyaÏ svÀhetyapÀÙ homÀÈjuhoti |apsu vÀ ÀpaÏ |annaÎ vÀ ÀpaÏ |adbhyo vÀ annaÎ jÀyate |yadevÀdbhyo'nnaÎ jÀyate |tadavarundhe || 5 ||pÂrvadÁkÍÀ juhoti pÂrva eva dviÍantaÎ bhrÀtÃvyamatikrÀmatyanantarityai krÀmatirundhe jÀyata ekaÎ ca || 17 ||

[[3-8-18-1]]ambhÀÙsi juhoti |ayaÎ vai loko'mbhÀÙsi |tasya vasavo'dhipatayaÏ |agnirjyotiÏ |yadambhÀÙsi juhoti |imameva lokamavarundhe |vasÂnÀÙ sÀyujyaÎ gacchati |agniÎ jyotiravarundhe |nabhÀÙsi juhoti |antarikÍaÎ vai nabhÀÙsi || 1 ||

[[3-8-18-2]]tasya rudrÀ adhipatayaÏ |vÀyurjyotiÏ |

Page 393: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 393 - 06.05.2005 - www.sanskritweb.net/yajurveda

yannabhÀÙsi juhoti |antarikÍamevÀvarundhe |rudrÀÉÀÙ sÀyujyaÎ gacchati |vÀyuÎ jyotiravarundhe |mahÀÙsi juhoti |asau vai loko mahÀÙsi |tasyÀdityÀ adhipatayaÏ |sÂryo jyotiÏ || 2 ||

[[3-8-18-3]]yanmahÀÙsi juhoti |amumeva lokamavarundhe |ÀdityÀnÀÙ sÀyujyaÎ gacchati |sÂryaÎ jyotiravarundhe |namo rÀjÈe namo varuÉÀyeti yavyÀni juhoti |annÀdyasyÀvarudhyai |mayobhÂrvÀto abhi vÀtÂsrÀ iti gavyÀni juhoti |paÌÂnÀmavarudhyai |prÀÉÀya svÀhÀ vyÀnÀya svÀheti saÎtatihomÀÈjuhoti |suvargasya lokasya saÎtatyai || 3 ||

[[3-8-18-4]]sitÀya svÀhÀ'sitÀya svÀheti pramuktÁrjuhoti |suvargasya lokasya pramuktyai |pÃthivyai svÀhÀ'ntarikÍÀya svÀhetyÀha |yathÀ yajurevaitat |dattvate svÀhÀ'dantakÀya svÀheti ÌarÁrahomÀÈjuhoti |pitÃlokameva tairyajamÀno'varundhe |kastvÀ yunakti sa tvÀ yunaktviti paridhÁnyunakti |ime vai lokÀÏ paridhayaÏ |imÀnevÀsmai lokÀnyunakti |suvargasya lokasya samaÍÊyai || 4 ||

[[3-8-18-5]]yaÏ prÀÉato ya ÀtmadÀ iti mahimÀnau juhoti |suvargo vai loko mahaÏ |suvargameva tÀbhyÀÎ lokaÎ yajamÀno'varundhe |À brahmanbrÀhmaÉo brahmavarcasÁ jÀyatÀmiti samastÀni brahmavarcasÀni juhoti |brahmavarcasameva tairyajamÀno'varundhe |jajÈi bÁjamiti juhotyanantarityai |agnaye samanamatpÃthivyai samanamaditi sannatihomÀÈjuhoti |suvargasya lokasya saÎnatyai |bhÂtÀya svÀhÀ bhaviÍyate svÀheti bhÂtÀbhavyau homau juhoti |ayaÎ vai loko bhÂtam || 5 ||

[[3-8-18-6]]asau bhaviÍyat |anayoreva lokayoÏ pratitiÍÊhati |sarvasyÀptyai |sarvasyÀvaruddhyai |yadakrandaÏ prathamaÎ jÀyamÀna ityaÌvastomÁyaÎ juhoti |sarvasyÀptyai |

Page 394: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 394 - 06.05.2005 - www.sanskritweb.net/yajurveda

sarvasya jityai |sarvameva tenÀpnoti |sarvaÎ jayati |yo'Ìvamedhena yajate || 6 ||

[[3-8-18-7]]ya u cainamevaÎ veda |yajÈaÙ rakÍÀÙsyajighÀÙsan |sa etÀnprajÀpatirnaktaÙhomÀnapaÌyat |tÀnajuhot |tairvai sa yajÈÀdrakÍÀÙsyapÀhan |yannaktaÙhomÀÈjuhoti |yajÈÀdeva tairyajamÀno rakÍÀÙsyapahanti |uÍase svÀhÀ vyuÍÊyai svÀhetyantato juhoti |suvargasya lokasya samaÍÊyai || 7 ||vai nabhÀÙsi sÂryo jyotiÏ saÎtatyai samaÍÊyai bhÂtaÎ yajate nava ca || 18 ||

[[3-8-19-1]]ekayÂpo vaikÀdaÌinÁ vÀ |anyeÍÀÎ yajÈÀnÀÎ yÂpÀ bhavanti |ekaviÙÌinyaÌvamedhasya |suvargasya lokasyÀbhijityai |bailvo vÀ khÀdiro vÀ pÀlÀÌo vÀ |anyeÍÀÎ yajÈakratÂnÀÎ yÂpÀ bhavanti |rÀjjudÀla ekaviÙÌatyaratniraÌvamedhasya |suvargasya lokasya samaÍÊyai |nÀnyeÍÀÎ paÌÂnÀÎ tejanyÀ avadyanti |avadyantyaÌvasya || 1 ||

[[3-8-19-2]]pÀpmÀ vai tejanÁ |pÀpmano'pahatyai |plakÍaÌÀkhÀyÀmanyeÍÀÎ paÌÂnÀmavadyanti |vetasaÌÀkhÀyÀmaÌvasya |apsuyonirvÀ aÌvaÏ |apsujo vetasaÏ |sva evÀsya yonÀvavadyati |yÂpeÍu grÀmyÀnpaÌÂnniyuÈjanti |ÀrokeÍvÀraÉyÀndhÀrayanti |paÌÂnÀÎ vyÀvÃttyai |À grÀmyÀnpaÌÂllaÙbhante |prÀraÉyÀntsÃjanti |pÀpmano'pahatyai || 2 ||aÌvasya vyÀvÃttyai trÁÉi ca || 19 ||

[[3-8-20-1]]rÀjjudÀlamagniÍÊhaÎ minoti |bhrÂÉahatyÀyÀ apahatyai |pautudravÀvabhito bhavataÏ |puÉyasya gandhasyÀvarudhyai |bhrÂÉahatyÀmevÀsmÀdapahatya |puÉyena gandhenobhayataÏ parigÃhÉÀti |

Page 395: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 395 - 06.05.2005 - www.sanskritweb.net/yajurveda

ÍaËbailvÀ bhavanti |brahmavarcasasyÀvaruddhyai |ÍaÊkhÀdirÀÏ |tejaso'varudhyai || 1 ||

[[3-8-20-2]]ÍaÊpÀlÀÌÀÏ |somapÁthasyÀvarudhyai |ekaviÙÌatiÏ saÎpadyante |ekaviÙÌatirvai devalokÀÏ |dvÀdaÌa mÀsÀÏ paÈcartavaÏ |traya ime lokÀÏ |asÀvÀditya ekaviÙÌaÏ |eÍa suvargo lokaÏ |suvargasya lokasya samaÍÊyai |ÌataÎ paÌavo bhavanti || 2 ||

[[3-8-20-3]]ÌatÀyuÏ puruÍaÏ ÌatendriyaÏ |ÀyuÍyevendriye pratitiÍÊhati |sarvaÎ vÀ aÌvamedhyÀpnoti |aparimitÀ bhavanti |aparimitasyÀvaruddhyai |brahmavÀdino vadanti |kasmÀtsatyÀt |dakÍiÉato'nyeÍÀÎ paÌÂnÀmavadyanti |uttarato'Ìvasyeti |vÀruÉo vÀ aÌvaÏ || 3 ||

[[3-8-20-4]]eÍÀ vai varuÉasya dik |svÀyÀmevÀsya diÌyavadyati |yaditareÍÀÎ paÌÂnÀmavadyati |ÌatadevatyaÎ tenÀvarundhe |cite'gnÀvadhivaitase kaÊe'ÌvaÎ cinoti |apsuyonirvÀ aÌvaÏ |apsujo vetasaÏ |sva evainaÎ yonau pratiÍÊhÀpayati |purastÀtpratyaÈcaÎ tÂparaÎ cinoti |paÌcÀtprÀcÁnaÎ gomÃgam || 4 ||

[[3-8-20-5]]prÀÉÀpÀnÀvevÀsmintsamyaÈcau dadhÀti |aÌvaÎ tÂparaÎ gomÃgamiti sarvahuta etÀÈjuhoti |

eÍÀÎ lokÀnÀmabhijityai |ÀtmanÀ'bhijuhoti |sÀtmÀnamevainaÙ satanuÎ karoti |sÀtmÀ'muÍmiÙlloke bhavati |ya evaÎ veda |atho vasoreva dhÀrÀÎ tenÀvarundhe |iluvardÀya svÀhÀ balivardÀya svÀhetyÀha |

Page 396: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 396 - 06.05.2005 - www.sanskritweb.net/yajurveda

saÎvatsaro vÀ iluvardaÏ |parivatsaro balivardaÏ |saÎvatsarÀdeva parivatsarÀdÀyuravarundhe |ÀyurevÀsmindadhÀti |tasmÀdaÌvamedhayÀjÁ jarasÀ visrasÀ'muÎ lokameti || 5 ||tejaso'varudhyai bhavantyaÌvo gomÃgamiluvardaÌcatvÀri ca || 20 ||

[[3-8-21-1]]ekaviÙÌo'gnirbhavati |ekaviÙÌaÏ stomaÏ |ekaviÙÌatiryÂpÀÏ |yathÀ vÀ aÌvÀ varÍabhÀ vÀ vÃÍÀÉaÏ sa×sphureran |evametatstomÀÏ sa×sphurante |yadekaviÙÌÀÏ |te yatsamÃccheran |hanyetÀsya yajÈaÏ |dvÀdaÌa evÀgniÏ syÀdityÀhuÏ |dvÀdaÌaÏ stomaÏ |

[[3-8-21-2]]ekÀdaÌa yupÀÏ |yaddvÀdaÌo'gnirbhavati |dvÀdaÌa mÀsÀÏ saÎvatsaraÏ |saÎvatsareÉaivÀsmÀ annamavarundhe |yaddaÌa yÂpÀ bhavanti |daÌÀkÍarÀ virÀÊ |annaÎ virÀÊ |virÀjaivÀnnÀdyamavarundhe |ya ekÀdaÌaÏ |stana evÀsyai saÏ |

[[3-8-21-3]]duha evainÀÎ tena |tadÀhuÏ |yaddvÀdaÌo'gniÏ syÀddvÀdaÌaÏ stoma ekÀdaÌa yÂpÀÏ |yathÀ sthÂriÉÀ yÀyÀt |tÀdÃktat |ekaviÙÌa evÀgniÏ syÀdityÀhuÏ |ekaviÙÌaÏ stomaÏ |ekaviÙÌatiryÂpÀÏ |yathÀ praÍÊibhiryÀti |tÀdÃgeva tat || 3 ||

[[3-8-21-4]]yo vÀ aÌvamedhe tisraÏ kakubho veda |kakuddha rÀjÈÀÎ bhavati |ekaviÙÌo'gnirbhavati |ekaviÙÌaÏ stomaÏ |ekaviÙÌatiryÂpÀÏ |etÀ vÀ aÌvamedhe tisraÏ kakubhaÏ |ya evaÎ veda |kakuddha rÀjÈÀÎ bhavati |

Page 397: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 397 - 06.05.2005 - www.sanskritweb.net/yajurveda

yo vÀ aÌvamedhe trÁÉi ÌÁrÍÀÉi veda |Ìiro ha rÀjÈÀÎ bhavati |ekaviÙÌo'gnirbhavati |ekaviÙÌaÏ stomaÏ |ekaviÙÌatiryÂpÀÏ |etÀni vÀ aÌvamedhe trÁÉi ÌÁrÍÀÉi |ya evaÎ veda |Ìiro ha rÀjÈÀÎ bhavati || 4 ||dvÀdaÌaÏ stomaÏ sa eva tacchiro ha rÀjÈÀÎ bhavati ÍaÊca || 21 ||

[[3-8-22-1]]devÀ vÀ aÌvamedhe pavamÀne |suvargaÎ lokaÎ na prÀjÀnan |tamaÌvaÏ prÀjÀnÀt |yadaÌvamedhe'Ìvena medhyenodaÈco bahiÍpavamÀnaÙ sarpanti |suvargasya lokasya prajÈÀtyai |na vai manuÍyaÏ suvargaÎ lokamaÈjasÀ veda |aÌvo vai suvargaÎ lokamaÈjasÀ veda |yadudgÀtodgÀyet |yathÀ'kÍetrajÈo'nyena pathÀ pratipÀdayet |tÀdÃktat || 1 ||

[[3-8-22-2]]udgÀtÀramaparuddhya |aÌvamudgÁthÀya vÃÉÁte |yathÀ kÍetrajÈo'ÈjasÀ nayati |evamevainamaÌvaÏ suvargaÎ lokamaÈjasÀ nayati |pucchamanvÀrabhante |suvargasya lokasya samaÍÊyai |hiÎ karoti |sÀmaivÀkaÏ |hiÎ karoti |udgÁtha evÀsya saÏ || 2 ||

[[3-8-22-3]]vaËabÀ uparundhanti |mithunatvÀya prajÀtyai |atho yathopagÀtÀra upagÀyanti |tÀdÃgeva tat |udagÀsÁdaÌvo medhya ityÀha |prÀjÀpatyo vÀ aÌvaÏ |prajÀpatirudgÁthaÏ |udgÁthamevÀvarundhe |atho ÃksÀmayoreva pratitiÍÊhati |hiraÉyenopÀkaroti |jyotirvai hiraÉyam |jyotireva mukhato dadhÀti |yajamÀne ca prajÀsu ca |atho hiraÉyajyotireva yajamÀnaÏ suvargaÎ lokameti || 3 ||tatsa upÀkaroti catvÀri ca || 22 ||

Page 398: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 398 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[3-8-23-1]]puruÍo vai yajÈaÏ |

yajÈaÏ prajÀpatiÏ |yadaÌve paÌÂnniyuÈjanti |yajÈÀdeva tadyajÈaÎ prayuÇkte |aÌvaÎ tÂparaÎ gomÃgam |tÀnagniÍÊha Àlabhate |senÀmukhameva tatsa×Ìyati |tasmÀdrÀjamukhaÎ bhÁÍmaÎ bhÀvukam |ÀgneyaÎ kÃÍÉagrÁvaÎ purastÀllalÀÊe |pÂrvÀgnimeva taÎ kurute || 1 ||

[[3-8-23-2]]tasmÀtpÂrvÀgniÎ purastÀtsthÀpayanti |pauÍÉamanvaÈcam |annaÎ vai pÂÍÀ |tasmÀtpÂrvÀgnÀvÀhÀryamÀharanti |aindrÀpauÍÉamupariÍÊÀt |aindro vai rÀjanyo'nnaÎ pÂÍÀ |annÀdyenaivainamubhayataÏ parigÃhÉÀti |tasmÀdrÀjanyo'nnÀdo bhÀvukaÏ |Àgneyau kÃÍÉagrÁvau bÀhuvoÏ |bÀhuvoreva vÁryaÎ dhatte || 2 ||

[[3-8-23-3]]tasmÀdrÀjanyo bÀhubalÁ bhÀvukaÏ |tvÀÍÊrau lomaÌasakthau sakthyoÏ |sakthyoreva vÁryaÎ dhatte |tasmÀdrÀjanya ÂrubalÁ bhÀvukaÏ |ÌitipÃÍÊhau bÀrhaspatyau pÃÍÊhe |brahmavarcasamevopariÍÊÀddhatte |atho kavace evaite abhitaÏ paryÂhate |tasmÀdrÀjanyaÏ saÎnaddho vÁryaÎ karoti |dhÀtre pÃÍodaramadhastÀt |pratiÍÊhÀmevaitÀÎ kurute |atho iyaÎ vai dhÀtÀ |asyÀmeva pratitiÍÊhati |sauryaÎ balakÍaÎ pucche |utsedhameva taÎ kurute |tasmÀdutsedhaÎ bhaye prajÀ abhisa×Ìrayanti || 3 ||kurute dhatte kurute paÈca ca || 23 ||sÀÇgrahaÉyÀ catuÍÊayyo yo vai yaÏ pituÌcatvÀro yathÀ niktaÎ prajÀpataye tvÀ yathÀprokÍitaÎ vibhÂrÀha prajÀpatirakÀmayatÀÌvamedhena prajÀpatirna kiÈca nasÀvitramÀbrahmanprajÀpatirdevebhyaÏ prajapatÁ rakÍÀÙsi prajÀpatimÁpsativibhÂraÌvanÀmÀnyambhÀÙsyekayÂpo rÀjjudÀlamekaviÙÌo devÀÏpuruÍastrayoviÙÌatiÏ || 23 ||sÀÇgrahaÉyÀ tasmÀdaÌvamedhayÀjÁ yatparimitÀ yadyajÈamukhe yo dÁkÍÀÎdevÀneva traya ime sitÀya prÀÉÀpÀnÀvevÀsmintasmÀdrÀjanya ekanavatiÏ || 91 ||

[[3-9-1-1]]prajÀpatiraÌvamedhamasÃjata |

Page 399: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 399 - 06.05.2005 - www.sanskritweb.net/yajurveda

so'smÀtsÃÍÊo'pÀkrÀmat |tamaÍÊÀdaÌibhiranu prÀyuÇkta |tamÀpnot |tamÀptvÀ'ÍÊÀdaÌibhiravÀrundha |yadaÍÊÀdaÌina Àlabhyante |yajÈameva tairÀptvÀ yajamÀno'varundhe |saÎvatsarasya vÀ eÍÀ pratimÀ |yadaÍÊÀdaÌinaÏ |dvÀdaÌa mÀsÀÏ paÈcartavaÏ || 1 ||

[[3-9-1-2]]saÎvatsaro'ÍÊÀdaÌaÏ |yadaÍÊÀdaÌina Àlabhyante |saÎvatsaremeva tairÀptvÀ yajamÀno'varundhe |agniÍÊhe'nyÀnpaÌÂnupÀkaroti |itareÍu yÂpeÍvaÍÊÀdaÌino'jÀmitvÀya |nava navÀlabhyante savÁryatvÀya |yadÀraÉyaiÏ sa×sthÀpayet |vyavasyetÀÎ pitÀputrau |vyadhvÀnaÏ krÀmeyuÏ |vidÂraÎ grÀmayorgrÀmÀntau syÀtÀm || 2 ||

[[3-9-1-3]]ÃkÍÁkÀÏ puruÍavyÀghrÀÏ parimoÍiÉa ÀvyÀdhinÁstaskarÀ araÉyeÍvÀjÀyeran |tadÀhuÏ |apaÌavo vÀ ete |yadÀraÉyÀÏ |yadÀraÉyaiÏ sa×sthÀpayet |kÍipre yajamÀnamaraÉyaÎ mÃtaÙ hareyuÏ |araÉyÀyatanÀ hyÀraÉyÀÏ paÌava iti |yatpaÌÂnnÀlabheta |anavaruddhÀ asya paÌavaÏ syuÏ |yatparyagnikÃtÀnutsÃjet || 3 ||

[[3-9-1-4]]yajÈavaiÌasaÎ kuryÀt |yatpaÌÂnÀlabhate |tenaiva paÌÂnavarundhe |yatparyagnikÃtÀnutsÃjatyayajÈavaiÌasÀya |avaruddhÀ asya paÌavo bhavanti |na yajÈaveÌasaÎ bhavati |na yajamÀnamaraÉyaÎ mÃtaÙ haranti |grÀmyaiÏ sa×sthÀpayati |ete vai paÌavaÏ kÍemo nÀma |saÎ pitÀputrÀvavasyataÏ |samadhvÀnaÏ krÀmanti |samantikaÎ grÀmayorgrÀmÀntau bhavataÏ |nÀrkÍÁkÀÏ puruÍavyÀghrÀÏ parimoÍiÉa ÀvyÀdhinÁstaskarÀ araÉyeÍvÀjÀyante || 4 ||ÃtavaÏ syÀÊÀmutsÃjetsyatastrÁÉi ca || 1 ||

[[3-9-2-1]]prajÀpatirakÀmayatobhau lokÀvavarundhÁyeti |

Page 400: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 400 - 06.05.2005 - www.sanskritweb.net/yajurveda

sa etÀnubhayÀnpaÌÂnapaÌyat |grÀmyÀÙÌcÀraÉyÀÙÌca |tÀnÀlabhata |tairvai sa ubhau lokÀvavÀrundha |grÀmyaireva paÌubhirimaÎ lokamavÀrundha |ÀraÉyairamum |yadgrÀmyÀnpaÌÂnÀlabhate |imameva tairlokamavarundhe |yadÀraÉyÀn || 1 ||

[[3-9-2-2]]amuÎ taiÏ |anavaruddho vÀ etasya saÎvatsara ityÀhuÏ |ya ita itaÌcÀturmÀsyÀni saÎvatsaraÎ prayuÇkta iti |etÀvÀnvai saÎvatsaraÏ |yaccÀturmÀsyÀni |yadete cÀturmÀsyÀÏ paÌava Àlabhyante |pratyakÍameva taiÏ saÎvatsaraÎ yajamÀno'varundhe |vi vÀ eÍa prajayÀ paÌubhirÃddhyate |yaÏ saÎvatsaraÎ prayuÇkte |saÎvatsaraÏ suvargo lokaÏ || 2 ||

[[3-9-2-3]]suvargaÎ tu lokaÎ nÀparÀdhnoti |prajÀ vai paÌava ekÀdaÌinÁ |yadeta aikÀdaÌinÀÏ paÌava Àlabhyante |sÀkÍÀdeva prajÀÎ paÌÂnyajamÀno'varundhe |prajÀpatirvirÀjamasÃjata |sÀ sÃÍÊÀ'ÌvamedhaÎ prÀviÌat |tÀÎ daÌibhiranu prÀyuÇkta |tÀmÀpnot |tÀmÀptvÀ daÌibhiravÀrundha |yaddaÌina Àlabhyante || 3 ||

[[3-9-2-4]]virÀjameva tairÀptvÀ yajamÀno'varundhe |ekÀdaÌa daÌata Àlabhyante |ekÀdaÌÀkÍarÀ triÍÊup |traiÍÊubhÀÏ paÌavaÏ |paÌÂnevÀvarundhe |vaiÌvadevo vÀ aÌvaÏ |nÀnÀdevatyÀÏ paÌavo bhavanti |aÌvasya sarvatvÀya |nÀnÀrÂpÀ bhavanti |tasmÀnnÀnÀrÂpÀÏ paÌavaÏ |bahurÂpÀ bhavanti |tasmÀdbahurÂpÀÏ paÌavaÏ samÃddhyai || 4 ||ÀraÉyÀnloko daÌina Àlabhyante nÀnÀrÂpÀÏ paÌavo dve ca || 2 ||

[[3-9-3-1]]asmai vai lokÀya grÀmyÀÏ paÌava Àlabhyante |amuÍmÀ ÀraÉyÀÏ |

Page 401: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 401 - 06.05.2005 - www.sanskritweb.net/yajurveda

yadgrÀmyÀnpaÌÂnÀlabhate |imameva tairlokamavarundhe |yadÀraÉyÀn |amuÎ taiÏ |ubhayÀnpaÌÂnÀlabhate |grÀmyÀÙÌcÀraÉyÀÙÌca |ubhayorlokayoravaruddhyai |ubhayÀnpaÌÂnÀlabhate || 1 ||

