taittirÁya-brÀhmaÉa - sanskritsanskritweb.net/yajurveda/tb-comb.pdftaittirÁya-brÀhmaÉa, edited...

537
TaittirÁya-BrÀhmaÉa, edited by Subramania Sarma, Chennai 2005, page 1 of 537 - www.sanskritweb.net/yajurveda TaittirÁya-BrÀhmaÉa Edited by Subramania Sarma Chennai 2005 Preface The following text is the first stage on a workable electronic text of the TaittirÁya BrÀhmaÉa. I also felt that such a work could also lay the foundation for all future research work on the TaittirÁya BrÀhmaÉa, as a critical edition is the most basic of building blocks for any good research. Though this is by no means a critical edition, I hope to bring it to perfection. There are a few more texts of the TaittirÁya ÞÀkhÀ which will become available as and when they are ready. This is the first time that the Sanskrit text of the TaittirÁya BrÀhmaÉa with accents is available via the Internet. This throws open many new vistas for researchers and Indologists for study. I am aware of the fact that this and other related works are delayed beyond any reasonable means. This delay is due to factors over which I have no control. The extant printed versions of the texts suffered some major drawbacks. Firstly, they were based on MSS lying around in various Indological institutions mostly in DevanÀgarÁ. Works in languages such as Grantha were ignored, even though everyone accepts that the TaittirÁya ÞÀkhÀ is one best preserved. The Grantha texts have also played a crucial role in this. Another drawback is the non-representation of all accents in texts as it was felt that these should be learnt only from the Guru. This brings us to the next problem area. Most editions have ignored the wisdom preserved in the oral traditions. The current work has attempted to rectify these defects and produce a clean text. Though detailed lists were prepared for editing the texts, it could not be strictly adhered to due to limitations imposed by Unicode. These have however been documented. Another area where the current text is deficient is in the area of variants, which have been totally ignored. The additional passages appearing in the Andhra (Telugu) texts have also been ignored. Wherever sufficient material was not available, those areas to have been documented but not yet pointed out in the text. I will attempt to produce these and the PratÁkas as separate documents.

Upload: duongliem

Post on 08-Apr-2018

376 views

Category:

Documents


49 download

TRANSCRIPT

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 1 of 537 - www.sanskritweb.net/yajurveda

    Taittirya-Brhmaa Edited by Subramania Sarma

    Chennai 2005

    Preface

    The following text is the first stage on a workable electronic text of the Taittirya Brhmaa. I also felt that such a work could also lay the foundation for all future research work on the Taittirya Brhmaa, as a critical edition is the most basic of building blocks for any good research. Though this is by no means a critical edition, I hope to bring it to perfection. There are a few more texts of the Taittirya kh which will become available as and when they are ready.

    This is the first time that the Sanskrit text of the Taittirya Brhmaa with accents is available via the Internet. This throws open many new vistas for researchers and Indologists for study. I am aware of the fact that this and other related works are delayed beyond any reasonable means. This delay is due to factors over which I have no control.

    The extant printed versions of the texts suffered some major drawbacks. Firstly, they were based on MSS lying around in various Indological institutions mostly in Devangar. Works in languages such as Grantha were ignored, even though everyone accepts that the Taittirya kh is one best preserved. The Grantha texts have also played a crucial role in this.

    Another drawback is the non-representation of all accents in texts as it was felt that these should be learnt only from the Guru. This brings us to the next problem area. Most editions have ignored the wisdom preserved in the oral traditions.

    The current work has attempted to rectify these defects and produce a clean text.

    Though detailed lists were prepared for editing the texts, it could not be strictly adhered to due to limitations imposed by Unicode. These have however been documented. Another area where the current text is deficient is in the area of variants, which have been totally ignored. The additional passages appearing in the Andhra (Telugu) texts have also been ignored. Wherever sufficient material was not available, those areas to have been documented but not yet pointed out in the text.

    I will attempt to produce these and the Pratkas as separate documents.

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 2 of 537 - www.sanskritweb.net/yajurveda

    The entire work was made possible only by the kind guidance and financial assistance of Mr. Ulrich Stiehl, to whom the entire Indological community should be indebted. He has brought a lifetime of experience from the print industry to bear on this project and assisted in developing the fonts as per requirements. My thanks also to Mr. Gopalakrishnan Santhanam who helped in the proofreading of the texts.

    My thanks are also due to Mr. Vijayaraghavan Bashyam, Shri R. Sundar, Mr. Ravi Mayavaram, and Mr. Lakshmi Narasimhan for their financial support for the project.

    Despite any problems that may exist in these electronic texts they are potentially so valuable. I hope that this work forms a basis on which better works can be done. The purpose of this work will have been achieved if Indologists and scholars start using this as a benchmark text.

    The following works were used in the producing this text:

    Taittirya Brhmaa text, with the commentary of Bhatta Bhaskara Mishra - Mahadeva Sastry, A and Srinivasacharya, L - Vols. 1-4, Mysore Govt. Library Series, 1908-1913, MLBD reprint

    Taittirya Brhmaam - Godbole, V.S. et al. 1934 - Anandasrama Sanskrit Series 37 (3 Vols).

    Taittirya Brhmaam - 3 Vols. - Nag Prakashan, Delhi

    Taittirya Brhmaam - G.K. Seetharaman - Your Family Friend Delhi.

    Taittirya Brhmaa (Edition in Grantha) - Heritage India Educational Trust, Chennai 2004 (Reprint).

    Despite close scrutiny and vigilance, a few errors could have crept in owing to my lack of concentration. Users are requested to make note of and forward these to [email protected].

    I also thank the people at Omkarananda Ashram who have generously put their Itranslator software in the public domain thereby making this project feasible.

    I conclude by thanking the various institutions and individuals who have lent, procured or presented to me various versions of the texts and also by once again thanking Mr. Ulrich Stiehl for having made this project possible.

    Subramania Sarma

    Copyright Notice:

    Copyright by Subramania Sarma, Chennai 2005. All rights reserved.

    No part of this work may be reproduced, stored in a retrieval system, or transmitted, in any form or by any means, electronic, mechanical, photocopying, recording, internet,

    or otherwise, without the prior written permission of the author of this work.

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 3 of 537 - www.sanskritweb.net/yajurveda

    Taittirya-Brhmaa

    Book 1, Chapter 1 Edited by Subramania Sarma, Chennai

    Final proofread version, May 2005

    [[1-1-1-1]]

    ((brahm sadhtta tanm jinvatam | ktra sadhtta tanm jinvatam | i sadhtta t m jinvatam | rj sadhtta t m jinvatam | ryi sadhtta t m jinvatam | pu sadhtta t m jinvatam | prj sadhtta t m jinvatam | pntsadhtta tnm jinvatam | stts jandh | dvstv ukrp prayantu || 1 ||)) [[1-1-1-2]]

    ((svr prj prjnaynparhi | kra kraci | stts jandh | dvstv manthp prayantu | sprj prj prjnaynparhi | mnth mnthici | sajgmnau dva pthvy''y | sadhtta tanm jinvatam | pra sadhtta ta m jinvatam | pna sadhtta ta m jinvatam || 2 ||)) [[1-1-1-3]]

    ((vyna sadhtta ta m jinvatam | cak sadhtta tanm jinvatam | rotr sadhtta tanm jinvatam | man sadhtta tanm jinvatam | vc sadhtta t m jinvatam | y sth yrme dhattam | yryjy dhattam | yryjaptaye dhattam | pra sth pra m dhattam | pra yjy dhattam || 3 ||)) [[1-1-1-4]]

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 4 of 537 - www.sanskritweb.net/yajurveda

    ((pra yjaptaye dhattam | cak sthcakrme dhattam | cakryjy dhattam | cakryjaptaye dhattam | rotra sth rotra me dhattam | rotra yjy dhattam | rotra yjaptaye dhattam | tau dvau ukrmanthinau | klpayta daivrvi | klpayta mn || 4 ||)) [[1-1-1-5]]

    ((imrjmsms dhattam | prnpu | prj may c yajmne ca | nirst a | nirst mark | apnutta amarka shmun | krasy smidsi | mnthin smidsi | sa prthma saktirvvakrm | sa prthmo mtro varo gni | sa prthmo bhspatciktvn | tasm indrya stamjhomi || 5 || nyntvpna sadhtta ta m jinvata pra yjy dhatta mnrgnirdve c || 1 ||)) [[1-1-2-1]]

    ((kttksvgnimddhta | tadv gnernaktram | yatkttk | svymvaina dvatymdhy | brhmvrcs bhvati | mukha v tannaktrm | yatkttk | ya kttksvgnimdhtte | mukhy va bhvati | ath khal || 1 ||)) [[1-1-2-2]]

    ((gnnktramityapcyanti | ghn h dhko bhavati | prjpt rohymgnimsjata | ta dv rhymddhata | tat vai te sarvnrohnarohan | tadrhyai rhitvam | yo rhymgnimdhtte | dhnotyva | sarvnrohnrohati | dv vai bhdr sant'gnimdhtsanta || 2 ||)) [[1-1-2-3]]

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 5 of 537 - www.sanskritweb.net/yajurveda

    ((temanhit'gnirst | athabhyo vma vasvapkrmat | te punrvasvrddhata | tat vai tn vma vaspvrtata | ya pr bhdra sanppyntsyt | sa punrvasvorgnimddhta | punrvaina vma vaspvrtate | bhdro bhvati | ya kmayt dnkm me prj syrit | sa prvy phalgnyorgnimddhta || 3 ||)) [[1-1-2-4]]

    ((rymo v tannaktram | yatprv phalgn | rymet tamhryo dadti | dnkm asmai prj bhvanti | ya kmayta bhg symit | sa uttray phalgnyorgnimddhta | bhagsy v tannaktram | yaduttr phalgn | bhgyva bhvati | klkj vai nmsr san || 4 ||)) [[1-1-2-5]]

    ((te svrgy lkygnimcinvata | pur ikmupdadhtpur ikm | sa indr brhmo bruv ikmupdhatta | m ctr nmet | te svrga lkamprrhan | sa indr ikmvhat | te'vkryanta | y'vkryanta | ta rvabhyo'bhavan | dvvudpatatm || 5 ||)) [[1-1-2-6]]

    ((tau dvyau vnvabhavatm | yo bhrtvyavtsyt | sa ctrymgnimddhta | vkryava bhrtvyn | oj balmindrya vrymtmandhtte | vsant brhm'gnimddhta | vsnto vai brhmasyrtu | sva vainmtvdhy | brhmvrcs bhvati | mukha v tadtnm || 6 ||))

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 6 of 537 - www.sanskritweb.net/yajurveda

    [[1-1-2-7]]

    ((yadvsnta | yo vsant'gnimdhtte | mukhy va bhvati | ath yonmantamvaina prajtmdhtte | grme rjny ddhta | grmo vai rjnysyrtu | sva vainmtvdhy | ndryv bhvati | rad vaiy ddhta | radvai vaiysyrtu || 7 ||)) [[1-1-2-8]]

    ((sva venmtvdhy | pmnbhvati | na prvy phalgnyorgnimddhta | vai jghny rtr savatsrasy | yatprv phalgn | pta va svatsrasygnimdhy | ppynbhavati | uttrayrddhta | vai prthm rtr savatsrasy | yaduttr phalgn | mkhta va svatsrasygnimdhy | vasynbhavati | ath khal | ydevaina yja pnamt | athddhta | saivsyarddh || 8 || khalvdhitsant phalgnyorgnimddhtsannapatatmtn vaiysyrturuttr phalgn ac || 2 ||)) [[1-1-3-1]]

    ((uddhnti | yadvsy amdhyam | tadap hanti | po'vkat ntya | sikt nivpati | tadv gnervavnrasy rpam | rpeava vavnramavrundhe | nnivpati | purv prjannam | yad || 1 ||)) [[1-1-3-2]]

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 7 of 537 - www.sanskritweb.net/yajurveda

    ((puymva prjann'gnimdhtte | ath sjn va | sajn hytatpnm | yad | dyvpthv shstm | te vyt brtm | astvva na sha yjiymit | yadmuy yjiymst | tadsymdadht | ta abhavan || 2 ||)) [[1-1-3-3]]

    ((yadsy yjiymst | tadmuymadadht | taddacndramsi kam | nnvapnndo dhyyet | dyvpthvyorva yjiy'gnimdhtte | gnirdvebhy nilyata | kh rpa ktv | sa pthv prvat | sa t krva pthvman samcarat | tadkhukarambhavat || 3 ||)) [[1-1-3-4]]

    ((yadkhukara sabhro bhavti | yadvsy tatr nyktam | tadvvrundhe | rja v ta rasa pthvy pdk uddhanti | yadvlmkm | yadvlmkavp sabhro bhavti | rjmva rasa pthvy avrundhe | ath rotrmva | rotr hytatpthvy | yadvlmk || 4 ||)) [[1-1-3-5]]

