श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी...

120
[This is an interesting text. There appear to be many original verses sprinkled throughout the text, many of which are incomplete. Some of the verses don’t follow any regular meter and some work is needed to edit this text. Some verses are likely quotes, but I haven’t been able to trace them. I have used Haridas Shastri’s edition, and have not had access to another. It would be worth finding other manuscripts in order to produce a true critical edition.] ç ré -sä धना -दी पिका प्रथम-कक्ष् आ अमन्दंवृ न्दावन-मन्दिरोदरे सुहेम-रत्नावलि-चित्र-कुट् ö इमे । सहोपविष् ö अंप्रियया समानया गोविन्द-साक्ष् आद्-भगवन्तम् आश्रये ॥1॥ संसार-कूपे पतितान् अशेष् आन् उद्धर्तु-कामः कलि-काल-लोकान् । यः प्रादुरासी t किल गौड-देशे चैतन्य-चन्द्रंतम् अहंप्रपद्ये ॥2॥ श्री -चैतन्य-प्रियतमः श्री मद्-राधा-गदाधरः । तत्-परी वर-रूपस्य श्री -गोविन्द-प्रसेवनम् ॥ तयोः सत्-प्रेम-सत्-पात्रंश्री -रूपः करुणाम्बुधिः । तत्-पाद-कमल-द्वन्द्वे रतिर् मे स्याद् व्रजे सदा ॥3॥ तदी य-सेवाधिपतिंमहाशयं समस्त-कल्याण-गौणैक-मन्दिरम् । वारेन्द्र-विप्रान्वय-भूष् अणंगुरुं भजेऽनिशंश्री -हरि-दास-संज्ञकम् ॥4॥ यत्-सेवया वशः श्री मद्-गोविन्दो नन्द-नन्दनः । पयसा संयुतंभक्तंयाचते करुणाम्बुधिः ॥5॥ किंचास्मिन् कदाचिद् वसन्त-वासरावसरे रात्रौ रास-मण्डले भ्रमति सति संचारिण्याः श्री - वृ ñ अभानु-सुताया आश्चर्यंरूपंदृ ñ ö वा तमालस्य मूले मूर्च्छितवान् इति महती प्रसिद्धिः । तस्यैव कान्ता-परिचारकोऽसौ तयोश् च दासः किल कोऽपि नाम्ना । स्वकी य-लोकस्य तदी य-दा स्ये मति-प्रवेशाय करोति यत्नम् ॥6॥ श्री मद्-राधा-प्राण-बन्धोर् नैत्यिकंचरितंहि यत् । श्री मत्-कृ ñ ण-कवी न्द्रेण कृ पया प्रकट् ई कृ तम् ॥7॥ श्री मद्-रूपाज्ञया तेष् आंपरमाप्त-वरेण तु । कृ तंतस्मिन् मया भाष् ये तेष् आंवाक्य-प्रमाणतः ॥8॥ अथ तस्मात् पृ थक्त्वेन साक्ष् आद्-भगवतो हरेः । मन्त्र-मय्यांसमासेन सेवा किञ्चिद् विलिख्यते ॥9॥ तत्-तत्-प्रसङ्ग-सङ्गत्या सिद्धान्तोऽपि च लिख्यते । तस्य मध्ये न लिखितो ग्रन्थ-विस्तार-भी तितः । कक्ष् ä-दशम-संपूर्णो ग्रन्थोऽयंसम्भविष् यति ।10॥ तत्र प्रथम-कक्ष् आयांश्री मत्-सेवा-प्रकाशनम् । द्विती ये श्री ल-गोविन्द-साक्ष् आद्-भगवतः कथा ॥11॥ तृ ती ये मध्य-कैशोरे रसोत्कर्ष् a-निरूपणम् ।

Upload: others

Post on 05-Oct-2020

3 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

[This is an interesting text. There appear to be many original verses sprinkled throughout the text, many of which are incomplete. Some of the verses don’t follow any regular meter and some work is needed to edit this text. Some verses are likely quotes, but I haven’t been able to trace them. I have used Haridas Shastri’s edition, and have not had access to another. It would be worth finding other manuscripts in order to produce a true critical edition.]

श्री -सा धना -दी पिका

प्रथम-कक्ष् आ अमन्दं वृ न्दावन-मन्दिरोदरे सुहेम-रत्नावलि-चित्र-कुट् ö इमे । सहोपविष् ö अं प्रियया समानया गोविन्द-साक्ष् आद्-भगवन्तम् आश्रये ॥1॥ संसार-कूपे पतितान् अशेष् आन् उद्धर्तु-कामः कलि-काल-लोकान् । यः प्रादुरासी t किल गौड-देशे चैतन्य-चन्द्रं तम् अहं प्रपद्ये ॥2॥ श्री -चैतन्य-प्रियतमः श्री मद्-राधा-गदाधरः । तत्-परी वर-रूपस्य श्री -गोविन्द-प्रसेवनम् ॥ तयोः सत्-प्रेम-सत्-पात्रं श्री -रूपः करुणाम्बुधिः । तत्-पाद-कमल-द्वन्द्वे रतिर् मे स्याद् व्रजे सदा ॥3॥ तदी य-सेवाधिपतिं महाशयं समस्त-कल्याण-गौणैक-मन्दिरम् । वारेन्द्र-विप्रान्वय-भूष् अणं गुरुं भजेऽनिशं श्री -हरि-दास-संज्ञकम् ॥4॥ यत्-सेवया वशः श्री मद्-गोविन्दो नन्द-नन्दनः । पयसा संयुतं भक्तं याचते करुणाम्बुधिः ॥5॥ किं चास्मिन् कदाचिद् वसन्त-वासरावसरे रात्रौ रास-मण्डले भ्रमति सति संचारिण्याः श्री -वृ ñ अभानु-सुताया आश्चर्यं रूपं दृ ñ ö वा तमालस्य मूले मूर्च्छितवान् इति महती प्रसिद्धिः । तस्यैव कान्ता-परिचारकोऽसौ तयोश् च दासः किल कोऽपि नाम्ना । स्वकी य-लोकस्य तदी य-दास्ये मति-प्रवेशाय करोति यत्नम् ॥6॥ श्री मद्-राधा-प्राण-बन्धोर् नैत्यिकं चरितं हि यत् । श्री मत्-कृ ñ ण-कवी न्द्रेण कृ पया प्रकट् ई कृ तम् ॥7॥ श्री मद्-रूपाज्ञया तेष् आं परमाप्त-वरेण तु । कृ तं तस्मिन् मया भाष् ये तेष् आं वाक्य-प्रमाणतः ॥8॥ अथ तस्मात् पृ थक्त्वेन साक्ष् आद्-भगवतो हरेः । मन्त्र-मय्यां समासेन सेवा किञ्चिद् विलिख्यते ॥9॥ तत्-तत्-प्रसङ्ग-सङ्गत्या सिद्धान्तोऽपि च लिख्यते । तस्य मध्ये न लिखितो ग्रन्थ-विस्तार-भी तितः । कक्ष् ä-दशम-संपूर्णो ग्रन्थोऽयं सम्भविष् यति ।10॥ तत्र प्रथम-कक्ष् आयां श्री मत्-सेवा-प्रकाशनम् । द्विती ये श्री ल-गोविन्द-साक्ष् आद्-भगवतः कथा ॥11॥ तृ ती ये मध्य-कैशोरे रसोत्कर्ष् a-निरूपणम् ।

Page 2: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

caturthe’ñ ö आदशार्णस्य मन्त्रस्यार्थो विलिख्यते ॥12॥ पञ्चमेऽस्य व्रज-भुवो माहात्म्यं परिकी rtitam । ñ añ ö he श्री भानु-नन्दिन्याः प्रकाशस्य कथा शुभा ॥13॥ श्री मन्-महाप्रभोस् तस्य भक्त-वृ न्दस्य चैव हि । तत्त्वात्मिका-कथा प्रोक्ता तत्-तद्-ग्रन्थ-प्रमाणतः ॥14॥ सप्तमे त्व् अष् ö अमे प्रोक्ता पुनः श्री -रूप-सत्-कथा । रागात्मिका तथा रागानुगा-भक्ति-निरूपणम् ॥15॥ कक्ष् आया नवमे लेख्यं दशमे लिख्यते पुनः । श्री मद्-भगवतस् तत्-तद्-भक्त्यादेस् तत्त्व-वर्णनम् ॥16॥ अथ श्री मद्-रूप-सनातनाभ्यां श्री ल-पण्डित-गोस्वामि-शिष् य-श्री -परमानन्द-गोस्वामिना च श्री मद्-वृ न्दावन-योग-पी ö हादिष् उ सर्वं स्वरूप-राज-स्वयं-भगवतः श्री मद्-गोविन्द-देवस्य श्री मन्-मदन-गोपाल-गोपी नाथयोश् च सेवा श्री मद्-é श्वरेच्छया स्व-स्व-स्थाने स्व-स्व-सेवाः प्रकाशिताः । प्रकाशस् तु न भेदेष् उ गण्यते स हि न पृ थक् [लघुभाग्. 1.18] इति । स्वयं भगवतः श्री मद्-गोविन्दस्य सुखाधिकः । वृ न्दावने योग-पी ö हे सेवा तु प्रकट् ई कृ ता । श्री -चैतन्य-कृ पा-रूप-रूपेण करुणा-कृ ता ॥17॥ सेवा गोपाल-देवस्य पर्मानन्द-दा शुभा । श्री -सनातन-रूपेण तत्रैव प्रकट् ई कृ ता ॥18॥ परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । कालिन्दी -जल-संसर्गि-शी तलानल-कल्पिते ॥19॥ राधा-गदाधर-च्छात्रः परमानन्द-नामकः । यस् तेनाशु प्रकट् इतो गोपी नाथो दयाम्बुधिः । वंशी -वट् a-तट् ए श्री मद्-यमुनोपतट् ए शुभे ॥20॥ ततः सर्वस्व-रूपं जानता श्री ल-रूपेण श्री -सनातनेन च मूल-स्वरूप-शक्ति-श्री -राधा-गदाधर-परिवारे श्री मन्-महाप्रभोर् आज्ञानुसारेण स्व-स्व-स्थाने स्व-स्व-सेवा समर्पिता । तत्रापि श्री -पण्डित-गोस्वामि-शिष् यः प्रेमि-कृ ñ ण-दास-गोस्वामिने समर्पिता श्री -रूपेण । तथा हि, श्री मद्-गदाधरस्यास्य स्वरूपं पूर्व-लक्ष् अणम् । जानता श्री ल-रूपेण सेवा तस्मै समर्पिता ॥21॥ श्री ल-सनातन-गोस्वामिना स्वस्याती वान्तरङ्गाय श्री -कृ ñ ण-दास-ब्रह्मचारिणे श्री -मदन-गोपाल-देवस्य सेव समर्पिता । एवं श्री मद्-रूपाद्वैत-रूपेण श्री मद्-रघुनाथेन श्री =युत-कुण्ड-युगल-परिचर्या तत्-परिसर-भूमिश् च श्री -गोविन्दाय समर्पिता । एवं श्री -गोपी नाथस्य सेवा श्री -परमानन्द-गोस्वामिना श्री मधु-पण्डित-गोस्वामिने समर्पिता । किं च त्रयाणां श्री -विग्रहाणां प्रेयसी किल श्री -हरि-दास-गोस्वामि-श्री -कृ ñ ण-दास-ब्रह्मचारि-गोस्वामि-श्री -मधु-पण्डित-गोस्वामिभिश् च प्रकाशिता ॥

इति प्रथम-कक्ष् ä

(2)

द्विती य-कक्ष् आ अथ श्री -वृ न्दावनोत्तमाङ्ग-yoga-pé ö häñ ö a-dala-kamala-कर्णिका-राज-सिंहासन-विराजमानः सर्वस्व-रूप-राजः सर्व-प्रकाश-मूल-भूतः स्वयं भगवत्-श्री -व्रजेन्द्र-नन्दनो मध्य-कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृ न्दावनाधिराजः । यथा बहूनां राज-पुत्राणां राज-पुत्रत्वे साम्ये तथाप्य् एको राज-सिंहासनार्हो राजा भवति श्रुति-स्मृ ति-पुराणादाव् अस्यैव प्राधान्यात्, यथा व्रजे महा-रासे धाम्नोऽभेदेऽपि परिकर-भेदेन सर्वेष् उ यूथेष् उ पूर्णतम-प्रकाशेन स्थितः सन् श्री -राधिकायाः पार्श्वे स्वयम् एव विराजते, तथा । अतएव मौन-मुद्रादिकं प्रकाश्य विग्रहवल्-ली ला-काले सर्वेष् आं श्री -कृ ñ ण-प्रकाशानां तत्रैवान्यत्र स्थितः सन् श्री -कृ ñ ण-चैतन्य-महाप्रभोस् तत् पार्ष् अदानां च निरतिशय-कृ पा प्रकाश-रूप-श्री -रूप-सेवाम् अङ्गी कृ त्य श्री -गोविन्द-देवः स्वयम् एव विराजते । तथा ह्लादिनी -शक्ति-सारांश-महाभाव-स्वरूपया श्रुति-स्मृ ति-पुराणादिष् उ वृ न्दावनाधी शात्वेन प्रसिद्धया श्री -राधया सह विराजमानत्वेनास्यैव प्रसिद्धेः, यथा ब्रह्म-संहितायाम् (5.37)—

Page 3: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

आनन्द-चिन्मय-रस-प्रतिभाविताभिस् ताभिर् य एव निज-रूपतया कलाभिः । गोलोक एव निवसत्य् अखिलात्म-भूतो गोविन्दम् आदि-पुरुष् अं तम् अहं भजामि ॥

यथा हरि-वंशे— अहं किलेन्द्रो देवानां त्वं गवाम् इन्द्रतां गतः । गोविन्द इति लोकास् त्वां स्तोष् यन्ति भुवि शाश्वतम् ॥ श्री -भागवते च (10.21.23)—

इन्द्रः सुरर्ष् इभिः साकं चोदितो देव-मातृ भिः । अभ्यसिञ्चत दाशार्हं गोविन्द इति चाभ्यधात् ॥

ö ई का च—देव-मातृ भिर् इति । गाः पशून् गां स्वर्गं वा इन्द्रत्वेन विन्दती ति कृ त्वा च गोविन्द इत्य् अभ्यधात् नाम कृ तवान् । पुनस् तत्रैव दशम-स्कन्धे (10.27.28)—

इति गो-गोकुल-पतिं गोविन्दम् अभिष् इच्य सः । अनुज्ञातो ययौ शक्रो वृ तो देवादिभिर् दिवम् ॥

पद्यावल्यां1—

कालिन्दी -ती र-कल्प-द्रुम-तल-विलसत्-पद्म-पादारविन्दो मन्दान्दोलाङ्गुली भिर् मुखरित-मुरली मन्द-गी ताभिनन्दः । राधा-वक्त्रेन्दु-मन्द-स्मित-मधुर-सुधास्वाद-सन्दोह-सान्द्रः श्री मद्-वृ न्दावनेन्द्रः प्रभवतु भवतां भूतये कृ ñ ण-चन्द्रः ॥

स्कान्दे मथुरा-खण्डे नारदोक्तौ—

तस्मिन् वृ न्दावने पुण्यं गोविन्दस्य निकेतनम् । तत्-सेवक-समाकी र्णं तत्रैव स्थी यते मया ॥ भुवि गोविन्द-वैकुण्ट् हं तस्मिन् वृ न्दावने नृ प । यत्र वृ न्दादयो भृ त्याः सन्ति गोविन्द-लालसाः ॥ वृ न्दावने महा-सद्म यैर् दृ ñ ö अं पुरुष् ओत्तमैः । गोविन्दस्य मही पाल ते कृ तार्था मही -तले ॥

तथा हि श्री -कृ ñ ण-सन्दर्भे श्री -भागवत-ñ अष् ö ह-स्कन्धे (6.8.20)—मां केश्ववो गदया प्रातर् अव्याद् गोविन्द आसङ्गवम् आत्त-वेणुः इति । ö ई का च—तौ हि श्री -मथुरा-वृ न्दावनयोः सुप्रसिद्ध-महा-योगपी ö हयोस् तत्-तन्-नाम्नैव सहितौ प्रसिद्धौ तौ च तत्र तत्र प्रापञ्चिक-लोक-दृ ñ ö या श्री मत्-प्रतिमाकारेण भातः । स्वजन-दृ ñ ö या साक्ष् आद्-भूतौ च । तत्रोत्तर-रूपं ब्रह्म-संहिता-गोविन्द-स्तवादौ प्रसिद्धम् । अतएवात्रापि साक्ष् आद्-रूप-वृ न्द-प्रकरण एवैतौ पट् हितौ इत्य् आदि-सन्दर्भ-ö ई केत्य् अर्थः । तथा हि—साक्ष् आद् भगवतः श्री मद्-गोविन्दस्य सुखाधिका । तथा हि श्री -चैतन्य-चरितामृ ते (1.8.50-51)—

वृ न्दावने कल्प-वृ क्ष् अ सुवर्ण-सदन महा-योग-पी ö ह ताङ्हा रत्न-सिंहासन ताते बसि आछेन साक्ष् आत् व्रजेन्द्र-नन्दन श्री -गोविन्द नाम साक्ष् आत् मन्मथ-मदन

1 Not found in my edition.

Page 4: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

नौ सर्वत्र देशे यथा श्री -कृ ñ ण-प्रकाशादी नां नवी न-प्राची ना-धातु-शी लाद्य्-आकाराः क्वचिद् भक्त-वत्सलतया चलच्-छक्ति-प्रकाशिका अर्चायमानाः क्वचित् सामान्याकाराश् च श्री -नन्द-नन्दन-प्रकाशा दृ श्यन्ते । तथासौ स्वयं भगवान् श्री -गोविन्द-देवोऽपि (इति चेत्) ? न, किं त्व् असौ तथात्वे दृ श्यमानोऽप्य् अर्चायमान-विशेष् अः स्वयं प्रकाशः साक्ष् आद् व्रजेन्द्र-नन्दन एव । अत्र युक्ति-सुदृ ñ ö आन्तां प्राची न-पौराणिकां कथाम् आह—प्रेम-नगरापर-पर्याये प्रतिष् ö हान-पुरे कोऽपि राजासी t । स च पञ्च-पुत्रः । वार्धक-दशायां मनसि एवं विचारितवान्—मत्-पुत्रेष् उ यो राज्यादि-पालनेन् समर्थो मयि प्रेमवांश् च भवेत् । तस्मिन् राज्यादि समर्पयिष् यामि । इति मनसि कृ त्वा बहिर् जडवद् आचरितवान् । तं दृ ñ ö वा सर्वे जना मनसि दुःखिता अभवन् । पुत्राणां मध्ये तु ये दुष् ö आचारास् te manasi hå ñ ö ä राज्यादिकं नेतुं विष् अय-सुखं च कर्तुं प्रवृ त्ता अभवन् । तेष् उ कोऽपि पण्डितो ज्ञानवान् पूर्वतोऽपि पित्रोः प्री तिं कृ त्वा सेवायां प्रवृ त्तः । राजा तु तस्य भक्तिं दृ ñ ö वा तस्मिन् राज्यादि-भारं समर्पितवान् । अन्ये पुत्रास् तु तच् छ्रुत्वा तद्-उपरि दण्डादिकं कृ तवन्तः । तान् दृ ñ ö वामात्याः सर्वे तद्-वृ त्तान्तं राज्ञि निवेदितवन्तः । राजा तु तच् छ्रुत्वा कृ त्रिम-जड-स्वभावादिकं त्यक्त्वा तान् पुत्रान् निरस्य तस्मिन् पुत्रे स्वच्छन्दम् अभिष् एकं कृ तवान् । तथायं श्री -गोविन्द-देवः साक्ष् आद् व्रजेन्द्र-कुमारोऽप्य् आधुनिक-भक्तानां प्रेम-तारतम्यं कर्तुं मौन-मुद्रादिकम् अङ्गी कृ त्य राधिकया सह विराजते । अत्रापि श्रुति-स्मृ ति-पुराणादि-प्रमाणानि बहूनि सन्ति । तत्र श्री -गोपाल-तापन्यां (1.9-10)—

सत्-पुण्डरी क-नयनं मेघाभं वैद्युताम्बरम् । द्वि-भुजं ज्ञान-मुद्राढ्यं वन-मालिनम् ई श्वरम् ॥9॥ गोप-गोपी -गवावी तं सुर-द्रुम-तलाश्रितम् ॥ इत्य् आदि । तम् एकं गोविन्दं सच्-चिद्-आनन्द-विग्रहम् इत्य् आदि । गोपालाय गोवर्धनाय गोपी -जन-वल्लभाय नमो नमः ।

तथा हि ऊर्ध्वाम्नाये—

गोपाल एव गोविन्दः प्रकट् आप्रकट् अः सदा । वृ न्दावने योग-पी ö हे स एव सततं स्थितः ॥ असौ युग-चतुष् केऽपि श्री मद्-वृ न्दावनाधिपः । पूजितो नन्द-गोपाद्यैः कृ ñ णेनापि सुपूजितः ॥ ची र-हर्ता व्रज-स्त्री णां व्रत-पूर्ति-विधायकः । चिद्-आनन्द-शिलाकारो व्यापको व्रज-मण्डले ॥

तत्र—

चन्द्रावली -दुराधर्ष् अं राधा-सौभाग्य-मन्दिरम् ॥ तथा हि अथर्व-वेदे—गोकुलारण्ये मथुरा-मण्डले वृ न्दावन-मध्ये सहस्र-दल-पद्मे ñ ओडश-दल-मध्येऽष् ö a-दल-केशरे गोविन्दोऽपि श्यामः पी ताम्बरो द्विभुजो मयूर-पुच्छ-शिरो वेणु-वेत्र-हस्तो निर्गुणः स-गुणो निराकारः साकारो निरी हः स-चेष् ö ओ विराजते इति । द्वे पार्श्वे चन्द्रावली राधा च इत्य् आदि ।

तथा च संमोहन-तन्त्रोक्तिः—

गोविन्द-सहितां भूरि-हाव-भाव-परायणाम् । योग-पी ö हेश्वरी à राधां प्रणमामि निरन्तरम् ॥

तथा हि स्कान्दे—

गोविन्द-स्वामि-नामात्र वसत्य् अर्चात्मकोऽच्युतः । गन्दर्वैर् अप्सरोभिश् च क्री डमानः स मोदते ॥

तथा हि ब्रह्म-संहितायां (5.1)—

é श्वरः परमः कृ ñ णः सच्चिदानन्द-विग्रहः ।

Page 5: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

अनादिर् आदिर् गोविन्दः सर्व-कारण-कारणम् ॥ अत्र श्लोके कृ ñ णोः विशेष् यः । अन्यत्रापि गोविन्दस्य विशेष् यत्वम् । यथा—

व्रजे गोविन्द-नामा यः पशूनाम् इन्द्रतां गतः । स एव कृ ñ णो भवति मनो-नेत्रादि-कर्ष् अणात् ॥

ब्रह्म-संहितायां च (5.39)—

रामादि-मूर्तिष् उ कला-नियमेन तिष् ö हन् नानावतारम् अकरोद् भुवनेष् उ किन्तु । कृ ñ णः स्वयं समभवत् परमः पुमान् यो गोविन्दम् आदि-पुरुष् अं तम् अहं भजामि ॥

ö ई का च—यो गोविन्दो रामादि-मूर्तिष् उ कला-नियमेन तिष् ö हन् सन् नानावतारम् अकरोत्, स देवः स्वयं कृ ñ णः समभवन् तं भजामी ति । श्री -गोपाल-तापन्यां (1.35, 39-42, 45)—

कृ ñ णाय गोपी नाथाय गोविन्दाय नमो नमं ॥ तथा हि—

वेणु-वादन-शी लाय गोपालायाहि-मर्दिने । कालिन्दी -कूल-लोलाय लोल-कुण्डल-धारिणे ॥ वल्लवी -वदनाम्भोज-मालिने नृ त्य-शालिने । नमः प्रणत-पालाय श्री -कृ ñ णाय नमो नमः ॥ नमः पाप-प्रणाशाय गोवर्धन-धराय च । पूतना-जी वितान्ताय तृ णावार्तासु-हारिणे ॥ निष् कलाय विमोहाय शुद्धायाशुद्ध-वैरिणे । अद्विती याय महते श्री -कृ ñ णाय नमो नमः ॥ केशव क्लेश-हरण नारायण जनार्दन । गोविन्द परमानन्द मां समुद्धर माधव ॥ इत्य् आदि ।

तत्र ऊर्ध्वाम्नाये— श्री मन्-मदन-गोपालोऽप्य् अत्रैव सुप्रतिष् ö हितः । इति ।

श्री -दशमे (10.19.16)— गोपी नां परमानन्द आसी d गोविन्द-दर्शने ॥ इति ।

तथा हि (10.21.10)— वृ न्दावने सखि भुवो वितनोति की र्तिं यद् देवकी -सुत-पदाम्बुज-लब्ध-लक्ष् मि । गोविन्द-वेणुम् अनु मत्त-मयूर-नृ त्यं प्रेक्ष् आद्रि-सान्व्-अपरतान्य-समस्त-सत्त्वम् ॥ इति ।

तथा हि श्री -गोविन्द-ली लाम्र्ते (21.28) च—

श्री -गोविन्द-स्थलाख्यं तट् अम् इदम् अमलं कृ ñ ण-संयोग-पी ö हं वृ न्दारण्योत्तमाङ्गं क्रम-नतम् अभितः कूर्म-पी ö ह-स्थलाभम् । कुञ्ज-श्रेणी -दलाढ्यं मणिमय-गृ ह-सत्-कर्णिकं स्वर्ण-रम्भा- श्रेणी -किञ्जल्कम् एष् आ दश-शत-दल-राजी व-तुल्यं ददर्श ॥

श्री -पद्म-पुराणे (5.69.79-85)— पार्वत्य् उवाच गोविन्दस्य किम् आश्चर्यं सौन्दर्याकृ त-विग्रह । तद् अहं श्रोतुम् इच्छामि कथयस्व दया-निधे ॥ ई श्वर उवाच मध्ये वृ न्दावने रम्ये-मञ्जु-मञ्जी र-शोभिते । योजनाश्रित-सद्-वृ क्ष् a-शाखा-पल्लव-मण्डिते ॥ तन्-मध्ये मञ्जु-भवने योग-पी ö हं समुज्जवलम् ।

Page 6: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

तद्-अष् ö a-कोण-निर्माणं नाना-दी प्ति-मनोहरम् ॥ तस्योपरि च माणिक्य-रत्न-सिंहासनं शुभम् । तस्मिन् नष् ö a-दलं पद्मं कर्णिकायां सुखाश्रयम् ॥ गोविन्दस्य परं स्थानं किम् अस्य महिमोच्यते । श्री मद्-गोविन्द-मन्त्र-स्थ-बल्लवी -वृ न्द-सेवितम् ॥ दिव्य-व्रज-वयो-रूपं कृ ñ णं वृ न्दावनेश्वरम् । व्रजेन्द्रं सन्ततैश्वर्यं व्रज-बालैक-वल्लभम् ॥ यौवनोद्भिन्न-कैशोरं वयसाद्भुत-विग्रहम् ।

वराह-संहितायां च—

वृ न्दावने तु गोविन्दं ये पश्यन्ति वसुन्धरे । न ते यम-पुरं यान्ति यान्ति पुण्य-कृ तां गतिम् ॥

अस्य ö ई का च—अथ सर्वासाम् अर्चानां दर्शन-माहात्म्यं वदन् उपर्य् उपरि स्फूर्त्या श्री मद्-अर्चा-विशेष् आयमाणस्य साक्ष् आद्-भगवतः श्री -गोविन्द-देवस्य दर्शन-माहात्म्यम् आह वृ न्दावन इति । तथा हि वराह-तन्त्रे पञ्चम-पट् अले, यथा—

श्री -वराह उवाच— कर्णिका तन् महद् धाम गोविन्द-स्थानम् अव्ययम् । तत्रोपरि स्वर्ण-पी ö हे मणि-मण्डप-मण्डितम् ॥

तथा हि— कर्णिकायां महा-ली ला तल्-ली ला-रस-तद्-गिरौ । यत्र कृ ñ णो नित्य-वृ न्दा-काननस्य पतिर् भवेत् ॥ कृ ñ णो गोविन्दतां प्राप्तः किम् अन्यैर् बहु-भाष् इतैः । दलं तृ ती यकं रम्यं सर्व-श्रेष् ö होत्तमोत्तमम् ॥

तथा हि— गोविन्दस्य प्रिय-स्थानं किम् अस्य महिमोच्यते । गोविन्दं तत्र संस्थं च वल्लवी -वृ न्द-वल्लभम् ॥ दिव्य-व्रज-वयो-रूपं वल्लवी -प्री ति-वर्धनम् । व्रजेन्द्रं नियतैश्वर्यं व्रज-बालैक-वल्लभम् ॥

तथा हि— पृ थिव्य् उवाच— परमं कारणं कृ ñ णं गोविन्दाख्यं परात्परम् । वृ न्दावनेश्वरं नित्यं निर्गुणस्यैक-कारणम् ॥ वराह उवाच— राधया सह गोविन्दं स्वर्ण-सिंहासने स्थितम् । पूर्वोक्त-रूप-लावण्यं दिव्य-भूष् अं सुसुन्दरम् ॥ त्रिभङ्ग-मञ्जु-सुस्निग्धं गोपी -लोचन-तारकम् । तत्रैव योग-पी ö हे च स्वर्ण-सिंहासनावृ ते ॥ प्रत्यङ्ग-रभसावेशाः प्रधानाः कृ ñ ण-वल्लभाः । ललिताद्याः प्रकृ तयो मूल-प्रकृ ती राधिका ॥ संमुखे ललिता देवी श्यामलापि च वायवे । इतरे श्री -मधुमती धन्यैशान्यां हरि-प्रिया ॥ विशाखा च तथा पूर्वे शैव्या चाग्नौ ततः परम् । पद्मा च दक्ष् इणे भद्रा नैरृ ते क्रमशः स्थिताः ॥ योग-पी ö हस्य कोणाग्रे चारु-चन्द्रावली प्रिया । प्रकृ त्य् अष् ö औ तद् अन्याश् च प्रधानाः कृ ñ ण-वल्लभाः ॥ प्रधाना प्रकृ तिश् चाद्या राधिका सर्वथाधिका । चित्ररेखा च वृ न्दा च चन्द्रा मदन-सुन्दरी ॥ सुप्रिया च मधुमती शशी रेखा हरिप्रिया । संमुखादि-क्रमे दिक्ष् उ विदिक्ष् उ च तथा स्थिताः ॥ ñ ओडशी प्रकृ ति-श्रेष् ö हा प्रधाना कृ ñ ण-वल्लभा । वृ न्दावनेश्वरी राधा तवद् तु ललिता प्रिया ॥

गौतमी य-तन्त्रे—

रत्न-भूधर-संलग्न-रत्नासन-परिग्रहम् ।

Page 7: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

कल्प-पादप-मध्यस्थ-हेम-मण्डपिका-गतम् ॥ इत्य् अनेन गोविन्दस्यैव विशेष् अणम् इति विवेचनी यम् । तापनी च— तम् एकं गोविन्दं सच्-चिद्-आनन्द-विग्रहम् इति । श्री -जयदेव-चरणैश् च (Gg 2.19)—

गोविन्दं व्रज-सुन्दरी -गण-वृ तं पश्यामि हृ ñ यामि च ॥

श्री -भक्ति-रसामृ त-सिन्धौ (2.1.43)—

ली ला प्रेम्णा प्रियाधिक्यं माधुर्यं वेणु-रूपयोः । इत्य् असाधारणं प्रोक्तं गोविन्दस्य चतुष् ö अयम् ॥

तत्रैव (1.2.239)—

स्मेरां भङ्गी -त्रय-परिचितां साचि-विस्ती र्ण-दृ ñ ö इं वंशी -न्यस्ताधर-किशलयाम् उज्ज्वलां चन्द्रकेण । गोविन्दाख्यां हरि-तनुम् इतः केशि-ती र्थोपकण्ट् हे मा प्रेक्ष् इष् ö हास् तव यदि सखे बन्धु-सन्गेऽस्ति रङ्गः ॥

श्री -दान-केलि-कौमुद्यां –

अर्जुनः: बिसाहे । इदं बि थोअ च्चेअ । ता सुणाहि । सो किर अस्सुद-अर-साहम्मो सम्मोहण-माहुरा-भर-णब्बो sabbobari virehanto pia-baassassa saala-goula-baittaëeëa goindähisea-महूसबो कस्स बा गब्बं ण क्खु खब्बेदि ? |2

इत्य् एवम्भूतस्य मौन-मुद्रादिकं प्रकाश्य विग्रहवत् स्थितस्य श्री -गोविन्द-देवस्य प्रकट् a-ली ला-काले मौन-मुद्रादिकम् आच्छादितम् अभवत् । तथा च—प्रकट् a-ली ला-काले भक्तानां भक्ति-सदर्शनार्थं प्रकट् इतम् एव । तत्र श्री -गोपाल-तापन्यादि-प्रसिद्धं—कदाचित् प्रकट् ई भूय (1.10) द्विभुजं मौन-मुद्राढ्यं इति च । किं च श्री -कृ ñ ण-सन्दर्भे (153)—

तद् एवं तत्र श्री -कृ ñ ण-ली ला द्विविधा अप्रकट् a-रूपा प्रकट् a-रूपा च । प्रापञ्चिक-लोकाप्रकट् अत्वात् तत्-प्रकट् अत्वाच् च । तत्राप्रकट् आ – यत्रासौ संस्थितः कृ ñ णस् त्रिभिः शक्त्या समाहितः । रामानिरुद्ध-प्रद्युम्नै रुक्मिण्या सहितो विभुः ॥ [GTU 2.36] इति । मथुरा-तत्त्व-प्रतिपादक-श्री -गोपाल-तापन्य्-आदौ – चिन्तामणि-prakara-sadmasu-kalpa-vå kñ a [BhP 5.40] ity आदि वृ न्दावन-तत्त्व-प्रतिपादक-ब्रह्म-संहितादौ च प्रकट् a-ली लातः किञ्चिद् विलक्ष् अणत्वेन दृ ñ ö ä, प्रापञ्चिक-लोकैस् तद्-वस्तुभिश् चामिश्रा, कालवद्-आदि-मध्यावसान-परिच्छेद-रहित-स्व-प्रवाहा, यादवेन्द्रत्व-व्रज-युवराजत्वाद्य्-उचिताहरहर्-महा-सभोपवेश-गोचारण-विनोदादि-लक्ष् अणा । प्रकट् a-रूपा तु श्री -विग्रहवत् कालादिभिर् अपरिच्छेद्यैव सती भगवद्-इच्छात्मक-स्वरूप-शक्त्यैव लब्धारम्भ-समापना प्रापञ्चिकाप्रापञ्चिक-लोक-वस्तु-संवलिता तदी य-जन्मादि-लक्ष् अणा ।

तत्रा प्रकट् आ द्विविधा । मन्त्रोपासनामयी स्वा रसिकी च । प्रथमा यथा तत्-तद्-एकतर-स्थानादि-नियत-स्थितिका तत्-तन्-मन्त्र-ध्यान-मयी । यथा बृ हद्-ध्यान-रत्नाभिष् एकादि-प्रस्तावः क्रम-दी पिकायाम् । यथा वा -- अथ ध्यानं प्रवक्ष् यामि सर्व-पाप-प्रणाशनम् । पी ताम्बर-धरं कृ ñ णं पुण्डरी क-निभेक्ष् अणम् ॥ इत्य् आदि गौतमी य-तन्त्रे ।

2 विशाखे ! इदम् अपि अल्पम् एतत् तत् शृणु । स किल अश्रुत-चर-साधर्मः सम्मोहन-माधुरी-भर-नव्यः सर्वोपरि-विराजमानो प्रिय-वयस्यस्य सकल-गोकुल-पतित्वेन गोविन्दाभिषेक-महोत्सवः कस्य वा गर्वं न खलु खर्वयति ? ॥326॥

Page 8: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

यथा वा – वेणुं क्वणन्तम् अरविन्द-दलायताक्ष् अम्- बर्हावतंसम् असिताम्बुद-सुन्दराङ्गम् । कन्दर्प-कोट् i-कमनी य-विशेष् a-शोभं गोविन्दम् आदि-पुरुष् अं तम् अहं भजामि ॥ आलोल-चन्द्रक-लसद्-वनमाल्य-वंशी - रत्नाङ्गदं प्रणय-केलि-कला-विलासम् । श्यामं त्रि-भङ्ग-ललितं नियत-प्रकाशं गोविन्दम् आदि-पुरुष् अं तम् अहं भजामि ॥ इति ब्रह्म-संहितायाम् [5.39-40] | होमस् तु पूर्ववत् कार्यो गोविन्द-प्री तये ततः इत्य्-आद्य्-अनन्तरं – गोविन्दं मनसा ध्यायेत् गवां मध्ये स्थितं शुभम् । बर्हापी डक-संयुक्तं वेणु-वादन-तत्-परम् ॥ गोपी -जनैः परिवृ तं वन्य-पुष् पावतंसकम् ॥ इति बोधायन-कर्म-विपाक-प्रायश्चित्त-स्मृ तौ । तद् उ होवाच हैरण्यो गोप-वेशम् अभ्राभं तरुणं कल्प-द्रुमाश्रितम् । तदिह श्लोका भवन्ति -- सत्-पुण्डरी क-नयनं मेघाभं वैद्युताम्बरम् । द्वि-भुजं मौन-मुद्राढ्यं वनमालिनमी श्वरम् ॥ गोप-गोपी -गवावी तं सुर-द्रुम-तलाश्रितम् । दिव्यालङ्करणोपेतं रक्त-पङ्कज-मध्यगम् ॥ कालिन्दी -जल-कल्लोल-सङ्गि-मारुत-सेवितम् । चिन्तयंश् चेतसा कृ ñ णं मुक्तो भवति संसृ तेः ॥

इति श्री -गोपाल-तापन्याम् [1.11-15] – गोविन्दं गोकुलानन्दं सच्-चिद्-आनन्द-विग्रहम् [GTU 1.37] इत्य् आदि च । अथ स्वा रसिकी च यथोदाहृ तम् एव स्कान्दे -- वत्सैर् वत्सतरी भिश् च सदा क्री डति माधवः । वृ न्दावनान्तरगतः स-रामो बालकैः सह ॥ इत्य् आदि । तत्र च-कारात् श्री -गोपेन्द्रादयो गृ ह्यन्ते । राम-शब्देन रोहिण्य् अपि । तथा तेनैव क्री डती त्य् आदिना व्रजागमन-शयनादि-ली लापि । क्री डा-शब्दस्य विहारार्थत्वाद् विहारस्य नाना-स्थानानुसारण-रूपत्वाद् एक-स्थान-निष् ö हाया मन्त्रोपासनामय्या भिद्यतेऽसौ । यथावसर-विविध-स्वेच्छामयी स्वारसिकी । एवं ब्रह्म-संहितायाम् -- चिन्तामणि-प्रकर-सद्मसु कल्प-वृ क्ष् a- लक्ष् आवृ तेष् उ सुरभिर् अभिपालयन्तम् लक्ष् मी -सहस्र-शत-सम्भ्रम-सेव्यमानं गोविन्दम् आदि-पुरुष् अं तम् अहं भजामि ॥ [ब्रह्मस् 5.28] इति । अत्र कथा गानं नात्यं गमनम् अपि वंशी [ब्रह्मस् 5.52] इत्य् अत्रानुसन्धेयम् । तत्र नाना-ली ला-प्रवाह-रूपतया स्वारसिकी गङ्गेव ।

अथा प्रकट् आ या à मन्त्रोपा सना -मयी m आह -- मां केशवो गदया प्रातर् अव्याद् गोविन्द आसङ्गवम् आत्त-वेणुः । [BhP 6.8.2] इति । आत्त-वेणुर् इति विशेष् एण गोविन्दः श्री -वृ न्दावन-मथुरा-प्रसिद्ध-महा-योग-पी ö हयोस् तन्-नाम्नैव सहितौ प्रसिद्धौ । तौ च तत्र तत्र प्रापञ्चिक-लोक-दृ ñ ö यां श्री मत्-

Page 9: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

प्रतिमाकारेणाभातः स्वजन-दृ ñ ö यां साक्ष् आद्-रूप-वृ न्द-प्रकरण एव एतौ पट् हितौ । ततश् च नारायण-वर्माख्य-मन्त्रोपास्य-देवतात्वेन (श्री -गोपाल-तापन्यादि-प्रसिद्ध-स्वतन्त्र-मन्त्रान्तरोपास्य-देवतात्वेन) च मन्त्रोपासना-मय्याम् इदम् उदाहृ तम् ॥

तथा हि ललित-माधवे (7.33f)—

राधिका (श्री -कृ ñ ण-मुखेन्दुम् अवलोक्य): हन्त ! हन्त ! णिब्भ-रूक्कण्डिदा ए मम मुद्धत्तणं, जं गोइन्दस्स पडिमं जेब्ब गोइन्दं मण्णेमि ।

तथा राधिका (7.35)— पुरो धिन्वन् घ्राणं परिमिलति सोऽयं परिमलो घन-श्यामा सेयं द्युति-विततिर् आकर्ष् अति दृ शौ । स्वरः सोऽयं धी रस् तरलयति कर्णौ मम बलाद् अहो गोविन्दस्य प्रकृ तिम् उपलब्धा प्रतिकृ तिः ॥

स्कान्दे—

दोलायमानं गोविन्दं मञ्चस्थं मधुसूदनम् । रथे च वामनं दृ ñ ö वा पुनर् जन्म न विद्यते ॥

द्वारकायां श्री -पुरुष् ओत्तमे च । एतत्-पद्य-द्वये गोविन्द-शब्दस् तु सर्व-प्रकाश-मूल-भूतस्य श्री -वृ न्दावन-नाथस्य गोविन्दस्य प्रकाशापेक्ष् अया । स च प्रकाशस् तु न भेदेष् उ गण्यते स हि न पृ थक् इति (LBhäg 1.1.20) |

दक्ष् इणाभिमुखं देवं दोलारूढं सुरेश्वरम् । सकृ d då ñ ö vä tu गोविन्दं मुच्यते ब्रह्म-हत्यायाः । वर्तमानं च यत् पापं यद् भूतं यद् भविष् यति । तत् सर्वं निर्दहत्य् आशु गोविन्दानल-की र्तनात् । गोविन्देति यथा प्रोक्तं भक्त्या वा भक्ति-वर्जितम् । दहते सर्व-पापानि युगान्ताग्निर् इवोत्थितः ॥ गोविन्द-नामा यः कश्चिन् नरो भवति भूतले । तन् नास्ति कर्मजं लोके वाङ्-मानसम् एव वा । यन् न क्ष् अपयते पापं कलौ गोविन्द-की र्तनम् ॥ किं तत्र वेदागम-शास्त्र-विस्तरैस् ती र्थैर् अनेकैर् अपि किं प्रयोजनम् । यद्य् आननेनेछसि मोक्ष् a-कारणं गोविन्द गोविन्द इति स्फुट् अं रट् अ ॥