[[3-9-3-2]]grÀmyÀÙÌcÀraÉyÀÙÌca |ubhayasyÀnnÀdyasyÀvaruddhyai |ubhayÀnpaÌÂnÀlabhate |grÀmyÀÙÌcÀraÉyÀÙÌca |ubhayeÍÀÎ paÌÂnÀmavaruddhyai |trayastrayo bhavanti |traya ime lokÀÏ |eÍÀÎ lokÀnÀmÀptyai |brahmavÀdino vadanti |tasmÀtsatyÀt || 2 ||

[[3-9-3-3]]asmiÙlloke bahavaÏ kÀmÀ iti |yatsamÀnÁbhyo devatÀbhyo'nye'nye paÌava Àlabhyante |asminneva taÙlloke kÀmÀndadhÀti |tasmÀdasmiÙlloke bahavaÏ kÀmÀÏ |trayÀÉÀÎ trayÀÉÀÙ saha vapÀ juhoti |tryÀvÃto vai devÀÏ |tryÀvÃta ime lokÀÏ |eÍÀÎ lokÀnÀmÀptyai |eÍÀÎ lokÀnÀÎ kÆptyai |paryagnikÃtÀnÀraÉyÀnutsÃjantyahiÙsÀyai || 3 ||avaruddhyÀ ubhayÀnpaÌÂnÀlabhate satyÀdahiÙsÀyai || 3 ||

[[3-9-4-1]]yuÈjanti bradhnamityÀha |asau vÀ Àdityo bradhnaÏ |ÀdityamevÀsmai yunakti |aruÍamityÀha |agnirvÀ aruÍaÏ |agnimevÀsmai yunakti |carantamityÀha |vÀyurvai caran |vÀyumevÀsmai yunakti |paritasthuÍa ityÀha || 1 ||

[[3-9-4-2]]ime vai lokÀÏ paritasthuÍaÏ |imanevÀsmai lokÀnyunakti |rocante rocanÀ divÁtyÀha |nakÍatrÀÉi vai rocanÀ divi |nakÍatrÀÉyevÀsmai rocayati |

Page 402: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 402 - 06.05.2005 - www.sanskritweb.net/yajurveda

yuÈjantyasya kÀmyetyÀha |kÀmÀnevÀsmai yunakti |harÁ vipakÍasetyÀha |ime vai harÁ vipakÍasÀ |ime evÀsmai yunakti || 2 ||

[[3-9-4-3]]ÌoÉÀ dhÃÍÉÂ nÃvÀhasetyÀha |ahorÀtre vai nÃvÀhasÀ |ahorÀtre evÀsmai yunakti |etÀ evÀsmai devatÀ yunakti |suvargasya lokasya samaÍÊyai |ketuÎ kÃÉvannaketava iti dhvajaÎ pratimuÈcati |yaÌa evainaÙ rÀjÈÀÎ gamayati |jÁmÂtasyeva bhavati pratÁkamityÀha |yathÀ yajurevaitat |ye te panthÀnaÏ savitaÏ pÂrvyÀsa ityadhvaryuryajamÀnaÎ vÀcayatyabhijityai || 3 ||

[[3-9-4-4]]parÀ vÀ etasya yajÈa eti |yasya paÌurupÀkÃto'nyatra vedyÀ eti |eta× stotaretena pathÀ punaraÌvamÀvartayÀsi na ityÀha |vÀyurvai stotÀ |vÀyumevÀsya parastÀddadhÀtyÀvÃttyai |yathÀ vai haviÍo gÃhÁtasya skandati |evaÎ vÀ etadaÌvasya skandati |yadasyopÀkÃtasya lomÀni ÌÁyante |yadvÀleÍu kÀcÀnÀvayanti |lomÀnyevÀsya tatsaÎbharanti || 4 ||

[[3-9-4-5]]bhÂrbhuvaÏ suvariti prÀjÀpatyÀbhirÀvayanti |prÀjÀpatyo vÀ aÌvaÏ |svayaivainaÎ devatayÀ samardhayanti |bhÂriti mahiÍÁ |bhuva iti vÀvÀtÀ |suvariti parivÃktÁ |eÍÀÎ lokÀnÀmabhijityai |hiraÉyayÀÏ kÀcÀ bhavanti |jyotirvai hiraÉyam |rÀÍÊramaÌvamedhaÏ || 5 ||

[[3-9-4-6]]jyotiÌcaivÀsmai rÀÍÊraÎ ca samÁcÁ dadhÀti |sahasraÎ bhavanti |sahasrasaÎmitaÏ suvargo lokaÏ |suvargasya lokasyÀbhijityai |apa vÀ etasmÀtteja indriyaÎ paÌavaÏ ÌrÁÏ krÀmanti |yo'Ìvamedhena yajate |vasavastvÀ'Èjantu gÀyatreÉa chandaseti mahiÍyabhyanakti |tejo vÀ Àjyam |tejo gÀyatrÁ |

Page 403: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 403 - 06.05.2005 - www.sanskritweb.net/yajurveda

tejasaivÀsmai tejo'varundhe || 6 ||

[[3-9-4-7]]rudrÀstvÀ'Èjantu traiÍÊubhena chandaseti vÀvÀtÀ |tejo vÀ Àjyam |indriyaÎ triÍÊup |tejasaivÀsmÀ indriyamavarundhe |ÀdityÀstvÀ'Èjantu jÀgatena chandaseti parivÃktÁ |tejo vÀ Àjyam |paÌavo jagatÁ |tejasaivÀsmai paÌÂnavarundhe |patnayo'bhyaÈjanti |ÌriyÀ vÀ etadrÂpam || 7 ||

[[3-9-4-8]]yatpatnayaÏ |ÌriyamevÀsmintaddadhati |nÀsmÀtteja indriyaÎ paÌavaÏ ÌrÁrapakÀmanti |lÀjÁ3ÈchÀcÁ3nyaÌomamÀÙ4 ityatiriktamannamaÌvÀyopÀharanti |prajÀmevÀnnÀdÁÎ kurvate |etaddevÀ annamattaitadannamaddhi prajÀpata ityÀha |prajÀyÀmevÀnnÀdyaÎ dadhate |yadi nÀvajighret |agniÏ paÌurÀsÁdityavaghrÀpayet |ava haiva jighrati |ÀkrÀnvÀjÁ kramairatyakramÁdvÀjÁ dyauste pÃÍÊhaÎ pÃthivÁsadhasthamityaÌvamanumantrayate |eÍÀÎ lokÀnÀmabhijityai |samiddho aÈjankÃdaraÎ matÁnÀmityaÌvasyÀpriyo bhavanti sarÂpatvÀya || 8 ||paritasthuÍa ityÀheme evÀsmai yunaktyabhijityai bharantyaÌvamedho rundherÂpaÎ jighrati trÁÉi ca || 4 ||

[[3-9-5-1]]tejasÀ vÀ eÍa brahmavarcasena vyÃddhyate |yo'Ìvamedhena yajate |hotÀ ca brahmÀ ca brahmodyaÎ vadataÏ |tejasÀ caivainaÎ brahmavarcasena ca samardhayataÏ |dakÍiÉato brahmÀ bhavati |dakÍiÉata Àyatano vai brahmÀ |bÀrhaspatyo vai brahmÀ |brahmavarcasamevÀsya dakÍiÉato dadhÀti |tasmÀddakÍiÉo'rdho brahmavarcasitaraÏ ||uttarato hotÀ bhavati || 1 ||

[[3-9-5-2]]uttarata Àyatano vai hotÀ |Àgneyo vai hotÀ |tejo vÀ agniÏ |teja evÀsyottarato dadhÀti |tasmÀduttaro'rdhastejasvitaraÏ |yÂpamabhito vadataÏ |yajamÀnadevatyo vai yÂpaÏ |

Page 404: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 404 - 06.05.2005 - www.sanskritweb.net/yajurveda

yajamÀnameva tejasÀ ca brahmavarcasena ca samardhayataÏ |ki×svidÀsÁtpÂrvacittirityÀha |dyaurvai vÃÍÊiÏ pÂrvacittiÏ || 2 ||

[[3-9-5-3]]divameva vÃÍÊimavarundhe |ki× svidÀsÁdbÃhadvaya ityÀha |aÌvo vai bÃhadvayaÏ |aÌvamevÀvarundhe |ki×svidÀsÁtpiÌaÇgiletyÀha |rÀtrirvai piÌaÇgilÀ |rÀtrimevÀvarundhe |ki×svidÀsÁtpilippiletyÀha |ÌrÁrvai pilippilÀ |annÀdyamevÀvarundhe || 3 ||

[[3-9-5-4]]kaÏ svidekÀkÁ caratÁtyÀha |asau vÀ Àditya ekÀkÁ carati |teja evÀvarundhe |ka u svijjÀyate punarityÀha |candramÀ vai jÀyate punaÏ |ÀyurevÀvarundhe |ki×sviddhimasya bheÍajamityÀha |agnirvai himasya bheÍajam |brahmavarcasamevÀvarundhe |ki×svidÀvapanaÎ mahadityÀha || 4 ||

[[3-9-5-5]]ayaÎ vai loka ÀvapanaÎ mahat |asminneva loke pratitiÍÊhati |pÃcchÀmi tvÀ paramaÎ taÎ pÃthivyÀ ityÀha |vedirvai paro'ntaÏ pÃthivyÀÏ |vedimevÀvarundhe |pÃcchÀmi tvÀ bhuvanasya nÀbhimityÀha |yajÈo vai bhuvanasya nÀbhiÏ |yajÈamevÀvarundhe |pÃcchÀmi tvÀ vÃÍÉo aÌvasya reta ityÀha |somo vai vÃÍÉo aÌvasya retaÏ |somapÁthamevÀvarundhe |pÃcchÀmi vÀcaÏ paramaÎ vyometyÀha |brahma vai vÀcaÏ paramaÎ vyoma |brahmavarcasamevÀvarundhe || 5 ||hotÀ bhavati vai vÃÍÊiÏ pÂrvacittirannÀdyamevÀva rundhe mahadityÀha somo vaivÃÍÉo aÌvasya retaÌcatvÀri ca || 5 ||

[[3-9-6-1]]apa vÀ etasmÀtprÀÉÀÏ krÀmanti |yo'Ìvamedhena yajate |prÀÉÀya svÀhÀ vyÀnÀya svÀheti saÎjÈapyamÀna ÀhutÁrjuhoti |prÀÉÀnevÀsmindadhÀti |nÀsmÀtprÀÉÀ apakrÀmanti |

Page 405: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 405 - 06.05.2005 - www.sanskritweb.net/yajurveda

avantÁ sthÀvantÁstvÀ'vantu |priyaÎ tvÀ priyÀÉÀm |varÍiÍÊhamÀpyÀnÀm |nidhÁnÀÎ tvÀ nidhipatiÙ havÀmahe vaso mametyÀha |apaivÀsmai taddhnuvate || 1 ||

[[3-9-6-2]]atho dhuvantyevainam |atho nyevÀsmai hnuvate |triÏ pariyanti |traya ime lokÀÏ |ebhya evainaÎ lokebhyo dhuvate |triÏ punaÏ pariyanti |ÍaÊsaÎpadyante |ÍaËvÀ ÃtavaÏ |ÃtubhirevainaÎ dhuvate |apa vÀ etebhyaÏ prÀÉÀÏ krÀmanti || 2 ||

[[3-9-6-3]]ye yajÈe dhuvanaÎ tanvate |navakÃtvaÏ pariyanti |nava vai puruÍe prÀÉÀÏ |prÀÉÀnevÀtmandadhate |naibhyaÏ prÀÉÀ apakrÀmanti |ambe ambÀlyambika iti patnÁmudÀnayati |ahvataivainÀm |subhage kÀmpÁlavÀsinÁtyÀha |tapa evainÀmupanayati |suvarge loke saÎprorÉvÀthÀmityÀha || 3 ||

[[3-9-6-4]]suvargamevainÀÎ lokaÎ gamayati |À'hamajÀni garbhadhamÀ tvamajÀsi garbhadhamityÀha |prajÀ vai paÌavo garbhaÏ |prajÀmeva paÌÂnÀtmandhatte |devÀ vÀ aÌvamedhe pavamÀne |suvargaÎ lokaÎ na prÀjÀnan |tamaÌvaÏ prÀjÀnÀt |yatsÂcÁbhirasipathÀnkalpayanti |suvargasya lokasya prajÈÀtyai |gÀyatrÁ triÍÊubjagatÁtyÀha || 4 ||

[[3-9-6-5]]yathÀ yajurevaitat |trayyaÏ sÂcyo bhavanti |ayasmayyo rajatÀ hariÉyaÏ |asya vai lokasya rÂpamayasmayyaÏ |antarikÍasya rajatÀÏ |divo hariÉyaÏ |diÌo vÀ ayasmayyaÏ |avÀntaradiÌÀ rajatÀÏ |ÂrdhvÀ hariÉyaÏ |

Page 406: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 406 - 06.05.2005 - www.sanskritweb.net/yajurveda

diÌa evÀsmai kalpayati |kastvÀ chyati kastvÀ viÌÀstÁtyÀhÀhiÙsÀyai || 5 ||hnuvate krÀmantyÂrÉvÀthÀmityÀha jagatÁtyÀha kalpayatyekaÎ ca || 6 ||

[[3-9-7-1]]apa vÀ etasmÀcchrÁ rÀÍÊraÎ krÀmati |yo'Ìvamedhena yajate |ÂrdhvÀmenÀmucchrayatÀdityÀha |ÌrÁrvai rÀÍÊramaÌvamedhaÏ |ÌriyamevÀsmai rÀÍÊramÂrdhvamucchrayati |veÉubhÀraÎ girÀvivetyÀha |rÀÍÊraÎ vai bhÀraÏ |rÀÍÊramevÀsmai paryÂhati |athÀsyÀ madhyamedhatÀmityÀha |ÌrÁrvai rÀÍÊrasya madhyam || 1 ||

[[3-9-7-2]]ÌriyamevÀvarundhe |ÌÁte vÀte punannivetyÀha |kÍemo vai rÀÍÊrasya ÌÁto vÀtaÏ |kÍemamevÀvarundhe |yaddhariÉÁ yavamattÁtyÀha |viËvai hariÉÁ |rÀÍÊraÎ yavaÏ |viÌaÎ caivÀsmai rÀÍÊraÎ ca samÁcÁ dadhÀti |na puÍÊaÎ paÌumanyata ityÀha |tasmÀdrÀjÀ paÌÂnna puÍyati || 2 ||

[[3-9-7-3]]ÌÂdrÀ yadaryajÀrÀ na poÍÀya dhanÀyatÁtyÀha |tasmÀdvaiÌÁpÂtraÎ nÀbhiÍiÈcante |iyaÎ yakÀ ÌakuntiketyÀha |viËvai ÌakuntikÀ |rÀÍÊramaÌvamedhaÏ |viÌaÎ caivÀsmai rÀÍÊraÎ ca samÁcÁ dadhÀti |Àhalamiti sarpatÁtyÀha |tasmÀdrÀÍÊrÀya viÌaÏ sarpanti |ÀhataÎ gabhe pasa ityÀha |viËvai gabhaÏ || 3 ||

[[3-9-7-4]]rÀÍÊraÎ pasaÏ |rÀÍÊrameva viÌyÀhanti |tasmÀdrÀÍÊraÎ viÌaÎ ghÀtukam |mÀtÀ ca te pitÀ ca ta ityÀha |iyaÎ vai mÀtÀ |asau pitÀ |

ÀbhyÀmevainaÎ paridadÀti |agraÎ vÃkÍasya rohata ityÀha |ÌrÁrvai vÃkÍasyÀgram |ÌriyamevÀvarundhe || 4 ||

Page 407: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 407 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[3-9-7-5]]prasulÀmÁti te pitÀ gabhe muÍÊimataÙsayadityÀha |viËvai gabhaÏ |rÀÍÊraÎ muÍÊiÏ |rÀÍÊrameva viÌyÀhanti |tasmÀdrÀÍÊraÎ viÌaÎ ghÀtukam |apa vÀ etebhyaÏ prÀÉÀÏ krÀmanti |ye yajÈe'pÂtaÎ vadanti |dadhikrÀvÉo akÀriÍamiti surabhimatÁmÃcaÎ vadanti |prÀÉÀ vai surabhayaÏ |prÀÉÀnevÀtmandadhate |naibhyaÏ prÀÉÀ apakrÀmanti |Àpo hi ÍÊhÀ mayobhuva ityadbhirmÀrjayante |Àpo vai sarvÀ devatÀÏ |devatÀbhirevÀtmÀnaÎ pavayante || 5 ||rÀÍÊrasya madhyaÎ puÍyati gabho rundhe dadhate catvÀri ca || 7 ||

[[3-9-8-1]]prajÀpatiÏ prajÀÏ sÃÍÊvÀ preÉÀ'nuprÀviÌat |tÀbhyaÏ punaÏ saÎbhavituÎ nÀÌaknot |so'bravÁt |ÃdhnavaditsaÏ |yo metaÏ punaÏ saÎbharaditi |taÎ devÀ aÌvamedhenaiva samabharan |tato vai ta Àrdhnuvan |yo'Ìvamedhena yajate |prajÀpatimeva saÎbharatyÃdhnoti |puruÍamÀlabhate || 1 ||

[[3-9-8-2]]vairÀjo vai puruÍaÏ |virÀjamevÀlabhate |atho annaÎ vai virÀÊ |annamevÀvarundhe |aÌvamÀlabhate |prÀjÀpatyo vÀ aÌvaÏ |prajÀpatimevÀlabhate |atho ÌrÁrvÀ ekaÌapham |ÌriyamevÀvarundhe |gÀmÀlabhate || 2 ||

[[3-9-8-3]]yajÈo vai gauÏ |yajÈamevÀlabhate |atho annaÎ vai gauÏ |annamevÀvarundhe |ajÀvÁ Àlabhate bhÂmne |atho puÍÊirve bhÂmÀ |puÍÊimevÀvarundhe |paryagnikÃtaÎ puruÍaÎ cÀraÉyÀÙÌcotsÃjantyahiÙsÀyai |ubhau vÀ etau paÌÂ Àlabhyete |

Page 408: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 408 - 06.05.2005 - www.sanskritweb.net/yajurveda

yaÌcÀvamo yaÌca paramaÏ |te'syobhaye yajÈe baddhÀÏ |abhÁÍÊÀ abhiprÁtÀÏ |abhijitÀ abhihutÀ bhavanti |nainaÎ daÎkÍÉavaÏ paÌavo yajÈe baddhÀÏ |abhÁÍÊÀ abhiprÁtÀÏ |abhijitÀ abhihutÀ hiÙsanti |yo'Ìvamedhena yajate |ya u cainamevaÎ veda || 3 ||labhate gÀmÀlabhate paramo'ÍÊau ca || 8 ||

[[3-9-9-1]]prathamena vÀ eÍa stomena rÀdhvÀ |catuÍÊomena kÃtenÀyÀnÀmuttare'han |ekaviÙÌe pratiÍÊhÀyÀÎ pratitiÍÊhati |ekaviÙÌÀtpratiÍÊhÀyÀ ÃtÂnanvÀrohati |Ãtavo vai pÃÍÊhÀni |ÃtavaÏ saÎvatsaraÏ |ÃtuÍveva saÎvatsare pratiÍÊhÀya |devatÀ abhyÀrohati |ÌakvarayaÏ pÃÍÊhaÎ bhavantyanyadanyacchandaÏ |anye'nye vÀ ete paÌava Àlabhyante || 1 ||

[[3-9-9-2]]uteva grÀmyÀÏ |utevÀraÉyÀÏ |ahareva rÂpeÉa samardhayati |atho ahna evaiÍa balirhriyate |tadÀhuÏ |apaÌavo vÀ ete |yadajÀvayaÌcÀraÉyÀÌca |ete vai sarve paÌavaÏ |yadgavyÀ iti |gavyÀnpaÌÂnuttame'hannÀlabhate || 2 ||

[[3-9-9-3]]tenaivobhayÀnpaÌÂnavarundhe |prÀjÀpatyÀ bhavanti |anabhijitasyÀbhijityai |saurÁrnava ÌvetÀ vaÌÀ anÂbandhyÀ bhavanti |antata eva brahmavarcasamavarundhe |somÀya svarÀjÈe'novÀhÀvanaËvÀhÀviti dvandvinaÏ paÌÂnÀlabhate |ahorÀtrÀÉÀmabhijityai |paÌubhirvÀ eÍa vyÃddhyate |yo'Ìvamedhena yajate |chagalaÎ kalmÀÍaÎ kikidÁviÎ vidÁgayamiti tvÀÍÊrÀnpaÌÂnÀlabhate |paÌubhirevÀtmÀnaÙ samardhayati |ÃtubhirvÀ eÍa vyÃddhyate |yo'Ìvamedhena yajate |piÌaÇgÀstrayo vÀsantÀ ityÃtupaÌÂnÀlabhate |ÃtubhirevÀtmÀnaÙ samardhayati |À vÀ eÍa paÌubhyo vÃÌcyate |

Page 409: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 409 - 06.05.2005 - www.sanskritweb.net/yajurveda

yo'Ìvamedhena yajate |paryagnikÃtÀ utsÃjantyanÀvraskÀya || 3 ||labhyante labhate tvÀÍÊrÀnpaÌÂnÀlabhate'ÍÊau ca || 9 ||

[[3-9-10-1]]prajÀpatirakÀmayata mahÀnannÀdaÏ syÀmiti |sa etÀvaÌvamedhe mahimÀnÀvapaÌyat |tÀvagÃhÉÁta |tato vai sa mahÀnannÀdo'bhavat |yaÏ kÀmayeta mahÀnannÀdaÏ syÀmiti |sa etavaÌvamedhe mahimÀnau gÃhÉÁta |mahÀnevÀnnÀdo bhavati |yajamÀnadevatyÀ vai vapÀ |rÀjÀ mahimÀ |yadvapÀÎ mahimnobhayataÏ pariyajati |yajamÀnameva rÀjyenobhayataÏ parigÃhÉÀti |purastÀtsvÀhÀkÀrÀ vÀ anye devÀÏ |upariÍÊÀtsvÀhÀkÀrÀ anye |te vÀ ete'Ìva eva medhya ubhaye'varudhyante |yadvapÀÎ mahimnobhayataÏ pariyajati |tÀnevobhayÀnprÁÉÀti || 1 ||pariyajati ÍaÊca || 10 ||

[[3-9-11-1]]vaiÌvadevo vÀ aÌvaÏ |taÎ yatprÀjÀpatyaÎ kuryÀt |yÀ devatÀ apibhÀgÀÏ |tÀ bhÀgadheyena vyardhayet |devatÀbhyaÏ samadaÎ dadhyÀt |stegÀnda×ÍÊrÀbhyÀÎ maÉËÂkÀÈjambhyebhiriti |ÀjyamavadÀnaÎ kÃtvÀ pratisaÎkhyÀyamÀhutÁrjuhoti |yÀ eva devatÀ apibhÀgÀÏ |tÀ bhÀgadheyena samardhayati |na devatÀbhyaÏ samadaÎ dadhÀti || 1 ||

[[3-9-11-2]]caturdaÌaitÀnanuvÀkÀÈjuhotyanantarityai |prayÀsÀya svÀheti paÈcadaÌam |paÈcadaÌa vÀ ardhamÀsasya rÀtrayaÏ |ardhamÀsaÌaÏ saÎvatsara Àpyate |devÀsurÀÏ saÎyattÀ Àsan |te'bruvannagnayaÏ sviÍÊakÃtaÏ |aÌvasya medhyasya vayamuddhÀramuddharÀmahai |athaitÀnabhibhavÀmeti |te lohitamudaharanta |tato devÀ abhavan || 2 ||

[[3-9-11-3]]parÀ'surÀÏ |yatsviÍÊakÃdbhyo lohitaÎ juhoti bhrÀtÃvyÀbhibhÂtyai |bhavatyÀtmanÀ |parÀ'sya bhrÀtÃvyo bhavati |

Page 410: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 410 - 06.05.2005 - www.sanskritweb.net/yajurveda

gomÃgakaÉÊhena prathamÀmÀhutiÎ juhoti |paÌavo vai gomÃgaÏ |rudro'gniÏ sviÍÊakÃt |rudrÀdeva paÌÂnantardadhÀti |atho yatraiÍÀ''hutirhÂyate |na tatra rudraÏ paÌÂnabhimanyate || 3 ||

