श्री-श्री-गोपाल-चम्पूः पूर्व-campüùignca.nic.in/sanskrit/gcpurvacampu.pdf ·...

418
श्री-श्री-गोपाल-चम्पूः पूर्व-चम्पूः 1 (1) प्रथमं पूरणम् श्री-श्री-राधा-रमणाय नमः श्री-श्री-कृष्ण-चैतन्याय नमः श्री-कृष्ण कृष्ण-चैतन्य स-सनातन-रूपक । गोपाल रघुनाथाप्त-व्रज वल्लभ पाहि माम् ॥1॥ [1] तद् एवम् आरम्भसम्भवदन्तर्महसा सहसा विलिख्य तद् इदम् उल्लिख्यते । किम् इदम्? मदिष्टदेवस्य, मदन्विष्टदयाशिष्टतद्भक्त-समुदयस्य च क्रमतः स्मरणम् आविर्भूतम् । किं वा, केवलस्य मदिष्ट-देवस्य; किं वा, तद्विशिष्टस्य । आं आं, तन्त्रतस् तत् त्रयम् अपि स्वतन्त्रतया लभ्यते । तत्र प्रथमं तावत् प्रथमतः प्रथयामि । अत्र श्री पदम् अन्यद् अन्यद् अपि किञ्चिद् अनुष्टुप्छन्दःपरच्छन्दतया पूर्वत्र च परपरत्र च यत्र न दत्तं, तत्र च सन्धातव्यम् । [2] यथा: हे श्री-कृष्ण-नाम्नातिधन्य! सर्व-मूर्धन्य! हे श्री-कृष्ण-चैतन्य! सर्व- शर्मद-कीर्तन्य! हे महित-श्री-सनातन-सहित-श्री-रूप-नामधेय, मन्-मूर्धन्य् आधेय! हे श्री-गोपाल-भट्टाख्या-प्रवृद्ध-भट्टारकता-समृद्ध! हे श्री-रघुनाथ-दास! नाम-धामतयातिप्रसिद्ध-परम-भक्ति-भराविद्ध! हे तेषाम् एवाप्त-व्रजतासिद्ध- वर्णन-सत्-कर्ण-गर्भाभरण-श्री-भूगर्भादि-सञ्ज्ञाधिकरण! हे श्री-वल्लभ! प्राग्- भवीय-दुर्लभ-सुकृत-सन्धीयमान-मदीय-शरण-पितृ-चरण! किं वा, हे श्री-रघुनाथस्याप्तान् व्रजत्य् अनुव्रजतीति तत्तया सर्व-वल्लभ! श्रीवल्लभ! मां पाहि! निजचरणच्छायया मत्प्रतिपालकताम् आयाहि । यथा कंसारातेर् आशु सुखविलासं शंसन्ती, सहायतया च लसन्ती च प्रियसखीयते, न तद्वद् अन्यो धन्योऽपि जनः सम्भवति । [3] अथ द्वितीयम् अपि प्रतीयमानं निर्मामि: श्री-कृष्ण इति । श्रीर् अत्र राधा । एषा हि श्रीप्रधानतया साधयिष्यमाणतायां निराबाधा । तद्-अनन्तर-कृष्ण-शब्दश् चात्र शब्द- ब्रह्म-गूध-पर-ब्रह्म नन्द-नन्दन-वाचकतायां रूढः । तेन, "हे श्री-राधाख्य- स्वरूप-शक्ति-युक्त-कृष्ण" इत्य् अर्थश् च निर्व्यूधः । कृष्ण iti: 1 This text is drawn primarily from Puri Das’ edition (1947).

Upload: others

Post on 02-Feb-2021

3 views

Category:

Documents


0 download

TRANSCRIPT

  • श्री-श्री-गोपाल-चम्पूः

    पूर्व-चम्पूः1

    (1)

    प्रथमं पूरणम्

    श्री-श्री-राधा-रमणाय नमः श्री-श्री-कृष्ण-चैतन्याय नमः

    श्री-कृष्ण कृष्ण-चैतन्य स-सनातन-रूपक ।

    गोपाल रघुनाथाप्त-व्रज वल्लभ पाहि माम् ॥1॥ [1] तद् एवम् आरम्भसम्भवदन्तर्महसा सहसा विलिख्य तद् इदम् उल्लिख्यते । किम् इदम्? मदिष्टदेवस्य, मदन्विष्टदयाशिष्टतद्भक्त-समुदयस्य च क्रमतः स्मरणम् आविर्भूतम् । किं वा, केवलस्य मदिष्ट-देवस्य; किं वा, तद्विशिष्टस्य । आं आं, तन्त्रतस् तत् त्रयम् अपि स्वतन्त्रतया लभ्यते । तत्र प्रथमं तावत् प्रथमतः प्रथयामि । अत्र श्री पदम् अन्यद् अन्यद् अपि किञ्चिद् अनुष्टुप्छन्दःपरच्छन्दतया पूर्वत्र च परपरत्र च यत्र न दत्तं, तत्र च सन्धातव्यम् । [2] यथा: हे श्री-कृष्ण-नाम्नातिधन्य! सर्व-मूर्धन्य! हे श्री-कृष्ण-चैतन्य! सर्व-शर्मद-कीर्तन्य! हे महित-श्री-सनातन-सहित-श्री-रूप-नामधेय, मन्-मूर्धन्य् आधेय! हे श्री-गोपाल-भट्टाख्या-प्रवृद्ध-भट्टारकता-समृद्ध! हे श्री-रघुनाथ-दास! नाम-धामतयातिप्रसिद्ध-परम-भक्ति-भराविद्ध! हे तेषाम् एवाप्त-व्रजतासिद्ध-वर्णन-सत्-कर्ण-गर्भाभरण-श्री-भूगर्भादि-सञ्ज्ञाधिकरण! हे श्री-वल्लभ! प्राग्-भवीय-दुर्लभ-सुकृत-सन्धीयमान-मदीय-शरण-पितृ-चरण! किं वा, हे श्री-रघुनाथस्याप्तान् व्रजत्य् अनुव्रजतीति तत्तया सर्व-वल्लभ! श्रीवल्लभ! मां पाहि! निजचरणच्छायया मत्प्रतिपालकताम् आयाहि । यथा कंसारातेर् आशु सुखविलासं शंसन्ती, सहायतया च लसन्ती च प्रियसखीयते, न तद्वद् अन्यो धन्योऽपि जनः सम्भवति । [3] अथ द्वितीयम् अपि प्रतीयमानं निर्मामि: श्री-कृष्ण इति । श्रीर् अत्र राधा । एषा हि श्रीप्रधानतया साधयिष्यमाणतायां निराबाधा । तद्-अनन्तर-कृष्ण-शब्दश् चात्र शब्द-ब्रह्म-गूध-पर-ब्रह्म नन्द-नन्दन-वाचकतायां रूढः । तेन, "हे श्री-राधाख्य-स्वरूप-शक्ति-युक्त-कृष्ण" इत्य् अर्थश् च निर्व्यूधः । कृष्ण इति:

    1 This text is drawn primarily from Puri Das’ edition (1947).

  • कृषिर् भू-वाचकः शब्दो णश् च निर्वृतिवाचकः । तयोर् ऐक्यं परं ब्रह्म कृष्ण इत्य् अभिधीयते ॥ इति प्रमाण-ज्ञात-चरः कृष्ण-शब्दस् त्व् अत्र योग-पुरस्कृत-रूढितया तत्-परः । भूर् इति भावक्विबन्तताकरः । स चायं भाव-शब्दवद् धात्व्-अर्थ-मात्रता-धरः । धात्वर्थश् चात्राकर्षणम्, तद् एव स्फुटम् आप्ततयाप्तमनसाम् आकर्षणम् । ततश् च भिन्न-पदार्थतयावगतयोर् दयितयोर् इव तयोर् ऐक्यं योग एवेति तद्-युक्त आनन्दः सर्वाकर्षकानन्द इत्य् अर्थ एवामन्दः; परं ब्रह्म इति, | णराकृति परं ब्रह्म इति हि प्रसिद्धिः । योग-पुरस्कृत-रूढतोपगूधतयापि श्री-नन्दनन्दनम् एव वक्ति तच्-छब्द-शक्तिर् इति व्यक्ति-सिद्धिश् च । तद् एतद् अभिधीयते चाभिधीयते इति । तस्माद् एव तदीय-स्वभाव-विशेष-भावनार्थम् एव पुनर्-उक्तिर् इयं युक्तिं युनक्ति । चैतन्य इति । "हे सर्वप्रकाशक! सद्रूपतया सर्वाश्रयस्वरूप!" तद्रूपता च विपश्चिद्भिर् अवगता, सच्-चिद्-आनन्द-रूपाय कृष्णायाक्लिष्ट-कर्मणे इति तापनीय-नान्दीनि-शमनात् । त्वय्य् एव नित्य-सुखबोध-तनौ इति श्री-भागवतीय-ब्रह्म-स्तवे निगमनाच् च । स-सनातन-रूपक इति, "हे सनातनेन सदातनेन श्वस्वरूपम् अनुभवद्भिर् अपि सुनिरूपण रूपेण सह वर्तमान! तेन स्वभक्तिवित्तचित्तम् अनुवर्तमान!" गोपाल-रघुनाथाप्त-व्रज-वल्लभ इति, "गोपालेषु ये रघवो लघवो, ये च नाथा मुख्या इति विख्यातगाथास्, तैर् आप्तस्य व्रजस्य बल्लव-तल्लज-व्रजस्य वल्लभ!" किं वा, "गोपालानां लघुर् इष्टः, स च नाथश् च यस्, तस्य सम्बोधनम् त्रिष्व् इष्टेऽल्पे लघुर् इति नानार्थवर्गलब्धबोधनम् । आप्तव्रजवल्लभ इति "आप्तव्रजानां स्वजनसमूहानां वल्लभ! परेषाम् अलभ्य ंसत्प्रभ!" [4] अथ तृतीयम् अपि सम्भृतीकरवाणि: हे श्री-कृष्ण इति । श्रीर् अत्र च परमप्रेयसीषु श्रेयसी राधा, ततस् "तद्युक्ततया मधुरलीलायाम् असंकीर्ण! हे कृष्ण-चैतन्याख्य-भक्तावतार! तादात्म्यापन्नतयावतीर्ण! हे सनातन-रूपाभ्यां परमानुरक्त-सुभक्ताभ्यां सह विद्यमान! हे गोपाल-रघुनाथाभ्यां तत्-तन्-नामाभ्याम् अपि सुभक्ताभ्याम् आप्तः प्राप्तो यो व्रजस्, तस्य वल्लभतया सर्व-विद्यमानं! मां पाहि, मत्-पालकतां याहीति ।

    अथ ग्रन्थ-सूचना— [5] तद् एवम् मङ्गलं सङ्गमय्य कार्यं विचार्यते । यन् मया कृष्णसन्दर्भे सिद्धान्तामृतम् आचितम् । तद् एव रस्यते काव्यकृतिप्रज्ञा-रसज्ञया ॥2॥ [अनुष्टुभ्] सोऽहं काव्यस्य लक्ष्येण मनो निर्मामि तादृशम् । तन् महान्तो यद् ईक्षेरंस् तदा हेम्नि चितो मणिः ॥ 3 ॥ [अनुष्टुभ्] पूर्वोत्तरतया चम्पू-द्वयी सेयं त्रयी त्रयी । पृथक् पृथग् ग्रन्थ-तुल्या यथेच्छं सद्भिर् ईक्ष्यताम् ॥ 4 ॥ [अनुष्टुभ्]

  • श्री-गोपाल-गणानां गोपालानां प्रमोदाय । भवतु समन्ताद् एषा नाम्ना गोपाल-चम्पूर् या ॥ 5 ॥ [उपगीति] यद्यपि चिरम् अन्तर्धा जाता श्री-गोकुल-स्थानाम् । तदपि महात्मसु तेषां व्यूह-समूहः पुरः स्फुरन् जयति ॥ 6 ॥ [उद्गीति] [6] अस्ति किल वृन्दावन-नाम-धेयं भाग-धेयम् इव सुभगं वनम् अवनी-देव्याः । यद् अहो, वनम् अप्य् अवनाय कल्पते सकल-लोकस्य । प्रसङ्ग-मात्रतः पवमानम् अपि तत्र क्षिप्रता-प्रतापतः पवमानताम् अप्य् अतिक्रामति । परम-त्रि-वर्ग-दाने निरर्गलम् अपि सर्वदापवर्गम् अपवर्जयति । मुक्ति-सन्ध-सम्बन्ध-गन्धम् अपि स्वबन्ध-निर्बन्ध-निबन्धनं भवति । सदा सदावलीशस्य भक्ति-प्रदम् अपि कदापि न ददाति तद्-भक्तिम् । ब्रह्मणात्मनि यद् अनञ्चितम् अपि मत्वा जन्म वाञ्छितम्, तेन तत् परमञ्चितं मतम् इति निज-हित-महित-महिमारम्भम् उपलम्भयति । तद् एवं गहन-चर्या-पर्याकुलतया विरोधालङ्कारवद् विरुद्धायमानम् अप्य् अर्थम् अनुरुद्धतया पर्यवसानतः परिणमयति । तस्मिन् कवीनाम् अकवितायाम् अपि कविता शम्भाविता भविता । तस्मिन्न् एव च परमोदार-सारतावगम्यते । तद्द् हि तद्धिततया मुहुर् अवतीर्णस्य सर्वस्याप्य् आनन्दनस्य श्रीमन्-नन्द-नन्दनस्य सर्वम् आनन्द-पर्व सर्वदा पर्वति । [7] अस्ति चेह श्री-शुकस्यापि सुख-चमत्कार-कारणं पद्यम्— वृन्दावनं गोवर्धनं यमुना-पुलिनानि च । वीक्ष्यासीद् उत्तमा प्रीती राम-माधवयोर् नृप ॥ इति । (BhP 10.11.36) [8] तत्र गोवर्धनस् तु पुरस्ताद् एवं प्रस्तूयते – यद् गोकुलेश्वर इति प्रथितिः पुराणे कृष्णस्य तद् भवति गोकुलम् अस्य धाम । गोवासता च किल गोकुलता-निदानं गोवर्धनस् तद् इह सर्व-निधानम् एव ॥ 7 ॥ [वसन्त-तिलक] [9] तत्र चायं विशेषः – त्रि-जगति मानस-गङ्गा गोवर्धनम् अपि विभिन्दती विदिता । अहम् इह मन्ये कृष्ण- स्नेहज-धारा तद्-अन्तरं विशति ॥ 8 ॥ [गीति] किं च, तस्मिन् श्री-हरि-राधयोर् युगलितं यद् भाति कुण्द-द्वयं संसङ्गेन परस्परं परिमलान् मन्ये तयोस् तन्-मिषम् । प्रेमासीत् प्रकटं यतः श्वसनकैः कम्पान्वितं जाद्य-युग् भक्तार्द्र-स्थिति-कृच् च तद् घन-रसाकारं दरीदृश्यते ॥ 9 ॥ [शार्दूल] [10] यमुनायां चायम् अतिशयः— स्नान-जात-सुकृतान् न केवलात् स्फूर्तिदा मुररिपो रवेः सुता ।

  • वीक्षणाद् अपि यतो बिभर्ति सा श्याम-धाम-वर-माधुरी-धुराम् ॥ 10 ॥ [रथोद्धता] तस्यां चोत्प्रेक्षन्ते— श्व-स्निग्ध-वृन्द-विषय-प्रियता-महिम्ना स्वेदांश एव किम् उ कृष्णतनोर् विसारी । वृन्दस्य कृष्ण-विषय-प्रियतैव किं वा तद्-भाव-भावित-गतिर् भवति स्म कृष्णा ॥ 11 ॥ [[वसन्ततिलका]] [12] पुलिनानि च तस्या महा-प्रेमोल्लासम् आविष्कुर्वन्ति । तथा हि— अद्यापि यानि विबुधान् अवलोक-मात्रात् पुष्णन्ति कृष्ण-कृत-रास-रसं विभाव्य । तान्य् अत्र किं वर-रसायन-दिव्य-चूर्णैर् अभ्यासतः स्व-पुलिनानि चिनोति सौरी? ॥12॥ [[वसन्ततिलका]] [13] भाण्दीरस् तु स नो मनो व्याकुलयति । तथा हि— भाण्दीरस्य स्फुटम् अधिहरि प्रेम किं वर्णनीयं सान्तर्धानं स्थितवति हरौ बाधम् अन्तर्दधे यः । यान्तु स्वांशेन च विषयताम् अत्र गोवर्धनाद्या लोके स्निग्धा रचयितुम् इदं न क्षमः स्याम् इतीव ॥13॥ [मन्दाक्रान्ता] [14] अहो प्रेमगम्भीर्यम् अस्य पश्य वृन्दावनस्य! यतः— कुत्र कुत्रचिद् अगस्य दम्भतः स्तम्भम् एति तद् इदं हरेर् वनम् । प्रायशश् चल-दलस्य कम्प्रताम् अङ्कुरस्य पुलकानि सर्वतः ॥14॥ [रथोद्धता] [15] आविर्व्रजति च तस्मिन् स-व्रज-वासि-जन-व्रजे व्रज-राज-तनूजे किं किं वा तद् व्यञ्जिजिषया नाविर्व्रजति? तच् च युक्तम् एवोत्पश्यामः; व्रजपदम् हि सर्व-समीचीन-समूहम् ऊहयति ॥ [16] अस्ति चेह श्री-भागवतीयं पद्यम्, तत आरभ्य नन्दस्य व्रजः सर्वसमृद्धिमान् । हरेर् निवासात्मगुणै रमाक्रीदम् अभून् नृप! ॥ इति । [BhP 10.5.18] [17] तेषाम् आविर्भावस्य पाद्म-पुराण-सन्दर्भानुसारेण प्रतिकल्पम् अनल्प-सुख-कल्पक-सम्पद्-उदन्त-दन्तवक्र-वधान्ते सर्वतोऽप्य् एकान्ते कान्ते यत्र प्रवेशस्य निर्देशः प्रथयिष्यते, तस्माद् भव-जन-मनः-काय-निकाय-स्पर्श-विरहिताद् वाराहादि-संकीर्तित-प्रवर-कीर्ति-कदम्बादि-मयात् पाद्म-स्कान्दादि-गतासंकीर्ण-वर्णाकर्णित-तत्-तत्-सनातन-शील-तारामस-राम-गो-गोप-गोपाल-लीला-निधानाद् वृन्दावनस्यैव वैभव-विशेषाद् अशेषं भवति, प्रकृति-स्थितिम् अतीतो हि यः ।