    ((abdhiro bhavati | ya va ved | prjpti prj sjata | tsmannmupkyata | tbhy sdmup prbhnat | tat vai tsmanna nkyata | yasy sd sabhro bhavti | nsy ghe'nna kyate | p v damagr sallamst | ten prjptirarmyat || 5 ||)) [[1-1-3-6]]

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 8 of 537 - www.sanskritweb.net/yajurveda

    ((kthamda sydit | s'payatpukarapra tiht | s'manyata | ast vai tat | yasmnndamadhtihtt | sa vrho rpa ktvop nymajjat | sa pthvmdha rcchat | tasy uphatyodmajjat | tatpkarapr'prathayat | yadaprthayat || 6 ||)) [[1-1-3-7]]

    ((tatpthvyai pthivtvam | abhdv damit | tadbhmya bhmtvam | t dio'n vt samvahat | t arkrbhiradhat | a vai n'bhdit | taccharkr arkartvam | yadvrhavhata sabhro bhavti | symvchmbakramgnimdhtte | arkr bhavant dhtya || 7 ||))

    [[1-1-3-8]]

    ((ath atvy | sart gnirdhey ityhu | p varasy patnya san | t gnirbhydhyyat | t sambhavat | tasy ret par'patat | taddhiryamabhavat | yaddhiryampsyti | sartasamvgnimdhtte | pur innvai svdretso bbhatsat ityhu || 8 ||)) [[1-1-3-9]]

    ((ttrta upsytyabbhatsyai | at praycchati | rtmvtpraycchati | gnirdvebhy nilyata | av rpa ktv | s'vtthe savatsramtihat | tadvtthasyvatthtvam | yadvttha sabhro bhavti | yadvsy tatr nyktam | tadvvrundhe || 9 ||))

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 9 of 537 - www.sanskritweb.net/yajurveda

    [[1-1-3-10]]

    ((dv v rja vybhajanta | tat udmbar udtihat | rgv dmbar | yadaudmbara sabhro bhavti | rjmvvrundhe | ttysymto dvi som st | ta gytryhrat | tasy pramcchidyata | tatpr'bhavat | tatprasy partvam || 10 ||)) [[1-1-3-11]]

    ((yasy parmay sabhro bhavti | smpthamvvrundhe | dv vai brahmnnavadanta | tatpra upot | srav vai nm | yatprmay sabhro bhavti | brhmvrcsamvvrundhe | prjptirgnimsjata | s'bibhtpra m dhakytt |

    ta my'amayat || 11 ||)) [[1-1-3-12]]

    ((tacchmya amtvam | yacchmmay sabhro bhavti | nty aprdhya | gne sasy yta | vikkata bh rcchat | yadvaikkata sabhro bhavti | bh vvrundhe | sahday'gnirdhey ityhu | mrut'dbhirgnimtamayan | tasy tntasy hdymcchndan | s'anrabhavat | yadanhatasya vkasy sabhro bhavti | sahdayamvgnimdhtte || 12 || abhavannabhavadvlmk'rmydaprthayddhtya bbhatsath ityh rundhe partvamamayadacchindstr ca || 3 ||)) [[1-1-4-1]]

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 10 of 537 - www.sanskritweb.net/yajurveda

    ((dvdas vikrmevgnimddhta | dvd ms savatsra | savtsrdvainmavrudhydhtte | yaddvdas vikrmevdadhta | parmitmavrundhta | cakrnimit ddhta | iyddvdavikrm3 it | parmita cavprimita cvrundhe | anta vai vc vdati | anta mans dhyyati || 1 ||)) [[1-1-4-2]]

    ((cakrvai styam | adr3gityha | adrmit | tatstyam | yacakrnimit'gnimdhtte | stya vainmdhtte | tasmdhtgnrnnta vadet | nsy brhmo'nvnghe vset | stye hysygnirhta | gny vai rtr || 2 ||)) [[1-1-4-3]]

    ((gny pav | andramah | nakta grhpatymddhti | pnvvrundhe | div''havnym | ndryamvvrundhe | rdhodt sry havnymddhti | tasmnvai lke prjpti prj sjata | prj va tadyajmna sjate | ath bhta cava bhvyaccvrundhe || 3 ||)) [[1-1-4-4]]

    ((i vai mnv yjnkinyst | s'ot | asr gnimddhat it | tadgacchat | ta havnymagr ddhata | ath grhpatyam | athnvhrypacnam | s'brvt | prtcy rrgt | bhdr bhtv parbhaviyntt || 4 ||)) [[1-1-4-5]]

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 11 of 537 - www.sanskritweb.net/yajurveda

    ((yasyavamgnirdhyat | prtcysy rrti | bhdro bhtv parbhavati | s'ot | dv gnimddhat it | tadgacchat | t'nvhrypacnmagr ddhata | ath grhpatyam | athhavnym | s'brvt || 5 ||)) [[1-1-4-6]]

    ((prcy rrgt | bhdr bhtv svrga lkamyanti | prj tu na vtsyant it | yasyavamgnirdhyat | prcysy rrti | bhdro bhtv svrga lkamti | prj tu na vndate | s'brvdi manm | tath v ha tavgnimdhsymi | yath pra prjay pubhrmithnairjnyas || 6 ||)) [[1-1-4-7]]

    ((pratysminlke sthsyas | bhi svrga lka jyast | grhpatymagr ddht | grhpatya v an prj pav prajyante | grhpatyenavsma prj pnprjnayat | athnvhrypacnam | tryav v ya lka | sminnva ten lke pratytihat | athhavnym | tenava svrga lkambhyjayat || 7 ||)) [[1-1-4-8]]

    ((yasyavamgnirdhyat | pra prjay pubhrmithnairjyate | pratysmilke thati | bhi svrga lka jyati | yasy v aythdevatamgnirdhyat | dvatbhyo vcyate | ppynbhavati | yasy yathdevtam | na dvatbhy vcyate | vasynbhavati || 8 ||)) [[1-1-4-9]]

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 12 of 537 - www.sanskritweb.net/yajurveda

    ((bhg tv'gras vratapate vrtenddhmt bhgvagrasmddhyt | dtyn tv dvn vratapate vrtenddhmtynys brhmn prjnm | varasya tv rj vratapate vrtenddhmt rj | indrsya tvendrye vratapate vrtenddhmt rjnysya | manstv grmy vratapate vrtenddhmt vaiysya | bh tv dvn vratapate vrtenddhmt rathakrasy | ythdvtamgnirdhyate | na dvatbhy vcyate | vasynbhavati || 9 || dhyyt vai rtrcvrundhe bhaviynttybravjjanyas'jaydvasynbhavat nav ca || 4 ||)) [[1-1-5-1]]

    ((prjptirvca styampayat | tengnimdhtta | ten vai sa rdhnot | bhrbhuv suvrityha | tadvai vca styam | ya tengnimdhtte | dhnotyva | ath styaprrva bhvati | ath ya va vdvnbhcarti | stta vainm || 1 ||)) [[1-1-5-2]]

    ((bhrityha | prj va tadyajmna sjate | bhuv ityha | sminnva lke prattihati | suvrityha | svrga va lke prattihati | trbhirkarargrhpatymddhti | tray me lk | vvain lke prathitmdhtte | sarva pcabhrhavnym || 2 ||)) [[1-1-5-3]]

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 13 of 537 - www.sanskritweb.net/yajurveda

    ((svrgy v a lkydhyate | yadhavny | svrga vsma lke vca stya sarvmpnoti | trbhirgrhpatymddhti | pcabhrhavnym | au sapdyante | kr gytr | gytr'gni | yvnvgni | tamdhtte || 3 ||)) [[1-1-5-4]]

    ((prjpti prj sjata | t smts parcryann | tbhy jyotrudght | ta jyot paynt prj bhismvrtanta | parvgnimudghydddharan | jytirva paynt prj yajmnambhismvrtante | prjptrakyvayat | tatpar'patat | tadav'bhavat | tadavsyvtvam || 4 ||)) [[1-1-5-5]]

    ((a vai prjpti | yadgni | prjptyo'v | yadava prastnnayti | svamva cak paynprjptrandti | vjr v a | yadav | yadava prastnnayti | jtnva bhrtvynpradate | punrvrtayati || 5 ||)) [[1-1-5-6]]

    ((jnyamnva pratnudate | nyhavny grhpatyamakmayata | ni grhpatya havnym | tau vbhja nknot | so'v prvvbhtv | prca prvmudvahat | tatprvvh prvavtvam | yadava prastnnayti | vibhktirvainy s | ath nnvryvvaina kurute || 6 ||)) [[1-1-5-7]]

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 14 of 537 - www.sanskritweb.net/yajurveda

    ((yadparypar ir hart | prn vicchndyt | dh'dh ir harati | prn gopthy | iytyagr harati | atheytyatheyti | tray me lk | vvaina lke prathitmdhtte | prjptirgnimsjata | s'bibhtpra m dhakytt || 7 ||)) [[1-1-5-8]]

    ((tasy trdh mhmna vyahat | nty aprdhya | yattrdh'gnirdhyat | mhmnmvsy tadvyhati | nty aprdhya | punrvrtayati | mhmnmvsy saddhti | purv a | yadav | a rdra || 8 ||)) [[1-1-5-9]]

    ((yadgni | yadavsya pd'gnimddhyt | rdry pnapdadhyt | puryajmna syt | yannkrmayt | anvaruddh asya pav syu | prvta krmayet | yath''htasygneragr abhyavvartrann | avruddh asya pav bhavnti | na rdrypdadhti || 9 ||)) [[1-1-5-10]]

    ((tr hv nirvpati | vrj va vikrnta yajmno'n vikrmate | gnay pavmnya | gnay pvky | gnay ucye | yadgnay pavmnya nrvapti | pntyvainm | yadgnay pvky | pta vsmnnnndya dadhti | yadgnay ucye | brhmvrcsamvsmnnparddadhti || 10 || nmhvnya dhatte'vtva vrtayati kurut it rdro ddht yadgnay ucy eka ca || 5 ||)) [[1-1-6-1]]

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 15 of 537 - www.sanskritweb.net/yajurveda

    ((dvsr saytt sann | te dv vjyampyant | gnau vma vas sanydadhata | dam no bhaviyati | yad no jyantt | tadgnirnotsahmaaknot | tattrdh vinydadht | pu ttyam | psu ttyam | dtye ttyam || 1 ||)) [[1-1-6-2]]

    ((taddv vjity | punravrurutsanta | t'gnay pavmnya purmkpla nirvapan | pav v gni pavmna | yadva puvst | tattenvrundhata | t'gnay pvky | p v gni pvka | yadvpsvst | tattenvrundhata || 2 ||)) [[1-1-6-3]]

    ((t'gnay ucye | sau v dty'gni uc | yadvdtya st | tattenavrundhata | brhmvdin vadanti | tnuv vvait gnydheysya | gnyo v kplo'gnydheymit | yatta nrvapt | naitn | yath''tm syt || 3 ||)) [[1-1-6-4]]

    ((ngni | tdgva tat | yadtn nrvapt | na tam | yath'gn syu | ntm | tdgva tat | bhayni sha nrupyi | yjasy stmtvy | bhaya v tasyndrya vrympyate || 4 ||))

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 16 of 537 - www.sanskritweb.net/yajurveda

    [[1-1-6-5]]

    ((y'gnimdhtte | andrgnamekdaakaplmannirvpet | dtya crum | ndrgn vai dvnmaytaymnau | ye va dvat aytaymn | tbhymvsm indrya vrymavrundhe | dtyo bhvati | ya v adti | symva prattihati | dhnvai v tadret || 5 ||)) [[1-1-6-6]]

    ((yadjym | nuhstal | mthnamvvrundhe | ghte bhvati | yjasylkntatvya | ctvr ry prnti | dmva jyoti juhoti | pav v tn hv | a rdra | yadgni || 6 ||))

    [[1-1-6-7]]

    ((yatsdya tn hv nrvapt | rdry pnap dadhyt | puryajmna syt | yannnnrvapt | anvaruddh asya pav syu | dvdas rtrvan nirvpet | savtsraprtim vai dvd rtrya | savtsreavsma rdra maytv | pnavrundhe | yadekmekamtn hv nrvapt || 7 ||)) [[1-1-6-8]]

    ((yath tryvapnni prayt | tdktat | na prjannmucchiet | eka nrupy | uttr samsyet | ttymvsma lkamucchiati prjannya | ta prjay pubhran prajyate | ath yjasyavai'bhikrnti | rthckra pravrtayati |

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 17 of 537 - www.sanskritweb.net/yajurveda

    mnyrthenava dvartha prtyavrohati || 8 ||)) [[1-1-6-9]]

    ((brhmvdin vadanti | htvymagnihtr3na htvy3mit | yadyaj juhyt | aythprvmht juhuyt | yanna jhyt | gni parbhavet | tmva htvym | ythprvamht jhot | ngni parbhavati | gndh dadti || 9 ||)) [[1-1-6-10]]