[[3-9-11-4]]aÌvaÌaphena dvitÁyÀmÀhutiÎ juhoti |paÌavo vÀ ekaÌapham |rudro'gniÏ sviÍÊakÃt |rudrÀdeva paÌÂnantardadhÀti |atho yatraiÍÀ''hutirhÂyate |na tatra rudraÏ paÌÂnabhimanyate |ayasmayena kamaÉËalunÀ tÃtÁyÀm |ÀhutiÎ juhotyÀyÀsyo vai prajÀÏ |rudro'gniÏ sviÍÊakÃt |rudrÀdeva prajÀ antardadhÀti |atho yatraiÍÀ''hutirhÂyate |na tatra rudraÏ prajÀ abhimanyate || 4 ||dadhÀtyabhavanmanyate prajÀ antardadhÀti dve ca || 11 ||

[[3-9-12-1]]aÌvasya vÀ Àlabdhasya medha udakrÀmat |tadaÌvastomÁyamabhavat |yadaÌvastomÁyaÎ juhoti |sa medhamevainamÀlabhate |Àjyena juhoti |medho vÀ Àjyam|medho'ÌvastomÁyam |medhenaivÀsminmedhaÎ dadhÀti |ÍaÊtriÙÌataÎ juhoti |ÍaÊtriÙÌadakÍarÀ bÃhatÁ || 1 ||

[[3-9-12-2]]bÀrhatÀÏ paÌavaÏ |sÀ paÌÂnÀÎ mÀtrÀ |paÌÂneva mÀtrayÀ samardhayati |tÀ yadbhÂyasÁrvÀ kanÁyasÁrvÀ juhuyÀt |paÌÂnmÀtrayÀ vyardhayet |ÍaÊtriÙÌataÎ juhoti |ÍaÊtriÙÌadakÍarÀ bÃhatÁ |bÀrhatÀÏ paÌavaÏ |sÀ paÌÂnÀÎ mÀtrÀ |paÌÂneva mÀtrayÀ samardhayati || 2 ||

[[3-9-12-3]]aÌvastomÁyaÙ hutvÀ dvipadÀ juhoti |dvipÀdvai puruÍo dvipratiÍÊhaÏ |tadenaÎ pratiÍÊhayÀ samardhayati |tadÀhuÏ |aÌvastomÁyaÎ pÂrvaÙ hotavyÀ3Ù dvipadÀ3 iti |

Page 411: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 411 - 06.05.2005 - www.sanskritweb.net/yajurveda

aÌvo vÀ aÌvastomÁyam |puruÍo dvipadÀÏ |aÌvastomÁyaÙ hutvÀ dvipadÀ juhoti |tasmÀddvipÀccatuÍpÀdamatti |atho dvipadyeva catuÍpadaÏ pratiÍÊhÀpayati |dvipadÀ hutvÀ |nÀnyÀmuttarÀmÀhutiÎ juhuyÀt |yadanyÀmuttarÀmÀhutiÎ juhuyÀt |pra pratiÍÊhÀyÀÌcyaveta |dvipadÀ antato juhoti pratiÍÊhityai || 3 ||bÃhatyardhayati sthÀpayati paÈca ca || 12 ||

[[3-9-13-1]]prajÀpatiraÌvamedhamasÃjata |so'smÀtsÃÍÊo'pÀkrÀmat |taÎ yajÈakratubhiranvaicchat |taÎ yajÈakratubhirnÀnvavindat |tamiÍÊibhiranvaicchat |tamiÍÊibhiranvavindat |tadiÍÊÁnÀmiÍÊitvam |yatsaÎvatsaramiÍÊibhiryajate |aÌvameva tadanvicchati |sÀvitriyo bhavanti || 1 ||

[[3-9-13-2]]iyaÎ vai savitÀ |yo vÀ asyÀÎ naÌyati yo nilayate |asyÀÎ vÀva taÎ vindanti |na vÀ imÀÎ kaÌcanetyÀhuÏ |tiryaÇnordhvo'tyetumarhatÁti |yatsÀvitriyo bhavanti |savitÃprasÂta evainamicchati |ÁÌvaro vÀ aÌvaÏ pramuktaÏ parÀÎ parÀvataÎ gantoÏ |yatsÀyaÎdhÃtÁrjuhoti |aÌvasya yatyai dhÃtyai || 2 ||

[[3-9-13-3]]yatprÀtariÍÊibhiryajate |aÌvameva tadanvicchati |yatsÀyaÎdhÃtÁrjuhoti |aÌvasyaiva yatyai dhÃtyai |tasmÀtsÀyaÎ prajÀÏ kÍemyÀ bhavanti |yatprÀtariÍÊibhiryajate |aÌvameva tadanvicchati |tasmÀddivÀ naÍÊaiÍa eti |yatprÀtariÍÊibhiryajate sÀyaÎdhÃtÁrjuhoti |ahorÀtrÀbhyÀmevainamanvicchati |atho ahorÀtrÀbhyÀmevÀsmai yogakÍemaÎ kalpayati || 3 ||bhavanti dhÃtyÀ enamanvicchatyekaÎ ca || 13 ||

[[3-9-14-1]]apa vÀ etasmÀcchrÁ rÀÍÊraÎ krÀmati |

Page 412: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 412 - 06.05.2005 - www.sanskritweb.net/yajurveda

yo'Ìvamedhena yajate |brÀhmaÉau vÁÉÀgÀthinau gÀyataÏ |ÌriyÀ vÀ etadrÂpam |yadvÁÉÀ |ÌriyamevÀsmintaddhattaÏ |yadÀ khalu vai puruÍaÏ ÌriyamaÌnute |vÁÉÀ'smai vÀdyate |tadÀhuÏ |yadubhau brÀhmaÉau gÀyetÀm || 1 ||

[[3-9-14-2]]prabhraÙÌukÀ'smÀcchrÁÏ syÀt |na vai brÀhmaÉe ÌrÁ ramata iti |brÀhmaÉo'nyo gÀyet |rÀjanyo'nyaÏ |brahma vai brÀhmaÉaÏ |kÍattraÙ rÀjanyaÏ |tathÀ hÀsya brahmaÉÀ ca kÍattreÉa cobhayataÏ ÌrÁÏ parigÃhÁtÀ bhavati |tadÀhuÏ |yadubhau divÀ gÀyetÀm |apÀsmÀdrÀÍÊraÎ krÀmet || 2 ||

[[3-9-14-3]]na vai brÀhmaÉe rÀÍÊraÙ ramata iti |yadÀ khalu vai rÀjÀ kÀmayate |atha brÀhmaÉaÎ jinÀti |divÀ brÀhmaÉo gÀyet |naktaÙ rÀjanyaÏ |brahmaÉo vai rÂpamahaÏ |kÍattrasya rÀtriÏ |tathÀ hÀsya brahmaÉÀ ca kÍattreÉa cobhayato rÀÍÊraÎ parigÃhÁtaÎ bhavati |ityadadÀ ityayajathÀ ityapaca iti brÀhmaÉo gÀyet |iÍÊÀpÂrtaÎ vai brÀhmaÉasya || 3 ||

[[3-9-14-4]]iÍÊÀpÂrtenaivainaÙ sa samardhayati |ityajinÀ ityayudhyathÀ ityamuÙ saÎgrÀmamahanniti rÀjanyaÏ |yuddhaÎ vai rÀjanyasya |yuddhenaivainaÙ sa samardhayati |akÆptÀ vÀ etasyartava ityÀhuÏ |yo'Ìvamedhena yajata iti |tisro'nyo gÀyati tisro'nyaÏ |ÍaÊtsaÎpadyante |ÍaËvÀ ÃtavaÏ |ÃtÂnevÀsmai kalpayataÏ |tÀbhyÀÙ sa×sthÀyÀm |anoyukte ca Ìate ca dadÀti |ÌatÀyuÏ puruÍaÏ ÌatendriyaÏ |ÀyuÍyevendriye pratitiÍÊhati || 4 ||gÀyetÀÎ krÀmedbrÀhmaÉasya kalpayataÌcatvÀri ca || 14 ||

Page 413: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 413 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[3-9-15-1]]sarveÍu vÀ eÍu lokeÍu mÃtyavo'nvÀyattÀÏ |tebhyo yadÀhutÁrna juhuyÀt |loke loka enaÎ mÃtyurvindet |mÃtyave svÀhÀ mÃtyave svÀhetyabhipÂrvamÀhutÁrjuhoti |lokÀllokÀdeva mÃtyumavayajate |nainaÎ loke loke mÃtyurvindati |yadamuÍmai svÀhÀ'muÍmai svÀheti juhvatsaÎcakÍÁta |bahuÎ mÃtyumamitraÎ kurvÁta |mÃtyave svÀhetyekasmÀ evaikÀÎ juhuyÀt |eko vÀ amuÍmiÙlloke mÃtyuÏ || 1 ||

[[3-9-15-2]]aÌanayÀ mÃtyureva |tamevÀmuÍmiÙlloke'vayajate |bhrÂÉahatyÀyai svÀhetyavabhÃtha ÀhutiÎ juhoti |bhrÂÉahatyÀmevÀvayajate ||tadÀhuÏ |yadbhrÂÉahatyÀ'pÀtryÀ'tha |kasmÀdyajÈe'pi kriyata iti |amÃtyurvÀ anyo bhrÂÉahatyÀyÀ ityÀhuÏ |bhrÂÉahatyÀ vÀva mÃtyuriti |yadbhrÂÉahatyÀyai svÀhetyavabhÃtha ÀhutiÎ juhoti || 2 ||

[[3-9-15-3]]mÃtyumevÀhutyÀ tarpayitvÀ paripÀÉaÎ kÃtvÀ |bhrÂÉaghne bheÍajaÎ karoti |etÀÙ ha vai muÉËibha audanyavaÏ |bhrÂÉahatyÀyai prÀyaÌcittiÎ vidÀÈcakÀra |yo hÀsyÀpi prajÀyÀÎ brÀhmaÉaÙ hanti |sarvasmai tasmai bheÍajaÎ karoti |jumbakÀya svÀhetyavabhÃtha uttamÀmÀhutiÎ juhoti |varuÉo vai jumbakaÏ |antata eva varuÉamavayajate |khalaterviklidhasya Ìuklasya piÇgÀkÍasya mÂrdhaÈjuhoti |etadvai varuÉasya rÂpaÎ |rÂpeÉaiva varuÉamavayajate || 3 ||loke mÃtyurjuhoti mÂrdhaÈjuhoti dve ca || 15 ||

[[3-9-16-1]]vÀruÉo vÀ aÌvaÏ |taÎ devatayÀ vyardhayati |yatprÀjÀpatyaÎ karoti |namo rÀjÈe namo varuÉÀyetyÀha |vÀruÉo vÀ aÌvaÏ |svayaivainaÎ devatayÀ samardhayati |namo'ÌvÀya namaÏ prajÀpataya ityÀha |prÀjÀpatyo vÀ aÌvaÏ |svayaivainaÎ devatayÀ samardhayati |namo'dhipataya ityÀha || 1 ||

Page 414: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 414 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[3-9-16-2]]dharmo vÀ adhipatiÏ |dharmamevÀvarundhe |adhipatirasyadhipatiÎ mÀ kurvadhipatirahaÎ prajÀnÀÎ bhÂyÀsamityÀha |adhipatimevainaÙ samÀnÀnÀÎ karoti ||mÀÎ dhehi mayi dhehÁtyÀha |ÀÌiÍamevaitÀmÀÌÀste |upÀkÃtÀya svÀhetyupÀkÃte juhoti |ÀlabdhÀya svÀheti niyukte juhoti |hutÀya svÀheti hute juhoti |eÍÀÎ lokÀnÀmabhijityai || 2 ||

[[3-9-16-3]]pra vÀ eÍa ebhyo lokebhyaÌcyavate |yo'Ìvamedhena yajate |ÀgneyamaindrÀgnamÀÌvinam |tÀnpaÌÂnÀlabhate pratiÍÊhityai |yadÀgneyo bhavati |agniÏ sarvÀ devatÀÏ |devatÀ evÀvarundhe ||brahma vÀ agniÏ |kÍattramindraÏ |yadaindrÀgno bhavati || 3 ||

[[3-9-16-4]]brahmakÍattre evÀvarundhe |yadÀÌvino bhavati |ÀÌiÍÀmavaruddhyai |trayo bhavanti |traya ime lokÀÏ |eÍveva lokeÍu pratitiÍÊhati |agnaye'Ùhomuce'ÍÊÀkapÀla iti daÌahaviÍamiÍÊiÎ nirvapati |daÌÀkÍarÀ virÀÊ |annaÎ virÀÊ |virÀjaivÀnnÀdyamavarundhe |agnermanve prathamasya pracetasa iti yÀjyÀnuvÀkyÀ bhavanti sarvatvÀya || 4 ||adhipataya ityÀhÀbhijityÀ aindrÀgno bhavati rundha ekaÎ ca || 16 ||

[[3-9-17-1]]yadyaÌvamupatapadvindet |ÀgneyamaÍÊÀkapÀlaÎ nirvapet |saumyaÎ carum |sÀvitramaÍÊÀkapÀlam |yadÀgneyo bhavati |agniÏ sarvÀ devatÀÏ |devatÀbhirevainaÎ bhiÍajyati |yatsaumyo bhavati |somo vÀ oÍadhÁnÀÙ rÀjÀ |yÀbhya evainaÎ vindati || 1 ||

[[3-9-17-2]]tÀbhirevainaÎ bhiÍajyati |

Page 415: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 415 - 06.05.2005 - www.sanskritweb.net/yajurveda

yatsÀvitro bhavati |savitÃprasÂta evainaÎ bhiÍajyati |etÀbhirevainaÎ devatÀbhirbhiÍajyati |agado haiva bhavati |pauÍÉaÎ caruÎ nirvapet|yadi ÌloÉaÏ syÀt |pÂÍÀ vai ÌlauÉyasya bhiÍak |sa evainaÎ bhiÍajyati |aÌloÉo haiva bhavati || 2 ||

[[3-9-17-3]]raudraÎ caruÎ nirvapet |yadi mahatÁ devatÀ'bhimanyeta |etaddevatyo vÀ aÌvaÏ |svayaivainaÎ devatayÀ bhiÍajyati |agado haiva bhavati |vaiÌvÀnaraÎ dvÀdaÌakapÀlaÎ nirvapenmÃgÀkhare yadi nÀgacchet |iyaÎ vÀ agnirvaiÌvÀnaraÏ |iyamevainamarcibhyÀÎ parirodhamÀnayati |À haiva sutyamahargacchati |yadyadhÁyÀt || 3 ||

[[3-9-17-4]]agnaye'Ùhomuce'ÍÊÀkapÀlaÏ |sauryaÎ payaÏ |vÀyavya ÀjyabhÀgaÏ |yajamÀno vÀ aÌvaÏ |aÙhasÀ vÀ eÍa gÃhÁtaÏ |yasyÀÌvo medhÀya prokÍito'dhyeti |yadaÙhomuce nirvapati |aÙhasa eva tena mucyate |yajamÀno vÀ aÌvaÏ |retasÀ vÀ eÍa vyÃdhyate || 4 ||

[[3-9-17-5]]yasyÀÌvo medhÀya prokÍito'dhyeti |sauryaÙ retaÏ |yatsauryaÎ payo bhavati |retasaivainaÙ sa samardhayati |yajamÀno vÀ aÌvaÏ |garbhairvÀ eÍa vyÃdhyate |yasyÀÌvo medhÀya prokÍito'dhyeti |vÀyavyÀ garbhÀÏ |yadvÀyavya ÀjyabhÀgo bhavati |garbhairevainaÙ sa samardhayati |atho yasyaiÍÀ'Ìvamedhe prÀyaÌcitiÏ kriyate |iÍÊvÀ vasÁyÀnbhavati || 5 ||vindatyaÌloÉo haiva bhavatyadhÁyÀdÃddhayate garbhairevanaÙ samardhayati dveca || 17 ||

[[3-9-18-1]]tadÀhuÏ |

Page 416: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 416 - 06.05.2005 - www.sanskritweb.net/yajurveda

dvÀdaÌa brahmaudanÀntsa×sthite nirvapet |dvÀdaÌabhirveÍÊibhiryajeteti |yadiÍÊibhiryajeta |upanÀmuka enaÎ yajÈaÏ syÀt |pÀpÁyÀÙstu syÀt |ÀptÀni vÀ etasya chandÀÙsi |ya ÁjÀnaÏ |tÀni ka etÀvadÀÌu punaÏ prayuÈjÁteti |sarvÀ vai sa×sthite yajÈe vÀgÀpyate || 1 ||

[[3-9-18-2]]sÀ''ptÀ bhavati yÀtayÀmnÁ |krÂrÁkÃteva hi bhavatyaruÍkÃtÀ |sÀ na punaÏ prayujyetyÀhuÏ |dvÀdaÌaiva brahmaudanÀntsa×sthite nirvapet |prajÀpatirvÀ odanaÏ |yajÈaÏ prajÀpatiÏ |upanÀmuka enaÎ yajÈo bhavati |na pÀpÁyÀnbhavati |dvÀdaÌa bhavanti |dvÀdaÌa mÀsÀÏ saÎvatsaraÏ |saÎvatsara eva pratitiÍÊhati || 2 ||Àpyate saÎvatsara ekaÎ ca || 18 ||

[[3-9-19-1]]eÍa vai vibhÂrnÀma yajÈaÏ |sarvaÙ ha vai tatra vibhu bhavati |yatraitena yajÈena yajante |eÍa vai prabhÂrnÀma yajÈaÏ |sarvaÙ ha vai tatra prabhu bhavati |yatraitena yajÈena yajante |eÍa vÀ ÂrjasvÀnnÀma yajÈaÏ |sarvaÙ ha vai tatrorjasvadbhavati |yatraitena yajÈena yajante |eÍa vai payasvÀnnÀma yajÈaÏ || 1 ||

[[3-9-19-2]]sarvaÙ ha vai tatra payasvadbhavati |yatraitena yajÈena yajante |eÍa vai vidhÃto nÀma yajÈaÏ |sarvaÙ ha vai tatra vidhÃtaÎ bhavati |yatraitena yajÈena yajante |eÍa vai vyÀvÃtto nÀma yajÈaÏ |sarvaÙ ha vai tatra vyÀvÃttaÎ bhavati |yatraitena yajÈena yajante |eÍa vai pratiÍÊhito nÀma yajÈaÏ |sarvaÙ ha vai tatra pratiÍÊhitaÎ bhavati || 2 ||

[[3-9-19-5]]yatraitena yajÈena yajante |

eÍa vai tejasvÁ nÀma yajÈaÏ |

Page 417: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 417 - 06.05.2005 - www.sanskritweb.net/yajurveda

sarvaÙ ha vai tatra tejasvi bhavati |yatraitena yajÈena yajante |eÍa vai brahmavarcasÁ nÀma yajÈaÏ |À ha vai tatra brÀhmaÉo brahmavarcasÁ jÀyate |yatraitena yajÈena yajante |eÍa vÀ ativyÀdhÁ nÀma yajÈaÏ |À ha vai tatra rÀjanyo'tivyÀdhÁ jÀyate |yatraitena yajÈena yajante |eÍa vai dÁrgho nÀma yajÈaÏ |dÁrghÀyuÍo ha vai tatra manuÍyÀ bhavanti |yatraitena yajÈena yajante |eÍa vai kÆpto nÀma yajÈaÏ |kalpate ha vai tatra prajÀbhyo yogakÍemaÏ |yatraitena yajÈena yajante || 3 ||payasvÀnnÀma yajÈaÏ pratiÍÊhitaÎ bhavati yatraitena yajÈena yajante ÍaÊca || 19 ||eÍa vai vibhÂÏ prabhÂrÂrjasvÀnpayasvÀnvidhÃto vyÀvÃttaÏ pratiÍÊhitastejasvÁbrahmavarcasyativyÀdhÁ dÁrghaÏ kÆpto dvÀdaÌa ||

[[3-9-20-1]]tÀrpyeÉÀÌvaÙ saÎjÈapayanti |yajÈo vai tÀrpyam |yajÈenaivainaÙ samardhayanti |yÀmena sÀmnÀ prastotÀ'nÂpatiÍÊhate |yamalokamevainaÎ gamayati ||tÀrpye ca kÃttyadhÁvÀse cÀÌvaÙ saÎjÈapayanti |etadvai paÌÂnÀÙ rÂpam |rÂpeÉaiva paÌÂnavarundhe |hiraÉyakaÌipu bhavati |tejaso'varuddhyai || 1 ||

[[3-9-20-2]]rukmo bhavati |suvargasya lokasyÀnukhyÀtyai |aÌvo bhavati |prajÀpaterÀptyai |asya vai lokasya rÂpaÎ tÀrpyam |antarikÍasya kÃttyadhÁvÀsaÏ |divo hiraÉyakaÌipu |Àdityasya rukmaÏ |prajÀpateraÌvaÏ |imameva lokaÎ tÀrpyeÉÀpnoti |

[[3-9-20-3]]antarikÍaÎ kÃtyadhÁvÀsena |divaÙ hiraÉyakaÌipunÀ |ÀdityaÙ rukmeÉa |aÌvenaiva medhyena prajÀpateÏ sÀyujyaÙ salokatÀmÀpnoti |etÀsÀmeva devatÀnÀÙ sÀyujyam |sÀrÍÊitÀÙ samÀnalokatÀmÀpnoti |yo'Ìvamedhena yajate |ya u cainamevaÎ veda || 3 ||avaruddhyÀ ÀpnotyaÍÊau ca || 20 ||

Page 418: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 418 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[3-9-21-1]]ÀdityÀÌcÀÇgirasaÌca suvarge loke'spardhanta |te'Çgirasa ÀdityebhyaÏ |amumÀdityamaÌva× ÌvetaÎ bhÂtaÎ dakÍiÉÀmanayan |te'bruvan |yaÎ no'neÍÊa |sa varyo'bhÂditi |tasmÀdaÌvaÙ savaryetyÀhvayanti |tasmÀdyajÈe varo dÁyate |yatprajÀpatirÀlabdho'Ìvo'bhavat |tasmÀdaÌvo nÀma || 1 ||

[[3-9-21-2]]yacchvayadarurÀsÁt |tasmÀdarvÀ nÀma |yatsadyo vÀjÀntsamajayat |tasmÀdvÀjÁ nÀma |yadasurÀÉÀÎ lokÀnÀdatta |tasmÀdÀdityo nÀma |agnirvÀ aÌvamedhasya yonirÀyatanam |sÂryo'gneryonirÀyatanam |yadaÌvamedhe'gnau citya uttaravedimupavapati |yonimantamevainamÀyatanavantaÎ karoti || 2 ||

[[3-9-21-3]]yonimÀnÀyatanavÀnbhavati |sa evaÎ veda |prÀÉÀpÀnau vÀ etau devÀnÀm |yadarkÀÌvamedhau |prÀÉÀpÀnÀvevÀvarundhe |ojo balaÎ vÀ etau devÀnÀm |yadarkÀÌvamedhau |ojo balamevÀvarundhe |agnirvÀ aÌvamedhasya yonirÀyatanam |sÂryo'gneryonirÀyatanam |yadaÌvamedhe'gnau citya uttaravediÎ cinoti |tÀvarkÀÌvamedhau |arkÀÌvamedhÀvevÀvarundhe |atho arkÀÌvamedhayoreva pratitiÍÊhati || 3 ||nÀma karoti sÂryo'gneryonirÀyatanaÎ catvÀri ca || 21 ||

[[3-9-22-1]]prajÀpatiÎ vai devÀÏ pitaram |paÌuÎ bhÂtaÎ medhÀyÀlabhanta |tamÀlabhyopÀvasan |prÀtaryaÍÊÀsmaha iti |ekaÎ vÀ etaddevÀnÀmahaÏ |yatsaÎvatsaraÏ |tasmÀdaÌvaÏ purastÀtsaÎvatsara Àlabhyate |yatprajÀpatirÀlabdho'Ìvo'bhavat |tasmÀdaÌvaÏ |