  • [18] बृहद्-गौतमीय-स्थ-श्री-कृष्ण-वचने तु तत्-तत्-संक्षेपार्थ-निक्षेपः प्रेक्ष्यते ।

    इदं वृन्दावनं रम्यं मम धामैव केवलम् । अत्र मे पशवः पक्षि-मृगाः कीटा नरामराः । ये वसन्ति ममाधिष्ण्ये मृता यान्ति ममालयम् ॥ अत्र या गोप-कन्याश् च निवसन्ति ममालये । योगिन्यस् ता मया नित्यं मम सेवा-परायणाः ॥ पञ्च-योजनम् एवास्ति वनं मे देह-रूपकम् । कालिन्दीयं सुषुम्नाख्या परमामृत-वाहिनी ॥ अत्र देवाश् च भूतानि वर्तन्ते सूक्ष्म-रूपतः । सर्व-देव-मयश् चाहं न त्यजामि वनं क्वचित् ॥ आविर्भावस् तिरोभावो भवेन् मेऽत्र युगे युगे । तेजो-मयम् इदं रम्यम् अदृश्यं चर्म-चक्षुषा ॥ इति ।

    [19] यं खलु वैभव-विशेषं सर्व-सारेण यथा-स्थानं प्रकाशयिष्यमाण-व्याख्या-विशेषावतारेण श्रीमद्-भागवतानुसारेण गोपानां स्वं लोकं वरुणालयाद् आगतः करुणा-वरुणालयः स्वयं भगवान् अक्रूराय वैकुण्ठ-विशेष-लक्षण-स्व-वैभव-व्यञ्जनया सुख-प्रदे ब्रह्म-ह्रदे मज्जनेन तस्माद् उन्मज्जनेन च तज्-जन-कौतुक-जननाद् अनन्तरं छन्दः-स्तूयमानेनात्मनावित्रा विचित्रम् अत्रैव वृन्दावने तदीय-नर-लीला-वेशेन साधारणम् अन्येभ्यस् तेभ्यः सन्दर्शयामास; यं प्रति सम्प्रत्य् अपि प्रपद्यमाना विद्वांसश् चेतसापि साक्षाद् इव तल्-लीलाः प्रतिपद्यन्ते; यं परि हरि-वंशे गोविन्दाभिषेक-सम्पद्-अंशे महेन्द्रः श्रीमद्-व्रजेन्द्र-तनूज-तनुवद् व्यापकतां सत्यां प्रत्याययामास; यं पुनर् वृन्दावन-स्थ-समस्त-समभ्यर्णम् अपि तत्-तद्-वर्णनानुसारेण केचित् प्रकृत्य्-आवरणतः परम-वियद्-ऊर्ध्वं निर्वर्णयन्ति; अतएव लीलानुरूप-रूपतया भूमानम् अभूमानं च प्रपद्यन्ते यद् भूमयः । एष एव शेष-निर्विशेषतया ब्रह्म-साक्षात्-काराकारतया च ब्रह्म-संहितादिषु बृंहितं बृहद्भिर् वर्णयामासे । तत्र च प्रकटाप्रकट-प्रकाश-मयस्य वृन्दावनस्य बहु-विध-संस्थानतया बहु-विध-शास्त्र-श्रुतस्याप्रकट-प्रकाश-मय-वैभव-विशेष एव सम्प्रति वर्णनीयः । स च गोकुल-प्रधान एवेति स्व-विवक्षित-हिता ब्रह्म-संहितानु-संहिता क्रियते । तद्-वचनानि तु बोध-क्रमाय क्रमम् अतिक्रम्यानुक्रम्यन्ते, यथा— भजे श्वेतद्वीपं तम् अहम् इह गोलोक इति यं विदन्तस् ते सन्तः क्षिति-विरल-चाराः कतिपये । श्रियः कान्ताः कान्तः परम-पुरुषः कल्प-तरवः द्रुमा भूमिश् चिन्तामणि-गण-मयी तोयम् अमृतम् ॥ कथा गानं नाट्यं गमनम् अपि वंशी प्रिय-सखी चिद्-आनन्द-ज्योतिः परम् अपि तद् आस्वाद्यम् अपि च । स यत्र क्षीराब्धिः सरति सुरभिभ्यश् च सुमहान् निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः ॥ [ब्र.सं. 5.57-58] [20] किं च, ईश्वरः परमः कृष्णः इत्य् उपक्रम्याह— षहस्र-पत्र-कमलं गोकुलाख्यं महत् पदम् ।

  • तत्-कर्णिकारं तद्-धाम तद्-अनन्तांश-सम्भवम् । तत्-किञ्जल्कं तद्-अंशानां तत्-पत्राणि श्रियाम् अपि ॥ चतुर्-अस्रं तत्-परितः श्वेतद्वीपाख्यम् अद्भुतम् । चतुर्-अस्रं चतुर्-मूर्तेश् चतुर्-धाम चतुष्-कृतम् ॥ चतुर्भिः पुरुषार्थैश् च चतुर्भिर् हेतुभिर् वृतम् । शूलैर् दशभिर् आनद्धम् ऊर्ध्वाधो-दिग्-विदिक्षु च ॥ अष्टभिः निधिभिर् जुष्टम् अष्टभिः सिद्धिभिस् तथा । मनु-रूपैश् च दशभिर् दिक्-पालैः परितो वृतम् ॥ श्यामैर् गौरैश् च रक्तैश् च शुक्लैश् च पार्षद-र्षभैः । शोभितं शक्तिभिस् ताभिर् अद्भुताभिः समन्ततः ॥ अपि च— चिन्तामणि-प्रकर-सद्मसु कल्प-वृक्ष- लक्षावृतेषु सुरभीर् अभिपालयन्तम् । लक्ष्मी-सहस्र-शत-सम्भ्रम-सेव्यमानं गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ इत्य् आदि । बृहद्-वामने— रत्न-धातु-मयः श्रीमान् यत्र गोवर्धनो गिरिः । रत्न-बद्धोभय-तटा कालिन्दी सरितां वरा ॥ इत्य् आदि चान्यत्र । [21] तद् एतद्-अनुसारेण प्रथमं तावत् काव्यस्य निधानं वस्तु-मात्रं स-प्रमाणं प्रकाश्यते, चित्रस्य फलकम् इव । [22] तथा हि--यस्य खलु लोकस्य गोलोकतया गो-गोप-वास-रूपस्य, श्वेतद्वीपतया चानन्य-स्पृष्ट-परम-शुद्धता-समुद्बुद्ध-स्वरूपस्य तादृश-ज्ञान-मय-कतिपय-मात्र-प्रमेय-गात्रतया तत्-तत्-परमता मता, परम-गोलोकः परम-श्वेतद्वीप इति । [23] तद् एव युक्तम् उक्तं भवति । [24] यत्र हि स्वच्छन्दतानन्द-प्रद-बहु-वचनार्था गोपी-पदार्थाः श्रियः श्रयन्ते । नान्य-वैकुण्ठवत् तद्-एक-वचनार्थताकुण्ठाः । तासां तत्-पदार्थता च तन्-महा-वाग्-अर्थ-साराकर्ष-यन्त्रे महा-मन्त्रे बल्लवी-वल्लभतया तस्य जपम् उपदिशन्तीति सिध्यति । [25] अत्र न केवलं तस्य द्वि-वर्ण-पदस्य वृत्ताव् एव रूढिम् अवलम्बामहे, अपि तु ध्यानेऽपि । किन्तु, नायं श्रियोऽङ्ग इति शुकानुवादः सामान्य-लक्ष्मी-विजयं व्यनक्ति । लक्ष्मी-सहस्र इति विरिञ्चि-वाणी लक्ष्मी-विशेषत्वम् उरीकरोति, यस्माद् अत्र कुरु-पाण्दव-शब्दवद् यथावसरं खण्दाखण्द-वाचकता मता । तद् एवं सति, तत्रापि राधा परमेति पाद्म-स्कान्दादिवाराह-विमिश्र-मात्स्ये । गोविन्द-वृन्दावन-नाम-तन्त्रेऽप्य् अभाषि यत्, तत् कथम् अन्यथा स्यात्? लक्ष्मीर् अभितः स्त्रितमा गोप्यो लक्ष्मीतमाः प्रथिताः । राधा गोपितमा चेद् अस्याः का वा समा रामा? ॥15॥ [उपगीति] [26] तद् एवंविधानां तासाम् अपि सर्वासाम् एक एव रमनस्, तत एव गोकुलधामा गोविन्दनामा प्रत्येकम् एकाम् एकां रमां रमयतां रमा-रमणनाम्नां

  • पुरुपुरुषाणां परमः । [27] यत् तु मध्ये मायया प्रत्यायितम् औपपत्यं, तत् खल्व् अवास्तवत्वात् परस्ताद् अवध्वस्तम् इति श्रीपरमपुरुषशब्दाभ्यां प्रमितम् । कथायां तु प्रमाण-विशेषग्रथनया प्रथमिष्यामः । [28] एवं शिष्टः श्रीरामोऽप्य् अतिदिष्टः । [29] किं च, अशेषा एवतरवः कल्पतरवः सङ्कल्पदानबलात् केवलान्, न तु मान्यता-धन्य-सामान्य-विशेषात् । तेषु च जात्या कल्प-तरवस् तु विलक्षण-तया कृत-लक्षणा एव । [30] किं च, आदर्शनिभस्वच्छविभवनानादर्शस्पर्शादिमयभूमिका भूमिश् च कान्तेर् उत कान्तेर् वृष्टिसृष्टिकारिणी चिन्तामणीयते । [31] आस्तां तावद् उत्तरम् अनु तारतम्य-रम्यता-गम्य-महिमा गृहादिषु महा-चिन्तामणि-मयी, यस्माद् उद्भिन्नास् तद्-उद्भिदश् च तदीय-शोभाम् आत्मन्य् उद्भावयन्ति । यत्र च, दृष्टि-श्रवणम् अयातास् तद्-गोचरिताश् च जाति-रूपाभ्याम् । नग-मृग-पक्षि-विशेषास् तत्रत्यानां च चित्रम् आदधति ॥16॥ [गीति] [32] किं च, तोयम् अप्य् अमृतायते, किम् उतामृतम्? किं च, कथापि यथा गानं तथा कर्णयोः पानकायते, किम् उत स्वयम् एव गानम्? किं च, गमनम् अपि नृत्य-चातुरी-धुरीणताम् उरीकरोति, नृत्यं पुनर् अतीवादृत्यम् । किं च, वंशी यथा कंसारातेर् आशु सुख-विलासं शंसन्ती, सहायतया च लसन्ती च प्रिय-सखीयते, न तद्वद् अन्यो धन्योऽपि जनः सम्भवति । [34] किं च, चिदानन्द एव केवलं स्वरूपानतिरिक्त-शक्ति-व्यक्ति-वशाद् व्यक्ति-विशेषतया व्यक्तीभवन्, गोकुल-शब्द-बल-लब्ध-लोकवल्-लीला-कैवल्य-कलनाय पुष्पवद्-आदि-लक्षण-प्रकाशकतया तत् तत् प्रकाश्य पुष्पादि-लक्षणास्वाद्यतया च लापं कलयन्तीनाम् आलीनां निज-निज-यूथ-वरूथपायाः परमापूर्व-पूर्व-पूर्वानुरागादि-कथानिकायं गायन्तीनां मधु-मधुर-काकली-कुलानि तत्रकीयं सर्वं तर्व्-अन्तम् आर्द्रीकुर्वन्ति, किम् उत बहु-कष्ट-सृष्टतया मिथुनी-भूतं तत् तन् मिथुनम् । [35] तथा च, हायशीर्ष-पञ्चरात्रे पञ्च-तत्त्व-निरूपणे वैकुण्ठ-स्थ-द्रव्य-तत्त्वं निरूपितम् – गन्ध-रूपं स्वाद-रूपं द्रव्यं पुष्पादिकं च यत् । रसवद् भौतिकं द्रव्यम् अत्र स्याद् रस-रूपकम् ॥ हेयांशानाम् अभावाच् च रस-रूपं भवेच् च तत् । त्वग्-बीजं चैव हेयांशं कठिनांशं च यद् भवेत् । तत् सर्वं भौतिकं विद्धि न हि भूतमयं हि तत् ॥ इत्य् आदि । तथापि, प्रपञ्चं निष्प्रपञ्चोऽपि विदम्भयसि भूतले । प्रपन्न-जनतानन्द-सन्दोहं प्रथितुं प्रभो ॥ [BhP 10.14.37] इति ब्रह्मवचनानुसारेण कृत-प्रपञ्चानुकारे लीला-सारे तस्य तत्-प्रपन्न-जनस्य च यथावेशः स्यात्, न तथा ञित्याकारेऽपीति लभ्यते । हेयांशानाम् अभावाच् च रसरूपं भवेच् च तत् । त्वग् बीजं चैव हेयांशं कठिनांशं च यद् भवेत् । तत्

  • सर्वं भौतिकं विद्धि न हि भूतमयं हि तत् ॥ [36] ततः पूर्वत्र तस्य तस्य चावेशः परत्र च प्रवेशः स्यात् । [37] ततश् च, तद्-इच्छा-वशाल् लीला-शक्तिः परत्र च प्रायः सर्वं व्यक्तीकरोतीति विवेक्तव्यम् । [38] किं च, मुरजिन्-मुरली-कली-खुरली च स्व-माधुरी-प्रदुग्ध-मुग्ध-सुरभि-दुग्धानां सुरभीनाम् ऊधो-गिरितः सरितः प्रसारयन्ती परितः परिखायमाणं क्षीर-वारिधिं विस्फारयति । तत्र कामधेनुतया निकामम् एव स्नुवतीनां क्षीर-वाहितापि प्राचुर्येणैव पर्यवसाय्यते । [39] ततो नाना-रसा अपि ता नद्यः प्रतिपद्यन्ते विद्या-वद्भिः । [40] किं च, यत्र च तत्-कैशोरानुरूपार्ध-वार्धक-यौवन-नव-यौवनादि-वयस एव तत्-पितृ-भ्रातृ-सखि-प्रभृतयस् ते निखिल-वर्गा नान्याम् अवस्थाम् आश्रिता भवन्ति । [41] अन्यच् च, यस्य च गोलोकस्य मध्यम् अध्यास्य स्फुटतरानेक-सहस्र-पत्री-परिचितम् अजस्रम् एव खल्व् अमलं महा-मणि-कमलं गोकुल-नामतया निज-रूपं निरूपयति, "गो-गोपावास-व्रज-रूप-व्रज एवाहम् अस्मि" इति । [42] न्याय-विन्यस्तम् एव च खल्व् इदम्, रूढिर् योगम् अपहरति इति । यथा जलज-शब्देनाप्सव्य-मात्रं नोच्यते, किन्तु कमलम् एव । रूढिताम् एव खल्व् आख्या-ग्रहणम् आविष्करोति । [43] श्री-शुक-देवेनाप्य् एतद्-अपेक्षयोक्तं, भगवान् गोकुलेश्वरः इति । वरट्-प्रत्ययः खल्व् अत्र शीलार्थता-परः । तद् एव चाम्नातं गोकुलं वन-वैकुण्ठम् इति । [44] अथ श्रीमद्-व्रज-राज-तनूजता-शील-लीलस्य महा-भगवतस् तदीय-कर्णिकां-मध्यम् अधिकृत्य नाना-वर्ण-धामतया निर्वर्णित-मणि-मय-महा-धाम निकामम् उद्भ्राजते, यद् एव स्वयम् अनन्तांश-सम्भूतम् इति स्फुटम् अनन्तधा प्रकाशते । यस्मिन् केसर-विसरान् प्राचीराङ्गान् समन्ततः समया । सदया दायादायाः सोपासीना वसन्ति गोपालाः ॥17॥ [गीति] [45] गोकुलताबलतस् तद् अपि संवलते । तथा हि, अंशा भागा दायास् तद्-धित-योगेन दायवन्तश् च । तत् किल जातेर् भागा बकजिति ते सन्ति दायवन्तश् च ॥18॥ [गीति] तस्मिन्न् अंशो येषाम् इति वा गम्यो बहु-व्रीहिः । व्रीहि-निभस् तत्-प्रेमा तेषां वृत्तौ तद्-आश्रयो युक्तः ॥19॥ [उद्गीति] [46] तद् एवम् एषां तज्जातित्वम् एवोक्तं श्री-शुकेन— एवं ककुद्मिनं हत्वा स्तूयमानः स्वजातिभिः । विवेश गोष्ठं सबलो गोपीनां नयनोत्सवः ॥ इति । (BhP 10.36.15) पत्राणि तत्र कमले कमलालयानाम् अंशेन केलि-विपिनानि भवन्ति येषु । चिन्तामणि-प्रकर-सद्मसु कल्प-वृक्ष-