    ((gnimkhnvartnprti | pbarha dadti | rpmavruddhyai | ava brhma | ndryamvvrundhe | dhnu hotr | i vvrundhe |

    nvhmadhvryav | vahnrv nvn | vahnradhvryu || 10 ||)) [[1-1-6-11]]

    ((vahnnava vahn yjasyvrundhe | mthnau gva dadti | mthnasyvruddhyai | vs dadti | srv dvtya vai vs | sarv va dvat prti | dvdabhy dadti | dvd ms savatsra | savtsra va prattihati | kmmrdhva deym | aprimitsyvruddhyai || 11 || dtye ttyampsvsttattenvrundhat sydpyat ret'gnirekmekamtn hv nrvaptprtyavrohati dadtyadhvryurdeymeka ca || 6 ||)) [[1-1-7-1]]

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 18 of 537 - www.sanskritweb.net/yajurveda

    ((ghrma irstadyamgni | saprya pubhrbhuvat | chrdistky tanyya yaccha | vt prastadyamgni | saprya pubhrbhuvat | svdta tky tanyya ptu pca | prcman prdia preh vdvn | gnergne pro gnirbhavha | viv ddyn vibhhi | rja no dhehi dvpad catpade || 1 ||)) [[1-1-7-2]]

    ((rkacakstadsau srystadyamgni | saprya pubhrbhuvat | yatt ukra kra varc kr tn | kra jyotrajsram | ten me ddih ten tv''ddhe | gnin'gn brahm | ne vyna sarvmyrvynae | ye t agne ve tnuva | vrc svrc | te m vat te m jinvatm || 2 ||)) [[1-1-7-3]]

    ((ye t agne ve tnuva | smrcbhbhc | te m vat te m jinvatm | ye t agne ve tnuva | vbhc parbhc | te m vat te m jinvatm | ye t agne ve tnuva | prbhv c prabhtica | te m vat te m jinvatm | yst agne vstnuv | tbhstv''ddhe | yst agne ghrstnuv | tbhrmu gccha || 3 || catpade jinvat tnuvstr ca || 7 ||)) [[1-1-8-1]]

    ((me v te lk gnay | te yadavyvtt dhyeran | cayyryajmnam | ghrma ir it grhpatymddhti | vt pra itynvhrypacnam | rkacakrityhavnym | tenavainnvyvrtayati | tath na cayant yajmnam | rthntrambhigyat grhpatya dhyamne | rthntar v ya lka || 1 ||))

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 19 of 537 - www.sanskritweb.net/yajurveda

    [[1-1-8-2]]

    ((sminnvaina lke prathitmdhtte | vmdvyambhigyata uddhryame | ntarka vai vmadvyam | ntarka vaina prathitmdhtte | ath ntrvai vmadvyam | ntamvaina pavymuddhrate | bhadbhigyata havny dhyamne | brht v sau lka | mumnnvaina lke prathitmdhtte | prjptirgnimsjata || 2 ||)) [[1-1-8-3]]

    ((so'v vr bhtv parait | ta vravntynvrayata | tadvravntysya vravantytvam | yaten yt kuruta | tacchyatasy yaittvam | yadvravntymabhgyte | vrytvaivaina prathitmdhtte | yaten yt krute | ghrma ir it grhpatymddhti | saramvainmdhtte || 3 ||))

    [[1-1-8-4]]

    ((upanmuttro yjo nmati | rdro v a | yadgni | sa dhyamna vro yajmnasya pn histo | saprya pubhrbhuvdityha | pubhrvain saprya karoti | pnmahisyai | chrdistky tanyya ycchetyha | imvaitmste | vt pra itynvhrypacnam || 4 ||)) [[1-1-8-5]]

    ((sapramvainmdhtte | svdta tky tanyya ptu pcetyha | annmvsma svadayati | prcman prdia preh vdvnityha | vibhktirvainy s | ath nnvryvvaina kurute | rja no dhehi dvpad catpad ityha | imvaitmste | rkacakrityhavnym |

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 20 of 537 - www.sanskritweb.net/yajurveda

    rko vai dvnmannm || 5 ||)) [[1-1-8-6]]

    ((annmvvrundhe | ten me ddhtyha | samndha vainm | ne vyna it trirudgayati | tray me lk | vvaina lke prathitmdhtte | tattath na krym | vgtmaprtihitmddhta | ddhtyavdhybhmantriy | avgitamvaina prathitmdhtte | vrc svrc yst agne vstnuvstbhstv''ddh ityha | t v gne vstnuv | tbhrvain samrdhayati | yst agne ghrstnuvstbhrmu gcchet brydya dvyt | tbhrvaina parbhvayati || 6 || lk'sjatainmdhtte'nvhrypacna dvnmannmena prathitmdhtt pac ca || 8 ||)) [[1-1-9-1]]

    ((mgrbhdgni mnthati | v gneryjiy tn | tmvsma janayati | adti ptrakm | sdhyebhy dvebhy brahmaudnampacat | tasy ccheamadadu | tatprt | s ret'dhatta | tasya dht crym cjyetm | s dvtymapacat || 1 ||)) [[1-1-9-2]]

    ((tasy ccheamadadu | tatprt | s ret'dhatta | tasya mtrac varacjyetm | s ttymapacat | tasy ccheamadadu | tatprt | s ret'dhatta | tasy ac bhagcjyetm | s ctrthampacat || 2 ||))

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 21 of 537 - www.sanskritweb.net/yajurveda

    [[1-1-9-3]]

    ((tasy ccheamadadu | tatprt | s ret'dhatta | tasy indrc vivsvcjyetm | brhmadna pcati | ret va tadddhti | prnti brhm dnam | yadjymcchiyte | ten smidh'bhyajyddhti | cchedv adt ret'dhatta || 3 ||)) [[1-1-9-4]]

    ((cchedva tadret dhatte | asth v tat | yatsmidh | tadret | yadjym | yadjyna smidh'bhyajydadhti | asthyva tadretsi dadhti | tsra ddhti mithuntvy | iytrbhavanti | prjptin yajamkhen samt || 4 ||))

    [[1-1-9-5]]

    ((iytrbhavanti | yjpru samt | iytrbhavanti | tvdvai pure vrym | vrysamit | rdr bhvanti | rdramv hi ret scyat | citryasyvtthasyddhti | ctramva bhvati | ghtavtbhrddhti || 5 ||)) [[1-1-9-6]]

    ((tadv gne prya dhm | yadghtam | pryeavaina dhmn samrdhayati | ath tejs | gytrbhrbrhmasyddhyt | gytracchnd vai brhma | svasy chandsa pratyayanstvy | trugbh rjnysya | trupchnd vai rjny |

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 22 of 537 - www.sanskritweb.net/yajurveda

    svasy chandsa pratyayanstvy || 6 ||)) [[1-1-9-7]]

    ((jagtbhrvaiysya | jagtchand vai vaiy | svasy chandsa pratyayanstvy | ta svatsra gpyet | savtsra hi ret hta vardhte | yadyna savatsre nopnamt | smidh punrddhyt | ret va taddhta vardhmnameti | na msamnyt | na striymupyt || 7 ||)) [[1-1-9-8]]

    ((yanmsamnyt | yatstriymupyt | nirvrya syt | nainmgnirupnamet | va dhsyamno brahmaudna pcati | dty v ta ttm svrga lkamyann | te v to yanta pratnudante | te khal vvdty |

    yadbrhm | tairva sntva gcchati || 8 ||)) [[1-1-9-9]]

    ((naina pratnudante | brhmvdin vadanti | kv sa | gni kry | y'smai prj pnprjnaytt | alkast rtrmgnimndhta | tasmnnupavyamra nipet | yathrbhy vt nyvicchyat | tdgva tat | pdhy bhasmgni mnthati || 9 ||)) [[1-1-9-10]]

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 23 of 537 - www.sanskritweb.net/yajurveda

    ((saiva s'gne santti | ta mthtv prcmuddhrati | savtsramva tadret hta prajnayati | anhitstasygnirityhu | ya smidho'ndhygnimdhtta it | t savatsre prastdddhyt | savtsrdvainmavrudhydhtte | yad savatsre nddhyt | dvdy prastdddhyt | savtsraprtim vai dvd rtrya | savtsramvsyht bhavanti | yad dvdy nddhyt | tryhe prastdddhyt | ht vsy bhavanti || 10 || dvtymapaccatrthampacdadt ret'dhatt samt ghtavtbhrddhti rjny svasy chandsa pratyayanstvyydgacchati manthat rtryactvar ca || 9 ||)) [[1-1-10-1]]

    ((prjpti prj sjata | sa rricn'manyata | sa tap'tapyata | sa tmanvrymapayat | tadvardhata | tadsmtsahsrdhvamsjyata | s vrbhavat | t dvsr vyghata | s'bravtprjpti | mam v || 1 ||)) [[1-1-10-2]]

    ((doh va ymkmit | s tat prcyudkrmat | tatprjpt paryght | athrva ptu m gopyet | s dvtymudkrmat | tatprjpt paryght | nary prj m gopyet | s ttymudkrmat | tatprjpt paryght | asy pnm gopyet || 2 ||)) [[1-1-10-3]]

    ((s ctrthamudkrmat | tatprjpt paryght | saprtha sbh m gopyet | s pcmamudkrmat | tatprjpt paryght | ah budhniy mantra me gopyet | gnn vva s tnvykramata | tnprjpt paryght | ath pktimva | pktirv brhme prav || 3 ||)) [[1-1-10-4]]

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 24 of 537 - www.sanskritweb.net/yajurveda

    ((tmtmano'dh nirmmte | yadgnirdhyat | tasmdtvnt'gnay dhyante | pkta v da sarvm | pktnava pkta spoti | athrva ptu m gopyetyha | annmvaiten spoti | nary prj m gopyetyha | prjmvaiten spoti | asy pnm gopyetyha || 4 ||)) [[1-1-10-5]]

    ((pnvaiten spoti | saprtha sbh m gopyetyha | sbhmvaitenndrya spoti | ah budhniy mantra me gopyetyha | mantrmvaiten riya spoti | yadnvhrypacne'nvhrya pacnti | ten s'sybh prta | yadgrhpaty jymadhraynt sapatnryjaynti | ten s'sybh prta | yadhavny juhvti || 5 ||)) [[1-1-10-6]]

    ((ten s'sybh prta | yatsbhy vjaynte | ten s'sybh prta | yadvasthe'nn harnti | ten s'sybh prta | tath'sy sarv prt bh dhyante | prvsthamyannvamuptihtaikmekam | yath brhmy ghevsin pardy ghnet | tdgva tat | punrgatyoptihate | s'bhgeyamvai tat | s tat rdhvrhat | s rhybhavat | tadrhyai rhitvam | rhymgnimddhta | sva vaina yona prathitmdhtte | dhnotynena || 6 || pnm gopyet prav pnm

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 25 of 537 - www.sanskritweb.net/yajurveda

    gopyetyh juhvti tihate spta c || 10 || brahm sadhtta kttksddhnti dvdas prjptirvco dvsrstadgnirnodghrma ir me vai mgrbhtprjpt sa rricna satap sa tmanvrya da || 10 || brahm sadhtta tau dvyvath atvy prcy yadparypar yatsdya so'v'vr bhtv jagtbhrati || 80 ||))

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 26 of 537 - www.sanskritweb.net/yajurveda

    Taittirya-Brhmaa

    Book 1, Chapter 2 Edited by Subramania Sarma, Chennai

    Final proofread version, May 2005

    [[1-2-1-1]]

    ((ddhnyamnamsy mdhyam | ap ppmna yajmnasya hantu | v n santu prdicatsra | a n mt pthv tokst | a n dvrbhiye | p bhavantu ptay | a yorbhi srvantu na | vavnrasy rpam | pthvy prsras | synamvantu na || 1 ||)) [[1-2-1-2]]

    ((yadda dvo yadda pthvy | sajjne rods sababhvat | nkamvatu kam | hobhayryjiymgmih | t krvo yatpthvmacra | ghkrmkhurpa prtty | tatt nyktamha sabharnta | ta jvema rad savr | rj pthvy rasmbharnta | ta jvema rad purc || 2 ||)) [[1-2-1-3]]

    ((vmrbhranvitta guhsu | rotra ta rvyabdhir bhavma | prjptisn prjnm | kdhophatyai suvta n astu | upprabhnnmimrja prjbhy | sda ghebhy rasmbhrmi | yasy rpa bibhrdmmavndat | guh prav sarrasy madhy | tasyda vihtambharnta | achmbakramsy vdhema || 3 ||)) [[1-2-1-4]]

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 27 of 537 - www.sanskritweb.net/yajurveda

    ((yatpryapyatsarrasy madhy | rvmapyjjagta prathm | tatpukrasyyatnddhi jtam | pra pthvy prathna harmi | ybhradhjjagta prathm | rvmm vvajnasy bhrtrm | t n v arkr sant sarv | gne retcndra hiryam| dbhya sabhtammta prjs | tatsabharnnuttarto ndhy || 4 ||)) [[1-2-1-5]]