Page 419: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 419 - 06.05.2005 - www.sanskritweb.net/yajurveda

yatsadyo medho'bhavat || 1 ||

[[3-9-22-2]]tasmÀdaÌvamedhaÏ |veduko'ÌvamÀÌuÎ bhavati |ya evaÎ veda |yadvai tatprajÀpatirÀlabdho'Ìvo'bhavat |tasmÀdaÌvaÏ prajÀpateÏ paÌÂnÀmanurÂpatamaÏ ||À'sya putraÏ pratirÂpo jÀyate |ya evaÎ veda |sarvÀÉi bhÂtÀni saÎbhÃtyÀlabhate |samenaÎ devÀstejase brahmavarcasÀya bharanti |yo'Ìvamedhena yajate || 2 ||

[[3-9-22-3]]ya u cainamevaÎ veda |etadvai taddevÀ etÀÎ devatÀm |paÌuÎ bhÂtaÎ medhÀyÀlabhanta |yajÈameva |yajÈena yajÈamayajanta devÀÏ |kÀmapraÎ yajÈamakurvata |te'mÃtatvamakÀmayanta |te'mÃtatvamagacchan |yo'Ìvamedhena yajate |devÀnÀmevÀyanenaiti || 3 ||

[[3-9-22-4]]prÀjÀpatyenaiva yajÈena yajate kÀmapreÉa |apunarmÀrameva gacchati |etasya vai rÂpeÉa purastÀtprÀjÀpatyamÃÍabhaÎ tÂparaÎ bahurÂpamÀlabhate |sarvebhyaÏ kÀmebhyaÏ |sarvasyÀptyai |sarvasya jityai |sarvameva tenÀpnoti |sarvaÎ jayati |yo'Ìvamedhena yajate |ya u cainamevaÎ veda || 4 ||medho'bhavadyajata eti veda || 22 ||

[[3-9-23-1]]yo vÀ aÌvasya medhyasya lomanÁ veda |aÌvasyaiva medhyasya lomaÙllomaÈjuhoti |ahorÀtre vÀ aÌvasya medhyasya lomanÁ |yatsÀyaÎ prÀtarjuhoti |aÌvasyaiva medhyasya lomaÙllomaÈjuhoti |etadanukÃti ha sma vai purÀ |aÌvasya medhyasya lomaÙllomaÈjuhvati |yo vÀ aÌvasya medhyasya pade veda |aÌvasyaiva medhyasya pade pade juhoti |darÌapÂrÉamÀsau vÀ aÌvasya medhyasya pade || 1 ||

Page 420: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 420 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[3-9-23-2]]yaddarÌapÂrÉamÀsau yajate |aÌvasyaiva medhyasya pade pade juhoti |etadanukÃti ha sma vai purÀ |aÌvasya medhyasya pade pade juhvati |yo vÀ aÌvasya medhyasya vivartanaÎ veda |aÌvasyaiva medhyasya vivartane vivartane juhoti |asau vÀ Àdityo'ÌvaÏ |sa ÀhavanÁyamÀgacchati |tadvivartate |yadagnihotraÎ juhoti |aÌvasyaiva medhyasya vivartane vivartane juhoti |etadanukÃti ha sma vai purÀ |aÌvasya medhyasya vivartane vivartane juhvati || 2 ||pade agnihotraÎ juhoti triÉi ca || 23 ||prajÀpatistamaÍÊÀdaÌibhiÏ prajÀpatirakÀmayato bhÀvasmai yuÈjanti tejasÀ'pa prÀÉÀapa ÌrÁrÂrdhvÀÎ prajÀpatiÏ preÉÀ'Éu prathamena prajÀpatirakÀmayatamahÀnvaiÌvadevo vÀ aÌvasya prajÀpatistaÎ yajÈakratubhirapa ÌrÁrbrÀhmaÉausarveÍu vÀruÉo yadyaÌvaÎ tadÀhureÍa vai vibhÂstÀrpyeÉÀdityÀÏ prajÀpatiÎ pitaraÎyo vÀ aÌvasya medhyasya lomanÁ trayoviÙÌatiÏ || 23 ||prajÀpatirasmiÙlloka uttarataÏ Ìriyameva prajÀpatirakÀmayata mahÀnyatprÀtaÏ pravÀ eÍa ebhyo lokebhyaÏ sarvaÙ ha vai tatra payasvadya u cainamevaÎ vedacatvÀryaÌÁtiÏ || 84 ||

[[3-10-1-1]]saÎjÈÀnaÎ vijÈÀnaÎ prajÈÀnaÎ jÀnadabhijÀnat |saÎkalpamÀnaÎ prakalpamÀnamupakalpamÀnamupakÆptaÎ kÆptam |Ìreyo vasÁya ÀyatsaÎbhÂtaÎ bhÂtam |citraÏ ketuÏ prabhÀnÀbhÀntsaÎbhÀn |jyotiÍmÀ× stejasvÀnÀtapa× stapannabhitapan |rocano rocamÀnaÏ ÌobhanaÏ ÌobhamÀnaÏ kalyÀÉaÏ |darÌÀ dÃÍÊÀ darÌatÀ viÌvarÂpÀ sudarÌanÀ |ÀpyÀyamÀnÀ pyÀyamÀnÀ pyÀyÀ sÂnÃterÀ |ÀpÂryamÀÉÀ pÂryamÀÉÀ pÂrayantÁ pÂrÉÀ paurÉamÀsÁ |dÀtÀ pradÀtÀ''nando modaÏ pramodaÏ || 1 ||

[[3-10-1-2]]ÀveÌayanniveÌayantsaÎveÌanaÏ saÙÌÀntaÏ ÌÀntaÏ |ÀbhavanprabhavantsaÎbhavantsaÎbhÂto bhÂtaÏ |prastutaÎ viÍÊutaÙ sa×stutaÎ kalyÀÉaÎ viÌvarÂpam |ÌukramamÃtaÎ tejasvi tejaÏ samiddham |aruÉaÎ bhÀnumanmarÁcimadabhitapattapasvat |savitÀ prasavitÀ dÁpto dÁpayandÁpyamÀnaÏ |jvalaÈjvalitÀ tapanvitapantsaÎtapan |rocano rocamÀnaÏ ÌumbhÂÏ ÌumbhamÀno vÀmaÏ |sutÀ sunvatÁ prasutÀ sÂyamÀnÀ'bhiÍÂyamÀÉÀ |pÁtÁ prapÀ saÎpÀ tÃptistarpayantÁ || 2 ||

[[3-10-1-3]]kÀntÀ kÀmyÀ kÀmajÀtÀ''yuÍmatÁ kÀmadughÀ |abhiÌÀstÀ'numantÀ''nando modaÏ pramodaÏ |ÀsÀdayanniÍÀdayantsaÙsÀdanaÏ saÙsannaÏ sannaÏ |

Page 421: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 421 - 06.05.2005 - www.sanskritweb.net/yajurveda

ÀbhÂrvibhÂÏ prabhÂÏ ÌaÎbhÂrbhuvaÏ |pavitraÎ paviyiÍyanpÂto medhyaÏ |yaÌo yaÌasvÀnÀyuramÃtaÏ |jÁvo jÁviÍyantsvargo lokaÏ |sahasvÀntsahÁyÀnojasvÀntsahamÀnaÏ |jayannabhijayantsudraviÉo draviÉodÀÏ |Àrdrapavitro harikeÌo modaÏ pramodaÏ || 3 ||

[[3-10-1-4]]aruÉo'ruÉarajÀÏ puÉËarÁko viÌvajidabhijit |ÀrdraÏ pinvamÀno'nnavÀnrasavÀnirÀvÀn |sarvauÍadhaÏ sambharo mahasvÀn |ejatkÀ jovatkÀÏ |kÍullakÀÏ ÌipiviÍÊakÀÏ |sarisrarÀÏ suÌeravaÏ |ajirÀso gamiÍÉavaÏ |idÀnÁÎ tadÀnÁmetarhi kÍipramajiram |ÀÌurnimeÍaÏ phaÉo dravannatidravan |tvara×stvaramÀÉa ÀÌurÀÌÁyÀÈjavaÏ |agniÍÊoma ukthyo'tirÀtro dvirÀtrastrirÀtraÌcatÂrÀtraÏ |agnirÃtuÏ sÂrya ÃtuÌcandramÀ ÃtuÏ |prajÀpatiÏ saÎvatsaro mahÀnkaÏ || 4 ||pramodastarpayantÁ pramodo javastrÁÉi ca || 1 ||

[[3-10-2-1]]bhÂragniÎ ca pÃthivÁÎ ca mÀÎ ca |trÁÙÌca lokÀntsaÎvatsaraÎ ca |prajÀpatistvÀ sÀdayatu |tayÀ devatayÀ'ÇgirasvaddhruvÀ sÁda |bhuvo vÀyuÎ cÀntarikÍaÎ ca mÀÎ ca |trÁÙÌca lokÀntsaÎvatsaraÎ ca |prajÀpatistvÀ sÀdayatu |tayÀ devatayÀ'ÇgirasvaddhruvÀ sÁda |svarÀdityaÎ ca divaÎ ca mÀÎ ca |trÁÙÌca lokÀntsaÎvatsaraÎ ca |prajÀpatistvÀ sÀdayatu |tayÀ devatayÀ'ÇgirasvaddhruvÀ sÁda |bhÂrbhuvaÏ svaÌcandramasaÎ ca diÌaÌca mÀÎ ca |trÁÙÌca lokÀntsaÎvatsaraÎ ca |prajÀpatistvÀ sÀdayatu |tayÀ devatayÀ'ÇgirasvaddhruvÀ sÁda || 1 ||saÎvatsaraÎ ca ÍaÊca || 2 ||

[[3-10-3-1]]tvameva tvÀÎ vettha yo'si so'si |tvameva tvÀmacaiÍÁÏ |citaÌcÀsi saÎcitaÌcÀsyagne |etÀvÀÙÌcÀsi bhÂyÀÙÌcÀsyagne |yatte agne nyÂnaÎ yadu te'tiriktam |ÀdityÀstadaÇgirasaÌcinvantu |viÌve te devÀÌcitimÀpÂrayantu |citaÌcÀsi saÎcitaÌcÀsyagne |

Page 422: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 422 - 06.05.2005 - www.sanskritweb.net/yajurveda

etÀvÀÙÌcÀsi bhÂyÀÙÌcÀsyagne |mÀ te agne'cayena mÀ'ti ca yenÀyurÀvÃkÍi |sarveÍÀÎ jyotiÍÀÎ jyotiryadadÀvudeti |tapaso jÀtamanibhÃÍÊamojaÏ |tatte jyotiriÍÊake |tena me tapa |tena me jvala |tena me dÁdihi |yavaddevÀÏ |yÀvadasÀti sÂryaÏ |yÀvadutÀpi brahma || 1 ||ÀvÃkÍi nava ca || 3 ||

[[3-10-4-1]]saÎvatsaro'si parivatsaro'si |idÀvatsaro'sÁduvatsaro'si |idvatsaro'si vatsaro'si |tasya te vasantaÏ ÌiraÏ |grÁÍmo dakÍiÉaÏ pakÍaÏ |varÍÀÏ puccham |ÌaraduttaraÏ pakÍaÏ |hemanto madhyam |pÂrvapakÍÀÌcitayaÏ |aparapakÍÀÏ purÁÍam || 1 ||

[[3-10-4-2]]ahorÀtrÀÉÁÍÊakÀÏ |ÃÍabho'si svargo lokaÏ |yasyÀÎ diÌi mahÁyase |tato no maha Àvaha |vÀyurbhÂtvÀ sarvÀ diÌa ÀvÀhi |sarvÀ diÌo'nu vivÀhi |sarvÀ diÌo'nu saÎvÀhi |cityÀ citimÀpÃÉa |acityÀ citimÀpÃÉa |cidasi samudrayoniÏ || 2 ||

[[3-10-4-3]]indurdakÍaÏ Ìyena ÃtÀvÀ |hiraÉyapakÍaÏ Ìakuno bhuraÉyuÏ |mahÀntsadhasthe dhruva ÀniÍattaÏ |namaste astu mÀ mÀ hiÙsÁÏ |eti preti vÁti samityuditi |divaÎ me yaccha |antarikÍaÎ me yaccha |pÃthivÁÎ me yaccha |pÃthivÁÎ me yaccha |antarikÍaÎ me yaccha |divaÎ me yaccha |ahnÀ prasÀraya |rÀtryÀ samaca |rÀtryÀ prasÀraya |

Page 423: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 423 - 06.05.2005 - www.sanskritweb.net/yajurveda

ahnÀ samaca |kÀmaÎ prasÀraya |kÀmaÙ samaca || 3 ||purÁÍaÙ samudrayoniÏ pÃthivÁÎ me yacchÀntarikÍaÎ me yaccha sapta ca || 4 ||

[[3-10-5-1]]bhÂrbhuvaÏ svaÏ |ojo balam |brahma kÍattram |yaÌo mahat |satyaÎ tapo nÀma |rÂpamamÃtam |cakÍuÏ srotram |mana ÀyuÏ |viÌvaÎ yaÌo mahaÏ |samaÎ tapo haro bhÀÏ |jÀtavedÀ yadi vÀ pÀvako'si |vaiÌvÀnaro yadi vÀ vaidyuto'si |ÌaÎ prajÀbhyo yajamÀnÀya lokam |ÂrjaÎ puÍÊiÎ dadadabhyÀvavÃtsva || 1 ||bhÀÌcatvÀri ca || 5 ||

[[3-10-6-1]]rÀjÈÁ virÀjÈÁ |samrÀjÈÁ svarÀjÈÁ |arciÏ ÌociÏ |tapo haro bhÀÏ |agnirindro bÃhaspatiÏ |viÌve devÀ bhuvanasya gopÀÏ |te mÀ sarve yaÌasÀ saÙsÃjantu || 1 ||rÀjÈÁndro mÀ sapta || 6 ||

[[3-10-7-1]]asave svÀhÀ vasave svÀhÀ |vibhuve svÀhÀ vivasvate svÀhÀ |abhibhuve svÀhÀ'dhipataye svÀhÀ |divÀÎpataye svÀhÀ'ÙhaspatyÀya svÀhÀ |cÀkÍuÍmatyÀya svÀhÀ jyotiÍmatyÀya svÀhÀ |rÀjÈe svÀhÀ virÀjÈe svÀhÀ |saÎrÀjÈe svÀhÀ svarÀjÈe svÀhÀ |ÌÂÍÀya svÀhÀ sÂryÀya svÀhÀ |candramase svÀhÀ jyotiÍe svÀhÀ |saÙsarpÀya svÀhÀ kalyÀÉÀya svÀhÀ |arjunÀya svÀhÀ || 1 ||kalyÀÉÀya svÀhaikaÎ ca || 7 ||

[[3-10-8-1]]vipaÌcite pavamÀnÀya gÀyata |mahÁ na dhÀrÀ'tyandho arÍati |ahirha jÁrÉÀmatisarpati tvacam |atyo na krÁËannasaradvÃÍÀ hariÏ |upayÀmagÃhÁto'si mÃtyave tvÀ juÍÊaÎ gÃhÉÀmi |

Page 424: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 424 - 06.05.2005 - www.sanskritweb.net/yajurveda

eÍa te yonirmÃtyave tvÀ |apamÃtyumapakÍudham |apetaÏ ÌapathaÎ jahi |adhÀ no agna Àvaha |rÀyaspoÍaÙ sahasriÉam || 1 ||

[[3-10-8-2]]ye te sahasramayutaÎ pÀÌÀÏ |mÃtyo martyÀya hantave |tÀnyajÈasya mÀyayÀ |sarvÀnavayajÀmahe |bhakÍo'syamÃtabhakÍaÏ |tasya te mÃtyupÁtasyÀmÃtavataÏ |svagÀkÃtasya madhumataÏ |upahÂtasyopahÂto bhakÍayÀmi |mandrÀ'bhibhÂtiÏ keturyajÈÀnÀÎ vÀk |asÀvehi || 2 ||

[[3-10-8-3]]andho jÀgÃviÏ prÀÉa |asÀvehi |badhira ÀkrandayitarapÀna |asÀvehi |ahasto'stvÀ cakÍuÏ |asÀvehi |apÀdÀÌo manaÏ |asÀvehi |kave vipracitte Ìrotra |asÀvehi |

[[3-10-8-4]]suhastaÏ suvÀsÀÏ |ÌÂÍo nÀmÀsyamÃto martyeÍu |taÎ tvÀ'haÎ tathÀ veda |asÀvehi |agnirme vÀci ÌritaÏ |vÀgghÃdaye |hÃdayaÎ mayi |ahamamÃte |amÃtaÎ brahmaÉi |vÀyurme prÀÉe ÌritaÏ || 4 ||

[[3-10-8-5]]prÀÉo hÃdaye |hÃdayaÎ mayi |ahamamÃte |amÃtaÎ brahmaÉi |sÂryo me cakÍuÍi ÌritaÏ |cakÍurhÃdaye |hÃdayaÎ mayi |ahamamÃte |amÃtaÎ brahmaÉi |

Page 425: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 425 - 06.05.2005 - www.sanskritweb.net/yajurveda

candramÀ me manasi ÌritaÏ || 5 ||

[[3-10-8-6]]mano hÃdaye |hÃdayaÎ mayi |ahamamÃte |amÃtaÎ brahmaÉi |diÌo me Ìrotre ÌritÀÏ |ÌrotraÙ hÃdaye |hÃdayaÎ mayi |ahamamÃte |amÃtaÎ brahmaÉi |Àpo me retasi ÌritÀÏ || 6 ||

[[3-10-8-7]]reto hÃdaye |hÃdayaÎ mayi |ahamamÃte |amÃtaÎ brahmaÉi |pÃthivÁ me ÌarÁre ÌritÀ |ÌarÁraÙ hÃdaye |hÃdayaÎ mayi |ahamamÃte |amÃtaÎ brahmaÉi |oÍadhivanaspatayo me lomasu ÌritÀÏ || 7 ||

[[3-10-8-8]]lomÀni hÃdaye |hÃdayaÎ mayi |ahamamÃte |amÃtaÎ brahmaÉi |indro me bale ÌritaÏ |balaÙ hÃdaye |hÃdayaÎ mayi |ahamamÃte |amÃtaÎ brahmaÉi |parjanyo me mÂrdhni ÌritaÏ || 8 ||

[[3-10-8-9]]mÂrdhÀ hÃdaye |hÃdayaÎ mayi |ahamamÃte |amÃtaÎ brahmaÉi |ÁÌÀno me manyau ÌritaÏ |manyurhÃdaye |hÃdayaÎ mayi |ahamamÃte |amÃtaÎ brahmaÉi |ÀtmÀ ma Àtmani ÌritaÏ || 9 ||

[[3-10-8-10]]ÀtmÀ hÃdaye |

Page 426: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 426 - 06.05.2005 - www.sanskritweb.net/yajurveda

hÃdayaÎ mayi |ahamamÃte |amÃtaÎ brahmaÉi |punarma ÀtmÀ punarÀyurÀgÀt |punaÏ prÀÉaÏ punarÀkÂtamÀgÀt |vaiÌvÀnaro raÌmibhirvÀvÃdhÀnaÏ |antastiÍÊhatvamÃtasya gopÀÏ || 9 ||sahasriÉamihi ÌrotrÀsÀvehi prÀÉe Ìrito manasi Ìrito retasi ÌritÀ lomasu ÌritÀ mÂrdhniÌrita Àtmani Ìrito'ÍÊau ca || 8 ||agnirvÀyuÏ sÂryaÌcandramÀ diÌa ÀpaÏ pÃthivyoÍadhivanaspataya indraÏ parjanyaÁÌÀna ÀtmÀ punarme trayodaÌa ||

[[3-10-9-1]]prajÀpatirdevÀnasÃjata |te pÀpmanÀ saÎditÀ ajÀyanta |tÀnvyadyat |yadvyadyat |tasmÀdvidyut |tamavÃÌcat |yadavÃÌcat|tasmÀdvÃÍÊiÏ |tasmÀdyatraite devate abhiprÀpnutaÏ |vi ca haivÀsya tatra pÀpmÀnaÎ dyataÏ || 1 ||

[[3-10-9-2]]vÃÌcataÌca |saiÍÀ mÁmÀÙsÀ'gnihotra eva saÎpannÀ |atho ÀhuÏ |sarveÍu yajÈakratuÍviti |hoÍyannapa upaspÃÌet |vidyudasi vidya me pÀpmÀnamiti |atha hutvopaspÃÌet |vÃÍÊirasi vÃÌca me pÀpmÀnamiti |yakÍyamÀÉo veÍÊvÀ vÀ |vi ca haivÀsyaite devate pÀpmÀnaÎ dyataÏ || 2 ||

[[3-10-9-3]]vÃÌcataÌca |atyaÙho hÀruÉiÏ |brahmacÀriÉe praÌnÀnprocya prajighÀya |parehi |plakÍaÎ dayyÀmpÀtiÎ pÃccha |vettha sÀvitrÀ 3 nna vetthÀ 3 iti |tamÀgatya papraccha |ÀcÀryo mÀ prÀhaiÍÁt |vettha sÀvitrÀ 3 nna vetthÀ 3 iti |sa hovÀca vedeti || 3 ||

[[3-10-9-4]]sa kasminpratiÍÊhita iti |parorajasÁti |

Page 427: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 427 - 06.05.2005 - www.sanskritweb.net/yajurveda

kastadyatparorajÀ iti |eÍa vÀva sa parorajÀ iti hovÀca |ya eÍa tapati |eÍo'rvÀgrajÀ iti |sa kasmintveÍa iti |satya iti |kiÎ tatsatyamiti |tapa iti || 4 ||

[[3-10-9-5]]kasminnu tapa iti |bala iti |kiÎ tadbalamiti |prÀÉa iti |mÀ sma prÀÉamati pÃccha iti mÀ''cÀryo'bravÁditi hovÀca brahmacÀrÁ |sa hovÀca plakÍo dayyÀmpÀtiÏ |yadvai brahmacÀrinprÀÉamatyaprakÍyaÏ |mÂrdhÀ te vyapatiÍyat |ahamuta ÀcÀryÀcchreyÀnbhaviÍyÀmi |yo mÀ sÀvitre samavÀdiÍÊeti || 5 ||

[[3-10-9-6]]tasmÀtsÀvitre na saÎvadeta |sa yo ha vai sÀvitraÎ viduÍÀ sÀvitre saÎvadate |sahÀsmiÈchriyaÎ dadhÀti |anu ha vÀ asmÀ asau tapaÈchriyaÎ manyate |anvasmai ÌrÁstapo manyate |anvasmai tapo balaÎ manyate |anvasmai balaÎ prÀÉaÎ manyate |sa yadÀha |saÎjÈÀnaÎ vijÈÀnaÎ darÌÀdÃÍÊeti |eÍa eva tat || 6 ||

[[3-10-9-7]]atha yadÀha |prastutaÎ viÍÊutaÙ sutÀ sunvatÁti |eÍa eva tat |eÍa hyeva tÀnyahÀni |eÍa rÀtrayaÏ |atha yadÀha |citraÏ keturdÀtÀ pradÀtÀ savitÀ prasavitÀ'bhiÌÀstÀ'numanteti |eÍa eva tat |eÍa hyeva te'hno muhÂrtÀÏ |eÍa rÀtreÏ || 7 ||

[[3-10-9-8]]atha yadÀha |pavitraÎ pavayiÍyantsahasvÀntsahÁyÀnaruÉo'ruÉarajÀ iti |eÍa eva tat |eÍa hyeva te'rdhamÀsÀÏ |eÍa mÀsÀÏ |atha yadÀha |