श्री -चैतन्य-चरितामृ ते (1.8.50-51)

वृ न्दावने कल्प-वृ क्ष् अ सुवर्ण-सदन । महा-योग-पी ö ह ताङ्हा रत्न-सिंहासन ॥ ताते बसि आछेन साक्ष् आत् व्रजेन्द्र-नन्दन । श्री -गोविन्द नाम साक्ष् आत् मन्मथ-मदन ॥

(1.5.221, 225-6) याङ्र ध्यान निज-लोके करे पद्मासन अष् ö आदशाक्ष् अर-मन्त्रे करे उपासन साक्ष् आत् व्रजेन्द्र-सुत इथे नाहि आन येबा अज्ञे करे ताङ्रे प्रतिमा-हेन ज्ञान सेइ अपराधे तार नाहिक निस्तार घोर नरकेते पडे कि बलिब आर

ब्रह्म-वैवर्ते—

प्राप्यापि दुर्लभतरं मानुष् यं विबुधेप्सितम् । यैर् आश्रितो न गोविन्दस् तैर् आत्मा वञ्चितश् चिरम् ॥ द्रष् ö उं न योग्या वक्तुं वा त्रिष् उ लोकेष् उ तेऽधमाः ।

Page 10: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

श्री -गोविन्द-पाद-द्वन्द्वे विमुखा ये भवन्ति हि ॥ असौ रसिक-शेखरो गोविन्द-देवः कदाचिद् ऋ तु-भेदेन स्व-सेवा-काले यथोचित-भोजनादि-निमित्ताय स्वाधिकार-नियुक्तेन केनापि सह-गोप-किशोर-रूपेण रात्रौ स्वप्न-स्फूर्त्या साक्ष् आद् रूपेण वा कथोपकथनं कुरुते । एतच् च लोक-परम्परया श्रूयते । किन्तु अती व-रहस्यत्वात् आचार्य-वचनाद्य्-अनुरोधाच् च प्रकाश्य न लिख्यते इत्य् आदि । अथ ऊर्ध्वाम्नाय-तन्त्र-वाक्यान्य् आह—

श्री -पार्वत्य् उवाच— कोऽसौ गोविन्द-देवोऽस्ति यस् त्वया सूचितः पुरा । की दृ शं तस्य माहात्म्यं किं स्वरूपं च शङ्कर ॥ श्री -महादेव उवाच— गोपाल एव गोविन्दः प्रकट् आप्रकट् अः सदा । वृ न्दावने योग-पी ö हे स एव सततं स्थितः ॥ असौ युग-चतुष् केऽपि श्री मद्-वृ न्दावनाधिपः । पूजितो नन्द-गोपाद्यैः कृ ñ णेनापि सुपूजितः ॥ ची र-हर्ता व्रज-स्त्री णां व्रत-पूर्ति-विधायकः । चिद्-आनन्द-शिलाकारो व्यापको व्रज-मण्डले ॥ किशोरताम् उपक्रम्य वर्तमानो दिने दिने । ताम्बूल-पूरित-मुखो राधिका-प्राण-दैवतः ॥ रत्न-बद्ध-चतुः-कूलं हंस-पद्मादि-सङ्कुलम् । ब्रह्म-कुण्ड-नाम कुण्डं तस्य दक्ष् इणतो दिशि ॥ रत्न-मण्डपम् आभाति मद्नार-तरुभिर् वृ तम् । तन्-मध्ये योग-पी ö हाख्यं साम्राज्य-पदम् उत्तमम् ॥ वृ न्दावनेश्वरी -प्राज्य-साम्राज्य-रस-रञ्जितः । इहैव निर्जितः कृ ñ णो राधया प्रौढ-हासया ॥ तस्यां गो श्री ù सदा वृ न्दा वी रा चाखिल-साधना । योग-पी ö हस्य पूर्वत्र नाम्ना ली लावती स्थिता । दक्ष् इणस्यां स्थिता श्यामा कृ ñ ण-केलि-विनोदिनी ॥ पश्चिमे संस्थिता देवी भोगिनी नाम सर्वदा । उत्तरत्र स्थिता नित्यं सिद्धेशी नाम देवता । पञ्च-वक्त्रः स्थितः पूर्वे दश-वक्त्रश् च दक्ष् इणे ॥ पश्चिमे च चतुर्वक्त्रः सहस्र-वक्त्र उत्तरे । सुवर्ण-वेत्र-हस्ता च सर्वतः शासने स्थिता ॥ मदनोन्मोदिनी नाम राधिकायाः प्रिया सखी । पादयोः पातयत्य् एव गोविन्दं मान-विह्वलम् ॥ रति-पति-मति-मानदेऽपि साक्ष् आद् इह युगलाकृ ति-धाम-काम-दम्भे । हरि-मणि-नव-नी ल-मधुरी भिः पदि पदि मन्मथ-सौधम् उच्चिनोति ॥ मन्मथ-द्वितयं पश्चात् श्री -कृ ñ णायेति सत्-पदम् । गोविन्दाय ततः पश्चात् स्वाहायं द्वादशाक्ष् अरः ॥ गोविन्दस्य महा-मन्त्रः काले पूर्वानुराग-भाक् । ततः परं प्रवक्ष् यामि गोविन्दं युगलात्मकम् ॥ लक्ष् मी -मन्मथ-राधेति गोविन्दाभ्यां नमः पदम् । एतस्य ज्ञान-मात्रेण राधा-कृ ñ णौ प्रसी दतः ॥ अनयोस् तु ऋ ñ इः कामो विराट् छन्द उदाहृ तः । देवता नित्य-गोविन्दो राधा-गोविन्द एव च ॥ योग-पी ö हेश्वरी शक्तिः ñ अड्-अङ्गं काम-बी जकैः । ध्यायेद् गोविन्द-देवं नव-घन-मधुरं द्विय-ली ला-नट् अन्तम् विस्फूर्जन्-मल्ल-कच्छं कर-युग-मुरली -रत्न-दण्डाश्रितं च । असंन्यस्ताच्छ-पी ताम्बर-विपुल-दशा-द्वन्द्व-गुच्छाभिरामं पूर्ण-श्री -मोहनेन्द्रं तद्-इतर-चरणाक्रान्त-दक्ष् आङ्घ्रि-नालम् ॥ एवं ध्यात्वा जपेन् मन्त्रं यावल्-लक्ष् a-चतुष् ö अयम् ।

Page 11: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

तिलाज्य-हवनस्यान्ते योग-पी ö हेश्वरौ यजेत् ॥ चम्पकाशोक-तुलसी -कह्लारैः कमलैस् तथा । राधा-गोविन्द-युगलं साक्ष् आत् पश्यति चक्ष् उष् आ ॥ श्री मन्-मदन-गोपालोऽप्य् अत्रैव सुप्रतिष् ö हितः । कैशोर-रूपी गोपालो गोविन्दः प्रौढ-विग्रहः । उभयोस् तारतम्येन गोपी नाथोऽतिसुन्दरः ॥ धी रोद्धतस् तु गोपालो धी रोदात्तयोच्यते । गोविन्दो गोपिकानाथो यो धी र-ललिताकृ तिः ॥ सिंह-मध्यस् तु गोपालस् त्रिभङ्ग-ललिताकृ तिः । गोविन्दो गोपिकानाथः पी न-वक्ष् अः-स्थलो विट् अः ॥ त्रिसन्ध्यम् अन्यद् अन्यद् धि माधुर्यं गोविदां पतौ । गोवर्धन-दरी -धातु-पल्लवादि-विचित्रिते । बाल्यतः समतिक्रान्तः कैशोरात् परतो गतः ॥ वगाहमानः कन्दर्पः श्री -गोविन्दो विराजते । नाना-रत्न-मनोहारी न्य् एतस्मिन् योग-पी ö हके । सहजो हि प्रभावोऽयं नाचिरात् परितुष् यति ॥ अन्येष् उ सिद्ध-पी ö हेष् उ या सिद्धिर् बहु-हायनैः । वृ न्दावने योग-पी ö हे सैकेनाह्ना प्रजायते ॥ प्रातर् बालार्क-सङ्काशं सङ्गवे मङ्गल-च्छवि । मध्याह्ने तरुणार्काभं पराह्ने पद्म-पत्रवत् ॥ सायं सिन्दूर-पूराभं रात्रौ च शशि-निर्मलम् । तमस्विनी ñ v इन्द्रनी ल-मयूख-मेचक-प्रभम् ॥ वर्ष् आसु च सदाभाति हरित्-तृ ण-मणि-प्रभम् । शरत्-सुचन्द्र-बिम्बाभं हेमन्ते पद्म-रागवत् ॥ शिशिरे ही रक-प्रख्यं वसन्ते पल्लवारुणम् । ग्री ñ मे पी यूष् a-पूराभं योग-पी ö हं विराजते ॥ माधुरी भिः सदाच्छन्नम् अशोक-ललितादृ तम् । अघश् चोर्ध्वं महा-रत्न-मयूखैः परितो वृ तम् ॥ चन्द्रावली -दुराधर्ष् अं राधा-सौभाग्य-मन्दिरम् ॥ श्री -रत्न-मण्डपं नाम तथा शृ ङ्गार-मण्डपम् ॥ सौभाग्य-मण्डपं नाम महा-माधुर्य-मण्डपम् । साम्राज्य-मण्डपं नाम तथा कन्दर्प-मण्डपम् ॥ आनन्द-मण्डपं नाम तथा सुरत-मण्डपम् । इत्य् अष् ö औ योग-पी ö हस्य नामानि शृ णु पार्वति ॥ नामाष् ö अकं यः पट् हति प्रभाते श्री -योग-पी ö हस्य महत्तमस्य । गोविन्द-देवं वशयेत् स तेन प्रेमानम् आप्नोति परस्य पुंसः ॥

अथ मन्त्र-मय्यां सद्-आचार-विधिर् लिख्यते । मन्त्र-मयी द्विधा । तत्र श्री -भागवतादि-वर्णित-जन्म-कर्म-गो-चारणादि-ली ला एक-विधा । सा तु स्मरण-मङ्गल-श्री -गोविन्द-ली लामृ ताद्य्-अनुसारेण कर्तव्या । द्विती या तु अर्चायमान-विशेष् a-मौन-मुद्राढ्य-श्री -विग्रह-विशेष् a-सेवा । सा च सर्व-स्मृ ति-संमता श्री -हरि-भक्ति-विलासे लिखितास्ति । तद्-अनुसारेण प्रेम-युक्तया भक्त्या कर्तव्या । तस्मात् किञ्चित् प्रकाश्य लिख्यते । ब्राह्म-मुहूर्ताद् उत्थाय पूजकादयः सर्वे पार्ष् अदाः सेवानामापराध-रहिता भगवत्-परिचर्यां विना प्रसादान्नम् अप्य् अस्वी कुर्वन्तः । किं पुनर् भगवद्-द्रव्यं स्वेच्छया बलात्कारेण वा । विधिवत् गुर्वादि-प्रणाम-दन्त-धावन-यथोचित-स्नानादि-विधिं कृ त्वा स्व-सेवायां सावधानाः श्री -मन्दिरे प्रविशन्ति । पूजकस् तु विधिवत् घण्ट् आदि-वाद्यं कृ त्वा प्रभोः श्री मद्-é श्वर्याश् च प्रबोधनं कारयेत् । ग्री ñ म-शी त-वर्ष् आद्य्-अनुसारेण देवादि-दुर्लभ-सेवां [Additional text? यथा साधकः सिद्ध-रूपेण मानसी à ली लां दण्डात्मिकां भावयेत् तथा तेनैव गुरु-परम्परया रागानुगा-मतेन मौन-मुद्राढ्यः । दण्डात्मिका-ली ला-सेवा चैका नाम्ना भेदः पृ थग् भवेत् । अतस् तयोर् ऐक्य-सेवनं च |] ततः श्री -मुख-प्रक्ष् आलनादिकं, यथा श्री -गोविन्द-ली लामृ te (1.24?) (probably KAK)

स-मुष् ö i-पाणि-द्वयम् उन्नमय्य

Page 12: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

विमोट् अयन् सोऽथ रसालसाङ्गम् । जृ म्भा-विसर्पद्-दशनांशु-जालस् तमाल-नी लः शयनाद् उदस्थात् ॥

तद् यथा— उत्थाय तल्प-वरतः स वरासन-स्थो दत्तैर् जलैः कनक-झर्झरि-नालितोऽपि । सरकास् तः पतित-पत्र-विनिर्मितेन वी ö ई -वरेण परिममार्ज सुदिव्य-दन्तान् ॥

एवं श्री मद्-é श्वर्याश् च (श्री -कृ ñ णाह्निक-कौमुद्यां 2.49,52)

उत्थाय तल्प-तलतः कनकासन-स्था निद्रावसान-विगलन्-नियत-व्यवस्था । सा पाद-पी ö हम् अधिदत्त-पदारविन्दा रेजे तदा पर्जनैर् विहिताभिनन्दा ॥ आमृ ज्य सूक्ष् म-वसनेन सितेन कान्तान् सा दन्त-काष् ö ह-शकलेन विघृ ñ ö a-दन्तान् । ताम्बूल-राग-पर-भागवती à मनोज्ञां जिह्वां विशोधनिकया व्यलिखद् रसज्ञाम् ॥

ततः सुस्वादु-मिष् ö a-दधि-समर्पणम् । ततो मङ्गलारात्रिकम् । तत्र ध्यानम्—

कर्पूरावलि-निन्दि चारु-वसनं bibhran-nitambe vahann uñ ëé ñ aà vara-मूर्ध्नि कान्तम् अरुणं निद्रा-विमिश्रेक्ष् अणम् । स्वी कुर्वन् सुखदं मनोरथ-करं माङ्गल्यारात्रिकं गोविन्दः कुशलं करोति भवतो रात्र्य्-अन्त-काले सदा ॥

ततो हैमन्ते फल्गुला-धारणं— कौशेय-वस्त्र-परिनिर्मित-फल्गुलाख्यं प्रालेय-वारणकं बहु-मूल्य-लभ्यम् । सौवर्ण-चित्र-परिचित्रित-सर्व-देशम् ä-मस्तकात् पद-युगावधि शोभमानम् ॥ गोविन्दम् आदि-पुरुष् अं व्रज-राज-पुत्रं पश्यन्तम् अग्निम् अमलं भगवन्तम् ई डे । वर्णेनारुणम् अतुलं बहु-रत्न-चित्र-विचित्रित-फल्गुलकम् । बिभ्राणं गोविन्दं विहसद् वदनं कदा पश्ये ॥

अथ ग्री ñ मे तनिया-धारणम्—

सूक्ष् म-वस्त्र-निर्मितं त्रिभाग-रूप-खण्डितम् । सर्व-प्रान्त-देश-स्वर्ण-सूत्र-मौक्तिकाञ्चितम् ॥ कृ ñ ण-देव-मध्य-देश-राजितं विराजितम् । ग्री ñ म-ताप-शोष् अकं सुशी त-वस्त्रम् आश्रये ॥

मुकुलित-कञ्चुक-धारणम्—

uñ ëé ñ aà dadhad अरुणं धट् ई à विचित्रां तद्-उपरि च बिभ्राणः । मुकुलित-कञ्चुक-बन्धः श्री -govindo hå di sphuratu ||

Page 13: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

ततः सर्वे मिलित्वा आरात्रिक-दर्शनम् । एवं देव-मुनी न्द्रादयोऽपि गी तावाद्य-की र्तनादि कुर्वन्ति । यथा पद्यावल्यां (22)—

चेतो-दर्पण-मार्जनं भव-महा-दावाग्नि-निर्वापणं श्रेयः-कैरव-चन्द्रिका-वितरणं विद्या-वधू-जी वनम् । आनन्दाम्बुधि-वर्धनं प्रति-पदं पूर्णामृ तास्वादनं सर्वात्म-स्नपनं परं विजयते श्री -कृ ñ ण-सङ्की र्तनम् ॥

अथ दर्शन-फलम्—

सर्वाभी ñ ö a-प्रदं श्री मन् मङ्गलारात्रि-दर्शनम् । प्रेम-भक्ति-प्रदं सर्व-दुःस्वप्नादि-निवर्तकम् ॥

एवं पाचकादयः सर्वे स्व-स्व-सेवायां परम-भक्त्या च सावधाना वर्तिष् यन्ते । सेवायां मुखोऽधिकारी तु स्व-प्रतिनिधिं कर्म-चारिणम् उद्दिश्य तस्मिन् स्व-सर्व-कर्म समर्प्य सेवायां सावधानः स्वयं करिष् यति अभावे पूजकादि-द्वारा च । एवं श्री मद्-é श्वर्या दधि-भोजनं मङ्गल-नी राजनं च कर्तव्यम् । अथ शृ ङ्गा रा रा त्रि-विधिर् लिख्यते । ततः सुगन्ध-तैलादिभिर् मर्दनोन्-मार्जनादिकं हिम-ग्री ñ म-वर्ष् आदि-कालोचितम् उष् ण-शी तल-जलादिभिः स्नानं च, सूक्ष् म-वस्त्रेण श्री मद्-अङ्ग-संमार्जनं, यथा श्री -गोविन्द-ली लामृ ते (4.8-12)—

तम् आगतं स्नापन-वेदिकान्तरं भृ त्यः समुत्तार्य विभूष् अणं तनोः । सुकुञ्चितं ची न-नवी नम् अंशुकं सारङ्ग-नामा लघु पर्यधापयन् ॥8॥ अभ्यज्य नारायण-तैल-लेपैः प्रत्यङ्ग-नाना-मृ दु-बन्ध-पूर्वम् । सुबन्ध-नामा क्ष् उरित-सूनुर् अस्य प्रेम्णाङ्ग-संमर्दनम् आततान ॥9॥ उद्वर्तनेनास्य मुदा सुगन्धः शी तेन पी तेन सदा सुशी तम् । स्निग्धेन मुग्धो नवनी त-पिण्डाद् उद्वर्तयामास शनैस् तद्-अङ्गम् ॥10॥ धात्री -फलार्द्र-कल्केन केशान् शी त-सुगन्धिना । स्निग्धः स्निग्धेन सुस्निग्धान् कर्पूरोऽपि समस्करोत् ॥11॥ मन्द-पक्व-परिवासित-कुम्भ- श्रेणि-संभृ त-जलैर् अथ दासाः । शतकुम्भ-घट् इकात्त-विमुक्तैः स्वेश्वरं प्रमुदिताः स्नपयन्ति ॥12॥

इति श्री -गोविन्द-देवस्य साक्ष् आद् व्रजेन्द्र-नन्दनत्वेन पूजकादिभिर् भाव-युक्तेन मनसा स्नानादिकं कर्तव्यम् । ततः पी तारुणादि-नाना-विध-स्वर्ण-चित्र-वस्त्रादि । एवं स्वर्ण-रूप्य-मौक्तिक-रत्न-जट् इत-नानालङ्कार-गुञ्जा-मालादि-विदग्ध-पूजकेन परिधापनी यम् । कदाचित् सेवावसरे लोकोत्तर-चमत्कार-स्वाद-पक्वान्नादिकं प्रेम-युक्तेन मनसा तत्-सेवा-सुख-पराधी नोऽर्पयेत् । तत्र कञ्चुकादि-धारणं, यथा (BRS 2.1.351)—

स्मेरास्यः परिहित-पाट् अलाम्बर-श्री ç छन्नाङ्गः पुरट् a-रुचोरु-कञ्चकेन । uñ ëé ñ aà dadhad अरुणं धट् ई à च चित्राः कंसारिर् वहति महोत्सवे मुदं नः ॥

Page 14: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

क्वचिच् च नट् a-वर-वेशं, यथा (BRS 2.1.353)—

अखण्डित-विखण्डितैः सित-पिशङ्ग-नी लारुणैः पट् ऐः कृ त-यथोचित-प्रकट् a-सन्निवेशोज्ज्वलः । अयं करभ-राट् -प्रभः प्रचुर-रङ्ग-शृ ङ्गारितः करोति करभोरु मे घन-रुचिर् मुदं माधवः ॥

ऊर्ध्वाम्नाये—

ध्यायेद् गोविन्द-देवं नव-घन-मधुरं दिव्य-ली ला-नट् अन्तं विस्फूर्जन्-मल्ल-कच्छं कर-युग-मुरली -रत्न-दण्डाश्रितं च । असंन्यस्ताच्छ-पी ताम्बर-विपुल-दशा-द्वन्द्व-गुच्छाभिरामं पूर्ण-श्री -मोहनेन्द्रं तद्-इतर-चरणाक्रान्त-दक्ष् आङ्घ्रि-नालम् ॥ एवं ध्यात्वा जपेन् मन्त्रं यावल्-लक्ष् a-चतुष् ö अयम् । तिलाज्य-हवनस्यान्ते योग-पी ö हेश्वरौ यजेत् ॥ चम्पकाशोक-तुलसी -कह्लारैः कमलैस् तथा । राधा-गोविन्द-युगलं साक्ष् आत् पश्यति चक्ष् उष् आ ॥ श्री मन्-मदन-गोपालोऽप्य् अत्रैव सुप्रतिष् ö हितः ।

एवं श्री -तापन्यां—

कृ ñ णाय गोपी नाथाय गोविन्दाय नमो नमः ॥ तत्र आकल्पः (BRS 2.1.354)—

केश-बन्धनम् आलेपो माला-चित्र-विशेष् अकः । ताम्बूल-केलि-पद्मादिर् आकल्पः परिकी र्तितः ॥

यथा (2.1.358)—

ताम्बूल-स्फुरद्-आननेन्दुर् अमलं धंमिल्लम् उल्लासयन् भक्ति-च्छेद-लसत्-सुघृ ñ ö a-घुसृ णालेप-श्रिया पेशलः । तुङ्गोरः-स्थल-पिङ्गल-स्रग् अलिक-भ्राजिष् णु-पत्राङ्गुलिः श्यामाङ्ग-द्युतिर् अद्य मे सखि दृ शोर् दुग्धे मुदं माधवः ॥

अथ मण्डनम् (2.1.359-360)–

किरी ö अं कुण्डले हारश् चतुष् की वलयोर्मयः । केयूर-नूपुराद्यं च रत्न-मण्डनम् उच्यते ॥

यथा – काञ्ची चित्रा मुकुट् अम् अतुलं कुण्डले हारि-ही रे हारस् तारो वलयम् अमलं चन्द्रा-चारुश् चतुष् की । रम्या चोर्मिर् मधुरिम-पूरे नूपुरे चेत्य् अघारेर् अङ्गैर् एवाभरण-पट् अली भूष् इता दोग्धि भूष् आम् ॥

yathä stavävalyäà mukundäñ ö ake (3) –

कनक-निवह-शोभानन्दि पी तं नितम्बे तद्-उपरि नवरक्तं वस्त्रम् इत्थं दधानः । kanaka-nicitam uñ ëé ñ aà daddhac चोत्तमाङ्गे व्रज-नव-युव-राजः कोऽपि कुर्यात् सुखं ते ॥3

3 The actual lines from Mukundäñöakam are priyam iva kila वर्णं राग-युक्तं प्रियायाः प्रणयतु मम नेत्राभीष्ट-पूर्तिं मुकुन्दः ॥

Page 15: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

एतद्-उपलक्ष् अणं समय-क्रमे ऋ तु-क्रमे नानावेश-भूष् आदि-मुकुलित-बन्ध-कञ्चुकादिकं ज्ञेयम्, यथा—

uñ ëé ñ aà dadhad अरुणं धट् ई à विचित्रां तद्-उपरि च बिभ्राणः । मुकुलित-कञ्चुक-बन्धः श्री -govindo hå di sphuratu ||

यथा—

पुष् पैश् चूडां मुकुट् अम् अतुलं कुण्डले चारु-ही रे वक्ष् अस्य् आरोहयन्ती r विविध-सुकुसुमैर् वन्य-मालां वहन्तम् । जानुन्य् आरोहयन्ती à भ्रमर-कर्ष् इणी à बिभ्रतं कान्तयान्यां नाम्ना तां वैजयन्ती à निज-प्रियतमया पश्य गोविन्द-देवम् ॥

गोविन्द कर्ण-युग-कुण्डल-युग्म-मध्ये कण्ट् ह-स्थले कर-युगाङ्गुलि-पर्व-मध्ये । पादाब्जयोर् उपरि चाङ्गुलिष् उ प्रभातितान् ही रकान् सुकृ तिनो हृ दि चिन्तयन्ति ॥ मुक्तादि-हेम-जट् ita uñ ëé ñ a-savye मुख्योपरिष् ö आच् च । हरि-हृ दय-स्थे सुन्दरि ही रक-राजे मनो लग्नम् ॥

श्री -गोविन्द-ली लामृ ते (4.14)

भक्ति-च्छेदाढ्य-चर्चां मलयज-घुसृ णैर् धातु-चित्राणि बिभ्रद् भूयिष् ö हं नव्य-वासः शिखि-दल-मुकुट् अं मुद्रिकाः कुण्डले द्वे । गुञ्जाहारं सुरत्न-स्रजम् अपि तरलं कौस्तुभं वैजयन्ती à केयूरे कङ्कणे श्री -युत-पदक-कट् अकौ नूपुरौ शृ ङ्खलां च ॥

श्री -कृ ñ णाह्निक-कौमुद्यां (3.18)—

चूडा-चुम्बित-चारु-चन्द्र-कलसद्-गुञ्जालतः कर्णयोः पुन्नाग-स्तवकी लवङ्ग-लतिका श्री -कुण्डला पूर्णयोः । श्री -वक्ष् अः प्रतिमुक्त-मौक्तिक-लता श्री -रञ्जि-गुञ्जा सरः क्री डा-कानन-यान-कौतुक-मना रेजे स पी ताम्बरः ॥

अथ परुणमास्यादि-युगल-दर्शनं—

विद्युद्-घनाङ्गौ घन-विद्युद्-अम्बरौ निसर्ग-मन्द-स्मित-सुन्दराननौ । मिथः कट् आक्ष् आशुग-की लितान्तरौ राधा-मुकुन्दौ प्रणमामि तौ मुदा ॥

एवं श्री मद्-é श्वर्या द्वादशाभरण-ñ ओडश-शृ ङ्गारादिकं कर्तव्यम् । तद् यथा (UN 4.9-10)—

स्नाता नासाग्र-जाग्रन्-मणि-रसित-पट् आ सूत्रिणी बद्ध-वेणी सोत्तंसा चर्चिताङ्गी कुसुमित-चिकुर स्रग्विणी पद्म-हस्ता । ताम्बूलास्योरु-बिन्दु-स्तवकित-चिबुका कज्जलाक्ष् ई सुचित्रा राधालक्तोज्ज्वलाङ्घ्रिः स्फुरिति तिलकिनी ñ ओडशा-कल्पिनी यम् ॥

द्वादशाभरणं यथा—

दिव्यश् चूडामणी न्द्रः पुरट् a-विरचिताः कुण्डल-द्वन्द्व-काञ्चि- निष् काश् चक्री -शलाका-युग-वलय-घट् आः कण्ट् ह-भूष् ओर्मिकाश् च । हारास् तारानुकार भुज-कट् अक-तुलाकोट् अयो रत्न-कॢ प्तास् तुङ्गा पादाङ्गुरी य-च्छविर् इति रविभिर् भूष् अणैर् भाति राधा ॥

यथा—

Page 16: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

सङ्गोप्याङ्गाभरण-पट् अली à रक्त-चित्रान्तरी यं श्रोणौ चेलं तद्-उपरि वरं दण्डिकाख्यं च नी लम् । सर्वाङ्गानावरयितुम् अये देवि किं ते प्रयोज्यं दृ ñ ö वा चान्तर् मुदितमनसोत्फुल्लताम् एति नाथः ॥

(विलाप-कुसुमाञ्जल्यां 28)—

या ते कञ्चुलिर् अत्र सुन्दरि मया वक्ष् ओजयोर् अर्पिता श्यामाच्छादन-काम्यया किल न सासत्येति विज्ञायताम् । किन्तु स्वामिनि कृ ñ ण एव सहसा तत् ताम् अवाप्य स्वयं प्राणेभ्योऽप्य् अधिकं स्वकं निधि-युगं संगोपयत्य् एव हि ॥

(भक्ति-रसामृ त-सिन्धौ 3.5.8)—

मद-चकित-चकोरी -चारुता-cora-då ñ ö ir vadana-damita-राकारोहिणी -कान्त-की र्तिः । अविकल-कल-धौतोद्धूति-धौरेयक-श्री r मधुरिम-मधु-पात्री राजते पश्य राधा ॥

एवं समयानुरूप-वस्त्रादि-परिधापनं कर्तव्यं, तथा स्वर्ण-रौप्य-मौक्तिक-रत्न-जट् इत-नानालङ्कारादिकं च । अथ तिलकादि-दर्शनार्थम् आदर्श-दर्शनं, यथा (श्री -गोविन्द-ली लामृ ते 2.104-105) श्री मद्-é श्वर्याः—

तदैव समयाभिज्ञा पुरस्तान् मणि-बन्धनम् । आदर्शं दर्शयामास सुगन्धा नापितात्मजा ॥ सा कृ ñ ण-नेत्र-कुतुकोचित-रूप-वेष् अं वर्ष् मावलोक्य मुकुरे प्रतिबिम्बितं स्वम् । कृ ñ णोपसत्ति-तरलास वराङ्गनानां कान्तावलोकन-फलो हि विशेष् a-वेष् अः ॥

अथ श्री मद्-é श्वरस्य श्री -भागवते (10.35.10)—

दर्शनी य-तिलको वन-माला- दिव्य-गन्ध-तुलसी -मधु-मत्तैः । अलि-कुलैर् अलघु गी तम् अभी ñ ö अम् आद्रियन् यर्हि सन्धित-वेणुः ॥

अथ रागानुगी य-विधिवत् पूजा-तुलसी -समर्पणं यथा (10.30.1)—

कच्चित् तुलसि कल्याणि गोविन्द-चरण-प्रिये । तद् यथा—

मातस् तुलसि गोविन्द-हृ दयानन्द-कारिणी इत्य् आदि । ततो धूप-दी पादि-निवेदनम्—

स धूप-दी पकं श्री मद्-गोविन्द-मुख-पङ्कजम् । शृ ङ्गारे ये तु पश्यति ते यान्ति परमं पदम् । तेनापि सह दिव्यन्ति तल्-लोके शाश्वती ù समाः ॥

ततः पक्वान्न-निवेदनं । ततः कर्पूरादि-संस्कृ त-ताम्बूला-समर्पणम् । ततो नाना-विधान्न-व्यञ्जन-पिष् ö a-पूप-पायस-सरस-रसालादि-निवेदनम् । अत्रैव श्री -गोविन्दः प्रिय-पूजारि-गोस्वामिनं प्रति दधि-कडमान्नं स्वयं याचितवान् । यथा—

Page 17: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

दधि-कडमान्नं मिष् ö अं गोविन्द-प्रिय-पूजकं स्वस्य । याचित्वा येन नी तं तं वन्दे स्वयं भगवन्तम् ॥ तत आरात्रिकं, सर्वे मिलित्वा तद्-दर्शनम् । अथारात्रिक-दर्शन-फलं—

शृ ङ्गारात्रिकं नाम गोविन्दस्य सुखावहम् । प्रेम-भक्ति-प्रदातारं दर्शनात् पाप-नाशकम् ॥

अथ रा जभोग-विधिर् लिख्यते । वस्त्र-भूष् आदिकं समर्प्य तथैव मन्दिर-सेवकस् तु तत आगत्य मन्दिर-धौतादिकं कृ त्वा ततो धूप-दी पं च निवेदयेत् । तत् तु सङ्गोपनम् । ततः पाचकाः परम-रसिकाः परम-सावधाना नियतेन्द्रिया नाना-प्रकार-शाकाद्य्-अन्न-व्यञ्जन-रोट् इका-पूप-पायस-पिष् ö अकादि-शिखरिणी -रसालादिकं लेह्य-चोष् य-पेय-चर्व्य-ñ अड्-रस-निर्मितं सुवर्ण-पात्रादिष् उ परिवेष् अयन्ति । स्व-स्व-र्तु-भवं फलादिकं च । एवम् एकादश्यादि-व्रत-दिनानि, सद्-आचारानुसारेण श्री -प्रभोः श्री मद्-é श्वर्या नित्य-नियमित-पाक-रचनादि कर्तव्यम् । पूजको नियतेन्द्रियः सावधानः सन् भोजन-सामग्री à विधिवद् रागानुगी य-मतेन दश-घट् इकान्तः समप्र्य समयान् निवर्ति निवसेत् । पूजकस्य तु नैवेद्य-समर्पणे विज्ञप्तिर्, यथा श्री -रूप-गोस्वामि-पादैः श्री -पद्यावल्यां (118)—

kñ é re श्यामलयार्पिते कमलया विश्राणिते फाणिते दत्ते लड्डूनि भद्रया मधुरसे सोभाभया लम्भिते । तुष् ö इर्या भवतस् ततः शतगुणां राधा-निदेशान् मया नस्तेऽस्मिन् पुरतस् त्वम् अर्पय हरे रम्योपहारे रतिम् ॥

आह्निक-कौमुद्यां (3.9-10)— शाकादि-क्रमतोऽभितोष् a-वशतः सर्वाणि सद्-व्यञ्जनान्य् आदं मातृ -मुदे भवेद् अपि यथा पक्त्री -मनो-रञ्जना । तान् सर्वान् सह-भोजिनः सरसया वाचा सहन् हासयन् भुञ्जध्वं न परित्यजन् किम् अपी त्य् एकान्तम् आह्लादयन् ॥ अन्नं व्यञ्जनवत् कियत् कियद् अदंश् चक्रेऽन्नवद् व्यञ्जनं पर्याप्तं न तथापि लालसतया वाभूद् अनुव्यञ्जनम् । प्रत्येकं च तद् इष् ö a-पिष् ö अक-कुलं तां गोरसानां भिदाम् एकैकां च कृ ताभिनन्दनम् अदन् संपिप्रिये सर्वदा ॥

पूजकस् तु शी तल-जलादि समर्प्य मन्दिरान् निर्गत्य नियम-जपादि कुर्यात् । जप-नियमान्ते च विधिवद् घण्ट् आदि-वाद्यं कृ त्वा श्री -मन्दिरे प्रविश्य ततो जल-सेवकेन दत्त-पाट् अलादि-परिवासितयमुना-जलेनाचमनं दत्त्वा सुक्ष् म-वस्त्रेण मुख-मार्जनादिकं कुर्यात् । ततो महा-प्रसादानयनं ततो मन्दिर-सेवकेन मन्दिरमार्जनं । ततस् ताम्बूलादि-समर्पणं, यथा—

एला-लवङ्ग-परिपूरित-पूग-चूर्णैः कर्पूर-पूर-परिवासित-चूर्ण-वृ न्दैः । पर्णः सुकर्तरि –विखण्डित-पार्श्व-भागैस् तां वी ö इकां स बुभुजे वर-नागवल्ल्याः ॥

ततो ग्री ñ मार्तौ नाना-विध-सुवासित-जल-नाना-विध-जल-यन्त्रादिना सेचनम् । एवं मन्त्रमय-नाना-वी जनादिकं च । एवं सुगन्ध-द्रव्यादि पुरतो धारणम् । एवं सुगन्ध-पुष् पादिभिर् माला-कुञ्ज-कुट् ई र-रचनम् । एवं वर्ष् आदिष् उ यथा-योग्यं ज्ञेयम् । तत आरात्रिकस्य सर्वे मिलित्वा दर्शनम् । ततो दर्शन-फलं, यथा—

स्वयं भगवतः श्री मद्-गोविन्दस्य कृ पाम्बुधेः । महाराजोपचाराख्यम् आरात्रिकम् अनुत्तमम् ॥ य इदं श्रद्धया देवि पश्येन् मन्त्री सुभक्तिमान् । स सर्व-कामान् लभते भक्तिं तत्-पादयोः पराम् ॥

एवं श्री मद्-é श्वर्या भोजनाचमन-ताम्बूलादि-समर्पणं च । तथा हि—

Page 18: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

ताभ्यः परिविवेशान्नं तुलस्या रूप-मञ्जरी । स्नेहेन मोहिनी यद्वद् देवताभ्योऽमृ तं क्रमात् ॥

ततो रत्न-खट् ö ओपरि शय्यादि-रचनं तत्र भाव-युक्तेन मनसा शयनं कारयेत् । ततः सेवायां मुख्योऽधिकारी पूजक-पाचकादि-सर्वांस् तथाकिञ्चनान् वैष् णवान् आनी य तैर् मिलित्वा महा-प्रसादस्य महद्-भक्त्या च—

अनादि पुरतो न्यस्तं चक्ष् उष् आ गृ ह्यते मया । रसं दासस्य जिह्वायाम् अश्नामि कमलोद्भव ॥ भुक्तं यन् निखिलाघ-सङ्घ-शमनं सर्वेन्द्रियाह्लादिकं । संसाराद् विनिवर्तकं हरिपद-द्वन्द्वे पुनः प्रापकम् |4 श्री -गोविन्दस् तत् प्रसादश् चरणामृ तम् एव च । वस्त्र-चन्दन-माल्यादि तुलसी चैक-रूपकम् ॥

स च पुनर् मध्यमाधिकारि-गुणम् आश्रित्य तेष् उ वैष् णव-वर्गेष् उ यथोचित-मर्यादा-मार्ग-रक्ष् अणाय कृ पापेक्ष् आ इत्य् आदि-दिशा तत्र भगवद्-भक्ताय च वस्त्रादि-वार्ष् इकं दत्त्वा स्नेह-युक्तेन श्री -श्री -सेवायां सावधानं कृ तवान् । ततः सर्वे पूजकादयः स्व-स्व-देहादि-व्यापारं कृ त्वा श्री -भगवत्-कथा-श्रवणं कुर्युः । ततः सर्वे स्नानादिकं कृ त्वा स्व-स्व-सेवायां सावधाना भवन्ति । ततोऽपराह्ने विधिवद् द्वारोद्घाट् अनं कृ त्वा श्री -भगवत्-प्रबोधनं ततः श्री -मुख-प्रक्ष् आलनादिकं तस्मात् पक्वान्न-भोजनं तस्माद् एला-लवङ्ग-कर्पूरादि-संस्कृ त-ताम्बूलादि-समर्पणम् । ततो धूप-दी पादि-समर्पणं च तद्-दर्शन-फलं च –

उत्थापने धूप-दी पं ये पश्यन्ति नरा भुवि । ते यान्ति परमं विष् णोः पदं शाश्वतम् अव्ययम् ॥

कनक-निवह-शोभा इत्य् आदि । एवं श्री मद्-é श्वर्याश् च । अथ सन्ध्या रत्रिक-विधिर् लिख्यते । सन्ध्यायां पक्वान्न-निवेदनं, ततः शी तल-जल-सुसंस्कृ त-ताम्बूलादिकं च । ततो नी राजनं महा-मङ्गलं च । ततः पश्यतां देव-मुनी न्द्र-मनुष् यादी नां गी त-वाद्यैः सह जय-जय-शब्दः । तथा हि आनन्द-वृ न्दावन-चम्प्वां (13.141)—

गो-धूली धूम्र-कम्रालक-lasad-alikas tiryag-uñ ëé ñ a-बन्धः प्रेङ्खोलत् कैङ्करात-स्तवक-नव-कलो बर्हि-बर्हं दधानः । आबलात् कुण्डल-श्री r दिन-मणि-किरण-क्रान्त-कर्णोत्पलान्तो निर्यन् किञ्जल्क-रेखाच्-छुरित-मृ दुतर-स्विन्न-गण्डान्त-लक्ष् मी ù ॥

श्री -भागवते (10.35.15)—

सवनशस् तद्-उपधार्य सुरेशाः शक्र-शर्व-परमेष् ö हि-पुरोगाः । कवय आनत-कन्धर-चित्ताः कश्मलं ययुर् अनिश्चित-तत्त्वाः ॥

ततो दर्शन-माहात्म्यम्—

सन्ध्यायां कृ ñ ण-देवस्य सारात्रिक-मुखं नराः । ये पश्यन्ति तु ते यान्ति तद्-धाम परम् अव्ययम् ॥

4 These are two lines of a çärdüla-vikréòita verse. The rest is not found in the text. The source of these verses is unknown at this time.