  • लक्षावृतेषु निभृतं रमते मुकुन्दः ॥20॥ [वसन्ततिलका] तत्राधिराज्यं किल राधिकाम् अनु प्रत्तं प्रियेणेति पुराण-विश्रुतम् । अहं तु मन्ये पुनर्-उक्तम् एव तद् गुणेन तस्याः स च यद् वशं-गतः ॥21॥ [उपजाति 12] [47] इह च पूर्वं यद् एव श्री-परम-पुरुष-शब्दाभ्याम् अध्यवसितं, तद् एवाध्यवसीयते । तासु केवलासु व्रज-राज-सुत-वधू-भावस्य लब्ध-प्रसिद्धितां विना व्रज-कमल-सकल-पत्रावल्य्-आधिपत्यं न प्रसिध्यतीति । [48] अथ किञ्चित्-कुञ्चित-कमल-पत्रवद्-उन्नत-पार्श्व-द्वयावयवतया बहिर् दुर्लङ्घ-शृङ्ग-मणि-मयालवाल-शोभा-मत्राणां पत्राणाम् अन्तरालेषु केशराद् अवतीर्णानि विस्तीर्णानि पृथक् पृथग् उपनिष्कराणि विराजन्ते । तेषाम् अग्रिम-सन्धिषु स्फुटम् अधिमध्य-मध्यम् अध्यस्त-समस्तेश-गोष्ठानि गोष्ठानि विभ्राजन्ते । अतएव तत्पर्यन्तस्य तस्य गोकुलतावकलिता । तत्रापि दोह-समयं समया समेन गो-वृन्द-पाल-वलयेन निविश्य पश्यन् । चिन्तामणि-प्रचित-सद्मसु कल्प-शाखि- पद्मावृतेषु सुरभीर् अभिपाति कृष्णः ॥22॥ [वसन्ततिलका] [49] यस्य च समीपगानाम् आलय-रूपस्य कमलस्य सर्वतश् चतुरस्रं भवति, तद् इदं सर्वं वृन्दावनम् इति वदन्ति । तद्-बहिर्-अन्तरं समस्त-दीपायमानः स महा-द्वीपायमानः परम-सुवेशः सर्वश् च देशः श्वेतद्वीप इत्य् आचक्षते गोलोक इति च । यस् तु बहिर्-भागः सागरवद् अपरिच्छेद्यस् तत्र विगत-शोका धारित्र-निभ-विचित्र-लोकाः सलोका विद्यन्ते । पत्र-स्थितानि तु वनानि केलि-वृन्दावनानीति भणन्ति । यथोक्तं पाञ्चरात्रे – महावृन्दावनं तत्र केलिवृन्दावनानि च इति । [50] अथ चतुरस्रम् अनु कमलात् पतयालुतया परितः स्रवन्तीर् मधु-धाराः पिबन्त इव पुनर् उपरत-तत्-पानाय वमन्त इव च दक्षिण-पश्चिमयोः सर्वतः पर्वतः पर्वत-षट्-पदा दृश्यन्ते । यत्र च तत्रापि महा-मणि-मय-कूट-घनः श्री-गोवर्धनः कुटी-भूत-महा-निधिवद् अखर्वम् आनन्द-गर्वं सर्वाधिपतेर् अप्य् आविर्भावयति । [51] श्री-गोवर्धन-नामा चायं रमणीय-मणि-शिलाभिः समासनम् आसनम्, खगावलि-कलित-काकलीभिः स्वागतं स्वागतम्, श्यामाक-दूर्वाब्ज-विष्णुक्रान्तापर्यग्-आक्रान्त-तिर्यग्-निर्झरिभिर् निष्पाद्यं पाद्यम्, चञ्चन्-मृग-चरण-न्यञ्चद्-अक्षत-दर्भानन्ताङ्कुरैः समर्घ्यम् अर्घ्यम्, तीर-सनीड-जाती-लवङ्ग-कक्कोल-सङ्गत-पल्ललैर् अलम् आचमनीयम् आचमनीयम्, नव-नव-नव-प्रसूत-गवी-नवीन-स्नुत-क्षीर-परिणत-दधि-तत्-प्रसृत-घृत-शबलनैस्

    तरूपहृत-मधुपर्कं मधुपर्कम्, शिखर-शेखर-शिलासर-प्रखर-धारा-पातैर् अनुकृत-स्नपन-परिचर्या-प्रीति-मज्जनं

    मज्जनम्, दुकूलवद्-अनुकूल-संश्लेष-स्वर्ण-वर्ण-वृक्ष-विशेष-वल्कलैः कलित-सुख-वसनं

    वसनम्,

  • स्वभावानुबन्ध-गन्ध-सुगन्ध-शिला-शत-परिणत-हरि-चन्दन-गौर-गैरिकैश् चर्चातिशयं चर्चातिशयम्,

    प्रफुल्ल-माल-मालती-लतादिभिर् नन्दित-सुमनसः सुमनसः, गव्याखुरव्याहति-जातागुरु-दारु-धूमैर् व्याहत-सर्व-धूपं धूपम्, दिवापि विद्योति-मणि-निकर-ज्योतिभिः सर्व-सम्पद्-उद्दीपं दीपम्, मञ्जुल-गुञ्जापिञ्छा-दिवि न्छोलीवाञ्छित-निर्माणैः कृत-सुषमा-भरणम् आभरणम्, अभिलाषानुकूल-फल-मूल-वलयैः सर्व-सुख-समाहारं समाहारम्, पुष्प-वासित-शीतल-जल-वलयित-पुनर्-आचमनम् अनु विमल-परिमलातुल-तुलसिका-

    पल्लवादिभिर् मुख-वासनं मुख-वासनम्, मरुद्-उच्चल-स्फुट-पुष्प-सम्पच्-चम्पक-दीपावल्या स्फुटम् आरात्रिकम् आरात्रिकम्, घन-किसलय-वलय-सङ्कुल-बकुल-मुख-शाखा-निकरैः शोभान्तरतमातपत्रम्

    आतपत्रम्, मलय-मरुल्-लव-चलत्-पल्लव-विशाल-शालैर् नन्दित-भव्य-जनं व्याजनम्, निज-स्वर-विवेकिनां केकिनाम् अनेकाङ्ग-केकाभिः कलिलास्यं लास्यम्, हरि-वेणु-ध्वनि-भ्रम्-कीचक-कल-क्रम-क्ताकर्स-वनितान्वित-शय्यायमान-पुस्प-पात-

    पर्यायैः क्त-सर्वातिशयनं शयनम्, काकली-कलिल-कल-कोकिल-कुलैर् लब्ध-सङ्गानं सङ्गानम् अपि हरिं परिकलयन् पूर्व-

    पूर्व-सिद्ध-निज-हरि-दास-वर्यतां पर्यापयन्न् आस्ते । [52] कृत-हरिदास-वर्य-सङ्गा मानस-गङ्गा च सर्व-सुख-स्थेमनि कृष्ण-प्रेमणि मानस-द्रव-मयीति किल तन्-नामतया तां वर्णयन्त्य् उपश्लोकयन्ति च— स्वल्पेनाघजिद्-अंश-वामन-पद-स्पर्शेन गङ्गा सदा सर्वाघ-प्रशमन्य् अभूद् अपि शिवस्यारूढ-मूर्धाजनि । स्वेनैवाघजिता सदा विहरता ब्रह्मेश-लक्ष्मी-जयि- प्राशस्त्येन सह व्रजेन मिलिता गङ्गापरा किं पुनः ॥23॥ [शार्दूला] [53] अथ यत्राप्य् उत्तर-पूर्वयोः कस्यानन्द-व्रज-रूपस्य व्रजस्यालिन्दाद् अदूरभवेति किल कालिन्दीति-नाम्नी यमुना विलसति । या खलु— कदाचिद् धाराभिर् वहति हरि-रत्न-द्रव-निभा कदाचित् स्तब्धाङ्गी स्फुरति हरि-रत्न-क्षितिर् इव । क्रमाद् वेणौ तस्मिन् न नदति नदत्य् अर्क-तनया जलस्थल्योः शर्म प्रसवति हरेः सेवन-विधौ ॥24॥ [शिखरिणी] पश्यन्ती जलजेक्षणा घन-रसावर्त-श्रुतिः शृण्वती जिघ्रन्ती झष-नासिका तरल-दोर् आलिङ्गनं कुर्वती । जल्पन्तीव च हंस-चक्र-वदना नीरात्मना कृष्ण-भाग् या कृष्णा बत साथ कीदृग् असकृद् देव्यात्मना चेष्टते ॥25॥ [शार्दूला] [54] यत्र च सर्वत्र सरांसि चैवम् उत्प्रेक्ष्यन्ते— व्रज-विपिन-विभागे निश्चलो यस्य वासः स्वयम् अयम् अपरेषां पोषको जञ्जनीति । कलय वर-सरांसि स्रोतसाम् अत्र वृन्दैर्

  • विदधति यमुनादि-द्वीपिनीः स्हीत-तोयाः ॥26॥ [मालिनी] यत्र च— काश्चित् पङ्क-कैरवावलि-लसत्-स्रोतस्वती-प्रान्तगा नाना-पुष्प-वनी-विराजद् अवनी-मध्य-स्थिताः काश्चन । केका-झङ्कृति-मत्-कुहू-मधुरिताः कान्ताङ्ग-चर्चाचिता नासादृक्-श्रवसः सदापि सुखदा रासाङ्किता भूमयः ॥27॥ [शार्दूला] किं च— भाण्डीरस् तरणि-पदं समुन्नतेर् न प्रायातः परम् इह किन्तु विस्तृतेश् च । तच्-छाखाः परिविहरन्न् अवार-पारे कालिन्द्या मुहुर् अभियाति गोप-सङ्घः ॥28॥ [प्रहर्षिणी] तथा— क्वचित् सद्माभास-प्रकट-बलवत्-कोटर-घटः क्वचित् पल्यङ्काभ-प्रथित-पृथु-शाखा-सुखतमः । क्वचिद् दोलातुल्य-ग्रथित-लतिका-पालि-वलितः सदासौ भाण्डीरः कम् इव हरि-केलिं न तनुते ॥29॥ [शिखरिणी] तद्-उदीचीम् अनुदेशः प्रथयति सौख्यानि राम-घट्टाख्यः । यत्र च रामं कुर्वन् सुखयति रामः सरामताम् अञ्चन् ॥30॥ [गीतिः] [55] अथ तस्य लोकस्य लोअक-पालैर् वरणीयानि विमान-चारिणां वराण्यावरणानि सुर-वर्त्मनि वरीवृतति । यत्र च वासुदेवादि-संज्ञं स्वयम् एव चतुर्व्यूह-वृन्दं लोक-पालायमानं सेना-व्यूहताम् उररीचरीकरीति । तत्र च पुरुषार्थादयः के वराकाः ? [56] तद् एवं सति गोलोक-नामायं लोकः परम-मान्यः सामान्यतयापि केन वर्ण्यताम् ? यः खल्व् अमृत-सिन्धुर् इत्य् अमृतान्धसः, यशसः सवया इति कवयः, विचित्री-धर्माकृतिर् इति विश्वकर्माणः, आनन्दानां ब्रह्म-साक्षाद् इति ब्रह्मानुभविनः, प्रेमा स्वयं व्यक्त इति भगवद्-भक्ता मन्यन्त इत्य् अनेक-मत-परामृष्टतया दृष्टः । किं च— किं तेजः किं नु चित्रं किम् उत नट-कला किन्तरां कोऽपि लोकः किं वा प्रेमा स साक्षाद् इह कलित-वपुर् यः शुकेन प्रगीतिः । इत्थं तल्-लोकपाल-प्रमुख-दिविषदां संहतिस् तर्कयन्ती तस्मिन् गोविन्द-धाम्नि प्रतिदिनम् अयते सम्भ्रमं च भ्रमं च ॥31॥ [स्रग्धरा] [57] तद् एवं बुद्ध-पद्धतिम् अप्य् अतीतवान् असौ लोकः प्रसभं बुद्धि-मध्यम् अध्यारोहति । यतः— ये ये प्रीतिं ददति विषया ये च तत्-तद्-विदूरास् तेषूत्कण्ठा मम नहि कदाप्य् अत्र सत्यं करोमि ।

  • कृष्णे स्नेहं बत वितनुते यश् च यत्रापि कृष्णः शश्वल्-लोकं स तु सरभसं मां दिदृक्षुं करोति ॥32॥ [मन्दाक्रान्ता] यस्याकर्णनम् अप्य् अपूर्वम् अमित-ब्रह्माण्ड-कोटि-व्रजे वैकुण्ठेष्व् अपि वाञ्छितं किम् अपरं यल्-लालसा श्रीर् अपि । गोलोके स तु बान्धवाग्रिमतया विभ्राजते सर्वदा येषां तन्-मधुरिम्णि हन्त मम हृन् मज्जन् मुहुः सज्जति ॥33॥ [शार्दूला] [58] हन्त किं करवाणि ? सहसैवारब्धवान् एतद् वर्णनम् । निर्वाहं तु न पश्यामि । [59] यतः प्रथमतश् चतुरस्र-परि-हरि-चरित-चारुता-प्रणिधान एवेदृशता दृश्यते, यथा— गवां क्षेपश् चारं प्रति सखिभिर् आक्रीड-परता मुहुस् तासां दूरे गमनम् अनुसम्भालन-विधिः । तद्-आह्वानं तासु क्रमम् अनुविसृष्टिः सवयसां पुनः क्रीडावेशः स्मृति-पदतया क्षोभयति ॥34॥ [शिखरिणी] तत्रापि— क्व चापि कृष्ण-रामौ तौ कर-बद्ध-करौ मिथः । हसन्तौ हासयन्तौ च कुर्वाते चित्तम् आकुलम् ॥35॥ [अनुष्टुभ्] किं च— वृक्षान् अङ्कुरयन्तु विद्रुत-दशाम् अद्रीन् नयन्तु द्रुतं स्तम्भं चाम्भसि लम्भयन्तु सरितां किं वा प्रतीचीनताम् । वेणु-ध्वान-घटा यतोऽतिनिकटाः कस्माद् अकस्माद् बलात् कर्णाभ्यर्ण-गता इव स्फुटम् अमून् धुन्वन्ति तद्-ध्यायिनः ॥36॥ [शार्दूला] [60] यतस् तद्-अनुभविनां सुखं तु मनसि स्फुरद् अपि न वक्तुम् ईश्यते । यस्मिन् हरिर् याति विहार-हेतोस् तस्मिन् मुदा फुल्लति चेत् कुटोऽपि । न तत्र पृच्छा न च वक्तृता तन् न पृच्छ्यम् एतन् न च वाच्यम् अस्ति ॥37॥ [उपजाति] [61] इदं च सुजन-मतिम् अतीवाकर्षति । गायन्ति तत्र धवलाः परिपालयन्तः पारावतीं मधुर-रागवतीम् उदस्राः । जन्मादि-कृष्ण-चरितानि चिरं गतानि स्मृत्वा यतः सपदि मुह्यति सर्व एव ॥38॥ [वसन्त] [62] अहो कुतः कुतो वा मनः संयमनीयम्, यतो गोष्ठानि च तानि द्रष्टुं मनः प्रसभम् उत्कण्ठयन्ति । यथा— विराजत्-कस्तूरी-द्युति-परिमलैर् गोमय-मय- स्फुरच्-चूर्णैः सद्म-प्रतिकृति-vapubhis taru-varaiù |

  • दिवा नूत्नैर् वत्सैर् निशि सुरभिजिद्भिः सुरभिभिः समनाद् goñöhänii प्रतिमति दिशन्ति स्मृति-शतम् ॥39॥2 [शिखरिणी] सन्ध्ययोस् तु— वत्सान् मोचयतां धनानि दुहतां दुग्धानि सञ्चिन्वतां गाः सम्भालयतां गृहान् प्रचलतां कृष्णं पुरः कुर्वताम् । तल्-लीलाः परिगायतां पुलकिताम् अश्राणि चातन्वतां गोपानां बत चित्तम् उच्चित-मदं मच्-चित्तम् आक्रामति ॥40॥ [शार्दूला] [63] सदा चैतानि राज-वर्त्मानि तत्-कीर्तन-चत्वराणीव प्रसभं मच्-चित्तम् आकर्षन्ति । तथा हि— रामः कृष्णः कृष्ण-रामौ च कृष्णः कृष्णः कृष्णः कृष्ण इत्य् एष जल्पः । यातायातं कुर्वतां सर्वदापि स्वैरालापे श्रूयते तत्र तत्र ॥41॥ [शालिनी] [64] श्री-कृष्ण-प्रमदानां प्रमदानां प्रमद-वन-पात्राणि पत्राणि तु वर्ण्यमानानि कवीनाम् अपत्रपाम् एव बिभ्रति, यतस् तत्रत्यं सर्वम् एव चित्रम् इति दुष्प्रत्यायतां प्राप्नोति । येषु हि— क्वचित् कुञ्जाः सद्म-भ्रमकर-रुचैस् तैर् अवयवैः क्वचिच् चित्रैः सद्मान्य् अपि तुलित-कुञ्जानि शतशः । जलानि क्वाप्य् उद्यत्-कमल-वलितानि प्रतिपदं स्थलान्य् अप्य् एवं क्वाप्य् अथ किम् इव किं निर्णय-पदम् ॥42॥ [शिखरिणी] सखीनां सारण्य-त्रिदश-सुदृशां गान-वलनां मुहुः प्रोद्यन्-मूर्च्छां मधु-मधुर-राग-प्रणयिनीम् । हरि-प्रेमार्त-स्त्री-प्रथम-रचितां शृण्वति जने सुखं वा दुःखं वेत्य् अवकलयितुं कः प्रभवति ॥43॥ [शिखरिणी] क्वचिद् गानं सूक्ष्मं क्वचिद् अपि च तौर्यत्रिक-कला क्वचित् प्रेम्णा गोष्ठी क्वचिद् अपि महा-केलि-कलहः । इति स्फारं ताभिः प्रणय-मय-सारं विहरणं हरेर् ध्यायन् नाना भवति कवि-चित्तं मुहुर् अपि ॥44॥ [शिखरिणी] प्रेमा कामति तत्-क्रिया कलहति स्तम्भादि-भावावली सख्यां सञ्चरति श्रुतं च चरितं सर्व-श्रुतं लङ्घति । इत्थं केलि-कला-कलाप-कलितं वृन्दावनान्तर्-वने दम्पत्योर् निखिलं विचार-पदवीम् उद्धूय विभ्राजते ॥45॥ [शार्दूल] अकुण्ठाम् उत्कण्ठां वहति हरिर् आसु प्रतिपदं हराव् अप्य् एता यद् व्यतिमिलन-सौख्यं विजयते ।