Page 428: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 428 - 06.05.2005 - www.sanskritweb.net/yajurveda

agniÍÊoma ukthyo'gnirÃtuÏ prajÀpatiÏ saÎvatsara iti |eÍa eva tat |eÍa hyeva te yajÈakratavaÏ |

eÍa ÃtavaÏ |

[[3-10-9-9]]eÍa saÎvatsaraÏ |atha yadÀha |idÀnÁÎ tadÀnÁmiti |eÍa eva tat |eÍa hyeva te muhÂrtÀnÀÎ muhÂrtÀÏ | janako ha vaidehaÏ |ahorÀtraiÏ samÀjagÀma |taÙ hocuÏ |yo vÀ asmÀnveda |vijahatpÀpmÀnameti || 9 ||

[[3-10-9-10]]sarvamÀyureti |abhi svargaÎ lokaÎ jayati |nÀsyÀmuÍmiÙlloke'nnaÎ kÍÁyata iti |vijahaddha vai pÀpmÀnameti |sarvamÀyureti |abhi svargaÎ lokaÎ jayati |nÀsyÀmuÍmiÙlloke'nnaÎ kÍÁyate |ya evaÎ veda |ahÁnÀ hÀÌvathyaÏ |sÀvitraÎ vidÀÎcakÀra || 10 ||

[[3-10-9-11]]sa ha haÙso hiraÉmayo bhÂtvÀ |svargaÎ lokamiyÀya |Àdityasya sÀyujyam |haÙso ha vai hiraÉmayo bhÂtvÀ |svargaÎ lokameti |Àdityasya sÀyujyam |ya evaÎ veda |devabhÀgo ha ÌrautarÍaÏ |sÀvitraÎ vidÀÎcakÀra |taÙ ha vÀgadÃÌyamÀnÀ'bhyuvÀca || 11 ||

[[3-10-9-12]]sarvaÎ bata gautamo veda |yaÏ sÀvitraÎ vedeti |sa hovÀca |kaiÍÀ vÀgasÁti |ayamahaÙ sÀvitraÏ |devÀnÀmuttamo lokaÏ |guhyaÎ maho bibhraditi |etÀvati ha gautamaÏ |

Page 429: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 429 - 06.05.2005 - www.sanskritweb.net/yajurveda

yajÈopavÁtaÎ kÃtvÀ'dho nipapÀta |namo nama iti || 12 ||

[[3-10-9-13]]sa hovÀca |mÀ bhaiÍÁrgautama |jito vai te loka iti |tasmÀdye ke ca sÀvitraÎ viduÏ |sarve te jitalokÀÏ |sa yo ha vai sÀvitrasyÀÍÊÀkÍaraÎ pada× ÌriyÀ'bhiÍiktaÎ veda |ÌriyÀ haivÀbhiÍicyate |ghÃÉiriti dve akÍare |sÂrya iti trÁÉi |Àditya iti trÁÉi || 13 ||

[[3-10-9-14]]etadvai sÀvitrasyÀÍÊÀkÍaraÎ pada× ÌriyÀ'bhiÍiktam |ya evaÎ veda |ÌriyÀ haivÀbhiÍicyate |tadetadÃcÀ'bhyuktam |Ãco akÍare parame vyoman |yasmindevÀ adhi viÌve niÍeduÏ |yastaÎ na veda kimÃcÀ kariÍyati |ya ittadvidusta ime samÀsata iti |na ha vÀ etasyarcÀ na yajuÍÀ na sÀmnÀ'rtho'sti |yaÏ sÀvitraÎ veda || 14 ||

[[3-10-9-15]]tadetatpari yaddevacakram |ÀrdraÎ pinvamÀna× svarge loka eti |vijahadviÌvÀ bhÂtÀni saÎpaÌyat |Àrdro ha vai pinvamÀnaÏ svarge loka eti |vijahanviÌvÀ bhÂtÀni saÎpaÌyan |ya evaÎ veda |ÌÂÍo ha vai vÀrÍÉeyaÏ |Àdityena samÀjagÀma |taÙ hovÀca |ehi sÀvitraÎ viddhi |ayaÎ vai svargyo'gniÏ |pÀrayiÍÉuramÃtÀtsaÎbhÂta iti |eÍa vÀva sa sÀvitraÏ |ya eÍa tapati |ehi mÀÎ viddhi |iti haivainaÎ taduvÀca || 15 ||dyato dyato vedeti tapa iti samavÀdiÍÊeti tadrÀtrerÃtava eti cakÀrovÀca namaityÀditya iti trÁÉi sÀvitraÎ veda viddhi paÈca ca || 9 ||prajÀpatirdevÀntsaÎjÈÀnaÎ prastutaÎ tÀnyahÀnyeÍa rÀtrayaÌcitraÏ ketuste'hnomuhÂrtÀ rÀtreÏ pavitraÎ te'rdhamÀsÀ agniÍÊomÀ yajÈakratava idÀnÁÎ muhÂrtÀnÀÎjanako'hÁnÀ devabhÀgaÏ kaiÍÀ vÀÇmÀ ÌÂÍo ha vai ÍoËaÌa ||

[[3-10-10-1]]iyaÎ vÀva saraghÀ |

Page 430: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 430 - 06.05.2005 - www.sanskritweb.net/yajurveda

tasyÀ agnireva sÀraghaÎ madhu |yÀ etÀÏ pÂrvapakÍÀparapakÍayo rÀtrayaÏ |tÀ madhukÃtaÏ |yÀnyahÀni |te madhuvÃÍÀÏ |sa yo ha vÀ etÀ madhukÃtaÌca madhuvÃÍÀÙÌca veda |kurvanti hÀsyaitÀ agnau madhu |nÀsyeÍÊÀpÂrtaÎ dhayanti |atha yo na veda || 1 ||

[[3-10-10-2]]na hÀsyaitÀ agnau madhu kurvanti |dhayantyasyeÍÊÀpÂrtam |yo ha vÀ ahorÀtrÀÉÀÎ nÀmadheyÀni veda |nÀhorÀtreÍvÀrtimÀrcchati |saÎjÈÀnaÎ vijÈÀnaÎ darÌÀ dÃÍÊeti |etÀvanuvÀkau pÂrvapakÍasyÀhorÀtrÀÉÀÎ nÀmadheyÀni |prastutaÎ viÍÊutaÙ sutÀ sunvatÁti |etÀvanuvÀkÀvaparapakÍasyÀhorÀtrÀÉÀÎ nÀmadheyÀni |nÀhorÀtreÍvÀrtimÀrcchati |ya evaÎ veda || 2 ||

[[3-10-10-3]]yo ha vai muhÂrtÀnÀÎ nÀmadheyÀni veda |na muhÂrteÍvÀrtimÀrcchati |citraÏ keturdÀtÀ pradÀtÀ savitÀ prasavitÀ'bhiÌÀstÀ'numanteti |ete'nuvÀkÀ muhÂrtÀnÀÎ nÀmadheyÀni |na muhÂrteÍvÀrtimÀrcchati |ya evaÎ veda |yo ha vÀ ardhamÀsÀnÀÎ ca mÀsÀnÀÎ ca nÀmadheyÀni veda |nÀrdhamÀseÍu na mÀseÍvÀrtimÀrcchati |pavitraÎ paviyiÍyantsahasvÀntsahÁyÀnaruÉo'ruÉarajÀ iti |ete'nuvÀkÀ ardhamÀsÀnÀÎ ca mÀsÀnÀÎ ca nÀmadheyÀni || 3 ||

[[3-10-10-4]]nÀrdhamaseÍu na mÀseÍvÀrtimÀrcchati |ya evaÎ veda |yo ha vai yajÈakratÂnÀÎ cartÂnÀÎ ca saÎvatsarasya ca nÀmadheyÀni veda |na yajÈakratuÍu nartuÍu na saÎvatsara ÀrtimÀrcchati |agniÍÊoma ukthyo'gnirÃtuÏ prajÀpatiÏ saÎvatsara iti |ete'nuvÀkÀ yajÈakratÂnÀÎ cartÂnÀÎ ca saÎvatsarasya ca nÀmadheyÀni |na yajÈakratuÍu nartuÍu na saÎvatsara ÀrtimÀrcchati |ya evaÎ veda |yo ha vai muhÂrtÀnÀÎ muhÂrtÀnveda |na muhÂrtÀnÀÎ muhÂrteÍvÀrtimÀrcchati |idÀnÁÎ tadÀnÁmiti |ete vai muhÂrtÀnÀÎ muhÂrtÀÏ |na muhÂrtÀnÀÎ muhÂrteÍvÀrtimÀrcchati |ya evaÎ veda |atho yathÀ kÍetrajÈo bhÂtvÀ'nupraviÌyÀnnamatti |evamevaitÀnkÍetrajÈo bhÂtvÀ'nupraviÌyÀnnamatti |sa eteÍÀmeva salokatÀÙ sÀyujyamaÌnute |

Page 431: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 431 - 06.05.2005 - www.sanskritweb.net/yajurveda

apa punarmÃtyuÎ jayati |ya evaÎ veda || 4 ||na vedaivaÎ vedÀnuvÀkÀ ardhamÀsÀnÀÎ ca mÀsÀnÀÎ ca nÀmadheyÀnimuhÂrteÍvÀrtimÀrcchati nava ca || 10 ||iyamahorÀtrÀÉÀÙ saÎjÈÀnaÎ pÂrvapakÍasya prastutamaparapakÍasya muhÂrtÀnÀÎcitraÏ keturardhamÀsÀnÀÎ pavitraÎ yajÈakratÂnÀmagniÍÊomoyajÈakratÂnÀmidÀnÁÎ muhÂrtÀnÀÎ muhÂrtÀnvededÀnÁmatho dvÀdaÌa ||

[[3-10-11-1]]kaÌciddha vÀ asmÀllokÀtpretya |ÀtmÀnaÎ veda |ÀyamahamasmÁti |kaÌcitsvaÎ lokaÎ na pratiprajÀnÀti |agnimugdho haiva dhÂmatÀntaÏ |svaÎ lokaÎ na pratiprajÀnÀti |atha yo haivaitamagniÙ sÀvitraÎ veda |sa evÀsmÀllokÀtpretya |ÀtmÀnaÎ veda |ayamahamasmÁti || 1 ||

[[3-10-11-2]]sa svaÎ lokaÎ pratiprajÀnÀti |eÍa u vevainaÎ tatsÀvitraÏ |svargaÎ lokamabhivahati |ahorÀtrairvÀ idaÙ sayugbhiÏ kriyate |itirÀtrÀyÀdÁkÍiÍata |itirÀtrÀya vratamupÀguriti |tÀnihÀnevaÎviduÍaÏ |amuÍmiÙlloke ÌevadhiÎ dhayanti |dhÁtaÙ haiva sa Ìevadhimanu paraiti |atha yo haivaitamagniÙ sÀvitraÎ veda || 1 ||

[[3-10-11-3]]tasya haivÀhorÀtrÀÉi |amuÍmiÙlloke ÌevadhiÎ na dhayanti |adhÁtaÙ haiva sa Ìevadhimanu paraiti |bharadvÀjo ha tribhirÀyurbhirbrahmacaryamuvÀsa |taÙ ha jÁrÉi× sthaviraÙ ÌayÀnam |indra upavrajyovÀca |bharadvÀja |yatte caturthamÀyurdadyÀm |kimenena kuryÀ iti |brahmacaryamevainena careyamiti hovÀca || 3 ||

[[3-10-11-4]]taÙ ha trÁngirirÂpÀnavijÈÀtÀniva darÌayÀÎcakÀra |teÍÀÙ haikaikasmÀnmuÍÊinÀ''dade |sa hovÀca |bharadvÀjetyÀmantrya |vedÀ vÀ ete |anantÀ vai vedÀÏ |etadvÀ etaistribhirÀyurbhiranvavocathÀÏ |

Page 432: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 432 - 06.05.2005 - www.sanskritweb.net/yajurveda

atha ta itaradananÂktameva |ehÁmaÎ viddhi |ayaÎ vai sarvavidyeti || 4 ||

[[3-10-11-5]]tasmai haitamagniÙ sÀvitramuvÀca |taÙ sa viditvÀ |amÃto bhÂtvÀ |svargaÎ lokamiyÀya |Àdityasya sÀyujyam |amÃto haiva bhÂtvÀ |svargaÎ lokameti |Àdityasya sÀyujyam |ya evaÎ veda |eÍo eva trayÁ vidyÀ || 5 ||

[[3-10-11-6]]yÀvantaÙ ha vai trayyÀ vidyayÀ lokaÎ jayati |tÀvantaÎ lokaÎ jayati |ya evaÎ veda |agnervÀ etÀni nÀmadheyÀni |agnereva sÀyujyaÙ salokatÀmÀpnoti |ya evaÎ veda |vÀyorvÀ etÀni nÀmadheyÀni |vÀyoreva sÀyujyaÙ salokatÀmÀpnoti |ya evaÎ veda |indrasya vÀ etÀni nÀmadheyÀni || 6 ||

[[3-10-11-7]]indrasyaiva sÀyujyaÙ salokatÀmÀpnoti |ya evaÎ veda |bÃhaspatervÀ etÀni nÀmadheyÀni |bÃhaspatereva sÀyujyaÙ salokatÀmÀpnoti |ya evaÎ veda |prajÀpatervÀ etÀni nÀmadheyÀni |prajÀpatereva sÀyujyaÙ salokatÀmÀpnoti |ya evaÎ veda |brahmaÉo vÀ etÀni nÀmadheyÀni |brahmaÉa eva sÀyujyaÙ salokatÀmÀpnoti |ya evaÎ veda |sa vÀ eÍo'gnirapakÍapuccho vÀyureva |tasyÀgnirmukham |asÀvÀdityaÏ ÌiraÏ |sa yadete devate antareÉa |tatsarvaÙ sÁvyati |tasmÀtsÀvitraÏ || 7 ||ayamahamasmÁti veda hovÀca sarvavidyeti vidyendrasya vÀ etÀni nÀmadheyÀnibrahmaÉa eva sÀyujyaÙ salokatÀmÀpnoti sapta ca || 11 ||agnervÀyorindrasya bÃhaspateÏ prajÀpaterbrahmaÉaÏ vai sapta ||saÎjÈÀnaÎ bhÂstvameva saÎvatsarosi bh rÀjÈyasave vipaÌciteprajÀpatirdevÀniyaÎ vÀva saraghÀ kaÌciddhaikÀdaÌa || 11 ||

Page 433: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 433 - 06.05.2005 - www.sanskritweb.net/yajurveda

saÎjÈÀnaÙ rÀjÈÁ mÂrdhÀ hÃdaya eÍa saÎvatsaro nÀrdhamÀseÍu navacatvÀriÙÌat ||49 ||

[[3-11-1-1]]loko'si svargo'si |ananto'syapÀro'si |akÍito'syakÍayyo'si |tapasaÏ pratiÍÊhÀ |tvayÁdamantaÏ |viÌvaÎ yakÍaÎ viÌvaÎ bhÂtaÎ viÌvaÙ subhÂtam |viÌvasya bhartÀ viÌvasya janayitÀ |taÎ tvopadadhe kÀmadughamakÍitam |prajÀpatistvÀ sÀdayatu |tayÀ devatayÀ'ÇgirasvaddhruvÀ sÁda || 1 ||

[[3-11-1-2]]tapo'si loke Ìritam |tejasaÏ pratiÍÊhÀ |tvayÁdamantaÏ |viÌvaÎ yakÍaÎ viÌvaÎ bhÂtaÎ viÌvaÙ subhÂtam |viÌvasya bhartà viÌvasya janayità |tattvopadadhe kÀmadughamakÍitam |prajÀpatistvÀ sÀdayatu |tayÀ devatayÀ'ÇgirasvaddhruvÀ sÁda || 2 ||

[[3-11-1-3]]tejo'si tapasi Ìritam |samudrasya pratiÍÊhÀ |tvayÁdamantaÏ |viÌvaÎ yakÍaÎ viÌvaÎ bhÂtaÎ viÌvaÙ subhÂtam |viÌvasya bhartà viÌvasya janayità |tattvopadadhe kÀmadughamakÍitam|prajÀpatistvÀ sÀdayatu |tayÀ devatayÀ'ÇgirasvaddhruvÀ sÁda || 3 ||

[[3-11-1-4]]samudro'si tejasi ÌritaÏ |apÀÎ pratiÍÊhÀ |tvayÁdamantaÏ |viÌvaÎ yakÍaÎ viÌvaÎ bhÂtaÎ viÌvaÙ subhÂtam |viÌvasya bhartÀ viÌvasya janayitÀ |taÎ tvopadadhe kÀmadughamakÍitam |prajÀpatistvÀ sÀdayatu |tayÀ devatayÀ'ÇgirasvaddhruvÀ sÁda || 4 ||

[[3-11-1-5]]ÀpaÏ stha samudre ÌritÀÏ |pÃthivyÀÏ pratiÍÊhÀ yuÍmÀsu |idamantaÏ |viÌvaÎ yakÍaÎ viÌvaÎ bhÂtaÎ viÌvaÙ subhÂtam |viÌvasya bhartryo viÌvasya janayitryaÏ |tÀ va upadadhe kÀmadughÀ akÍitÀÏ |

Page 434: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 434 - 06.05.2005 - www.sanskritweb.net/yajurveda

prajÀpatistvÀ sÀdayatu |tayÀ devatayÀ'ÇgirasvaddhruvÀ sÁda || 5 ||

[[3-11-1-6]]pÃthivyasyapsu ÌritÀ |agneÏ pratiÍÊhÀ |tvayÁdamantaÏ |viÌvaÎ yakÍaÎ viÌvaÎ bhÂtaÎ viÌvaÙ subhÂtam |viÌvasya bhartrÁ viÌvasya janayitrÁ |tÀÎ tvopadadhe kÀmadughÀmakÍitÀm |prajÀpatistvÀ sÀdayatu |tayÀ devatayÀ'ÇgirasvaddhruvÀ sÁda || 6 ||

[[3-11-1-7]]agnirasi pÃthivyÀÙ ÌritaÏ |antarikÍasya pratiÍÊhÀ |tvayÁdamantaÏ |viÌvaÎ yakÍaÎ viÌvaÎ bhÂtaÎ viÌvaÙ subhÂtam |viÌvasya bhartÀ viÌvasya janayitÀ |taÎ tvopadadhe kÀmadughamakÍitam |prajÀpatistvÀ sÀdayatu |tayÀ devatayÀ'ÇgirasvaddhruvÀ sÁda || 7 ||

[[3-11-1-8]]antarikÍamasyagnau Ìritam |vÀyoÏ pratiÍÊhÀ |tvayÁdamantaÏ |viÌvaÎ yakÍaÎ viÌvaÎ bhÂtaÎ viÌvaÙ subhÂtam |viÌvasya bhartà viÌvasya janayità |tattvopadadhe kÀmadughamakÍitam |prajÀpatistvÀ sÀdayatu |tayÀ devatayÀ'ÇgirasvaddhruvÀ sÁda || 8 ||

[[3-11-1-9]]vÀyurasyantarikÍe ÌritaÏ |divaÏ pratiÍÊhÀ |tvayÁdamantaÏ |viÌvaÎ yakÍaÎ viÌvaÎ bhÂtaÎ viÌvaÙ subhÂtam |viÌvasya bhartÀ viÌvasya janayitÀ |taÎ tvopadadhe kÀmadughamakÍitam |prajÀpatistvÀ sÀdayatu |tayÀ devatayÀ'ÇgirasvaddhruvÀ sÁda || 9 ||

[[3-11-1-10]]dyaurasi vÀyau ÌritÀ |Àdityasya pratiÍÊhÀ |tvayÁdamantaÏ |viÌvaÎ yakÍaÎ viÌvaÎ bhÂtaÎ viÌvaÙ subhÂtam |viÌvasya bhartrÁ viÌvasya janayitrÁ |taÎ tvopadadhe kÀmadughamakÍitam |prajÀpatistvÀ sÀdayatu |tayÀ devatayÀ'ÇgirasvaddhruvÀ sÁda || 10 ||

Page 435: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 435 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[3-11-1-11]]Àdityo'si divi ÌritaÏ |candramasaÏ pratiÍÊhÀ |tvayÁdamantaÏ |viÌvaÎ yakÍaÎ viÌvaÎ bhÂtaÎ viÌvaÙ subhÂtam |viÌvasya bhartÀ viÌvasya janayitÀ |taÎ tvopadadhe kÀmadughamakÍitam |prajÀpatistvÀ sÀdayatu |tayÀ devatayÀ'ÇgirasvaddhruvÀ sÁda || 11 ||

[[3-11-1-12]]candramÀ asyÀditye ÌritaÏ |nakÍatrÀÉÀÎ pratiÍÊhÀ |tvayÁdamantaÏ |viÌvaÎ yakÍaÎ viÌvaÎ bhÂtaÎ viÌvaÙ subhÂtam |viÌvasya bhartÀ viÌvasya janayitÀ |taÎ tvopadadhe kÀmadughamakÍitam |prajÀpatistvÀ sÀdayatu |tayÀ devatayÀ'ÇgirasvaddhruvÀ sÁda || 12 ||

[[3-11-1-13]]nakÍatrÀÉi stha candramasi ÌritÀni |saÎvatsarasya pratiÍÊhÀ yuÍmÀsu |idamantaÏ |viÌvaÎ yakÍaÎ viÌvaÎ bhÂtaÎ viÌvaÙ subhÂtam |viÌvasya bhartÅÉi viÌvasya janayitÅÉi |tÀni va upadadhe kÀmadughÀnyakÍitÀni |prajÀpatistvÀ sÀdayatu |tayÀ devatayÀ'ÇgirasvaddhruvÀ sÁda || 13 ||

[[3-11-1-14]]saÎvatsaro'si nakÍatreÍu ÌritaÏ |ÃtÂnÀÎ pratiÍÊhÀ |tvayÁdamantaÏ |viÌvaÎ yakÍaÎ viÌvaÎ bhÂtaÎ viÌvaÙ subhÂtam |viÌvasya bhartÀ viÌvasya janayitÀ |taÎ tvopadadhe kÀmadughamakÍitam |prajÀpatistvÀ sÀdayatu |tayÀ devatayÀ'ÇgirasvaddhruvÀ sÁda || 14 ||

[[3-11-1-15]]ÃtavaÏ stha saÎvatsare ÌritÀÏ |mÀsÀnÀÎ pratiÍÊhÀ yuÍmÀsu |idamantaÏ |viÌvaÎ yakÍaÎ viÌvaÎ bhÂtaÎ viÌvaÙ subhÂtam |viÌvasya bhartÀro viÌvasya janayitÀraÏ |tÀnva upadadhe kÀmadughÀnakÍitÀn |prajÀpatistvÀ sÀdayatu |tayÀ devatayÀ'ÇgirasvaddhruvÀ sÁda || 15 ||

[[3-11-1-16]]

Page 436: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 436 - 06.05.2005 - www.sanskritweb.net/yajurveda

mÀsÀÏ sthartuÍu ÌritÀÏ |ardhamÀsÀnÀÎ pratiÍÊhÀ yuÍmÀsu |idamantaÏ |viÌvaÎ yakÍaÎ viÌvaÎ bhÂtaÎ viÌvaÙ subhÂtam |viÌvasya bhartÀro viÌvasya janayitÀraÏ |tÀnva upadadhe kÀmadughÀnakÍitÀn |prajÀpatistvÀ sÀdayatu |tayÀ devatayÀ'ÇgirasvaddhruvÀ sÁda || 16 ||

[[3-11-1-17]]ardhamÀsÀÏ stha mÀsu ÌritÀÏ |ahorÀtrayoÏ pratiÍÊhÀ yuÍmÀsu |idamantaÏ |viÌvaÎ yakÍaÎ viÌvaÎ bhÂtaÎ viÌvaÙ subhÂtam |viÌvasya bhartÀro viÌvasya janayitÀraÏ |tÀnva upadadhe kÀmadughÀnakÍitÀn |prajÀpatistvÀ sÀdayatu |tayÀ devatayÀ'ÇgirasvaddhruvÀ sÁda || 17 ||