Page 19: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

एवं श्री मद्-é श्वर्याश् च । ततः शयना रा त्रिक-विधिर् लिख्यते । ततः पूजकः शृ ङ्गार-मणि-मण्डनादिकम् उत्तार्य यथा-रहः युग्म-वस्त्रादि-परिधापनम् । एवं माल्य-लेपनादेश् च । ततः कियत्-क्ष् अणं दर्शनार्थं विरामं च ।

कर्पूरावलि-निन्दि चारु-वसनं bibhran-nitambe vahann uñ ëé ñ aà vara-मूर्ध्नि कान्तम् अरुणं निद्रा-विमिश्रेक्ष् अणम् । स्वी कुर्वन् सुखदं मनोरथ-करं माङ्गल्यारात्रिकं गोविन्दः कुशलं करोति भवतो रात्र्य्-अन्त-काले सदा ॥

ततो भोजन-संस्करणं सुमिष् ö a-सुस्वादु-दुर्दर्शनी य-लोक-प्रशंस्य-स्वात्म-रोचक-भगवद्-रोचक-नाना-प्रकारान्न-व्यञ्जन—पक्वान्न-दुग्धान्न-पिष् ö अकादि-समर्पणम् तत्र गोपनी य-धूप-दी पम् । ततो भोजन-निमित्तं समयापेक्ष् अणम् ।

यत्-सेवया वशः श्री मद्-गोविन्दो नन्द-नन्दनः । पयसा संयुतं भक्तं याचते करुणाम्बुधिः ॥ इति पूर्वं दर्शितवान् ।

तस्माद् आचमनं मुख-मार्जनार्थं वस्त्र-समर्पणं । ततो महा-प्रसादानयनं, ततो मन्दिर-सेवकेन भोजन-स्थल-मार्जनं । तस्माद् एला-लवङ्ग-जातिफल-कर्पूरादि-संस्कृ त-ताम्बूलादि-समर्पणम् । ततो हैमन्ते फल्गुला -धा रणं—

कौशेय-वस्त्र-परिनिर्मित-फल्गुलाख्यं प्रालेय-वारणकं बहु-मूल्य-लभ्यम् । सौवर्ण-चित्र-परिचित्रित-सर्व-देशम् ä-मस्तकात् पद-युगावधि शोभमानम् ॥ गोविन्दम् आदि-पुरुष् अं व्रज-राज-पुत्रं पश्यन्तम् अग्निम् अमलं भगवन्तम् ई डे । वर्णेनारुणम् अतुलं बहु-रत्न-चित्र-विचित्रित-फल्गुलकम् । बिभ्राणं गोविन्दं विहसद् वदनं कदा पश्ये ॥

अथ ग्री ñ मे तनिया-धारणम्—

सूक्ष् म-वस्त्र-निर्मितं त्रिभाग-रूप-खण्डितम् । सर्व-प्रान्त-देश-स्वर्ण-सूत्र-मौक्तिकाञ्चितम् ॥ कृ ñ ण-देव-मध्य-देश-राजितं विराजितम् । ग्री ñ म-ताप-शोष् अकं सुशी त-वस्त्रम् आश्रये ॥

मुकुलित-कञ्चुक-धारणम्—

uñ ëé ñ aà dadhad अरुणं धट् ई à विचित्रां तद्-उपरि च बिभ्राणः । मुकुलित-कञ्चुक-बन्धः श्री -govindo hå di sphuratu ||

एवं कर्पूर-परिवासित-शी तल-जलं यमुनाया नाना-विध-सुगन्ध-द्रव्यं वी जनादिकं च । ततो दश-घट् इकान्तरारात्रिकं तद्-दर्शन-फलं—

ये पश्यन्ति जनाः श्रेष् ö हं शयनारात्रिकं हरेः । ते तु गोविन्द-देवस्य कृ पा-पूर्णा न संशयः ॥

Page 20: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

तत्र रत्न-खट् ö ओपरि शय्यादि-निर्माणम् । तत्र खट् ö आधो रात्रि-सेवनार्थं सुवासित-शी तल-जल-पक्वान्न-ताम्बूलादि-स्थापनम् । ततो मन्दिरान् निष् कृ ñ य भाव-युक्तेन मनसा शयन-समयापेक्ष् अणम् । एवं श्री मद्-é श्वर्याश् च । ग्रन्थ-विस्तार-भिया विस्तार्य न लिख्यते । एवं पञ्च-विधारात्रिक-दर्शन-फलम्—

मङ्गलारात्रिम् आरभ्य चान्ते च शयनावधि । एवम् आरात्रिकं पञ्च ये पश्यन्ति जना भुवि ॥ ते सर्वे वाञ्छितं प्राप्य पुत्रं पौत्रं धनं तथा । अन्ते गोविन्द-देवस्य कृ पया यान्ति तत्-पदम् ॥

श्री -विजय-गोविन्दो, यथा—

श्री -राधिका-माधविका-तमालं सखी -तती -वल्लि-वसन्त-वायुम् । राधा-सुपद्मालि-सरोज-बन्धुं गोविन्दम् ई डे विजयादि-वर्णम् ॥ गर्भ-जन्मवतां तेष् आं कंसादी नां जयाज् जयः । मनो-जन्म-काम-जयाद् विजयः परिकी र्तितः ॥ त्वं गवाम् इन्द्र इत्य् आदेर् गोविन्द इति कथ्यते । तस्माद् विजय-गोविन्दं बुधा एवं वदन्ति हि ॥ अथवा यस्य भजनात् कामाद्य्-अरि-जयात् तु तम् । कृ त्वा विजय-गोविन्दं प्रवदन्ति मनी ñ इणः ॥ वन्दे विजय-गोविन्दं गोविन्दाद्वैत-विग्रहम् । मनो लगति गोविन्दे यस्य सन्दर्शनाद् ध्रुवम् ॥

अथ श्री -महाप्रभोः श्री -वृ न्दावनागमन-कथा प्राची ना—

श्री मत्-काशी श्वरं वन्दे यत्-प्री ति-वशतः स्वयम् । चैतन्य-देवः कृ पया पश्चिमं देशम् आगतः ॥

अथ श्री -महाप्रभु-पार्ष् अद-श्री मुख-श्रुत-कथा—एकदा श्री -महाप्रभुः श्री -काशी श्वरं कथितवान् – भवान् श्री -वृ न्दावनं गत्वा श्री ल-रूप-सनातनयोर् अन्तिकं निवसतु इति । स तु तच् छ्रुत्वा हर्ष् a-विस्मितोऽभूत् । सर्वज्ञ-शिरोमणिस् तद्-धृ दयं ज्ञात्वा पुनः कथितवान् – श्री -जगन्नाथ-पार्श्व-वर्तिनं श्री -कृ ñ ण-विग्रहम् आनी य कथितवान् स्वयं भगवतानेन ममाभेदं जानी हि । अत एनं सेवस्व । तच् छ्रुत्वा स तूष् णी à बभूव । ततो विग्रहस्य गौर-वपुष् आ श्री -कृ ñ णेन महा-प्रभुना च एकत्र भोजनं कृ तम् । ततः श्री -काशी श्वरो दण्डवत् प्रणम्य गौर-गोविन्द-विग्रहं श्री -वृ ndävnaaà प्रापितवान् । सोऽयं श्री -गोविन्द-पार्श्वर्ति-श्री -महाप्रभुः । अतो यथा श्री -गोविन्दस्य सेवा-विधिः श्री -महाप्रभोर् अपि तथा ग्रन्थ-विस्तार-भिया विस्तार्य न लिख्यते ।

पद-कान्त्या जित-मदनो मुख-कान्त्या मण्डित-कमल-मणि-गर्वः । श्री -रूपाश्रित-चरणः कृ पयतु मयि गौर-गोविन्दः ॥

एवं श्री -महाप्रभोर् जन्म-यात्रादि कर्तव्यम् । तथा श्री -महाप्रभोः पार्ष् अदानां सेवा । मुख्याधिकारिणाम् अप्रकट् a-तिथि-पालनं च कर्तव्यम् । अथ श्री -वृ न्दा देवी -मा हा त्म्यम् –

वृ न्दा वन्दित-चरणा नेत्रादिभिर् वृ न्दादिक-वने । यद् वाचा वृ क्ष् a-लताः कालेऽकाले पुष् पिताः स्युः ॥ चूडायां चारु-रत्नाम्बर-मणि-मुकुट् अं बिभ्रती à मूर्ध्नि देवी à कर्ण-द्वन्द्वं च दी प्ते पुरट् a-विरचिते कुण्डले हारि-ही रे । निष् कं काञ्ची à सुहारान् भुज-कट् अक-तुलाकोट् इकादी ंश् च वन्दे वृ न्दां वृ न्दावनान्तः सुरुचिर-वसनां श्री ल-गोविन्द-पार्श्वे ॥

Page 21: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

श्री -वृ न्दायाश् चरण-कमलं सर्व-लोकैक-वन्द्यं भक्त्या संसेव्यमानं कलि-कलुष् a-हरं सर्व-वाञ्छाअ-प्रदं च । वक्तव्यं चात्र किं वा यद् अनुभजनतो दुर्लभे देव-लोकैः श्री मद्-वृ न्दावनाख्ये निवसति मनुजः सर्व-दुःखैर् विमुक्तः ॥

अस्याः स्व-प्राज्ञा लिख्यते – एकदा रात्रौ सुप्तं श्री मत्-प्रभुं श्री -हरिदास-गोस्वामिनं प्रति वृ न्दयादिदेशे – अये श्री मद्-राधा-गोविन्द-सेवाधिकारिन् ! मत्-प्रभोः श्री महा-प्रसादान्नं दातुम् अर्हसि । एवं सेवा-वस्त्र-भूष् आदिकं श्री मद्-é श्वर्याश् च । अथ वा र्ष् इका -या त्रा -विधिर् लिख्यते ।

भक्तानां व्यदधन् महोत्सवम् अयं नेत्रार्बुदानां परम् स्वी कुर्वन् प्रथमं सुमङ्गलतरं स्नानं च पञ्चामृ तैः ॥5 दधि-मधु-खण्ड-धृ तादी n शिरसि दधतो देवस्य । किम् इन्द्र-नी ल-शैलोपरि शत-धारा जाह्नवी सरति ॥6 पञ्चम्यां प्रथमे वसन्त-समये गोविन्द-देवो हरिः । यं दृ ñ ö वा भव-पद्म-जप-प्रभृ तयः सद्यः कृ तार्थं गताः ॥7 छलतो ब्रह्मादि-देवाश् चरणामृ त-पानतो लोभात् । धृ त-मनुज-रूप-वेशः पार्ष् अद-भक्तान् संयाचते ॥8 पी तं कञ्चुकम् अतुलं चोष् णी ñ अं चित्र-धट् ई à धृ तं देवम् । दी व्यन्तं निज-प्रियया श्री -गोविन्दं सखे पश्य ॥

यद्यपि माघ-श्री -पञ्चमी तः फाल्गुनी -पौर्णमासी -पर्यन्तं वसन्तोत्सवः प्रवर्तते । तथा हि, फाल्गुन-शुक्ल-दशमी तः चैत्र-कृ ñ ण-प्रतिपत्-पर्यन्तं मुख्यो विधिः । तेष् उ पञ्च-दिनेष् उ प्रभुः प्रियया सहितः सदा विराजते ।

ब्रह्मादि-देवताः सर्वे परमानन्द-निर्वृ ताः । इन्द्रादिभिर् मिलित्वात्र वसन्ति व्रज-मण्डले ॥

सर्व-व्रज-मण्डल-मुख्यत्वे श्री -गोविन्द-स्थलं ज्ञेयम् । वसन्त-वस्त्रादिकं च परिदधाति ।

दिव्यै रत्नैर् जट् इत-मुकुट् अं कुण्डले चारु-हारं निष् कं काञ्ची à सुपद-कट् अकाव् अङ्गदे कङ्कणे च । पी तं वासश् चतुष् कं मणि-गण-घट् इता मुद्रिकाश् चाङ्गुलिष् उ बिभ्राणं वाम-पार्श्वे निज-प्रियतमया सेवितं देवम् ई डे ॥

तथा— चूडा-रत्नं सुदिव्यं मणिमय-मुकुट् अं कुण्डले तार-हारान् निष् कं काञ्ची -शलाका युग-वलय-घट् आ नूपुरान् मुद्रिकाश् च । श्रोणौ रक्तं दुकूलं तद्-उपरम-तुलं चारु-नी लं दधानां दिव्यन्ती à वाम-पार्श्वे व्रज-कुमुद-विधो राधिकाम् आश्रयेऽहम् ॥

अथ वसन्तोत्सवः—

नाना-प्रकार-पट् a-वास-चयान् क्ष् इपन्तः पौष् पादि-कन्दुक-गणान् मृ दु-कूपिकाश् च । प्रेम्णा सुगन्ध-सलिलैर् जल-यन्त्र-मुक्तैः श्री -पूजक-प्रभृ तयः सिष् इचुः स्व-देवम् ॥

5 This is a half-çärdüla.. 6 Obscure meter. 7 Another half-çärdüla. 8 Again an obscure metre.

Page 22: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

नाना-वर्णैर् गन्ध-चूर्णैः प्रपूर्णैर् आदौ भूर् द्यौ व्यानशे दिक् विदिक् च । गन्धाम्बूनां वृ ñ ö i-संछिन्न-मूलैर् लेभे पश्चाच् चित्र-चन्द्रातपत्वम् ॥

अथ श्री -रा म-नवमी —

उच्चस्थे ग्रह-पञ्चके सुरगुरो सेन्दौ नवम्यां तिथौ लग्ने कर्कट् अके पुनर् वसु-युते मेष् अं गते पूष् अणि । निर्गग्धुं निखिलाः पलाश-समिधो मेध्याद् अयोध्यारामे आविर्भूतम् अभूद् अपूर्व-विभवं यत् किञ्चिद् एकं महः ॥ वन्दामहे महेशानं हर-कोदण्ड-खण्डनम् । जानकी -हृ दयानन्द-चन्दनं रघुनन्दनम् ॥

अथ दोलोत्सवः—

श्री मद्-वृ न्दारण्य-कल्पाग-मूले नाना-पुष् पैर् दिव्य-हिन्दोल-मध्ये । श्री मद्-राधा-श्री ल-गोविन्द-देवौ भक्ताली भिः सेवितौ संस्मरामि ॥ पुष् पैश् चूडां मुकुट् अम् अतुलं कुण्डले चारु-ही रे वक्ष् अस्य् आरोहयन्ती r विविध-सुकुसुमैर् वन्य-मालां वहन्तम् । जानुन्य् आरोहयन्ती à भ्रमर-कर्ष् इणी à बिभ्रतं कान्तयान्यां नाम्ना तां वैजयन्ती à निज-प्रियतमया पश्य गोविन्द-देवम् ॥ पुष् पैः कुञ्जावलि-विरचना पुष् प-चन्द्रातपश् च दोला नाना-कुसुम-रचिता पुष् प-वृ न्दैश् च वेणुः । पुष् पारण्यं लसति परितः कृ त्रिमं deva-så ñ ö aà चेत्थं दोले प्रिय-परिजनैः सेव्यते देव-देवः ॥ अग्रतः पृ ñ ö हतः पार्श्वे गोविन्दं प्रियया युतम् । हिन्दोले दोलयामासुस् तत्-सेवक-जना मुदा ॥ दोलायाम् अतिलोलायां सा कान्ता भय-वेपिता । कान्तम् आलिङ्ग्य hå ñ ö ä तैः प्रेम-भक्तैस् तदोज्ज्वलैः । जय वृ न्दावनाधी श जय वृ न्दावनेश्वरि । जय नन्दानन्द-कन्द सर्वानन्द-विधायक ॥ इति ब्रह्मादयो देवा गायन्तो दिवि हर्ष् अतः । पुष् प-वर्ष् अं विकुर्वन्ति स्व-स्व-सेवन-तत्-परा ॥ गन्धर्व-विद्याधर-चरणादयो मुनी न्द्र-देवेन्द्र-गणाः समाहिताः । तां दोलिकां दोलयितुं समुत्सुकाः स्वायोग्यताम् एत्य ततोऽवतस्थिरे ॥ ये मानवा भाग्य-भाजो दिवि देवास् tathaiva ca । tair då ñ ö aù प्रियया युक्तो गोविन्दो दोलनोत्सवे ॥

अथ चन्दनोत्सवः (आर्या-च्छन्दः)—

मम कुरुते मुदम् अतुलं वैशाखी शुक्ल-तृ ती या शुभदा । यस्यां श्री -गोविन्दश् चन्दन-पङ्कैः सेवितो भक्तैः ॥ दिव्यैश् चन्दन-पङ्कैः कुङ्कुम-घन-सार-मिश्रितैर् देवम् । सर्वाङ्गेष् उ विलिप्तं वन्दे श्री -गौर-गोविन्दम् ॥ मस्तकोपरि चोष् णी ñ ए सर्वाङ्गे कञ्चुकोपरि

Page 23: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

घन-साराञ्चि-घुसृ ण-चन्दन-द्रव-चर्वितः । अभितो भक्त-वृ न्देन गी ता-वादित्र-मङ्गलैः सेवितो गौर-कृ ñ णोऽयं करोतु तव मङ्गलम् ॥

यथा—

वैशाखं तु समारभ्य चाश्विनावधि यत्नतः । सुवी जनं तु कर्तव्यं भक्तैर् यन्त्रादिना हरेः ॥ गन्ध-चन्दन-संमिश्रैर् जलैर् अत्यन्त-शी तलैः । निष् एचनं प्रभोर् अग्रे जल-यन्त्र-विनिःसृ तैः ॥

अथ श्री -नृ सिंह-चतुर्दशी —

आयाति श्री -नृ सिंहस्य शुभा ज्यैष् ö ही चतुर्दशी । धिनोत् चान्तरं सा मे महोत्सव-विधानतः ॥ सर्वावतार-बी जस्य स्वयं भगवतो हरेः । श्री मद्-गोविन्द-देवस्य नृ सिंहादेर् अभेदतः ॥ तत्-तज्-जन्म-दिनेष् v एव सर्वेष् उ विधि-पूर्वतः । उत्सवः क्रियते भक्तैर् गी ति-वादित्र-निस्वनैः ॥ चतुर्दशी à समारभ्य दिव्यान्नम् अतियत्नतः । नाम्ना पर्युष् इतं यत् तु दध्यादिक-समायुतम् ॥

अथा ñ आ ढे रथा रूढ-विधिः— äñ äòhé yä तिथिः शुक्ल-द्विती या शुभ-दायिनी । उन्मादयति देवस्य रथारूड-परिष् क्रिया ॥

अत्र भोजन-सामग्री द्विगुणी कृ त्य कर्तव्या । भूष् आवेशादिकं सर्वं महाराज-कुमारत्वेन कर्तव्यम् ।

आयाता सखि राधे तव सुखदा श्रावण-तृ ती येयम् । कारय बहु-मणि-मण्डनम् अतुलं दोलां समारभ्य ॥

अतो व्रज-मण्डल-प्रसिद्धायां श्रावण-शुक्ल-तृ ती यायां श्री -वृ ñ अभानु-नन्दिन्याः श्री मद्-é श्वर्या दोलारूढ-महोत्सवो यत्नतः कर्तव्यः । एवं पवित्रा द्वादशी सौभाग्य-पौर्णमासी च । अथ भा द्रे श्री -जन्मा ñ ö अमी —

यस्मिन् दिने प्रसूयेत देवकी त्वां जनार्दन । तद् दिनं ब्रूहि वैकुण्ट् ह कुर्मस् ते तत्र चोत्सवम् ॥9 स्फुरति कथं मम सततं वाम-नेत्रं विचारय सखि त्वम् । ज्ञातं चायती दं जन्म-दिनं कृ ñ ण-चन्द्रस्य ॥ भद्रे तु भद्रदा चेयं श्री -हरेर् जन्मनस् तिथिः । लोकतो विधितस् तत्र चोत्सवः क्रियते बुधैः ॥ नर्दन्तो दधि-धृ त-कर्दमेष् उ भक्ताः कूर्दन्तः पुनर् अपि तत् क्ष् इपन्त आरात् । anyon’nyaà शिरसि मुखे च पृ ñ ö ह-देशे आनन्दामृ त-जलधौ लिपन्ति मग्नाः ॥ जन्म-वासरम् आज्ञाय व्रज-राज-सुतस्य हि । व्रज-मण्डलतः सर्वे आगता व्रज-वासिनः ॥ नाना-दिग्-देशतश् चैव गोविन्द-प्रिय-किङ्कराः । दिव्य-माल्याम्बर-धराः पुत्र-दार-समन्विताः ॥ वन्दिनो गायकाश् चैव नर्तका वादकाश् च ये ।

9 HBV 15.257, quoted from Bhaviñyottara-puräëa.

Page 24: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

दिव्य-वेश-धरास् ते तु ननृ तुः पपट् हुर् जगुः ॥ गायन्तो मृ दु-मधुरं वन्दि-गणाः पट् हन्ति भृ शम् उच्चैः । वृ त्तिं विनापि ते ते याचन्ते पारितोष् इकं तेभ्यः ॥ एवं जन्म-क्ष् अणे प्राप्ते पञ्चामृ त-जलैर् मुदा । जय-शब्दं प्रकुर्वन्तः स्नापयन्ति निजं प्रभुम् ॥ भक्तानां व्यदधन् महोत्सवमयं नेत्रार्बुदानां परं स्वी कुर्वन् प्रथमं सुमङ्गलतरं स्नानं च पञ्चामृ तैः । अष् ö अम्यां सुतिथौ निशार्ध-समये गोविन्द-देवो हरिर् यं दृ ñ ö वा भव-पद्मज-प्रभृ तयः सद्यः कृ तार्थं गताः ॥ छलतो ब्रह्मादि-देवाश् चरणामृ त-पानतो लोभात् । धृ त-मनुज-रूप-वेशाः पार्ष् अद-भक्तान् संयाचन्ते ॥ इति ब्रह्मादयो देवा गायन्तो दिवि हर्ष् अतः । पुष् प-वृ ñ ö इं विकुर्वन्ति स्व-स्व-सेवन-तत्पराः ॥ दिवि देव-गणाः सर्वे आगतास् तद्-दिने शुभे । तद् ये पश्यन्ति तद्-रात्रौ ते कृ तार्थास् तु भूतले ॥ चक्ष् उष् मन्तस् तु ते प्रोक्ताः प्रभोः पार्श्वं व्रजन्ति च ॥

आनन्द-वृ न्दावन-चम्प्वां द्विती य-स्तवके (17-19)—

एवं परिपूर्ण-मङ्गल-गुणतया दूष् अण-द्वापरान्ते द्वापरान्ते निरन्तराल-भाद्रपदे भाद्रपदे मासि मासिते पक्ष् एऽपक्ष् एप-रहिते हिते रसमये गुण-गण-रोहिणी à रोहिणी à सरति सुधाकरे सुधाकरे योगे योगेश्वरेश्वरो मध्ये क्ष् अणदायाः क्ष् अणदायाः पूर्णानन्दतया जी ववज्-जननी -जट् हर-संबन्धाभावाद् बन्धाभावाच् च केवलं विलसत्-करुणयारुणया तथाविध-ली लाली -लासिकया कयाचन पुरन्दर-दिग्-अङ्गनोत्सङ्ग इव रजनी करः स्व-प्रकाशतया प्रादुर्भावम् एव भावयन् अग्रे पूर्व-पूर्वजनि जनित-तपः सौभाग्य-फलेनोपलब्धि-पितृ -मातृ -भावयोः श्री -वसुदेव-देवक्योर् वासुदेव-स्वरूपेणाविर्भावं भावयित्वा स्तनन्धयत्वाभिमानम् एव क्ष् अणं तयोः प्रकट् अय्य पश्चान् नित्य-सिद्ध-पितृ -मातृ -भावयोः श्री -नन्द-यशोदयोर् अपि श्री -गोविन्द-प्रिय-रमणी -गणेष् उ मुख्या राधेयं त्रिजगति राजते स्वयं श्री ù प्रियालि-प्रेमोन्ना जनिमाप जनन्याः ।

अथ श्री -वा मना भिष् एका दि । अथ शरत्-पौर्णमा स्या à, यथा—

घन-प्रणय-मेदुरौ शरद्-अमन्द-चन्द्राननौ किरी ö a-मुकुट् ए धृ तौ विधृ त-नी ल-पी ताम्बरौ । श्रत्-सुखद-कानने सरस-योग-पी ö हासने पुरः कलय नागरो मधुर-राधिका-माधवौ ॥ शरच्-चन्द्रमसौ रात्रौ श्री मन्तं नन्दनन्दनम् । श्रम-युक्तं रास-लास्यात् प्रियया च सखी -गणैः ॥ दिव्य-माल्याम्बर-धरं नट् a-वेशोचितं हरिम् । ध्यायेद् वृ न्दावने रम्ये यमुना-पुलिने वने ॥ प्रपानकादि-शी तान्नं नाना-पक्वान्न-संयुतम् । साधको भोजयित्वा तं सन्तुष् ö अः स-सखी -गणम् । शेष् आन्नं चादरेणाथ गृ ह्णी याद् वैष् णवैः सह ॥

अथा मा वस्या दी प-दा नं, यथा—

अमावास्या कार्त्तिकी यं विशेष् आत् शुभ-दायिनी । यत्र दी प-प्रदानेन तुष् ö ओ भवति केशवः ॥ चल चल नय नय भो भो गोविन्दे चोपढौकनम् । दिव्यं पश्यामो मुख-पद्मं दास्यामो दी प-मालिकास् तत्र ॥ इति कृ त्वा प्रगायन्ति प्रलपन्ति पुनः पुनः । पुरवासि-जनाः सर्वे विशेष् आद् व्रज-वासिनः ॥

Page 25: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

अग्रतः पृ ñ ö हतः पार्श्वे मुण्डकोपरि वेश्मनि । दी प-मालाः प्रदास्यन्ति गोविन्द-प्री ति-दायिकाः ॥ यमुनायास् तट् ए केचित् ती र्थे केचिज् जले तथा । वृ न्दावने प्रकुर्वन्ति दी पमाला-महोत्सवम् ॥ दिवि देव-गणाः सर्वे प्रभोर् आज्ञा-परायणाः । दास्यन्ति वाञ्छितान् तेष् आं दी प-मालां प्रकुर्वताम् ॥ वन्देऽहं श्री ल-गोविन्दं भक्तानुग्रह-विग्रहम् । दर्शनाद् दी प-मालायाः प्रसन्नानन्द-लोचनम् ॥

[अथ अन्न-कूट् अम् –] अन्न-कूट् अं समायान्तं कार्त्तिके परमोत्सवम् । ज्ञात्वा समुत्सुकाः सर्वे गोविन्द-प्रिय-पार्ष् अदाः ॥ कर्तुं भोजन-सामग्री à परमानन्द-दायिनी m । श्री मद्-गोविन्द-देवस्य गोवर्धन-धरस्य च ॥ नानान्न-व्यञ्जनं पूप-पिष् ö अकैर् बहुधा कृ तम् । तत्-तद्-द्रव्यादि-भेदेन चतुरैः पाचकादिभिः ॥ तैर् अन्न-कूट् अं संस्थाप्य यथा गोवर्धनो गिरिः । तस्य पार्श्वे धृ तं सर्वं व्यञ्जनादिकम् उत्तमम् ॥ पक्वान्नानि तथान्यानि बहु-यत्न-कृ तानि च । गो-रसानां बहुविधं रसालादिक-भेदतः ॥ श्री मद्-भगवतोऽग्रे तत् कूट् अं यत्न-कृ तं कृ तम् । यद् अन्न-कूट् अं संवी क्ष् य सन्तुष् ö ओ भवति प्रभुः ॥ भुङ्क्ते बहु-प्री त-मना देवानां जनयन् सुखम् । प्रभोर् अग्रे तु तत् कूट् अं ये पश्यन्ति नरा भुवि ॥ भाग्य-भाजस् तु ते लोके त्रिष् उ लोकेष् उ दुर्लभाः । दध्य्-आदिनान्न-पूपैस् तद् अन्न-कूट् अं शुभं महत् ॥ परिक्रमणकं कृ त्वा ततो बन्धु-जनैः सह । महद्-आरात्रिकं नाम ये पश्यन्ति जना भुवि ॥ तेष् आं भाग्यं न वक्तव्यं सहस्र-वदनैर् अपि । धन-धान्यादि-संयुक्ताः पुत्र-दार-समन्विताः ॥ महद्-भोगं भुरि कृ त्वा चान्ते वैकुण्ट् हम् आप्नुयुः । प्रसादम् अन्न-कूट् अस्य ये जनाः परम् आदरात् । वैष् णवान् भोजयन्तो वै भुञ्जेयुर् भक्ति-तत्-पराः ॥ तेष् आं व्रत-फलं देवि कोट् i-कोट् i-गुणं भवेत् । स्वलङ्कृ तानां तु गवां पूजा कार्या ततः शुभा ॥

अथ गोपा ñ ö अमी -दर्शनं, यथा (10.21.5)—

बर्हापी डं नट् अवर-वपुः कर्णयोः कर्णिकारं बिभ्रद्-वासः कनक-कपिशं वैजयन्ती à च मालाम् । रन्ध्रान् वेणोर् अधर-सुधया पूरयन् गोप-वृ न्दैर् वृ न्दारण्यं स्व-पद-रमणं प्राविशद् गी तकी र्तिः ॥

तद्-दर्शन-फलम्—

gopäñ ö म्यां तु देवस्य ये पश्यन्ति हरेर् मुखम् । दूरान् नश्यन्ति पापानि तस्मिन् भक्तिश् च जायते ॥ ध्यायेद् गोविन्द-देवं नव-घन-मधुरं दिव्य-ली लां नट् अन्तम् इत्य् आदि पूर्ववत् ।

प्रबोधन्या à युगल-दर्शनं, यथा—

प्रबोधन्यास् तु गोविन्दं ये पश्यन्ति प्रियायुतम् । नराणां क्ष् ई ण-पापानां तद्-भक्तिर् अचला भवेत् ॥

यथा (प्रेमेन्दु 12)— प्रबोधिनी निशानृ त्य-माहात्म्य-भर-दर्शिनी ।

Page 26: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

चन्द्रकान्ति-चरी सर्व-गान्धर्व-बकुल-पावनी ॥ द्वादश्यां कार्त्तिकादि-व्रत-महोत्सवः कर्तव्यः । मार्ग-çé rñ e पौष् ए खेचडान्नं, यथा—

पौष् ए तुष् आर-घोरेऽस्मिन् रसिकैः कृ ñ ण-पार्ष् अदैः । सुविचार्य कृ तं तत्र खेचडान्नं प्रभु-प्रियम् ॥ दिव्य-वासम् अती धान्य-तण्डुलं मुद्गकं तथा । समभागं तु किञ्चिद् वा विष् अमं परिकल्पितम् ॥ हिमर्तौ विहितं युक्तं लोक-शास्त्र-विधानतः । हिङ्गुं त्रिजातं मरिचं लवणं चाद्रकं तथा ॥ लोक-प्रसिद्धं यच् चान्यद् विशेष् आच् छुद्ध-गो-घृ तम् । चतुरैः कर्मकारैश् च तथा चतुर-पाचकैः ॥ यथायोग्यं तु तैर् द्रव्यैः पच्यते बहु-यत्नतः । सुदर्शनी य सुखदं रोचकं पुष् ö i-कारकम् ॥ सुमिष् ö अं दधिकं चैव तथान्यद् व्यञ्जनादिकम् । प्री तितो लोक-पर्यायम् अति प्रणयकं हरेः । लवङ्गैलेन्दु-मरिचैः संयुतैः शर्करा-चयैः । नाना-देश-भवैर् नाना-फल-शस्य-चयैस् तथा ॥ कृ तं लड्डु-वरं यत्नाद् बहु-प्रेम-भरेण ca । yad då ñ ö vä भोजनात् कृ ñ णो जायते ह्य् अतिहर्ष् इतः ॥ प्रभोर् हर्ष् आत् तु भक्तानाम् अतिहर्ष् ऐः प्रजायते । कुर्वन्न् अनुदिनं तत् तु गोविन्द-प्री ति-दायकम् ॥ तुल्यान्तरी य-वस्त्रादि तथा चैवाग्नि-सेवनम् ॥ वन्देऽहं श्री ल-गोविन्दं त्रिकाले नित्य-विग्रहम् । भजनाद् यस्य नित्यत्वं नित्यत्वे तस्य का कथा ॥ द्रष् ö उं न योग्या वक्तुं वा त्रिष् उ लोकेष् उ तेऽधमाः । श्री -गोविन्द-पद-द्वन्द्वे विमुखा ये भवन्ति हि ॥ गोविन्द-पार्ष् अदान् वन्दे तद्वत् काल-त्रये स्थितान् । येष् आं स्मरण-मात्रेण सर्वाभी ñ ö a-फलं लभेत् ॥ येष् आं गोविन्द-देवस्य नैत्यिकी वार्ष् इकी तथा । सेवा संक्ष् एपतो मुख्या मयात्र परिकी र्तिता ॥

किं च (BRS 2.1.49)—

रागः सप्तसु हन्त ñ अट् स्व् अपि शिशोर् अङ्गेष् v अलं तुङ्गता विस्तारस् त्रिष् उ खर्वता त्रिष् उ पुनर् गम्भी रता च त्रिष् उ । दैर्घ्यं पञ्चसु किं च पञ्चसु सखे संप्रेक्ष् यते सूक्ष् मता द्वात्रिंशद्-वर-लक्ष् अणः कथम् असौ गोपेष् उ सम्भाव्यते ॥

राग इति व्रजेश्वरं प्रति क्वचित् तत्-सम-वयसो गोपस्य वाक्यम् इदम् । सप्तसु नेत्रान्त-पादक-रत-लताल्प-धरोष् ö ह-जिह्वा-नखेष् उ । ñ अट् सु वक्ष् अः स्कन्ध-नख-नासिका-कट् i-मुखेष् उ । पञ्चसु नासा-भुज-नेत्र-हनू-जानुष् उ । पुनः पञ्चसु त्वक्-केशाङ्गुलि-दन्ताङ्गुलि-पर्वसु । तथैव महा-पुरुष् a-लक्ष् अणं सामुद्रक-प्रसिद्धेः । द्वात्रिंशद् वराणि तल्-लक्ष् अणेभ्योऽन्येभ्योऽपि श्रेष् ö हानि लक्ष् अणानि यस्य सः । गोपेष् उ कथम् इति भगवद्-अवतारादिष् उ एतादृ शी अत्वाश्रवणाद् इति भावः ।

करयोः कमलं तथा रथाङ्गं स्फुट् a-रेखामयम् आत्मजस्य पश्य । पद-पल्लवयोश् च वल्लवेन्द्र ध्वज-वज्राङ्कुश-मी न-पङ्कजानि ॥ (BRS 2.1.51)

करयोर् इति कस्याश्चिद् वृ द्ध-गोप्या वचनम् । उपलक्ष् अणान्य् एवैतानि चिह्नानि पद्म-पुराणादि-दृ ñ ö यान्यान्य् अप्य् असाधारणानि ज्ञेयानि । तानि यथा पद्म-पुराणे—

शृ णु नारद वक्ष् यामि पदयोश् चिह्न-लक्ष् अणम् । भगवन् कृ ñ ण-रूपस्य ह्य् आनन्दैक-सुखस्य च ॥ अवतारा ह्य् असङ्ख्याताः कथिता मे तवाग्रतः । परं सम्यक् प्रवक्ष् यामि कृ ñ णस् तु भगवान् स्वयम् ॥

Page 27: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

देवानां कार्य-सिद्ध्य्-अर्थम् ऋ ñ ई णां च तथैव च । आविर्भूतस् तु भगवान् स्वानां पिर्य-चिकी र्ष् अया ॥ यैर् एव ज्ञायते देवो भगवान् भक्त-वत्सलः । तान्य् अहं वेद नान्योऽपि सत्यम् एतन् मयोदितम् ॥ ñ ओडशैव तु चिह्नानि मया दृ ñ ö आनि तत्-पदे । दक्ष् इणेनाष् ö a-चिह्नानि इतरे सप्त एव च ॥ ध्वजाः पद्मं तथा वज्रम् अङ्कुशो यव एव च । स्वस्तिकं चोर्ध्व-रेखा च अष् ö a-कोणस् तथैव च ॥ सप्तान्यानि प्रवक्ष् यामि साम्प्रतं वैष् णवोत्तम । इन्द्र-चापं त्रिकोणं च कलसं चार्ध-चन्द्रकम् ॥ अम्बरं मत्स्य-चिह्नं च गोष् पदं सप्तमं स्मृ तम् । अङ्कान्य् एतानि भो विद्वन् दृ श्यन्ते तु यदा कदा ॥ कृ ñ णाख्यं तु परं ब्रह्म भुवि जातं न संशयः । द्वयं वाथ त्रयं वाथ चत्वारः पञ्च एव वा ॥ दृ श्यन्ते वैष् णव-श्रेष् ö ह अवतारे कथञ्चन ॥ ñ ओडशं तु तथा चिह्नं शृ णु देवर्ष् i-सप्तम् । जम्बू-फल-समाकारं दृ श्यते यत्र कुत्रचित् ॥

शास्त्रान्तरे तु शङ्ख-चक्र-च्छत्राणि ज्ञेयानि ।

अथ कर-ध्या नम्— शङ्खार्धेन्दु-यवाङ्कुशैर् अरि-गदा-छत्र-ध्वजैः स्वस्तिकैर् यूपाब्ज-सिंहलैर् धनुः पविघट् एः श्री -वृ क्ष् अमी नेष् उभिः । नन्दावर्त-चयैस् तथाङ्गुलि-गतैर् एतैर् निजैर् लक्ष् अणैः भ्रातः श्री -पुरुष् ओत्तमत्व-गमकैर् जानी हि रेखाङ्कितैः ॥

अथ मन्द-हा स्यं (कृ ñ ण-कर्णामृ ते 99)—

अखण्ड-निर्वाण-रस-प्रवाहैर् विखण्डिताशेष् a-रसान्तराणि । अयन्त्रितोद्वान्त-सुधार्णवानि जयन्ति शी तानि तव स्मितानि ॥ पद्मादि-दिव्य-रमणी -कमनी य-गन्धं गोपाङ्गना-नयन-भृ ङ्ग-निपी यमानम् । कृ ñ णस्य वेणु-निनदार्पित-माधुरी कम् आस्याम्बुज-स्मित-मरन्दम् अहं स्मरामि ॥

(ब्रह्म-संहितायां 5.31)—

आलोल-चन्द्रक-लसद्-वनमाल्य-वंशी - रत्नाङ्गदं प्रणय-केलि-कला-विलासम् । श्यामं त्रि-भङ्ग-ललितं नियत-प्रकाशं गोविन्दम् आदि-पुरुष् अं तम् अहं भजामि ॥

श्री -हरि-भक्ति-विलासे (18.31-37)—

एवं पुराण-तन्त्रादि दृ ñ ö वात्रेदं विलिख्यते । ललाट् आच् चिवुकान्तं स्यात् श्री मुखं द्वादशाङ्गुलम् ॥ तत्राननं भाग एकस् तत्रैव चतुरङ्गुलम् । ललाट् अं नासिका तद्वद् गुल्फम् अर्धाङ्गुलं भवेत् ॥ अर्धाङ्गुलोऽधरस् तूर्ध्वोऽपरश् चैकाङ्गुलो मतः । द्व्य्-अङ्गुलं चिबुकं चाथ ग्री वा स्यात् चतुरङ्गुला ॥ वक्ष् o-भोगो भवेद् अन्यस् तस्मान् नाभ्य्-अवधिः परः । ततोऽपरश् च मेढ्रान्तस् तस्माद् उरु-विभागकौ ॥ तथा द्विभागिके जङ्घे जानुनी चतुरङ्गुले । पादौ च तत्-समाव् इत्थं दैर्घ्य-भागा नवोदिताः ॥

Page 28: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

कुत्राप्य् उच्चात् ललाट् अस्योपरिष् ö आत्र्य्-अङ्गुलं शिरः । तद्वद् ग्री वा जानु-पादास् तथापि स्युर् नवैव ते ॥ इति स्यात् सर्वतो दैर्घ्ये साष् ö ओत्तर-शताङ्गुलाः ॥

तद् यथा इदम् एव रहस्यम्—यद्यपि तिर्यङ्-नरादिष् उ भगवतो जन्म, तथापि स्वेच्छया गौड-देशे तद्-देशी यान् ब्राह्मणान् सर्व-श्रेष् ö हान् विज्ञाय तेष् आं कुले श्री -कृ ñ ण-चैतन्य-नित्यानन्दाद्वैतादयो जन्म स्वी कुर्वन्तः । अतो महाप्रभुणाङ्गी कृ तेष् उ गौडोत्कल-दाक्ष् इणात्य-पाश्चात्येष् उ गौड-देश-निवासिन एव बहवः पार्ष् अदाः । ते खलु महत्-कुल-प्रसूतास् तेष् आं भोजनादि-व्यवहारः सत्-कुल-प्रसूतान् गौडी यान् ब्राह्मणान् विना न सम्भवति । तथा हि—निजत्वे गौडी यान् इति ज्ञात्वा सर्वज्ञ-शिरोमणिर् महाप्रभुः श्री -रूप-सनातनौ निजान्तरङ्गौ विज्ञाप्य तयोः सर्व-शक्तिं संचार्य पश्चिम-देशे स्वी य-वितरण-भक्त-भूपत्वेन स्थापितवान् । तद्-द्वारा निज-प्रकट् अन-हेतु-भूतं वाञ्छा-त्रय-समुल्लसित-परमान्तरङ्ग-रूपस्यातुल-भजन-रत्नस्य लुप्त-ती र्थादेश् च प्रकट् अनात्, स्वयं प्रकाश-श्री -गोविन्दादि-स्वरूप-राज-सेवा प्रकाशाच् च । ताभ्यां च पुनः श्री -वृ न्दावनं गत्वा श्री -श्री -सेवादिकं परिवारे तत् समर्पितम् । न तु निज-पार्श्व-वर्तिष् उ श्री -गोपाल-भट् ö a-श्री -रघुनाथ-दासादिष् उ स्वतो भगवन्-मन्त्र-गृ ही त-स्व-भ्रातुष् पुत्र-श्री -जी व-गोस्वामिष् उ च । अहो परम-भागवतानां मर्यादा-रक्ष् अण-स्वभावः स्वयं चैते सेवा-समये मन्दिरे न प्रविशन्ति च । किम् उतान्यत् । एतत् तु श्री -चैतन्य-चरितामृ तादौ प्रसिद्धं वर्तते । इति श्री -गोविन्द-देव-सेवाधिपति-श्री -हरिदास-गोस्वामि-चरणानुजी वि-राधाकृ ñ ण-दासोदी रिता साधन-

दी पिका द्विती या कक्ष् आ ॥2॥

(3)

तृ ती य-कक्ष् आ अथ धी र-ललितस्य श्री मद्-गोविन्द-देवस्य (BRS 2.1.63)—

वयसो विविधत्वेऽपि सर्व-भक्ति-रसाश्रयः । धर्मी किशोर एवात्र नित्य-नाना-विलासवान् ॥

तद् यथा (BRS 2.1.308-312)—

वयः कौमार-पौगण्ड-कैशोरम् इति तत् त्रिधा ॥ कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावधि । ä-ñ ओडशाच् च कैशोरं यौवनं स्यात् ततः परम् ॥ औचित्यात् तत्र कौमारं वक्तव्यं वत्सले रसे । पौगण्डं प्रेयसि तत्-तत्-खेलादि-योगतः ॥ श्रैष् ö ह्यम् उज्ज्वल एवास्य कैशोरस्य तथाप्य् अदः । प्रायः सर्व-रसौचित्याद् अत्रोदाह्रियते क्रमात् ॥ आद्यं मध्यं तथा शेष् अं कैशोरं त्रिविधं भवेत् ॥

तत्र मध्यं यथा (BRS 2.1.320-324)

ऊरु-द्वयस्य बाह्वोश् च कापि श्री r उरसस् तथा । मूर्तेर् माधुरिमाद्यं च कैशोरे सति मध्यमे ॥

यथा – स्पृ हयति करि-शुण्डा-दण्डनायोरु-युग्मं गरुड-मणि-कवाट् ई -सख्यम् इच्छत्य् उरश् च । भुज-युगम् अपि धित्सत्य् अर्गलावर्ग-निन्दाम् अभिनव-तरुणिम्नः प्रक्रमे केशवस्य ॥ मुखं स्मित-विलासाढ्यं विभ्रमोत्तरले दृ शौ । त्रि-जगन्-मोहनं गी तम् इत्य् आदिर् इह माधुरी ॥

Page 29: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

यथा – अनङ्ग-नय-चातुरी -परिचयोत्तरङ्गे दृ शौ मुखाम्बुजम् उदञ्चित-स्मित-विलास-रम्याधरम् । अचञ्चल-कुलाङ्गना-व्रत-विडम्बि-सङ्गी तकं हरेस् तरुणिमाङ्कुरे स्फुरति माधुरी काप्य् अभूत् ॥

वैदग्धी -सार-विस्तारः कुञ्ज-केलि-महोत्सवः । आरम्भो रास-ली लादेर् इह चेष् ö आदि-सौष् ö हवम् ॥