    2 The two latter lines are also found at the end of GC (uttara-campü 37v55).

  • अहो यस्माद् अस्मिन् निरुपधि सखी-वृन्दम् उभय- प्रकृष्टोत्कण्ठित्वं विशति तद् इदं हन्त किम् इव ॥46॥ [शिखरिणी] अपि सुन्दरतां प्रति ताः, सुन्दरतां किल वहन्ति गोपाल्यः । यन् निर्दूषण-भूषण-, भूषण-कृष्णे विभूषणायन्ते ॥47॥ [उद्गीतिः] न भजति लक्ष्मीस् तुलनाम्, इति किं स्तुतये घटेत राधायाः । या लक्ष्मीम् अपि जेत्रीः, स्व-रुचा गोपीः पृथक् कुरुते ॥48॥ [आर्या] [65] तस्माद् असाम्प्रताय तु साम्प्रताय मद्-विधाय स्वं वर्णयितुं किम् उत निर्वर्णयितुम्— रव्य्-आदि-द्युति-जिष्णु-दिव्य-धरणि-क्षौणी-रुहान्तर्गत- प्रासाद-स्थित-सिंह-पीठ-महसि च्छन्नान्य-दृष्टि-त्विषि । स्पष्टात्मीय-दृशि प्रकीर्णक-विकीर्णाली-हिताली-वृता राधा-माधव-माधुरी-वर-सुधा तृष्णां मुधा यच्छति ॥49॥ [शार्दूल] [66] तद् एवम् आनन्द-सत्र-पत्रादि-स्थितानाम् उपरि सान्द्र-शाखाभिर् अलक्ष्य-तलानाम् अनल्प-कल्प-वृक्ष-लक्षाणाम् अधिमध्यं राज-समाज-विराजमानां वर्णित-मञ्जु-किञ्जल्क-कर्णिकाम् अधिवसन्तः सदा लसतः स-परिवार-वार-सुरभी-पाल-भूपाल-कुमारस्य तस्य सर्व-चिन्तातीत-चिन्तामणि-मयम् अक्षामं सप्त-कक्ष्यारामं धाम निकामं धाम विस्तारयन् नेत्राणि विस्तारयति । तत्र च भासमानं तद् आवासम् अभितः सततम् उपपरार्धे गणनीयानां सजातीयानाम् अद्वितीया वसतिः । सेयम् अभिस्निह्य वन्दिभिः सन्दिह्यते । अब्जं तद् आलिङ्गितुम् अब्ज-बन्धोर् बन्धुर् ययौ किं परिवेष एषः । गोपालयानां वलयावलिर् वा गोपेश-वेश्माभित एवम् अस्ति ॥50॥ इति । [इन्द्रवज्रा] [67] तद्-वासिनस् त्व् एवं स्तूयन्ते— अर्थाः सर्व-जनार्थनाम् अतिगताः कामा निकामाग्रिमा धर्माः कर्मठ-देव-धर्म-महिता मोक्षाश् च मोक्षातिगाः । तेषां तत्र वसन्ति सेवकतया कृष्णाय तृष्णा-जुषां यद्-धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयास् तत्-कृते ॥51॥ [शार्दूला] नेत्रं श्रोत्रं चित्तम् अप्य् अन्यद् अन्यत् तुच्छं यस्मिन् भाति कृष्णं विना तु । घोषे तस्मिंश् चक्षुषश् चक्षुर् एवं श्रौती वार्ता पश्य दृश्या विभाति ॥52॥ [शालिनी] विभ्राजन्ते सूत्र-सञ्चार-विद्या पाञ्चाल्यः किं विश्व-विस्मायनाय । किं वा गोपाः स्वान्तरे कृष्ण-भावैर्

  • बद्धाः सन्तस् तत्र तत्र भ्रमन्ति ॥53॥ [शालिनी] किं च— पितायं मातेयं पितृ-सहज-वर्गः स्वयम् असौ तथैवान्ये चान्य-प्रथित-हित-सम्बन्ध-महिताः । व्रजे ख्यातिर् यैषा बकरिपु-गणे भाति खलु तां क्वचित् तुल्यः प्रेमा पथिकम् अनु शश्वद् भ्रमयति ॥54॥ [शिखरिणी] [68] अथान्यद् अपि किम् अपि विभाव्य सम्भाव्यते । तद् यदि सताम् अनुभवम् अप्य् अनुभविता, तदा भव्यम् एव खल्य् भव्यम्, न चेन् नव्य-काव्यता तु न व्यभिचरिता । अथवा, तथापि यत् किञ्चिद् अपि तेषां वाञ्छितं स्याद् एवेति सर्व अञ्चितम् एव मन्यामहे । [69] तत् तु सम्भावनं, यथा—अथ गोपावासाभ्यन्तरे तादृशाम् एव सभ्यानां लभ्या सभावलिर् उपलभ्यते, यत्र भूरि-वैचित्री-धुराणि महा-गोपुराणि पुराणीव विराजन्ते, येषां पन्थानः किल किञ्जल्क-वलज-पर्यन्ताः समस्ताद् विभ्राजन्ते, यत्र च परस्परम् अभिमुखाः सुमुखा महान्तस् ते गृहा मिथः पृथुल-शोभा लोक-

    स्पृहा इव विमृश्य दृश्यन्ते, यत्र च सिंह-संहननानां पुरुष-सिंहानां निश्चलाङ्घ्रीणि महा-सिंहासनानि

    विचित्रतया नेत्राणां परिबृंहणताम् अंहन्ते, यत्र च परावर-कक्ष्या-वासि-लोक-लक्षाणि समम् एव समक्षाणि सन्ति, मिथः सुख-शतानि

    वर्षन्ति, यत्र चैकत्रासीनानाम् अन्यत्रापि रूपक-काव्य इव प्रतिरूपाणि रूपाणि प्रतीयन्ते—न च तानि

    केवलानि, अपि तु प्रतिध्वनयश् च ध्वनि-काव्य इव ध्वनितया विभाव्यन्ते, यतः स्वच्छान्तः-करणा महान्तः खलु पर-गुणान्तराण्य् अपि आयच्छन्तीति प्रथितिः प्रथीयसी; यदा च तथा प्रथीयन्ते विभाव्यन्ते च, तदा ह्य् आगन्तुका नाना-जनास् तत्-तद्-रूपाणां जानानाः परितः परिहास्यन्ते;

    यत्र च कुत्रापि यदा सदा परमानन्द-स्यन्द-सन्दोह-दोहन-कान्ति-कन्दली-लम्भित-सुख-तन्द्रः श्रीमन्-नन्द-कुल-चन्द्रः स्वयम् आलोक-सुधया लोक-चक्षुश्-चकोर-वारपाराणाम् आपूरयति, तदा तूत्सवानाम् अपि महान् उत्सवः स्फुरति ।

    [70] अथ सभा-वलयम् अन्तरा च कक्ष्या-पञ्चकतया लब्ध-बोधः सर्व-चित्तावरोधः स तु व्रज-नृपावरोधः समुद्भ्राजते । तत्र तम् एव हि सह-मातर-पितरादि-वृन्दः श्री-गोविन्दः स्वयम् आवसति । यत्र सभा-वलयान्तर्-अन्तः परितः परीतश् चतस्रोऽप्य् अन्तः पृथग्-अवरोध-लक्षाः कक्ष्या लक्ष्यन्ते । अन्या च पञ्चमी धन्या सर्व-मध्य-लब्ध-न्यासतया यत्र चित्रीयते, यस्यां तु महा-प्राङ्गण-सङ्गिन्यां प्रतीचीम् अनु स्वान्तर-अङ्गम् अङ्गणम् अङ्गणं परितो निकायानां निकायः सर्वतोऽपि श्रेयस्या श्रीमद्-व्रज-नर-देव-प्रेयस्या समाश्रियते । उदीचीम् अनु सुख-मयूख-रोहिण्या रोहिण्या । प्राचीम् अनु समस्त-कृत-सेवेन श्रीमद्-व्रज-नरदेवेन । अवाचीम् अनु स्वजन-सभाजन-भोजनापवर्जन-प्रयोजन-सामग्र्या । [71] अथ तद्-बहिर् बहिर् अन्तः-पुर-प्रयुत-विभाग-प्रचुराणां परम-सन्तुष्ट-जन-पुष्टानां चतुष्टयीनां च कक्ष्याणां पश्चान् निश्चित-पश्चिमादि-ककुभं शुभां रीतिम् अवलम्ब्य सकल-शर्म-दृश्वरी श्रीमद्-व्रजेश्वरी राम-घट्टाभिरामः श्रीमद्-बलरामः

  • सर्व-लोक-गतिः श्रीमद्-व्रजाधिपतिः स च गोवर्धनानन्दनः श्रीमद्-व्रजाधिपति-नन्दनः पतिर् अतीव राजते । [72] तत्र चाहरहर् अविरह-रहः-केलि-कलित-तृष्णयो राम-कृष्णयोर् विख्यात-तत्-तन्-नामसु मध्यम-कक्ष्या-द्वय-धामसु परम-रमा-गण-श्रेयसीनां प्रेयसीनाम् आवास-प्रासादावलिर् उद्भासते; [73] यत्र चावेशनम् अनु सावेशं नाना-कला-कलापं कलयन्तीनाम् आलीनां निज-निज-यूथ-वरूथपायाः परमापूर्व-पूर्व-पूर्वानुरागादि-कथानिकायां गायन्तीनां मधु-मधुर-काकली-कुलानि तत्रकीयं सर्वं तर्व्-अन्तम् आर्द्रीकुर्वन्ति, किम् उत बहु-कष्ट-सृष्टतया मिथुनी-भूतं तत् तन् मिथुनम् । [74] तयोर् द्वयोर् आवरणतया लक्ष्ये ये चान्यतरे प्रत्यन्तर-कक्ष्यम् एक-भूम-द्वि-भूमतादि-प्रकारेणाधिक-भूमिका-रचनाभिर् उच्चतर-रीतिकायाः समान-मान-गृह-स्व-स्व-वीथिकाया धारिणी गोलोक-धरणी-लोक-हारिणी भवति । तत्र सर्वास् तु गृह-लेखा-मणि-भित्ति-सम्बध्य-मध्य-रेखा-लब्ध-द्वैविध्या समन्ताद् उभयतः-स्थित-द्वारतया परस्पर-सम्मुखता-शोभानन्दित-दिग्-अन्ताः कैमुत्यम् आसादयन्ति । [76] यत्र च सर्व-मध्यमावरोधस्याधिमध्यं बृहत्-प्राङ्गणम् अधिकृत्याखण्ड-पुट-भेदन-मुकुट-भङ्गी-लङ्गिनं निश्रेणि-श्रेणि-मिश्रान्तः-श्वभ्र-शुभ्र-लघु-लघु-द्वार-सुखारोह-सञ्चार-मेर्व्-आकार-चार्व्-अङ्ग-कुट्टिमाद् उपरि परितः स्तम्भ-वार-सङ्गतम् अगारम् एकं सर्वतश् चलत्-पताकम् अवलोक्यते । [77] यदा च तस्य सर्व-ककुदम् उदञ्चितस्य धिष्ण्यस्य पुरूपरि चालङ्करिष्णुतया श्री-कृष्णः स्वयं वर्तिष्णुर् भवति, तदा सर्व-जिष्णु-तद्-उपरिचरिष्णु-जिष्णु-नील-मणिर् इव कं वा तल्-लोक-भविष्णु-लोकं कान्ति-कन्दलीभिर् न पुष्णाति? [78] या चेयं कर्णिकायाम् उपरि पुरी, तद्-अधस्ताद् अन्यापि समन्ताद् अस्ति, किन्तु सा प्रति-कृष्ण-कान्ता-धामन्य् एव निजाङ्गन-निभ-पत्र-पङ्क्ति-सीमन्य् एव चायन्त्रित-द्वार-गणेति परेषाम् अज्ञाता, द्युमणिवन्-मणि-गण-समुज्ज्वलालय-कलापा, वातानीत-सुजात-परिमल-सम्पाता, निर्जनता-जनित-स्वैरतानारत-रति-प्रदा, शय्यासन-च्छत्र-चामरादि-सामग्रीति-बहुल-शती-प्रीतिदा-नाना-क्रीडा-भाण्ड-मण्डल-मण्डिताखण्ड-मण्डपा, तत्-तच्-चेष्टाधिष्ठान-नर-मृग-पक्षि-प्रतिकृति-लक्ष-विलक्षिता प्रेयसीषु विभक्त-प्रदेश-विशेषा शेषालयायते । यत्रत्येन पथा यथावत् प्रेयसी-नामानन्दनः श्रीमान् नन्द-नन्दनस् तत्र पत्र-समुद्यद्-उद्यान-वृन्दम् अमूभिर् अनुविन्दन्न् अतीव नन्दति । तस्माद् उद्यानाद् अन्तर्-द्वारेण चतुरस्रं प्रत्युद्यानम् अपि विन्दति । [79] एवं श्री-बलरामस्य राम-घट्टाख्य-निज-क्रीडा-वन-गमनं च तल-वर्त्मनैव वर्तते, किन्तु संक्षिप्ततया निहितेन पत्रावलि-पर्यन्ताल-वाल-पिहितेन मन्तव्यम् । [80] ताम् एताम् उपरिगतां श्रीमद्-व्रजेश्वर-पुरीं परि तु श्लोकाः परिगीयन्ते— यस्तां पताका मृदु-वात-कम्पिता नानामुखीभावम् इताः पुनः पुनः । सौरभ्यम् आयाति यदा यतस् तदा विवृत्य पश्यन्ति दिशाम् अमूम् इव ॥55॥ [उपजाति 12] नित्यं सुधा-धामज-धाम-सङ्गतः

  • पूर्णाङ्गताम् अङ्गल-सङ्गतिं गताः । यत्रापि कुम्भा विधु-कान्त-सम्भवाः कूटान्तरत्व-मुकुटा इव स्थिताः ॥56॥ [इन्द्रवंशा] यत्रान्विता कुम्भा विधुकान्त-सम्भवाः कूटान्तरत्न-मुकुटा इव स्थिताः । यत्रान्विता स्वच्छतया विभातया हीरादि-रत्न-च्छदिर् आलिर् ईक्ष्यते ॥57॥ [इन्द्रवंशा] मयूर-पारावत-कोकिलाद्या वसत्नि यस्यां तु विनापि यत्नम् । शब्दायमाना विपिनस्य तैर् ये विवाद-संवादवद् आचरन्ति ॥58॥ [उपजाति 11] विचित्र-रत्नावलि-चित्र-चर्चिता सौवर्ण-भित्तिः परितश् चकासती । गोपाल-bälyädii-विलास-माधुरीः साक्षाद् इवालक्षयते शिशून् अपि ॥59॥ [उपजाति 12] विस्तारितोत्सङ्ग-निभैर् अलिन्दैः श्लिष्यन्ति कृष्णं भवनानि नित्यम् । येषां सदान्तर् निवसन्ति ते तद्- भक्ता अमी तादृशतां व्रजन्ति ॥60॥ [इन्द्रवज्रा] प्राङ्गणानि मणि-दर्पण-च्छवीन्य् उल्लसन्ति सदनावलीम् अनु । येषु नूतन-वधूर् बकान्तकं व्रीड-नम्र-वदनापि वीक्षते ॥61॥ [स्वागता] चन्द्रकान्त-मणि-बद्ध-भूतले पल्वलानि च लसन्ति सर्वतः । राधिकादि-मुख-कान्ति कन्दली यानि पूरयन्ति हन्त सर्वदा ॥62॥ [स्वागता] लोकः श्रीनाथ-लोक-प्रतिरुचि-विजयी काननं श्री-स्पृहाजिद्- वासः श्री-राजधानी-निखिल-शुभ-रुचां वासिनस् ते त एव । भोक्ता कृष्णः स भोग्यः प्रणय-मधुरिमा शश्वद् इत्य् एवम् अस्मिन् प्रत्येकं सर्वम् अन्तःकरणम् अतिगतं कस् तद्-अन्तं लभेत ॥63॥ [स्रग्धरा] [81] तत्-प्रेम-शर्मणां सर्वातिशयि-धर्मतायाम् अहम् अपि मर्म-वेत्ता, यतः— हरिर् गोप-क्षौणी-पति-मिथुनम् अन्ये च विबुधा न नः क्रूरं चित्तं मृदुलयितुम् ईशा लवम् अपि । अहो तेषां प्रेमा विलसति हरौ यस् तु बलवान् हरेर् वा यस् तेषु द्रुतयति स एव प्रतिपदम् ॥64॥ [शिखरिणी]