[[3-11-1-18]]ahorÀtre stho'rdhamÀseÍu Ìrite |bhÂtasya pratiÍÊhe bhavyasya pratiÍÊhe |yuvayoridamantaÏ |viÌvaÎ yakÍaÎ viÌvaÎ bhÂtaÎ viÌvaÙ subhÂtam |viÌvasya bhartryau viÌvasya janayitryau |te vÀmupadadhe kÀmadughe akÍite |prajÀpatistvÀ sÀdayatu |tayÀ devatayÀ'ÇgirasvaddhruvÀ sÁda || 18 ||

[[3-11-1-19]]paurÉamÀsyaÍÊakÀ'mÀvÀsyÀ |annÀdÀÏ sthÀnnadugho yuÍmÀsu |idamantaÏ |viÌvaÎ yakÍaÎ viÌvaÎ bhÂtaÎ viÌvaÙ subhÂtam |viÌvasya bhartryo viÌvasya janayitryaÏ |tÀ va upadadhe kÀmadughÀ akÍitÀÏ |prajÀpatistvÀ sÀdayatu |tayÀ devatayÀ'ÇgirasvaddhruvÀ sÁda || 19 ||

[[3-11-1-20]]rÀËasi bÃhatÁ ÌrÁrasÁndrapatnÁ dharmapatnÁ |viÌvaÎ bhÂtamanuprabhÂtÀ |tvayÁdamantaÏ |viÌvaÎ yakÍaÎ viÌvaÎ bhÂtaÎ viÌvaÙ subhÂtam |viÌvasya bhartrÁ viÌvasya janayitrÁ |tÀÎ tvopadadhe kÀmadughÀmakÍitÀm |prajÀpatistvÀ sÀdayatu |tayÀ devatayÀ'ÇgirasvaddhruvÀ sÁda || 20 ||

[[3-11-1-21]]ojo'si saho'si |

Page 437: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 437 - 06.05.2005 - www.sanskritweb.net/yajurveda

balamasi bhrÀjo'si |devÀnÀÎ dhÀmÀmÃtam |amartyastapojÀÏ |tvayÁdamantaÏ |viÌvaÎ yakÍaÎ viÌvaÎ bhÂtaÎ viÌvaÙ subhÂtam |viÌvasya bhartÀ viÌvasya janayitÀ |taÎ tvopadadhe kÀmadughamakÍitam |prajÀpatistvÀ sÀdayatu |tayÀ devatayÀ'ÇgirasvaddhruvÀ sÁda || 21 ||lokastapastejaÏ samudra ÀpaÏ pÃthivyagnirantarikÍaÎ vÀyurdyaurÀdityaÌcandramÀnakÍatrÀÉi saÎvatsara Ãtavo mÀsÀ ardhamÀsÀ ahorÀtre paurÉamÀsÁrÀËasyojosyekaviÙÌatiÏ || 1 ||loko'si bhartÀ tam |tapastejo'si bhartà tat |samudro'si bhartÀ tam |ÀpaÏ stha bhatryastÀ vaÏ |pÃthivÁ bhartrÁ tÀm |agnirasi bhartÀ tam |antarikÍaÎ bhartà tat |vÀyurasi bhartÀ tam |dyaurasi bhartrÁ tÀm |ÀdityaÌcandramÀ bhartÀ tam |nakÍatrÀÉi stha bhatÅÉi tÀni vaÏ |saÎvatsarosi bhartÀ tam |Ãtavo mÀsÀ ardhamÀsÀ bhartÀrastÀn vaÏ |ahorÀtre bhartryau te vÀm |paurÉamÀsÁ bhartryastÀ vaÏ |rÀËasi bhartrÁ tÀm |ojo'si bhartÀ tamekaviÙÌatiÏ ||

[[3-11-2-1]]tvamagne rudro asuro maho divaÏ |tvaÙ Ìardho mÀrutaÎ pÃkÍa ÁÌiÍe |tvaÎ vÀtairaruÉairyÀsi ÌaÇgayaÏ |tvaÎ pÂÍÀ vidhataÏ pÀsi nu tmanÀ |devÀ deveÍu Ìrayadhvam |prathamÀ dvitÁyeÍu Ìrayadhvam |dvitÁyÀstÃtÁyeÍu Ìrayadhvam |tÃtÁyÀÌcaturtheÍu Ìrayadhvam |caturthÀÏ paÈcameÍu Ìrayadhvam |paÈcamÀÏ ÍaÍÊheÍu Ìrayadhvam || 1 ||

[[3-11-2-2]]ÍaÍÊhÀÏ saptameÍu Ìrayadhvam |saptamÀ aÍÊameÍu Ìrayadhvam |aÍÊamÀ navameÍu Ìrayadhvam |navamÀ daÌameÍu Ìrayadhvam |daÌamÀ ekÀdaÌeÍu Ìrayadhvam |ekÀdaÌÀ dvÀdaÌeÍu Ìrayadhvam |dvÀdaÌÀstrayodaÌeÍu Ìrayadhvam |trayodaÌÀÌcaturdaÌeÍu Ìrayadhvam |caturdaÌÀÏ paÈcadaÌeÍu Ìrayadhvam |

Page 438: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 438 - 06.05.2005 - www.sanskritweb.net/yajurveda

paÈcadaÌÀÏ ÍoËaÌeÍu Ìrayadhvam || 2 ||

[[3-11-2-3]]ÍoËaÌÀÏ saptadaÌeÍu Ìrayadhvam |saptadaÌÀ aÍÊÀdaÌeÍu Ìrayadhvam |aÍÊÀdaÌÀ ekÀnnaviÙÌeÍu Ìrayadhvam |ekÀnnaviÙÌÀ viÙÌeÍu Ìrayadhvam |viÙÌÀ ekaviÙÌeÍu Ìrayadhvam |ekaviÙÌÀ dvÀviÙÌeÍu Ìrayadhvam |dvÀviÙÌÀstrayoviÙÌeÍu Ìrayadhvam |trayoviÙÌÀÌcaturviÙÌeÍu Ìrayadhvam |caturviÙÌÀÏ paÈcaviÙÌeÍu Ìrayadhvam |paÈcaviÙÌÀÏ ÍaËviÙÌeÍu Ìrayadhvam || 3 ||

[[3-11-2-4]]ÍaËviÙÌÀÏ saptaviÙÌeÍu Ìrayadhvam |saptaviÙÌÀ aÍÊÀviÙÌeÍu Ìrayadhvam |aÍÊÀviÙÌÀ ekÀnnatriÙÌeÍu Ìrayadhvam |ekÀnnatriÙÌÀstriÙÌeÍu Ìrayadhvam |triÙÌÀ ekatriÙÌeÍu Ìrayadhvam |ekatriÙÌÀ dvÀtriÙÌeÍu Ìrayadhvam |dvÀtriÙÌÀstrayastriÙÌeÍu Ìrayadhvam |devÀstrirekÀdaÌÀstristrayastriÙÌÀÏ |uttare bhavata |uttaravartmÀna uttarasatvÀnaÏ |yatkÀma idaÎ juhomi |tanme samÃddhyatÀm |vaya× syÀma patayo rayÁÉÀm |bhÂrbhuvaÏ svaÏ svÀhÀ || 4 ||ÍaÍÊheÍu ÌrayadhvaÙ ÍoËaÌeÍu ÌrayadhvaÙÍaËviÙÌeÍuÌrayadhvamuttarasatvÀnaÌcatvÀri ca || 2 ||

[[3-11-3-1]]agnÀviÍÉÂ sajoÍasÀ |imÀ vardhantu vÀÎ giraÏ |dyumnairvÀjebhirÀgatam |rÀjÈÁ virÀjÈÁ |samrÀjÈÁ svarÀjÈÁ |arciÏ ÌociÏ |tapo haro bhÀÏ |agniÏ somo bÃhaspatiÏ |viÌve devÀ bhuvanasya gopÀÏ |te sarve saÎgatya |idaÎ me prÀvatÀ vacaÏ |vaya× syÀma patayo rayÁÉÀm |bhÂrbhuvaÏ svaÏ svÀhÀ || 1 ||saÎgatya trÁÉi ca || 3 ||

[[3-11-4-1]]annapate'nnasya no dehi |anamÁvasya ÌuÍmiÉaÏ |pra pradÀtÀraÎ tÀriÍaÏ |

Page 439: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 439 - 06.05.2005 - www.sanskritweb.net/yajurveda

ÂrjaÎ no dhehi dvipade catuÍpade |agne pÃthivÁpate |soma vÁrudhÀÎ pate |tvaÍÊaÏ samidhÀÎ pate |viÍÉavÀÌÀnÀÎ pate |mitra satyÀnÀÎ pate |varuÉa dharmaÉÀÎ pate || 1 ||

[[3-11-4-2]]maruto gaÉÀnÀÎ patayaÏ |rudra paÌÂnÀÎ pate |indraujasÀÎ pate |bÃhaspate brahmaÉaspate |À rucÀ roce'ha× svayam |rucÀ ruruce rocamÀnaÏ |atÁtyÀdaÏ svarÀbhareha |tasminyonau prajanau prajÀyeya |vaya× syÀma patayo rayÁÉÀm |bhÂrbhuvaÏ svaÏ svÀhÀ || 2 ||varuÉa dharmaÉÀÎ pate svaÏ svÀhÀ || 4 ||

[[3-11-5-1]]sapta te agne samidhaÏ sapta jihvÀÏ |saptarÍayaÏ sapta dhÀma priyÀÉi |sapta hotrÀ anuvidvÀn |sapta yonÁrÀpÃÉasvÀ ghÃtena |prÀcÁ dik |agnirdevatÀ |agniÙ sa diÌÀÎ devaÎ devatÀnÀmÃcchatu |yo maitasyai diÌo'bhidÀsati |dakÍiÉÀ dik |indro devatÀ || 1 ||

[[3-11-5-2]]indraÙ sa diÌÀÎ devaÎ devatÀnÀmÃcchatu |yo maitasyai diÌo'bhidÀsati |pratÁcÁ dik |somo devatÀ |somaÙ sa diÌÀÎ devaÎ devatÀnÀmÃcchatu |yo maitasyai deÌo'bhidÀsati |udÁcÁ dik |mitrÀvaruÉau devatÀ |mitrÀvaruÉau sa diÌÀÎ devau devatÀnÀmÃcchatu |yo maitasyai diÌo'bhidÀsati || 2 ||

[[3-11-5-3]]ÂrdhvÀ dik |bÃhaspatirdevatÀ |bÃhaspatiÙ sa diÌÀÎ devaÎ devatÀnÀmÃcchatu |yo maitasyai diÌo'bhidÀsati |iyaÎ dik |aditirdevatÀ |

Page 440: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 440 - 06.05.2005 - www.sanskritweb.net/yajurveda

aditiÙ sa diÌÀÎ devÁÎ devatÀnÀmÃcchatu |yo maitasyai diÌo'bhidÀsati |puruÍo dik |puruÍo me kÀmÀntsamardhayatu || 3 ||

[[3-11-5-4]]andho jÀgÃviÏ prÀÉa |asÀvehi |badhira ÀkrandayitarapÀna |asÀvehi |uÍasamuÍasamaÌÁya |ahamaso jyotiraÌÁya |ahamaso'po'ÌÁya |vaya× syÀma patayo rayÁÉÀm |bhÂrbhuvaÏ svaÏ svÀhÀ || 3 ||dakÍiÉÀ digindro devatÀ mitrÀvaruÉau sa diÌÀÎ devau devatÀnÀmÃcchatu yomaitasyai diÌo'bhidÀsatyardhayatu nava ca || 5 ||

[[3-11-6-1]]yatte'citaÎ yadu citaÎ te agne |yatta ÂnaÎ yadu te'tiriktam |ÀdityÀstadaÇgirasaÌcinvantu |viÌve te devÀÌcitimÀpÂrayantu |citaÌcÀsi saÎcitaÌcÀsyagne |etÀvÀÙÌcÀsi bhÂyÀÙÌcÀsyagne |lokaÎ pÃÉa cchidraÎ pÃÉa |atho sÁda ÌivÀ tvam |indrÀgnÁ tvÀ bÃhaspatiÏ |asminyonÀvasÁÍadan || 1 ||

[[3-11-6-2]]tayÀ devatayÀ'ÇgirasvaddhruvÀ sÁda |tÀ asya sÂdadohasaÏ |soma× ÌrÁÉanti pÃÌnayaÏ |janmandevÀnÀÎ viÌaÏ |triÍvÀrocane divaÏ |tayÀ devatayÀ'ÇgirasvaddhruvÀ sÁda |agne devÀÙ ihÀvaha |jajÈÀno vÃktabarhiÍe |asi hotÀ na ÁËyaÏ |aganma mahÀ manasÀ yaviÍÊham || 2 ||

[[3-11-6-3]]yo dÁdÀya samiddha sve duroÉe |citrabhÀn rodasÁ antarurvÁ |svÀhutaÎ viÌvataÏ pratyaÈcam |medhÀkÀraÎ vidathasya prasÀdhanam |agniÙ hotÀraÎ paribhÂtamaÎ matim |tvÀmarbhasya haviÍaÏ samÀnamit |tvÀÎ maho vÃÉate naro nÀnyaÎ tvat |manuÍvattvÀ nidhÁmahi |manuÍvatsamidhÁmahi |

Page 441: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 441 - 06.05.2005 - www.sanskritweb.net/yajurveda

agne manuÍvadaÇgiraÏ || 3 ||

[[3-11-6-4]]devÀndevÀyate yaja |agnirhi vÀjinaÎ viÌe |dadÀti viÌvacarÍaÉiÏ |agnÁ rÀye svÀbhuvam |sa prÁto yÀti vÀryam |iÍa× stotÃbhya Àbhara |pÃÍÊo divi pÃÍÊo agniÏ pÃthivyÀm |pÃÍÊo viÌvÀ oÍadhÁrÀviveÌa |vaiÌvÀnaraÏ sahasÀ pÃÍÊo agniÏ |sa no divÀ sa riÍaÏ pÀtu naktam || 4 ||asÁÍadanyaviÍÊhÀmaÇgiro naktam || 6 ||

[[3-11-7-1]]ayaÎ vÀva yaÏ pavate |so'gnirnÀciketaÏ |sa yatprÀÇpavate |tadasya ÌiraÏ |atha yaddakÍiÉÀ |sa dakÍiÉaÏ pakÍaÏ |atha yatpratyak |tatpuccham |yadudaÇ |sa uttaraÏ pakÍaÏ || 1 ||

[[3-11-7-2]]atha yatsaÎvÀti |tadasya samaÈcanaÎ ca prasÀraÉaÎ ca |atho sampadevÀsya sÀ |saÙ ha vÀ asmai sa kÀmaÏ padyate |yatkÀmo yajate |yo'gniÎ nÀciketaÎ cinute |ya u cainamevaÎ veda |yo ha vÀ agnernÀciketasyÀyatanaÎ pratiÍÊhÀÎ veda |ÀyatanavÀnbhavati |gacchati pratiÍÊhÀm || 2 ||

[[3-11-7-3]]hiraÉyaÎ vÀ agnernÀciketasyÀyatanaÎ pratiÍÊhÀ |ya evaÎ veda |ÀyatanavÀnbhavati |gacchati pratiÍÊhÀm |yo ha vÀ agnernÀciketasya ÌarÁraÎ veda |saÌarÁra eva svargaÎ lokameti |hiraÉyaÎ vÀ agnernÀciketasya ÌarÁram |ya evaÎ veda |saÌarÁra eva svargaÎ lokameti |atho yathÀ rukma uttapto bhÀyyÀt || 3 ||

Page 442: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 442 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[3-11-7-4]]evameva sa tejasÀ yaÌasÀ |asmi×Ìca loke'muÍmi×Ìca bhÀti |uravo ha vai nÀmaite lokÀÏ |ye'vareÉÀdityam |atha haite varÁyÀÙso lokÀÏ |ye pareÉÀdityam |antavantaÙ ha vÀ eÍa kÍayyaÎ lokaÎ jayati |yo'vareÉÀdityam |atha haiÍo'nantamapÀramakÍayyaÎ lokaÎ jayati |yaÏ pareÉÀdityam || 4 ||

[[3-11-7-5]]anantaÙ ha vÀ apÀramakÍayyaÎ lokaÎ jayati |yo'gniÎ nÀciketaÎ cinute |ya u cainamevaÎ veda |atho yathÀ rathe tiÍÊhanpakÍasÁ paryÀvartamÀne pratyapekÍate |evamahorÀtre pratyapekÍate |nÀsyÀhorÀtre lokamÀpnutaÏ |yo'gniÎ nÀciketaÎ cinute |ya u cainamevaÎ veda || 5 ||uttaraÏ pakÍo gacchati pratiÍÊhÀÎ bhÀyyÀdyaÏ pareÉÀdityamaÍÊau ca || 7 ||

[[3-11-8-1]]uÌanha vai vÀjaÌravasaÏ sarvavedasaÎ dadau |tasya ha naciketÀ nÀma putra Àsa |taÙ ha kumÀraÙ santam |dakÍiÉÀsu nÁyamÀnÀsu ÌraddhÀ''viveÌa |sa hovÀca |tata kasmai mÀÎ dÀsyasÁti |dvitÁyaÎ tÃtÁyam |taÙ ha parÁta uvÀca |mÃtyave tvÀ dadÀmÁti |taÙ ha smotthitaÎ vÀgabhivadati || 1 ||

[[3-11-8-2]]gautama kumÀramiti |sa hovÀca |parehi mÃtyorgÃhÀn |mÃtyave vai tvÀ'dÀmiti |taÎ vai pravasantaÎ gantÀsÁti hovÀca |tasya sma tisro rÀtrÁranÀÌvÀngÃhe vasatÀt |sa yadi tvÀ pÃcchet |kumÀra kati rÀtrÁravÀtsÁriti |tisra iti pratibrÂtÀt |kiÎ prathamÀÙ rÀtrimÀÌnÀ iti || 2 ||

[[3-11-8-3]]prajÀÎ ta iti |kiÎ dvitÁyÀmiti |paÌÂÙsta iti |kiÎ tÃtÁyÀmiti |

Page 443: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 443 - 06.05.2005 - www.sanskritweb.net/yajurveda

sÀdhukÃtyÀÎ ta iti |taÎ vai pravasantaÎ jagÀma |tasya ha tisro rÀtrÁranÀÌvÀngÃha uvÀsa |tamÀgatya papraccha |kumÀra kati rÀtrÁravÀtsÁriti |tisra iti pratyuvÀca || 3 ||

[[3-11-8-4]]kiÎ prathamÀÙ rÀtrimÀÌnÀ iti |prajÀÎ ta iti |kiÎ dvitÁyÀmiti |paÌÂÙsta iti |kiÎ tÃtÁyÀmiti |sÀdhukÃtyÀÎ ta iti |namaste astu bhagava iti hovÀca |varaÎ vÃÉÁÍveti |pitarameva jÁvannayÀnÁti |dvitÁyaÎ vÃÉÁÍveti || 4 ||

[[3-11-8-5]]iÍÊÀpÂrtayorme'kÍitiÎ brÂhÁti hovÀca |tasmai haitamagniÎ nÀciketamuvÀca |tato vai tasyeÍÊÀpÂrte nÀ kÍÁyete |nÀsyeÍÊÀpÂrte kÍÁyete |yo'gniÎ nÀciketaÎ cinute |ya u cainamevaÎ veda |tÃtÁyaÎ vÃÉÁÍveti |punarmÃtyorme'pajitiÎ brÂhÁti hovÀca |tasmai haitamagniÎ nÀciketamuvÀca |tato vai so'pa punarmÃtyumajayat || 5 ||

[[3-11-8-6]]apa punarmÃtyuÎ jayati |yo'gniÎ nÀciketaÎ cinute |ya u cainamevaÎ veda |prajÀpatirvai prajÀkÀmastapo'tapyata |sa hiraÉyamudÀsyat |tadagnau prÀsyat |tadasmai nÀcchadayat |taddvitÁyaÎ prÀsyat |tadasmai naivÀcchadayat |tattÃtÁyaÎ prÀsyat || 6 ||

[[3-11-8-7]]tadasmai naivÀcchadayat |tadÀtmanneva hÃdayye'gnau vaiÌvÀnare prÀsyat |tadasmÀ acchadayat |tasmÀddhiraÉyaÎ kaniÍÊhaÎ dhanÀnÀm |bhuÈjatpriyatamam |hÃdayajaÙ hi |sa vai tameva nÀvindat |yasmai tÀÎ dakÍiÉÀmaneÍyat |

Page 444: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 444 - 06.05.2005 - www.sanskritweb.net/yajurveda

tÀÙ svÀyaiva hastÀya dakÍiÉÀyÀnayat |tÀÎ pratyagÃhÉÀt || 7 ||

[[3-11-8-8]]dakÍÀya tvÀ dakÍiÉÀÎ pratigÃhÉÀmÁti |so'dakÍata dakÍiÉÀÎ pratigÃhya |dakÍate ha vai dakÍiÉÀÎ pratigÃhya |ya evaÎ veda |etaddha sma vai tadvidvÀÙso vÀjaÌravasÀ gotamÀÏ |apyanÂdeÌyÀÎ dakÍiÉÀÎ pratigÃhÉanti |ubhayena vayaÎ dakÍiÍyÀmaha eva dakÍiÉÀÎ pratigÃhyeti |te'dakÍanta dakÍiÉÀÎ pratigÃhya |dakÍate ha vai dakÍiÉÀÎ pratigÃhya |ya evaÎ veda |prahÀnyaÎ vlÁnÀti || 8 ||vadatyÀÌnÀ ityuvÀca dvitÁyaÎ vÃÉÁÍvetyajayattÃtÁyaÎ prÀsyadagÃhÉÀdya evaÎvedaikaÎ ca || 8 ||

[[3-11-9-1]]taÙ haitameke paÌubandha evottaravedyÀÎ cinvate |uttaravedisammita eÍo'gniriti vadantaÏ |tanna tathÀ kuryÀt |etamagniÎ kÀmena vyarddhayet |sa enaÎ kÀmena vyÃddhaÏ |kÀmena vyarddhayet |saumye vÀvainamadhvare cinvÁta |yatra vÀ bhÂyiÍÊhÀ Àhutayo hÂyeran |etamagniÎ kÀmena samarddhayati |sa enaÎ kÀmena samÃddhaÏ || 1 ||

[[3-11-9-2]]kÀmena samarddhayati |atha hainaÎ purarÍayaÏ |uttaravedyÀmeva satriyamacinvata |tato vai te'vindanta prajÀm |abhi svargaÎ lokamajayan |vindata eva prajÀm |abhi svargaÎ lokaÎ jayati |yo'gniÎ nÀciketaÎ cinute |ya u cainamevaÎ veda |atha hainaÎ vÀyurÃddhikÀmaÏ || 2 ||

[[3-11-9-3]]yathÀnyuptamevopadadhe |tato vai sa etÀmÃddhimÀrdhnot |yÀmidaÎ vÀyurÃddhaÏ |etÀmÃddhimÃdhnoti |yÀmidaÎ vÀyurÃddhaÏ |yo'gniÎ nÀciketaÎ cinute |ya u cainamevaÎ veda |atha hainaÎ gobalo vÀrÍÉaÏ paÌukÀmaÏ |pÀÇktameva cikye |

Page 445: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 445 - 06.05.2005 - www.sanskritweb.net/yajurveda

paÈca purastÀt || 3 ||

[[3-11-9-4]]paÈca dakÍiÉataÏ |paÈca paÌcÀt |paÈcottarataÏ |ekÀÎ madhye |tato vai sa sahasraÎ paÌÂnprÀpnot |pra sahasraÎ paÌÂnÀpnoti |yo'gniÎ nÀciketaÎ cinute |ya u cainamevaÎ veda |atha hainaÎ prajÀpatirjyaiÍÊhyakÀmo yaÌaskÀmaÏ prajananakÀmaÏ |trivÃtameva cikye || 4 ||

[[3-11-9-5]]sapta purastÀt |tisro dakÍiÉataÏ |sapta paÌcÀt |tisra uttarataÏ |ekÀÎ madhye |tato vai sa pra yaÌo jyaiÍÊhyamÀpnot |etÀÎ prajÀtiÎ prÀjÀyata |yÀmidaÎ prajÀÏ prajÀyante |trivÃdvai jyaiÍÊhyam |mÀtÀ pitÀ putraÏ || 5 ||