ö ई का श्री मज्-जी व-गोस्वामि-चरणानां मध्ये शेष् a-वयस-प्रायः सर्वत्र समानत्वम् । इह मध्ये चेष् ö आदि-सौष् ö हवं, यथा (BRS 2.1.325)–

व्यक्तालक्त-पदैः क्वचित् परिलुट् हत्-पिञ्छावतंसैः क्वचित् तल्पैर् विच्युत-काञ्चिभिः क्वचिद् असौ व्याकी र्ण-कुञ्जोत्करा । प्रोद्यन्-मण्डल-बन्ध-ताण्डव-घट् आलक्ष् मोल्लसत्-सैकता गोविन्दस्य विलास-वृ न्दम् अधिकं वृ न्दाट् अवी शंसति ॥

धी र-ललित-लक्ष् अणम् (BRS 2.1.230-2) –

विदग्धो नव-तारुण्यः परिहास-विशारदः । निश्चिन्तो धी र-ललितः स्यात् प्रायः प्रेयसी -वशः ॥

यथा -- वाचा सूचित-शर्वरी -रति-कला-प्रागल्भ्यया राधिकां व्री डा-कुञ्चित-लोचनां विरचयन्न् अग्रे सखी नाम् असौ । तद्-वक्ष् o-रुह-चित्र-केलि-मकरी -पाण्डित्य-पारं गतः कैशोरं सफली -करोति कलयन् कुञ्जे विहारं हरिः ॥

गोविन्दे प्रकट् अं धी र-ललितत्वं प्रदर्श्यते । उदाहरन्ति नाट् य-ज्ञाः प्रायोऽत्र मकर-ध्वजम् ॥

अतएव धी र-ललित-लक्ष् अणस्थायिक-श्री -गोविन्द-देवे मध्य-कैशोरं व्यकं दृ श्यते ।

अन्तःपुरस् तु देवस्य मध्ये पूर्या मनोहरम् । मणि-प्राकार-संयुक्तं वर-तोरण-शोभितम् ॥ विमानैर् गृ हमुख्यैश् च प्रासादैर् बहुभिर् वृ तम् । दिव्यापसरोगणैः स्त्री भिः सर्वतः समलङ्कृ तम् ॥ मध्ये तु मण्डपं दिव्यं राजस्थानं महोत्सवम् । माणिक्य-स्तम्भ-सहस्र-जुष् ö अं रत्न-मयं शुभम् ॥ नित्य-मुक्तैः समाकी र्णं साम-गानोपशोभितम् । मध्ये सिंहासनं रम्यं सर्व-वेद-मयं शुभम् ॥ धर्मादि-दैवतैर् नित्यैर् वृ तं वेदमयात्मकैः । धर्म-ज्ञान-महैश्वर्य-वैराग्यैः पाद-विग्रहैः ॥ वसन्ति मध्यमे तत्र वह्नि-सूर्य-सुधांशवः । कूर्मश् च नागराजश् च वैनतेयस् त्रयी श्वरः ॥ छन्दांसि सर्व-मन्त्राश् च पी ö ह-रूपत्वम् आस्थिताः । सर्वाक्ष् अर-मयं दिव्यं योग-पी ö हम् इति स्मृ तम् ॥ तन्-मध्येऽष् ö a-दलं पद्मम् उदयार्क-सम-प्रभम् । तन्-मध्ये कर्णिकायां तु सावित्र्यां शुभ-दर्शने ॥ ई श्वर्या सह देवेशस् तत्रासी नः परः पुमान् । इन्दी वर-दल-श्यामं सूर्य-कोट् i-सम-प्रभः ॥

इति तृ ती य-कक्ष् आ ॥3॥

(4)

Page 30: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

चतुर्थ-कक्ष् आ अथ श्री -गोपाल-देव-मन्त्र-माहात्म्यम् ।

मन्त्रास् तु कृ ñ ण-देवस्य साक्ष् आद् भगवतो हरेः । सर्वावतार-बी जस्य सर्वतो वी र्यवत्तमा ॥

तथा च बृ हद्-गौतमी ये श्री -गोविन्द-वृ न्दावनाख्ये—

सर्वेष् आं मन्त्र-वर्याणां श्रेष् ö हो वैष् णव उच्यते । विशेष् आत् कृ ñ ण-मनवो भोग-मोक्ष् ऐक-साधनम् ॥ यस्य यस्य च मन्त्रस्य यो यो देवस् तथा पुनः । अभेदात् तन्-मनूनां च देवता सैव भाष् यते ॥ कृ ñ ण एव परं ब्रह्म सच्चिदानन्द-विग्रहः । स्मृ ति-मात्रेण तेष् आं वै भुक्ति-मुक्ति-फल-प्रदः ॥ तत्रापि भगवत्तां स्वां तन्वतो गोप-ली लया । तस्य श्रेष् ö हतमा मन्त्रास् तेष् v apy añ ö ädaçäkñ araù ||

अथाष् ö आदशाक्ष् अर-माहात्म्यं तापनी -श्रुतिष् u

ओं मुनयो ह वै ब्रह्माणम् ऊचुः । कः परमो देवः । कुतो मृ त्युर् बिभेति । कस्य ज्ञानेनाखिलं ज्ञातं भवति । केनेदं विश्वं संसरती ति । तान् उ होवाच ब्राह्मणः -- कृ ñ णो वै परमं दैवतम् । गोविन्दान् मृ त्युर् बिभेति । गोपी -जन-वल्लभ-ज्ञानेनाखिलं ज्ञातं भवति । स्वाहयेदं संसरती ति । तम् उ होचुः । कः कृ ñ णो गोविन्दः कोऽसौ गोपी -जन-वल्लभः कः का स्वाहेति । तान् उवाच ब्राह्मणः पाप-कर्ष् अणो गो-भूमि-वेद-विदितो वेदिता गोपी -जनाविद्या-कला-प्रेरकस् तन्-माया चेति । सकलं परं ब्रह्मैव तत् । यो ध्यायति रसति भजति सोऽमृ तो भवति सोऽमृ तो भवती ति । ते होचुः -- किं तद्-रूपं किं रसनं कथं वाहो तद्-भजनं । तत् सर्वं विविदिष् अताम् आख्याही ति । तद् उ होवाच हैरण्यः -- गोप-वेशम् अभ्राभं तरुणं कल्प-द्रुमाश्रितम् ॥ (GTU 1.2-8) किं च, तत्रैवा ग्रे -- भक्तिर् अस्य भजनम् । तद् इहामुत्रोपाधि-नैरास्येनैवामुष् मिन् मनः-कल्पनम् । एतद् एव च नैष् कर्म्यम् । कृ ñ णं तं विप्रा बहुधा यजन्ति गोविन्दं सन्तं बहुधाराधयन्ति । गोपी जन-वल्लभो भुवनानि दध्रे स्वाहाश्रितो जगद् एजय्जत् स्व-रेताः ॥161॥ (GTU 1.14-15) वायुर् यथैको भुवनं प्रविष् ö ओ जन्ये जन्ये पञ्च-रूपो बभूव । कृ ñ णस् तथैकोऽपि जगद्-धितार्थं शब्देनासौ पञ्च-पदो विभाति ॥162॥ इति । (GTU 1.16)

किं च तत्रैवोपा सन-विधि-कथना नन्तरम् –

एको वशी सर्वगः कृ ñ ण ई ड्य एकोऽपि सन् बहुधा यो विभाति । तं पी ö हस्थं येऽनुभजन्ति धी रास् तेष् आं सुखं शाश्वतं नेतरेष् आम् ॥163॥ (GTU नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान् । तं पी ö हगं येऽनुभजन्ति धी रास् तेष् आं सिद्धिः शाश्वती नेतरेष् आम् ॥164॥ एतद् विष् णोः परमं पदं ये नित्य-मुक्ताः संयजन्ते न कामान् ।

Page 31: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

तेष् आम् असौ गोप-रूपः प्रयत्नात् प्रकाशयेद् आत्म-पदं तदैव ॥165॥ यो ब्रह्माणं विदधाति पूर्वं यो विद्यास् तस्मै गोपायति स्म कृ ñ णः । तं ह दैवम् आत्म-बुद्धि-प्रकाशं मुमुक्ष् उर् वै शरणम् अनुव्रजेत ॥166॥

जप-सङ्ख्या यथा गौतमी य-तन्त्रे (15.4)—अनेन लक्ष् a-जापेन कृ ñ णं पश्यति चक्ष् उष् आ । अनेनेति प्रत्यक्ष् एण स्वरूपेण स्वप्नेन वा कृ ñ ण-साक्ष् आत्कारो भवती त्य् अर्थः । पुरश्चरणादि-विधिस् तु श्री -ब्रह्म-संहिता-गोपाल-tâpané -हरि-भक्ति-विलास-ö ई कायां द्रष् ö अव्यः । स तु विशेष् ato yoga-pé ö he drañ ö avyaù |

ओंकारेणान्तरितं ये जपन्ति गोविन्दस्य पञ्चपदं मनुम् । तेष् आम् असौ दर्शयेद् आत्म-रूपं तस्मान् मुमुक्ष् उर् अभ्यसेन् नित्य-शान्त्यै ॥167॥ तस्माद् अन्ये पञ्चपदाद् अभूवन् गोविन्दस्य मनवो मानवानाम् । दशार्णाद्यास् तेऽपि सङ्क्रन्दनाद्यैर् अभ्यस्यन्ते भूति-कामैर् यथावत् ॥168॥ किं च तत्रैव— तद् उ होवाच ब्राह्मणोऽसाव् अनवरतं मे ध्यातः स्तुतः परार्धान्ते सोऽबुध्यत । गोप-वेशो मे पुरुष् अः पुरस्ताद् आविर्बभूव । ततः प्रणतेन मयाऽनुकूलेन हृ दा मह्यम् अष् ö आदशार्णं स्वरूपं så ñ ö aye दत्त्वान्तर्हितः । पुनः सिसृ क्ष् आ मे प्रादुरभूत् । तेष् v अक्ष् अरेष् उ भविष् यज्-जगद्-रूपं प्रकाशयत् । तद् इह काद् आपो । लात् पृ थिवी । ई तोऽग्निः । बिन्दोर् इन्दुः । तन्-नादाद् अर्क इति क्ली à-काराद् असृ जम् । कृ ñ णाद् आकाशं यद् वायुर् इत्य् उत्तरात् सुरभिं विद्यां प्रादुरकार्ष् अम् । तद्-उत्तरात् तद्-उत्तरात् स्त्री -पुमादि चेदं सकलम् इदं इति ॥169॥

तथा च गौतमी ये—

क्ली à-काराद् असृ जद् विश्वम् इति प्राह श्रुतेः शिरः । ल-कारात् पृ थिवी जाता क-काराज् जल-सम्भवः ॥170॥ ई -काराद् वह्निर् उत्पन्नो नादाद् आयुर् अजायत । बिन्दोर् आकाश-सम्भूतिर् इति भूतात्मको मनुः ॥ स्वा-शब्देन च क्ष् एत्रज्ञो हेति चित्-प्रकृ तिः परा । तयोर् ऐक्य-समुद्भूतिर् मुख-वेष् ö अन-वर्णकः ॥ अतएव हि विश्वस्य लयः स्वाहार्णके भवेत् ॥171॥

पुनश् च सा श्रुतिः --

एतस्यैव यजनेन चन्द्र-ध्वजो गत-मोहम् आत्मानं वेदयित्वा ओंकारान्तरालकं मनुम् आवर्तयत् सङ्ग-रहितोऽभ्यानयत् । तद् विष् णोः परमं पदं सदा पश्यन्ति सूरयः । दिवी व चक्ष् उर् आततम् । तस्माद् एनं नित्यम् अभ्यसेत् ॥172॥ इत्य् आदि ।

तत्रैवाग्रे --

यस्य पूर्व-पदाद् भूमिर् द्विती यात् सलिलोद्भवः । तृ ती यात् तेज उद्भूतं चतुर्थाद् गन्ध-वाहनः ॥173॥ पञ्चमाद् अम्बरोत्पत्तिस् तम् एवैकं समभ्यसेत् । चन्द्र-ध्वजोऽगमद् विष् णुः परमं पदम् अव्ययम् ॥174॥ ततो विशुद्धं विमलं विशोकम् अशेष् a-लोभादि-निरस्त-सङ्गम् । यत् तत् पदं पञ्च-पदं तद् एव स वासुदेवो न यतोऽन्यद् अस्ति ॥175॥

Page 32: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

तम् एकं गोविन्दं सच्-चिद्-आनन्द-विग्रहम् पञ्च-पदं वृ न्दावन-सुर-भूरुह-तलासी नं सततं स-मरुद्-गणोऽहं परमया स्तुत्या तोष् अयामि ॥176॥ इति ।

किं च स्तुत्य्-अनन्तरम् -- अमुं पञ्चपदं मन्त्रम् आवर्तयेद् यः स यात्य् अनायासतः केवलं तत् पदं तत् । अनेजद् एकं मनसो जवी यो नैतद् देवा आप्नुवन् पूर्वम् अर्शात् । तस्मात् कृ ñ ण एव परो देवस् तं ध्यायेत् तं रसेत् तं यजेद् इति ओं तत् सद् इति ।

त्रैलोक्य-संमोहन-तन्त्रे च, देवी à प्रति श्री -महादेवोक्ताष् ö आदशाक्ष् अर-प्रसङ्ग एव –

धर्मार्थ-काम-मोक्ष् आणाम् ई श्वरो जगद्-é श्वरः । सन्ति तस्य महाभागा अवताराः सहस्रशः ॥ तेष् आं मध्येऽवताराणां बालत्वम् अतिदुर्लभम् । अमानुष् आणि कर्माणि तानि तानि कृ तानि च ॥ शापानुग्रह-कर्तृ त्वे येन सर्वं प्रतिष् ö हितम् । तस्य मत्न्रं प्रवक्ष् यामि साङ्गोपाङ्गम् अनुत्तमम् ॥ यस्य विज्ञान-मात्रेण नरः सर्वज्ञताम् इयात् । पुत्रार्थी पुत्रम् आप्नोति धर्मार्थी लभते धनम् ॥ सर्व-शास्त्रार्थ-पारज्ञो भवत्य् एव न संशयः । त्रैलोक्यं च वशी कुर्यात् व्याकुली कुरुते जगत् ॥ मोहयेत् सकलं सोऽपि मारयेत् सकलान् रिपून् । बहुना किम् इहोक्तेन मुमुक्ष् उर् मोक्ष् अम् आप्नुयात् ॥ यथा चिन्तामणिः श्रेष् ö हो यथा गौश् च यथा सती । यथा द्विजो यथा गङ्गा तथासौ मन्त्र उत्तमः ॥ यथावद् अखिल-श्रेष् ö हं यथा शास्त्रं तु वैष् णवम् । यथा सुसंस्कृ ता वाणी तथासौ मन्त्र उत्तमः ॥

किं च --

अतो मया सुरेशानि प्रत्यहं जप्यते मनुः । नैतेन सदृ शः कश्चिद् जगत्य् अस्मिन् चरचरे ॥

सनत्कुमार-कल्पेऽपि –

गोपाल-विष् अया मन्त्रास् त्रयस्त्रिंशत् प्रभेदतः । तेष् उ सर्वेष् उ मन्त्रेष् उ मन्त्र-राजम् इमं शृ णु ॥ सुप्रसन्नम् इमं मन्त्रं तन्त्रे सम्मोहनाह्वये । गोपनी यस् त्वया मन्त्रो यत्नेन मुनि-पुङ्गव ॥ अनेन मन्त्र-राजेन महेन्द्रत्वं पुरन्दरः । जगाम देव-देवेशो विष् णुना दत्तम् अञ्जसा ॥ दुर्वाससः पुरा शापाद् असौभाग्येन पी डितः । स एव सुभगवत्वं वै तेनैव पुनर् आप्तवान् ॥ बहुना किम् इहोक्तेन पुरश्चरण-साधनैः । विनापि जप-मात्रेण लभते सर्वम् ई प्सितम् ॥

प्रभुं श्री -कृ ñ ण-चैतन्यं तं नतोऽस्मि गुरूत्तमम् । कथञ्चिद् आश्रयाद् यस्य प्राकृ तोऽप्य् उत्तमो भवेत् ॥

इति श्री -हरि-भक्ति-विलासे मन्त्र-माहात्म्य-कथने श्री -गोपाल-मन्त्र-माहात्म्य-कथनम् । तत्र मन्त्रोद्धारणं च यथा ब्रह्म-संहितायां (5.24) च—

कामः कृ ñ णाय गोविन्द ङे गोपी -जन इत्य् अपि । वल्लभाय प्रिया वह्नेर् मन्त्रम् ते दास्यति प्रियम् ॥

क-कारो ली ला-शक्तिः । ल-कारो भू-शक्तिः । ई -कारः श्री -शक्तिः म-कारस् तत्त्व-विशिष् ö aù । kå ñ णायेति सर्व-चित्ताकर्ष् अकायेति । अथवा—

कृ ñ i-शब्दश् च सत्तार्थो णश् चानन्द-स्वरूपकः । सुख-रूपो भवेद् आत्मा भावानन्द-मयत्वतः ॥ इति ।

Page 33: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

गोविन्दायेति पूर्ववत् । गाम् इन्द्रिय-कुलं विन्दती ति गोविन्दः । गां गोवर्धनम् उद्धृ त्य परमैश्वर्य-प्रदत्वेन रक्ष् अति पालयती ति गोविन्दस् तस्मै । गोपी -जन-वल्लभायेति—

गोपी ति प्रकृ तिं विद्याज् जनस् तत्त्व-समूहकः । अनयोर् आश्रयो व्याप्त्या कारणत्वेन चेश्वरः ।

पूर्वार्थे स्वाहेत्य् अस्य तथा-तथाभूतायात्मानं समर्पयामि । तत्र क्रम-दी पिकायाम् (1.1)—

कलात्त-माया-लवकात्त-मूर्तिः कल-क्वणद्-वेणु-निनाद-रम्यः । श्रितो हृ दि व्याकुलयंस् त्रिलोकी श्रियेऽस्तु गोपी -जन-वल्लभो वः ॥

अथ संमोहन-तन्त्रोद्धारणम्—

वाग्-भवं मदन-शक्तिम् इन्दिरा- संयुतः सकल-विद्ययाञ्चितः । मन्त्र एष् अ भुवनार्ण ई रितो व्यत्ययेन सकल इष् ö a-साधकः ॥

अथ मन्त्र-सिद्धि-लक्ष् अणं—

आदाव् ऋ ñ y-आदि-न्यासः स्यात् कर-शुद्धिस् ततः परम् । अङ्गुली -व्यापक-न्यासो हृ दादि-न्यास एव च ॥ ताल-त्रयं च दिग्-बन्धः प्राणायामस् ततः परम् । ध्यान-पूजा जपश् चैव सर्व-तन्त्रेष् v अयं विधिः ॥

न्यास-विधिः—श्री -व्रजाचार्य-श्री मद्-रूप-गोस्वामि-भजनानुसारेण । अहङ्काराधिष् ö हातृ त्वाद् भूत-शुद्धेर् अधिदेवाय सङ्कर्ष् अणाय नमः । हे सङ्कर्ष् अण-देव प्रसी द कृ पां कुरु । अस्य जनस्य देह-रूपेण परिणतं भूत-पञ्चकं यथा सद्यः शुध्येद् उपासनोपयुक्तं स्यात् तथा कृ पां कुरु । अथ मा तृ का -ध्या नम्—

चिकुर-कलित-पिञ्छां पी न-तुङ्ग-स्तनाभ्यां कर-जल-रुहि विद्यां दक्ष् इणे पद्म-रूपाम् । दधि-घट् अम् अपि सव्ये बिभ्रती à तुङ्ग-विद्याम् अमृ त-किरण-कान्तिं मातृ का-मूर्तिम् ई डे ॥

केशव-की र्तिका दि-ध्या नम्—

कोणेनाक्ष् णोः पृ थु-रुचिः मिथो हारिणा लिह्यमानाव् एकैकेन प्रचुर-पुलकेनोपगुढौ भुजेन । गौरी -श्यामौ व सन-युगलं श्याम-गौरं वसानौ राधा-कृ ñ णौ स्मर-विलसितोद्दाम-तृ ñ णौ स्मरामि ॥

तत्-तन्-मासस्य वासुदेवोऽधिष् ö हाता । स स्तोक-कृ ñ णोऽत्र ज्ञेयः । तस्य ध्यानम् उच्यते—

अभ्र-श्यामं विद्युद्-उद्यद्-दुकूलं स्मेरं ली लाम्भोज-विभ्राजि-हस्तम् । पिञ्छोत्तंसं वासुदेव-स्वरूपं कृ ñ ण-प्रेष् ö हं स्तोक-कृ ñ णं नमामि ॥

आनन्द-घनं स्मरेन् मनस्वी । तत्र कुट् ö इम-वरे स्फुट् a-दी प्त-योग-पी ö हं विचिन्त्य—

तस्माज् ज्वलायाम् उरुकर्णिकायां विराजितायां स्थिति-सौख्य-भाजो ।

Page 34: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

नव्याम्बुद-स्वर्ण-विडम्बि-भासौ कृ ñ णं च राधां च विचिन्तयामि ॥ मन्त्रार्थं मन्त्र-चैतन्यं योनि-मुद्रां न वेत्ति यः । शत-कोट् i-जपेनापि तस्य सिद्धिर् न जायते ॥

पुनश् च मन्त्रोद्धारणे यथा दश-संस्काराः (सारदा-तिलके)—

जननं जी वनं चेति ताडनं रोधनं तथा । अथाभिष् एको विमली करणाप्यायने पुनः । तर्पणं दी पनं गुप्तिर् दशैता मन्त्र-संस्क्रियाः ॥

पुनश् च—

उपायास् तत्र कर्तव्याः सप्त शङ्कर-भाष् इताः । भ्रामणं रोधनं वश्यं पी डनं पोष् a-शोष् अणे ॥ दहनान्तं क्रमात् कुर्यात् ततः सिद्धो भवेन् मनुः । जपात् सिद्धिर् जपात् सिद्धिर् जपात् सिद्धिर् न संशयः ॥ अहर्निशं जपेद् यस् तु मन्त्री नियत-मानसः । स पश्यति न सन्देहो गोप-वेश-धरं हरिम् ॥

अथ खण्ड-पुरश्चरण-विधिः—

सूर्योदयात् समारभ्य यावत् सूर्योदयान्तरम् । तावत् कालं मनुं जप्त्वा सर्व-सिद्धी श्वरो भवेत् ॥

प्रथमम् उदयोदयम् । द्विती ये उदयास्तम् । तृ ती ये निष् कामाणां प्रति सतोदयम् । चतुर्थे अस्तास्तम् । तत्र—

निष् कामाणाम् अनेनैव साक्ष् आत्कारो भविष् यति । अर्थ-सिद्धिः सकामानां सर्वा वै भक्तिम् आलभेत् ॥ पञ्चाङ्गम् एतत् कुर्वी त यः पुरश्चरणं बुधः । स वै विजयते लोके विद्यैश्वर्य-सुतादिभिः ॥

एवं ग्रासाद् विमुक्ति-पर्यन्तम् इत्यादि-खण्ड-करोपरागादि-पुरश्चरणादि-प्रयोगम् आह । वैशा ख-कृ त्यं बृ हद्-गौतमी ये—

अनेन लक्ष् a-जापेन कृ ñ णं पश्यति चक्ष् उष् आ । वैशाख-कृ ñ ण-प्रतिपद्य् आरभ्य पौर्णमासी -पर्यन्तम् ॥

अथ पञ्च-दिवसी -प्रयोगम् आह—

चैत्रेऽथवा वैशाखे शुक्लैकादश्याम् आरभ्य पौर्णमासी -पर्यन्तम् । जप-नियमम् अयुत-द्वयं मनौ तथा चत्वरिंशत् सहस्रं दशार्णे ॥ इति ।

पूर्व-सेवा ख्य-पुरश्चरण-प्रयोगम् आह क्रम-दी पिकायां (5.49-69)—

सायाह्ने वासुदेवं यो नित्यम् एव यजेन् नरः । सर्वान् कामान् अवाप्यान्ते स याति परमां गतिम् ॥ रात्रौ चेन् मन्मथाक्रान्त-मानसं देवकी -सुतम् । यजेद् रास-परिश्रान्तं गोपी -मण्डल-मध्यगम् ॥ पृ थुं सुवृ त्तं मसृ णं वितस्ति- मात्रोन्नतं कौ विनिखन्य शङ्कुम् । आक्रम्य पद्भ्याम् इतरेतरात्त-

Page 35: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

हस्तैर् भ्रमोऽयं खलु रास-गोष् ö ही ॥51॥ स्थल-नी रज-सून-पराग-भृ ता लहरी -कण-जाल-भरेण सता । मरुता परितापहृ ताध्युष् इते विपुले यमुना-पुलिने विमले ॥52॥ अशरी र-निशान्त-शरोन्मथित- प्रमदा-शत-कोट् इभिर् âkulite । उडुनाथ-करिर् विशदी कृ त-दिक्- प्रसरे विचरद्-भ्रमरी -निकरे ॥53॥ विद्याधर-किन्नर-सिद्ध-सुरैः गन्धर्व-भुजङ्गम-चारणकैः । दारोपहितैः सुविमान-गतैः स्वस्थैर् अभिवृ ñ ö a-सुपुष् प-चयैः ॥54॥ इतरेतर-बद्ध-कर-प्रमदा- गण-कल्पित-रास-विहार-विधौ । मणि-शङ्कु-गम् अप्य् अमुनावपुष् आ बहुधा विहित-स्वक-दिव्य-तनुम् ॥55॥ सुदृ शाम् उभयोः पृ थग्-अन्तरगं दयिता-गण-बद्ध-भुज-द्वितयम् । निज-सङ्ग-विजृ म्भद्-अनङ्ग-शिखि- ज्वलिताङ्ग-लसत्-पुलकालि-युजाम् ॥56॥ विविध-श्रुति-भिन्न-मनोज्ञतर- स्वरसप्तक-मूर्च्छन-ताल-गणैः । भ्रममाणम् अमूभिर् उदार-मणि- स्फुट् a-मण्डन-शिञ्जित-चारुतरम् ॥57॥ इति भिन्न-तनुं मणिभिर् मिलितं तपनी य-मयिर् इव भारकतम् । मणि-निर्मित-मध्यग-शङ्कु-लसद्- विपुलारुण-पङ्कज-मध्य-गतम् ॥58॥ अतसी -कुसुमाभ-तनुं तरुणं तरुणारुण-पद्म-पलाश-दृ शम् । नव-पल्लव-चित्र-सुगुच्छ-लसच्- छिखि-पिच्छ-पिनद्ध-कच-प्रचयम् ॥59॥ चट् उल-भ्रुवम् इन्दु-समान-मुखं मणि-कुण्डल-मण्डित-गण्ड-युगम् । शश-रक्त-सदृ k-दशन-च्छदनं मणि-राजद्-अनेक-विधाभरणम् ॥60॥ असन-प्रसव-च्छदनोज्ज्वलसद्- वसनं सुविलास-निवास-भुवम् । नव-विद्रुम-भद्र-कराङ्घ्रि-तलं भ्रमराकुल-दाम-विराजि-तनुम् ॥61॥ तरुणी -कुच-युक्-परिरम्भ-मिलद्- घुसृ णारुण-वक्ष् असम् उक्ष् a-गतिम् । शिव-वेणु-समी रित-गान-परं स्मर-विह्वलितं bhuvanaika-gurum ||62|| prathamodita-pé ö ha-vare vidhivat

Page 36: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

प्रयजेद् इति रूपम् अरूपम् अजम् । प्रथमं परिपूज्य तद्-अङ्ग-वृ त्तिं मिथुनानि यजेद् रसगानि ततः ॥63॥ दल-ñ ओडशके स्वरम् ऊति-गणं सह-शक्तिकम् उत्तम-रास-गतम् । सरमा-मदनम् स्व-कला-सहित- मिथुनाह्वम् अथेन्द्रप-विप्र-मुखान् ॥64॥ इति सम्यग् अमुं परिपूज्य हरिं चतुरावृ ति-संवृ तम् आर्द्र-मतिः । रजतारचिते चष् अके स-सितं सुशृ तं सुपयोऽस्य निवेदयतु ॥65॥ विभवे सति k¸ अंस्यमयेष् उ पृ थक् चष् अकेष् उ तु ñ ओडशसु क्रमशः । मिथुनेष् उ निवेद्य पयः स-सितं विदधी त पुरोवद् अथो सकलम् ॥66॥ सकल-भुवन-मोह्नं विधिं यो नियतम् अमुं निशि निश्य् उदार-चेताः । भजति स खलु सर्व-लोक-पूज्यः श्रियम् अतुलां समवाप्य यात्य् अनन्तम् ॥67॥ निशि वा दिनान्त-समये प्रपूजयेन् नित्यशोऽच्युतं भक्त्या । समपहलम् उभयं हि ततः संसाराब्धिं समुत्तिती र्ष् अति यः ॥68॥ इत्य् एवं मनु-विग्रहं मधु-रिपुं यो वा त्रिकालं यजेत् तस्यैवाखिल-जन्तु-जात-दयितस्याम्भोधिजा-वेश्मनः । हस्ते धर्म-सुखार्थ-मोक्ष् a-तरवः सद्-वर्ग-सम्प्रार्थिताः सान्द्रानन्द-महा-रस-द्रव-मुचो येष् आं फल-श्रेणयः ॥69॥

nitya-kå tya-prayogam ä ha—

ओं नमः श्री -कृ ñ णाय । ओम् अस्य श्री -भगवद्-गी ता-माला-मत्रस्य भगवान् वेद-व्यास å ñ or anuñ ö up-छन्दः श्री -कृ ñ णः परमात्मा देवता जपे विनियोगः । अशोच्यान् अन्वशोचस् त्वं प्रज्ञावादांश् च भाष् असे (2.11) इति बी जम् । सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रज (18.66) इति शक्तिः । अहं त्वा सर्वपापेभ्यो मोक्ष् अयिष् यामि मा शुचः (18.66) इति की लकम् । ऊर्ध्व-मूलम् अधः-शाखम् अश्वत्थं प्राहुर् अव्ययम् (15.1) इति कवचम्। अमुक-कर्मणि विनियोगः । नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः (2.27) इत्य् अङ्गुष् ö आभ्यां नमः । न चैनं क्लेदयन्त्य् आपो न शोष् अयति मारुतः (2.27) इति तर्जनी भ्यां नमः । अच्छेद्योऽयम् अदाह्योऽयम् अक्लेद्योऽशोष् य एव च (2.24) इति मध्यमाभ्यां नमः । नित्यः सर्वगतः स्थाणुर् अचलोऽयं सनातनः (2.24) इति अनामिकाभ्यां नमः । पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः (11.5) इति कनिष् ö हाभ्यां नमः । नानाविधानि दिव्यानि नानावर्णाकृ ती नि च (11.5) इति कर-तल-पृ ñ ö हाभ्यां नमः । नैनं छिन्दन्ति शस्त्राणि इति हृ दयाय नमः । न चैनं क्लेदयन्त्य् आपो इति शिरसे स्वाहा । अच्छेद्योऽयम् अदाह्योऽयम् इति शिखायै वष् अट् । नित्यः सर्वगतः स्थाणुः इति कवचाय हूं । पश्य मे पार्थ रूपाणि इति नेत्र-त्रयाय वौष् अट् । नानाविधानि दिव्यानि इत्य् अस्त्राय फट् । श्री -कृ ñ ण-प्री त्य्-अर्थं जपे विनियोगः ।

Page 37: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

(श्री -गी ता -मा हा त्म्यम्)—

पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं व्यासेन ग्रथितां पुराण-मुनिना मध्ये महाभारते । अद्वैतामृ त-वर्ष् इणी à भगवती m अष् ö आदशाध्यायिनी à अम्ब त्वाम् अनुसन्दधामि भगवद्-गी ते भव-द्वेष् इणी m ॥ नमोऽस्तु ते व्यास विशाल-बुद्धे फुल्लारविन्दायातपत्र-नेत्रे । येन त्वया भारत-तैल-पूर्णः प्रज्वलितो ज्ञानमयः प्रदी पः ॥ प्रपन्न-परिजाताय तोत्र-वेत्रैक-पाणये । ज्ञान-मुद्राय कृ ñ णाय गी तामृ त-दुहे नमः ॥ सर्वोपनिष् अदो गावो दोग्धा गोपाल-नन्दनः । पार्थो वत्सः सुधी r भोक्ता दुग्धं गी तामृ तं महत् ॥ वसुदेव-सुतं देवं कंस-चाणूर-मर्दनम् । देवकी -परमानन्दं कृ ñ णं वन्दे जगद्-गुरुम् ॥ भी ñ म-द्रोण-तट् आ जयद्रथ-जला गान्धारी -नी लोत्पला शल्य-ग्राहवती कृ पेण वहिनी कर्णेन वेलाकुल । अश्वत्ताम-विकर्ण-घोर-मकरा दुर्योधनावर्तिनी सोत्ती र्णा खलु पाण्डवार्णव-नदी कैवर्तकः केश्वः ॥ पाराशर्य-वचः सरोजम् अमलं गी तार्थ-गन्धोत्कट् अं नानाख्यानक-केशरं हरि-कथा-सम्बोधनाबोधितम् । लोके सज्जन-ñ अट् पदैर् अहरहः पेपी यमानं मुदा भूयाद् भारत-पङ्कजं कलिमल-प्रध्वंसनं श्रेयसे ॥ मूकं करोति वाचालं पङ्गुं लङ्घायते गिरिम् । यत्-कृ पा तम् अहं वन्दे परमानन्द-माधवम् ॥ यं ब्रह्मा वरुणेन्द्र-रुद्र-मरुतः स्तुन्वन्ति दिव्यैः स्तवैर् वेदैः साङ्ग-पद-क्रमोपनिष् अदैर् गायन्ति यं साम-गाः । ध्यानावस्थित-तद्-गतेन मनसा पश्यन्ति यं योगिनो यस्यान्तं न विदुः सुरासुर-गणा देवाय तस्मै नमः ॥ (12.13.1)

इति न्यास-विधिः । कार्पण्य-दोष् ओपहत-स्वभावः पृ च्छामि त्वां धर्म-संमूढ-चेताः । यच् छ्रेयः स्यान् निश्चितं ब्रूहि तन् मे शिष् यस् तेऽहं शाधि मां त्वां प्रपन्नम् ॥ (2.7)

जप-नियम-सङ्ख्या अष् ö ओत्तर-शतम् । अथवा सहस्रम् । प्रयोगम् आह—

(श्री -गोपा ल-कवचम् |)

पुलस्त्य उवाच— भगवन् सर्व-धर्मज्ञ कवचं यत् प्रकाशितम् । त्रैलोक्य-मङ्गल नाम कृ पया ब्रह्मणे पुरा ॥ ब्रह्मणा कथितं मह्यं परं स्नेहाद् वदामि ते । अतिगुह्यतमं तत्त्वं ब्रह्म मन्त्रोघ-विग्रहम् ॥ यद् धृ त्वा पट् हनाद् ब्रह्मा så ñ ö ià vitanute सदा । यद् धृ त्वा पट् हनाद् पाति महा-लक्ष् मी r जगत् त्रयम् ॥ पट् हनाद् धारणाच् छम्भुः संहर्ता सर्व-तत्त्व-वित् ।

Page 38: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

त्रैलोक्य-जननी दुर्गा महिष् आदि-महासुरान् ॥ वर-दृ प्तान् जघानैव पट् हनाद् धारणाद् यतः । एवम् इन्द्रादयः सर्वे सर्वैश्वर्यम् अवाप्नुयुः ॥ शिष् याय भक्ति-युक्ताय साधकाय प्रकाशयेत् । शट् हाय पर-शिष् याय निन्दकाय तथैव हि ॥ हरिभक्ति-विही नाय पर-दार-रताय च । कृ पणाय कुशी लाय दत्त्वा मृ त्युम् अवाप्नुयात् ॥ त्रैलोक्य-मङ्गलस्यापि कवचस्य प्रजापतिः । ऋ ñ इश् छन्दश् च गायत्री देवो नारायणः स्वयम् ॥ धर्मार्थ-काम-मोक्ष् एष् उ विनियोगः प्रकी र्तितः । ओं प्रणवो मे शिरः पातु नमो नारायणाय च । भालं पायान् नेत्र-युग्मम् अष् ö आर्णो भक्ति-मुक्तिदः ॥ क्ली à पायाच् छ्रोत्र-युग्मं चैकाक्ष् अरः सर्व-मोहनः । क्ली à कृ ñ णाय सदा घ्राणं गोविन्दायेति जिह्विकाम् । गोपी -जन-पदं वल्लभाय स्वाहाननं मम ॥ अष् ö आदशाक्ष् अरो मन्त्रः कण्ट् हं पायाद् दशाक्ष् अरः । गोपी -जन-पदं वल्लभाय स्वाहा भुज-द्वयम् ॥ क्ली à ग्लौं क्ली à करौ पायात् क्ली à कृ ñ णायाङ्गजोऽवतु । हृ दयं श्री -भुवनेशः क्ली à कृ ñ णाय क्ली à स्तनौ मम ॥ गोपालायाग्निजायां तं कुक्ष् i-युग्मं सदावतु । क्ली à कृ ñ णाय सदा पातु पार्श्व-युग्मं मनूत्तमः । कृ ñ ण-गोविन्दकौ पातां स्मराद्यौ ङे-युतौ मनू ॥ अष् ö आदशाक्ष् अरः पातु नाभिं कृ ñ णेति द्व्य्-अक्ष् अरो मनुः । पृ ñ ö हं क्ली à कृ ñ ण-कङ्कालं क्ली à कृ ñ णाय द्वि-ö हान्तकः । सक्थिनी सततं पातु श्री à ह्री à क्ली à ö ह-द्वयम् ॥ उरू सप्ताक्ष् अरः पातु त्रयोदशाक्ष् अरोऽवतु ॥ श्री à ह्री à क्ली à पदतो गोपी -जन-पदं ततः । वल्लभाय स्वाहेति पातु क्ली à ह्री à श्री à च दशार्णकः ॥ जानुनी च सदा पातु ह्री à श्री à क्ली à च दशाक्ष् अरः । त्रयोदशाक्ष् अरः पातु जङ्घे चक्राद्युदायुधः । अष् ö आदशाक्ष् अरो ह्री à-श्री à-पूर्वको विंशद्-अर्णकः ॥ सर्वाङ्गं मे सदा पातु द्वारका-नायको बली । नमो भगवते पश्चाद् वासुदेवाय तत्-परम् ॥ ताराद् यो द्वादशार्णोऽयं प्राच्यां मां सर्वदावतु । श्री à ह्री à क्ली à दशवर्णस् तु क्ली à ह्री à श्री à ñ ओडशाक्ष् अरः ॥ गदाद्यदायुधो विष् णुर् माम् अग्नेर् दिशि रक्ष् अतु । ह्री à श्री à दशाक्ष् अरो मन्त्रो दक्ष् इणे मां सदावतु ॥ तारं नमो भगवते रुक्मिणी -वल्लभाय च । स्वाहेति ñ ओडशार्णोऽयं नैरृ त्यां दिशि रक्ष् अतु ॥ क्ली à पदं हृ ñ ई केशाय नमो मां väruë’vatu । अष् ö आदशार्णः कामान्तो वायव्ये मां सदावतु । श्री à माया काम-कृ ñ णाय ह्री à गोविन्दाय द्वि-ö हो मनुः । द्वादशार्णात्मको विष् णुर् उत्तरे मां सदावतु ॥ वाग् भवं काम-कृ ñ णाय ह्री à गोविन्दाय ततः परम् ॥ श्री à गोपी -जन-वल्लभाय स्वाहा इति ततः परम् । द्वात्रिंशद्-अक्ष् अरो मन्त्रो माम् ऐशान्ये सदावतु । काली यस्य फणा-मध्ये दिव्यं नृ त्यं करोति तम् । नमामि देवकी -पुत्रं नित्य-राजानम् अच्युतम् ॥ द्वात्रिंशद्-अक्ष् अरो मन्त्रोऽप्य् आद्योऽधो मां सर्वतोऽवतु । क्ली à काम-देवाय विद्महे पुष् प-बाणाय धी महि । तन् नोऽनङ्गः प्रचोदयाद् एष् अ मां पातु चोर्ध्वतः ॥ त्रैलोक्य-मङ्गलं नाम कवचं ब्रह्म-रूपिणम् । इति ते कथितं विप्र सर्व-मन्त्रौष् अध-विग्रहम् । ब्रह्मेश-प्रमुखाधी शैर् नारायण-मुखाच् छ्रुतम् ॥ तव स्नेहान् मयाख्यातं प्रवक्तव्यं न कस्यचित् । गुरुं प्रणम्य विधिवत् कवचं प्रपट् hed yadi ॥ sakå d-dis-trir-यथा-ज्ञानं सोऽपि सर्व-तपोमयः । मन्त्रेष् उ सकलेष् v एव देशिको नात्र संशयः ॥

Page 39: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

शतम् अष् ö ओत्तरं सास्य पुरश्चर्या-विधिः स्मृ तः । हवनादी n दशांशेन कृ त्वा तत् साधयेद् ध्रुवम् । यदि चेत् सिद्धि-कवचो विभुर् एव भवेत् स्वयम् ॥ मन्त्र-सिद्धिर् भवेत् तस्य पुरश्चर्या-विधानतः । श्रद्धा-शुद्ध-मतेस् तस्य लक्ष् मी -वाणी vasen mukhe ॥ puñ päïjaly-añ ö अकं दत्त्वा मूलेनैव पट् हेत् सकृ t । दश-वर्ष् a-सहस्राणां पूजायाः फलम् आप्नुयात् ॥ भूर्जे विलिख्य गुट् इकां स्वर्णस्थां धारयेद् यदि कण्ट् हे वा दक्ष् इणे बाहौ सोऽपि विष् णुर् न संशयः ॥ अश्वमेध-सहस्राणि वाजपेय-शतानि च । महा-दानानि यान्य् एव प्रादक्ष् इण्ये भवस् तथा ॥ कलां नार्हन्ति तान्य् एव सकृ d उच्चादणादतः । कवचस्य प्रसादेन जी वन्-मुक्तो भवेन् नरः ॥ त्रैलोक्यं क्ष् ओभयत्य् एव त्रैलोक्य-विजयी भवेत् । इदं कवचम् अज्ञात्वा भजेद् यः पुरुष् ओत्तमम् । शत-लक्ष् a-प्रजप्तोऽपि न मन्त्रः सिद्धि-दायकः ॥

इति सनत्-कुमार-तन्त्रे नवम-पट् अले श्री -नारद-पञ्चरात्रे (4.5)