    ((t pryaccha durti tareyam | av rpa ktv yadvtthe'tha | savtsra dvebhy nly | tatt nyktamha sabharnta | ta jvema rad savr | rja pthvy adhyutthto'si | vanspate tavl virha | tvay vyamimrja madnta | ryaspo sam mdema | gytry hryamasy yatt || 5 ||)) [[1-2-1-6]]

    ((pramaptatttysyai dvo'dh | s'ya pra smaprddhi jta | tat harmi somapthasyavruddhyai | dvn brahmavda vadt yat | po srav vai rt'si | tat mmvatu brahmavarcsam | tatsabharstadavrundhya skt | yay te sasygne | htimamayatprjpti | tmmmaprdhya || 6 ||)) [[1-2-1-7]]

    ((m ntya harmyham | yatt sasy yta | vikkata bh rchajjtaveda | tay bhs samta | ru n lkaman prabhhi | yatt tntasy hdymcchndajtaveda | mrut'dbhistmaytv | tatt tadne sabhrmi | stm agn sahdayo bhavha | citrydavtthtsabht bhty || 7 ||)) [[1-2-1-8]]

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 28 of 537 - www.sanskritweb.net/yajurveda

    ((arrambhi saskt stha | prjptin yajamkhen samt | tsrastrvdbhrmithn prajtyai | vtthddhvyavhddhi jtm | gnestn yjiy sabhrmi | ntayni amgrbham | gnay prajnaytav | yo vttha mgrbha | rroh tve sac | ta t harm brahm || 8 ||)) [[1-2-1-9]]

    ((yjiya ktubh sha | ya tv smabhrajtaveda | yth rra bhte nyktam| sa sabhta sda va prjbhy | ru n lkamannei vdvn | pravdhas kvay medhyya | vac vndr vbhy v | yat bhyamabhya tann astu | av dvn yj hey | smidh'gni dvasyata || 9 ||)) [[1-2-1-10]]

    ((ghtairbdhayttthim| 'smn hvy jhotana | up tv'gne hvimt | ghtcryantu haryata | jasv smidh mam | ta tv smidbhragira | ghten vardhaymasi | bhacchc yavihya | smdhyamna prathmo nu dharm | samktubhrajyate vvavra || 10 ||)) [[1-2-1-11]]

    ((ciko ghtanrikpvka | syjo gniryjathya dvn | ghtaprtko ghtaynirgni | ghtai samddho ghtamsyannm | ghtprustv srit vahanti | ghta pibntsyaj yaki dvn | yrd gne hvi jua | ghtaprtko ghtayniredhi | ghta ptv madh cr gavym | ptev ptrambhi rkatdmam || 11||)) [[1-2-1-12]]

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 29 of 537 - www.sanskritweb.net/yajurveda

    ((tvmgne samidhna yviha | dv dta ckrire havyvhm | rjraysa ghtaynmhtam | tva cakrdadhire codyanvti | tvmgne prdiv hta ghten | smnyav sumidh samdhire | sa vvdhna odhbhirukta | rujrays prthv vithase | ghtaprtka ca tasy dhradm | gni mtra na smidhna jate || 12 ||)) [[1-2-1-13]]

    ((indhno kro vdath ddyt | kravrmud no yasat dhiym | prj gn savsaya | ca pubh sha | rrysm dhhi | ynysntsavtu sve | mh vpatn sadne tasy | rvc eta dharue raym | ntarvtn janya jtavdasam | dhvr janayatha purgm || 13 ||)) [[1-2-1-14]]

    ((rhata dat akvrrmam | tengn y varcs sha | jyogjvnt uttrmuttar samm | darmha pramsa yja yath yaja | tvyavat stho gnirtasau | garbha dadhth te vmha dde | tatstya yadvra bbhtha | vra jnayyath | te matprta prajniyethe | te m prajt prajnayyath || 14 ||)) [[1-2-1-15]]

    ((prjay pubhrbrahmavarcsen suvrge lke | anttstyamupami | mnddaivymupami | daiv vca yacchmi | alkargnimndhna | bhau lkau snemham | bhayrlkayrddhv | at mtyu trmyham | jtved bhuvnasy ret | ha sc taps yajjnyat || 15 ||)) [[1-2-1-16]]

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 30 of 537 - www.sanskritweb.net/yajurveda

    ((gnimvtthdadh havyvhm | mgrbhjjnaynyo mybh | ya t yonrtviy | yat jto arcath | ta jnanngn rha | ath no vardhay ryim | apt vt vi c sarptt | ye'tr stha pr ye c ntn | addda ym'vsna pthvy | akrnnma ptar lkamsmai || 16 ||)) [[1-2-1-17]]

    ((gnerbhasmsygne puramasi | sajnmasi kmdharam | may te kmdhara bhyt | sa v sjm hdyni | sasa man astu va | sasa pro stu va | sa y v prystnuv | sapry hdyni va | tm v ast saprya | saprystnuv mam || 17 ||)) [[1-2-1-18]]

    ((kalpt dyvpthv | kalpntmp odh | kalpntmgnay pthk | mam jyaihyy savrt | y'gnay samnasa | ntr dyvpthv | vsntikvt bhi kalpmn | indrmiva dv bhi savantu | dvastv vrya | pthvyai mhmn || 18 ||)) [[1-2-1-19]]

    ((ntarkasy poa | srvapmddhe | ajjanannmta martysa | srma trai vujmbham | da svasro gruv samc | pumsa jtambhi sarbhantm | prjptestv prenbh prmi | pa po mahym | drghytvy taradya | ta radbhy y varcse || 19 ||)) [[1-2-1-20]]

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 31 of 537 - www.sanskritweb.net/yajurveda

    ((jvtvai puyya | ha tvadsm mads tvamtat | mams yonstav yonrasmi | mamava sanvah hvynygne | ptra ptre lkkjjtaveda | pre tv'mtmddhmi | nndamnndyya | gptra guptya | sgrhptyo vdahnnart | as reys reyasrdadht || 20 ||)) [[1-2-1-21]]

    ((agn spatn ap bdhmna | ryaspomimrjmsms dhehi | m mmup tihant ry | bhi prjbhrha savseya | ho i tihatu vivarp | madhy vasrddihi jtaveda | ojs baly tvodycche | v umyy varcse | sptntrsi vtrt | yast dve mahm svrga || 21 ||)) [[1-2-1-22]]

    ((yast tm pu prava | pury t manyu paprthe | tay no agne jam eh | dva pthvy paryntarkt | vttpubhy adhyodhbhya | yatr yatra jtaveda sabbhth | tat no agne jam eh | prcman prdia preh vdvn | gnergne pro gnirbhavha | viv ddyn vibhhi || 22 ||)) [[1-2-1-23]]

    ((rja no dhehi dvpad catpade | anvgnirasmagrmakhyat | anvahni prathmo jtavd | an srysya purtr c rmn | an dyvpthv ttna | vikrmasva mh si | vdanmnebhya | tru lke jghi | yadda dvo yadda pthvy | savdne rods sababhvat || 23 ||)) [[1-2-1-24]]

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 32 of 537 - www.sanskritweb.net/yajurveda

    ((tay phe sdatu jtavd | bh prjbhystnuv syna | pra tv'mt ddhmi | nndamnndyya | gptra guptya | yatt ukra kra varc kr tn | kra jyotrajsram | ten me ddih ten tv''ddhe | gnin'gn brahm | ne vyna sarvmyrvynae || 24 ||)) [[1-2-1-25]]

    ((nary prj m gopya | mttvy jvas | jt jnyam ca | mt stye prathitm | athrva ptu m gopya | rasmannmhye | adbdhyo'tatano | ava na ptu ku | asy pnm gopya | dvpd ye catpada || 25 ||))

    [[1-2-1-26]]

    ((phc ya hgn | ye caikaph g | sapratha sbh m gopya | ye c sabhy sabhsad | tnndryvta kuru | sarvmyrupsatm | ah budhniy mantra me gopya | yamyastraivd vdu | c smn yaji | s hi rrmt stm || 26 ||)) [[1-2-1-27]]

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 33 of 537 - www.sanskritweb.net/yajurveda

    ((catikha yuvti spe | ghtaprtk bhuvnasy madhy | mrmjyamn mahte saubhgya | mahya dhukv yajmny km | haiva santatr sto v agnaya | pren vc mans bibharmi | tro m santmyrm prahst | jyot vo vaivnreoptihe | pcdh'gnnvykrmat | vrths prjpte | rdhv''rhadroh | yonrgne prathiti || 27 || vnt n prcrvdhema ndhy yatte'prdhya bhty brahm duvasyata vvavra mamjate purg prajnayyath janyat'sma mam mahmn varcs dadhtsuvrgo bhhi sababhvatryrvyna catpada st prjptrdve c || 1 ||)) [[1-2-2-1]]

    ((navatnyahni bhavanti | nav vai svrg lk | yadtnyahnyupyant | nvasvva tatsvrge lke stri prattihnto yanti | gnm par smna kry ityhu | gnmasamita suvrgo lka it | dvdgnimasy sttr | dvd ms savatsra | tattanna srkym| kthy va sptad par smna kry || 1 ||)) [[1-2-2-2]]

    ((pav v kthn | pnmavrudhyai | vvjdbhjitvagnimau | kthy saptad par smna | te sastt vrjmbhi sapdyante | dve carcvat ricyete | eky gauratrikta | eky''yrna | svrgo vai lko jyot | rgvr || 2 ||)) [[1-2-2-3]]

    ((svrgamva ten lkambhi jyanti | yatpar rthntaram | tatprthme'hnkrym | bhaddvty | varpa tty | varja ctrthe | kvra pcme | ravta he | tad phebhy naynti | satanya te grah ghyante || 3 ||)) [[1-2-2-4]]

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 34 of 537 - www.sanskritweb.net/yajurveda

    ((tgrhy par smasu | mnvaitairlkntsa tnvanti | mthn te grah ghyante | tgrhy par smasu | mthnamva tairyajmn avrundhate | bhatpha bhvati | bhadvai svrgo lka | bhtaiva svrga lka ynti | trystri nm sm | madhyndin pavmne bhavati || 4 ||)) [[1-2-2-5]]

    ((traystridvai dvat | dvat vvrundhate | ye v ta parca savatsramp yant | na hana te svsti samnuvate | ath y'mut'rvcmup yant | te hana svsti samnuvate | tadv mut'rvcmup yanti | yadvam | yo h khal vva prjpti | sa vvendr | tad dvebhy naynti || 5 || kry vrghyant pavmne bhavtndr eka ca || 2 ||))

    [[1-2-3-1]]

    ((sattrv te grah | yatpar smna | vvndvkrtym | yath lya paks | va savatsrasy paks | yadtena ghyera | vic savatsrasy paks vyavsraseytm | rtmrchyu | yadte ghyant | yath lya paks madhyma vambhi smyacchti || 1 ||)) [[1-2-3-2]]

    ((va savatsrasy paks divkrtymbhi satnvanti | n''rtmrchnti | kvamahrbhavati | krgr grah ghyante | pratyuttbdhyai saytvy |

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 35 of 537 - www.sanskritweb.net/yajurveda

    sary tadah purlbhyate | sary'tigrhy ghyate | ahrva rpe samrdhayanti | ath ahn vaia blirhryate | sptaitadahratigrhy ghyante || 2 ||)) [[1-2-3-3]]

    ((spta vai ry pr | svdtya ir prjnm | rannva prjn prnddhti | tasmtspta ranpr | indr vtra htv | asrnparbhvy | sa mllknbhyjayat | tasysau lko'nbhijita st | ta vvakrm bhtv'bhyjayat | yadvavakarmo ghyat || 3 ||)) [[1-2-3-4]]

    ((svrgasy lkasybhijtyai | pra v t'smllkccyvante | ye vavakarma ghat | dtya vo ghyate | ya v adti | symva prattihanti | nynyo ghyete | vivnyvnyen karmi kurv ynti | symnyen prattihanti | tvprrdhtsavatsrasynynyo ghyete | tvbhau sha mhvrte ghyete | yjasyavnta gtv | bhayrlkay prattihanti | rkymktha bhvati | nndysyvrudhyai || 4 || smyacchtyatigrhy ghyante ghyat savatsrasynynyo ghyet pac ca || 3 ||)) [[1-2-4-1]]

    ((kva a bhvati | ten vai dv kaven | dtyamta ttma svrga lkamrhayann | sa v a ta kava | tasy davastdahni | da prastt | sa v a vrjybhyat prathita | vrj hi v a bhyat prathita | tasmdantremau lkau yan | sarvu suvrge lkevbhtapnneti || 1 ||)) [[1-2-4-2]]

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 36 of 537 - www.sanskritweb.net/yajurveda