  • [82] अतः सर्वतः क्षेमाणां स एव प्रेमा सर्वत्र स्फुरति । तथा हि— हरिः प्रेमा साक्षाद् इव भवति किं वा व्रज-जनस् तयोर् एकस्मिंश् च स्फुरति स हि शश्वत् स्फुरति नः । इदं वारं वारं विधि-शिव-सुरर्षि-प्रभृतयः स्फुटं कर्तुं शक्तिं दधति नतरां यत् कियद् अपि ॥65॥ [शिखरिणी] [83] स तु परमाश्चर्य-चर्यः, यतः— तदीयानां प्रेमा यद् अपि कृति-चर्यातिग-sukhaas तथाप्य् उच्चैर् हेतुर् भवति हरि-साहायक-विधौ । जगत्-कार्ये यद्वच् छ्रुति-मत-पर-ब्रह्म नितराम् अचिन्त्यो यो भावः स हि न हि वितर्कं विषहते ॥66॥ [शिखरिणी] [84] यस्माद् एवं स एव चित्तम् आकर्षति, तस्मात्— ज्ञात्वा कर्म स्वयम् उत परात् कृष्ण-तृष्णानुकूलं तस्मिन्न् अन्तर् बहिर् अपि सदा गोप-राजावरोधे । यातायातं मुहुर् अतितरां कुर्वताम् आदृतानाम् अप्य् उत्कण्ठाचलित-मनसां मानसं भावम् ईहे ॥67॥ [मन्दाक्रान्ता] [85] तत्रत्यानां समूहावलोकनं तु परम-परमाद्भुतम्, तथा हि— उद्घूर्णन्ते प्रिय-परिजनाः स्निग्ध-भावा यथा-स्वं गोप-क्षौणी-पतिम् अनुगतास् तस्य चात्म-द्वितीयाम् । यौ प्रेमाख्य-प्रबल-रशना-यन्त्रनात् कृष्ण-कान्ति- ज्योतिश्-चक्रे रवि-शशि-तनू ये च नक्षत्र-सङ्घाः ॥68॥ [मन्दाक्रान्ता] [86] गानं तु प्रतिगणं साधारणम् अपि कञ्चिद् विशेषं वहति, यथा— जन्माद्य्-अर्भकता हरेः प्रवयसां मध्ये-सभं प्रायशः पौगण्डादिषु निर्जरारि-विजितेः प्रायः सुहृन्-मण्डले । कालियाइदिषु दुर्जनेष्व् अपि कृपा-भक्त-व्रजेऽनल्पशः प्रायेनात्मनि राग-रीतिर् अभितः कान्ता-गणे गीयते ॥69॥ [शार्दूला] तत्र च— सङ्गाने चेद् भजति मुरजिद्-भक्त-मात्रं विमोहं शर्माशर्माप्य् अनुमिति-मियान् तर्हि न प्रेक्षकाणाम् । शान्तिर् दास्यं सहचर-दशा वत्सलत्वं तथान्यद् गच्छेद् एषां हृदि कथम् इह क्षीर-वार्-वद् विवेकम् ॥70॥ [मन्दाक्रान्ता] [87] हन्त! पद्य-द्वयम् इदम् आलोले मनसि उद्भूय तद् एवान्दोलयति । यथा—

  • मातर् मातर् जननि मम तद् देहि देहीति शब्दैर् वत्सायुष्मन् सुत वदसि किं प्राण-लाल्येति चार्द्रैः । नानालाप-प्रणय-वलिता मां बलात् स्नेह-मुद्रा तस्मिन् गोष्ठे स्मरयतितरां तौ सवित्री-कुमारौ ॥71॥ [मन्दाक्रान्ता] गेहेशि त्वं चरित-सुकृता हन्त वत्सस् त्वद्-अग्रे वक्ति प्साति प्रथयति रुचिं याचते जाहसीति । अर्धाद् एवं स्थगित-वचनं स्नेह-पूराद् व्रजेशं ध्यायेद् वृत्तिं बत न लभते मन्-मनो बम्भ्रमीति ॥72॥ [मन्दाक्रान्ता]

    इति श्री-श्री-गोपाल-चम्पूम् अनु श्री-गोलोक-रूप-निरूपणं नाम

    प्रथमं पूरणम्

    ||1||

  • (2)

    अथ द्वितीयं पूरणम्

    श्री-राधा-कृष्णाभ्यां नमः ||| [1] अथ कथा-प्रथनाय ग्रथनम् इदम् आरभ्यते । [2] स्वभजन-लसन्-मानस-सन्-मानद-जन्मादि-लीला-भव्याय भुव्य् आविर्भावितस्य तस्य निज-व्रज-लोक-चक्रस्य दन्तवक्रं हतवता श्री-भगवता तत्र विगत-सर्व-शोके गोलोके पुनर् अपि संश्लेषः साधित इति चम्पू-द्वयस्य प्रतिसम्पूर्ति-वक्ष्यमाण-सप्रमाण-कथा-लक्ष्यतया विविक्तम् एव व्यक्तीकरिष्यते । सिद्धे तत्र तु संश्लेषे कुत्रापि रात्रिविशेषे शेषे गोलोकाद्वन्द्व-महेन्द्र-द्वारि हारि दुन्दुभि-द्वन्द्वम् उन्ननाद । नाद-विशेष-मिषेणानन्दम् एवेदम् उज्जगारेति मत्वा, लोकोऽप्य् उज्जजागार । न च स एव केवलः, किन्तु कृष्णावलोक-तृष्णया सह, यथा कमल-समूहः परिमल-धारया । अथ निज-निज-वृन्दिनः सूत-मागध-वन्दिनः श्रीमन्-नन्द-राज-पुर-विराजमान-बृंहित-सिंह-द्वारि सर्वोर्ध्वं विन्दमानां चन्द्र-शालिकाम् अधिरुह्य, नूतनानि पूतनादि-दन्तवक्रान्त-दुर्बुद्धि-शक्रारि-चक्र-वध-सम्बद्धानि विरुदादि-च्छन्दांसि स्वच्छन्दतया नटन्त इवापर्यन्तं पठन्तः समन्ताद् एव जन-सन्दोहम् आनन्द-दोहं लम्भयामासुः । सानुराग-रागावलि-विभाग-लङ्गिम-सङ्गीत-सङ्गि-तल्-लीला-कथाकुलम् अप्य् आकलयामासुः । [3] तदा मुहुर् अपि हरेर् अवदान-गानतो लब्ध-तोष-पोषा घोषाधिपति-दम्पति-मुखाः परम-सुखाद् अतिशस्त-वस्त्रालङ्कार-भारं तेभ्यः स्वयम् ईहया विहापयामासुः । किन्तु श्रवणेऽपि तृप्तिर् न कॢप्तिम् अवाप, कथं वा तत्रावश्यम् एव वशनीया सातिः सातिम् आसीदतु? तद् अनु च समुद्भूत-प्रेम-रस-राशिर् व्रज-वारि-राशिः स्वयम् एव निज-निज-हृदयङ्गम-व्रज-मङ्गल-श्यामलाङ्ग-सङ्गान-तरङ्ग-सङ्घ-सङ्गितया विश्व-विस्मय-कारितां सङ्गतवान् । तत्र च, गीयमानतया सन्निधीयमानस्य तदीय-यशसश् चन्द्रमसः समताम् अनुमिमीमहे । [4] यदा तु श्रील-गोपाल-लीला-गान-ग्रहिला महिला गातुम् आरब्धास् तदा सर्व एव सतृष्णास् तूष्णीम् आसन्, कृष्ण-मुरली-काकलीम् अनु कोकिला इव । यद् एव गानं वैदग्धी-दिग्ध-कङ्कनादि-झङ्कारालङ्कृत-मन्थान-निर्घोषः स्वर-तालादि-दानम् इव कुर्वाणः स्व-पोषं पुपोष । [5] तद् एवं सति, सर्वतः-सारेण सप्रमाण-वर्णयितव्यानुसारेणापगतापर-पति-भ्रमाः सर्वा एव व्रज-रमा मारवाण-दलित-मर्माणस् तद्-एक-सेवा- धर्म्येषु निज-निज-हर्म्येषु समम् एव लब्धागमनं तम् एकम् एव रमणं रमणतां गमयमाना न विरामम् इच्छन्तीति सखीभिर् एव प्राभातिकरागमय-गान-नर्मणा तस्माद् उपरमयामासिरे । [6] तच् च न सहसा, किन्तु क्रमशः । तथा हि, बाहू विश्लथितौ श्लथीकृतम् उरो वक्त्रं दरच्यावितं, तल्पाद् उत्थितम् एकदा विनिमयेनालम्ब्य यत्नान् मुहुः ।

  • याभ्यां स्पर्शसुखाग्रहोऽपि दमितस् ताभ्यां हरिप्रेयसी व्यक्तिभ्यां बत सोढम् अत्र सहसाक्रष्टुं न दृष्टिं मिथः ॥1॥ [शार्दूलविक्रीडिता] [7] हन्त, तासु च सर्वाधिका या तु राधिका, सा खलु तद्-आरम्भ-सम्भवाद् एव प्रायः सर्वदा मूर्च्छाम् ऋच्छति । यत्र च, “पूर्वानुराग-गलितां मम लम्भनेऽपि लोकापवाद-दलिताम् अथ मद्-वियुक्तौ । दावानल-ज्वलित-जाति-वनी-सदृक्षाम् एतां कथं कथम् अहं बत सान्त्वयामि?” ॥2॥ [वसन्ततिलका] इति सदा भावयन्तं, सम्प्रति चातिव्यग्रीभवन्तं व्रज-युवराजं प्रति समाश्वासनया विश्वासनया च तां व्यवहितां कुर्वाणाः, प्राण-तुल्याः परमाल्यस् तदीय-ताम्बूलोद्गारादि-संवलनया चेतनाम् आलम्बयन्ति; समन्ताद् अपि सान्त्विताम् अथ पृच्छन्ति च, “हन्त, केयं तव रीतिः?” इति । [8] सा पुनः सास्रम् आश्रावयति, “न मूर्ख-धीर् अस्मि न वा दुराग्रहा शरीर-भोगेषु न वातिलालसा । किन्तु व्रजाधीश-सुतस्य ते गुणा बलाद् अपस्मार-दशां नयन्ति माम् ॥3॥ [वंशस्थविला] [9] “किं कुर्महे? यया मर्म-पीडया क्वचन च शर्म न लभामहे वयम्” इति । [10] अथ पुनर् व्याकुली-भवन्ती सा शुभ्र-दन्ती रसान्तरेण ताभिः सान्त्विती-क्रियते । तद्-दिने तु तद् इदम् आचचक्षे: “अशेष-मङ्गल-सङ्गताचरणानां श्री-व्रजेश-गृहिणी-चरणानाम् आदेश-प्रवेश आसीत्, ‘हन्त, सर्वा एवार्वाचीन-वयसः समागताः, मत्-प्राणाधिका राधिका कथम् अधुनापि नागता?’ इति |” तद् एवम् अवधारितवती श्री-राधापि सावधानी-भवन्ती, शीघ्रम् एव प्रातर् औचितीं विधाय, सर्वाभिर् एवोपशाय-विशाय-वलिताभिः कल्यम् आकल्य मिलिताभिर् ललिता-विशाखादि-सखिभिः सार्धं श्री-व्रजाधीश्वर्या धाम जगाम । गत्वा च, परम-कान्त-स्व-कान्ति-कन्दलीभिर् अन्तिम-गताभीर-कान्ताः समन्ताद् अप्य् अन्तर्-बहिर् अपि देवयामास । [11] यत्र तासां निर्निमेषता च जाता । सम्भावनावती भावना चेयं, “अधि-विधु नीलाम्बुज-युगम् अपि तिल-पुष्पं सबन्धूकम् । यस्यां कनक-लतायां सेयं कृष्णाङ्गना चित्रम् ॥”4॥ [उपगीति] [12] अथ भक्ति-तृष्णङ्-मनाः कृष्ण-जननीम् अनु माननीयतया निजम् आननम् अवनीम् अवनीय ननाम । सा च तां सह-सभ्यानन्दम् अभ्यनन्दत् । तत्र च, असौ चरणयोर् नता शिरसि हस्तम् आधत्त साप्य् असौ भुवि तथा स्थिता कचम् अजिघ्रद् उत्थाप्य सा । असौ कुचित-विग्रहा भुज-तले निधायाथ सा स-बाष्पकम् उदैक्षत द्वयम् अहो द्वयोः किं ब्रुवे? ॥5॥ [पृथ्वी]

  • [13] तद् एवम् अपि रोहिणी-प्रभृतीनाम् आदराय भृत-निभृत-सङ्कोचाम् आलोचयन्ती राज्ञी ताम् अनुजज्ञे, “पुत्रि, वन्दस्व वन्दन-योग्याः” इति । सा च रम्य-गुणा पुरु-निपुणा भक्ति-पूरतः सर्वा एव गुरूर् अवनम्य दूर-देश एव निवेशं विनत-वक्त्रम् आससाद । [14] अथ ललितादिस् तद्-आलि-पालिर् अपि तासु गुरु-वनितासु तद्वद् एव कृत-वरिवस्या तस्या एव सदेशम् उपविवेश । [15] ततश् च श्री-राम-प्रसूः स्पष्टम् आचष्ट, “व्रजेश्वरि, सर्व-सुख-रोहिणी रोहिणी-ताराद्य विद्यते । तद् आदिश्यताम्: इयं सद्-भाव-धूत-सर्व-दिश्य-वधू-नैपुण्या, पाकादि-साद्गुण्याय पूर्वम् एव सोमाभानुलोमतया या रसवतीं प्रतीताः समम् अन्या धन्या मङ्गलाद्या मङ्गलाराम-रामानुज-रामास्, तथा याः परापर-नामानः कल्याणाराम-राम-रामाः समन्ताद् अप्य् अमूर् अमूम् एवानुवर्तन्ताम् । ललिताद्याः पुनर् अस्याः काय-निकाय-रूपा एवेति, न साहायकायास्माभिर् नियोजनीयाः |” [16] अथ तयापि तथादिष्टा शिष्टाङ्गना-गण-गणेय-गुणा शिरो नमयित्वा सखीषु तिरोभूय तत्-कालम् एव चचाल । [17] अथ प्रसङ्गम् अन्यम् अपि सङ्गतं प्रथयामः । [18] अथ धृत-प्रणय-नय-सारा वयसा महसा सहसा च कृत-सवयसः सभानुकाराः, स्वकुल-परम्परा-गत-परिचारक-शूद्राभीर-कुमाराः स्वावसर-विसर-प्राप्तावसरतया प्रातर् एव मोहनागार-द्वार-सारम् आव्रजन्तः समं विराजन्ते स्म । [19] ततश् च स्नानीयादि-रम्य-करैस् तैः किङ्करैर् अनुगम्यतया स तु वर-किशोर-वया निखिल-त्राता राम-भ्राता प्रातर्-आचारा-चरणाय सदेशम् उपवेश-प्रदेशं पूर्वम् एव विवेश । [20] तत्र च नर्म-मय-शर्मद-प्रणया वैश्याभीर-तनयाः सखायः सुबलादयः समम् एव समगंसत । तैः सङ्गतैः सह तु विलम्ब-कथन्ता-कथावलम्बेन मिथः परिहास-विलास-कौतुकी वरासनम् अध्यासामास । ते सर्वे प्रेम्णा परिचर्यायां परम् आश्चर्य-चर्याः, यतः— आदेयाधारादि-भावेन भेदात् प्राणा भिन्नाः प्राणिनः सन्ति भिन्नाः । ये कृष्णाद्याः स्निग्धता-शर्म-भाजः प्राणा ज्ञेयास् ते मिथः प्राणिनश् च ॥6॥ [शालिनी] [21] प्रभाते च प्रभाते, तादृशानाम् मध्ये तादृशस्य तस्य तु, श्रीमद्-वक्त्र-कराङ्घ्रि-धावन-कला तैलादिभिर् मर्दनं स्नानं गात्र-मृजांशुक-द्वय-धृतिः साचाम-पुण्ड्र-क्रिया । प्रातर् धर्मग-कर्म दिव्य-वसनं रत्नावली-मण्डनं वंशी-शृङ्ग-शिखण्ड-दण्ड-कलना मच्-चित्तम् आकर्षति ॥7॥ [शार्दूल] [22] तेषु च केषुचिद् अङ्ग-सेवकेषु विशेषः शेष-वचसाम् अपि शेषस्य विषयायते । यतः, सौरभ्यं शिरसः पदाम्बुजयुगं बाहुप्रसारादिकं लब्ध्वा-श्लेषविशेषतां दधति ये कृष्णस्य तृष्णान्विताः ।

  • वात्सल्ये परिषेवणे सखिपदे कान्त-स्थिताव् अप्य् अमी सौख्यं यत् तद् अशेषम् एव दधते प्रेम्णा तदभ्यङ्गिनः ॥8॥ [शार्दूल] [23] अथ तस्मात् तैः परिवीतः पीत-वसनः स्वाङ्गन-प्रवेशम् अङ्गीकुर्वन् सदेश-समवयस्काभिः समं, जनन्या जीव-न्यास इव प्रतिमया लभ्यते स्म । तत्र च, “आगच्छज् जयताद् अहो मधुरता निर्मञ्छनद्रव्यतां गच्छेयं, मम दृग्द्वयस्य भवताद् अत्रातिपक्ष्मास्थितिः |” इत्थं कञ्जविलोचनस्य कलयन्न् आकस्मिकीम् आगतिं चित्रं चित्रजनः सदा भजति चेद् आसां तु किं तद् ब्रुवे? ॥9॥ [शार्दूल] [24] अथ गुरवश् च ता रजनिजनिततद्विरहज्वालाकलितस्नेहपूरवशतया मुहुर् अगुरुताम् आसाद्यानवद्यामोदम् आविष्कुर्वत्यः पूर्वदिङ्मुखमहा-मन्दिरालिन्दाद् अवतेरुः । तत्र पूर्वं माता वत्सम् इव माता वत्सं मिलितवती, यत्र रोहिण्य् अपि रोहिणीवद् ऊहाञ्चक्रे लोकचक्रेण । [25] श्री-गोविन्दश् च द्वयोर् अपि तयोः पदारविन्दं क्रमाद् वन्दित्वा नन्दित्वा, मान्यानाम् अन्यासाम् अपि यथान्यायं मानम् उन्नमयामास । [26] तदैव च श्रीनीलाम्बरम् अनु समागतिकराः सहचराः श्रीदाम-सुदामादयः श्रीहरिसहविहारिविततयस्, तथा सर्वविद्यापटवः पुरोहित-बटवस्, तथा काश्चिद् अन्यास् तत्प्रसूसमानमाननीय-तन्माननीयादि-वराङ्गनासु गण्यास्, तथा सर्वसुखदोहाः स्वसृस्वस्रीयादिस्निग्ध-सम्बन्धिनीसन्दोहास् तत्प्रदेशं विशन्ति स्म । [27] वारं वारं प्रत्येकम् उत्थानाद्यभावार्थं तथैव हि सर्वैर् मर्यादा पर्यापितास्ति । [28] अथ खलु सिद्धानां परिषदि योगमायेति प्रसिद्धा भक्ति-सिद्धान्त-सद्-भाव-रते श्रीमद्-भागवते च योग-मायाम् उपाश्रितः इत्य् आदिना भगवल्-लीलाधिकारितया सिद्धा स्वरूप-शक्तिः स्वाभिव्यक्तिम् अन्तरेण रूपान्तरेण तापसीति व्यवसीयते, यस्याः पौर्णमासीति नाम-व्याहार-व्यवहार आसीत् । तस्याम् आगतायाम् अगर्वेण सर्वेऽपि स-सम्भ्रमम् अभ्रमं नमः समम् अकुर्वत । तया चानन्दाद् आशीर्भिः स्फुटम् अभ्यनन्दिषत । [29] अथ यश् च सर्व-विद्या-निष्णातस् तस्याः स्नातकः श्री-कृष्णस्य रहस्य-नर्माणि बद्ध-तृष्णतया तद्-वयस्यतां वश्यताम् आनिन्ये, यश् चाविदूषण-भाव-रूषित एव देवर्षि-प्रकृतितया तस्य कौतुक-कृते विदूषकताम् अपि विभूषयति स्म, स खलु मधुमङ्गल-नामा नर्मणा मर्म-स्पर्शि-कुतुक-रचनैर् आशीर्-वचनैः सर्वान् अमन्दम् आनन्दयामास, निधिम् इव हरि-सन्निधिं चानञ्च । [30] ततश् च परस्परं कर-बद्ध-करौ सितासित-कुमार-वरौ मातृभ्याम् उभयतः पृष्ठतः प्रदत्त-हस्तौ स्मित-वशंवद-वदन-शस्तौ मन्दं मन्दं तद् एवामन्दम् अलिन्दम् अविन्दताम् । [31] सुवर्ण-स्वर्ण-किर्मीरित-प्रयत्न-निर्मित-पृथु-रत्न-पीठम् अभि पृथक् पृथङ् निविष्टवन्तौ सुधा-वृष्टिम् इव च सर्वेषूपविष्टेषु दृष्टिं सृष्टवन्तौ । [32] अथ प्रतिमास्या सेयम् आस्या जन्म-तारा-गमन-मयीति श्री-यशोदा-यशो-दातुस् तस्य तदा तद्-आचार्याणाम् अर्भका दर्भकाग्रीय-नीराभिषेकं विवेकातिरेकवन्तः शन्तम-मन्त्र-प्रवचन-सचनया रचयामासुः । ततश् च,