[[3-11-9-6]]trivÃtprajananam |upastho yonirmadhyamÀ |pra yaÌo jyaiÍÊhyamÀpnoti |etÀÎ prajÀtiÎ prajÀyate |yÀmidaÎ prajÀÏ prajÀyante |yo'gniÎ nÀciketaÎ cinute |ya u cainamevaÎ veda |atha hainamindro jyaiÍÊhyakÀmaÏ |ÂrdhvÀ evopadadhe |tato vai sa jyaiÍÊhyamagacchat || 6 ||

[[3-11-9-7]]jyaiÍÊhyaÎ gacchati |yo'gniÎ nÀciketaÎ cinute |ya u cainamevaÎ veda |atha hainamasÀvÀdityaÏ svargakÀmaÏ |prÀcÁrevopadadhe |tato vai so'bhi svargaÎ lokamajayat |abhi svargaÎ lokaÎ jayati |yo'gniÎ nÀciketaÎ cinute |ya u cainamevaÎ veda |sa yadÁcchet || 7 ||

[[3-11-9-8]]tejasvÁ yaÌasvÁ brahmavarcasÁ syÀmiti |

Page 446: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 446 - 06.05.2005 - www.sanskritweb.net/yajurveda

prÀÇÀhoturdhiÍÉyÀdutsarpet |yeyaÎ prÀgÀdyaÌasvatÁ |sÀ mÀ prorÉotu |tejasÀ yaÌasÀ brahmavarcaseneti |tejasvyeva yaÌasvÁ brahmavarcasÁ bhavati |atha yadÁcchet |

bhÂyiÍÊhaÎ me ÌraddadhÁran |bhÂyiÍÊhÀ dakÍiÉÀ nayeyuriti |dakÍiÉÀsu nÁyamÀnÀsu prÀcyehi prÀcyehÁti prÀcÁ juÍÀÉÀ vetvÀjyasya svÀhetisruveÉopahatyÀhavanÁye juhuyÀt || 8 ||

[[3-11-9-9]]bhÂyiÍÊhamevÀsmai Ìraddadhate |bhÂyiÍÊhÀ dakÍiÉÀ nayanti |purÁÍamupadhÀya |citikÆptibhirabhimÃÌya |agniÎ praÉÁyopasamÀdhÀya |catasra etÀ ÀhutÁrjuhoti |tvamagne rudra iti ÌatarudrÁyasya rÂpam |agnÀviÍÉÂ iti vasordhÀrÀyÀÏ |annapata ityannahomaÏ |sapta te agne samidhaÏ sapta jihvÀ iti viÌvaprÁÏ || 9 ||samÃddha ÃddhikÀmaÏ purastÀccikye putro'gacchadicchejjuhuyÀdviÌvaprÁÏ || 9 ||purarÍayo vÀyurgobalaÏ sahasraÎ prajÀpatistrivÃdindrosÀvÀdityaÏ sa yadÁcchet ||

[[3-11-10-1]]yÀÎ prathamÀmiÍÊakÀmupadadhÀti |imaÎ tayÀ lokamabhijayati |atho yÀ asmiÙlloke devatÀÏ |tÀsÀÙ sÀyujyaÙ salokatÀmÀpnoti |yÀÎ dvitÁyÀmupadadhÀti |antarikÍalokaÎ tayÀ'bhijayati |atho yÀ antarikÍaloke devatÀÏ |tÀsÀÙ sÀyujyaÙ salokatÀmÀpnoti |yÀÎ tÃtÁyÀmupadadhÀti |amuÎ tayÀ lokamabhijayati || 1 ||

[[3-11-10-2]]atho yÀ amuÍmiÙlloke devatÀÏ |tÀsÀÙ sÀyujyaÙ salokatÀmÀpnoti |atho yÀ amÂritarÀ aÍÊÀdaÌa |ya evÀmÁ uravaÌca varÁyÀÙsaÌca lokÀÏ |tÀneva tÀbhirabhijayati |kÀmacÀro ha vÀ asyoruÍu ca varÁyaÏsu ca lokeÍu bhavati |yo'gniÎ nÀciketaÎ cinute |ya u cainamevaÎ veda |saÎvatsaro vÀ agnirnÀciketaÏ |tasya vasantaÏ ÌiraÏ || 2 ||

[[3-11-10-3]]grÁÍmo dakÍiÉaÏ pakÍaÏ |

Page 447: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 447 - 06.05.2005 - www.sanskritweb.net/yajurveda

varÍÀ uttaraÏ |Ìaratpuccham |mÀsÀÏ karmakÀrÀÏ |ahorÀtre ÌatarudrÁyam |parjanyo vasordhÀrÀ |yathÀ vai parjanyaÏ suvÃÍÊaÎ vÃÍÊvÀ |prajÀbhyaÏ sarvÀnkÀmÀntsaÎpÂrayati |evameva sa tasya sarvÀnkÀmÀntsaÎpÂrayati |yo'gniÎ nÀciketaÎ cinute || 3 ||

[[3-11-10-4]]ya u cainamevaÎ veda |saÎvatsaro vÀ agnirnÀciketaÏ |tasya vasantaÏ ÌiraÏ |grÁÍmo dakÍiÉaÏ pakÍaÏ |varÍÀÏ puccham |ÌaraduttaraÏ pakÍaÏ |hemanto madhyam |pÂrvapakÍÀÌcitayaÏ |aparapakÍÀÏ purÁÍam |ahorÀtrÀÉÁÍÊakÀÏ |eÍa vÀva so'gniragnimayaÏ punarÉavaÏ |agnimayo ha vai punarÉavo bhÂtvÀ |svargaÎ lokameti |Àdityasya sÀyujyam |yo'gniÎ nÀciketaÎ cinute |ya u cainamevaÎ veda || 4 ||amuÎ tayÀ lokamabhi jayati ÌiraÌcinuta iÍÊakÀÍÍaÊca || 10 ||lokastvamagne'gnÀviÍÉÂ annapate sapta te agne yatte citamayaÎ vÀvoÌan ha vaitaÙ haitaÎ yÀÎ prathamÀmiÍÊakÀÎ daÌa || 10 ||loka Àditya ojosyÂrdhvÀ diganantaÙ ha vai kÀmena grÁÍmo dviÍaÍÊiÏ || 62 ||

[[3-12-1-1]]tubhyaÎ tÀ aÇgirastamÀ'ÌyÀma taÎ kÀmamagne |ÀÌÀnÀÎ tvÀ viÌvÀ ÀÌÀÏ |anu no'dyÀnumatiranvidanumate tvam |kÀmo bhÂtasya kÀmastadagre |brahma jajÈÀnaÎ pitÀ virÀjÀm |yajÈo rÀyo'yaÎ yajÈaÏ |Àpo bhadrÀ ÀditpaÌyÀmi |tubhyaÎ bharanti yo dehyaÏ |pÂrvaÎ devÀ apareÉa prÀÉÀpÀnau |havyavÀha× sviÍÊam || 1 ||tubhyaÎ daÌa || 1 ||

[[3-12-2-1]]devebhyo vai svargo lokastiro'bhavat |te prajÀpatimabruvan |prajÀpate svargo vai no lokastiro'bhÂt |tamanviccheti |taÎ yajÈakratubhiranvaicchat |taÎ yajÈakratubhirnÀnvavindat |

Page 448: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 448 - 06.05.2005 - www.sanskritweb.net/yajurveda

tamiÍÊibhiranvaicchat |tamiÍÊibhiranvavindat |tadiÍÊÁnÀmiÍÊitvam |eÍÊayo ha vai nÀma |tÀ iÍÊaya ityÀcakÍate parokÍeÉa |parokÍapriyÀ iva hi devÀÏ || 1 ||

[[3-12-2-2]]tamÀÌÀ'bravÁt |prajÀpata ÀÌayÀ vai ÌrÀmyasi |ahamu vÀ ÀÌÀ'smi |mÀÎ nu yajasva |atha te satyÀ''ÌÀ bhaviÍyati |anu svargaÎ lokaÎ vetsyasÁti |sa etamagnaye kÀmÀya puroËÀÌamaÍÊÀkapÀlaÎ niravapat |ÀÌÀyai carum |anumatyai carum |tato vai tasya satyÀ''ÌÀ'bhavat |anu svargaÎ lokamavindat |satyÀ ha vÀ asyÀÌÀ bhavati |anu svargaÎ lokaÎ vindati |ya etena haviÍÀ yajate |ya u cainadevaÎ veda |so'tra juhoti |agnaye kÀmÀya svÀhÀ''ÌÀyai svÀhÀ |anumatyai svÀhÀ prajÀpataye svÀhÀ |svargÀya lokÀya svÀhÀ'gnaye sviÍÊakÃte svÀheti || 2 ||

[[3-12-2-3]]taÎ kÀmo'bravÁt |prajÀpate kÀmena vai ÌrÀmyasi |ahamu vai kÀmo'smi |mÀÎ nu yajasva |atha te satyaÏ kÀmo bhaviÍyati |anu svargaÎ lokaÎ vetsyasÁti |sa etamagnaye kÀmÀya puroËÀÌamaÍÊÀkapÀlaÎ niravapat |kÀmÀya carum |anumatyai carum |tato vai tasya satyaÏ kÀmo'bhavat |anu svargaÎ lokamavindat |satyo ha vÀ asya kÀmo bhavati |anu svargaÎ lokaÎ vindati |ya etena haviÍÀ yajate |ya u cainadevaÎ veda |so'tra juhoti |agnaye kÀmÀya svÀhÀ kÀmÀya svÀhÀ |anumatyai svÀhÀ prajÀpataye svÀhÀ |svargÀya lokÀya svÀhÀ'gnaye sviÍÊakÃte svÀheti || 3 ||

[[3-12-2-4]]taÎ brahmÀbravÁt |prajÀpate brahmaÉÀ vai ÌrÀmyasi |

Page 449: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 449 - 06.05.2005 - www.sanskritweb.net/yajurveda

ahamu vai brahmÀsmi |mÀÎ nu yajasva |atha te brahmaÉvÀnyajÈo bhaviÍyati |anu svargaÎ lokaÎ vetsyasÁti |sa etamagnaye kÀmÀya puroËÀÌamaÍÊÀkapÀlaÎ niravapat |brahmaÉe carum |anumatyai carum |tato vai tasya brahmaÉvÀnyajÈo'bhavat |anu svargaÎ lokamavindat |brahmaÉvÀnha vÀ asya yajÈo bhavati |anu svargaÎ lokaÎ vindati |ya etena haviÍÀ yajate |ya u cainadevaÎ veda |so'tra juhoti |agnaye kÀmÀya svÀhÀ brahmaÉe svÀhÀ |anumatyai svÀhÀ prajÀpataye svÀhÀ |svargÀya lokÀya svÀhÀ'gnaye sviÍÊakÃte svÀheti || 4 ||

[[3-12-2-5]]taÎ yajÈo'bravÁt |prajÀpate yajÈena vai ÌrÀmyasi |ahamu vai yajÈo'smi |mÀÎ nu yajasva |atha te satyo yajÈo bhavaÍyati |anu svargaÎ lokaÎ vetsyasÁti |sa etamagnaye kÀmÀya puroËÀÌamaÍÊÀkapÀlaÎ niravapat |yajÈÀya carum |anumatyai carum |tato vai tasya satyo yajÈo'bhavat |anu svargaÎ lokamavindat |satyo ha vÀ asya yajÈo bhavati |anu svargaÎ lokaÎ vindati |ya etena haviÍÀ yajate |ya u cainadevaÎ veda |so'tra juhoti |agnaye kÀmÀya svÀhÀ yajÈÀya svÀhÀ |anumatyai svÀhÀ prajÀpataye svÀhÀ |svargÀya lokÀya svÀhÀ'gnaye sviÍÊakÃte svÀheti || 5 ||

[[3-12-2-6]]tamÀpo'bruvan |prajÀpate'psu vai sarve kÀmÀÏ ÌritÀÏ |vayamu vÀ ÀpaÏ smaÏ |asmÀnnu yajasva |atha tvayi sarve kÀmÀÏ ÌrayiÍyante |anu svargaÎ lokaÎ vetsyasÁti |sa etamagnaye kÀmÀya puroËÀÌamaÍÊÀkapÀlaÎ niravapat |adbhyaÌcarum |anumatyai carum |tato vai tasmintsarve kÀmÀ aÌrayanta |anu svargaÎ lokamavindat |sarve ha vÀ asminkÀmÀÏ Ìrayante |

Page 450: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 450 - 06.05.2005 - www.sanskritweb.net/yajurveda

anu svargaÎ lokaÎ vindati |ya etena haviÍÀ yajate |ya u cainadevaÎ veda |so'tra juhoti |agnaye kÀmÀya svÀhÀ'dbhyaÏ svÀhÀ |anumatyai svÀhÀ prajÀpataye svÀhÀ |svargÀya lokÀya svÀhÀ'gnaye sviÍÊakÃte svÀheiti || 6 ||

[[3-12-2-7]]tamagnirbalimÀnabravÁt |prajÀpate'gnaye vai balimate sarvÀÉi bhÂtÀni baliÙ haranti |ahamu vÀ agnirbalimÀnasmi |mÀÎ nu yajasva |atha te sarvÀÉi bhÂtÀni baliÙ hariÍyanti |anu svargaÎ lokaÎ vetsyasÁti |sa etamagnaye kÀmÀya puroËÀÌamaÍÊÀkapÀlaÎ niravapat |agnaye balimate carum |anumatyai carum |tato vai tasmai sarvÀÉi bhÂtÀni balimaharan |anu svargaÎ lokamavindat |sarvÀÉi ha vÀ asmai bhÂtÀni baliÙ haranti |anu svargaÎ lokaÎ vindati |ya etena haviÍÀ yajate |ya u cainadevaÎ veda |so'tra juhoti |agnaye kÀmÀya svÀhÀ'gnaye balimate svÀhÀ |anumatyai svÀhÀ prajÀpataye svÀhÀ |svargÀya lokÀya svÀhÀ'gnaye sviÍÊakÃte svÀheti || 7 ||

[[3-12-2-8]]tamanuvittirabravÁt |prajÀpate svargaÎ vai lokamanuvivitsasi |ahamu vÀ anuvittirasmi |mÀÎ nu yajasva |atha te satyÀ'nuvittirbhaviÍyati |anu svargaÎ lokaÎ vetsyasÁti |sa etamagnaye kÀmÀya puroËÀÌamaÍÊÀkapÀlaÎ niravapat |anuvittyai carum |anumatyai carum |tato vai tasya satyÀ'nuvittirabhavat |anu svargaÎ lokamavindat |satyÀ ha vÀ asyÀnuvittirbhavati |anu svargaÎ lokaÎ vindati |ya etena haviÍÀ yajate |ya u cainadevaÎ veda |so'tra juhoti |agnaye kÀmÀya svÀhÀ'nuvittyai svÀhÀ |anumatyai svÀhÀ prajÀpataye svÀhÀ |svargÀya lokÀya svÀhÀ'gnaye sviÍÊakÃte svÀheti || 8 ||

[[3-12-2-9]]tÀ vÀ etÀÏ sapta svargasya lokasya dvÀraÏ |

Page 451: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 451 - 06.05.2005 - www.sanskritweb.net/yajurveda

divaÏÌyenayo'nuvittayo nÀma |ÀÌÀ prathamÀÙ rakÍati |kÀmo dvitÁyÀm |brahma tÃtÁyÀm |yajÈaÌcaturthÁm |ÀpaÏ paÈcamÁm |agnirbalimÀntÍaÍÊhÁm |anuvittiÏ saptamÁm |anu ha vai svargaÎ lokaÎ vindati |kÀmacÀro'sya svarge loke bhavati |ya etÀbhiriÍÊibhiryajate |ya u cainÀ evaÎ veda |tÀsvanviÍÊi |paÍÊhauhÁvarÀÎ dadyÀtkaÙsaÎ ca |striyai cÀbhÀraÙ samÃddhyai || 9 || || 2 ||

[[3-12-3-1]]tapasÀ devÀ devatÀmagra Àyan |tapasarÍayaÏ svaranvavindan |tapasÀ sapatnÀnpraÉudÀmÀrÀtÁÏ |yenedaÎ viÌvaÎ paribhÂtaÎ yadasti |prathamajaÎ devaÙ haviÍÀ vidhema |svayaÎbhu brahma paramaÎ tapo yat |sa eva putraÏ sa pitÀ sa mÀtÀ |tapo ha yakÍaÎ prathamaÙ saÎbabhÂva |ÌraddhayÀ devo devatvamaÌnute |ÌraddhÀ pratiÍÊhÀ lokasya devÁ || 1 ||

[[3-12-3-2]]sÀ no juÍÀÉopa yajÈamÀgÀt |kÀmavatsÀ'mÃtaÎ duhÀnÀ |ÌraddhÀ devÁ prathamajÀ Ãtasya |viÌvasya bhartrÁ jagataÏ pratiÍÊhÀ |tÀÙ ÌraddhÀÙ haviÍÀ yajÀmahe |sÀ no lokamamÃtaÎ dadhÀtu |ÁÌÀnÀ devÁ bhuvanasyÀdhipatnÁ |ÀgÀtsatyaÙ haviridaÎ juÍÀÉam |yasmÀddevÀ jajÈire bhuvanaÎ ca viÌve |tasmai vidhema haviÍÀ ghÃtena || 2 ||

[[3-12-3-3]]yathÀ devaiÏ sadhamÀdaÎ madema |yasya pratiÍÊhorvantarikÍam |yasmÀddevÀ jajÈire bhuvanaÎ ca sarve |tatsatyamarcadupa yajÈaÎ na ÀgÀt |brahmÀhutÁrupamodamÀnam |manaso vaÌe sarvamidaÎ babhÂva |nÀnyasya mano vaÌamanviyÀya |bhÁÍmo hi devaÏ sahasaÏ sahÁyÀn |sa no juÍÀÉa upa yajÈamÀgÀt |ÀkÂtÁnÀmadhipatiÎ cetasÀÎ ca || 3 ||

Page 452: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 452 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[3-12-3-4]]saÎkalpajÂtiÎ devaÎ vipaÌcim |mano rÀjÀnamiha vardhayantaÏ |upahave'sya sumatau syÀma |caraÉaÎ pavitraÎ vitataÎ purÀÉam |yena pÂtastarati duÍkÃtÀni |tena pavitreÉa Ìuddhena pÂtÀÏ |ati pÀpmÀnamarÀtiÎ tarema |lokasya dvÀramarcimatpavitram |jyotiÍmadbhrÀjamÀnaÎ mahasvat |amÃtasya dhÀrÀ bahudhÀ dohamÀnam |caraÉaÎ no loke sudhitÀÎ dadhÀtu |agnirmÂrdhÀ bhuvaÏ |anu no'dyÀnumatiranvidanumate tvam |havyavÀha× sviÍÊam || 4 ||devÁ ghÃtena cetasÀÎ ca dohamÀnaÎ catvÀri ca || 3 ||

[[3-12-4-1]]devebhyo vai svargo lokastiro'bhavat |te prajÀpatimabruvan |prajÀpate svargo vai no lokastiro'bhÂt |tamanviccheti |taÎ yajÈakratubhiranvaicchat |taÎ yajÈakratubhirnÀnvavindat |tamiÍÊibhiranvaicchat |tamiÍÊibhiranvavindat |tadiÍÊÁnÀmiÍÊitvam |eÍÊayo ha vai nÀma |tÀ iÍÊaya ityÀcakÍate parokÍeÉa |parokÍapriyÀ iva hi devÀÏ || 1 ||

[[3-12-4-2]]taÎ tapo'bravÁt |prajÀpate tapasÀ vai ÌrÀmyasi |ahamu vai tapo'smi |mÀÎ nu yajasva |atha te satyaÎ tapo bhaviÍyati |anu svargaÎ lokaÎ vetsyasÁti |sa etamÀgneyamaÍÊÀkapÀlaÎ niravapat |tapase carum |anumatyai carum |tato vai tasya satyaÎ tapo'bhavat |anu svargaÎ lokamavindat |satyaÙ ha vÀ asya tapo bhavati |anu svargaÎ lokaÎ vindati |ya etena haviÍÀ yajate |ya u cainadevaÎ veda |so'tra juhoti |agnaye svÀhÀ tapase svÀhÀ |anumatyai svÀhÀ prajÀpataye svÀhÀ |svargÀya lokÀya svÀhÀ'gnaye sviÍÊakÃte svÀheti || 2 ||

Page 453: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 453 - 06.05.2005 - www.sanskritweb.net/yajurveda

[[3-12-4-3]]ta× ÌraddhÀ'bravÁt |prajÀpate ÌraddhayÀ vai ÌrÀmyasi |ahamu vai ÌraddhÀ'smi |mÀÎ nu yajasva |atha te satyÀ ÌraddhÀ bhaviÍyati |anu svargaÎ lokaÎ vetsyasÁti |sa etamÀgneyamaÍÊÀkapÀlaÎ niravapat |ÌraddhÀyai carum |anumatyai carum |tato vai tasya satyÀ ÌraddhÀ'bhavat |anu svargaÎ lokamavindat |satyÀ ha vÀ asya ÌraddhÀ bhavati |anu svargaÎ lokaÎ vindati |ya etena haviÍÀ yajate |ya u cainadevaÎ veda |so'tra juhoti |agnaye svÀhÀ ÌraddhÀyai svÀhÀ |anumatyai svÀhÀ prajÀpataye svÀhÀ |svargÀya lokÀya svÀhÀ'gnaye sviÍÊakÃte svÀheti || 3 ||

[[3-12-4-4]]taÙ satyamabravÁt |prajÀpate satyena vai ÌrÀmyasi |ahamu vai satyamasmi |mÀÎ nu yajasva |atha te satyaÙ satyaÎ bhaviÍyati |anu svargaÎ lokaÎ vetsyasÁti |sa etamÀgneyamaÍÊÀkapÀlaÎ niravapat |satyÀya carum |anumatyai carum |tato vai tasya satyaÙ satyamabhavat |anu svargaÎ lokamavindat |satyaÙ ha vÀ asya satyaÎ bhavati |anu svargaÎ lokaÎ vindati |ya etena haviÍÀ yajate |ya u cainadevaÎ veda |so'tra juhoti |agnaye svÀhÀ satyÀya svÀhÀ |anumatyai svÀhÀ prajÀpataye svÀhÀ |svargÀya lokÀya svÀhÀ'gnaye sviÍÊakÃte svÀheti || 4 ||

[[3-12-4-5]]taÎ mano'bravÁt |prajÀpate manasÀ vai ÌrÀmyasi |ahamu vai mano'smi |mÀÎ nu yajasva |atha te satyaÎ mano bhaviÍyati |anu svargaÎ lokaÎ vetsyasÁti |sa etamÀgneyamaÍÊÀkapÀlaÎ niravapat |manase carum |anumatyai carum |

Page 454: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 454 - 06.05.2005 - www.sanskritweb.net/yajurveda

tato vai tasya satyaÎ mano'bhavat |anu svargaÎ lokamavindat |satyaÙ ha vÀ asya mano bhavati |anu svargaÎ lokaÎ vindati |ya etena haviÍÀ yajate |ya u cainadevaÎ veda |so'tra juhoti |agnaye svÀhÀ manase svÀhÀ |anumatyai svÀhÀ prajÀpataye svÀhÀ |svargÀya lokÀya svÀhÀ'gnaye sviÍÊakÃte svÀhÀeti || 5 ||

[[3-12-4-6]]taÎ caraÉamabravÁt |prajÀpate caraÉena vai ÌrÀmyasi |ahamu vai caraÉamasmi |mÀÎ nu yajasva |atha te satyaÎ caraÉaÎ bhaviÍyati |anu svargaÎ lokaÎ vetsyasÁti |sa etamÀgneyamaÍÊÀkapÀlaÎ niravapat |caraÉÀya carum |anumatyai carum |tato vai tasya satyaÎ caraÉamabhavat |anu svargaÎ lokamavindat |satyaÙ ha vÀ asya caraÉaÎ bhavati |anu svargaÎ lokaÎ vindati |ya etena haviÍÀ yajate |ya u cainadevaÎ veda |so'tra juhoti |agnaye svÀhÀ caraÉÀya svÀhÀ |anumatyai svÀhÀ prajÀpataye svÀhÀ |svargÀya lokÀya svÀhÀ'gnaye sviÍÊakÃte svÀheti || 6 ||