    ((dv v dtyasy suvrgasy lkasy | parco'tipddbibhayu | ta chandbhiradhndhtya | dv v dtyasy suvrgasy lkasy | avco'vapddbibhayu | ta pcabh rmibhrudvayann | tasm dekave'hnpac divkrtyni kriyante | rmay vai dvkrtyni | ye gytre | te gytrttray pavmnayo || 2 ||)) [[1-2-4-3]]

    ((mhdvkrty hot pham | vkra brhmasmam |

    bhs'gnima | athatn pari | pararvai dv dtya svrga lkamprayann | yadaprayann | tatpar partvam | prayntyena pari | ya va ved | athatn spari | spararvai dv dtya svrga lkamsprayann | yadasprayann | tatspar spartvam | sprayntyen spari | ya va ved || 3 || t pavmnay spar pac ca || 4 ||)) [[1-2-5-1]]

    ((aprtih v te gcchanti | ye savatsre'npte'th | kdinypyat | vava vmnamlbhante | yjo vai vi | yjamvlbhant prathityai | andrgnamlbhante | ndrgn vai dvnmaytaymnau | ye va dvat aytaymn | te vlbhante || 1 ||)) [[1-2-5-2]]

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 37 of 537 - www.sanskritweb.net/yajurveda

    ((vavdvamlbhante | dvat vvrundhate | dyvpthvy dhnumlbhante | dyvpthvyorva prattihanti | vyvya vtsamlbhante | vyurvaibhy yath''yatnddvat avrundhe | dtymavi vmlbhante | ya v adti | symva prattihanti | matrvrmlbhante || 2 ||)) [[1-2-5-3]]

    ((mtreava yjasy sva amayanti | varen duram | prjptya tpra mhvrta lbhante | prjpty'tigrhy ghyate | ahrva rpe samrdhayanti | ath ahn vaia blirhryate | gnyamlbhant prat prajtyai | jptvn v te prvarmsaravrundhate | yadte gvy pav lbhyant | bhay panmavrudhyai || 3 ||)) [[1-2-5-4]]

    ((yadatriktmekdinmlabhran | aprya bhrtvyambhyatricyeta | yaddvau dva p smasyyu | kany y kurvran | yadte brhmavanta pav lbhyant | nprya bhrtvyambhytricyte | na kany y kurvate || 4 || te vlbhante maitrvarmlbhnte'vrudhyai spta c || 5 ||)) [[1-2-6-1]]

    ((prjpti prj sv vtt'ayat | ta dv bhtn rasa tej sabhty | tenanamabhiajyan | mhnvavrtt | tanmhvrtasy mahvrattvam | mhadvrtamit | tanmhvrtasy mahvrattvam | mhto vrtamit | tanmhvrtasy mahvrattvam | pcva stom bhavati || 1 ||)) [[1-2-6-2]]

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 38 of 537 - www.sanskritweb.net/yajurveda

    ((catrviatyardhamsa savatsra | yadv tasmntsavatsre'dh prjyata | tadanna pacavambhavat | mdhyta kryate | mdhyto hyannmata dhnot | ath madhyta va prjnmrgdhyate | ath yadv damntta kryat | tasmdudnte prj samdhante | ntta kryate prjannyava | trvcchir bhavati || 2 ||)) [[1-2-6-3]]

    ((trdh vhta hi ir | lom chvrasth | parc stuvanti | tasmttatsdgva | na medyto'nmedyati | na kyto'n kyati | pcd'nya pko bhvati | sptd'nya | tasmdvaysyanyatramrdhambhi pryvrtante | nytrat hi tadgarya kryat || 3 ||)) [[1-2-6-4]]

    ((pcva tm bhvati | tasmnmadhyta pav varh | kva pucchm | dvpadsu stuvant prathityai | sarva sha stvanti | sarv hytman''tmnv | shotpatnti | ekakmucchianti | tmann hyagni bddhn | na v ten sarv pura || 4 ||)) [[1-2-6-5]]

    ((yadta t lomni dto nkhn | prmd kriyante | tnyva ten pratypyante | audmbarstalp bhavati | rgv annmudmbar | rja vnndysyvrudhyai | yasy talpsadymanbhijit syt | sa dvn smyke | tlpsadymbhijynt talpmruhyodgyet | tlpsadymvbhijyati || 5 ||)) [[1-2-6-6]]

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 39 of 537 - www.sanskritweb.net/yajurveda

    ((yasy talpsadymbhijt syt | sa dvn smyke | tlpsadya m parjt talpmruhyodgyet | na tlpsadya parjayate | plkhe asati | mah vai plkha | mahsa vnndysyvruddhyai | dvsr saytt san | ta dtye vyycchanta | ta dv samjayan || 6 ||)) [[1-2-6-7]]

    ((brhmac drac carmakrte vyycchete | daivy vai var brhma | sry dra | m'rtsurme sbhtamkrnnitynyatro bryt | ma dvskri me drbhtamkrnnitynyatra | yadvai sukta y rddh | tadnyatr'bhirti | yadvai dukta y'rddhi | tadnyatro'phanti | brhma sajyati |

    mumvdtya bhrtvyasy sa vndante || 7 || bhvt bhvt kryat puro jayatyajayajaytyeka ca || 6 || ddhnyamna navatn santtirekava o'prtih prjptirvttaa || 6 || ddhnyamna ciko'gn spatnnatigrhy vaivadvamlbhante pacat || 50 ||))

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 40 of 537 - www.sanskritweb.net/yajurveda

    Taittirya-Brhmaa

    Book 1, Chapter 3 Edited by Subramania Sarma, Chennai

    Final proofread version, May 2005

    [[1-3-1-1]]

    ((dvsr saytt san | te dv vjyampyant | gnomyostejsvinstn sanydadhata | dam no bhaviyati | yad no jyantt | tengnomvapkrmatm | te dv vjity | gnomvanvacchan | t'gnimanvvindanntutsnnam | tasy vibhktbhistejsvinstnravrundhata || 1 ||)) [[1-3-1-2]]

    ((te sommanvvindan | tamghnan | tasy yath'bhjya tnrvyghata | te grah abhavan | tadgrah grahtvam | yasyava vdu grah ghyant | tasy tvva ght | nngneya punardhey kuryt | yadangneya punardhey kryt | vyddhamva tat || 2 ||)) [[1-3-1-3]]

    ((angneya v tatkryate | yatsmidhstannaptamo brhiryjati | bhvgnyvjybhgau sytm | anjyabhgau bhavat ityhu | yadbhvgnyvnvacvit | gnay pavmnyottra syt | yatpavmnya | tenjybhga | ten samya | budhnvatygnyasyjybhgasya puro'nuvky bhavati || 3 ||)) [[1-3-1-4]]

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 41 of 537 - www.sanskritweb.net/yajurveda

    ((yath spta bdhayti | tdgva tat | gninykt patnsayjnmc syu | tengnya sarva bhavati | kdh tjsvin dvatmupattyhu | sainmvr prdah it | net bryt | prjanna v gni | prjannamvopatt | ktayj sabhtasabhr ityhu || 4 ||)) [[1-3-1-5]]

    ((na sabhty sabhr | na yaj krymit | ath khal | sabhty va sabhr | krya yaj | pnrdheysy samddhyai | tenpu pracrati | ey iv v a | yatpnardhey | yathpu namcchat || 5 ||)) [[1-3-1-6]]

    ((tdgva tat | ccai svktmutsjati | yath na vttv prhyamit | tdgva tat | kdh tjsvin dvatmupattyhu | sainmvr prdah it | tattath nopati | pryjnyjevva vibhkt kuryt| ythprvamjybhga sytm | va ptnsayj || 6 ||)) [[1-3-1-7]]

    ((tadvavnravtprjannavattarmupatt | tadhu | vyddha v tat | angneya v tatkryat it | net bryt | gni prthma vibhktn yajati | gnimttma ptnsayjnm | tengnyam | ten samddha kriyat it || 7 || rndhtava tadbhvat sabhtasabhr ityhurcchat patnsayj nav ca || 1 ||)) [[1-3-2-1]]

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 42 of 537 - www.sanskritweb.net/yajurveda

    ((dv vai yathdara yjnhranta | y'gnimam | ya kthym | y'tirtram | te shaiva sarv vjpeymapayan | te | nynyasma nthanta | hamnen yaj it | t'bruvan | jimsya dhvmet || 1 ||)) [[1-3-2-2]]

    ((tasmnnjimdhvan | ta bhspatrudjayat | tenyajata | sa svrjyamagacchat | tamindr'bravt | mmnen yjyet | tenendrmayjayat | so'gra dvatn paryat | agcchtsvrjyam | athantsma jyaihyya || 2 ||)) [[1-3-2-3]]

    ((ya va vdvn vjpeyn yajte | gaccht svrjyam | agra samnn paryti | tihnte'sma jyaihyya | sa v a brhmasy cava rjnysya ca yja | ta v ta vjpey ityhu | vjpy v a | vj hyten dv aipsan | som vai vjpey | yo vai soma vjpeya ved || 3 ||)) [[1-3-2-4]]

    ((vjyvaina ptv bhvati | 'sy vj jyate | anna vai vjpey | ya va ved | attyannm | 'synndo jyate | brahm vai vjpey | ya va ved | att brahm'nnm | 'sy brhm jyate || 4 ||)) [[1-3-2-5]]

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 43 of 537 - www.sanskritweb.net/yajurveda

    ((vgvai vjsya prasva | ya va ved | krot vc vrym | aina vc gcchati | apvat vca vadati | prjptirdvebhy yjnvydat | sa tmanvjpeymadhatta | ta dv bruvan | a vva yja | yadvjpey || 5 ||)) [[1-3-2-6]]

    ((apyva no'trstvit | tebhy t ujjt prycchat | t v t ujjtay vykhyyante | yjasy sarvtvy | dvatnmanrbhgya | dv vai brahmcnnsya c amlmapghnan | yadbrahm amlmst | s gth nrsybhavat | yadannsya | s sur || 6 ||)) [[1-3-2-7]]

    ((tasmdgytaca mttasy c na prtghym | yatprtighyt | amla pratghyt | sarv v tasy vco'vruddh | yo vjapeyayj | y pthvy y'gnau y rthantre | y'ntark y vyau y vmadvye | y dvi y''dtye y bhti | y'psu yaudh y vanspatu | tasmdvjapeyayjyrtvjna | sarv hysy vco'vruddh || 7 || dhvmet jyaihyy ved brhm jyate vjpey sur''rtvjn eka ca || 2 ||)) [[1-3-3-1]]

    ((dv vai yadnyairgraharyjasy nvrndhata | tadtigrhyaratghyvrundhata | tadtigrhymatigrhytvam | yadtigrhy ghyant | yadvnyairgraharyjasy nvrndhe | tadva tairtghyvrundhe | pac ghyante | pkt yja |

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 44 of 537 - www.sanskritweb.net/yajurveda

    yvnva yja | tamptv'vrundhe || 1 ||)) [[1-3-3-2]]

    ((sarv andr bhvanti | kdhaiva yajmna indrya ddhati | sptada prjpty grah ghyante | sptda prjpti | prjptrptya | ekyrc ghti | kdhaiva yajmne vrya dadhti | smgrhc surgrhc ghti | tadvai dvn parmamannm| yatsom || 2 ||)) [[1-3-3-3]]

    ((tanmnym | yatsur | prmeavsm nndynvramnndymavrundhe | smgrhnghti | brahm v tattej | yatsom |

    brahma va tejs tej yajmne dadhti | srgrhnghti | annsy v tacchamlam | yatsur || 3 ||)) [[1-3-3-4]]

    ((annsyava amlen amla yajmndaphanti | smgrhc surgrhc ghti | pumnvai som | str sur | tanmthnam | mthnamvsy tadyje kroti prjannya | tmnmva smagrhai spoti | jy srgrhai | tasmdvjapeyayjymumllke striy sabhvati | vjpeybhijit hysya || 4 ||)) [[1-3-3-5]]

    ((prv somagrh ghyante | apre surgrh | prka smagrhntsdayati |

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 45 of 537 - www.sanskritweb.net/yajurveda

    pcdka srgrhn | ppvsysasy vidhtyai | a vai yajmna | yatsom | ann sur | smgrhc surgrhc vyatajati | nndynavaina vyatajati || 5 ||)) [[1-3-3-6]]

    ((spc sth sa m bhdre pktetyha | anna vai bhdram | nndynavain sasjati | annsy v tacchamlam | yatsur | ppmaiv khal vai amlam | ppman v namtacchamlen vyatajati | yatsmagrhc surgrhc vyatajti | vpc sth vi m ppman pktetyha | ppmanavain amlen vyvrtayati || 6 ||)) [[1-3-3-7]]