  • मन्त्रा गीतानि वाद्यान्य् अपि च जय-रवाः कृष्ण-शोभास् तदीय- प्रेयो-वर्गाति-चित्र-प्रणय-विलसितानीति पर्वण्य् अमुष्मिन् । प्रत्येकं तत् तद् एकीभवनम् अपि तदा प्राप रुच्यत्वम् उच्चैः शृङ्गाराद्यो रसो वा कवि-कृतिर् अथवा षाडवो वापि यद्वत् ॥10॥ [स्राग्धरा] तस्मिन् नीराज-निर्मञ्छन-भविक-पदार्थालि-संस्पर्शनानाम् आज्यादर्शादि-दर्श-द्विज-निज-जनतार्चादिकानां शुभानाम् । कृष्णो गोत्रादिर् आसीत् प्रवर-वर-दशां तानि जग्मुः समन्ताद् येभ्योऽन्ये च प्रथन्ते शुभ-शत-निवहस्यान्वयाः सर्व-लोके ॥11॥ [स्राग्धरा] ब्राह्मण्यस् त्व् अधिकचम् अच्युतस्य दूर्वा पूर्वाणि न्यधिषत तत्र मङ्गलानि । यद्य् आशीर्वचनम् इहारुरोध बाष्पः कल्याणं बत भवतान् मनोरथस्य ॥12॥ [प्रहर्षिणी] दृगम्भः-स्तम्भ-रुद्धापि कुर्वती तिलकं प्रसूः । कुर्यात् किं यदि साहाय्यं नाकरिष्यत रोहिणी? ॥13॥ [अनुष्टुभ्] मातुः पितुस् तस्य च तत्र मातृ- भावान्विता-भ्रातृ-वधू-स्वसॄणाम् । उपायनं पुण्ड्रम् इतीयती गीर् आसीत् तदीयार्थ-चये मितिर् न ॥14॥ [उपजाति] [33] अथ प्राची-गत-द्वितीय-प्रकोष्ठाद् आगम्य रम्य-कुमारः कश्चिद् आचष्ट, यः खल्व् एतद्-अर्थम् एव पूर्वं विसृष्टः । “श्रीमन् व्रज-राज-कुमार, श्रीमद्-व्रज-राज-सभायां सर्व एव पर्वणीह संवलिता वर्तन्ते, किन्तु भवद्-यात्रा-द्वार-मात्रावलोकिनः । यानि च सर्वाराधन-धनानि श्रीमद्-व्रज-राज-चरण-राजीव-परिसराय सज्जितानि भवद्-विसर्जितानि ताम्बूल-दुकूलादीनि, तानि चाधुनापि मूर्धानं धुनाना नोपयुञ्जते स्म |” [34] अथ सोऽपि तद् अवधारयन्न् एव, तद् एवावधारयन् मातरम् अनु कातर इव निष्क्रमण-क्लम-समनुज्ञा-याचनम् अनुसन्धाय, प्रणामादिना पौर्णमासीम् उटज-गृहाय विहाय, श्री-रामम् अग्रे विधाय, श्रीदामादीन् परितो निधाय, पश्चिमाग्रिम-प्रेम-दोलायमान-स्वान्तस् ततो निष्क्रान्तः; सहसा महसा वृतः सभ्यालिभिर् अभ्यालोकयाञ्चक्रे । [35] अथ सोदित-मेघाश् चातका इव, लब्ध-चन्द्राश् चकोरा इव, सङ्गत-जला जल-जन्मान इव, समुन्मीलित-प्राणा देहा इव, सर्वेऽप्य् आनन्द-गर्वेण वन्दि-वृन्दादि-कलित-कोलाहलेन च समम् एव समुत्तस्थुः । [36] किन्तूत्कलिका-कलित-मनसोऽपि स्व-स्व-मर्यादयापर्यापिता इव लब्ध-स्तम्भारम्भास् तत्र तत्र केवलं स्थितवन्तः । युक्तम् एव च तत् प्रोक्तं, यतस् तस्मिन् खल्व् अस्माकं श्री-नन्द-व्रज-राज-ग्रामे तत्-तत्-प्रेम-विशेष-रीति-नीतिर् एव ग्रामणीर् इव वर्तते । [37] तथा हि, कदाचित् कस्यचित् कञ्चित् प्रति वचनम्, “तौ शुभ्र-द्युति-नीरद-द्युति-हराव् इन्द्राश्म-हेम-प्रभा हृद्-वस्त्रौ सित-कञ्ज-नील-कमल-श्री-चोरि-चार्व्-आननौ । चञ्चत्-खञ्जन-गञ्जनाक्षि-युगलौ दन्तीन्द्रजिद्-विक्रमौ तान् अस्तम्भयतां जनान् यद् अखिलांस् तन् मित्र चित्रं न हि ॥”15॥ [शार्दूल]

  • [38] यदा च दक्षिणे सर्वानर्वाचीन-माहात्म्य-गुरवो गुरवो बभूवुः; ते च सर्वे पूर्व-पूर्वतः पूर्वजा एव तस्थुः । यत्र पुरोहिताः स्वयम् अनर्घम् अर्घ्यं दधानाः सर्वतः पूर्वे भवन्तः स्व-नाम-निरुक्तिम् इव व्यक्तीकुर्वन्ति स्म, “पुरो धीयन्ते” इति । तद् एतद् अपि युक्तं, श्लेषेण च प्रथमतो हितास् त एव हि भण्यन्ते । [39] अथ तादृश-निज-कुल-चन्द्र-प्रेमानन्दामृत-तुन्दिलिततया किल श्रीमद्-उपनन्दाभिनन्द-नन्द-सनन्द-नन्दनादि-नामानः प्रबल-नन्दन-स्नेह-मधुर-धामानस्, तान् अनु च प्रेम्णा सम्यग्-बन्धुता-बन्धिनः सम्बन्धिनः परापर-नामानस् तन्-मिलनम् अनुसन्धाय स्थिताः । [40] अथ वामेऽपि तथैवालघु-प्रेम्णा लघूभवन्तो लघवः समवतस्थिरे । [41] सर्वे चैते यथा-पूर्वं यथा-यथं सर्व-चित्तारामेण रामेण सह हारिणा हरिणा मिलिताः समुन्मीलित-भावा बभूवुः, चन्द्रमसं विन्दमानाः कुमुद-सन्दोहा इव । [42] ततश् च क्षण-कतिपयाद् अक्षीणानन्द-वृन्दार्पित-सत्वर-विसृत्वर-मोहाद् उन्मग्नेषु तेषु तदीय-श्रीमन्-मुख-निरीक्षण-लग्नेषु श्रीमान् व्रज-राजस् तं व्याजहार, “तात, तवाद्य विद्यते सर्व-सम्पन्-मयी जन्म-तारा । तस्माद् व्रज-धाम स्वयम् आ मध्याह्नम् अध्यासितव्यम् । गो-सम्भालन-पालनाय पुनः प्रातर् एव मया समयास्थिता युक्ता नियुक्ताः सन्ति । स्वयम् अथ प्रथम उपविश्य दृश्यतां स्वजन-व्रजः” इति । [43] अथ सोऽप्य् अवाचीनता-समीचीन-शिरस्कतया राज्ञां ताम् आज्ञां मालाम् इव शिरसि निधाय, श्री-राम-मुख-तामरसम् अवधाय, स्वजन-व्रज-सहिततया सहितम् अधिरुह्य चतुष्क-देश-गतं पुष्कलम् उपवेश-वेश्म वलित-स्मितं तारा-पतिर् इव पूर्व-पर्वतम् अध्यासितवान् । विप्रादि-सम्प्रदानतया यथा-यथं गवादिकम् अपि सातवान् । ततश् च तस्मिन्न् उपविश्य, पुनस् ताम्बुलादि-संविभाग-सुख-संवलनया सम्बन्धिभिर् मिथो नर्म-संवाद-सम्बन्धि-सन्धि-कुतूहलं कलयामास । [44] मुहूर्ताद् अथ कश्चिद् अन्तः-पुर-सारः कुमारः समागम्य साम्येनोपविष्टयोर् ज्यायः-कनिष्ठयोः सम्बन्धि-निवहाराधनाय धृत-तृष्णयोः श्री-राम-कृष्णयोः कर्णाभ्यर्णं लगितवान्, ताभ्याम् अनुमतः पुनस् तद्-रूप-तश् चित्रीभवितुः श्रीमद्-व्रज-धरित्रीशितुः । तेन च “अद्य श्रीवत्स-वत्स-प्रसाद-लब्धस्य वत्सस्य शुभ-सम्पन्-मय-जन्म-र्क्षम्” इति विनय-सन्धेन केवलेनाञ्जलि-बन्धेन व्यञ्जनया भोजनाय याचिताः सन्तोऽति-सन्तोषाद् व्यतिवीक्ष्य युगपद् उत्थितवन्तस् ते प्रस्थितवन्तश् चान्तः-पुरम् । [45] अथाग्रतः-सरेण तेन सुकुमारेण कुमारेण प्राङ्गणतः प्रतिरुद्ध-सङ्गमनासु शुद्धान्त-सङ्गताङ्गनासु प्रविष्टास् ते कंसजिद्-इष्टा गृहादि-शोभेक्षण-स्पृहातः क्षणम् आविष्टाः, क्रमशो भोजनालयाय कलयाम्-बभूवुः । [46] राम-कृष्णौ तु गवालोकन-सतृष्णौ तद्-अङ्गण-सङ्गत-मेर्व्-आकार-महागारम् आरुह्य, मही-महित-माहेयी-स्थानेषु पीयूष-वृष्टीर् इव दृष्टीर् विधाय, विधेयैर् विदूर-देशान् निदेशयामासतुः, “भो भो गोप-गणाः, वर्त्मनः सव्यापसव्ययोर् एव पातव्या गव्याः” इति । अथावतीर्णाभ्याम् आभ्याम् अभ्यागतैर् अपि,

  • अगुरुज-गुरु-धूपः शुभ्रता रत्न-पीठा- वलि-मद्-अशन-पात्रासङ्गि-भृङ्गार-सङ्घः । नियत-सचिव-लोकः सादर-प्रेम चासीद् इति दिशि दिशि धर्म्यं भोग-हर्म्यं व्यलोकि ॥16॥ [मालिनी] “अङ्घ्रि-क्षालन-मार्जने इह भवान् जीयाद्” इति प्रार्थना, सम्यग् वीजनम् अन्तरा प्रमदसूहास-प्रसू-सूक्तयः । रुच्यानां परिवेषणं मुररिपोर् दृष्टि-प्रसादामृतं यत्रैवं सुहृदां सभोजन-विधिः सूते न किं वा सुखम्? ॥17॥ [शार्दूल] [47] तत्रानुपयुक्त-युक्त-भोक्तॄणां विप्राणां पङ्क्तिर् एकत्र, सग्धि-दिग्धानाम् असन्दिग्ध-स्निग्धानां वैश्य-वंश्यानाम् अन्यत्र । तत्र तत्र च वृद्ध-मध्यम-नव-यौवनानां पृथक् पृथग् इति वियुताव् अपि, मिथो यथास्वं परिहास-विलासेन संयुतिर् इव वीक्ष्यते स्म । न च केवलेन तेन, तद्-अवलोचन-समुन्मीलित-लोचन-रोचन-विलासालाप-लीला-रस-वारिधेर् व्रजेन्द्र-कुल-सुधा-निधेर् असकृद् अनुभव-यौगपद्येन च । [48] यत्र च स एव सर्व-रस-सत्रम् अमत्रम् एकम् आसीत् । तत्र च, परस्परस्य स्फुट-हास-वार्तां सञ्चारयन्तः परितो हरौ च । षण्णां रसानां परिवेषका ये ते सप्तमस्यापि बभूवुर् अत्र ॥18॥ [उपजाति 11] [49] यत्र परिहास-बीजं च पृथग्-दिग्-देश-लोक-प्रसिद्धानाम् अत्रैव चान्यथा-सिद्धानां तेमनादीनां नाम नाम्नातुं शक्यते, नामान्तरेण वाम्नायते, सद्-आम्नाय-जन्मभिर् अपि बन्धु-सम्बन्धिभिर् इत्य् आदि लक्षणं लक्ष्यते । [50] किं च, तत्र मधुमङ्गलः कौतुकेन केनचित् प्रहितेन निज-हितेन श्रीमद्-व्रजेशं सन्दिदेश, “राज-वर, तद् एतद् अस्माकं ब्राह्मणा निवेदयन्ति: ‘शौक्ल-नाम-धेयं प्रथमम् एव जन्म तावद् अस्मादृशां भृश-शर्मणे चकॢपे । यद् द्वितीये सावित्राख्ये जन्मनि लब्ध-स्व-कुलैश्य-वैश्य-द्विजतया राजन्यवद् ब्राह्मण-भोज्य-पक्वान्नैर् अपि भवद्भिर् विदूर-विभक्त-पङ्क्ताव् एव निवेशिता वयं न प्रतीमः, तत्र किं किं परिवेषितम् अत्र वा किम् इति । तस्माद् गोष्ठाधिपतिना स्व-दृष्टि-निष्टङ्किती-कृतान्य् अस्मत्-कृते पुनः प्रथमतः सर्वाण्य् एव तेमनानि परिवेष्यन्ताम् । यान्य् एव वार्षभानव्य्-आदि-स्व-हस्त-प्रयस्ततया पक्तानि परम-शस्तान्य् उत्तर-तापन्य्-अनुसारेण पूर्वं दुर्वाससापि क्रोध-दुर्वासनां निर्वासयता प्रसादम् अपि भासयता रसनयाभ्यस्तानीति निखिल-मिष्टताविशिष्टतया किल वर्त्मन्य् एव परिवेशकैश् चोरं चोरम् उर्वरितानि, पराण्य् अपि दृशैव भुक्त-पूर्वाणि सन्ति, तानि च भुक्त्वा वैष्णव-यज्ञाय श्रुति-स्मृति-विहित-हित-प्रतीकार-मयं दैक्षसम् आख्यं तृतीयम् अपि जन्म द्रुतम् उरीकरिष्यते' इति |” [51] तद् एतद् आकलय्य कलितं हास-कोलाहलं, गोकुल-कुलेश्वरी गृहाद् अवकलयन्ती स्वयम् अनल-पक्व-तुलितानि सूर्य-पक्वानि बहून्य् अनुप-भुक्त-चराणि विहापयामास, येन बहुलम् एव सहास-कुतूहलं निखिलः कलयाम्-बभूव ।