त्रैलोक्य-मङ्गलं नाम श्री -गोपाल-कवचं समाप्तम् ।

अथ पुरश्चरण-सङ्कल्पा दि-विधिः । श्री -विष् णुर् विष् णुर् नमोऽस्य अमुक-मासे अमुक-पक्ष् ए भास्करे अमुक-तिथौ अमुक-गोत्रोऽमुक-दासस् त्रैलोक्य-संमोहन-तन्त्रोक्त-श्री -कृ ñ ण-देवतायास् त्रैलोक्य-संमोहन-कवच-सिद्धि-कामस् तत् कवचस्याष् ö ओत्तर-शत-जप-तद्-दशांश-होम-तद्-दशांश-तर्पण-तद्-दशांशाभिष् एक-तद्-दशांश-ब्राह्मण-भोजन-रूप-पुरश्चरणम् अहं करिष् ये । एक-दिवसे कार्य-सिद्धिः । प्रयोगः श्री मद्-भागवतानुसारेण दशार्ण-मन्त्र-प्रथमे श्री -भागवत-मङ्गलाचरणे । [The following section is perhaps not in all manuscripts.] atha छा या -पुरुष् a-दर्शन-फलम् आह—

pürvähne sürya-bimbärkaà på ñ ö he kå त्वा नरः शुचिः । अनिमिष् ओ हि स्व-च्छायां गलाद् ऊर्ध्वं विलोकयेत् ॥ तत्र च्छाया-समुद्भूतं पुरुष् अं यदि पश्यति । सर्वावयव-संयुक्तं शुभं वर्ष् आवधिं स्मृ तम् ॥ अदृ ñ ö ए हस्त-कर्णस्य पारयां हृ दये नरः ॥ जी वस्यार्काश्व-दिक्-चन्द्र-वह्नि-नेत्र-समाः क्रमात् । शिरस्य् आदृ ñ ö e ñ अण्मासं सरन्ध्रे हृ दि सप्तकम् ॥ एतज्-ज्ञानं महा-दिव्यं दुष् ö a-शिष् याय नो वदेत् ॥

इति श्री -कंसारि-मिश्र-यशोधर-विरचित-दैवज्ञ-चिन्तामणौ तृ ती य-प्रकाशः समाप्तः । गायत्री -मन्त्रो राधाया मन्त्रः कृ ñ णस्य तत्-परम् । महाप्रभोर् मन्त्र-वरो हरि-नाम तथैव च । मानसी वर-सेवा च पञ्च-संस्कार-संज्ञकः ॥

अहङ्काराधिष् ö हातृ त्वाद् भूत-शुद्धेर् अधिदेवाय सङ्कर्ष् अणाय नमः हे सङ्कर्ष् अण सद्यः शुध्येद् उपासनोपयुक्तं स्यात् तथा कृ पां कुरु । अथ मा तृ का -ध्या नम्—

चिकुर-कलित-पिञ्छां पी न-तुङ्ग-स्तनाभ्यां कर-जल-रुहि विद्यां दक्ष् इणे पद्म-रूपाम् । दधि-घट् अम् अपि सव्ये बिभ्रती à तुङ्ग-विद्याम् अमृ त-किरण-कान्तिं मातृ का-मूर्तिम् ई डे ॥

केशव-की र्तिका दि-ध्या नम्—

Page 40: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

कोणेनाक्ष् णोः पृ थु-रुचिः मिथो हारिणा लिह्यमानाव् एकैकेन प्रचुर-पुलकेनोपगुढौ भुजेन । गौरी -श्यामौ वसन-युगलं श्याम-गौरं वसानौ राधा-कृ ñ णौ स्मर-विलसितोद्दाम-तृ ñ णौ स्मरामि ॥

तत्र न्यासस्य वासुदेवोऽधिष् ö हाता स स्तोक-कृ ñ णोऽत्र ज्ञेयस् तद्-ध्यानम् उच्यते ।

अभ्र-श्यामं विद्युद्-उद्यद्-दुकूलं स्मेरं ली लाम्भोज-विभ्राजि-हस्तम् । पिञ्छोत्तंसं वासुदेव-स्वरूपं कृ ñ ण-प्रेष् ö हं स्तोक-कृ ñ णं नमामि ॥

प्राणायामे निजाभी ñ ö a-देवौ तौ परिचिन्तयेत् ।

अन्योऽन्य-स्कन्ध-वन्दी कृ त-पुलकि-भुजौ हिङ्गुल-स्वर्ण-वर्णं कौशेयानां चतुष् कं धृ त-रुचि दधतौ फुल्ल-वक्त्रारविन्दौ । आचिन्वानौ विहारं परिजन-घट् अया संभृ तारण्य-भूष् औ गौर-श्यामाङ्ग-भासौ स्मित-मधुर-मुखौ नौमि राधा-मुकुन्दौ ॥

कर-कच्छपिकां कृ त्वा ततो ध्यायेत् स्व-देवते ।

इद्धैः सिद्ध-त्रिदश-मुनिभिः प्रष् ö उम् अप्य् अप्रगल्ह्बैर् दूरे स्वस्थैर् विहित-नतिभिः सम्भ्रमैः स्तूयमाना । वैकुण्ट् हाद्यैर् अपि परिजनैः सस्पृ हं प्रेक्ष् इत-श्री r माधुर्येण तिर्भुवन-चमत्कार-विस्तार-दी क्ष् आ ॥ नवी न-यवसाङ्कुर-प्रकर-सङ्कुल-द्रोणिभिः परिस्फुरित-मेखलैर् अखिल-धातु-लेखा-श्रिया । उपस्कृ त-गुहागृ हैर् गिरिभिर् उच्चलन् निर्झरैः क्वचित् क्वचिद् अलङ्कृ तास्फुट् अम् अनुष् ö हानी व स्थला ॥ विकच-कमल-ñ अण्डोत्कूज-कारण्डवानां निरवधि दधि-दुग्धोढाति-मुग्धाम्बु-भाजाम् । लघु-लहरि-भुजाग्रोन्मृ ñ ö अती व द्रुमाणां विघट् इत-घन-धर्मां निम्नगानां घट् आभिः ॥ मद-वलित-वल्गु-सारसैः सरसानां मुहुर् अञ्जसा रसैः । सरसी -रुह-रूढ-रोचिष् आं सरसी नां विसरेण राजिता ॥ (line missing?) गन्धानन्दित-सिन्धुजा-सहचरी -वृ न्दैः क्ष् अणाद् वी क्ष् इतैः । बालार्क-प्रतिम-प्रवाल-सुष् अमा-पूर्णैः सुधा-माधुरी दर्प-ध्वंसि-फलैः पलाशिभिर् अतिस्फी तैर् निरुद्धातपा ॥ मधूली भिर् माद्यन्-मधुकर-वधू-झङ्कृ ति-घट् ä- कृ तानन्ङ्गाराति-प्रमद-वन-भङ्गी -जडिमभिः । समन्ताद् उत्फुल्ल-स्तवक-भर-लब्धावनतिभिर् लता-विञ्छोली भिः पृ थुभिर् अभितो लाञ्छित-तट् आ ॥ कपिञ्जल-वलाकिका-चट् अक-चातकोपयष् ö इकैः पिकैर् मदन-सारिका-शुक-कलिङ्ग-पारावतैः । शत-च्छद-शित-च्छदैः करट् a-खञ्जरी ö आदिभिः शकुन्तिभिर् अकुण्ट् हित-ध्वनिभिर् अन्तर् उद्भाष् इता ॥ आभी राणाम् आनन्द-वृ न्दानि चकोरैश् चन्द्रात्मत्वा लालसया हातुम् अशक्या ।

Page 41: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

तासां लब्धं कुन्तल-साम्यं पिञ्छ-समूहैर् यद्भिर् नृ त्यानुच्चैर् मत्त-मयूर-प्रकरैः । किट् i-किरी ö इभिः शल्यैर् भल्ल-प्लवङ्ग-कुरङ्गमैः सृ मर-चमरैर् गोलाङ्गुलैः समूरुचमूरुभिर् उरुभिर् उरुभिः पारी न्द्रोघैः सरारु-भयोज्झितैः पशुभिर् अशुभोन्मुक्तैर् इव स्थगितान्तरा गड्डरैर् जडिम-डामर-शृ ङ्गैः क्ष् ई रिणी भिर् अपि च च्छगली भिः । गण्ड-शैल-स्मृ ति-सङ्गमाभिः कासरी -ततिभिर् अप्य् अवरुद्धा ॥ स्थलैः क्वचन निस्थलैः स्फट् इक-कुट् ö इम-द्योतिभिर् हरिन्-मणि-मयैर् इव क्वचन शाद्वलैर् उज्ज्वला । निज-प्रवल-माधुरी -मृ दित-हर्म्य-श्रिया प्रसून-भर-मञ्जुला वर-निकुञ्ज-पुञ्जेन च ॥ आराधिता किल कलिन्द-सुतारविन्द- स्यन्दानुबन्ध-रसिकेन समी रणेन । आनन्द-तुन्दिल-चराचर-जी व-वृ न्दा वृ न्दाट् अवी प्रथमम् उच्च-रुचिर् विचित्याम् ॥ कुलकम् । मुहुर् अविकल-कल-झङ्क्रिया-कलापैर् अलि-निकरस्य करम्बितां स्मरेयम् । इह घन-मकरन्द-सिक्त-मूलां परिमल-दिग्ध-दिशं प्रसून-वाट् ई m ॥ इह विद्रुम-विद्रुमं हरिन्-मणि-पत्रं वर-ही र-कोरकम् । कुरुविन्द-फलं श्रवत्-सुधा-प्रसरं कल्प-तरुं स्मरेद् बुधः ॥

å तुभिर् महितस्य तस्य नित्यं प्रकट् अं हेम-तट् ई -मध्ये विचिन्त्य—

mahé ñ ö am añ ö apatram udayan-मिहिराभं चिन्तयेद् इह सरोरुह-वर्यम् । मणि-कुट् ö इमम् अत्र विस्फुरन्तं परमानन्द-घनं स्मरेन् मनस्वी ॥

तत्र कुट् ö इम-वरे स्फुट् a-दी प्तौ योगपी ö हम् अपि विन्चिन्त्य—

तस्योज्ज्वलायाम् उरु-कर्णिकायां विराजितायां स्थित-सौख्य-भाजौ । नव्याम्बुद-स्वर्ण-विडम्बि-भासौ कृ ñ णं च राधां च विचिन्तयामि ॥ शिखर-बद्ध-शिखण्ड-विस्फुरत्- कुट् इल-कुन्तल-वेणु-कृ त-श्रियौ । तिलकित-स्फुरद्-उज्ज्वल-कुङ्कुम- मृ गमदाचित-चारु-विशेष् अकौ ॥ मनोज्ञतर-सौरभ-प्रणय-नन्दद्-इन्दिन्दिरं स्फुरत्-कुसुम-मञ्जरी -विरचितावतंस-त्विष् औ । चलन्-मकर-कुण्डल-स्फुरित-फुल्ल-गण्ड-स्थलं विचित्र-मणि-कर्णिका-द्युति-विली ढ-कर्णाञ्चलाम् ॥ शरद्-अभिमुदितार-विन्द-द्युति- दमनायत-लोहिताञ्चलाङ्कम् अलघु-चट् उल-दी र्घ-दृ ñ ö i-खेला- मधुरिम-खर्वित-खञ्जरी ö a-युवाम् वल-ललाट् a-कृ तार्ध-शशि-प्रभुं द्वि-कलसी ति-कर-स्फुरितालिकाम् ।

Page 42: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

कुसुम-कार्मुक-कार्मुक-विभ्रमो- द्धति-विधूनन-धुर्य-तर-भ्रुवो चित्र-पट् ö a-घट् इकोपम-स्फुरत्- पाश-वर्य-परिवी त-मस्तकम् नासिका-शिखर-लम्बि-वर्तुल- स्थूल-मौक्तिक-रुचाञ्चिताननाम् राका-शारद-शर्वरी श-सुष् अमा-जैत्रानन-श्री -युजौ नव्य्दी र्ण-तिल-प्रसून-दमन-श्री -नासिका-रोचिशौ । राजद्-बिम्ब-विडम्बिकावर-रुचौ गण्डस्थली -न्यक्कृ ते प्रोन्मी लन्-मणि-दर्पणोरु-महसौ सुस्मेरता-सम्पदौ ॥ दिव्य-दुन्दुभि-गभी र-निस्वनं स्निग्धकण्ट् ह-कल-कण्ट् ह-जल्पितां फुल्लाभिनव-वल्लिभिर् वलयित-स्कन्धैः प्रसूनावली । सुष् ö हु-लब्ध-परिपाक-दाडिमी - बी ज-राज-विजयि-द्विजार्चिष् ए । कम्बुकण्ट् ह-विलुट् हन्-मणि-रत्न- रत्न-निष् क-परिशोभित-कण्ट् हाम् । उन्नति-प्रथिम-सुललितांसं स्निग्धयोर् उचित-रामवनम्राम् । दी प्रान् युगेन भुजयोर् भुजगान् हसन्तं केयूरिणा विलसता श्रियम् आक्ष् इपन्ती m । रत्नोर्मिका-स्फुरित-चारु-तराङ्गुलिभिर् विद्योत-कङ्कणक-रञ्जित-पाणि-भाजौ ॥ हरिन्मणि-कवाट् इकोद्भट् a-कट् होर-वक्ष् a-स्थली - विलासि-वन-मालिका-मिलित-हार-गुञ्जावलिम् । स्फुरन्-निविड-दाडिमी -फल-विडम्बि-वक्ष् ओरुह- द्वय-शिखर-शेखरी -भवद्-अमन्द-मुक्ता-लताम् ॥ अलोल-मधुपावलि-विजयि-रोम-राजी वलद्- वली -त्रितय-मण्डित-प्रतनु-मध्य-रम्याकृ तिम् । यम-स्वसरि संपतत्-सुर-सरिद्-वरावर्त-जिद्- गभी रतर-नाभि-भागम् उरु-तुन्द-लक्ष् मी -भृ तौ ॥ घन-जघन-विडम्बित-रत्न-काञ्ची - वलयित-पी त-दुकूल-मञ्जु-लाभम् । मणिमय-रसनाढ्य-शोण-पट् ö ä- म्बर-परिरम्भि-नितम्ब-रम्याम् ॥ अतिनव-मद-भर-मन्थर-सिन्धुर-कर-बन्धुरोरु-विमानौ जङ्घाभ्यां रचित-रुचौ सुवर्तुलाभ्यां गूढेनाप्य् अनुपम-गुल्फ-युग्मकेन पद्भ्याम् अप्य् अरुण-नखोज्ज्वलाभ्यां मणिमय-नूपुराञ्चिताभ्यां । आमृ ñ ö a-på ñ ö ham abhito दयिता-भुजेन तिष् ö हन्तम् उत्फुलिकिना किल दक्ष् इणेन । कान्तस्य सव्य-भुज-मूल-कृ तोत्तमाङ्गां तद्-वक्त्र-पद्म-तट् a-वल्गद्-अपाङ्ग-युग्माम् ॥ तिरो-न्यस्त-ग्री वं किम् अपि दयिता-वक्त्र-कमले वलद्-दी र्घापाङ्गं स्फुरद्-अधर-कूजन्-मुरलिकम् । भयन्-मध्यं सव्योपरि परिमिलद्-दक्ष् इण-पदं चलच्-चिल्ली -मालं भुज-तट् a-गतोत्तंस-कुसुमम् ॥ रूपे कंसहरस्य मुग्ध-नयनां स्पर्शेऽतिहृ ñ यत्-त्वचं वाण्याम् उत्कलित-श्रुतिं परिमले संस्पृ ñ ö a-नासा-पुट् आम् ।

Page 43: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

आरज्यद्-रसनां किलाधर-पुट् ए न्यञ्चन्-मुखाम्भोरुहां दम्भोद्गी र्ण-महा-धृ तिं बहिर् अपि प्रोद्यद्-विकाराकुलाम् ॥ मुख-स्तोकोद्गी र्णानिल-विलसितामृ ñ ö a-मुरली - विनिष् क्रामद्-ग्राम-ग्लपित-जगती -धैर्य-विभवम् । प्रिया-स्पर्शेनान्तः-परवशतया खण्डितम् अपि स्वरालापं भङ्ग्या सपदि गमयन्तं स्व-समयम् ॥ नी वी -बन्धेऽप्य् अतिशिथिलिते स्वेद-सन्दोह-मैत्री - रुद्ध-श्रोणी -पुलिन-रसनाम् उन्नता-रङ्ग-रङ्गाम् । आद्य-द्रव-द्रवद्-अभिहृ दां विस्मृ ताशेष् a-भावां गाढोत्कण्ट् हा-निचय-रचितोद्दाम-वैक्लव्य-विज्ञाम् ॥ पुलकित-वपुष् औ श्रुताश्रु-धारा स्नपित-मुखाम्बुरुहौ प्रकम्प-भाजौ । क्ष् अणम् अतिगूढ-गद्गदाढ्य-वाचौ मदन-मदोन्मद-चेतसौ स्मरामि ॥ नवभिः शुशिरैर् विराजिता गुरवी -बी ज-समान-वर्ष् मभिः । अरुणेन विभूष् इताधर- कर-भाजां सरलेन वेणुना ॥ सुश्लाघ्ययान्तर्-निज-मुष् ö इमेयया हस्त-त्रयी -मान-मनोज्ञ-रूपया । भूयिष् ö अया श्यामल-कान्ति-जुष् ö अया यष् ö याद्य्-अवष् ö अम्भित-दक्ष् a-कूर्परम् ॥ असितेन विभङ्गुरात्मना पृ थु-मूलेन कृ तेन चाग्रतः । धट् i-काञ्चल-बद्ध-मूर्तिना वर-शृ ङ्गेन पूरो निष् एवितम् ॥ भृ ङ्गान् सुहृ d-वदन-गन्ध-भरेण लोलान् ली लाम्बुजेन मृ दुलेन निवारयन्त्या । उद्वी क्ष् यमाण-मुख-चन्द्रमसौ रसौघ- विस्तारिणा ललितया नयनाञ्चलेन ॥ चामरभ-नव-मञ्जु-मञ्जरी - भ्राजमान-करया विशाखया । चित्रया च किल दक्ष् a-वामयोर् वी ज्यमान-वपुष् औ विलासतः ॥ नाग-वल्लि-दल-बद्ध-वी ö इका- सम्पुट् a-स्फुरित-पाणि-पद्मया । चम्पकादिलतया सकम्पया då ñ ö a-på ñ ö a-तट् a-रूप-सम्पदौ ॥ रम्येन्दुलेखा-कल-गी त-मिश्रितैर् वंशी -विलासानु-गुणैर् गुण-ज्ञया । वी णा-निनाद-प्रसरैः पुरस्थया प्रारब्ध-रङ्गौ किल तुङ्गविद्यया ॥ तरङ्गद्-अङ्ग्या किल रङ्ग-देव्या सव्ये सुदेव्या च शनैर् असव्ये । श्लक्ष् णाभिमर्शन-विमृ ज्यमान- स्वेदाश्रु-धारौ सिचयाञ्चलेन ॥

Page 44: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

स्मरण-मङ्गल-स्तोत्रम्

श्री -राधा-प्राण-बन्धोश् चरण-कमलयोः केश-शेष् आद्य्-अगम्या या साध्या प्रेम-सेवा व्रज-चरित-परैर् गाढ-लौल्यैक-लभ्या । सा स्यात् प्राप्ता यया तां प्रथयितुम् अधुना मानसी m अस्य सेवां भाव्यां रागाध्व-पान्थैर् व्रजम् अनुचरितं नैत्यिकं तस्य नौमि ॥1॥ कुञ्जाद् गोष् ö हं निशान्ते प्रविशति कुरुते दोहनान्नाशनाद्यां प्रातः सायं च ली लां विहरति सखिभिः सङ्गवे चारयन् गाः । मध्याह्ने चाथ नक्तं विलसति विपिने राधयाद्धापराह्ने गोष् ö हं याति प्रदोष् ए रमयति सुहृ दो यः स कृ ñ णोऽवतान् नः ॥ 2 ॥ रात्र्यन्ते त्रस्त-वृ न्देरित-बहु-विरवैर् बोधितौ की र-शारी - पद्यैर् हृ द्यैर् अहृ द्यैर् अपि सुख-शयनाद् उत्थितौ तौ सखी भिः । då ñ ö au hå ñ ö au तदात्वोदित-रति-ललितौ कक्खट् ई -गी ù-सशङ्कौ राधा-कृ ñ णौ स-तृ ñ णाव् अपि निज-निज-धाम्न्य् आप्त-तल्पौ स्मरामि ॥3॥ राधां स्नात-विभूष् इतां व्रज-पयाहूतां सखी भिः प्रगे तद्-गेहे विहितान्न-पाक-रचनां कृ ñ णावशेष् आशनाम् । कृ ñ णं बुद्धम् अवाप्त-धेनु-सदनं निर्व्यूढ-गो-दोहनं सुस्नातं कृ त-भोजनं सहचरैस् तां चाथ तं चाश्रये ॥ 4 ॥ पूर्वाह्ने धेनु-मित्रैर् विपिनम् अनुसृ तं गोष् ö ह-लोकानुयातं कृ ñ णं राधाप्ति-लोलं तद्-अभिसृ ति-कृ ते प्राप्त-तत्-कुण्ड-ती रम् । राधां चालोक्य कृ ñ णं कृ त-गृ ह-गमनार्ययार्कार्चनायै दिष् ö äà kå ñ ëa-प्रवृ त्त्यै प्रहित-निज-सखी -वर्त्म-नेत्रां स्मरामि ॥ 5 ॥ मध्याह्नेऽन्योन्य-सङ्गोदित-विविध-विकारादि-भूष् ä-प्रमुग्धौ वाम्योत्कण्ट् हातिलोलौ स्मर-मख-ललिताद्य्-आलि-नर्माप्त-शातौ । दोलारण्याम्बु-वंशी -हृ ति-रति-मधु-पानार्क-पूजादि-ली लौ राधा-कृ ñ णौ स-तृ ñ णौ परिजन-घट् अया सेव्यमानौ स्मरामि ॥ 6 ॥ श्री राधां प्राप्तगेहां निजरमणकृ ते k.lptanänopahäräà सुस्नातां रम्यवेशां प्रियमुखकमलालोकपूर्णप्रमोदाम् । कृ ñ णञ्चैवापराह्णे व्रजमनुचलितं धेनुव्ण्दैर्वयस्यैः श्री राधालोकतृ प्तं पितृ मुखमिलितं मातृ må ñ ö aà स्मरामि ॥ 7 ॥ सायं राधा स्व-सख्या निज-रमण-कृ ते प्रेष् इतानेक-भोज्यां सख्यानी तेश-शेष् आशन-मुदित-हृ दं तां च तं च व्रजेन्दुम् । सुस्नातं रम्य-वेशं गृ हम् अनु जननी लालितं प्राप्त-गोष् ö हं निर्व्यूढोस्रालि-दोहं स्व-गृ हम् अनु पुनर् भुक्तवन्तं स्मरामि ॥ 8 ॥ राधां साली गणान्तामसितसितनिशायोग्यवेशां प्रदोष् ए दूत्या वृ न्दोपदेशादभिसृ तयमुनाती रकल्पागकुञ्जां । कृ ñ णं गोपैः सभायां विहितगुणिकलालोकनं स्निग्धमात्रा यत्नादानी य संशायितमथ निभृ तं प्राप्तकुञ्जं स्मरामि ॥ 9 ॥ ताव् उत्कौ लब्ध-सङ्घौ बहु-परिचरणैर् वृ न्दयाराध्यमानौ गानैर् नर्म-प्रहेली -सुलपन-नट् अनैः रास-लास्यादि-रङ्गैः । प्रेष् ö हाली bhir lasantau rati-gata-manasau må ñ ö a-माध्वी क-पानौ क्री डा-चार्यौ निकुञ्जे विविध-रति-रण उद्धत्य विस्तारितान्तौ ॥ 10 ॥ ताम्बूलैर् गन्ध-माल्यैर् व्यजन-हिम-पयः-पाद-संवाहनाद्यैः प्रेम्णा संसेव्यमानौ प्रणयि-सहचरी -सञ्चयेनाप्त-शातौ । वाचा कान्तैरणाभिर् निभृ त-रति-रसैः कुञ्ज-सुप्तालि-सङ्घौ राधा-कृ ñ णौ निशायां सु-कुसुम-शयने प्राप्त-निद्रौ स्मरामि ॥ 11 ॥

इति श्री -रूप-गोस्वामि-विरचिता स्मरण-पद्धतिः ।

Page 45: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

श्री -रूपो जयति । इति स्मरण-मङ्गलं समाप्तम् ।

इति चतुर्थ-कक्ष् ä

पञ्चम-कक्ष् आ अथ परमैश्वर्य-माधुर्य-पी यूष् आमृ त-वारिधेः स्वयं भगवतः कतमं तद्-धाम यत्रासौ भगवान् विहरति । इत्य् अपेक्ष् आयाम् आहाकरे—

यस्य वासः पुराणादौ ख्यातः स्थान-चतुष् ö अये । व्रजे मधुपुरे द्वारवत्यां गोलोक एव च ॥

तथा हि स्कान्दे—

या यथा भुवि वर्तन्ते पुर्यो भगवतः प्रियाः । तास् तथा सन्ति वैकुण्ट् हे तत्-तल्-ली लार्थम् आदृ ताः ॥ इत्य् आदि ।

तद्-व्यवस्थाम् आहाकारे (LBhäg 1.4.497-8, 502)—

धामास्य द्विविधं प्रोक्तं माथुरं द्वार्वती तथा । माथुरं च द्विधा प्राहुर् गोकुलं पुरम् एव च ॥ यत् तु गोलोक-नाम स्यात् तच् च गोकुल-वैभवम् । तद्-आत्म-वैभवत्वं च तस्य तन्-महिमोन्नतेः ॥

अस्यार्थः—गोकुल-वैभवं गोइकुलैश्वर्यं प्रकाश-रूपम् । तस्य गोकुलस्य तद्-आत्म-वैभवत्वं स गोलोक आत्मनः स्वस्य वैभवं यस्य । तन्-महिमोन्नतेस् तस्माद् गोलोकान् महिमोन्नतेर् हेतोः । अन्यथा गोलोकस्य गोकुलाप्रकट् a-प्रकाशत्वे स्थान-चतुष् ö अयता-सिद्धिः । यद्य् अप्रकट् अत्वेन स्थानत्वात् तदा मधुपुरी -द्वारकयोर् अप्रकट् a-प्रकाशाभ्यां स्थान-ñ अट् ता स्यात् । तर्हि गोलोकस्य कुत्र स्थितिर् इत्य् आह । पर-व्योमोपरि सर्वोर्ध्व-भाग एव । श्री -ब्रह्म-संहितायाम्—

गोलोक-नाम्नि निज-धाम्नि तले च तस्य देवि महेश-हरि-धामसु तेष् उ तेष् उ । ते ते प्रभाव-निचया विहिताश् च येन गोविन्दम् आदि-पुरुष् अं तम् अहं भजामि ॥ [ब्रह्मस् 5.43] इति ।

श्रियः कान्ताः कान्तः परम-पुरुष् अः कल्प-तरवो । इत्य् आदि । स यत्र क्ष् ई राब्धिः स्रवति सुरभी भ्यश् च सु-महान् निमेष् आर्धाख्यो वा व्रजति न हि यत्रापि समयः । भजे श्वेतद्वी पं तम् अहम् इह गोलोकम् इति यं विदन्तस् ते सन्तः क्ष् इति-विरल-चाराः कतिपये ॥ इत्य् आदि ।

अतएव श्री -भागवते (10.2.7) गच्छ देवि व्रजं भद्रे इति, श्री -चैतन्य-चरितामृ ते (आदि 4.29) मो-विष् अये गोपी -गण्र उपपति-भावे इत्य् आदि प्रकट् a-ली लानुसारेण श्री -गोलोक-नाथ-वाक्यम् । अत्र गोलोके श्र्य्-आदयोऽनुवाद-रूपाः । कान्तादयो विधेय-रूपाः । परम् अपी ति गोलोके श्वेतद्वी प-वैकुण्ट् हादयोऽप्य् अनुवाद-रूपाः । वृ न्दावन-गोकुलादयो विधेय-रूपाः । ततः कृ ñ णोऽयं नारायणस्य विलासी गोलोक-पर-व्योमोपरि वर्तत इति दृ ñ ö या जनानां झट् इति प्रवृ त्ति-दुर्घट् आ स्यात् । अतएव तद्-गत परिकराणाम् अयं सर्वेश्वरोऽस्माकं प्रभुर् इति सदा स्फूर्तिः । किं च, गोलोक-गत कैशोर-ली लाया ऐश्वर्य-मयत्वात् तल्-ली ला-वलितस्य गोलोक-नाथस्य बाल्य-पौगण्ड-धर्माभावात् कैशोर-गतत्वेन ली लाया एक-विधत्वम् । तस्मिंश् च सति, अयं परम-पुरुष् अः शक्तिमान् वयम् अस्य शक्तयः इति स्फूर्तेः पाणि-ग्रहणाभावाच् च दानाभिसारादयो ली ला न सन्ति । तत्र निमेष् आर्धाख्यो वा व्रजति न हि यत्रापि समयः इति ।

Page 46: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

दिन-रात्रेर् अभावाद् रात्रि-विलासित्वाभावेन तल्-ली लानाम् अभावः । गौण-समञ्जस रति-मती भिस् तद्-गत-स्त्री भिस् तद् अयोग्यत्वात् । तस्माद् द्वारकातोऽपि गोलोकस्य न्यूनत्वम् । तथापि श्री -दास-गोस्वामिनः श्री -स्तवावल्यां (व्रज-विलासे 5)—

वैकुण्ट् हाद् अपि सोदरात्मज-वृ ता द्वारवती सा प्रिया यत्र श्री -शत-निन्दि-पट् ö a-महिष् ई -वृ न्दैः प्रभुः खेलति । प्रेम-क्ष् एत्रम् असौ ततोऽपि मथुरा श्रेष् ö हा हरेर् जन्मतो यत्र श्री -व्रज एव राजतितरां ताम् एव नित्यं भजे ॥

एवं परस्पर-सम्बन्धत्वेन मथुरातोऽपि द्वारकाया न्यूनत्वम् । अथ श्रुति-स्मृ ति-संमतं सर्वोत्कृ ñ ö अं तु माथुरम् । यथा पद्म-पुराणे—

अहो मधुपुरी धन्या वैकुण्ट् हाच् च गरी यसी । एवं सप्त-पुरी णां तु सर्वोत्कृ ñ ö अं तु माथुरम् । श्रूयतां महिमा देवि वैकुण्ट् ह-भुवनोत्तमः ॥ इति ।

अतएव श्री -बृ हद्-भागवतामृ ते गोलोक-गत-गोप-कुमारस्य तद्-गत-परिकराणां सञ्जायमानादर-गौरव-दर्शनेन स्व-मनो न तृ प्येत् । तद् यथा (2.4.110-113)—

तम् एव सर्वज्ञ-शिरोमणिं प्रभुं वैकुण्ट् ह-नाथं किल नन्द-नन्दनम् । लक्ष् म्यादि-कान्तं कलयामि राधिका- मुखाश् च दासादि-गणान् व्रजार्भकान् ॥ तथाप्य् अस्यां व्रज-क्ष् मायां प्रभुं स-परिवारकम् । विहरन्तं तथा नेक्ष् ए भिद्यते तेन मन्मथः ॥ कदापि तत्रोपवनेष् उ ली लया तथा लसन्तं निचितेष् उ गो-गणैः । पश्याम्य् अमूं कर्ह्य् अपि स्थितं निजासने स्व-प्रभुवच् च सर्वथा ॥ तथापि तस्मिन् परमेश-बुद्धेर् वैकुण्ट् ह-नाथे किल नन्द-नन्दने । सञ्जायमानादर-गौरवेण तत्-प्रेम-हान्या स्व-मनो न तृ प्येत् ॥10

श्री -स्तव-मालायां च (नन्दापहरणं 19)—

लोको रम्यः कोऽपि वृ न्दाट् अवी तो नास्ति क्वापी त्य् अञ्जसा बन्धु-वर्गम् । यो वैकुण्ट् हं सुष् ö हु सन्दर्श्य भूयो निन्ये गोष् ö हं पातु स त्वां मुकुन्दः ॥

यथा श्री -दशमे (10.28.10)—

नन्दस् त्व् अती न्द्रियं दृ ñ ö वा लोकपालमहोदयम् । कृ ñ णे च सन्नतिं तेष् आं ज्ञातिभ्यो विस्मितोऽब्रवी t ॥

अथ ö ई का—विस्मितः परम-माधुर्याविष् ö अत्वेनैश्वर्यानुसन्धानाभावात् । अतः परम-कारुणिकः श्री -कृ ñ णः स्व-बन्धु-वर्गं नन्दादिकं गोलोकं सन्दर्श्य पुनर् गोकुलं नी तवान् । गोलोकं भू-वृ न्दावनादिकं श्री -दशमे नन्दादी नां वैकुण्ट् ह-दर्शनानन्तरं व्रजागमनं व्यक्तम् एवास्ति । अतएव स्वयं-प्रकाश-भू-वृ न्दावनस्य सदा प्रकट् आप्रकट् अत्वे विराजमानत्वे सस्माद् गोकुलाख्याद् वृ न्दावनाद् गोलोकय पृ थक्त्वं न्यूनत्वं च स्पष् ö अम् मधुरैश्वर्ययोर् अभावात् ।

10 The readings on these verses are at quite great variance from the edition of Båhad-bhägavatämåtam I have in my possession.

Page 47: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

मधुरैश्वर्यं च—ये दैत्या दुःशका हन्तुं इत्य् आदेः । क्वचिद् ऐश्वर्य-साम्येन धाम्नोर् गोलोक-गोष् ö हयोर् ऐक्यं दर्शितम् इन्द्राद्यैर् माधुर्याणाम् अकोविदैः । ऐक्यं तु गोलोकस्य गोकुल-वैभव-प्रकाश-रूपत्वात् । प्रकाशस् तु न भेदेष् उ गण्यते स हि नो पृ थक् (LBhäg 1.1.20), तत्र च करोति याः प्रकाशेष् उ कोट् इशोऽप्रकट् एष् v अपि (LBhäg 1.5.451) | यद्यपि स्वयं-प्रकाश-प्रकाश्यानां मध्ये भेदो गण्यते तथापि चैतन्य-चरितामृ ते (मध्य 8.83) तट् अस्थ ह-इया विचारिले आछे तरतम । तत्र च महा-रास-प्रसङ्गे तार मध्ये एक मूर्ति रहे राधा-पाश इति पूर्वे विचारितोऽस्ति । यद् वा विशेष् अतो श्री -चरितामृ ते मध्य-ली लायां विंशति-परिच्छेदे श्री -सनातन-गोस्वामि-शिक्ष् ä-प्रसङ्गे विवृ तम् अस्ति । अथवा अचिन्त्य-शक्ति-प्रभावेण समाधेयः । किं च—

यथा चतुर्भुजत्वेऽपि न त्यजेत् कृ ñ ण-रूपत्वम् । अतः प्रकाश एव स्यात् तस्यासौ द्विभुजस्य च ॥ (LBhäg 1.1.23)

इत्य्-आदि-न्यायात् ब्रह्म-मोहनादि-कर्तृ त्वाभावात् मथुरा-द्वारका-गत-श्री -कृ ñ ण-प्रकाशे श्री -गोकुल-गत-पूर्णतम-रूप-माधुर्याभावेऽपि प्रकाशत्वम्, तथा गोलोकेऽपि श्री -वृ न्दावन-गत-मधुरैश्वर्य-माधुर्ययोर् अभावेऽपि प्रकाशत्वम् । अप्रपञ्च-प्रपञ्च-गोचरत्वम् अप्राकृ त-प्राकृ त इव श्री -गोकुल-भूरूपोऽनुवादतया चिन्तामण्य्-आदि-रूपो विधेयतया, स तु माथुर-भू-रूपः परिच्छिन्नोऽप्य् अथाद्भुतः इत्य् आदेः । माथुरो श्री -गोकुलः—

माथुरं च द्विधा प्राहुर् गोकुलं पुरम् एव च (LBhäg 1.5.497) इत्य् आदेः । अतेवास्य पाद्मे च श्रूयते नित्य-रूपता । नित्यं मे मथुरां विद्धि वनं वृ न्दावनं तथा इति । अत्रैवाजाण्डमालापि पर्याप्तिम् उपगच्छति । वृ न्दावन-प्रती केऽपि यानुभूतैव वेधसा ॥ इत्य् अतो रास-ली लायां पुलिने तत्र यामुने । प्रमदा-शत-कोट् योऽपि ममूर् यत् तत् किम् अद्भुतम् ॥ स्वैः स्वैर् ली ला-परिकरैर् जनैर् दृ श्यानि नापरैः । तत्-तल्-ली लाद्य्-अवसरे प्रादुर्भावोचितानि हि ॥ आश्चर्यम् एकदैकत्र वर्तमानान्य् अपि ध्रुवम् । परस्परम् असंपृ क्त-स्वरूपाण्य् एव सर्वथा ॥ कृ ñ ण-बाल्यादि-ली लाभिर् भूष् इतानि समन्ततः । शैल-गोष् ö ह-वनादी नां सन्ति रूपाण्य् अनेकशः ॥ ली लाढ्योऽपि प्रदेशोऽस्य कदाचित् किल कैश्चन । शून्य एवेक्ष् अते दृ ñ ö i-योग्यैर् अप्य् अपरैर् अपि ॥ अतः प्रभोः प्रियाणां च धाम्नश् च समयस्य च । अविचिन्त्य-प्रभावत्वाद् अत्र किं च न दुर्घट् अम् ॥ (LBhäg 1.5.506-7, 509-515)

चतुर्धा माधुरी तस्य व्रज एव विराजते । ऐश्वर्य-क्री डयोर् वेणोस् तथा श्री -विग्रहस्य च ॥ (LBhäg 1.5.526)

तस्मात् या यथा भुवि वर्तन्ते इत्यादि-दिशा द्वारका मथुरा-गोकुल-नामानि स्वतन्वाण्य् एव भगवतो धामानि । गोकुल-तद्-वैभव-प्रकाशत्वेन प्रसिद्धो गोलोक इति नाम पर-व्योमोपरी ति शास्त्र-प्रसिद्धं, यथा हरि-वंशे शक्र-वचनम्—

स्वर्गाद् ऊर्ध्वं ब्रह्म-लोको ब्रह्मर्ष् i-गण-सेवितः । तत्र सोम-गतिश् चैव ज्योतिष् आं च महात्मनाम् ॥ तस्योपरि गवां लोकः साध्यास् तं पालयन्ति हि । स हि सर्व-गतः कृ ñ ण महाकाश-गतो महान् ॥ उपर्य् उपरि तत्रापि गतिस् तव तपोमयी । यां न विद्मो वयं सर्वे पृ च्छन्तोऽपि पितामहम् । गतिः शम-दमाढ्यानां स्वर्गः सुकृ त-कर्मणाम् ॥ ब्राह्म्ये तपसि युक्तानां ब्रह्म-लोकः परा गतिः । गवाम् एव तु यो लोको दुरारोहो हि सा गतिः ॥ स तु लोकस् त्वया कृ ñ ण सी दमानः कृ तात्मना ।

Page 48: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

धृ तो धृ तिमता वी र निघ्नतोपद्रवान् गवाम् ॥ [HV 2.19.29-35] इति । इन्द्रस् तु ब्रह्म-मोहनादौ गोकुल-परमैश्वर्यं ज्ञात्वापि परम-माधुर्य-दर्शनेन ब्रह्मण इव पुनर् मोहितः सन् तस्यैवाश्चर्य-प्रकाशं गोलोकं वर्णयित्वा तस्यापि गोकुलेन सहाभेदवन् निर्देशेनाह-- स तु लोकस् त्वया कृ ñ ण इति । अतः श्री -कृ ñ ण-वाक्यं श्री -भागवते (10.25.18)—

तस्मान् मच्-छरणं गोष् ö हं मन्-नाथं मत्-परिग्रहम् । गोपाये स्वात्म-योगेन सोऽयं मे व्रत आहितः ॥ इति ।

तस्माद् युक्तम् एव—यस्य वासः पुराणादौ ख्यातः स्थान-चतुष् ö अये इति । किं च— मच्-छरणं मन्-नाथं मत्-परिग्रहम् इति विशेष् अणाद् अत्र ब्रह्मादी नाम् अप्य् अधिकारो नास्ति, का कथान्येष् आम् ? दृ श्यते चान्यत्र दश-योजनात्मके श्री -पुरुष् ओत्तम-क्ष् एत्रे शङ्काकारे क्रोश-पञ्चके तद्-देशाधिपतेः स्वतन्त्रेणाधिकारो नास्ति । किं बहुना, अतः स्वयं-प्रकाश-भू-वृ न्दावनस्य परम-प्राप्यत्वं परम-रहस्यत्वं परम-रमणी यत्वं च तथा श्री -भागवते (10.21.10)—

वृ न्दावने सखि भुवो वितनोति की र्तिं यद् देवकी -सुत-पदाम्बुज-लब्ध-लक्ष् मि ।

punas tatraiva brahma-stave (10.14.34)—

तद् भूरि-भाग्यम् इह जन्म किम् अप्य् अट् अव्यां यद् गोकुलेऽपि कतमाङ्घ्रि-रजोऽभिष् एकम् । यज् जी वितं तु निखिलं भगवान् मुकुन्दस् त्व् अद्यापि यत्-पद-रजः श्रुति-मृ ग्यम् एव ॥

पुनस् तत्रैव श्री मद्-उद्धवोक्तौ (10.47.61)—

आसाम् अहो चरण-रेणु-जुष् आम् अहं स्यां वृ न्दावने किम् अपि गुल्म-लतौष् अधी नाम् । इति ।

आदि-पुराणे—

त्रैलोक्ये पृ थिवी धन्या यत्र वृ न्दावनं पुरी । तत्रापि गोपिका पार्थ यत्र राधाभिधा मम ॥

तथा हि—

व्रज न गोपिका भिन्ना मत्तः पश्यन्ति केवलम् । गोपा गावश् च तत्रत्या ममैवानन्द-विग्रहाः ॥ ये व्रजस्थान् अहो भिन्नान् मत् पश्यन्ति तु केचन । न तेष् आं मूढ-बुद्धी नां गतिर् नैव परत्र च ॥

ब्रह्म-संहितायाम् (5.56)—

द्रुमा भूमिश् चिन्तामणि-गण-मयि तोयम् अमृ तम् । कथा गानं नाट् यं गमनम् अपि वंशी प्रिय-सखि चिद्-आनन्दं ज्योतिः परम् अपि तद् आस्वाद्यम् अपि च ॥

श्री -गोपाल-तापन्यां च (2.36)—तासां मध्ये साक्ष् आद् ब्रह्म गोपाल-पुरी इति । बृ हद्-गौतमी ये—