    ((tasmdvjapeyayj pto medhy daky | prudrvati somagrhai | mumva tairlkambhijyati | prtyakhsrgrhai | mamva tairlkambhijyati | prathanti somagrhai | yvdva styam | ten syate | vjsdbhy surgrhn hranti | antenava vi sasjati | hryptra madh pra ddti | mdhvy'snt | kdh brhma upharati | kdhaiva yajmn ystej dadhti || 7 || ptv'vrundh som amla yatsur hysyaina vyatajat vyvrtayati sjati ctvr ca || 3 ||)) [[1-3-4-1]]

    ((brhmvdin vadanti | ngnmo nokthy | na ntrtra | ath kasmdvjpey sarv yajakrtavo'vrudhyant it | pubhrit bryt| gnya pumlbhate | gnmamva tenvrundhe | andrgnenkthym | andre oin sttram | srsvty'trtram || 1 ||)) [[1-3-4-2]]

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 46 of 537 - www.sanskritweb.net/yajurveda

    ((mrty bhta sttram | tvnt vai yjakrtav | tnpubhrvvrundhe | tmnmva spotyagnimen | prpnvkthyna | vrya oin sttre | vcmatirtre | prj bhta sttre | mamva lkambhi jyatyagnimen | ntarkamkthyna || 2 ||)) [[1-3-4-3]]

    ((svrga lka in sttre | dvynnva ptha rhatyatirtre | nka rohati bhta sttre | tej v''tmandhtta gnyen pun | oj balmaindrgnen | ndryamandre | vca srasvty | bhvva dvalka c manuyalka cbhijyati mrty vay | sptada prjptynpnlbhate | sptda prjpti || 3 ||))

    [[1-3-4-4]]

    ((prjptrptya | ym ekrp bhavanti | vamv hi prjpt samddhyai | tnparygniktnutsjati | mrut yjamjighsanprjpte | tebhy t mrt vmlbhata | tayavainnaamayat | mrty prcary | tntsajpayet | mrut va maytv || 4 ||)) [[1-3-4-5]]

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 47 of 537 - www.sanskritweb.net/yajurveda

    ((tai pracrati | yjasyghtya | kdh vp jhoti | kdvty hi | te | ath ekdhaiva yajmne vrya dadhti | navre sptadaarveatarh pracrati | tatpro hyte | ath panmva chdramapdadhti | srsvtyottmay pracrati | vgvai sarsvat | tasmtprn vgttm | ath prjptvva yja prathpayati | prjptrhi vk | apnnadat bhavati | tasmnmany sarv vc vadanti || 5 || trtramntarkamkthyna prjpti amaytvottmay pracrat ac || 4 ||)) [[1-3-5-1]]

    ((svtra jhot karmakarmaa prastt | kastadvdetyhu | yadvjpeysy prva yadaprmit | svtprsta va ythprva karmi karoti | savne savane juhoti | kramamva tatsetu yajmna kurute | svrgasy lkasy samyai | vcaspatrvcmdya svdti n ityha | vgvai dvn pr'nnmst | vcmvsm anna svadayati || 1 ||)) [[1-3-5-2]]

    ((indrsy vajr's vrtrghn it rathmpvharat vijtyai | vjsy nu prsve mtara mhmityha | yaccaveyam | yaccsymadh | tadvvrundhe | ath tasmnnvobhay'bhicyate | psvntarmtmpsu bhjamityavnpalplayati | psu v avsy ttya pravam | tadnvennvavplavate | yadpsu plplayti || 2 ||)) [[1-3-5-3]]

    ((yadvsypsu pravam | tadvvrundhe | bhu v av'mdhyamupgacchati | yadpsu plplayti | medhynvainnkaroti | vyurv tv manrv tvetyha | t v ta dvat agr avmayujan| tbhrvainnyunakti | svasyojjtyai | yaj yunakt vyvttyai || 3 ||)) [[1-3-5-4]]

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 48 of 537 - www.sanskritweb.net/yajurveda

    ((ap na pduhemnnit samri | medhynvainnkaroti | ath stautyvainnji sriyta | vkrmnkrmate | virva bhtvemllknbhijyati | vavdvo vai rath | kau nykvbhit ratha yvityha | y va dvat rath prav | tbhy va namskaroti | tmano'nrtyai | amarathabhvuko'sy rath bhavati | ya va ved || 4 || svdyt plplayt vyvtty anrtya dve c || 5 ||)) [[1-3-6-1]]

    ((dvasyha svtu prsve bhspatn vjjit vja jemityha | svtprsta va brahm vjmujjyati | dvasyha svtu prsve bhspatn vjjit varha nka ruheymityha | svtprsta va brahm varha nka rohati | ctvle rathackra nimta rohati | at v agrasa uttm svrga lkamyan | skdva yajmna suvrga lkamti | vayati | vajr vai rath | vajrava di'bhi jyati || 1 ||)) [[1-3-6-2]]

    ((vjin sm gyate | anna vai vj | annmvvrundhe | vco varm dvebhyo'pkrmat | tadvanspatnprvat | sai vgvanspatu vadati | y dndbhau | tasmddundbhi sarv vco'tvadati | dndbhntsmghnnti | prm v vk || 2 ||)) [[1-3-6-3]]

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 49 of 537 - www.sanskritweb.net/yajurveda

    ((y dndbhau | prmayava vc'vr vcmavrundhe | ath vca va varm yajmno'vrundhe | indry vca vadtendra vja jpaytendr vjmajaydityha | a v tarhndr | yo yajte | yajmna va vjmujjyati | sptada pravydhnji dhvanti | sptda sttra bhvati | sptada saptadaa dyante || 3 ||)) [[1-3-6-4]]

    ((sptda prjpti | prjptrptya | arv's saptrasi vjystyha | gnirv arv | vyu sapt | dtyo vj | tbhrvsma dvatbhirdevartha ynakti | prvhin yunakti | prvh vai dvartha | dvrthamvsma yunakti || 4 ||)) [[1-3-6-5]]

    ((vjn vja dhvat kh gacchtetyha | svrgo vai lka kh | svrgamva lka ynti | svrga v te lka ynti | ya ji dhvnti | prc dhvanti | prv hi svrgo lka | ctsbhran mantrayate | ctvr chandsi | chandbhirvain suvrga lka gmayati || 5 ||)) [[1-3-6-6]]

    ((pra v t'smllkccyvante | ya ji dhvnti | udc vrtante | smdva ten lknnaynti | rthvmcnya juhot prathityai | m vjsya prasvo jgamydityha | anna vai vj | annmvvrundhe | ythlka v ta ujjyanti | ya ji dhvnti || 6 ||)) [[1-3-6-7]]

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 50 of 537 - www.sanskritweb.net/yajurveda

    ((kala kala vjsdbhy praycchati | yamva te vja lkamjjaynti | ta prkryvrundhe | kdh brhma upharati | kdhaiva yajmne vrya dadhti | dv v odhvjimyu | t bhspatrudjayat | sa nvrnnirvta | tannvr nvrtvam | navracrurbhvati || 7 ||)) [[1-3-6-8]]

    ((tadvai dvn parmamannm | yannvr | prmeavsm nndynvramnndymavrundhe | sptadaarvo bhavati | sptda prjpti | prjptrptya | kre bhvati | rucmvsmndadhti | srpivnbhavati medhytvy | brhsptyo v a dvaty || 8 ||)) [[1-3-6-9]]

    ((yo vjpeyn yajte | brhsptya a cru | avntsariyta ssrucv ghrpayati | yamva te vja lkamjjaynti | tamvvrundhe | ajjipata vanaspatay indra vja vimcyadhvmit dundbhn vimcati | yamva te vja lkamndrya dndbhay jjaynti | tamvvrundhe || 9 || bhijyat v vgdyante'smai yunakti gamayat ya ji dhvnti bhavati dvaty'au c || 6 ||)) [[1-3-7-1]]

    ((trpya yajmna pardhpayati | yjo vai trpyam | yjenavain samrdhayati | drbhmaya pardhpayati | pvitra vai drbh | pntyvainm | vja v o'vrurutsate | yo vjpeyn yajte | odhay khal vai vj | yaddrbhmaya paridhpayti || 1 ||)) [[1-3-7-2]]

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 51 of 537 - www.sanskritweb.net/yajurveda

    ((vjsyvruddhyai | jy eh suv rohvetyha | patny vaia yjasynvrmbho'nvacchityai | sptadratnryp bhavati | sptda prjpti | prjptrptya | tpracatrarirbhavati | gadhma clm | na v te vrhay na yav | yadgdhm || 2 ||)) [[1-3-7-3]]

    ((vamv hi prjpt samddhyai | ath mumvsma lkamannvanta karoti | vsbhirveayati | a vai yajmna | yadyp | srvdvty vs | sarvbhirvain dvatbh samrdhayati | ath kramamva tatsetu yajmna kurute | svrgasy lkasy samyai | dvda vjaprasvyni juhoti || 3 ||)) [[1-3-7-4]]

    ((dvd ms savatsra | savtsramva prti | ath savatsramvsm updadhti | svrgasy lkasy samyai | dabh kalpa rohati | nav vai pure pr | nbhrdam | prnva ythsthna klpaytv | svrga lkamti | tvdvai purasy svam || 4 ||)) [[1-3-7-5]]

    ((yvtpr | yvdvsyst | ten sha svrga lkamti | suvrdv gnmetyha | svrgamva lkamti | mt abhmetyha | mtmiv hi svrgo lka | prjpte prj bhmetyha | prjptyo v ya lka | smdva ten lknnait || 5 ||))

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 52 of 537 - www.sanskritweb.net/yajurveda

    [[1-3-7-6]]

    ((samha prjay sa may prjetyha | imvaitmste | spairghnnti | anna v yam | nndynavain samrdhayanti | arghnanti | te hi skdannm | yad | skdvainmnndyn samrdhayanti | prasttprtyaca ghnanti || 6 ||)) [[1-3-7-7]]

    ((prastddhi prtcnmannmdyat | rto ghnnti | rto hyannmdyat | dgbhyo ghnnti | dgbhya vsm nndymavrundhate | vro v a parprdagh | yo yp rohti | hiryamdhyavrohati | mta vai hiryam | mta suvrgo lka | mt va svrge lke prattihati | tamna bhavati | ty pura tendrya | yyvendrye prattihati | puya v tadrpam| yadj | tri savatsrasynynpnpar prajyate | bstjnamdhyav rohati | puymva prjann prattihati || 7 || prdhpayti gdhm juhot sva nait prtyaca ghnanti lko nav ca || 7 ||)) [[1-3-8-1]]

    ((sptnnhmjhoti | spta v annni | yvntyvnnni | tnyvvrundhe | spta grmy odhaya | sptry | bhaymavruddhyai | annsynnasya juhoti | annsynnsyvruddhyai | yadvjapeyayjyanvaruddhasynyt || 1 ||))

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 53 of 537 - www.sanskritweb.net/yajurveda

    [[1-3-8-2]]

    ((avruddhen vyddhyeta | sarvsya samavdy juhoti | anvaruddhsyvruddhyai | audmbarea srve juhoti | rgv annmudmbar | rja vnndysyvruddhyai | dvasy tv savtu prsva ityha | svt prsta vaina brahm dvatbhirbhicati | annsynnasybhicati | annsynnsyvruddhyai || 2 ||)) [[1-3-8-3]]

    ((prasttprtyacmbhicati | prastddhi prtcnmannmdyat | rt'bhicati | rto hyannmdyat | mukhdnvav srvayati | mkhta vsm nndya dadhti | gnestv smrjyenbhicmtyha | a v gne sva |

    tenavainmbhicati | indrsya tv smrjyenbhicmtyha || 3 ||)) [[1-3-8-4]]

    ((ndryamvsmnnten dadhti | bhspatstv smrjyenbhicmtyha | brahm vai dvn bhspat | brahmavainmbhicati | smgrhcvadnyn crtvigbhy up haranti | mumva tairlkamannvanta karoti | srgrhcnavadnyn ca vjsdbhy | mamva tairlkamannvanta karoti | ath bhayvvbhicyate | vmtha krvate vjst || 4 ||)) [[1-3-8-5]]

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 54 of 537 - www.sanskritweb.net/yajurveda

    ((ndryasyvruddhyai | anruktbhi prtasavne stvate | anrukta prjpti | prjptrptya | vjvatbhrmdhyndine | anna vai vj | annmvvrundhe | pvavtbhisttyasavne | yjo vai vi | pav ip | yja va pu prattihati | bhadantya bhavati | antmvaina ryai gmayati || 5 || nydannsynnsyvruddhy indrsya tv smrjyenbhicmtyha vjst ipstr ca || 8 ||)) [[1-3-9-1]]

    ((nada tvetyha | prj vai nn| prjnmvaiten syate | dradmityha | vansapaty vai dru | vanspatnmvaiten syate | bhvnsadmityha | yd vai vasynbhavti | bhuvnamagnnit vai tamhu | bhuvnamvaiten gacchati || 1 ||)) [[1-3-9-2]]