  • [52] तद् एवम् उदर-पूरण-मात्रेण तृप्ता, न तु तत्-तद्-बहुल-रस-पूर-कुतूहलेन, नतरां तत्-तद्-आनन्द-मूलेन सद्-आनुकूल-पीत-दुकूलेन प्रति-रुचि-नव-नवायमानता हि तत्रायता, तथापि बलाद् इव परिमल-रमणीयम् आचमनीयं दत्तम् । गत्य्-अन्तरेणासमापनीय-स्पृहणीयता हि तत्र बृहती । ततश् च, दिव्य-ताम्बूल-चार्चिक्य वस्त्र-माल्य-विभूषणैः । अर्चिता बन्धवः सर्वे दक्षिणाभिश् च भूसुराः ॥19 [अनुष्टुभ्] [53] लक्षितायां च दक्षिणायां, मधुमङ्गलः स तु नर्म-शर्मामृतम् अदुग्ध । “भो व्रज-महनीयाः, नास्याम् अक्षीणायाम् अपि दक्षिणायाम् ईर्षया वयं वीक्षणीयाः । भवतां भुञ्जानानाम् एकैक-व्यञ्जन-मूल्य-तुल्यतयास्माकं समस्तापि सा न प्रस्तावयति |” [54] तद् एवं बहल-हास-कोलाहल-कुतूहले निवृत्ते पितरम् उपेत्य सर्व-सुख-पालः श्रील-गोपालः शनैः सनिं प्रणयन् स-विनयम् आललाप, “अर्वाग् एव सर्वान् आदाय सभालय-वलयं स्वयं तत्र-भवन्तः समयन्तु । वयं तु श्री-राम-दाम-सुदामादयः समागत-प्रायाः |” तद् एवं मातृ-गृहम् उपेत्य ताम् अप्य् उवाच, “मातर्, मातॄणां सम्भालनार्थम् अनुयातॄण् अस्मान् अनुमन्यस्व |” [55] माता च क्षरत्-क्षीर-कुल-कुच-मुकुलम् आललाप, “आयुष्मन्, युष्मद्-एक-प्राणा वयं, तस्मान् न विलम्बनीयम्” इति । [56] ततश् च तस्याः सवयसः प्रवयसश् च सर्वाः सङ्घशः सास्रम् ऊचुः, “वत्स, नाम्नैव ता मातरः, एषा तु तव मातैव, तस्माद् अस्यां कथं न विलक्षणं पक्षपातम् आपातयसि?” स च नत-वदनः सास्र-स्मित-वाचम् उवाच, “मातरः, किं कुर्मः? तास् तु पशु-जातयो न विवेकम् एकम् अपि लभन्ते, यतो मां विना तृणम् अपि न तृण्वन्ति |” [57] मातोवाच, “सम्यग् आह वत्सः, यतो धर्म एवास्माकं मर्मभेदी बभूव, येषां धनानि तनयाश् च सदा वनानि निलयान् कुर्वन्ति |” [58] कृष्णः सहासम्- आह स्म, “मातर्, अत्र वने न कोऽपि त्रासः । स तु समूलकासं कषितानां केशिप्रभृतीनां सङ्गत एव गतः |” [59] मातोवाच, “तर्हि किम् आकर्ण्यते, यद् अद्यापि किञ्चित् तेषाम् औद्धत्यं विद्यते, प्रेतानाम् अपि तत्तदाकारतया सद्यः प्रेततां प्राप्तानाम् इव |” [60] कृष्णः सहासम्- आह स्म, “मातर्, न ते प्रेतजातिताम् अवाप्ताः । किन्तु, भवच्चरणरेणुगणगुणितभूमिम् अनु मरणप्रतापवर्गाद् अपवर्गम् एव गताः । वयं तु मायामयतत्प्रतिकृतिप्रपञ्चसञ्चयम् अञ्चन्तः सुखसन्तानाय मध्ये मध्ये लीलाम् अध्यस्यामः; यथा निलायनैः सेतुबन्धैर् मर्कटोत्प्लवनादिभिः कौशल्येयलीलाम् |” [61] ततश् च सर्वासु गत-सन्देहासु स्नेहातिशयात् कृष्ण-माता सव्येन पाणिना पृष्ठम्, अपसव्येन चिबुकं स्पृष्ट्वा कृष्णज्येष्ठं प्रति सबाष्पम् आचष्ट, “वत्स नीलाम्बर, तवेयम् अम्बा मम समक्षं बाल्याद् एव त्वयि नातीव वात्सल्यम् उल्लासयति, किन्तु स्वयम् उदासीनवद्

  • आसीना भवति । तत् खलु मम तारल्यं कथम् इव वैरल्याय कल्यताम्? तस्माद् अहम् एव त्वाम् उपदिशामि: पीताम्बरेण समम् अविलम्बम् एवालम्बनीयं व्रजवर्त्म” इति । [62] अथ रामानुजं हितवती रोहिण्य् अभिहितवती, “तात, यशोदामात, बाल्याद् एव लाल्य-भावान् मातुर् उपदेशं जातु न च मन्यसे । मम तु तं न मतान्तरम् आतनोषि । ततः सकृद् अपि मम निदेशम् असकृद् इव मन्यस्व । मातुर् मनस्-ताप-विस्तारान् निस्ताराय निज-वदनांशु-सुधां विस्तारय त्वरितम्” इति । [63] अथ तासां चरण-पाताचरणाय कृत-रोचने निर्मल-कमल-लोचने सर्वाभिर् अनर्वाचीनाभिः सह गृहं हित्वा तत्-पाणिं गृहीत्वा प्राङ्गन-सङ्गितां गतायां गोप-पति-पति-व्रतायां, सर्वतः श्रेयस्यस् तत्-प्रेयस्यः सगवाक्ष-भित्ति-भित्तीकृत-निज-विलोकना विलोकयामासुः । तथा हि, औत्सुक्यं प्रिय-माधुरी-मधु-मदं प्रेमातिपात-भ्रमं विश्लेषागम-भीतिम् अप्य् अनुगता लज्जातिपर्याकुलाः । गोचाराय वनाय गच्छति हरौ तस्याङ्गनानां गणाश् चित्राणीव निरीक्ष्य तस्थुर् अभितो द्वित्र-क्षणं भित्तिषु ॥20॥ [शार्दूल] तत्र सति, अच्युतस्य नयन-द्वयम् आसां तृष्णग् अप्य् अतिह्रिया निमिमील । अस्य मानसम् अमूर् अतिगूढं पश्यतीति मिलितुं तद् इवेच्छु ॥21॥ [रथोद्धता] यदा च तासां स्फुरणं जगाम तन्- मनस् तद् आशङ्कत तासु राधया । “अहो गुरूणां पुरतो विकारितां लभेय चेत् किं कर-वैतराम्” इति ॥22॥ [वंशस्थविला] तत्र मातृ-गणतः क्रम-पूर्वं प्राप्य यन् बक-शमनः समनुज्ञाम् । अम्बकान्य् अहरत प्रतिबिम्ब- व्याजतः स्वतनुगान्य् अखिलानाम् ॥23॥ [रथोद्धता] [64] अथामर-दुर्लभ-च्छत्र-चामर-पट-पुट-ताम्बूल-सम्पुटादि-घटित-कराः सवयसः कर्म-कराः श्री-राम-दामादिभिः सह गच्छन्तं तम् अन्वगच्छन् । अथ ततभायां परम-सभायां पितृ-मुख-लोकान् स्फुरद्-अवलोकान् ।

  • सुखयितु-कामः सह-सखि-रामः समधुर-वेशः सपदि विवेश ॥24॥ [कुसुमविचित्रा] तत्-तद्-वृन्दैः कृत-परिवेषः क्षोणी-पृष्ठ-स्थित-विधुर् एषः । क्रमतो दृष्टि-भ्रमणाभ्रेष- स्थिति-कृतम् अखिलान् अपि विशिशेष ॥25॥ [मात्रासमक] रहित-निमेष-प्रथितोन्मेष- स्वक-दृक्-प्रेष-प्रचितान्वेषः । अभवद् अशेष-च्छवि-सविशेष- स्व-तनु-श्लेषः श्री-हरिर् एषः ॥26॥ [मात्रासमक] [65] तद् एवं लब्ध-परमानन्द-मज्जनेषु सर्व-सज्जनेषु कुल-परम्परा-वरावार्यः कश्चन सूताचार्यः कतिचिद् आत्मीयान् परिवार्य पेशल-वेशौ काक-पक्ष-केशौ कौचिद् बालकौ पुरतः सन्धार्य तत्र प्राट, पाठयामास च ताव् आशीर्वाद-विरुदम् । तौ च चातकानाम् अन्तस्-तडित्वन्तम् इव सागराणां वारि-निधिम् इव, धन-चिन्ताचितानां चिन्तामणिम् इव, ज्योतिर्-मण्डलानां व्योम-मण्डलम् इव, तेषाम् आश्रयं तम् एकं श्री-व्रज-राज-कुमारम् आलोकयाम् आसतुः । ततश् च तौ स-परिवारम् एव तं पारावार-रहित-शोभावार-वारां-निधिं निध्याय क्षण-कतिपयम् अनुध्याय च स्वजन-स्तम्भित-पतनारम्भौ मूर्च्छा-प्रायम् ऋच्छतः स्म । तद्-उपरिष्टाद् एव कथञ्चिद् विशिष्टताम् आविष्टौ सगद्गदं जगदतुः, “जयाशेष-चिन्ता-रत्न-नील-रत्नाकर व्रज-धरणी-धर! जय धरणी-भारावतार-वितीर्ण-धरणी-धर-शेष-पर्यन्ताशेष-सुख-समाज व्रज-युवराज! जय निज-वंशाग्र-व्रज-कीर्ति-ध्वज-समान-शुभ्र-धाम श्री-बलराम! जय जय!” इति । [66] पुनश् च कमल-लोचनं विलोचन्ताव् ऊचतुः, “रोहिण्य्-उद्यद्-विधुः पक्ष इव कृष्णः स्व-जन्मनः । सोऽयं यशोदानन्दः सन् यशोदानन्द-नन्दनः ॥”27 [अनुष्टुभ्] [67] पुनश् च साश्चर्यम्, “यशः प्रशंसन्ति बुधा मुधागिरः सर्वत्र शश्वद् विशदं भवेद् इति । अहो, यशोदा यद् असूत सा यशस् तत् कृष्ण-रूपं पुरतो विलोक्यताम्” ॥28॥ [उपजाति 12] [68] ततः श्रीमान् व्रज-राजः सुप्रलापं ललाप, “सर्व-सूत-चूडा-रत्न, रत्नचूड, काव् एतौ सुकुमारौ कुमारौ?” [69] रत्नचूड उवाच, “सर्व-सम्पद्-विराजमान, श्रीमद्-व्रज-राज, मम भागिनेयौ |” [70] व्रजराज उवाच, “कतमाया भगिन्या भाग-धेय-रूपाव् एतौ?” [71] रत्नचूड उवाच, “असपत्न-रत्न-गर्भा-पते! रत्नवत्याः । सा चैषा भवद्-अपूर्व-पूर्व-पुरुष-पुण्य-दर्शनाय कृत-परामर्शा समागतास्ति । नमस्करोति चेयम् |”

  • [72] व्रजराज उवाच, “भगिनि, भागधेयेन वर्धस्व |” [73] रत्नचूड उवाच, “देव, मम भगिनी-पतिर् अप्य् अयं सुमति-नामा |” [74] व्रजराजः सस्मितम् उवाच, “बाल्ये दृष्टोऽयं नातीव निष्टङ्कितुं शक्यते |” [75] तं च सत्कृत्योवाच, “मान्य, स्वयम् अग्रतः समग्रम् एहि” इति पृष्टवांश् च, “सम्प्रति भवतां कुत्र भवनम्?” [76] स उवाच, “राजवीर, नीरधितीर एव |” [77] उपनन्द उवाच, “तर्हि दूराद् अभ्यागतोऽयम् अभ्यागतः |” [78] अथ वदन-सुधा-करांशु-सुधा-स्नपित-दृगन्तः स्मित-मधुराधरावृत-कुन्द-कोरक-दन्तः श्री-कृष्णः स-तृष्णम् इव पृष्टवान्, “किं-नामानाव् एतौ?” [79] रत्नचूड उवाच, “प्राणि-कोटि-निर्मञ्छनीय-नख-कोटे, मधुकण्ठ-स्निग्धकण्ठ-नामानौ |” [80] कृष्ण उवाच, “समान-नामानौ दृश्येते |” [81] रत्नचूड उवाच, “सहजाव् एतौ सहजाव् एव |” [82] उपनन्द उवाच, “रत्नचूड, किं खलु भवद्-विद्याम् अनवद्याद् अधीतवन्ताव् एतौ?” [83] रत्नचूड उवाच, “अथ किम्, आकस्मिकतया विस्मायकौ गुण-विशेषाव् अप्य् अनयोः स्तः |” [84] उपनन्द उवाच, “कौ तौ?” [85] रत्नचूड उवाच, “सर्वज्ञता तद्-अविता कविता च |” इति । [86] ततश् च सर्वे साश्चर्यं पश्यन्ति स्म । [87] व्रजराज उवाच, “मान्य सुमते, कुत एतत्-प्रभाव-भावितव् एतौ?” [88] सुमतिर् उवाच, “विश्व-पावन, स्वच्छ-कीर्ते, पृच्छ्येताम् एताव् एव |” [89] व्रजराज उवाच, “आयुष्मन्तौ, युष्मद्-वृत्तेनास्माकं चित्तं विस्मयम् एवाविवेश, तस्माद् अपनीयताम् अयम् |” तौ च साञ्जलि-वचसा व्यानञ्जतुः, “श्री-गोलोक-लोक-देव, श्री-गुरु-प्रसाद एव सर्वत्र दुर्वारं कारणम् इति तत्रभवन्त एवानुभवन्ति |” [90] व्रजराज उवाच, “के खल्व् ईदृश-महा-महिमानस् ते?”

  • [91] अथ तौ पुनर् घटित-कर-पुटाव् ऊचतुः, “सुगृहीत-नाम-धेया मद्-विध-भाग-धेय-रूपाः सर्व-सुख-वर्षि-श्री-देवर्षि-चरणाः |” [92] अथ सर्वेऽप्य् ऊचुः, “तर्हि नाश्चर्यम् इदम् |” [93] पुनः ताव् ऊचतुः, “सम्प्रति च यद्-उपदेशाद् वृन्दावन-देशम् आगता वयम् । नूनं यत्-प्रसादाद् एव देव-वर्ग-दुर्गम-समधिगमस्य भवाभिभव-भावन-भावनस्य तद् एतद् भवदीय-वैभव-प्रदेशस्य प्रवेशे सदेश-रूपतां याताः स्म |” [94] पुनश् च सर्वे साश्चर्यम् इदं पश्यन्ति स्म । [95] ततश् च श्री-कृष्णश् चिन्तितवान्, “आं आं, चिरान् ममाप्य् अनयोर् आगमनं स्फुरण-मयम् आसीत्” इति । [96] अथ श्री-कृष्णानुमतानुगततया श्री-रामस् तु समीपम् आगम्य व्रज-राजम् उवाच, “बृहत्-तात, तयोर् अनयोः कौतुकं द्रष्टुम् उत्कण्ठिताः स्मः |” [97] तद् अनुमोद्य पुनर् व्रजराज उवाच, “रत्नचूड, अद्य दिनम् आरूढम् । प्राघुणाश् च त एते घुणाक्षर-न्यायेनोपलब्धाः, तद् एषाम् आतिथेय-वस्तुभिर् अवितथम् आतिथ्यम् एवाद्य विधीयताम् |” पार्श्व-वर्तिनश् चादिष्टवान्, “दीयताम् एभ्यो वर्षं यावद् भोग्या वरीयसी समग्रा सामग्री, सा च यथैवास्माकं तथैव । प्रातर् आरभ्य तु सभ्याः समाहूयन्तां कौतुकावलोकाय |” [98] अथ पुरस्कृतोपनन्देषु व्रजजन-वृन्देषु तत्र ज्ञापित-निजानन्देषु तथा तेषु सूतेषु च कृत-सर्व-क्लेश-वर्जनेषु भोज्य-भोग्य-योग्य-वस्तुभिः प्रस्तुत-विसर्जनेषु मध्याह्नः सोऽयम् अह्नाय व्यतीत इति राज्ञे विज्ञाप्य विज्ञात-सकल-तत्त्वः श्रीमान् महा-सत्त्वः श्रीपतिर् अपि श्री-रामादि-सहित-गतिस् तत्-तन्-नमनादि-क्रमान् निष्क्रम्य प्रस्थितवान् । तत्र च, बुद्धिर् एव सुहृदाम् अनुमेने तं गवानुगतये न मनस् तु । सा हि मन्त्र-सचिवं सुविचारं पाति तत् तु रहितार्गल-कामम् ॥29॥ [स्वागता] अथो वनं प्रति चलितः सहाग्रजः समित्रकः पृथु मुरलीम् अनादयत् । यतः श्रुताद् बत पुरतस् तु तस्थुषां सुपूर्णताभवद् अतिशून्यतान्यतः ॥30॥ [रुचिरा] तदा गुरु-व्यवहितिम् आगता मुदा परस्परं पशुप-सुताः करैर् युताः । सभागतं जहसुर् अधीत्य कस्यचिद् वचस् तदा स्खलितम् अनूद्य चापरे ॥31॥ [रुचिरा]

  • [99] हासे चोपरताभासे राम उवाच, “भङ्गुर, मधुमङ्गल, मातृभिर् अस्मासु विनीयमानेषु भवान् किम् अविस्पष्टम् आचष्ट, ‘व्रजेश्वरि, कथयिष्याम्य् अहं रहः’ इति । किन्तु ताभिर् आवेशवशान् नावकलितम् |” [100] मधुमङ्गल उच्चैर् विहस्य निमील्य च मौनम् आललम्बे । क्षणाद् उवाच च, “हन्त, शन्तमम् अपि तद् विस्मृतम् इव |” [101] राम उवाच, “प्रियसख, शपथं प्रथयानि, तथ्यं कथ्यतां: किं तत्?” [102] मधुमङ्गल उवाच, “यज्ञोपवीताय शपे, नान्यथा प्रथयानि । यतः, “दान्तेन दमितः सोऽहं शमितः शान्त-चेतसा । ज्ञप्तेन ज्ञपितः पूर्णेनाचार्येणास्मि पूरितः ॥32॥ [अनुष्टुभ्] तेन छन्नेन चाभूवं छादितानृत-वाक् पुनः । कथं वा स्पाशितान् कुर्यां गुणांस् तान् स्पष्टम् इष्टदान्” ॥33॥ [अनुष्टुभ्] [103] “किन्तु युवयोर् वधूनां चाज्ञाम् आज्ञाय परं विज्ञापनीयं तासु, तन् न चेन् न |” [104] कृष्ण उवाच, “उन्मत्त, प्रथमम् आवयोर् आवेदय |” [105] मधुमङ्गल उवाच, “यदि न खिद्याथे |” [106] उभाव् ऊचतुः, “नहि नहि |” [107] मधुमङ्गल उवाच, “एवम् उच्चैःकारम् अपि विवक्षामि, तयोर् अनयोर् यथास्वं प्रेयसीभिः सह सा सा श्रेयसी विद्या नाद्यापि विच्छिद्यमाना विद्यते, यन् मुहुर् आरभ्यत एव वनाभ्यन्तरे केलि-कलह-प्रलाप-कलापः” इति । [108] ततश् च कृष्णः सव्येन पाणिना तद्-अपसव्यं बाहुं गृहीत्वा दक्षिणाङ्गुष्ठ-मध्यमाभ्यां तद्-अधर-पुटं मृदु निष्पीड्य स्मयमान उवाच, “सुष्ठु घुष्ट-पट्ट-डोरकेण तद् इदं सीव्यते चेन्, मुनिताम् आपद्यते विप्रकीर्ण-बुद्धिर् अयं यन् मित्र-विप्रः |” मधुमङ्गलस् तु तद्वन् मुद्रित-मुख एवाम्बू-कृत-निरस्त-ग्रस्त-वचनतया व्यक्तवान्, “तथा चेद् अन्तर्-लोभनम् अन्यत्र तु दुर्लभं निज-गृहान् मत्स्यण्डी-खण्ड-चयम् आदायाखण्ड-कालम् एव मन्-मुखं पूरयथः । ततः कथं वा किम्-अर्थं वा वाणी-व्ययं करवाणि? तद् एतद् अपि सेवनम् एव भण्यते |” [109] रामः सस्मितम् उवाच, “उत्कोचश् चामिषम् एव भण्यते, तद् अपि ब्राह्मणाः कामयेरन्?” [110] तद् एवं सखि-सभासत्सु हसत्सु स्वयं स तु नर्म-पटुर् बटुः स-तृष्णं कृष्णं क्षणम् आलिङ्ग्य प्रेङ्खोलयन् प्रकटं जहासीति स्म । [111] अथ सर्व-गुण-शाली वनमाली बहल-कुतूहल-कलित-चित्ततया चलितः, सखिभिर् वलितः, फलित-शाखि-शाखा-शिखा-ललितेनाध्वना धेनूर् लब्ध्वा वेणु-ध्वनिम् उद्भावयामास ।