इदं वृ न्दावनं रम्यं मम धामैव केवलम् । अत्र ये पशवः पक्ष् i-vå kñ ä ké ö ä नरामराः । ये वसन्ति ममाधिष् ण्ये मृ ता यान्ति ममालयम् ॥ अत्र या गोप-कन्याश् च निवसन्ति ममालये । योगिन्यस् ता मया नित्यं मम सेवा-परायणाः ॥

Page 49: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

पञ्च-योजनम् एवास्ति वनं मे देह-रूपकम् । कालिन्दी यं सुष् उम्नाख्या परमामृ त-वाहिनी ॥ अत्र देवाश् च भूतानि वर्तन्ते सूक्ष् म-रूपतः । सर्व-देव-मयश् चाहं न त्यजामि वनं क्वचित् ॥ आविर्भावस् तिरोभावो भवेन् मे ऽत्र युगे युगे । तेजो-मयम् इदं रम्यम् अदृ श्यं चर्म-चक्ष् उष् आ ॥ वृ न्दावनं द्वादशमं वृ न्दया परिरक्ष् इतम् । हरिणाधिष् ö हितं तच् च ब्रह्म-रुद्रादि-सेवितम् ॥

स्कान्दे—

ततो वृ न्दावनं पुण्यं वृ न्दा-देवी -समाश्रितम् । हरिणाधिष् ö हितं तच् च ब्रह्म-रुद्रादि-सेवितम् ॥ यथा लक्ष् मी ù प्रियतमा यथा भक्ति-परा नराः । गोविन्दस्य प्रिअयतमं तथा वृ न्दावनं भुवि ॥

तत्र श्री -वृ न्दावने श्री -गोविन्द-स्थलाख्यं । यथा श्री -गोविन्द-ली लामृ ते (21.28)—

श्री -गोविन्द-स्थलाख्यं तट् अम् इदम् अमलं कृ ñ ण-संयोग-पी ö हं वृ न्दारण्योत्तमाङ्गं क्रम-नतम् अभितः कूर्म-पी ö ह-स्थलाभम् । कुञ्ज-श्रेणी -दलाढ्यं मणिमय-गृ ह-सत्-कर्णिकं स्वर्ण-रम्भा- श्रेणी -किञ्जल्कम् एष् आ दश-शत-दल-राजी व-तुल्यं ददर्श ॥

अतएव स्मरण-मङ्गले कुञ्जात् इत्य् अत्र कुञ्जाद् इति कुञ्ज-प्राधान्यात् श्री -गोविन्द-स्थल-गतः कुञ्जो ज्ञेय इति । स्कान्दे मथुरा-खण्डे (मथुरा-माहात्म्ये 399-401)—

तस्मिन् वृ न्दावने पुण्यं गोविन्दस्य निकेतनम् तत्-सेवक-समाकी र्णं तत्रैव स्थी यते मया । भुवि गोविन्द-वैकुण्ट् हं तस्मिन् वृ न्दावने नृ प । यत्र वृ न्दादयो भृ त्याः सन्ति गोविन्द-लालसाः ॥ वृ न्दावने महा-सद्म यैर् दृ ñ ö अं पुरुष् ओत्तमैः । गोविन्दस्य मही -पाल ते कृ तार्था मही तले ॥

तत्र योग-पी ö हे श्री -गोविन्द-देवस्य ध्यानं, यथा क्रम-दी पिकायाम् (3.1-36)—

अथ प्रकट् a-सौरभोद्गलित-माध्वी कोत्फुल्लसत्- प्रसून-नव-पल्लव-प्रकर-नम्र-शाखैर् द्रुमैः । प्रफुल्ल-नव-मञ्जरी -ललित-वल्लरी -वेष् ö इतैः स्मरेच् छिशिरितं शिवं सित-मतिस् तु वृ न्दावनम् ॥1 विकाशि-सुमनो-रमास्वादन-मञ्जुलैः सञ्चरच्- छिलिमुखोद्गतैर् मुखरितान्तरं झङ्कृ तैः । कपोत-शुक-शारिकापर-भृ तादिभिः पत्रिभिर् विराणितम् इतस् ततो भुजग-शत्रु-नृ त्याकुलम् ॥2 कलिन्द-दुहितुश् चलल्-लहरि-विप्रुष् आं वाहिभिर् विनिद्र-सरसी -रुहोदर-रजश् चयोद्धूसरैः । प्रदी पित-मनोभव-व्रज-विलासिनी -वाससां विलोलन-परैर् निष् एवितम् अनारतं मारुतैः ॥3 प्रवाल-नव-पल्लवं मरकत-च्छदं वज्र-मौ- क्तिक-प्रकर-कोरकं कमल-राग-नाना-फलम् । स्थविष् ö हम् अखिल-र्तुभिः सतत-सेवितं कामदं तद्-अन्तरम् अपि कल्पकाङ्घ्रिपम् उदञ्चितं चिन्तयेत् ॥4 सुहेम-शिखरावलेर् उदित-भानुवद्-भास्वराम्

Page 50: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

अधोऽस्य कनक-स्थली m अमृ त-शी करासारिणः । प्रदी प्त-मणि-कुट् ö इमां कुसुम-रेणु-पुञ्जोज्ज्वलां स्मरेत् पुनर् अतन्द्रितो विगत-ñ अट् तनङ्गां बुधः ॥5 तद्-रत्न-कुट् ö ima-niviñ ö a-mahiñ ö ha-yoga- pé ö he’ñ ö a-patram अरुणं कमलं विचिन्त्य । उद्यद्-विरोचन-सरोचिर् अमुष् य मध्ये सञ्चिन्तयेत् सुख-निविष् ö हम् अथो मुकुन्दम् ॥6 सूत्राम-रत्न-दलिताञ्जन-मेघ-पुञ्ज- प्रत्यग्र-नी ल-जलजन्म-समान-भासम् । सुस्निग्ध-नी ल-घन-कुञ्चित-केश-जालं राजन्-मनोज्ञ-शिति-कण्ट् ह-शिखण्ड-चूडम् ॥7 आपूर्ण-शारद-गताङ्कुश-शाङ्क-बिम्ब- कान्ताननं कमल-पत्र-विशाल-नेत्रम् । रत्न-स्फुरन्-मकर-कुण्डल-रश्मि-दी प्त- गण्ड-स्थली -मुकुरम् उन्नत-चारु-नासम् ॥8 सिद्नूर-सुन्दरतराधरम् इन्दु-कुन्द- मन्दार-मन्द-हसित-द्युति-दी पिताङ्गम् । वन्य-प्रवाल-कुसुम-प्रचयावकॢ प्त- ग्रैवेयकोज्ज्वल-मनोहर-कम्बु-कण्ट् हम् ॥9 मत्त-भ्रमर-जुष् ö a-विलम्बमान- सन्तान-कप्र-सव-दाम-परिष् कृ तांसम् । हारावली -भगण-राजित-पी वरोरो- व्योम-स्थली -लसित-कौस्तुभ-भानुमन्तम् ॥10 श्री वत्स-लक्ष् अण-सुलक्ष् इतम् उन्नतांसम् आजानु-पी न-परिवृ त्त-सुजात-बाहुम् । आबन्धुरोदरम् उदार-गम्भी र-नाभिं भृ ङ्गाङ्गना-निकर-मञ्जुल-रोम-राजिम् ॥11 नाना-मणि-प्रघट् इताङ्गद-कङ्कणोर्मि- ग्रैवेय-सार-सन-नूपुर-तुन्द-बन्धम् । द्व्याङ्ग-राग-परिपञ्जरिताङ्ग-yañ ö im आपी त-वस्त्र-परिवी त-नितम्ब-बिम्बम् ॥12 चारूरु-जानुम् अनुवृ त्त-मनोज्ञ-जङ्घ- कान्तोन्नत-प्रपद-निन्दित-कूर्म-कान्तिम् । माणिक्य-दर्पण-लसन्-नखराजि-राजद्- रत्नाङ्गुलि-च्छदन्-सुन्दर-पाद-पद्मम् ॥13 मत्स्याङ्कुशारदर-केतु-यवाब्ज-वज्र- संलक्ष् इतारुण-कराङ्घ्रि-तलाभिरामम् । लावण्य-सार-समुदाय-विनिर्मिताङ्ग- सौन्दर्य-निर्जित-मनोभव-देह-कान्तिम् ॥14 आस्यारविन्द-परिपूरित-वेणु-रन्ध्र- लोलत्-कराङ्गुलि-समी रित-दिव्य-रागैः । शश्वद्-द्रवी -जृ त-विकृ ñ ö a-समस्त-जन्तु- सन्तान-सन्ततिम् अनन्त-सुखाम्बु-राशिम् ॥15॥ अथ सुललित-गोप-सुन्दरी णां पृ थु-निविवी ñ a-नितम्ब-मन्थराणाम् । गुरु-कुच-भर-भङ्गुरावलग्न- त्रिवलि-विजृ म्भित-रोम-राजि-भाजाम् ॥23॥

Page 51: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

तद्-अतिमधुर-चारु-वेणु-वाद्या- मृ त-रस-पल्लविताङ्गजाङ्घ्रि-पानाम् । मुकुल-विसर-रम्य-रूढ-रोमोद्- गम-समलङ्कृ त-गात्र-वल्लरी णाम् ॥24॥ तद्-अतिरुचिर-मन्द-हास-चन्द्रा- तप-परिजृ म्भित-राग-वारिणाशेः । तरलतर-तरङ्ग-भङ्ग-विप्रुट् - प्रकर-सम-श्रम-बिन्दु-सन्ततानाम् ॥25॥ तद्-अतिललित-मन्द-चिल्लि-चाप च्युत-निशितेक्ष् अण-मार-वाण-वृ ñ ö या । दलित-सकल-मर्म-विह्वलाङ्ग- प्रविसृ त-दुःसह-वेपथु-व्यथानाम् ॥26॥ तद्-अतिरुचिर-कर्म-रूप-शोभा- मृ त-रस-पान-विधान-लालसाभ्याम् । प्रणय-सलिल-पूर-वाहिनी नाम् अलस-विलोल-विलोचनाम्बुजाभ्याम् ॥27॥ विश्रंसत्-कवरी -कलाप-विगलत्-फुल्ल-प्रसून-श्रवन्- माध्वी -लम्पट् a-चञ्चरी क-घट् अया संसेवितानां मुहुः । मारोन्माद-मद-स्खलन्-मृ दु-गिराम् आलोल-काञ्च्य्-उछ्वसन्- नी वी -विश्लथमान-ची न-सिचयान्ताविर्नितम्ब-त्विष् आम् ॥28॥ स्खलित-ललित-पादाम्भोज-मन्दाभिघात- क्वणित-मणि-तुलाकोट् याकुलाशा-मुखानाम् । चलद्-अधर-दलानां कुड्मलत्-पक्ष् मलाक्ष् i- द्वय-सरसि-रुहणाम् उल्लसत्-कुण्डलानाम् ॥29॥ द्राघिष् ö ह-श्वसन-समी रणाभि-ताप- प्रम्लानी -भवद्-अरुणोष् ö ह-पल्लवानाम् । नानोपायन-विलसत्-कराम्बुजानाम् आली भिः सतत-निष् एवितं समन्तात् ॥30॥ तासाम् आयत-लोल-नी ल-नयन-व्याकोश-नी लाम्बुज- स्रग्भिः सम्परिपूजिताखिल-तनुं नाना-विलासास्पदम् । तन्-मुग्धानन-पङ्कज-प्रविगलन्-माध्वी -रसास्वादनी à बिभ्राणं प्रणयोन्मदाक्ष् i-मधुकृ n-मालां मनोहारिणी m ॥31॥

गोपी -गोप-पशूनां बहिः स्मरेद् अग्रतोऽस्य गी र्वाण-घट् आं । वित्तार्थिनी à विरिञ्चि-त्रिनयन- शतमन्यु-पूर्विकां स्तोत्र-पराम् ॥32॥ तद्-दक्ष् इणतो मुनि-निकरं दृ ढ-धर्म-वाञ्छम् आम्नाय-परम् । योगी न्द्रान् atha på ñ ö he mumukñ a- माणान् समाधिना सनकाद्यान् ॥33॥ सव्ये सकान्तान् अथ यक्ष् a-सिद्ध- गन्धर्व-विद्याधर-चारणांश् च । सकिन्नरान् अप्सरसश् च मुख्याः कामार्थिनो नर्तन-गी त-वाद्यैः ॥34॥ शङ्खेन्दु-कुन्द-धवलं सकलागमज्ञं सौदामनी -तति-पिशङ्ग-जट् ä-कलापम् ।

Page 52: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

तत्-पाद-पङ्कज-गताम् अचलाञ्च भक्तिं वाञ्छन्तम् उज्झिततरान्य-समस्त-सङ्गम् ॥35॥ नाना-विध-श्रुति-गणान्वित-सप्त-राग- ग्राम-त्रयी -गत-मनोहर-मूर्छनाभिः । संप्री णयन्तम् उदिताभिर् अमुं महत्या सञ्चिन्तयेन् नभसि धातृ -सुतं मुनी न्द्रम् ॥36॥

इह पद्म-पुराणी यश् चाध्यायो (5.69.4-118) लिख्यते क्रमात्—

पार्वत्य् उवाच - अनन्त-कोट् i-ब्रह्माण्ड-तद्-बाह्याभ्यन्तर-स्थितेः । विष् णोः स्थानं परं तेष् आं प्रधानं वरम् उत्तमम् ॥4॥ यत् परं नास्ति कृ ñ णस्य प्रियं स्थानं मनोरमम् । तत् सर्वं श्रोतुम् इच्छामि कथयस्व महा-प्रभो ॥5॥ ई श्वर उवाच - गुह्याद् गुह्यतरं गुह्यं परमानन्द-कारकम् । अत्यद्भुतं रहः स्थानम् आनन्दं परमं परम् ॥6॥ दुर्लभानां च परमं दुर्लभं मोहनं परम् । सर्व-शक्ति-मयं देवि सर्व-स्थानेष् उ गोपितम् ॥7॥ सात्वतां स्थान-मूर्द्धन्यं विष् णोर् अत्यन्त-दुर्लभम् । नित्यं वृ न्दावनं नाम ब्रह्माण्डोपरि-संस्थितम् ॥8॥ पूर्ण-ब्रह्म सुखैश्वर्यं नित्यम् आनन्दम् अव्ययम् । वैकुण्ट् हादि तदंशांशं स्वयं वृ न्दावनं भुवि ॥9॥ गोलोकैश्वर्यं यत् किञ्चिद् गोकुले तत्-प्रतिष् ö हितम् । वैकुण्ट् ह-वैभवं यद् वै द्वारिकायां प्रतिष् ö हितम् ॥10॥ यद् ब्रह्म परमैश्वर्यं नित्यं वृ न्दावनाश्रयम् । कृ ñ ण-धाम परं तेष् आं वन--मध्ये विशेष् अतः ॥11॥ तस्मात् त्रैलोक्य-मध्ये तु पृ थ्वी धन्येति विश्रुता । यस्मान् माथुरकं नाम विष् णोर् एकान्त-वल्लभम् ॥12॥ स्व-स्थानम् अधिकं नाम-धेयं माथुर-मण्डलम् । निगूढं विविधं स्थानं पुर्य्-अभ्यन्तर-संस्थितम् ॥13॥ सहस्र-पत्र-कमलाकारं माथुर-मण्डलम् । विष् णु-चक्र-परिभ्रामाद् धाम वैष् णवम् अद्भुतम् ॥14॥ कर्णिका-पर्ण-विस्तारं रहस्य-द्रुमम् ई रितम् । प्रधानं द्वादशारण्यं माहात्म्यं कथितं क्रमात् ॥15॥ भद्र-श्री -लोह-भाण्डी र-महा-ताल-खदी रकाः । बकुलं कुमुदं काम्यं मधु वृ न्दा वनं तथा ॥16॥ द्वादशैतावती संख्या कालिन्द्याः सप्त-पश्चिमे । पूर्वे पञ्च-वनं प्रोक्तं तत्रास्ति गुह्यम् उत्तमम् ॥17॥ महारण्यं गोकुलाख्यं मधु वृ न्दा-वनं तथा । अन्यच् चोपवनं प्रोक्तं कृ ñ ण-क्री डा-रस-स्थलम् ॥18॥ कदम्ब-खण्डनं नन्द-वनं नन्दी श्वरं तथा । नन्द-नन्दन-खण्डं च पलाशाशोक-केतकी ॥19॥ सुगन्ध-मानसं कैलम् अमृ तं भोजन-स्थलम् । सुख-प्रसाधनं वत्स-हरणं शेष् a-शायिकम् ॥20॥ श्याम-पूर्वो दधि-ग्रामश् चक्र-भानु-पुरं तथा । संकेतं द्विपदं चैव बाल-क्री डन-धूसरम् ॥21॥ काम-द्रुमं सुललितम् उत्सुकं चापि काननम् । नाना-विध-रस-क्री डा नाना-ली ला-रस-स्थलम् ॥22॥ नाग-विस्तार-विष् ö अम्भं रहस्य-द्रुमम् ई रितम् । सहस्र-पत्र-कमलं गोकुलाख्यं महत्-पदम् ॥23॥ कर्णिका तन् महद् धाम गोविन्द-स्थानम् उत्तमम् । तत्रोपरि स्वर्ण-पी ö हे मणि-मण्डप-मण्डितम् ॥24॥ कर्णिकायां क्रमाद् दिक्ष् उ विदिक्ष् उ दलम् ई रितम् । यद् दलं दक्ष् इणे प्रोक्तं परं गुह्योत्तमोत्तमम् ॥25॥ तस्मिन् दले महा-पी ö हं निगमागम-दुर्गमम् । योगी न्द्रैर् अपि दुष् प्रापं सर्वात्मा यच् च गोकुलम् ॥26॥

Page 53: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

द्विती यं दलम् आग्नेय्यां तद् रहस्य-दलं तथा । संकेतं द्विपदं चैव कुट् ई द्वौ तत्-कुले स्थितौ ॥27॥ पूर्वं दलं तृ ती यं च प्रधान-स्थानम् उत्तमम् । गङ्गादि-सर्व-ती र्थानां स्पर्शाच् छत-गुणं स्मृ तम् ॥28॥ चतुर्थं दलम् ऐशान्यां सिद्ध-पी ö हेऽपि तत्- पदम् । व्यायामनूतनागोपी तत्र कृ ñ णं पतिं लभेत् ॥29॥ वस्त्रालङ्कारहरणं तद्दलेसमुदाहृ तम् । उत्तरेपञ्चमं प्रोक्तं दलं सर्वदलोत्तमम् ॥30॥ द्वादशादित्यमत्रैवदलं चकर्णिकासमम् । वायव्यां तु दलं ñ añ ö हं तत्र काली -ह्रदः स्मृ तः ॥31॥ दलोत्तमोत्तमं चैव प्रधानं स्थानम् उच्यते । सर्वोत्तम-दलं चैव पश्चिमे सप्तमं स्मृ तम् ॥32॥ यज्ञ-पत्नी -गणानां च तद्-é प्सित-वर-प्रदम् । अत्रासुरोऽपि निर्वाणं प्राप त्रिदश-दुर्लभम् ॥33॥ ब्रह्म-मोहनम् अत्रैव दलं ब्रह्म-ह्रदावहम् । नैरृ त्यां तु दलं प्रोक्तम् अष् ö अमं व्योम-घातनम् ॥34॥ शङ्खचूड-वधस् तत्र नाना-केलि-रस-स्थलम् । श्रुतम् अष् ö a-दलं प्रोक्तं वृ न्दारण्यान्तर-स्थितम् ॥35॥ श्री मद्-वृ न्दावनं रम्यं यमुनायाः प्रदक्ष् इणम् । शिव-लिङ्गम् अधिष् ö हानं दृ ñ ö अं गोपी श्वराभिधम् ॥36॥ तद्-बाह्ये ñ ओडश-दलं श्रिया पूर्णं तम् ई श्वरम् । सर्वासु दिक्ष् उ यत् प्रोक्तं प्रादक्ष् इण्याद् यथा क्रमम् ॥37॥ महत्-पदं महद्-धाम स्व-धामाधाव-संज्ञकम् । प्रथमैक-दलं श्रेष् ö हं माहात्म्यं कर्णिका-समम् ॥38॥ तत्र गोवर्धन-गिरौ रम्ये नित्य-रसाश्रये । कर्णिकायां महा-ली ला तल्-ली ला-रस-गह्वरौ ॥39॥ यत्र कृ ñ णो नित्य-वृ न्दा-काननस्य पतिर् भवेत् । कृ ñ णो गोविन्दतां प्राप्तः किम् अन्यैर् बहु-भाष् इतैः ॥40॥ दलं तृ ती यम् आख्यातं सर्व-श्रेष् ö होत्तमोत्तमम् । चतुर्थं दलम् आख्यातं महाद्भुत-रस-स्थलम् ॥41॥ नन्दी श्वर-वनं रम्यं तत्र नन्दालयः स्मृ तः । कर्णिका-दल-माहात्म्यं पञ्चमं दलम् उच्यते ॥42॥ अधिष् ö हाताऽत्र गोपालो धेनु-पालन-तत्-परः । ñ añ ö हं दलं यद् आख्यातं तत्र नन्द-वनं स्मृ तम् ॥43॥ सप्तमं बकुलारण्यं दलं रम्यं प्रकी र्तितम् । तत्राष् ö अमं ताल-वनं तत्र धेनु-वधः स्मृ तः ॥44॥ नवमं कुमुदारण्यं दलं रम्यं प्रकी र्तितम् । कामारण्यं च दशमं पधानं सर्व-कारणम् ॥45॥ ब्रह्म-प्रसाधनं तत्र विष् णु-च्छद्म-प्रदर्शनम् । कृ ñ ण-क्री डा-रस-स्थानं प्रधानं दलम् उच्यते ॥46॥ दलम् एकादशं प्रोक्तं भक्तानुग्रह-कारणम् । निर्माणं सेतु-बन्धस्य नाना-वन-मय-स्थलम् ॥47॥ भाण्डी रं द्वादश-दलं वनं रम्यं मनोहरम् । कृ ñ णः क्री डा-रतस् तत्र श्री -दामादिभिर् आवृ तः ॥48॥ त्रयोदशं दलं श्रेष् ö हं तत्र भद्र-वरं स्मृ तम् । चतुर्दश-दलं प्रोक्तं सर्व-सिद्धि-प्रद-स्थलम् ॥49॥ श्री -वनं तत्र रुचिरं सर्वैश्वर्यस्य कारणम् । कृ ñ ण-क्री डा-दल-मयं श्री -कान्ति-की र्ति-वर्धनम् ॥50॥ दलं पञ्चदशं श्रेष् ö हं तत्र लोह-वनं स्मृ तम् । कथितं ñ ओडश-दलं माहात्म्यं कर्णिका-समम् ॥51॥ महा-वनं तत्र गी तं तत्रास्ति गुह्यम् उत्तमम् । बाल-क्री डा-रतस् तत्र वत्स-पालैः समावृ तः ॥52॥ पूतनादि-वधस् तत्र यमलार्जुन-भञ्जनम् । अधिष् ö हाता तत्र बाल-गोपालः पञ्चमाब्दिकः ॥53॥ नाम्ना दामोदरः प्रोक्तः प्रेमानन्द-रसार्णवः । दलं प्रसिद्धम् आख्यातं सर्व-श्रेष् ö ह-दलोत्तमम् ॥54॥ कृ ñ ण-क्री डा च किञ्जल्की विहार-दलम् उच्यते । सिद्ध-प्रधान-किञ्जल्क-दलं च समुदाहृ तम् ॥55॥

Page 54: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

पार्वत्य् उवाच - वृ न्दारण्यस्य माहात्म्यं रहस्यं वा किम् अद्भुतम् । तद् अहं श्रोतुम् इच्छामि कथयस्व महा-प्रभो ॥56॥ ई श्वर उवाच - कथितं ते प्रियतमे गुह्याद् गुह्योत्तमोत्तमम् । रहस्यानां रहस्यं यद् दुर्लभानां च दुर्लभम् ॥57॥ त्रैलोक्य-गोपितं देवि देवेश्वर-सुपूजितम् । ब्रह्मादि-वाञ्छितं स्थानं सुर-सिद्धादि-सेवितम् ॥58॥ योगी न्द्रा हि सदा भक्त्या तस्य ध्यानैक-तत्-पराः । अप्सरोभिश् च गन्धर्वैर् नृ त्य-गी त-निरन्तरम् ॥59॥ श्री मद्-वृ न्दावनं रम्यं पूर्णानन्द-रसाश्रयम् । भूरि-चिन्तामणिस् तोयम् अमृ तं रस-पूरितम् ॥60॥ वृ क्ष् अं गुरु-द्रुमं तत्र सुरभी -वृ न्द-सेवितम् । स्त्री à लक्ष् मी à पुरुष् अं विष् णुं तद्-दशांश-समुद्भवम् ॥61॥ तत्र कैशोर-वयसं नित्यम् आनन्द-विग्रहम् । गति-नाट् यं कलालाप-स्मित-वक्त्रं निरन्तरम् ॥62॥ शुद्ध-सत्त्वैः प्रेम-पूर्णैर् वैष् णवैस् तद्-वनाश्रितम् । पूर्ण-ब्रह्म सुखे मग्नं स्फुरत्-तन्-मूर्ति-तन्-मयम् ॥63॥ मत्त-कोकिल-भृ ङ्गाद्यैः कूजत्-कल-मनोहरम् । कपोल-शुक-सङ्गी तम् उन्मत्तालि-सहस्रकम् ॥64॥ भुजङ्ग-शत्रु-नृ त्याढ्यं सकलामोद-विभ्रमम् । नाना-वर्णैश् च कुसुमैस् तद्-रेणु-परिपूरितम् ॥65॥ पूर्णेन्दु-नित्याभ्युदयं सूर्यमंदांशुसेवितम् । अदुःखं दुःख-विच्छेदं जरा-मरण-वर्जितम् ॥66॥ अक्रोधं गत-मात्सर्यम् अभिन्नम् अनहङ्कृ तम् । पूर्णानन्दामृ त-रसम् पूर्ण-प्रेम-सुखार्णवम् ॥67॥ गुणाती तं महद्-धाम पूर्ण-प्रेम-स्वरूपकम् । वृ क्ष् आदि-पुलकैर् यत्र प्रेमानन्दाश्रु-वर्ष् इतम् ॥68॥ किं पुनश् चेतना-युक्तैर् विष् णु-भक्तैः किम् उच्यते । गोविन्दाङ्घ्रि-रजः स्पर्शान् नित्यं वृ न्दावनं भुवि ॥69॥ सहस्र-दल-पद्मस्य वृ न्दारण्यं वराट् अकम् । यस्य स्पर्शन-मात्रेण पृ थ्वी धन्या जगत्-त्रये ॥70॥ गुह्याद् गुह्यतरं रम्यं मध्ये वृ न्दावनं भुवि । अक्ष् अरं परमानन्दं गोविन्द-स्थानम् अव्ययम् ॥71॥ गोविन्द-देहतोऽभिन्नं पूर्ण-ब्रह्म सुखाश्रयम् । मुक्तिस् तत्र रजः स्पर्शात् तन्-माहात्म्यं किम् उच्यते ॥72॥ तस्मात् सर्वात्मना देवि हृ दि-स्थं तद् वनं कुरु । वृ न्दावन-विहारेष् उ कृ ñ णं कैशोर-विग्रहम् ॥73॥ कालिन्दी चाकरोद् यस्य कर्णिकायां प्रदक्ष् इणाम् । ली ला-निर्वाण-गम्भी रं जलं सौरभ-मोहनम् ॥74॥ आनन्दामृ त-तन्-मिश्र-मकरन्द-घनालयम् । पद्मोत्पलाद्यैः कुसुमैर् नाना-वर्ण-समुज्जवलम् ॥75॥ चक्रवाकादि-विहगैर् मञ्जु-नाना-कल-स्वनैः । शोभमानं जलं रम्यन्तरं गाति-मनोरमम् ॥76॥ तस्योभय-तट् ई -रम्या शुद्ध-काञ्चन-निर्मिता । गङ्गा-कोट् i-गुणा प्रोक्ता यत्र स्पर्श-वराट् अकः ॥77॥ कर्णिकायां कोट् i-गुणो यत्र क्री डा-रतो हरिः । कालिन्दी -कर्णिका कृ ñ णम् अभिन्नम् एक-विग्रहम् ॥78॥ पार्वत्य् उवाच गोविन्दस्य किम् आश्चर्यं सौन्दर्याकृ त-विग्रह । तद् अहं श्रोतुम् इच्छामि कथयस्व दया-निधे ॥79॥ ई श्वर उवाच मध्ये वृ न्दावने रम्ये-मञ्जु-मञ्जी र-शोभिते । योजनाश्रित-सद्-वृ क्ष् a-शाखा-पल्लव-मण्डिते ॥80॥ तन्-मध्ये मञ्जु-भवने योग-पी ö हं समुज्जवलम् । तद्-अष् ö a-कोण-निर्माणं नाना-दी प्ति-मनोहरम् ॥81॥ तस्योपरि च माणिक्य-रत्न-सिंहासनं शुभम् । तस्मिन् नष् ö a-दलं पद्मं कर्णिकायां सुखाश्रयम् ॥82॥

Page 55: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

गोविन्दस्य परं स्थानं किम् अस्य महिमोच्यते । श्री मद्-गोविन्द-मन्त्र-स्थ-बल्लवी -वृ न्द-सेवितम् ॥83॥ दिव्य-व्रज-वयो-रूपं कृ ñ णं वृ न्दावनेश्वरम् । व्रजेन्द्रं सन्ततैश्वर्यं व्रज-बालैक-वल्लभम् ॥84॥ यौवनोद्भिन्न-कैशोरं वयसाद्भुत-विग्रहम् । अनादिम् आदिं सर्वेष् आं नन्द-गोप-प्रियात्मजम् ॥85॥ श्रुति-मृ ग्यम् अजं नित्यं गोपी -जन-मनोहरम् । परं धाम परं रूपं द्विभुजं गोकुलेश्वरम् ॥86॥ बल्लवी -नन्दनं ध्यायेन् निर्गुणस्यैक-कारणम् । सुश्री मन्तं नवं स्वच्छं श्याम-धाम मनोहरम् ॥87॥ नवी न-नी रद-श्रेणी -सुस्निग्धं मञ्जु-कुण्डलम् । फुल्लेन्दी वर-सत्-कान्ति-सुख-स्पर्शं सुखावहम् ॥88॥ दलितां जन-पुञ्जाभ-चिक्कणं श्याम-मोहनम् । सुस्निग्ध-नी ल-कुट् इलाशेष् a-सौरभ-कुन्तलम् ॥89॥ तद्-ऊर्ध्वं दक्ष् इणे काले श्याम-चूडा-मनोहरम् । नाना-वर्णोज्ज्वलं राजच्-छिखण्डि-दल-मण्डितम् ॥90॥ मन्दार-मञ्जु-गो-पुच्छा-चूडं चारु-विभूष् अणम् । क्वचिद् बृ हद्-दल-श्रेणी -मुकुट् एनाभिमण्डितम् ॥91॥ अनेक-मणि-माणिक्य-किरी ö a-भूष् अणं क्वचित् । लोलालक-वृ तं राजत्-कोट् i-चन्द्र-समाननम् ॥92॥ कस्तूरी -तिलकं भ्राजन्-मञ्जु-गो-रोचनान्वितम् । नी लेन्दी वर-सुस्निग्ध-सुदी र्घ-दल-लोचनम् ॥93॥ आनृ त्यद्-भ्रू-लताश्लेष् a-स्मितं साचि-निरी क्ष् अणम् । सुचारून्नत-सौन्दर्य-नासाग्राति-मनोहरम् ॥94॥ नासाग्र-गज-मुक्तांशु-मुग्धी कृ त-जगत्-त्रयम् । सिन्दूरारुण-सुस्निग्धाधरौष् ö ह-सुमनोहरम् ॥95॥ नाना-वर्णोल्लसत्-स्वर्ण-मकराकृ ति-कुण्डलम् । तद्-रश्मि-पुञ्ज-सद्-गण्ड-मुकुराभ-लसद्-द्युतिम् ॥96॥ कर्णोत्पल-सुमन्दार-मकरोत्तंस-भूष् इतम् । श्री -वत्स-कौस्तुभोरस्कं मुक्ता-हार-स्फुरद्-गलम् ॥97॥ विलसद्-दिव्य-माणिक्यं मञ्जु-काञ्चन-मिश्रितम् । करे कङ्कण-केयूरं किङ्किणी -कट् i-शोभितम् ॥98॥ मञ्जु-मञ्जी र-सौन्दर्य-श्री मद्-अङ्घ्रि-विराजितम् । कर्पूरागुरु-कस्तूरी -विलसच्-चन्दनादिकम् ॥99॥ गोरोचनादि-संमिश्र-दिव्याङ्ग-राग-चित्रितम् । स्निग्ध-पी त-पट् ई -राजत्-प्रपदां दोलितां जनम् ॥100॥ गम्भी र-नाभि-कमलं रोम-राजी -नत-स्रजम् । सुवृ त्त-जानु-युगलं पाद-पद्म-मनोहरम् ॥101॥ ध्वज-वज्राङ्कुशाम्भोज-कराङ्घ्रि-तल-शोभितम् । नखेन्दु-किरण-श्रेणी -पूर्ण-ब्रह्मैक-कारणम् ॥102॥ केचिद् वदन्ति तस्यांशं ब्रह्म चिद्-रूपम् अद्वयम् । तद्-दशांशं महा-विष् णुं प्रवदन्ति मनी ñ इणः ॥103॥ योगी न्द्रैः सनकाद्यैश् च तद् एव हृ दि चिन्त्यते । त्रि-भङ्गं ललिताशेष् a-निर्माण-सार-निर्मितम् ॥104॥ तिर्यग्-ग्री व-जितानन्त-कोट् i-कन्दर्प-सुन्दरम् । वामांसार्पित-सद्-गण्ड-स्फुरत्-काञ्चन-कुण्डलम् ॥105॥ सहापाङ्गेक्ष् अण-स्मेरं कोट् i-मन्मथ-सुन्दरम् । कुञ्चिताधर-विन्यस्त-वंशी -मञ्जु-कल-स्वनैः ॥106॥ जगत्-त्रयं मोहयन्तं मग्नं प्रेम-सुधार्णवे । श्री -पार्वत्य् उवाच - परमं कारणं कृ ñ णं गोविन्दाख्यं महत्-पदम् ॥107॥ वृ न्दावनेश्वरं नित्यं निर्गुणस्यैक-कारणम् । तत् तद् रहस्य-माहात्म्यं किम् आश्चर्यं च सुन्दरम् ॥108॥ तद् ब्रूहि देवदेवेश श्रोतुम् इच्छाम्य् अहं प्रभो । ई श्वर उवाच - यद्-अङ्घ्रि-नख-चन्द्रांशु-महिमान्तो न गम्यते ॥109॥ तन्-माहात्म्यं कियद् देवि प्रोच्यते त्वं मुदा शृ णु । अनन्त-कोट् i-ब्रह्माण्डे अनन्त-त्रिगुणोच्छ्रये ॥110॥

Page 56: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

तत्-कला-कोट् i-कोट् y-अंशा ब्रह्म-विष् णु-महेश्वराः । så ñ ö i-sthity-आदिना युक्तास् तिष् ö हन्ति तस्य वैभवाः ॥111॥ तद्-रूप-कोट् i-कोट् y-अंशाः कलाः कन्दर्प-विग्रहाः । जगन्-मोहं प्रकुर्वन्ति तद्-अण्डान्तर-संस्थिताः ॥112॥ तद्-देह-विलसत्-कान्ति-कोट् i-कोट् y-अंशको विभुः । तत्-प्रकाशस्य कोट् y-अंश-रश्मयो रवि-विग्रहाः ॥113॥ तस्य स्व-देह-किरणैः परानन्द-रसामृ तैः । परमामोद-चिद्-रूपैर् निर्गुणस्यैक-कारणैः ॥114॥ तद्-अंश-कोट् i-कोट् y-अंशा जी वन्ति किरणात्मकाः । तद्-अङ्घ्रि-पङ्कज-द्वन्द्व-नख-चन्द्र-मणि-प्रभाः ॥115॥ आहुः पूर्ण-ब्रह्मणोऽपि कारणं वेद-दुर्गमम् । तद्-अंश-सौरभानन्त-कोट् y-अंशो विश्व-मोहनः ॥116॥ तत्-स्पर्श-पुष् प-गन्धादि-नाना-सौरभ-सम्भवः । तत्-प्रिया प्रकृ तिस् त्व् आद्या राधिका कृ ñ ण-वल्लभा ॥117॥ तत्-कला-कोट् i-कोट् y-अंशा दुर्गाद्यास् त्रि-गुणात्मिकाः । तस्या अङ्घ्रि-रजसः स्पर्शात् कोट् i-विष् णुः प्रजायते ॥118॥ तत्-पाद-पङ्कज-स्पर्शाद् धन्यासि त्वं वरानने ॥

इति पद्म-पुराणे श्री -वृ न्दावन-माहात्म्यम् । यथा बृ हद्-गौतमी ये—

देवी कृ ñ णमयी प्रोक्ता राधिका पर-देवता । सर्व-लक्ष् मी -मयी सर्व-कान्तिः सम्मोहिनी परा ॥ इति ।

तथा मात्स्य-स्कान्दाभ्याम्—

वाराणस्यां विशालाक्ष् ई विमला पुरुष् ओत्तमे । रुक्मिणी द्वारवत्यां तु राधा वृ न्दावने वने ॥

[अथ पुरुष् a-बोधिनी श्रुतिः]

श्री -श्री -राधा-गोविन्दौ जयतः ।

प्रथमः प्रपा ö हकः ओं अथ सुष् उप्तौ रामः सुबोधम् आधाय इव किं मे देवि क्वासौ कृ ñ णः, योऽयं मम भ्रातेति । तस्य कान्ति-च्छाये ब्रूही ति । सा वैष् णव्य् उवाच—राम ! शृ णु । भूर् भुवः स्वर् महः जनस् तपः सत्यम् अतलं वितलं सुतलं रसातलं तलातलं महातलं पातालम् एव पञ्चाशत्-कोट् i-योजन-बहुलं स्वर्णाण्डं ब्रह्माण्डम् इति । अनन्त-कोट् i-ब्रह्माण्डानाम् उपरि कारण-जलोपरि महा-विष् णोर् नित्य-स्थलं वैकुण्ट् हम् । स पृ च्छति—कथं शून्य-मण्डले निरालम्बनम् । साप्य् उक्ता—पद्मासनासी नः कृ ñ ण-ध्यान-परायणः शेष् a-देवोऽस्ति । तस्यानन्त-रोम-कूपेष् उ अनन्त-कोट् i-ब्रह्माण्डानि अनन्त-कोट् i-कारण-जलानि । तस्य मस्तकोपरि सहस्राश्रमिता फणानि । फणोपरि रुद्र-लोकं शिव-वैकुण्ट् हम् इति दश-कोट् i-योजन-विस्ती र्णं रुद्र-लोकम् । तद् उपरि विष् णुलोकं, सप्त-कोट् i-योजन-विस्ती र्णं विष् णु-लोकम् । त्रद्-उपरि सुदर्शन-चक्रं त्रि-कोट् i-योजन-विस्ती र्णं, तद्-उपरि गोकुलाख्यं मथुरा-मण्डलं सुधा-मय-समुद्रेणावेष् ö इतम् इति । तत्राष् ö a-दल-केशर-मध्ये मणिमय-सप्तावरणकं किं रूपं स्थानं, किं पद्मं किं यन्त्रः किं सेवकाः किम् आवरणाः इत्य् उक्ते साप्य् उक्ता—गोकुलाख्ये मथुरा-मण्डले वृ न्दावन-मध्ये सहस्र-दल-पद्म-मध्ये कल्प-तरोर् मूले अष् ö a-दल-केशरे गोविन्दोऽपि श्यामः

Page 57: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

पी ताम्बरो द्विभुजो मयूर-पिच्छ-शिरो वेणु-वेत्र-हस्तो निर्गुणः सगुणो निराकारः साकारो निरी हः सचेष् ö ओ विराजते इति । द्वे पार्श्वे चन्द्रावली राधा चेति यस्यांशेन लक्ष् मी -दुर्गादिका शक्तिर् इति पश्चिमे सम्मुखे ललिता, वायव्ये श्यामला, उत्तरे श्री मति, ऐशन्यां हरिप्रिया, पूर्वे विशाखा, चाग्नौ श्रद्धा, याम्यां पद्मा नैरृ त्यां भद्रा । ñ ओडश-दलाग्रे चन्द्रावली , तद्-वामे चित्ररेखा, तत्-पार्श्वे श्री -शशिरेखा, तत्-पार्श्वे कृ ñ णप्रिया, तत्-पार्श्वे कृ ñ ण-वल्लभा, तत्-पार्श्वे चन्द्रावती , तत्-पार्श्वे मनोहरा, तत्-पार्श्वे योगानन्दा, तत्-पार्श्वे परानन्दा, तत्-पार्श्वे प्रेमानन्दा चित्र-करा, तत्-पार्श्वे मदन-सुन्दरी नन्दा, तत्-पार्श्वे सत्यानन्दा, तत्-पार्श्वे चन्द्रा, तत्-पार्श्वे किशोरी वल्लभा, करुणा, कुशला एवं विविधा गोप्यः कृ ñ ण-सेवां कुर्वन्ती ति वेद-वचनं भवती ति वेद-वचनं भवति । मानस-पूजया जपेन ध्यानेन की र्तनेन स्तुति-मानसेन सर्वेण नित्य-स्थलं प्राप्नोति नान्येनेति नान्येनेति ।