    ((psada tv ghtsadmityha | pmvaiten ghtasy syate | vymsadmityha | yd vai vasynbhavti | vymgnnit vai tamhu | vymavaiten gacchati | pthvada tv'ntariksadmityha | mvaiten lkn syate | tasmdvjapeyayj na ka cna prtyavrohati | apv hi dvatn syat || 2 ||)) [[1-3-9-3]]

    ((nksadmityha | yd vai vasynbhavti | nkmagnnit vai tamhu | nkmvaiten gacchati | ye grah pacajnn ityha | pcjnnmvaiten syate | p rasmudvyasmityha | pmvaiten rassya syate | sryrami smbhtmityha saukrtvy || 3 || gccht syat nav ca || 9 ||)) [[1-3-10-1]]

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 55 of 537 - www.sanskritweb.net/yajurveda

    ((indr vtra htv | asrnparbhvy | s'mvsy pratygcchat | te ptar prvdyurgcchan | ptn yj'gacchat | ta dv punraycanta | tambhy na punradadu | t'bruvnvara vmahai | ath v punrdsyma | smabhymva prvdyu kryt it || 1 ||)) [[1-3-10-2]]

    ((tambhy punradadu | tasmtptbhy prvdyu kryate | yatptbhy prvdyu krot | ptbhy va tadyja nkry yajmn pratnute | somya ptptya svdh nam ityha | pturvdh somapthamavrundhe | na hi pt prmym haa smaptha it | ndrya vai smaptha | ndryamva smapthamavrundhe | tenndrye dvty jymbhynute || 2 ||)) [[1-3-10-3]]

    ((tadvai brhma pr vjaravs vdmkrann | tasmtte dvedv jye bhykata | ya va ved | bhi dvty jymnute | gnay kavyvhnya svdh nam ityha | ya va ptmgni | ta prti | tsra htrjuhoti | trirniddhti | a sapdyante || 3 ||)) [[1-3-10-4]]

    ((av tav | tnva prti | t mekmddhti | ast v hi ha turna v | dvn vai ptnprtn | mny ptaro'n prappate | tsra htrjuhoti | trirniddhti | a sapdyante | av tav || 4 ||)) [[1-3-10-5]]

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 56 of 537 - www.sanskritweb.net/yajurveda

    ((tav khal vai dv ptar | tnva dvnptnprti | tnprtn | mny ptaro'n prappate | skdcchnna brhirbhvati | skdv hi ptar | trirniddhti | tty v to lke ptar | tnva prti | parvrtate || 5 ||)) [[1-3-10-6]]

    ((hlk hi ptar | oma vyvt upste | mabhg hi ptar | brhmvdin vadanti | pry3 na pry3mit | yatprnyt | janymannmadyt | prmyka syt | yanna prnyt | ahvi syt || 6 ||)) [[1-3-10-7]]

    ((ptbhy vcyeta | vghreymva | tannev prta nevpritam | vra v vai ptar pryant harnti | vra v dadati | d chnatti | harabhg hi ptar | ptnva nravdayate | uttr y lom chindta | pt hytarh nedya || 7 ||)) [[1-3-10-8]]

    ((namskaroti | nmskro hi ptm | nam va pitar rasya | nam va pitar umya | nam va pitaro jvy | nam va pitara svdhya | nam va pitaro mnyav | nam va pitaro ghry | pitr nam va | ya tasmllke stha || 8 ||))

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 57 of 537 - www.sanskritweb.net/yajurveda

    [[1-3-10-9]]

    ((ym ste'n | y'smillke | m te'n | ya tasmllke stha | yya te vash bhysta | y'smillke | ha te vasho bhysmityha | vasha samnn bhavati | ya va vdvnptbhy krot | a vai mny yja || 9 ||)) [[1-3-10-10]]

    ((dvn v itre yj | ten v tatptlke crati | yatptbhy krot | sa vra pramto | prjptyayrc punrait | yjo vai prjpti | yjenava sha punrait | na prmyko bhavati | ptlke v tadyajmnacarati | yatptbhy krot | sa vra rtmrt | prjptstv vaina tat unntumarhttyhu | yatprjptyayrc punrait | prjptirvaina tat unnyati | nrtmrcht yajmna || 10 || itynute padyante padyant av tav vartte'hvi synnedy stha yjo yajmnacarat yatptbhy krot pac ca || 10 || dvsr gnomyordv vai yath dara dv vai yadnyairgraharbrahmavdin ngnmo na svtra dvasyha trpya sptnnhmnnada tvendr vtra htv da || 10 || dvsr vjyvaina tasmdvjapeyayj dvasyha vjsyvruddhy indryamvsmn hlk hi ptar pacai || 65 ||))

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 58 of 537 - www.sanskritweb.net/yajurveda

    Taittirya-Brhmaa

    Book 1, Chapter 4 Edited by Subramania Sarma, Chennai

    Final proofread version, May 2005

    [[1-4-1-1]]

    ((bhay v te prjptradhysjyanta | dvcsrca | tnna vyjnt | m'nya m'nya it | sa dvn nkarot | tnbhyuot | tnpvitrpunt | tnprasttpvitrsy vyght | te grah abhavan | tadgrah grahtvam || 1 ||)) [[1-4-1-2]]

    ((dvat v t yajmnasya ghe ghyante | yadgrah | vdurna dv | yasyava vdu te grah ghyant | vai somsyhti | yadpu | somna dvstrpayt khal vai somna yajate | yadpu jhot | somnava taddvstrpayati | yadgrahjhot || 2 ||)) [[1-4-1-3]]

    ((dv va taddvngcchanti | yaccmsjhot | tenavnrpe yajmna suvrga lkamet | ki nvtadagr sdityhu | yatptrt | ya v tadagr st | mnmayn v tnysan | tairdv na vyvtmagacchan | ta tn drmay ptryapayan | tnykurvata || 3 ||)) [[1-4-1-4]]

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 59 of 537 - www.sanskritweb.net/yajurveda

    ((tairvai te vyvtmagacchan | yaddrmay ptr bhavnti | vyvtmva tairyajmno gacchati | yn drmay ptr bhavnti | mumva tairlkambhijyati | yn mnmayni | mamva tairlkambhijyati | brhmvdin vadanti | kcatsra sthlrvyvy somgrahrit | dv vai pnmaduhran || 4 ||)) [[1-4-1-5]]

    ((tasy te stan san | ya vai pn | tmdty dityasthly catpada pnduhran | yaddityasthl bhavti | catpada va tay pn yajmna m dhe | tmindr ukthyasthlyendryamduhat | yadkthyasthl bhavti | ndryamva tay yajmna m dhe | t viv dv grayaasthlyorjmaduhran | yadgrayaasthl bhavti || 5 ||)) [[1-4-1-6]]

    ((rjmva tay yajmna m dhe | t mny dhruvasthly''yraduhran | yaddhrvasthl bhavti | yrva tay yajmna m dhe | sthly ght | vyvyna juhoti | tasmdnyen ptra pndhant | nyen pratghanti | ath vyvtmva tadyajmno gacchati || 6 || grhtva grahjhotykurvatduhranngrayaasthl bhavt nav ca || 1 ||)) [[1-4-2-1]]

    ((yva srmmavin | namcv'sre sac | vppn bhaspat | indra karmsvvatam | ptramva ptarvvinbh | indrvta karm dsanbhi | yatsrma vyapb acbhi | sarsvat tv maghavannabht| ahvyagne hvirsy te | srcv ghta cm v som || 1 ||)) [[1-4-2-2]]

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 60 of 537 - www.sanskritweb.net/yajurveda

    ((vjsani ryimsme svrm | prsta dhhi yasa bhantm | yasmnnavsa bhs ka | v m vass ht | kllpe somphya vdhas | hd mti jnay crmgnay | nn hi v dvaht sad mtam | m saskth parme vyman | sur tvamas mi som a | m m his sv yonmvan || 2 ||)) [[1-4-2-3]]

    ((yadatr a rsin stasy | yadindr apbcchacbhi | ha tadsy mans ven | som rjnamha bhkaymi | dve srt ava pitm | ha dvnmta martynm | tbhymda viva bhuvn samti | ntr prvmapra ca ktum | yast deva varua gytrachnd p | ta t tenvyaje || 3 ||)) [[1-4-2-4]]

    ((yast deva varua trupchnd p | ta t tenvyaje | yast deva varu jagtchand p | ta t tenvyaje | som v tasy rjyamdtte | yo rj sanrjyo v somn yajte | dvsvmtn hv bhavanti | tvnt vai dvn sv | ta vsma svnpraycchanti | ta na pun suvante rjyy | dvs rj bhavati || 4 || som van yje rjyyaika ca || 2 ||)) [[1-4-3-1]]

    ((udsthddvyadtirvivarp | yryjaptvadht | indrya kvt bhgam | mtry varya ca | ya v gnihtr | ya v tasy nidati | yasygnihtr ndti | tmutthpayet | udsthddvyadtrit | ya vai dvyadti || 1 ||)) [[1-4-3-2]]

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 61 of 537 - www.sanskritweb.net/yajurveda

    ((mmvsm utthpayati | yryjaptvadhdityha | yrvsmndadhti | indrya kvt bhga mtry vary cetyha | yth yjurvaitat | avrti v aitasy ppmna pratkhyy nidati | yasygnihtryups ndti | t dgdhv brhmy dadyt | yasynna ndyt | avrtimvsmnppmna pratmucati || 2 ||)) [[1-4-3-3]]

    ((dgdhv ddti | na hyad dak dyat | pthv v tasy pay pravati | yasygnihtra dhyamn skandti | yaddya dgdha pthvmaskta | yadodhrpyasrdyadp | pay ghe pay aghnys | pay vtse pay ast tanmaytyha | pay vtmanghe pu dhatte | pa upsjati || 3 ||))

    [[1-4-3-4]]

    ((dbhirvaindpnoti | yo vai yjasyrtnnrta sasjat | bhe vai te tarhyrchta | rcht khal v tadgnihtram | yaddhyamn skandti | yadbhidhyt| rtnnrta yjasy sasjet | tadva ydkkdkc hotvym | athny dgdhv punr hotvym | anrtenavrta yjasy nikroti || 4 ||)) [[1-4-3-5]]

    ((yadyuddrtasy skandt | yattato'htv punryt | yja vicchndyt | yatr skandt | tannady punrghyt | yatrava skandti | tat vaintpunrghti | tadva ydkkdkc hotvym | athny dgdhv punr hotvym |

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 62 of 537 - www.sanskritweb.net/yajurveda

    anrtenavrta yjasy nikroti || 5 ||)) [[1-4-3-6]]

    ((vi v tasy yjachdyate | yasygnihtr'dhirt v'ntr dhvti | rdra khal v a | yadgni | yadgmnvatyvrtayt | rdry pnapdadhyt | puryajmna syt| yadp'nvaticet| ndyamgnerp | ndyambhymapdadhyt | grhpatydbhasmdy | da virvickram it vaivyarc''hvnyddhvsaynnuddrvet | yjo vai vi | yjenava yja satnoti | bhasmn pdamap vapat ntya || 6 || vai dvyadtirmucati sjati karoti karotybhymap dadhytpac ca || 3 ||)) [[1-4-4-1]]

    ((ni v tasyhavny grhpatya kmayate | ni grhpatya havnym | yasygnimanddht sry'bhinmrocti | drbhe hirya prbadhy prastddharet | athgnim | athgnihtram | yaddhirya prastddharti | jyotrvai hiryam | jyotrvaina paynnuddhrati | yadgni prv hartyathgnihtram || 1 ||)) [[1-4-4-2]]

    ((bhgdheynavaina prayati | brhma rya uddhret | brhmo vai sarv dvat | sarvbhirvaina dvatbhruddhrati | gnhtrampsdytamtorsta | vrtamva htaman mriyate | anta v a tman gacchati | yastmyti | antma yjasy gacchati | yasygnimanddht sry'bhinmrocti || 2 ||)) [[1-4-4-3]]

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 63 of 537 - www.sanskritweb.net/yajurveda

    ((pun smany juhoti | antnavnta yjasy nikroti | var v tasy yja ghti | yasygnimanddht sry'bhinmrocti | vra cru nirvpet | tenava yja nikrte | ni v tasyhavny grhpatya kmayate | ni grhpatya havnym | yasygnimanddht sry'bhydet | ctrghtamjya prastddharet || 3 ||)) [[1-4-4-4]]

    ((athgnim | athgnihtram | yadjya prastddharti | tadv gne prya dhm | yadjym | pryeavaina dhmn samrdhayati | yadgni prv hartyathgnihtram | bhgdheynavaina prayati | brhma rya uddhret | brhmo vai sarv dvat || 4 ||)) [[1-4-4-5]]

    ((sarvbhirvaina dvatbhruddhrati | parc v tasma vycchant vycchati | yasygnimanddht sry'bhydet | ktun juatm | yja dvebhrinvtam | dvebhy madhmattam svhet prtyanadyjyna juhuyt | prtcmvsma vivsayati | gnhtrampsdytamtorsta | vrtamva htaman mriyate | anta v a tman gacchati || 5 ||)) [[1-4-4-6]]