[[3-12-4-7]]tÀ vÀ etÀÏ paÈca svargasya lokasya dvÀraÏ |apÀghÀ anuvittayo nÀma |tapaÏ prathamÀÙ rakÍati |ÌraddhÀ dvitÁyÀm |satyaÎ tÃtÁyÀm |manaÌcaturthÁm |caraÉaÎ paÈcamÁm |anu ha vai svargaÎ lokaÎ vindati |kÀmacÀro'sya svarge loke bhavati |ya etÀbhiriÍÊibhiryajate |ya u cainÀ evaÎ veda |tÀsvanviÍÊi |paÍÊhauhÁvarÀÎ dadyÀtkaÙsaÎ ca |striyai cÀbhÀraÙ samÃddhyai || 7 || || 4 ||

[[3-12-5-1]]brahma vai caturhotÀraÏ |caturhotÃbhyo'dhiyajÈo nirmitaÏ |nainaÙ Ìaptam |

Page 455: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 455 - 06.05.2005 - www.sanskritweb.net/yajurveda

nÀbhicaritamÀgacchati |ya evaÎ veda |yo ha vai caturhotÃÉÀÎ caturhotÃtvaÎ veda |atho paÈcahotÃtvam |sarvÀ hÀsmai diÌaÏ kalpante |vÀcaspatirhotÀ daÌahotÅÉÀm |pÃthivÁ hotÀ caturhotÅÉÀm || 1 ||

[[3-12-5-2]]agnirhotÀ paÈcahotÅÉÀm |vÀgghotÀ ÍaËËhotÅÉÀm |mahÀhavirhotÀ saptahotÅÉÀm |etadvai caturhotÃÉÀÎ caturhotÃtvam |atho paÈcahotÃtvam |sarvÀ hÀsmai diÌaÏ kalpante |ya evaÎ veda |eÍÀ vai sarvavidyÀ |etadbheÍajam |eÍÀ paÇktiÏ svargasya lokasyÀÈjasÀ'yaniÏ srutiÏ || 2 ||

[[3-12-5-3]]etÀnyo'dhyaityacchadirdarÌe yÀvattarasam |svareti |anapabravaÏ sarvamÀyureti |vindate prajÀm |rÀyaspoÍaÎ gaupatyam |brahmavarcasÁ bhavati |etÀnyo'dhyaiti |spÃÉotyÀtmÀnam |prajÀÎ pitÅn |etÀnvÀ aruÉa aupaveÌirvidÀÈcakÀra || 3 ||

[[3-12-5-4]]etairadhivÀdamapÀjayat |atho viÌvaÎ pÀpmÀnam |svaryayau |etÀnyo'dhyaiti |adhivÀdaÎ jayati |atho viÌvaÎ pÀpmÀnam |svareti |etairagniÎ cinvÁta svargakÀmaÏ |etairÀyuÍkÀmaÏ |prajÀpaÌukÀmo vÀ || 4 ||

[[3-12-5-5]]purastÀddaÌahotÀramudaÈcamupadadhÀti yÀvatpadam |hÃdayaÎ yajuÍÁ patnyau ca |dakÍiÉataÏ prÀÈcaÎ caturhotÀram |paÌcÀdudaÈcaÎ paÈcahotÀram |uttarataÏ prÀÈcaÙ ÍaËËhotÀram |upariÍÊÀtprÀÈcaÙ saptahotÀram |

Page 456: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 456 - 06.05.2005 - www.sanskritweb.net/yajurveda

hÃdayaÎ yajÂÙÍi patnyaÌca |

yathÀvakÀÌaÎ grahÀn |yathÀvakÀÌaÎ pratigrahÀÙllokaÎpÃÉÀÌca |sarvÀ hÀsyaitÀ devatÀÏ prÁtÀ abhÁÍÊÀ bhavanti || 5 ||

[[3-12-5-6]]sadevamagniÎ cinute |rathasaÎmitaÌcetavyaÏ |vajro vai rathaÏ |vajreÉaiva pÀpmÀnaÎ bhrÀtÃvya× stÃÉute |pakÍaÏsaÎmitaÌcetavyaÏ |etÀvÀnvai rathaÏ |yÀvatpakÍaÏ |rathasaÎmitameva cinute |imameva lokaÎ paÌubandhenÀbhijayati |atho agniÍÊomena || 6 ||

[[3-12-5-7]]antarikÍamukthyena |svaratirÀtreÉa |sarvÀÙllokÀnahÁnena |atho satreÉa |varo dakÍiÉÀ |vareÉaiva vara× spÃÉoti |ÀtmÀ hi varaÏ |ekaviÙÌatirdakÍiÉÀ dadÀti |ekaviÙÌo vÀ itaÏ svargo lokaÏ |pra svargaÎ lokamÀpnoti || 7 ||

[[3-12-5-8]]asÀvÀditya ekaviÙÌaÏ |amumevÀdityamÀpnoti |ÌataÎ dadÀti |ÌatÀyuÏ puruÍaÏ ÌatendriyaÏ |ÀyuÍyevendriye pratitiÍÊhati |sahasraÎ dadÀti |sahasrasaÎmitaÏ svargo lokaÏ |svargasya lokasyÀbhijityai |anviÍÊakaÎ dakÍiÉÀ dadÀti |sarvÀÉi vayÀÙsi || 8 ||

[[3-12-5-9]]sarvasyÀptyai |sarvasyÀvaruddhyai |yadi na vindeta |manthÀnetÀvato dadyÀdodanÀnvÀ |aÌnute taÎ kÀmam |yasmai kÀmÀyÀgniÌcÁyate |paÍÊhauhÁÎ tvantarvatÁÎ dadyÀt |sÀ hi sarvÀÉi vayÀÙsi |sarvasyÀptyai |

Page 457: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 457 - 06.05.2005 - www.sanskritweb.net/yajurveda

sarvasyÀvaruddhyai || 9 ||

[[3-12-5-10]]hiraÉyaÎ dadÀti |hiraÉyajyotireva svargaÎ lokameti |vÀso dadÀti |tenÀyuÏ pratirate |veditÃtÁye yajeta |triÍatyÀ hi devÀÏ |sa satyamagniÎ cinute |tadetatpaÌubandhe brÀhmaÉaÎ brÂyÀt |netareÍu yajÈeÍu |yo ha vai caturhotÅnanusavanaÎ tarpayitavyÀnveda || 10 ||

[[3-12-5-11]]tÃpyati prajayÀ paÌubhiÏ |upainaÙ somapÁtho namati |ete vai caturhotÀro'nusavanaÎ tarpayitavyÀÏ |ye brÀhmaÉÀ bahuvidaÏ |tebhyo yaddakÍiÉÀ na nayet |duriÍÊa× syÀt |agnimasya vÃÈjÁran |tebhyo yathÀÌraddhaÎ dadyÀt |sviÍÊamevaitatkriyate |nÀsyÀgniÎ vÃÈjate || 11 ||

[[3-12-5-12]]hiraÉyeÍÊako bhavati |yÀvaduttamamaÇgulikÀÉËaÎ yajÈaparuÍÀ saÎmitam |tejo hiraÉyam |yadi hiraÉyaÎ na vindet |ÌarkarÀ aktÀ upadadhyÀt |tejo ghÃtam |satejasamevÀgniÎ cinute |agniÎ citvÀ sautrÀmaÉyÀ yajeta maitrÀvaruÉyÀ vÀ |vÁryeÉa vÀ eÍa vyÃddhyate |yo'gniÎ cinute |yÀvadeva vÁryam |tadasmindadhÀti |brahmaÉaÏ sÀyujyaÙ salokatÀmÀpnoti |etÀsÀmeva devatÀnÀÙ sÀyujyam |sÀrÍÊitÀÙ samÀnalokatÀmÀpnoti |ya etamagniÎ cinute |ya u cainamevaÎ veda |etadeva sÀvitre brÀhmaÉam |atho nÀcikete || 12 ||hotÀ caturhotÅÉÀÙ srutiÌcakÀra vÀ bhavantyagniÍÊomenÀpnoti vayÀÙsi vayÀÙsisarvasyÀptyai sarvasyÀvarudhyai veda vÃÈjate cinute nava ca || 5 ||

[[3-12-6-1]]yaccÀmÃtaÎ yacca martyam |yacca prÀÉiti yacca na |

Page 458: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 458 - 06.05.2005 - www.sanskritweb.net/yajurveda

sarvÀstÀ iÍÊakÀÏ kÃtvÀ |upa kÀmadughÀ dadhe |tenarÍiÉÀ tena brahmaÉÀ |tayÀ devatayÀ'ÇgirasvaddhruvÀ sÁda |sarvÀÏ striyaÏ sarvÀnpuÙsaÏ |sarvaÎ na strÁpumaÎ ca yat |sarvÀstÀÏ |yÀvantaÏ pÀÙsavo bhÂmeÏ || 1 ||

[[3-12-6-2]]saÎkhyÀtÀ devamÀyayÀ |sarvÀstÀÏ |yÀvanta ÂÍÀÏ paÌÂnÀm |pÃthivyÀÎ puÍÊirhitÀÏ |sarvÀstÀÏ |yÀvatÁÏ sikatÀÏ sarvÀÏ |apsvantaÌca yÀÏ ÌritÀÏ |sarvÀstÀÏ |yÀvatÁÏ ÌarkarÀ dhÃtyai |asyÀÎ pÃthivyÀmadhi || 2 ||

[[3-12-6-3]]sarvÀstÀÏ |yÀvanto'ÌmÀno'syÀÎ pÃthivyÀm |pratiÍÊhÀsu pratiÍÊhitÀÏ |sarvÀstÀÏ |yÀvatÁrvÁrudhaÏ sarvÀÏ |viÍÊhitÀÏ pÃthivÁmanu |sarvÀstÀÏ |yÀvatÁroÍadhÁÏ sarvÀÏ |viÍÊhitÀÏ pÃthivÁmanu |sarvÀstÀÏ || 3 ||

[[3-12-6-4]]yÀvanto vanaspatayaÏ |asyÀÎ pÃthivyÀmadhi |sarvÀstÀÏ |yÀvanto grÀmyÀÏ paÌavaÏ sarve |ÀraÉyÀÌca ye |sarvÀstÀÏ |ye dvipÀdaÌcatuÍpÀdaÏ |apÀda udarasarpiÉaÏ |sarvÀstÀÏ |yÀvadÀÈjanamucyate || 4 ||

[[3-12-6-5]]devatrÀ yacca mÀnuÍam |sarvÀstÀÏ ||yÀvatkÃÍÉÀyasaÙ sarvam |devatrÀ yacca mÀnuÍam |sarvÀstÀÏ |

Page 459: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 459 - 06.05.2005 - www.sanskritweb.net/yajurveda

yÀvallohÀyasaÙ sarvam |devatrÀ yacca mÀnuÍam |sarvÀstÀÏ |sarvaÙ sÁsaÙ sarvaÎ trapu |devatrÀ yacca mÀnuÍam || 5 ||

[[3-12-6-6]]sarvÀstÀÏ |sarvaÙ hiraÉyaÙ rajatam |devatrÀ yacca mÀnuÍam |sarvÀstÀÏ |sarvaÙ suvarÉaÙ haritam |devatrÀ yacca mÀnuÍam |sarvÀstÀ iÍÊakÀÏ kÃtvÀ |upa kÀmadughÀ dadhe |tenarÍiÉÀ tena brahmaÉÀ |tayÀ devatayÀ'ÇgirasvaddhruvÀ sÁda || 6 ||bhÂmeradhi viÍÊhitÀÏ pÃthivÁmanu sarvÀstÀ ucyate mÀnuÍaÙ sÁda || 6 ||yacca striyaÏ pÀÙsava ÂÍÀÏ sikatÀÏ ÌarkarÀ aÌmÀno vÁrudha oÍadhÁrvanaspatayogrÀmyÀ ye dvipÀdo yÀvadÀÈjanaÎ yÀvatkÃÍÉÀyasaÙ lohÀyasaÙ sÁsaÙ hiraÉyaÙsuvarÉaÙ haritamaÍÊÀdaÌa ||

[[3-12-7-1]]sarvÀ diÌo dikÍu |yaccÀntarbhÂtaÎ pratiÍÊhitam |sarvÀstÀ iÍÊakÀÏ kÃtvÀ |upa kÀmadughÀ dadhe |tenarÍiÉÀ tena brahmaÉÀ |tayÀ devatayÀ'ÇgirasvaddhruvÀ sÁda |antarikÍaÎ ca kevalam |yaccÀsminnantarÀhitam |sarvÀstÀÏ |ÀntarikÍyaÌca yÀÏ prajÀÏ || 1 ||

[[3-12-7-2]]gandharvÀpsarasaÌca ye |sarvÀstÀÏ |sarvÀnudÀrÀntsalilÀn |antarikÍe pratiÍÊhitÀn |sarvÀstÀÏ |sarvÀnudÀrÀntsalilÀn |sthÀvarÀÏ proÍyÀÌca ye |sarvÀstÀÏ |sarvÀÎ dhuniÙ sarvÀndhvaÙsÀn |himo yacca ÌÁyate || 2 ||

[[3-12-7-3]]sarvÀstÀÏ |sarvÀnmarÁcÁnvitatÀn |nÁhÀro yacca ÌÁyate |sarvÀstÀÏ |sarvÀ vidyutaÏ sarvÀntstanayitnÂn |

Page 460: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 460 - 06.05.2005 - www.sanskritweb.net/yajurveda

hrÀdunÁryacca ÌÁyate |sarvÀstÀÏ |sarvÀÏ sravantÁÏ saritaÏ |sarvamapsucaraÎ ca yat |sarvÀstÀÏ || 3 ||

[[3-12-7-4]]yÀÌca kÂpyÀ yÀÌca nÀdyÀÏ samudriyÀÏ |yÀÌca vaiÌantÁruta prÀsacÁryÀÏ |sarvÀstÀÏ |ye cottiÍÊhanti jÁmÂtÀÏ |yÀÌca varÍanti vÃÍÊayaÏ |sarvÀstÀÏ |tapasteja ÀkÀÌam |yaccÀkÀÌe pratiÍÊhitam |sarvÀstÀÏ |vÀyuÎ vayÀÙsi sarvÀÉi || 4 ||

[[3-12-7-5]]antarikÍacaraÎ ca yat |sarvÀstÀÏ |agniÙ sÂryaÎ candram |mitraÎ varuÉaÎ bhagam |sarvÀstÀÏ |satya× ÌraddhÀÎ tapo damam |nÀma rÂpaÎ ca bhÂtÀnÀm |sarvÀstÀ iÍÊakÀÏ kÃtvÀ |upa kÀmadughÀ dadhe |tenarÍiÉÀ tena brahmaÉÀ |tayÀ devatayÀ'ÇgirasvaddhruvÀ sÁda || 5 ||prajÀ himo yacca ÌÁyate sarvÀstÀÏ sarvÀÉi brahmaÉaikaÎ ca || 7 ||diÌo'ntarikÍamÀntarikÍya udÀrÀnudÀrÀndhuniÎ marÁcÁnvidyutaÏ sravantÁryÀÌca yeca tapo vÀyumagniÙ satyaÎ paÈcadaÌa ||

[[3-12-8-1]]sarvÀndivaÙ sarvÀndevÀndivi |yaccÀntarbhÂtaÎ pratiÍÊhitam |sarvÀstÀ iÍÊakÀÏ kÃtvÀ |upa kÀmadughÀ dadhe |tenarÍiÉÀ tena brahmaÉÀ |tayÀ devatayÀ'ÇgirasvaddhruvÀ sÁda |yÀvatÁstÀrakÀÏ sarvÀÏ |vitatÀ rocane divi |sarvÀstÀÏ |Ãco yajÂÙÍi sÀmÀni || 1 ||

[[3-12-8-2]]atharvÀÇgirasaÌca ye |sarvÀstÀÏ |itihÀsapurÀÉaÎ ca |sarpadevajanÀÌca ye |sarvÀstÀÏ |

Page 461: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 461 - 06.05.2005 - www.sanskritweb.net/yajurveda

ye ca lokÀ ye cÀlokÀÏ |antarbhÂtaÎ pratiÍÊhitam |sarvÀstÀÏ |yacca brahma yaccÀbrahma |antarbrahmanpratiÍÊhitam || 2 ||

[[3-12-8-3]]sarvÀstÀÏ |ahorÀtrÀÉi sarvÀÉi |ardhamÀsÀÙÌca kevalÀn |sarvÀstÀÏ |sarvÀnÃtÂntsarvÀnmÀsÀn |saÎvatsaraÎ ca kevalam |sarvÀstÀÏ |sarvaÎ bhÂtaÙ sarvaÎ bhavyam |yaccÀto'dhibhaviÍyati |sarvÀstÀ iÍÊakÀÏ kÃtvÀ |upa kÀmadughÀ dadhe |tenarÍiÉÀ tena brahmaÉÀ |tayÀ devatayÀ'ÇgirasvaddhruvÀ sÁda || 3 ||sÀmÀni brahmanpratiÍÊhitaÎ kÃtvÀ trÁÉi ca || 8 ||divaÎ tÀrakÀ Ãca itihÀspurÀÉaÎ ca ye ca yaccÀhorÀtrÀÉyÃtÂnbhÂtaÎ nava ||

[[3-12-9-1]]ÃcÀÎ prÀcÁ mahatÁ digucyate |dakÍiÉÀmÀhuryajuÍÀmapÀrÀm |atharvaÉÀmaÇgirasÀÎ pratÁcÁ |sÀmnÀmudÁcÁ mahatÁ digucyate |ÃgbhiÏ pÂrvÀhÉe divi deva Áyate |yajurvede tiÍÊhati madhye ahnaÏ |sÀmavedenÀstamaye mahÁyate |vedairaÌÂnyastribhireti sÂryaÏ |Ãgbhyo jÀtÀÙ sarvaÌo mÂrtimÀhuÏ |sarvÀ gatiryÀjuÍÁ haiva ÌaÌvat || 1 ||

[[3-12-9-2]]sarvaÎ tejaÏ sÀmarÂpyaÙ ha ÌaÌvat |sarvaÙ hedaÎ brahmaÉÀ haiva sÃÍÊam |Ãgbhyo jÀtaÎ vaiÌyaÎ varÉamÀhuÏ |yajurvedaÎ kÍatriyasyÀhuryonim |sÀmavedo brÀhmaÉÀnÀÎ prasÂtiÏ |pÂrve pÂrvebhyo vaca etadÂcuÏ |ÀdarÌamagniÎ cinvÀnÀÏ |pÂrve viÌvasÃjo'mÃtÀÏ |ÌataÎ varÍasahasrÀÉi |dÁkÍitÀÏ sattramÀsata || 2 ||

[[3-12-9-3]]tapa ÀsÁdgÃhapatiÏ |brahma brahmÀ'bhavatsvayam |satyaÙ ha hotaiÍÀmÀsÁt |yadviÌvasÃja Àsata |

Page 462: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 462 - 06.05.2005 - www.sanskritweb.net/yajurveda

amÃtamebhya udagÀyat |sahasraÎ parivatsarÀn |bhÂtaÙ ha prastotaiÍÀmÀsÁt |bhaviÍyatprati cÀharat |prÀÉo adhvaryurabhavat |idaÙ sarvaÙ siÍÀsatÀm || 3 ||

[[3-12-9-4]]apÀno vidvÀnÀvÃtaÏ |pratiprÀtiÍÊhadadhvare |ÀrtavÀ upagÀtÀraÏ |sadasyÀ Ãtavo'bhavan |ardhamÀsÀÌca mÀsÀÌca |camasÀdhvaryavo'bhavan |aÌaÙsadbrahmaÉastejaÏ |acchÀvÀko'bhavadyaÌaÏ |ÃtameÍÀÎ praÌÀstÀ''sÁt|yadviÌvasÃja Àsata || 4 ||

[[3-12-9-5]]ÂrgrÀjÀnamudavahat |dhruvagopaÏ saho'bhavat |ojo'bhyaÍÊaudgrÀvÉÉaÏ |yadviÌvasÃja Àsata |apacitiÏ potrÁyÀmayajat |neÍÊrÁyÀmayajattviÍiÏ |ÀgnÁddhrÀdviduÍÁ satyam |ÌraddhÀ haivÀyajatsvayam |irÀ patnÁ viÌvasÃjÀm|ÀkÂtirapinaËËhaviÏ || 5 ||

[[3-12-9-6]]idhmaÙ ha kÍuccaibhya ugre |tÃÍÉÀ cÀvahatÀmubhe |vÀgeÍÀÙ subrahmaÉyÀ''sÁt |chandoyogÀnvijÀnatÁ |kalpatantrÀÉi tanvÀnÀ'haÏ |sa×sthÀÌca sarvaÌaÏ |ahorÀtre paÌupÀlyau |muhÂrtÀÏ preÍyÀ abhavan |mÃtyustadabhavaddhÀtÀ |Ìamitogro viÌÀÎ patiÏ || 6 ||

[[3-12-9-7]]viÌvasÃjaÏ prathamÀÏ sattramÀsata |sahasrasamaÎ prasutena yantaÏ |tato ha jajÈe bhuvanasya gopÀÏ |hiraÉmayaÏ Ìakunirbrahma nÀma |yena sÂryastapati tejaseddhaÏ |pitÀ putreÉa pitÃmÀnyoniyonau |nÀvedavinmanute taÎ bÃhantam |sarvÀnubhumÀtmÀnaÙ saÎparÀye |

Page 463: TaittirÁya-BrÀhmaÉa - Sanskrit · TaittirÁya-BrÀhmaÉa Searchable non-accented transliterated text Edited by Subramania Sarma Chennai 2005 Preface The following text is the first

TaittirÁya-BrÀhmaÉa - Searchable Text, Page 463 - 06.05.2005 - www.sanskritweb.net/yajurveda

eÍa nityo mahimÀ brÀhmaÉasya |na karmaÉÀ vardhate no kanÁyÀn || 7 ||

[[3-12-9-8]]tasyaivÀtmÀ padavittaÎ viditvÀ |na karmaÉÀ lipyate pÀpakena |paÈcapaÈcÀÌatastrivÃtaÏ saÎvatsarÀÏ |paÈcapaÈcÀÌataÏ paÈcadaÌÀÏ |paÈcapaÈcÀÌataÏ saptadaÌÀÏ |paÈcapaÈcÀÌata ekaviÙÌÀÏ |viÌvasÃjÀÙ sahasrasaÎvatsaram |etena vai viÌvasÃja idaÎ viÌvamasÃjanta |yadviÌvamasÃjanta |tasmÀdviÌvasÃjaÏ |viÌvamenÀnanu prajÀyate |brahmaÉaÏ sÀyujyaÙ salokatÀÎ yanti |etÀsÀmeva devatÀnÀÙ sÀyujyam |sÀrÍÊitÀÙ samÀnalokatÀÎ yanti |ya etadupayanti |ye cainatprÀhuÏ |yebhyaÌcainatprÀhuÏ |om || 8 ||ÌaÌvadÀsata siÍÀsatÀmÀsata haviÍpatiÏ kanÁyÀntasmÀdviÌvasÃjo'ÍÊau ca || 9 ||tubhyaÎ devebhyastapasÀ devebhyo brahma vai caturhotÀro yaccÀmÃtaÙ sarvÀ diÌodikÍu sarvÀÎ divamÃcÀÎ prÀcÁ nava || 9 ||tubhyaÎ tapasÀ tÀ vÀ etÀÏ paÈca hiraÉyaÎ dadÀti sarvÀ diÌastapaÀsÁdgÃhapatiÍÍaÊpaÈcÀÌat || 56 ||tubhyamom ||