इत्य् अथर्वणी य-पुरुष् a-बोधिन्यां प्रथमः प्रपाट् हकः ॥ ॥1॥

द्विती यः प्रपा ö हकः साप्य् उक्ता—तस्य बाह्ये शत-दल-पत्रेष् उ योग-पी ö हेष् उ राम-क्री डानुरक्ता गोप्यस् तिष् ö हन्ति । *** | एतच् चतुर्द्वारं लक्ष् a-सूर्य-समुज्ज्वलम् । तत्र समाकी ऋ णः । तत्र प्रथमावरणे पश्चिमे संमुखे स्वर्ण-मण्डपे गोप-कन्या । द्विती ये श्री दामादिः । तृ ती ये किङ्किण्य्-आदिः । चतुर्थे लवङ्गादिः । पञ्चमे कल्पतरोर् मूले uñ ä-sahito’niruddho’pi | ñ añ ö he देवाः । सप्तमे रक्त-वर्णो विष् णुर् इति द्वारपालम् । एतद् बाह्ये राधा-कुण्डम् । तत्र स्नात्वा राधाङ्गं भवति, ई श्वरस्य दर्शन-योग्यं भवति । तत्र स्नात्वा नारद ई श्वरस्य नित्य-स्थल-समी प-योग्यो भवति । राधा-कृ ñ णयोर् एकासने एक-बुद्धिर् एकं मन एकं ज्ञानम् एक आत्मा एक-पद्मैकाकृ तिर् एकं ब्रह्मतयासनं हेम-मुरली à वादयन् हेम-स्वरूपाम् अनुराग-संवलितां कल्प-तरोर् मूले सुरभि-विद्याम् अरक्ष् इत-विमलाश्रुर् इव परमा सिद्धा सात्त्विका शुद्धा सात्त्विकी गुणाती त-स्नेह-भाव-रहिता । अतएव द्वयोर् न भेदः काल-माया-गुणाती तं स्यात् । तद् एव स्पष् ö अयति अथेति । अथानन्तरं मङ्गले वा । अत्र श्री -वृ न्दावन-मध्ये ऋ g-यजुः-साम-स्वरूपं रूपात्मको म-कारः । यजुर्-आत्मक u-कारः । श्री -राम-रसात्मकोऽपि a-कारः । श्री -कृ ñ णोऽर्धमात्रात्मकोऽपि यशोदा इव बिद्नुः पर-ब्रह्म-सच्चिदानन्द-राधा-कृ ñ णयोः परस्पर-सुखाभिलाष् a-रसास्वादन इव तत् सच्चिदानन्दामृ तं कथ्यते । एतल्-लक्ष् अणं यत् प्रणवं ब्रह्म-विष् णुं शिवात्मकं स्वेच्छाख्य-ज्ञान-शक्ति-निष् ö हं कायिक-वाचिक-मानसिक-भावं सत्त्व-रजस्-तमः-स्वरूपं सत्य-त्रेता-द्वापरानुगी तं तुरी यं गोकुल-मथुरा-द्वारकाणां तुरी यम् एव तद् दिव्यं वृ न्दावनम् इति पुरैवोक्तं सर्व-सम्प्रदायानुगतं त्रयम् ।

इत्य् अथर्वणी य-पुरुष् a-बोधिन्यां द्विती यः प्रपाट् हकः ॥ ॥2॥

तृ ती यः प्रपा ö हकः अथानन्तरम्—

भद्र-श्री -लोह-भाण्डी र-महा-ताल-खदिरकाः । बहुला-कुमुदा-काम्यं मधु-वृ न्दावनानि च ॥

द्वादश-वनानि । कालिन्द्याः पश्चिमे सप्त-वनानि पूर्वे पञ्च-वनानि । उत्तरे तु गुह्यम् अस्ती ति । महा-वनं गोकुलाख्यं मथुरा मधुवनम् इति । खदिरवनं भाण्डी रवनं नन्दी श्वर-वनं नन्दनानन्द-खण्डेव वनं पलाशाशोक-वनं केतद्रुम-भद्रवन-शेष् a-शायि-क्री डा-वन उत्सव-वनान्य् एतेष् उ चतुरश् चतुर्विंश वनानि नाना-ली लया नित्य-स्थलानि कृ ñ णः क्री डति । तस्य वसन्त-å तु-सेवितं नन्दाद्य्-उपवन-युक्तम् । तत्र दुःखं नास्ति, सुखं नास्ति, जरा नास्ति, मरणं नास्ति, क्रोधं नास्ति । तत्र पुर्णानन्द-मयः श्री -कैशोरः कृ ñ णः शिखण्ड-दल-लम्बित-त्रियुग्म-गुञ्जावतंस-मणिमय-किरी ö ई -शिरो गोरोचना-तिलकः कर्णयोर् मकर-कुण्डले

Page 58: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

वन्य-स्रग्वी मालती -दाम-भूष् इत-शरी रः करे कङ्कणः केयूरं कट् यां किङ्किणी -पी ताम्बर-धरो गम्भी र-नाभि-कमलः सुवृ त्त-नासा-युगलो ध्वज-वज्रादि-चिह्नित-पाद-पद्मस् तद्-अंशांशेन कोट् i-महा-विष् णुर् इति । एवं-रूपं कृ ñ ण-चन्द्रं चिन्तयेन् नित्यशः सुधी r इति । तस्य आद्या प्रकृ तिः राधिका नित्या निर्गुणा सर्वालङ्कार-शोभिता प्रसन्ना अनेक-लावण्य-सुन्दरी । एवं भूतस्य सिद्धि-महिम्ना सुख-सिन्धुर् अशोनोत्पन्न इति मानस-पूजया जपेन ध्यानेन की र्तनेन स्तुति-मानसेन सर्वेण नित्य-स्थलं प्राप्नोती ति नान्येनेति नान्येनेति वेद-वचनं भवती ति वेद-वचनं भवती ति वेद-वचनं भवती ति ।

इत्य् अथर्वणी य-पुरुष् a-बोधिन्यां तृ ती यः प्रपाट् हकः ॥ ॥3॥

चतुर्थः प्रपा ö हकः अथ पुरुष् ओत्तमस्यानिशं तुरी यं साक्ष् आद् ब्रह्म । यत्र परम-संन्यास-स्वरूपः कृ ñ ण-न्यग्रोधः कल्प-पादपः । यत्र लक्ष् मी r जाम्बवती -राधिका-विमला-चन्द्रावली -सरस्वती -ललितादिभिर् इति साक्ष् आद् ब्रह्म-स्वरूपो जगन्नाथः । अहं सुभद्राशेष् आंशो ज्योती रूपः सुदर्शनो भक्तश् च । एवं ब्रह्म पञ्चधा विभूतिर् यत्र मथुरा-गोकुल-द्वारका-वैकुण्ट् ह-पुरी -श्वेतद्वी प-पुरी -रामपुरी । एताः देवतास् तिष् ö हन्ति । यत्र सुरसा-पाताल-गङ्गा-श्वेत-गङ्गा-रोहिणी -कुण्डम् अमृ त-कुण्डम् इत्य् आदि नानापुरी । यत्रान्नं सिद्धान्नं ब्रह्म-स्पर्शाद् दोष् a-रहितं शूद्रादि-संस्कारापेक्ष् ä-रहितम् । यत्र श्री -जगन्नाथस्य योग्यम् इत्य् अर्थः । अन्य-वर्णोदी रित-नानाभ्यासी सी दति मन्त्रः । अन्नपात् तेऽन्नस्य इति मन्त्रः । अन्नाद्याय व्यूहध्वं सोमो राजाय मगमन् स मे सुखं प्रमायं तेजसा च बलेन च इत्य् अनेन मन्त्रः । विश्व-कर्मणे स्वाहा इति मन्त्रेशायोज्यो रसोऽमृ तं ब्रह्मे भूर् भुवः स्वर् ओम् । पृ थ्वी ते पात्रन्धोऽपिधानं ब्राह्मणस्य मुखे अमितं अमृ तं जुहोमि स्वाहा । इत्य् अनेन मन्त्रेण अन्न-ब्रह्मेति श्रुतिर् इति वैकल्पं मुक्तिर् उच्यते । यत्रान्नं ब्रह्म परमं पवित्रं शान्तो रसः कैवल्यं मुक्तिः सिद्धा भूर् बुद्धिर् हि तत्त्वम् इत्य् आदि । यत्र भार्गवी यमुना समुद्रम् अमृ त-मयं वासो वृ न्दावनानि नी ल-पर्वतो गोवर्धनं । सिंहासनं योग-पी ö ह-प्रासाद-मणि-मण्डपं विमलादि-ñ ओडश-चण्डिका गोपी । यत्र समुद्र-ती रे निरंशका माघनोऽष् ö एदं । यत्र नृ सिंहादयो देवता आवरणानि । यत्र न जरा न मृ त्युर् न कालो न भङ्गो न यमो न विवादो न हिंसा न भ्रान्तिर् न स्वप्न एवं ली ला-काम-भरा स्वविनोदार्थं भक्ताः सोत्कण्ट् हिताः । अस्यां क्री डति कृ ñ णः ।

एको देवो नित्य-ली लानुरक्तो भक्त-व्यापी भक्त-हृ दयान्तरात्मा । कर्माध्यक्ष् अः सर्व-भूतादि-वासः

साक्ष् ई चेताः केवलो निर्गुणश् च ॥

मानस-पूजया जपेन ध्यानेन की र्तनेन स्तुति-मानसेन सर्वेण नित्य-स्थलं प्राप्नोती ति नान्येनेति नान्येनेति वेद-वचनं भवती ति वेद-वचनं भवती ति वेद-वचनं भवती ति ।

इत्य् अथर्वणी य-पुरुष् a-बोधिन्यां चतुर्थः प्रपाट् हकः ॥ ॥4॥

इति पञ्चम-कक्ष् आ ।

ñ añ ö ha-kakñ ä

श्री -राधिकायै नमः वन्देऽहं श्री ल-राधायाः पद-चिन्तामणिं सदा । श्री -की र्तिदा-गर्भ-खनि-प्रादुर्भूतं सुभास्वरम् ॥1॥ श्री -गोविन्द-प्रियतमा वरेयं वृ ñ अभानुजा । तत् सुखं नित्यम् इच्छन्ती वपुष् आ वचसा धिया ॥2॥

Page 59: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

स यथा गोकुले साक्ष् आद् व्रजेन्द्र-सुत ई र्यते । तस्य कान्ता तथा साक्ष् आद् वृ ñ अभानु-सुता स्मृ ता ॥3॥ यदा यथेच्छा भवति निज-प्रियतमस्य हि । तदा तथैव कुर्वती तेनैव सह दी व्यति ॥4॥ मौन-मुद्रां धृ ते कृ ñ णे व्रजेऽस्मिन् प्रकट् अं गते । स्वया तन्-मौद्रया युक्ता तत् पूर्वं प्रकट् अं गता ॥5॥ अत्रापि श्रूयते काचित् कथा पौरातनी शुभा । विप्रो बृ हद्-भानु-नामा दाक्ष् इणात्यः सु-वैष् णवः ॥6॥ ओड्र-देश-निवासी स राधा-नगर-ग्रामके । पुं-स्त्री -भावेन तेनेयं कति वर्ष् आणि सेविता । यद् इयं करुणा यस्यास् तत्र किञ्चिन् न दुर्घट् अम् ॥7॥ श्री -गोविन्द-स्थालावासी श्री -गोपालो दयाम्बुधिः । साक्ष् यं दातुं ब्राह्मणस्य स्वपदाभ्यां यतो गतः ॥8॥ अद्यापि राजते ओड्र-देशेऽसौ भक्त-वत्सलः । कर्तुं न कर्तुं तत् कर्तुं समर्थो हरिर् ई श्वरः । यथा हरिस् तथा सेयं तत्-प्रिया परमेश्वरी ॥9॥ ततः कियद् दिनान्तेऽस्मिन् ब्राह्मणेऽप्रकट् अं गते । तद्-ग्राम-वासिभिर् गूढं सेव्यते वृ ñ अभानुजा ॥10॥ ततः श्री -रूप-गोस्वामि-द्वारास्मिन् वृ न्दिका-वने । गोविन्दे प्रकट् अं गते साक्ष् आद् गोपेन्द्र-नन्दने ॥11॥ श्री मत्-प्रतापरुद्रस्य पुत्रः परम-सुन्दरः । महा-भागवतो धी रः संमतं साधु-मण्डलैः ॥12॥ श्री मत्-पण्डित-गोस्वामि-शिष् यस् तत्राधिकारवान् । तस्मिन्न् आज्ञाभवद् रात्रौ श्री -गोविन्द-प्रिया-मणेः ॥13॥ मत्-प्राणनाथो गोविन्दः साक्ष् आच् छ्री -नन्दनन्दनः । रूप-द्वारा व्रजे तस्मिन्न् इदानी à प्रकट् अं गतः ॥14॥ शी घ्रं यास्यामि तत्राहं नोचितात्र स्थितिर् मम । नाम्ना गदाधरः ख्यातो मद्-रूपः पण्डितः सुधी ù ॥15॥ प्रस्थापयतु मां यत्र शिष् य-द्वारा त्वरान्वितः । सोऽपि तद्-वचनं श्रुत्वा राजा परम-विस्मितः ॥16॥ तदानेनैव रूपेण श्री श्वरी प्रापिता व्रजे । राधा-गदाधर-प्रिय-शिष् य-युग्मेन धी मता ॥17॥ पथि संसेव्य संसेव्य सानी ता परमेश्वरी । यदा मद्-é श्वरी राधा गोविन्द-वाम-पार्श्वगा । भवेत् तदैवास्य शोभा-विशेष् ओ हि विवर्धते ॥18॥ अत्र प्रमाणं श्री -गोविन्द-ली लामृ ते (13.32)—

राधा-सङ्गे यदा भाति तदा मदन-मोहनः । अन्यथा विश्व-मोहोऽपि स्वयं मदन-मोहितः ॥

श्री -भागवते च तत्रातिशुशुभे ताभिः (10.33.6) इति । अस्याः सौन्दर्य-माधुर्य-सौशी ल्यादिकम् एव यत् । दर्शनाद् एव ज्ञातव्यं तस्मान् नात्र विलिख्यते ॥19॥

यथा राधा तथा विष् णोस् तस्याः कुण्डं प्रियं तथा । सर्व-गोपी ñ उ सैवैका विष् णोर् अत्यन्त-वल्लभा ॥ इति पाद्मोक्तात् ।

सत्त्वं तत्त्वं परत्वं च तत्त्व-त्रयम् अहं किल । त्रि-तत्त्व-रूपिणी सापि राधिका मम वल्लभा ॥ प्रकृ तेः पर एवाहं सापि मच्-छक्ति-रूपिणी ।

इति बृ हद्-गौतमी ये श्री -कृ ñ ण-वचनात् ।

kaå ñ णवन् नित्य-सौन्दर्य-वैदग्ध्यादि-गुणाश्रया । गोपी -गण-महिष् ई -गण-लक्ष् मी -गण-प्रकाशिका ॥

Page 60: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

सदैव मध्यालक्ष् अणाक्रान्ता, तथा कमलाष् ö a-दल-भाग्भिः अर्व-सखी -वर्ग-मुख्याभिः परमेष् ö आभिः श्री -ललिताद्य्-अष् ö a-सखी भिः सह विराजमाना श्री -राधिकैव श्री -वृ न्दावनेश्वरी महाराज्ञी , यथा बृ हद्-गौतमी ये—

देवी कृ ñ ण-मयी प्रोक्ता राधिका पर-देवता । सर्व-लक्ष् मी -मयी सर्व-कान्तिः संमोहिनी परा ॥ इति ।

यथा मात्स्य-स्कान्दाभ्याम्—

वाराणस्यां विशालाक्ष् ई विमला पुरुष् ओत्तमे । रुक्मिणी द्वारवत्यां च राधा वृ न्दावने वने ॥ इति ।

श्री -वृ न्दावनेश्वरी राधिका । तस्याम् एव पर्मोत्कर्ष् a-पराकाष् ö हाया दर्शितत्वात् । श्री -प्री ति-सन्दर्भे च—तत् प्रेम-वैशिष् ö यं तद् एव मुख्यम् इति । प्रेम-वैशिष् ö यं यथा श्री मद्-उज्ज्वले (5.98)—

कर्तुं शर्म क्ष् अणिकम् अपि मे साध्यम् उज्झत्य् अशेष् अं चित्तोत्सङ्गे न भजति मया दत्त-खेदाप्य् असूयाम् । श्रुत्वा चान्तर्विदलति मृ ñ आप्य् आर्ति-वार्ता-लवं मे राधा मूर्धन्य् अखिल-सुदृ शां राजते सद्-गुणेन ॥

श्री -भागवते च (10.30.28)—

अनयाराधितो नूनं भगवान् हरिर् ई श्वरः । इति ।

यां गोपी m अनयत् कृ ñ णो विहायान्याः स्त्रियो वने । सा च मेने तदात्मानं वरिष् ö हं सर्व-योष् इताम् ॥ (10.30.36)

तापनी भ्यश् च (2.12)—

तासां मध्ये गान्धर्वा श्रेष् ö हा इति च ।

केवलं यो भजेद् भक्तो माधवं राधिकां विना । माधवो नैव तुष् ö अः स्यात् साधनं तद् वृ था भवेत् ॥ इति ।

एवं दान-केलि-कौमुद्यां (77)—

नान्दी मुखी : सहि चित्ते सुणाहि इमाए बुन्दाए गदुअ bhaabadé बिण्णत्ता “हन्त जोएसरि, बुन्दाबण-रज्जे अहिसिञ्चज्जौ राही । (सखि चित्रे शृणु अनया वृन्दया गत्वा भगवती विज्ञप्ता “हन्त योगेश्वरि, वृन्दावन-राज्ये अभिष् इच्यतां राधा |”)

मत्तण्ड-महिसी ए भणिदं bhaabadi, अणदिक्क-मणिज्जं तुम्ह-सासणं णिच्चिदं क्खु अम्हेहिं सिरे गही दं, किन्तु कहिं महिट् ö हा एसा बच्छा राही , कहिं बा सोलह-कोहमेत्तबित्थिण्णं एदं बुन्दाबण-रज्जं त्ति ण सुट् ö हु पसी दै मे hiaam । (ततः कनिष् ठया मार्तण्ड-महिष् या छायया भणितं भगवति अनतिक्रमणी यं युष् मत्-शासनं निश्चितं खलु अस्माभिः शिरसि गृही तं किन्तु क्व महिष् ठा एष् आ राधा क्व वा ñ ओडश-क्रोश-मात्र-विस्ती र्णम् इदं वृन्दावन-राज्यम् इति । न सुष् ठु प्रसी दति मे हृदयं । तेन सर्व-ब्रह्माण्डाधिपत्य एवाभिष् इच्यताम् इति भावः |)

(इति संस्कृ तेन) सखि सवर्णे समाकर्णय— आम्नायाध्वर-ती र्थ-मन्त्र-तपसां स्वर्गाखिल-स्वर्गिणां सिद्धी नां महतां द्वयोर् अपि तयोश् चिच्छक्ति-वैकुण्ट् हयोः । वी र्यं यत् प्रथते ततोऽपि गहनं श्री -माथुरे मण्डले दी व्यत् तत्र ततोऽपि तुन्दिलतरं वृ न्दावने सुन्दरि ॥

किं च श्री -राधिका-मध्यायाम् एव (उज्ज्वले 5.42)—

प्रायः सर्व-रसोत्कर्ष् ओ मध्यायाम् एव युज्यते । यद् अस्यां वर्तते व्यक्ता मौग्ध्य-प्रागल्भ्ययोर् युतिः ॥ इति ।

Page 61: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

तथा हि (नरहरि-सरकारस्य राधिकाष् ö अके, 6)—

भक्तिं न कृ ñ ण-चरणे न करोमि चार्तिं राधा-पदाम्बुज-रजः-कण-साहसेन । तस्या दृ g-अञ्चल-निपात-विशेष् a-वेत्ता दैवाद् अयं मयि करिष् यति दास-बुद्धिम् ॥

पुनः श्री -कृ ñ ण-सन्दर्भे (289) च—-वृ न्दावने श्री -राधिकायाम् एव स्वयं-लक्ष् मी त्वम् । अतएव सती ñ v अन्यास्व् अपि मुख्याभिप्रायेणैव तस्या एव वृ न्दावनाधिपत्येन नाम-ग्रहणम् । तथा श्री -लघु-गणोद्देशे (135)—

आभी र-सुभ्रुवां श्रेष् ö हा राधा वृ न्दावनेश्वरी । अस्याः सख्यश् च ललिता-विशाखाद्याः सुविश्रुताः ॥

तथा हि पाद्मे कार्त्तिक-माहात्म्ये (5.77.39) ब्रह्म-नारद-संवादे—

वृ न्दावनाधिपत्यं च दत्तं तस्यै प्रत्युष् यता । कृ ñ णेनान्यत्र देवी तु राधा वृ न्दावने वने ॥ इति ।

अन्यत्र साधारण-देशे देव्य्-एवाधिकारिणी श्री -वृ न्दावनाभिध-वने श्री -राधिकैवेत्य् अर्थः । अथ श्री -ऊर्ध्वाम्नाये—

é श्वर उवाच— अथातः संप्रवक्ष् यामि राधिकाया मनून् शुभान् । येष् आं विज्ञान-मात्रेण वशी कुर्याद् व्रजाधिपम् ॥1॥ कामो रमा राधिका च णेता पावक-वल्लभा । अष् ö आक्ष् अरो महा-मन्त्रः सर्वज्ञत्व-प्रदायकः ॥2॥ अगस्त्यो मुनिर् एतस्य छन्दस् तु जगती स्मृ तम् । देवता सुन्दरी प्रोक्ता राधिका परमेश्वरी ॥3॥ माया-बी जं परा शक्तिः स्वाहा शक्तिर् उदी रिता । की लकं काम-बी जाख्यं ñ अड्-दी र्थ-स्वर-भेदतः ॥4॥ श्री -बी जेन ñ अड्-अङ्गानि कुर्यात् सर्वार्थ-सिद्धये । ध्यानम् अस्याः प्रवक्ष् यामि श्री -कृ ñ ण-प्री ति-कारकम् ॥5॥ अशोक-वन-मध्यस्थां सर्वावयव-सुन्दरी m । गोपी à ñ ओडश-वर्ष् ई यां पी नोन्नत-पयोधराम् ॥6॥ दक्ष् a-हस्त-समाक्रान्त-कृ ñ ण-कण्ट् हावलम्बिनी m । वाम-हस्तेन कमलं भ्रामयन्ती à सुलोचनाम् ॥7॥ नी लाम्बर-परी धानां तडित्-काञ्चन-विग्रहाम् । सङ्केत-वट् a-सुच्छाय-रत्न-वेदी -परिस्थिताम् ॥8॥ रहस्य-चेट् इका-युग्म-पृ ñ ö ह-देशानुसेविताम् । मिथश् चुम्बनम् आलाप-परी रम्भ-परायणाम् ॥9॥ सम्पूर्ण-चन्द्र-साहस्र-वदनां रुचिर-स्मिताम् । एवंविधां महेशानि भावयेद् वृ ñ अभानुजाम् ॥10॥

çuklä-caturdaçé taù kå ñ ëäñ ö अमी -पर्यन्तं लक्ष् a-जप-विधिर् दश-दिवस-प्रयोगः । लक्ष् a-मात्रं जपेन् मन्त्रं शुभे देशे सुसंयुतः । राधा-कुण्डेऽथ सङ्केते श्री मद्-गोवर्धनाचले ॥11॥ किं वा मानस-गङ्गायां यमुनायास् तट् एऽथवा । वृ न्दावने महा-कुञ्जे माधवी -मण्डपान्तरे ॥12॥ वैशाखे कार्त्तिके वापि मासे चैवाग्रहायणे । सर्व एव शुभः कालः पुरश्चर्या-जपादिष् उ ॥13॥ चम्पकै रक्त-पदमैर् वा दशांशं जुहूयात् ततः । यथोक्त-विहिते कुण्डे त्रि-मध्व्-आक्तैर् महेश्वरि ॥14॥ बिल्वी -दलैः किंशुकैर् वा शर्करातिल-सर्पिष् आ । तत्-तत्-कामेन होतव्यं तैस् तैर् द्रव्यैर् विधानतः ॥15॥

Page 62: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

राज्य-कामेन होतव्यं पद्माक्ष् ऐः पायसेन च । विद्या-कामेन होतव्यं ब्रह्म-वृ क्ष् a-प्रसूनकैः ॥16॥ लक्ष् मी -कामेन होतव्यं विशेष् आत् तिल-सर्पिष् आ । स्तम्भनार्थी च जुहुयात् किंशुकैश् चम्पकैस् तथा ॥17॥ वश्यार्थी जुहुयाद् देवि द्राक्ष् अया सितया पुनः । उच्चाट् ए केतकी -पत्रैः सर्वत्र तिल-सर्पिष् आ ॥18॥ भूति-कामेन होतव्यं मधुना सर्पिष् आ तथा । एवं सिद्ध-मनुर् मन्त्री साधयेत् सकलेप्सिताम् ॥19॥ विशेष् आद् अमुना नूनं कृ ñ ण-वश्यत्वम् आप्नुयात् । यो न जानाति राधाया मन्त्रं सर्वार्थ-साधकम् ॥20॥ तस्य कोट् i-प्रजप्तोऽपि गोपालो नात्र सिद्धिदः । तस्माद् यथोक्त-विधिना साधयेद् वृ ñ अभानुजाम् ॥21॥

[राधिकाष् ö ओत्तर-शत-नाम-स्तोत्रम्]

अथैव सम्प्रवक्ष् यामि ना म्ना m अष् ö ओत्तरं शतम् । यस्य संकी र्तनाद् एव श्री -कृ ñ णं वशयेद् ध्रुवम् ॥1॥ राधिका सुन्दरी गोपी कृ ñ ण-सङ्गम-कारिणी । चञ्चलाक्ष् ई कुरङ्गाक्ष् ई गान्धर्वी वृ ñ अभानुजा ॥2॥ वी णा-पाणिः स्मितमुखी रक्ताशोक-लतालया । गोवर्धन-चरी गोप्या गोपी -वेश-मनोहरा ॥3॥ चन्द्रावली -सपत्नी च दर्पणास्या कलावती । कृ पावती उप्रती का तरुणी हृ दयङ्गमी ॥4॥ कृ ñ ण-प्रिया कृ ñ ण-सखी विपरी त-रति-प्रिया । प्रवी णा सुरत-प्री ता चन्द्रास्या चारु-विग्रहा ॥5॥ केकराक्ष् ई हरेः कान्ता महा-लक्ष् मी ù सुकेलिनी । सङ्केत-वट् a-संस्थाना कमनी या च कामिनी ॥6॥ वृ ñ अभानु-सुता राधा किशोरी ललिता-लता । विद्युद्वल्ली काञ्चनाभा कुमारी मुग्ध-वेशिनी ॥7॥ केशिनी केशव-सखी नवनी तैक-विक्रया । ñ ओडशाब्दा कला-पूर्णा जारिणी जार-सङ्घिनी ॥8॥ हर्ष् इणी वर्ष् इणी वी रा धी राधी रा धराधृ तिः । यौवनस्था वनस्था च मधुरा मधुराकृ तिः ॥9॥ वृ ñ अभानु-पुरावासा मान-ली ला-विशारदा । दान-ली ला-दान-दात्री दण्ड-हस्ता भ्रुवोन्नता ॥10॥ सुस्तनी मधुरास्या च बिम्बोष् ö ही पञ्चम-स्वरा । सङ्गी त-कुशला सेव्या कृ ñ ण-वश्यत्व-कारिणी ॥11॥ तारिणी हारिणी ही र्ला शी ला-ली ला-lalâmikä । गोपाली दधि-विक्रेत्री प्रौढा मुग्धा च मध्यका ॥12॥ स्वाधी नपतिका चोक्ता खण्डिता चाभिसारिका । रसिका रसिनी रस्या रस-शास्त्रैक-शेवधिः ॥13॥ पालिका लालिका लज्जा लालसा ललना-मणिः । बहुरूपा सुरूपा च सुप्रसन्ना महामतिः ॥14॥ मराल-गमना मत्ता मन्त्रिणी मन्त्र-नायिका । मन्त्र-राजैक-संसेव्या मन्त्र-राजैक-सिद्धिदा ॥15॥ अष् ö आदशाक्ष् अर-फला अष् ö आक्ष् अर-निष् एविता । इत्य् एतद् राधिका देव्या नाम्नाम् अष् ö ओत्तरं शतम् ॥16॥ की र्तयेत् प्रातर् उत्थाय कृ ñ ण-वश्यत्व-सिद्धये । एकैक-नामोच्चारेण वशी भवति केशवः ॥17॥ वदने चैव कण्ट् हे च बाह्वोर् उरसि चोदरे । पादयोश् च क्रमेणार्णान् न्यसेन् मन्त्रोद्भवान् पृ थक् ॥

क्ली à श्री à राधिकायै स्वाहा । अस्य श्री -राधिका-मन्त्रस्यागस्त्य-å ñ इर् जगती छन्दः । श्री -राधिका परमेश्वरी देवता क्ली à बी जं स्वाहा शक्तिः क्ली à श्री à की लकं श्री -कृ ñ णवश्यर्थ-जपे विनियोगः । अगस्त्य-å ñ अये नमः (शिरसि) | जगती -छन्दसे नमः (मुखे) | राधिका-देवतायै नमः (हृ दये) | क्ली à बी जाय नमः (गुह्ये) | श्री à स्वाहा-शक्तये नमः (पादयोः) | क्ली à श्री à की लकाय नमः (सर्वाङ्गेभ्यः) | क्ली à अङ्गुष् ö हाभ्यां नमः । क्ली à तर्जनी भ्यां नमः । क्ली à मध्यमाभ्यां नमः । क्ली à अनामिकाभ्यां नमः । क्ली à कनिष् ö हाभ्यां नमः । क्ली à श्री -राधिकायै स्वाहा कर-

Page 63: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

तल-पृ ñ ö हाभ्यां नमः । क्ली à हृ दयाय नमः । श्री à शिरसे स्वाहा । राधिकायै स्वाहा शिखायै वष् अट् । क्ली à कवचाय हूं । श्री à राधिकायै स्वाहा अस्त्राय फट् । ध्यात्वा जपेत् । लक्ष् a-मात्रं पुरश्चरणम् । कलौ चतुर्-लक्ष् अं जप्त्वा च कुशली भवेत् । श्री à राधिकायै विद्महे क्ली à वृ ñ अभानुजायै धी महि तन् नो गोपी प्रचोदयात् । प्रिया गायत्र्या ब्रह्मा ऋ ñ इर् गायत्री छन्दः श्री -राधिका देवता श्री -कृ ñ ण-प्री तये जपे विनियोगः । श्री -श्री -राधिकायै विद्महे अङ्गुष् ö हाभ्यां नमः । क्ली à वृ ñ अभानुजायै धी महि तर्जनी भ्यां स्वाहा । तन् नो गोपी प्रचोदयात् मध्यमाभ्यां वष् अट् । श्री à राधिकायै विद्महे अनामिकाभ्यां हुं । क्ली à वृ ñ अभानुजायै धी महि कनिष् ö हाभ्यां वष् अट् । तन् नो गोपी प्रचोदयात् कर-तल-कर-पृ ñ ö हाभ्यां फट् । एवं हृ दयादिष् v अपि । अथ ध्या नम् ।

सूर्य-मण्डल-मध्यस्थां ल्केहनी -पुस्तिकान्विताम् । श्री -कृ ñ ण-सहितां ध्यायेत् त्रि-सन्ध्यं राधिकेश्वरी m ॥

अथाष् ö आदशाक्ष् अर-महारा ज-मन्त्र-प्रयोगः । ओं अस्य श्री -अष् ö आदशाक्ष् अर-श्री -राधिका-मन्त्रस्य संमोहन-å ñ ir anuñ ö up-छन्दः श्री -राधा देवता स्वाहा शक्तिः क्ली à की लकं श्री -कृ ñ ण-प्री त्य्-अर्थे जपे विनियोगः । संमोहन-å ñ अये नमः (शिरसि) | अनुष् ö उप्-छन्दसे नमः (मुखे) | श्री -राधा देवतायै नमः (हृ दये) | रां राधिके कवचाय हुं । कृ ñ ण-वल्लभे शिखायै वष् अट् । गायत्री सर्वाङ्गे । श्री -राधिकायै विद्महे कृ ñ ण-वल्लभायै धी महि तन् नो गोपी प्रचोदयात् । अथ अङ्ग-न्या सः । श्री à अङ्गुष् ö हाभ्यां नमः । राधिकायै तर्जनी भ्यां नमः । विद्महे मध्यमाभ्यां नमः । कृ ñ ण-वल्लभायै अनामिकाभ्यां नमः । धी महि कनिष् ö हाभ्यां नमः । तन् नो गोपी प्रचोदयात् कर-तल-कर-पृ ñ ö हिकाभ्यां नमः । श्री à हृ दयाय नमः । राधिकायै शिरसे स्वाहा । विद्महे कवचाय हूं । कृ ñ ण-वल्लभायै धी महि नेत्र-त्रयाय वौष् अट् । तन् नो गोपी प्रचोदयात् अस्त्राय फट् । अथ ध्यानम्—

तप्त-हेम-प्रभां नी ल-कुञ्चिताबद्ध-मौलिकाम् । शरच्-चन्द्र-मुखी à नृ त्यच् चकोरी -चारु-लोचनाम् ॥ सर्वावयव-सौन्दर्यां सर्वाभरण-भूष् इताम् । नी लाम्बर-धरां कृ ñ ण-प्रियां किशोरी m आश्रये ॥

ह्री à श्री à क्ली à रां राधिकायै कृ ñ ण-वल्लभायै गोप्यै स्वाहा । जप-नियमं लक्ष् a-मात्रम् । पुरश्चरणं कलौ चतुर्गुणम् । साक्ष् आत्काराय भवेद् इत्य् अर्थः । माया-बी जम् अन्तरङ्गा-बहिरङ्गा-चिच्-छक्ति-स्वरूपम् । लक्ष् मी -बी जं पर-ब्रह्मानन्द-सर्व-लक्ष् मी -सर्व-शक्ति-स्वरूपम् । काम-बी जं साक्ष् आन्-मन्मथ-मन्मथ-ली ला-विलास-श्री -कृ ñ ण-स्वरूपम् । र-कारः शुक्ल-भास्कर-रूपः । ä-कारः समस्तैश्वर्य-रूपः । बिन्दुः समस्त-माधुर्य-रूपः । कला समस्त-संयोग-रूपः । तत्र—

कलाया नित्य-संयोगो बिन्दुर् माधुर्यम् इष् यते । नारायणोन् निजैश्वर्यं र-कारः शुक्ल-भास्करः ॥

किं च, प्राणायम-विधिः—एकेनापूरयेद् वामे चतुर्भिः । कुम्भयेद् अथ । ई डादि-क्रमतो मन्त्री ततो द्वाभ्यां विरेचयेत् । अथ श्री -राधिकायाः प्रियतम-श्री -पञ्चाक्ष् अरी -मन्त्र-विधानं पूर्ववत् ।

अथ श्री -गोपेश्वरी -सा धनम्

अथास्याः साधनं वक्ष् ये गोपेश्वर्या विशेष् अतः । राकायां पूर्ण-चन्द्रे तु सायम् आरभ्य यत्नतः ॥1॥ नित्य-कृ त्यं निर्वर्त्य जप-होमादिकं तथा । ततो मध्य-दिवं गते शी त-भानौ सुमण्डले ॥2॥

Page 64: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

अधः संरोपयेत् पात्रं विशालं राजतादिकम् । तन्-मध्ये पूरयेत् तोयं यामुनं गाङ्गम् एव वा ॥3॥ द्विर्-आवृ त्त्या मातृ कया आरोहाद् अवरोहतः । अथवा पुष् करादौ च विमले ती र्थ-वारिणि ॥4॥ प्रपश्येत् सुमना भूत्वा सम्पूर्णं चन्द्र-मण्डलम् । बिम्बितं सुस्थिरी भूतं पी ö ह-बुद्ध्या विभावयेत् ॥5॥ दिग्-बन्धं विधिना कृ त्वा विघ्नान् उत्सारयेत् सुधी ù । पी ö ह-न्यासं ततः कुर्यात् सम्पूर्णे चन्द्र-मण्डले ॥6॥11 प्रकृ तिं चैव कूर्मं च सुधा-सिन्धु-महोहरम् । मणि-दी पं तथा दिव्यं चिन्ता-मणि-गृ हं तथा ॥7॥ पारिजातं तस्य मूले रत्न-वेदी सुविस्तराम् । रत्न-पी ö हं चतुर्दिक्ष् उ गोप-कन्याः स्व्-अलङ्कृ ताः ॥8॥ कुरङ्ग-शावकांश् चापि रत्न-दण्डान् मनोहरान् । धर्मं ज्ञानं च वैराग्यम् ऐश्वर्यं चांसकोरुष् उ ॥9॥ अधर्मादी n न्यसेद् वक्त्रे वाम-पार्श्वे च नाभितः । दक्ष् a-पार्श्वे तथा दिव्य-गोपी -rû पान् विचिन्त्य च ॥10॥ आनन्द-मय-कन्दं च नालं चैतन्य-रूपकम् । सर्वात्मकं तथा पाद्मं पर्णान् प्रकृ ति-रूपिणः ॥11॥ केशरांश् च विचाराख्यान् कर्णिकां मातृ का-मयी m । वह्न्य्-अर्क-चन्द्र-बिम्बानि उपर्य् उपरि विन्यसेत् ॥12॥ सत्त्वं रजस् तमश् चैव नैर्गुण्याञ्चापि विन्यसेत् । आत्मानम् अन्तरात्मानं परमात्मानम् एव च ॥13॥ लक्ष् मी -रति-सरस्वत्यः प्री तिः की र्तिश् च शान्तिका । तुष् ö iù puñ ö is तथा चैता विन्यसेत् पी ö ह-मध्यतः ॥14॥ मध्ये च विन्यसेच् छ्री मद् वृ ñ अभानु-पुरालयम् । तत्र सङ्केत-कुञ्जान्तर् दिव्याशोक-लता वने ॥15॥ भावयेन् नी ल-वसनां सर्वावयव-शोभिताम् । सर्वाभरण-शोभाढ्यां सहितां नन्द-सूनुना ॥16॥ सामान्यार्धं ततः कृ त्वा शुद्धेन ती र्थ-वारिणा । पाद्यार्घ्याचमनी यं च मधुपर्कातिष् एचने ॥17॥ मूल-मन्त्रेण संस्थाप्य विक्ष् एपार्घ्यं विधापयेत् । सी तोपल-जलेनापि पक्वेन पयसाथवा ॥18॥ तन्-मध्ये निक्ष् इपेज् जाती -लवङ्ग-घुसृ णादिकम् । एला-बी जानि कर्पूरं मूलेनैवाभिमन्त्रयेत् ॥19॥ आधारे bhojane kñ é re vahny-arka-शशि-मण्डलम् । पूजयित्वा चन्दनाद्यैस् तत आवाहयेत् प्रियाम् ॥20॥ तुलसी -पुष् प-संयुक्त-पुष् पाञ्जलिम् उपाददत् । वहन् नासापुट् आं तेजो-रूपां श्री -वृ ñ अभानुजाम् ॥21॥ आनी य पूजा-पी ö हान्तः पूजयेद् उपचारकैः । पाद्यादिं तु ततस् तत्-तन्-मुद्रयाप्य् आययेत्तराम् ॥22॥ विशेष् आर्घ्य-स्थ-सुधया मूल-मन्त्रेण सप्तधा । गन्ध-पुष् पं तथा धूपं दी पं नविएद्य-भाजनम् ॥23॥ कल्पयेत् परया भक्त्या तथा श्री -नन्द-सूनवे । अष् ö आदशार्ण-मन्त्रेण उपचारान् पृ थक् पृ थक् ॥24॥ की र्तिं च वृ ñ भानुं च यशोदां नन्दम् एव च । अन्याश् च मातृ का गोपी s तयोः på ñ ö he प्रपूजयेत् ॥25॥ सङ्केतं पूजयेद् भक्त्या वृ ñ अभानुपुरं तथा । वरसानुं प्रपूज्याथ नन्दी -शैलं प्रपूजयेत् ॥26॥ नन्द-ग्रामं च सम्पूज्य अशोक-वन-वल्लरी m । पी यूष् a-वापिकां पूज्य पूजेत् मान-सरोवरम् ॥27॥ ततो भानुसर इष् ö वा पूजयेत् पुष् प-वाट् इकाम् । राधायाः परितः पश्चात् पूजयेद् अष् ö अ ताः सखी ù ॥28॥ राधा कृ ñ णा च ललिता विशाखा चञ्चला तथा । चित्रा मित्रा च मुदिता इत्य् एताः पूजयेत् क्रमात् ॥29॥

11 Haridas Shastri cites the following verse interpolated here: उपवासं तीर्थ-यात्रां सन्न्यासं व्रत-धारणम् । वर्णाश्रमाचार-कर्म राधायां ष विवर्जयेत् ॥

Page 65: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

तद्-बाह्ये पूजयेद् गोपी à विशालां सुभगां तथा । रङ्गविद्यां रङ्गदेवी à गान्धर्वी à गायिकां तथा ॥30॥ सुन्दरी à सुभगां शोभां पौर्णमासी à च चन्द्रिकाम् । वी रां वृ न्दां च विदितां वन्दितां नन्दितां तथा ॥31॥ तद्-बाह्ये पूजयेद् यत्नाद् गोपिकाः सर्व-सौख्यदाः । चन्द्रा चन्द्रप्रभा काम्या माधुरी मधुरा प्रिया ॥32॥ प्रेयसी प्रेष् इता प्रेष् या मोदिनी श्यामलामला । श्यामा कामा रमा रामा रमणी रत्न-मञ्जरी ॥33॥ शृ ङ्गार-मञ्जरी शी ला रत्नशाला रसा रुष् आः । रङ्गिणी मानिनी मन्या धी रा धन्या धरा धृ तिः ॥34॥ भामा सुवर्ण-वल्ली च इत्य् एताः क्रमशो यजेत् । तद्-बाह्ये चम्पकलता-मालती -मल्लि-कारुणाः ॥35॥ अशोक-ललिता लोला मी नाक्ष् ई मदनामतिः । सुमतिः सुप्रती का च सुखदा कलिका कला ॥36॥ कादम्बिनी किशोरी च युग्मिका युगला युगा । वल्लभा वल्लिका वेला वेल्लिनी रत्न-वल्लरी ॥37॥ कमला कोमला कुल्या कल्याणी वलयावला । धर्मा सुधर्मा सानन्दा सुनन्दा-सुमुखा-मुखाः ॥38॥ सुश्री ù सुरूपा कुमुदा कौमुदी -सुस्मितामिताः । कोकिला कोकिलालापा भावनी सुप्रभा प्रभा ॥39॥ मदनेशी मालिल्का च कनका कनकावती । नी ला ललामा ललना माधवी मधु-विभ्रमा ॥40॥ वासन्तिका च सुनसा प्रेमा प्रेमवती परा । शृ ङ्गारिणी शृ ङ्गनी च सुकचा मण्डनावली ॥41॥ catuùñ añ ö hi रमाः पूज्या विशेष् आर्घ्य-सुधा-युतैः । गन्धैः पुष् पैस् तथा धूपैर् दी पैर् नैवेद्यकैः पृ थक् ॥42॥ तद्-बाह्ये पूजयेद् भूरि श्री मद्-वृ न्दावनं महत् । गोवर्धनं रत्न-शैलं हेम-शैलं सुधाचलम् ॥43॥ इन्द्रादी n पूजयेत् पश्चाद् उत्तरोत्तरतः सुधी ù । एवं पूजा-विधिं कृ त्वा कुर्याद् आरात्रिकं महत् ॥44॥ आत्मार्पणं ततः कृ त्वा संहार-मुद्रया मुहुः । राधिकां नन्द-सूनुं ca nije hå di visarjayet ||45||