    ((yastmyti | antma yjasy gacchati | yasygnimanddht sry'bhydet | pun smany juhoti | antnavnta yjasy nikroti | mtro v tasy yja ghti | yasygnimanddht sry'bhydet | matra cru nirvpet | tenava yja nikrte | yasyhavnye'ndvt grhpatya dvyt || 6 ||))

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 64 of 537 - www.sanskritweb.net/yajurveda

    [[1-4-4-7]]

    ((yadhavnymandvpy grhpatya mantht | vicchndyt | bhrtvyamasmai janayet | yadvai yjasy vstvya kryat | tadan rdro'vcarati | yatprvmanvavsyet | vstvymgnimupsta | rdr'sya pnghtka syt | hvnymdvpy | grhpatya manthet || 7 ||)) [[1-4-4-8]]

    ((ta prthma jje gni | svdyonradh jtavd | sa gyatry trubh jagty | dvebhy hvya vhatu prajnannit | chandbhirvain svdyon prajnayati | grhpatya manthati | grhpatya v anvhtgne pav uptihante | sa yaddvyti |

    tadan pavo'p krmanti | e ryyai rmasva || 8 ||)) [[1-4-4-9]]

    ((sahse dymny | rje patyyetyha | pav vai ryi | pnvsma ramayati | srsvtau tvotsa samndhtmityha | ksme vai srasavtvutsa | ksmbhymvain samndhe | smrsi vrstyha | rthntra vai smr | bhadvr || 9 ||)) [[1-4-4-10]]

    ((tbhymvain samndhe | vajr vai ckram | vajr v tasy yja vicchnatti | yasyn v rath v'ntr'gn yt | hvnymdvpy | grhpatyduddhret | yadgn prva prabhta pda hi t |

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 65 of 537 - www.sanskritweb.net/yajurveda

    srysya rmnanvttn | tatr rayhman sabhratam | sa n sja sumty vjvtyet || 10 ||)) [[1-4-4-11]]

    ((prvavsy yjen yjaman sa tnoti | tvamgne sprath styha | gni sarv dvat | dvatbhirva yja sa tnoti | gnay pathkt purmkpla nirvpet | gnimva pthkt sven bhgdheynop dhvati | sa vaina yjiya panthmap nayati | nvndak | vh hya samddhyai || 11 || hartyathgnihtra nmrocti hareddvat gacchatydvynmanthedramasva bhadvrit nav ca || 4 || ni vai prva tr nmrocti drbhe yaddhiryamagnihtra punrvaro vra ni v tasybhydet caturghtamjya yadjya parcy punrmtro matra yasyhavnye'ndvt grhpaty yadvai mnthduddhret ||)) [[1-4-5-1]]

    ((yasy prtasavne som'tricyte | mdhyndin savna kmaymn'bhyatricyate | gaurdhyati mrutmit dhaydvatu kurvanti | hnast vai sndhyadhtam | sndhv khal v tat | yatsavnasytricyte | yaddhaydvatu krvant | sndhe ntya | gytra sm bhavati pacada stom | tenava prtasavnnna ynti || 1 ||)) [[1-4-5-2]]

    ((mrutvtu kurvanti | tenava mdhyndintsavnnna ynti | hotcamsamanunnyante | hot'nasati | mdhyta va yja smddhti | yasy mdhyndin savn som'tricyte | dtya ttyasavna kmaymn'bhyatricyate | garvta sm bhavati | atrikta vai garivtam | atrikta yatsavnasytricyte || 2 ||)) [[1-4-5-3]]

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 66 of 537 - www.sanskritweb.net/yajurveda

    ((atriktasy ntya | bamh si sryet kurvanti | yasyavdtyasy savnsya kmntricyte | tenavaina kmn samrdhayanti | garvta sm bhavati | tenava mdhyndintsavnnna ynti | sptda stom | tenava ttyasavnnna ynti | hotcamsamannnyante | hot'nasati || 3 ||)) [[1-4-5-4]]

    ((mdhyta va yja smddhti |

    yasy ttyasavne som'tricyta | kthya kurvta | yasykthy'tricyta | trtra krvta | yasytirtr'tricyte | tattvai dprajnam | yajmna v tatpav shy yanti | bhatsm bhavati | bhadv mllknddhra | brht pav | bhtaivsma pnddhra | pvavtu kurvanti | pvo vai dvn pam | puyavain samrdhayanti | hotcamsamannnyante | hot'nasati | mdhyta va yja smddhti || 4 || ynt savnasytricyte asati ddhrau c || 5 ||)) [[1-4-6-1]]

    ((ekak vai jnatymindr | eka v tvindrmbhi sasnuta | yau dvau sasunta | prjptrv a vityate | yadyja | tasy grv dant | nytra v te sasunvtornirbpsati | prvopsty dvat ityhu | prvpstasy vai reynbhavati | etvntyjyni bhavantybhijtyai || 1 ||)) [[1-4-6-2]]

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 67 of 537 - www.sanskritweb.net/yajurveda

    ((mrutvt pratpad | mrut vai dvnmaprjitamyatnam| dvnmvprjita yatne yatate | bhe bhadrathantre bhvata | ya vva rthantram | sau bhat | bhymvainmntarti | vcac mansaca | prccpncc | dvac pthvyc || 2 ||)) [[1-4-6-3]]

    ((sarvsmdvttdvedyt | bhvrto brhmasma bhavti | svrgasy lkasybhivttyai | bhjidbhvati | svrgasy lkasybhijtyai | vvjidbhvati | vivsy jitya | yasy bhyso yajakrtav ityhu | sa dvat vkt it | yadygnima som prasttsyt || 3 ||)) [[1-4-6-4]]

    ((kthya kurvta | yadykthy syt| trtra krvta | yjkrtubhrvsy dvat vkte | yo vai chandbhirabhbhavti | sa sasunvtorbhibhvati | savy tvopavy tvetyha | chands vai sava pava | chandbhirvsy chandsybhibhvati | arg v tvijmadhvryu || 4 ||)) [[1-4-6-5]]

    ((arg khal vai prv'ru kyate | prpnau mtyorm ptmityha | prpnayrva ryate | prpna m m hsimityha | naina pr''ya prpnau jhita | rti v te niynti | ye dktn prmyte | ta yadvvarjyu | krrktmivai lka syt | hra dhet bryt || 5 ||)) [[1-4-6-6]]

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 68 of 537 - www.sanskritweb.net/yajurveda

    ((ta dkito vedya ndhy | srprjiy gbhi styu | ya vai sarpt rj | sy vaina pardadati | vyddha tadityhu | yatsttamannuastmit | hot prathma prcnvt mrjlya paryt| ymrnubrvan | srprjn krtayet | bhayrvaina lkay pardadati || 6 ||)) [[1-4-6-7]]

    ((ath dhvantyvainm | ath nyvsma hnuvate | tri paryanti | tray me lk | bhya vaina lkebhy dhuvate | tri pun paryanti | a sapdyante | av tav |

    tubhrvaina dhuvate | agn yi pavas it pratpada kurvran | rthntrasmai som syt | yrvtmanddhate | ath ppmnmva vjahto yanti || 7 || bhijtyai pthvyc syddhvryurbryllkay pardadati kurvr str ca || 6 ||)) [[1-4-7-1]]

    ((srya v tasmdvara ktv | pav vrymapkrmanti | yasy yp vrohti | tvra bhurpamlbheta | tva vai rpme | ya va rpm | s'sminpn vrya yacchati | nsmtpav vrymap krmanti | rti v te niynti | ye dktnmgnirdvyti || 1 ||)) [[1-4-7-2]]

    ((yadhavny dvyt | yatta mantht |

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 69 of 537 - www.sanskritweb.net/yajurveda

    vicchndyt | bhrtvyamasmai janayet | yadhavny dvyt | gnddhrduddhret | yadgnddhra dvyt | grhpatyduddhret | yadgrhpatya dvyt | at va punrmanthet || 2 ||)) [[1-4-7-3]]

    ((atr vva sa nilyate | yatr khal vai nilnamuttma paynti | tadnamicchanti | yasmddrrdvyt | tasyra kuryt | krmkamap kuryt | v gne pry tn | yatkrmka | pryayavaina tnuv samrdhayati | grhpatya manthati || 3 ||)) [[1-4-7-4]]

    ((grhpaty v gneryon |

    svdvaina yonrjanayati | nsma bhrtvya janayati | yasy som updasyt | svar hirya dvdh vcchidy | j'nyad dhnyt | jhydnyat | sommvbhot | soma juhoti | somsy v bhiyamasya pry tnrudkrmat || 4 ||)) [[1-4-7-5]]

    ((tatsvar hiryamabhavat | yatsvar hirya krvant | pryayavaina tnuv samrdhayanti | yasykrt sommapharyu | krydva | saiva tat prycitti | yasy krtampharyu | drc phlgnn cbhiuyt | gytr ya sommhrat | tasy yo'u pr'ptat || 5 ||)) [[1-4-7-6]]

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 70 of 537 - www.sanskritweb.net/yajurveda

    ((ta dr bhavan | indr vtramhan | tasy vlka par'patat | tn phlgnnybhavan | pav vai phlgnn | pav som rj | yaddrc phlgnn cbhiot | sommva rjnambhioti | ten prtasavne ryt | ddhn mdhyandne || 6 ||)) [[1-4-7-7]]

    ((ntmre ttyasavne | gnma som sydrathantrasm | ya vartvij vt syu | ta na yjayeyu | ek g dak dadyttebhy va | pun soma kryt | yjenava tadyjamcchati | saiva tat prycitti | sarvbhy v a dvatbhy sarvbhya phebhy tmnmgrate | ya sttrygrat | tvnkhal vai pura | yvdasya vttam |

    srvvdsen yajeta | sarvpho'sy som syt| sarvbhya va dvatbhy sarvbhya phebhy tmna nikrte || 7 || dvyti manthenmanthatyakrmatpr'ptanmdhyandna grat pac ca || 7 ||)) [[1-4-8-1]]

    ((pavmn suvrjan | pvitr vicrai | ya pot sa pntu m | pnant m devajn | pnant manvo dhy | pnant viv yav | jtveda pvitrvat | pvitra punhi m | kre dev ddyt | agn kratv kratran || 1 ||)) [[1-4-8-2]]

    ((yatt pvitrmrci | agn vittamantr |

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 71 of 537 - www.sanskritweb.net/yajurveda

    brahm ten punmahe | bhbhy deva savita | pvitra sven ca | da brahm punmahe | vavdv pnt dvygt | yasya bhvstnuv vtaph | tay madnta sadh mdyu | vya sym patyo raym || 2 ||)) [[1-4-8-3]]

    ((vavnro rmibhrm puntu | vt prenro mybh | dyvpthv pays paybhi | tvr yjiy m puntm| bhadbh savitstbh | varihairdev manmbhi | agn daka punhi m | yen dv apnata | yenp dvya ka | ten dvyen brahm || 3 ||)) [[1-4-8-4]]

    ((da brahm punmahe |

    ya pvamnrdhyet | bh sabht rasm | sarv sa ptamnti | svdta mtrivn | pvmnryo dhyet | bh sabht rasm | tasma sarsvat duhe | kra srpirmadhdkam | pvmn svstyayn || 4 ||)) [[1-4-8-5]]

    ((sdugh hi paysvat | bh sabht ras | brhmevmta htam | pvmnrdantu na | ma lkamath mum | kmntsamrdhayantu na | dvrdvai smbht | pvmn svstyayn | sdugh hi ghtcut | bh sabht ras || 5 ||)) [[1-4-8-6]]

  • Taittirya-Brhmaa, edited by Subramania Sarma, Chennai 2005, page 72 of 537 - www.sanskritweb.net/yajurveda

    ((brhmevmta htam | yen dv pvitra | tmna pnat sad | ten shasrdhrea | pvmnya pnantu m | prjptya pvitrm | todyma hirmaym | ten brahmvid vyam | pta brahm punmahe | indr sunt sha m puntu | som svsty vara smcy | ymo rj prambh puntu m | jtavd mrjaynty puntu || 6 || an ray brahm svstyayn sdugh hi ghtcut bh sabht ras punt tr ca || 8 ||)) [[1-4-9-1]]

    ((prj vai stramsat tapstapymn ajhvat | dv payacamsa ghtasy pra svdhm | tamupodtihntamjuhavu | tenrdhamsa rjmavrundhata | tasmdardhamse dv jyante | ptar'payacamsa ghtasy pra svdhm | tamupodtihntamjuhavu | ten msyrjmavrundhata | tasmnmsi ptbhy kriyate | mny apayacamsa ghtasy pra svdhm || 1 ||)) [[1-4-9-2]]

    ((tamupodtihntamjuhavu | ten dvymrjmavrundhata | tasmddv