  • [112] ततश् च धेनूपलक्षणतया सर्वाणि यदाकृक्षन्त, तदा साश्चर्यं नभस्थः कश्चिद् आह स्म, “सर्वः प्रवाहः सर्वत्र स्वानुकूल्येन कर्षकः । वेणु-ध्वनि-प्रवाहस् तु प्रातिकूल्येन कर्षति |” ॥34॥ [अनुष्टुभ्] इति । अनन्तरं च-- गावः स्वान् ऋषभान् भुजङ्गम-भुजः षड्जान् पिकाः पञ्चमान् अन्ये च प्रतिपद्य तान् निज-निजान् सुष्ठु स्वरान् वेणुतः । आश्चर्येण विकर्षणं मुहुर् अहो मोहं तथा भेजिरे सर्वे चेद् असकृत् क्व सान्त्वन-विधिं कुर्वन्तु के वा तदा? ॥35॥ [शार्दूल] स्वयम् अपि मोहं भेजे यदि निज-वेणु-ध्वनौ कृष्णः । स्याद् उर्वरितः को वा, जीवः स हि सर्व-जीवस्य ॥36॥ [उपगीति] इति । [113] किन्तु हन्त, वेणु-रव-श्रवण-सुख-विस्तार एव तत्र निस्ताराय बभूव । यतः, मोहेऽपि स्वप्न-कलितं निशम्य मुरली-कलम् । परस्परं जाग्रतस् ते पश्यन्ति स्म स-विस्मयम् ॥37॥ [अनुष्टुभ्] [114] ततश् च स्वस्थी-भूतेषु तेषु समुत्थितेषु गाः प्रति प्रस्थितेषु च मधुर् मधुर-स्मितम् उवाच, “ब्राह्मणान् प्रति दुरनुध्यानस्य फलं सद्य एव जातं निध्यातम् । यद् अहो मम मूकत्वम् अनुध्यातं सर्व-मध्यम् अध्यासीनेनैकेन, सर्वस्यैव तु मूकत्वं जातम् |” [115] एवम् एव तेन सह हसन्तस् ते माथुर-देश-देश-रूप-गो-निदेश- वचनतया, सम्बोधने हिहीत्य् ऊचुः क्षेपे जिहिजिहीति तु । धीरीह इति विष्कम्भे गां नेतुं यमुनाम् अमी ॥38॥ [अनुष्टुभ्] चोकारं पाथसः पाने झिरि-कारं वियोजने । तस्मात् पयस उत्थाने चक्रुस् तिरितिरीति ते ॥39॥ [अनुष्टुभ्] स्तम्भयित्वाम्भसस् तीरे गो-सङ्ख्या गो-गणान् अथ । सम्भाल्य सम्भृतानन्दाः कृत-स्नानादिका जगुः ॥40॥ [अनुष्टुभ्] प्रहापितं प्रतिशिशु मातृभिस् तदा सुभोजनं सुरभित-योजनं मुदा । हरिः सखीन् परि परिवेषयन् हसन् परीक्षितं सकृद् अकृत स्वजिह्वया ॥41॥ [रुचिरा] [116] ततश् चाचरिताचामः श्रीदाम-दाम-सुदाम-वसुदामादिभिः सह कर्पूर-पूरित-खपुरानुकूल-स्वर्ण-वर्ण-पर्ण-शुभ्रतावकीर्ण-चूर्ण-मय- ताम्बूल-पूर्ण-कपोल-लोल-

  • कुण्डल-मण्डनानन-लक्ष्मीकश् चक्षुर्-विजित-नालीकः स्वजनावलोक-नाभीकः श्रील-गोपालः स्वालयाय चचाल । यथा, शनैः शनैः सरभसम् अन्य-वन्यया स तर्णयन् सुरभि-तृणानि सौरभम् । व्रज-स्थितान् प्रति विरहाकुलीभवन् बकान्तकः प्रतिचलति स्म तैः सह ॥42॥ [रुचिरा] विधाय गा गोकुल-सम्मुखीना, महा-तरु-च्छायम् उपास्य कृष्णः । देवोपदेव-स्तुति-गीत-वाद्यं शृण्वन् मुहुः प्राप तटं व्रजस्य ॥43॥ [उपजाति] गीर्-वाणैर् दिव्य-यानैः पथि पथि मुनिभिर् मन्त्र-योगादि-सिद्धैर् गव्याभिर् घ्राण-दृग्भिस् तद्-अनुगत-नरैर् दृष्टि-देशे सरद्भिः । गोष्ठ-स्थैर् उन्नत-स्थैः प्रणिहित-वदन-श्रीमयूखः समन्तान् नेत्राब्ज-प्रान्त-लक्ष्मी-कलित-सुख-कुलः पूर्ण-वेणुर् विवेश ॥44॥ [स्राग्धरा] हम्बा-रावः पशूनां प्रमद-कल-कलः पाशुपाल्य-व्रजानां स्तोत्रासारः सुराणां निगम-समुदयावृत्ति-घोषस् त्व् ऋषीणाम् । इत्थं सांराविणान्त-वधिर-सम-दशाम् आगते सर्व-लोके वेणोः सूक्ष्मोऽपि नादः स जयति नितरां यः समस्तं भिनत्ति ॥45॥ [स्राग्धरा] [117] अथ वन-कुल-गोकुलाभ्यां मिथः सुखम् अभिमुखम् आगतयोर् महतां समूहयोर् महोदधि-तुल्ययोः सङ्गमः संवृत्तः; यथा नित्यम् एव तथानुभविनाम् अपि दिवौकसां चमत्कृतिर् अजायत; यत्र श्री-गोविन्द एव स्वयम् इन्दवति स्म, स्वयम् एव च वेणु-शिक्षया धेणूः पृथक् पृथग् अवातस्तम्भत् । [118] तत्र गोष्ठाद् बहिर् लम्भित-मुहुर्-उपष्टम्भानां दोहनादि-कर्मणा गवां तर्णकादीनाम् अपि शर्म निर्माय, दुग्धाय जनान् पुरो विधाय, सवयोभिः सवयोभिर् आवृतौ सर्वेषां मध्य-वृत्तौ सुवृत्तौ गोपुरम् आव्रजन्तौ गृहाय व्रजन्तौ, स्वकुल-यशोदादि-पुरन्ध्री-राजि-नीराजितौ राजितौ लाजादिभिर् अभिवृष्टौ समम् एव समस्त-नयन-दृष्टौ, गोष्ठाभ्यन्तरं प्रविष्टौ समम् एव निज-निज-प्रेयसी-समाकृष्टि-पटु-दृष्टि-विशिष्टौ निहत-दनुजौ राम-रामानुजौ चरण-मार्जन-वीजनादिभिर् विशश्रमतुः । [119] तत्र क्षण-कतिपयं जननी-जनित-लालन-निर्माण-शर्मानुभूय, स्नान-धामनि सम्भूय निज-सेवा-कृज्-जन-कारित-मज्जनादिभिः, सुवेशतया विभूय, पुनर् जननी-सनीडम् एवाजग्मतुः । [120] ततश् च सन्ध्यां गमयित्वा जनकादिभिः सह भोजन-लीलां जनयित्वा बहिः-सभा-भागम् आगम्य नाना-बन्धु-जनतया समागम्य तद्-विशिष्टौ सूपविष्टौ बभूवतुः, [121] यत्र नाना-गुणि-शतेषु समागतेषु ताभ्यां सुकुमारता-प्रभूताभ्यां कुमार-सूताभ्यां सह सुमति-रत्नचूडाव् आवव्रजतुः ।

  • [122] ततः श्रीमता गोलोक-साम्राज्यवता भोजनादिकं पृष्टयोस् तयोः परम-हृष्टयोः, श्रीयुत-रामानुजस् तु निजानुज-वद् एव तौ सूत-तनूजाव् आहूय भूयसा स्नेहेन सदेशम् उपवेशयामास । निज-व्रज-वासि-सूतादीनां प्रभूतानां भव्यानि काव्यानि तैर् एव श्रावयामास च । ततश् च तौ परम-हृष्टौ सन्तौ स्व-गुण-कलापं सफलयितुं बलवद् उत्कण्ठितवन्तौ । [123] अथ प्रहर-मात्रायां रात्राव् आचरित-यात्रायां नन्दित-सर्व-समाजेन श्री-व्रज-राजेन समज्या-प्रधानेषु प्रातर् नव्य-काव्य-श्रवण-निमन्त्रणम् अपवर्ज्य विसृज्यमानेषु, तं निज-जनकम् अनुज्ञाप्य कनक-वसनस् तौ सुकुमारौ सूत-कुमारौ करे गृहीत्वा स्पृहान्तरं हित्वा मातृ-गृहान्तः सङ्गतवान् । मातरं प्रति तयोः प्रसङ्गं सङ्गमितवांश् च । [124] ततस् तु तां सर्व-स्तुतां तौ कुमार-सन्तौ सुख-सारं सम्भवन्तौ विविधम् एवं विचारितवन्तौ, “किम् इयम् अस्य गोकुल-कुल-चन्द्रस्य क्षीर-नीरधि-गम्भीर-वेला? किं वा पूर्ण-तद्-उदयाकर-राका-साकारतया लब्ध-मद्-विध-दृष्टि-मेला? किं वा प्राची दिग् एवम् आनन्दनया रचित-तनया? वस्तुतस् तु तनय-विषय-दया किल स्फुरद् एवम् उदयतया शीतली-कृत-लोक-समुदया” इति । [125] अथ सा च परम-रमणीय-चरिता मधुरेण व्यवहारादिनाभ्य्-अवहारादिना वस्त्रालङ्कारादिना च प्रचुरतरम् एव स्नेहं तयोर् आचरितवती । [126] ततश् च तयोर् मङ्गलाय मातरम् आशिषश् चित्वा, वाससम् आसादनाय चानुज्ञा-वितरं याचित्वा स्वयम् अपि स्नेहावेश-मय-तन्-निदेश-वशतया विश्रमाय संवेश-वेश्म प्रविशन् सर्व-सुख-सारः श्री-गोपाधिपति-कुमारस् तौ सूत-सुतौ स्वेन युतौ विधाय श्री-राधिका-सदेशम् आसादितौ चकार । [127] आसन्नौ च तौ विद्युद्-आवलिषु तद्-अधिदेवताम् इव, कमलिनीषु कमलालयाम् इव, सर्व-सम्पत्तिषु सद्-अनुकम्पाम् इव, गुण-श्रेणिषु स-विनय-नीतिम् इव, हरि-रति-जातिषु महा-भाव-सम्पदम् इव, निखिल-सखीषु श्री-राधाम् ईक्षामासतुः । [128] अथ तां पश्यन्ताव् एव प्रेम-वश्यं ताव् आत्मानम् अजानन्ताव् आत्मना कृष्ण एव सान्त्वयामास, सान्त्वितौ च तौ तं च तां च निचाय्य चिन्तयामासतुः, “इन्द्रनील-रुचि-जीवनं महः स्वर्ण-वर्ण-निकराकर-प्रभा । यच् च या च चयनं तयोर् इदं द्वन्द्वम् आदि-रस-सार-कारणम् ॥”46॥ [रथोद्धता] इति । [129] अथ कंस-रिपुणा परिचायितयोश् च तयोर् एषा स-कौतुकं बालदेव-रयोर् इव कुमार-वरयोः सशर्म सनर्म च पुरस्कारं चकार । [130] ततः सङ्गिनः प्रदाप्य मातुल-गृहम् एव तौ प्रस्थाप्य श्री-गोविन्दः स्व-मोहन-मन्दिरं प्रविवेश संविवेश च । तत्र, आयाते रमणे ससम्भ्रमम् उपागम्यासनादि-क्रियाम्

  • आचर्य व्यजनादिभिः स्वयम् असौ सेवावधानं दधे । शय्यायां त्वरितं गते पुनर् इयं लीना सखीयाचिताप्य् आसीत् क्वापि कदापि तत्परिचिता नास्मीतिवद् व्यञ्जती ॥47॥ [शार्दूलविक्रीडित] [131] तत्र सखीनां वचनम्, “अदृष्टे दर्शनोत्कण्ठां दृष्टे तु त्वम् अपह्नुतिम् । सर्वदा कुर्वती कृष्णे कीदृशीति न लक्ष्यसे ॥”48॥ [अनुष्टुभ्] ततः सखीभ्यां सुगृहीत-बाहुर् नीतापि मध्ये-गृहम् आयताक्षी । स्तम्भेन बाह्येन तथान्तरेण, कृतावलम्बा चकृषे प्रियेण ॥49॥ [उपजाति 11] बलेन कृष्टा हरिणाप्य् अनल्पं तल्पं गतासीन् मिलितुं च लोला । तथापि नायाद् ऋजुतां तु किन्तु कराकरिप्रायतया ससञ्ज ॥50॥ [उपजाति 11] अमिलन-हठ-कृद् यदामिलद् वा हरिम् अथ भेदयितेयम् आशु केन । द्वयम् अपि चरितं न चित्रम् अस्या यद् अलम् असौ रस-रूपताम् अयासीत् ॥51॥ [पुष्पिताग्रा]

    श्री-कृष्ण कृष्ण-चैतन्य स-सनातन-रूपक । गोपाल रघुनाथाप्त- व्रज-वल्लभ पाहि माम् ॥52॥

    इति श्री-गोपाल-चम्पूम् अनु

    गोलोक-विलास-विकासनं द्वितीयं पूरणम् । ॥2॥

    पूर्णः श्री-गोलोक-विलासः ।

    --o)0(o--

  • (3)

    अथ तृतीयं पूरणम्

    कृत-पूरण-वर्ति-तृष्ण- श्री-कृष्ण-जन्म-सम्पन्-मयम्

    श्री-कृष्ण कृष्ण-चैतन्य स-सनातन-रूपक ।

    गोपाल रघुनाथाप्त-व्रज वल्लभ पाहि माम् ॥1॥ [1] तद् एवं प्रशस्त-शास्त्रावलोकतः श्रीमान् गोलोकः प्रस्तुतः । यत्र लोकाभिव्यक्त-तद्-अभिव्यक्त-वैभव-भेदाद् द्विधापि वृन्दावन-वैभवं विभावितम् । यत्र च लोकानभिव्यक्त-वैभवे चिन्तामणि-मय-कमलाकार-गोकुल-प्रकारश् चाविकलम् अवकलितः । यत्र च सप्त-प्रकोष्ठा गोष्ठाधिपति-पुरी वर्णनाभिर् उरीकृता । यत्र च प्रातर् औचिती-चित-कृति-प्रभृति श्री-हरि-चरितं प्रचारितम् । यत्र च गोप-राज-राजित-सकल-भाजित-सभायां भव्य-काव्य-विज्ञ-सर्वज्ञतातिमनोज्ञ-प्रज्ञ-सूत-वंश-प्रसूत-कुमार-द्वयागमनम् अनवद्यं वर्णितम् । यत्र च व्रज-राजादिभिस् तत्-कथा-शुश्रूषा प्रथयाञ्चक्रे इत्य् अपि निगदितम् । तद्-अनन्तरम् अत्र तु तत्-कथा वितायते । [2] अन्थान्येद्युर् ब्राह्म-मुहूर्तम् आरभ्य पूर्ववद् एव पूर्वज-रामः सर्वं पर्वति स्म । भोजनं पुनर् ऐकान्तिकम् एव नित्यम् इव तद्-दिने जातम् । यथा ज्ञापयन्ति स्म श्रीमत्-पितृ-चरणाः – “तात! प्रातर् एव गोभिः शोभिष्यमाणतां सम्भवता भवता ताभ्यः समग्रानुत्तम-ग्रासान् प्रादेश्य मद्-आदेश्यतया यत् किञ्चिद् उपयुज्य स्वयम् अञ्चितव्यम् |” इति । भोजनं, यथा— अग्र्ये सद्मनि रत्न-पीठ-महितौ रामाजितौ तद्-वधू- हस्तेभ्यः परिगृह्य मातृ-युगलेनान्नादि पर्यापितम् । भुञ्जानौ सखिभिः सुनर्म-वलितं प्रस्माययन्तौ च तद्- युग्मं तेन च पर्वणा परिजनं सर्वं सुख्