निजेष् ö a-मन्त्र-जप-पूजया अर्ध-रात्रि-पर्यन्तं विधानम् ।

इति श्री -ऊर्ध्वाम्नाये महा-तन्त्रे श्री मद्-गोपेश्वरी -विधानं समाप्तम् ।

अथ सम्मोहन-तन्त्रे पञ्च-बा णेश्वरी -विधा नम् ।

वृ ñ अभानु-सुता सैव पञ्च-बाणेश्वरी स्वयम् । संक्ष् ओभणं द्रावणं च तथैवाकर्ष् अणं प्रिये ॥1॥ वशी करणम् एवापि उन्मादनम् अनुत्तमम् । एते पञ्च महा-बाणा नन्द-सूनोर् मनः स्पृ शः ॥2॥ राधिकायाः कट् आक्ष् एपे मन्मथस्य व्यवस्थितेः । अत्री श-वह्नि-पाशैश् च संक्ष् ओभणम् उदाहृ तम् ॥3॥ तद् एव वाम-नेत्राढ्यं द्रावणं नाम की र्तनम् । आकर्ष् अणं काम-बी जं वशी करणम् उच्यते ॥4॥ प-वर्ग-तृ ती यं पृ थ्वी वाम-कर्णे सुभूष् इताः । भृ गुः सर्गी महेशानि उन्मादनम् उदाहृ तम् ॥5॥ ओं नमो राधिकायै च गोपेश्वर्यै शुचि-प्रिया । अष् ö आदशाक्ष् अरो मन्त्रः सर्व-सिद्धि-प्रदायकः ॥6॥ दुर्वासा ऋ ñ इर् एतस्य छन्दोऽनुष् ö उप् प्रकी र्तितम् ।

Page 66: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

प्रणवो बी जम् एतस्य स्वाहा शक्तिर् उदाहृ ता । ध्यान-पूजादिकं चास्य पूर्ववत् परिकी र्तितम् ॥7॥ अतिसित-वसनां विशाल-नेत्रां विविध-विलास-परां प्रियेण साकम् । सुविपुल-मणि-पी ö हगां किशोरी à हृ दि वृ ñ अभानु-सुतां स्मरेत नित्यम् ॥8॥ खण्ड-त्रयेण मन्त्रस्य द्विर्-आवृ त्त्या ñ अड्-अङ्गकम् । इमां विद्यां समासाद्य व्यासाद्या ऋ ñ i-पुङ्गवाः ॥9॥ ब्रह्माद्या देवताश् चापि इन्द्राद्याश् च दिग्-é श्वराः । नारायणस् तथैवाहं लक्ष् मी ù शेष् अस् तथा स्मरः ॥10॥ अन्ये च सकला देवाः सकलैश्वर्यम् आप्नुवन् । तन्त्रेष् उ गोपिता पूर्वं मया तुभ्यं प्रकाशिता ॥11॥ न देया यस्य कस्यापि पुत्रेभ्योऽभिप्रगोपयेत् । देया विप्राय भक्ताय साधवे शुद्ध-चेतसे ॥12॥ अलोलुपाय पुण्याय भक्ति-श्रद्धापराय च । अन्यथा सिद्धि-हानिः स्यात् तस्माद् यत्नेन गोपयेत् ॥13॥ पाण्डित्यं सुकवित्वं च रणे वादे जयं तथा । वशी कारं विभूतिं च स्वर्गं चैवापवर्गकम् । अनायासेन देवेशि प्राप्नुवन्ति न संशयः ॥15॥

तथा हि—

संक्ष् ओभ-द्रावणाकर्ष् a-वश्योन्मादन-रूपिणः । आम्ब्रं जम्बु च बकुलं चम्पकाशोक-पादपाः ॥16॥

पुष् पवति वसन्ते च—इति बी जं प्रतिक्राम्य र-युतं तथा मूल-मन्त्र-लक्ष् a-जपेन सिद्धिः स्यात् ।

इति सम्मोहन-तन्त्रे पञ्च-बाणेश्वरी -श्री -राधिका-मन्त्र-कथनम् ।

[ऊर्ध्वा म्ना य-तन्त्रे पञ्चा क्ष् अरी -सा धनम्]

अथाहं सम्प्रवक्ष् यामि राधां पञ्चाक्ष् अरात्मिकाम् । यस्या विज्ञान-मात्रेण श्री -कृ ñ णं वशयेन् नरः ॥1॥ रमा-बी जं समुच्चार्य राधिके परम् उच्चरेत् रसान्ता राधिका विद्या भक्तानां चिन्तितार्थदा ॥2॥ सनकोऽस्य ऋ ñ इः प्रोक्तो जगती च्छन्द ई रितम् । श्री -राधा देवता प्रोक्ता विनियोगोऽखिलाप्तये ॥3॥ द्विर् आवृ त्त्या तु मन्त्रस्य ñ अड्-अङ्ग-न्यासम् आचरेत् । ध्यायेत् पद्मकरां गौरी à क्ष् ई र-सागर-ती रगाम् ॥4॥ कृ ñ ण-कण्ट् हार्पित-करां स्मयमान-मुखाम्बुजाम् । मूर्ध्नि लोचनयोर् आस्ये हृ दये च प्रविन्यसेत् ॥5॥ एकैक-क्रमतो वर्णान् पञ्चाक्ष् अरम् अनूद्भवान् । मूलाधारे रमां न्यसेत् स्वाधिष् ö हाने च राम् इति ॥6॥ मणिपूरे तृ ती यं च न्यसेत् तूर्यम् अनाहते । विशुद्धे च रमां न्यस्येद् आज्ञायां सर्व-मन्त्रकम् ॥7॥ त्रि-कोणं बिन्दु-संयुक्तम्म् अष् ö a-कोणं ततो लिखेत् । ततो भूपुरम् आलिख्य पी ö ह-पूजां समाचरेत् ॥8॥ बिन्दौ प्रपूजयेत् साक्ष् आद् वृ ñ अभानु-सुतां पराम् । त्रिकोणे पूजयेच् छ्यामां विशाखां ललिताम् अपि ॥9॥ कर्पूर-मञ्जरी à रूप-मञ्जरी à रस-मञ्जरी m । लवङ्ग-मञ्जरी à प्रेम-मञ्जरी à रङ्ग-मञ्जरी m ॥10॥ आनन्द-मञ्जरी à चैव तथैव रति-मञ्जरी m । अष् ö a-कोणे समापूज्य भूपुरे च दिग्-é श्वरान् ॥11॥ सिद्धाष् ö अक-समायुक्तांस् ततः पुष् पाञ्जलिं क्ष् इपेत् । एवं कृ त्वार्चनं मन्त्री जपेद् अयुत-मात्रकम् ॥12॥ यथोक्त-विहिते मन्त्रे पञ्च-वर्ण-प्रपूरिते ।

Page 67: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

दी प-रजं तु संस्थाप्य सौरभेय-घृ तान्वितम् ॥13॥ दशभिः सूत्रकैर् वर्ति संयोज्याखण्ड-रूपिणी m । सौवर्णं राजतं वापि ताम्रं कांस्य-मयं तथा ॥14॥ अभावे मार्तिकं वापि दिव्यं दी पं प्रकल्पयेत् । साधारं स्थापयेद् यन्त्रं कूर्चिकां चापि तन्-मयी m ॥15॥ कन्या-कर्तित-सूत्रेण व्रतिकां परिकल्पयेत् । यावत् पञ्च-दिनं कुर्याद् एवं विधिम् अनुत्तमम् ॥16॥ सर्वान् मनो-गतान् कामान् अवाप्नोति न संशयः । संग्रामे विष् अये चैव विवादेऽर्थ-साधने ॥17॥ अमूं प्रयोगम् आचर्य सद्यः सिद्धिम् अवाप्नुयात् । अन्येष् v अपि च कार्येष् उ कुर्याद् एवं विधिं नरः ॥18॥ लं रं मं क्ष् अं वं यं सं हं ह्री à श्री à एक-वर्णम् । लं इन्द्राय देवाधिपतये सायुधाय स-वाहनाय स-शक्तिकाय स-परिवाराय श्री -राधिका-पार्ष् अदाय नमः । इन्द्र-पादुकां पूजयामि नमस् तर्पयामि नमः ।

इत्य् ऊर्ध्वाम्नाये पञ्चाक्ष् अरी -साधनं समाप्तम् ।

तत्र प्रा णा या मः—

आदाव् ऋ ñ आदि-न्यासः स्यात् कर-शुद्धिस् ततः परम् । अङ्गुलि-व्यापक-न्यासो हृ d-आदि-न्यास एव च ॥ ताल-त्रयं च दिग्-बन्धः प्राणायामस् ततः परम् । ध्यान-पूजा जपश् चैव सर्व-तन्त्रेष् v अयं विधिः ॥

प्राणायामः—दक्ष् इण-नासा-पुट् अं निरुध्य वामनासा-पुट् एन चतुर्वारं पूरके, ñ ओडश-वारं कुम्भके, द्वयं नासा-पुट् अं निरुध्याष् ö a-वारं दक्ष् a-नासया वायुं रेचयेत् । अथ सङ्कल्प-विधिः – श्री -विष् णुर् विष् णुर् नमोऽद्य अमुक-मासि अमुक-तिथौ अमुक-गोत्रोऽमुक-दासः श्री -राधिका-देवता अमुक-मन्त्र-सिद्धि-कामोऽमुक-पुरश्चरण-जपम् अहं करिष् ये । अस्य श्री -राधिका-पञ्चाक्ष् अरी -मन्त्रस्य सनक-å ñ इः जगती -च्छन्दः श्री -राधा देवता अखिलाप्तये विनियोगः । श्री à अङ्गुष् ö आभ्यां नमः । रां तर्जनी भ्यां नमः । धी à मध्यमाभ्यां नमः । कें अनामिकाभ्यां नमः । श्री à कनिष् ö हाभ्यां नमः । श्री -राधिके श्री -कर-तल-कर-पृ ñ ö हाभ्यां नमः । श्री à हृ दयाय नमः । रां शिरसे स्वाहा । धिं शिखायै वष् अट् । कें कवचाय हूं । श्री à नेत्र-त्रयाय वौष् अट् । श्री à राधिके श्री à अत्राय फट् । इति ñ अड्-अङ्ग-न्यासः । श्री à मूर्ध्नि । रां दक्ष् a-नेत्रे । धिं वाम-नेत्रे । कें मुखे । श्री à हृ दये । इति वर्ण-न्यासः । श्री à चतुर्दल-मूलाधारे । वं शं ñ अं सं । रां ñ अड्-दले स्वाधिष् ö हाने कं भं मं यं रं लं । धिं दश-दले मणि-पूरे । डं ढं णं तं थं दं धं नं पं फं । कें द्वादश-दले अनाहते । कं खं गं घं ङं चं छं जं झं ञं ö अं ö हं । श्री à ñ ओडश-दले विशुद्धे । अं आं इं ई à उं ऊं ऋ à ॠ à ऌ à ऌ ऌ à एं ऐं ओं औं अं अः । श्री -राधिके श्री -राधिके श्री -द्विदले । लक्ष् अं । आज्ञायाम् इति ñ अट् -चक्रात्मक-तन्-न्यासः । ध्या नम्—

ध्यायेत् पद्म-करां गौरी à क्ष् ई र-सागर-नी रगाम् । कृ ñ ण-कण्ट् हार्पित-करां स्मयमान-मुखाम्बुजाम् ॥ इति ध्यानम् ।

इति पूर्वं कृ त्वा गुरु-मन्त्र-देवतानाम् ऐक्यं विभाव्य मन्त्र-जपं कुर्यात् । कृ तैतत्-तन्-मन्त्र-जपस्य अमुक-सङ्ख्यात्मकस्य दशांश-होमं तद्-दशांशं तर्पणं तद्-दशांशं मार्जनम् । तद्-दशांशम् अभिष् एकम् । तद्-दशांशं ब्राह्मण-भोजन-दानम् अहं करिष् ये । गन्धाक्ष् अत-कुशोदकम् आदाय सर्व-न्यास-जालं विधाय श्री -राधिका-देव्या वाम-हस्ते ---

गुह्यातिगुह्य-गोप्त्री तं गृ हाणास्मत् कृ तं जपम् । सिद्धिर् भवतु मे देवि प्रसी द श्री -रमेश्वरी ॥

इति मन्त्रेण जपादि-दान-फलं समर्पयेत् ।

Page 68: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

atha dé pa-dä na-prayogam ä ha—

शिव उवाच— शृ णु देवि प्रवक्ष् यामि दी प-दान-विधिं शुभम् । यस्मिन् कृ ते भवेत् सिद्धिः पञ्चाक्ष् अर-मनोर् ध्रुवम् ॥1॥ नययोन्यात्मकं चक्रं मध्ये बिन्दु-विभूष् इतम् । तद्-अग्रे विलिखेत् पद्मम् अष् ö a-पत्रं मनोहरम् ॥2॥ धरणी -वलयोपेतं विदिक्ष् v अस्र-विभूष् इतम् । ललितायै नमः प्रोच्य मण्डलेशी à प्रपूजयेत् ॥3॥ (4-7) आवाहनं स्थापनं च सन्निधापनम् एव च । सन्निरोधनम् एवापि चक्र-देव्याः प्रकल्पयेत् ॥8॥ तत्-तन्-मुद्राभिर् आचर्य पुष् पाञ्जलिं विनिक्ष् इपेत् । अथ दी पं समानी य सौवर्णं राजतं तथा ॥9॥ ताम्रं कांस्यम् अयं चापि मृ n-मयं शुभ-लक्ष् अणम् । पञ्च-तोल-मितं वश्ये आकर्ष् ए दश-तोलकम् ॥10॥ मोहने पञ्च-दशभिर् मारणे विंश-तोलकम् । पञ्च-विंशति-तोलैस् तु सर्व-कार्ये शुभावहम् ॥11॥ धर्मार्थ-काम-मोक्ष् एष् उ संग्रामे जय-वादयोः । कार्य-गौरवम् आलक्ष् य त्रिंशत्-तोलादि-मानकम् ॥12॥ अस्त्र-मन्त्रेण संक्ष् आल्य धूपयेन् मूल-मन्त्रतः । पूजयेद् गन्ध-पुष् पाद्यैर् मूलेनैवाभिमन्त्रयेत् ॥13॥ सुरभी -घृ त-धाराभिः पूरयेन् मूल-मन्त्रतः । उग्र-कार्ये महेशानि तैलेनापि प्रपूरयेत् ॥14॥ सुगन्धिभिः प्रसूनाद्यैर् यथावद् उपकल्पयेत् । ñ ओडशाङ्गुल-मानेन कुञ्चिकां तत्र धारयेत् ॥15॥ यद्-द्रव्येण कृ तो दी पः सापि तद्-द्रव्य-निर्मिता । दी पान्तरं विधायाथ ñ अट् -कोण-मण्डलोपरि ॥16॥ हृ दयादिकम् अस्त्रान्तं पूजयेत् तत्र मण्डले । प्रदी पे पूजयेत् तस्मिन् स्वयं ज्योतिः सनातनम् ॥17॥ सनातनाय स्वयं ज्योतिष् ए नम इत्य् अञ्जलिं क्ष् इपेत् । भूतले ज्वालयेद् दी पं पूजयेद् उपचारकैः । गन्धादिभिः ñ ओडशभिस् ततो दी पं प्रदी पयेत् ॥18॥ वाम-दक्ष् a-क्रमाद् दी प-वर्तिकां युगलात्मिकाम् । अखण्डाम् एव तां कुर्याद् यावत् पञ्च-दिनावधि ॥19॥ वन-कार्पास-तूलोत्थां विशदां दृ ढ-विग्रहाम् । कन्या-कर्तित-सूत्रेण आखण्डेन्ह बली यसा ॥20॥ वामां पञ्चदशैः सूत्रैर् दक्ष् इणां ñ ओडशैर् अपि । सर्व-कार्यं प्रसिद्ध्य्-अर्थं कर्तव्यैव तु वर्तिका ॥21॥ वश्येऽष् ö आदशभिः सूत्रैर् दक्ष् इणा वर्तिका भवेत् । वामा चैकोनविंशैस् तैर् आकर्ष् ए विंश-तारकैः ॥22॥ दक्ष् इणैकाधिकैर् वामा मोहने चैकविंशकैः । दक्ष् इणैकाधिका वामा मारणे च द्वाविंशकैः ॥23॥ दक्ष् इणैकाधिकैर् वामा इत्थं सर्वत्र कल्पयेत् । अत्याहिते गुरौ कार्ये वर्तिकां पञ्चविंशकैः ॥24॥ त्रिंशैश् चत्वारिंश-सङ्ख्यैः पञ्चाशद्भिः शतावधि । कृ त-मात्रे दी प-राजे सर्वं कार्यं प्रजायते ॥25॥ यद् यद् हृ दि स्थितं वापि नालभ्यं भुवन-त्रये । राधा-कृ ñ ण-वशी कारं तत्-क्ष् अणात् कुरुते जनः ॥26॥ अन्ते च महती à पूजां कृ त्वा दी पं विसर्जयेत् । पुत्रार्थी पुत्रम् आप्नोति धनार्थी लभते धनम् ॥27॥ इत्य् आदि ।

atha yugala-dé pa-dä na-prayogam ä ha—

श्री -सनत्-कुमार उवाच— दी प-दान-विधिं ब्रह्मन् ब्रूहि विस्तरतो मम । यस्यानुष् ö हान-मात्रेण राधा-कृ ñ णौ प्रसी दतः ॥1॥ ब्रह्मोवाच—

Page 69: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

शृ णु वत्स प्रवक्ष् यामि दी प-दानं विशेष् अतः । राधा-कृ ñ ण-प्रसादैक-साधनं नात्र संशयः ॥2॥ कार्त्तिके मार्गशी र्ष् ए वा पौष् ए वा माघ-मासके । वैशाखे वा प्रकर्तव्यं नित्य-स्नान-पुरः सरम् ॥3॥ विशुद्धं स्थानम् आश्रित्य सिद्ध-क्ष् एत्रं मनोहरम् । नन्द-ग्रामं च सङ्केतं वर-सानुं गिरिं तथा ॥4॥ गोवर्धनं च विमलं यमुना-ती रम् अद्भुतम् । एष् आम् अन्यतमं स्थानं समाश्रित्य विधिर् भवेत् ॥5॥ पूर्वाह्ने कृ त-नित्यादिः सङ्कल्प्य विधिवन् नरः । मण्डलं विपुलं कुर्याद् दी प-दानोचितं मुने ॥6॥ बिन्दुं चतुरस्र-युतं ततोऽष् ö आरं प्रकल्प्य च । ñ ओडशास्त्रं विधायाथ सर-द्वात्रिंशकं कुरु ॥7॥ चतुष् अष् ö हि-मितास्रं च मण्डलं विपुलं कुरु । भू-बिम्बं च प्रविन्यस्य पञ्च-वर्णैर् विधानतः ॥8॥ तन्-मध्ये स्थापयेद् दी पं ñ ओडशार्णेन वत्सक । सौवर्णं राजतं चैव युगात्मानं विधापयेत् ॥9॥ मार्तिकं चेद् विधातव्यं वरसानु-पुरोत्थया । नन्दग्रामोत्थया चैव मुदा दी पं प्रकल्पयेत् ॥10॥ द्विधातु-सम्भवं दी पं धातु-जन्यं प्रकल्पयेत् । तत्राज्य-धारां सुरभी -द्वयोत्थां परिपातयेत् ॥11॥ कृ ñ णायाश् चैव शुक्लाया धेनोर् आज्यं निधापयेत् । अभिमन्त्र्यैव मूलेन क्रम-व्युत्क्रम-संस्थया ॥12॥ कृ त्वा मातृ कया चाज्यं वर्तिकां तत्र विन्यसेत् । ग्रामोत्थं च तुलं वर्णौ कार्यारम्भे प्रकल्पयेत् ॥13॥ स्थापयित्वा घृ ते सम्यक् कर्ष् अणी à तत्र तन्-मयी m । एवं दी पं विनिर्वर्त्य यन्त्र-राजं प्रपूजयेत् ॥14॥ अष् ö आदशार्ण-मन्त्रेण नन्द-सूनुं प्रपूजयेत् । ñ ओडशार्णेन विधिवद् राधिकां परिपूजयेत् ॥15॥ सर्वावरण-पूजान्ते पुष् पाञ्जलिं प्रविन्यसेत् । अतह्वा मूर्ति-रूपेण राधा-कृ ñ णौ प्रपूजयेत् ॥16॥ ततः प्रकाशयेद् दी पं दी पान्तर-विधानतः । युगलं दी प-मध्यस्थं पूजयेत् स्व-स्व-मन्त्रतः ॥17॥ चतुरस्रेऽर्चयेन् नित्यं ललितां च विशाखिकाम् । राधां चैवानुराधां च विधिवद् गन्ध-पुष् पकैः ॥18॥ गोपाली पालिका चैव ध्यान-निष् ö हा तथैव च । सोमाभा तारका चैव शैव्या पद्मा च भद्रिका ॥19॥ अष् ö आस्रे पूजयेद् अष् ö औ विधिवद् गन्ध-पुष् पकैः । योनिमुद्रां ततो वध्वा प्रणमेत् सादरं मुने ॥20॥ ñ ओडशास्रेऽर्चयेच् छ्यामां माधवी à कमलां तथा । कलां चन्द्रकलां चन्द्रां तथा चपलतां पुनः ॥21॥ प्रमोदां पद्मिनी à पूर्णां परमां सुभगां शुभाम् । चपलां विपुलां वामां क्रमतो गन्ध-पुष् पकैः ॥22॥ द्वात्रिंशास्रेऽर्चयेद् वेणी à वशिनी à सुप्रभां प्रभाम् । मालिनी à शालिनी à शालां विशालां कनक-प्रभाम् ॥23॥ मण्डिनी à मण्डला-मुख्यां ज्येष् ö हां श्रेष् ö हां च भामिनी m । त्वरितां प्रारिजातेशी à सुकलां सुरसां रसाम् ॥24॥ वेशिनी à केशिनी à केशां सुकेशां मञ्जघोष् इणी m । शुभावती à कान्तिमती à कान्तां भानुमती à मुदाम् ॥25॥ वसुधां वसुधामां च क्रमतो गन्ध-पुष् पकैः । catuùñ añ ö hi-मितास्रे च पद्धी -पुष् ö आं च पोष् इणी m ॥26॥ कञ्ज-प्रभां कञ्ज-हस्तां वर्ष् इणी à हर्ष् इणी à हराम् । हारिणी à कारिणी à धारां धारिणी à चित्र-लेपिनी m ॥27॥ ललामां लुलितां लोभदां च सुलोचनाम् । रोचिनी à सुरुचिं शोभां शुभ्रां शोभावती à सभाम् ॥28॥ रोहितां लोहितां ली लां शी लां चैव सशी लिकाम् । पत्रिणी à पल्लवाभासां विशुद्धां विशदां बलाम् ॥29॥ सुदती à सुमुखी à व्योमां सोमां सामां त्वरातुराम् । रत्नावली à रत्ननिभां रत्नधामां दयावती m ॥30॥

Page 70: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

प्रभावती à प्रेमगां च क्ष् एमां क्ष् एमावती à क्ष् अमाम् । मञ्जरी à खञ्जरी ö आं च लक्ष् अणां च सुलक्ष् अणाम् ॥31॥ कामां कामवती à वी णां ही नां वी णाकरां तलाम् । त्रियुगां शोणचरणां चारिणी à चारुदन्तिनी m ॥32॥ विचित्रभाष् इणी à चैव क्रमतः परिपूजयेत् । गन्धैः पुष् पैस् तथा दूपैर् दी पैर् नैवेद्यकैस् तथा ॥33॥ भू-बिम्बे पूजयेद् गोप-बालकान् क्रमतोऽष् ö अ च । सुबलं च सुबाहुं श्री दामं श्री -मधुमङ्गलम् । माधवं चित्रलेखं च शारदं च विभावसुम् ॥34॥ ततः प्रपूजयेच् चित्रां प्रथ्मावरणेश्वरी m । द्विती यावरणे वृ न्दां वी रां च परिपूजयेत् ॥35॥ तृ ती यावरण्शी à च पौर्णमासी à प्रपूजयेत् । चतुर्थावरणे पाली à श्री मद्-गान्धर्विका-सखी m ॥36॥ पञ्चमावरणेशी à च श्यामलां परिपूजयेत् । ñ añ ö हावरण-राज्ञी à च पद्मा-देवी à प्रपूजयेत् ॥37॥ सप्तमावरणेशी à च श्री मज्-ज्योत्स्नावती à शुभाम् । दी पस्य दक्ष् a-भागे तु नन्दं चैव यशोदिकां ॥38॥ वामे सम्पूजयेत् की र्तिं वृ ñ अभानुं च गोपकम् । मण्डलं परिपूज्याथ पुष् पाञ्जलिं परिक्ष् इपेत् ॥39॥ दी पं पञ्च-दिनं वापि कुर्याद् दश-दिनं तथा । पक्ष् अं वा रक्ष् अयेद् दी पं मासं वापि मुनी श्वर ॥40॥ ततो विसर्जयेद् दी पं कृ त-नित्य-क्रियो बुधः । सम्पूज्य दी प-राजं तु पुष् पाञ्जलिम् उपक्ष् इपेत् ॥41॥ यमुनादौ शुभे नी रे दी पराजं प्रवाहयेत् । एवं कृ त्वा विधिं सद्यः सर्वान् कामान् अवाप्नुयात् ॥42॥ साक्ष् आत् करोति युगलं दी पराज-प्रभावतः । पूजनाद् एव दी पस्य नासाध्यं विद्यते क्वचित् ॥43॥

इति सनत्-कुमार-संहितायां युगल-दी प-दान-विधिः । पञ्चम-पट् अलः ।

पञ्च-बाणैः पुट् ई कृ त्य यो जपेद् राधिका-मनुम् । तस्य सर्वार्थ-सिद्धिः स्यात् कृ ñ णं पश्यति तत्-क्ष् अणात् ॥

ह्री à ह्री à क्ली à ब्रूं सः कृ ñ ण-प्रिये ह्रां ह्री à क्ली à स्वाहा । इति ñ ओडशाक्ष् अरो मन्त्रः । catuùñ añ ö hi-yantra-dé pa-दान-प्रयोगम् आह । अथ स्तवः ।

[श्री रा धा -कृ पा -कट् आ क्ष् a-स्तव-रा जः] मुनी न्द्र-वृ न्द-वन्दिते त्रि-लोक-शोक-हारिणी प्रसन्न-वक्त्र-पण्कजे निकुञ्ज-भू-विलासिनि व्रजेन्द्र-भानु-नन्दिनि व्रजेन्द्र-सूनु-सङ्गते कदा करिष् यसी ह मां कृ पा-कट् आक्ष् a-भाजनम् ॥1॥ अशोक-वृ क्ष् a-वल्लरी -वितान-मण्डप-स्थिते प्रवाल-वाल-पल्लव प्रभा रुणाङ्घ्रि-कोमले वराभय-स्फुरत्-करे प्रभूत-सम्पदालये कदा करिष् यसी ह मां कृ पा-कट् आक्ष् a-भाजनम् ॥2॥ अनङ्ग-रण्ग मङ्गल-प्रसङ्ग-भङ्गुर-भ्रुवां सविभ्रमं-ससम्भ्रमं दृ गन्त-बाण-पातनै निरन्तरं वशी -कृ त-प्रती ति-नन्द-नन्दने कदा करिष् यसी ह मां कृ पा-कट् आक्ष् a-भाजनम् ॥3॥ तडित्-सुवर्ण-चम्पक-प्रदी प्त-गौर-विग्रहे

Page 71: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

मुख-प्रभा-परास्त-कोट् i-शारदेन्दु-मण्डले विचित्र-चित्र-सञ्चरच्-चकोर-शाव-लोचने कदा करिष् यसी ह मां कृ पा-कट् आक्ष् a-भाजनम् ॥4॥ मदोन्मदाति-यौवने प्रमोद-मान-मण्डिते प्रियानुराग-रञ्जिते कला-विलास-पण्डिते अनन्य-धन्य-कुञ्ज-राज्य-काम केलि-कोविदे कदा करिष् यसी ह मां कृ पा-कट् आक्ष् a-भाजनम् ॥5॥ अशेष् a-हाव-भाव-धी र-ही र-हार-भूष् इते प्रभूत-शात-कुम्भ-कुम्भ-कुम्भि कुम्भ-सुस्तनि प्रशस्त-मन्द-हास्य-चूर्ण-पूर्ण-सौख्य-सागरे कदा करिष् यसी ह मां कृ पा-कट् आक्ष् a-भाजनम् ॥6॥ मृ णाल-वाल-वल्लरी तरङ्ग-रङ्ग-दोर्-लते लताग्र-लास्य-लोल-नी ल-लोचनावलोकने ललल्-लुलन्-मिलन्-मनोज्ञ मुग्ध-मोहनाश्रिते कदा करिष् यसी ह मां कृ पा-कट् आक्ष् a-भाजनम् ॥7॥ सुवर्ण-मालिकाञ्चित-त्रि-रेख-कम्बु-कण्ट् हगे त्रि-सूत्र-मङ्गली -गुण-त्रि-रत्न-दी प्ति-दी धिति सलोल-नी ल-कुन्तल प्रसून-गुच्छ-गुम्फिते कदा करिष् यसी ह मां कृ पा-कट् आक्ष् a-भाजनम् ॥8॥ नितम्ब-बिम्ब-लम्बमान-पुष् प-मेखला-गुणे प्रशस्त-रत्न-किङ्किणी -कलाप-मध्य मञ्जुले करी न्द्र-शुण्ड-दण्डिका-वरोह-सौभगोरुके कदा करिष् यसी ह मां कृ पा-कट् आक्ष् a-भाजनम् ॥9॥ अनेक-मन्त्र-नाद-मञ्जु-नूपुरा-रव-स्खलत् समाज-राज-हंस-वंश-निक्वणाति-गौरवे विलोल-हेम-वल्लरी -विडम्बि-चारु-चङ्क्रमे कदा करिष् यसी ह मां कृ पा-कट् आक्ष् a-भाजनम् ॥10॥ अनन्त-कोट् i-विष् णु-लोक-नम्र-पद्मजार्चिते हिमाद्रिजा-पुलोमजा-विरिञ्चजा-वर-प्रदे अपार-सिद्धि-å द्धि-दिग्ध-सत्-पदाङ्गुली -नखे कदा करिष् यसी ह मां कृ पा-कट् आक्ष् a-भाजनम् ॥11॥ मखेश्वरि! क्रियेश्वरि स्वधेश्वरि सुरेश्वरि त्रिवेद-भारती श्वरि प्रमाण-शासनेश्वरि रमेश्वरि! क्ष् अमेश्वरि प्रमोद काननेश्वरि व्रजेश्वरि व्रजाधिपे श्री राधिके नमोऽस्तु ते ॥12॥ इती मम् अद्भुतं-स्तवं निशम्य भानु-नन्दिनी करोतु सन्ततं जनं कृ पा-कट् आक्ष् a-भाजनम् भवेत् तदैव-सञ्चित-त्रि-रूप-कर्म-नाशनं भवेत् तदा-व्रजेन्द्र-सूनु-मण्डल-प्रवेशनम् ॥13॥ राकायां च सिताष् ö अम्यां दशम्यां च विशुद्ध-धी ù । एकादश्यां त्रयोदश्यां यः पट् हेत् स स्वयं शिवः ॥14॥ यं यं कामयते कामं तं तम् आप्नोति साधकः । राधा-कृ पा-कट् आक्ष् एण भुक्त्वान्ते मोक्ष् अम् आप्नुयात् ॥15॥ ऊरु-दघ्ने नाभि-दघ्ने हृ d-दघ्ने कण्ट् a-दघ्नके । राधा-कुण्ड-जले स्थिता यः पट् हेत् साधकः शतम् ॥16॥ तस्य सर्वार्थ-सिद्धिः स्याद् वाक्-सामर्थ्यं तथा लभेत् । ऐश्वर्यं च लभेत् साक्ष् आद् दृ शा पश्यति राधिकाम् ॥17॥ तेन स तत्-क्ष् अणाद् एव तुष् ö आ दत्ते महावरम् ।

Page 72: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

येन पश्यति नेत्राभ्यां तत्-प्रियं श्यामसुन्दरम् ॥18॥ नित्य-ली ला-प्रवेशं च ददाति श्री -व्रजाधिपः । अतः परतरं प्रार्थ्यं वैष् णवस्य न विद्यते ॥19॥

इति श्री मद्-ऊर्ध्वाम्नाये श्री -राधिकायाः कृ पा-कट् आक्ष् a-स्तोत्रं सम्पूर्णम् । अथ संमोहन-तन्त्रोक्तं त्रैलोक्य-विक्रम-कवचं लिख्यते—

श्री -पार्वत्य् उवाच— यद् गोपितं त्वया पूर्वं तन्त्रादौ यामलादिष् उ । त्रैलोक्य-विक्रमं नाम राधा-कवचम् अद्भुतम् ॥1॥ तन् मह्यं ब्रूहि देवेश यद्य् अहं तव वल्लभा । सर्व-सिद्धि-प्रदं साक्ष् आत् साधकाभी ñ ö a-दायकम् ॥2॥ श्री -महादेव उवाच— शृ णु प्रिये प्रवक्ष् यामि कवचं देव-दुर्लभम् । यच् च कस्मैचिद् आख्यातुं गोपितं भुवन-त्रये ॥3॥ यस्य प्रसादतो देवि सर्व-सिद्धी श्वरोऽस्म्य् अहम् । वागी शश् च हयग्री वो देवर्ष् इश् चैव नारदः ॥4॥ यस्य प्रसादतो विष् णुस् त्रैलोक्य-स्थिति-कारकः । ब्रह्मा यस्य प्रसादेन त्रैलोक्यं रचयेत् क्ष् अणात् ॥5॥ अहं संहार-सामर्थ्यं प्राप्तवान् नात्र संशयः । त्रैलोक्य-विक्रमं नाम कवचं मन्त्र-विग्रहम् ॥6॥ तच् छृ णु त्वं महेशानि भक्ति-श्रद्धा-समन्विता । त्रैलोक्य-विक्रमस्यास्य कवचस्य ऋ ñ इर् हरिः ॥7॥ छन्दोऽनुष् ö उप् देवता च राधिका वृ ñ अभानुजा । श्री -कृ ñ ण-प्री ति-सिद्ध्य्-अर्थं विनियोगः प्रकी र्तितः ॥8॥ राधिका पातु me çé rñ aà vå ñ अभानु-सुता शिखाम् । भालं पातु सदा गोपी नेत्रे गोविन्द-वल्लभा ॥9॥ नासां रक्ष् अतु घोष् एशी व्रजेशी पातु कर्णयोः । गण्डौ पातु रति-क्री डा ओष् ö हौ रक्ष् अतु गोपिका ॥10॥ दन्तान् रक्ष् अतु गान्धर्वी जिह्वां रक्ष् अतु भामिनी । ग्री वां की र्तिसुता पातु मुख-वृ त्तं हरिप्रिया ॥11॥ बाहू मे पातु गोपेशी पादौ मे गोप-सुन्दरी । दक्ष् a-पार्श्वं सदा पातु कुञ्जेशी राधिकेश्वरी ॥12॥ वाम-पार्श्वं सदा पातु रासकेलिविनोदिनी । सङ्केतस्था पातु पृ ñ ö हं नाभिं वन-विहारिणी ॥13॥ उदरं नव-तारुण्या वक्ष् ओ मे व्रज-सुन्दरी । अंस-द्वयं सदा पातु परकी य-रस-प्रदा ॥14॥ ककुदं पातु गोपाली सर्वाङ्गं गोकुलेश्वरी । चन्द्रानना पातु गुह्यं राधा सर्वाङ्ग-सुन्दरी ॥15॥ मूलाधारं सदा पातु श्री à क्ली à सौभाग्य-वर्धिनी । ऐं क्ली à श्री -राधिके स्वाहा स्वाधिष् ö हानं सदावतु ॥16॥ क्लां क्ली à नमो राधिकायै मणिपूरं सदावतु । लक्ष् मी माया स्मरो राधा पातु चित्तम् अनाहतम् ॥17॥ क्लां क्ली à कामकला राधा विशुद्धं सर्वदावतु । आज्ञां रक्ष् अतु राधा मे हंसः क्ली à वह्नि-वल्लभा ॥18॥ ओं नमो राधिकायै स्वाहा सहस्रारं सदावतु । अष् ö आदशाक्ष् अरी राधा सर्व-देशे तु पातु माम् ॥19॥ नवार्णा पातु माम् ऊर्ध्वं दशार्णावतु संसदि । एकादशाक्ष् अरी पातु द्यूते वाद-विवादयोः ॥20॥ सर्व-काले सर्वदेशे द्वादशार्णा सदावतु । पञ्चाक्ष् अरी राधिकेशी वासरे पातु सर्वदा ॥21॥ अष् ö आक्ष् अरी च राधा मां रात्रौ रक्ष् अतु सर्वदा । पूर्णा पञ्चदशी राधा पातु मां व्रज-मण्डले ॥22॥ इत्य् एवं राधिकायास् ते कवदं की र्तितं मया । गोपनी यं प्रयत्नेन स्व-योनिर् इव पार्वति ॥23॥ न देयं यस्य कस्यापि महा-सिद्धि-प्रदायकम् । अभक्तायापि पुत्राय दत्त्वा मृ त्युं लभेन् नरः ॥24॥

Page 73: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

नातः परतरं दिव्यं कवचं भुवि विद्यते । पट् हित्वा कवचं पश्चाद् युगलं पूजयेन् नरः ॥25॥ पुष् पाञ्जलिं ततो दत्त्वा राधा-सायुज्यम् आप्नुयात् । अष् ö ओत्तर-शतं चास्य पुरश्चर्या प्रकी र्तिता ॥26॥ अष् ö ओत्तर-शतं जप्त्वा साक्ष् आद् देवो भवेत् स्वयम् । कृ ñ ण-प्रेमाणम् अप्य् आशु दुर्लभं लभते ध्रुवम् ॥27॥

इति श्री -संमोहन-तन्त्रे श्री -राधायास् त्रैलोक्य-विक्रमं नाम कवचं सम्पूर्णम् ।

श्री -राधा-गोविन्दौ जयतः

तथा हि—

गोविन्द-सहितां भूरि-हाव-भाव-परायणाम् । योग-पी ö हेश्वरी à राधां प्रणमामि निरन्तरम् ॥

अथ चरण-ध्या नम्—(GLA 11.51)

शङ्खार्धेन्दु-यवाब्ज-कुञ्जर-रथैः सी राङ्कुशेष् u-ध्वजैश् चाप-स्वस्तिक-मत्स्य-तोमर-मुखैः सल्-लक्ष् अणैर् अङ्कितम् । लाक्ष् ä-वर्मित-माहवोपकरणैर् एभिर् विजित्याखिलं श्री -राधा-चरण-द्वयं सुकट् अकं साम्राज्य-लक्ष् म्या बभौ ॥

अथ कर-चिह्नम् —(GLA 11.66)

भृ ङ्गाराम्भोज-माला-व्यजन-शशिकला-कुण्डल-च्छत्र-यूपैः शङ्ख-श्री -वृ क्ष् a-वेद्यासन-कुसुम-लता-चामर-स्वस्तिकाद्यैः । सौभाग्याङ्कैर् अमी भिर् युत-कर-युगला राधिका राजतेऽसौ मन्ये तत्-तन्-मिष् आत् स्व-प्रिय-परिचरणस्योपचारान् बिभर्ति ॥

atha mada-hä syam—(GLA 11.88)

हरेर् गुणाली -वर-कल्प-वल्ल्यो राधा-हृ दारामम् अनु प्रफुल्लाः । लसन्ति या याः कुसुमानि तासां स्मित-च्छलात् किन्तु बहिः स्खलन्ति ॥

अथ शृ ङ्गा रः—(UN 4.9)

स्नाता नासाग्र-जाग्रन्-मणि-रसित-पट् आ सूत्रिणी बद्ध-वेणी सोत्तंसा चर्चिताङ्गी कुसुमित-चिकुर स्रग्विणी पद्म-हस्ता । ताम्बूलास्योरु-बिन्दु-स्तवकित-चिबुका कज्जलाक्ष् ई सुचित्रा राधालक्तोज्ज्वलाङ्घ्रिः स्फुरिति तिलकिनी ñ ओडशा-कल्पिनी यम् ॥

अथ आ भरणम्—(UN 4.10)

दिव्यश् चूडा-मणी न्द्रः पुरट् a-विरचिताः कुण्डल-द्वन्द्व-काञ्चि- निष् काश् चक्री -शलाका-युग-वलय-घट् आः कण्ट् ह-भूष् ओर्मिकाश् च । हारास् तारानुकार भुज-कट् अक-तुलाकोट् अयो रत्न-कॢ प्तास् तुङ्गा पादाङ्गुरी य-च्छविर् इति रविभिर् भूष् अणैर् भाति राधा ॥

अन्यच् च— (ViM 1.10)

सोऽयम् वसन्त-समयः यस्मिन् पुर्णं तम् इश्वरम् उपोढ-नवानुरागम् । गुढ-ग्रहा रुचिरया सह राधयासौ रङ्गाय सङ्गमयिता निशि पौर्णमासि ॥

किं च—(UN 15.4)

Page 74: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

पूर्व-रागस् तथा मानः प्रेम-वैचित्त्यम् इत्य् अपि । प्रवासश् चेति कथितो विप्रलम्भश् चतुर्-विधः ॥

(15.191)— जातान् संक्ष् इप्त-सङ्की र्ण-सम्पन्न-र्द्धिमतो विदुः ॥

तत्र सङ्क्ष् इप्तः (15.192)— युवानौ यत्र संक्ष् इप्तान् साध्वस-व्री डितादिभिः । उपचारान् निष् एवेते स संक्ष् इप्त इती रितः ॥

अथ सङ्की र्णः (15.195)— यत्र सङ्की र्यमाणाः स्युर् व्यली क-स्मरणादिभिः । उपचाराः स सङ्की र्णः किञ्चित् तप्तेक्ष् u-पेशलः ॥

अथ सम्पन्नः (15.198)— प्रवासात् सङ्गते कान्ते भोगः सम्पन्न ई रितः । द्विधा स्याद् आगतिः प्रादुर्भावश् चेति स सङ्गमः ॥

अथ समृ द्धिमा n (15.206)— दुर्लभालोकयोर् यूनोः पारतन्त्र्याद् वियुक्तयोः । उपभोगातिरेको यः की र्त्यते स समृ द्धिमान् ॥

यथा—

वन्दे श्री -राधिकादी नां भाव-काष् ö हाम् अहं पराम् । विना वियोगं संयोगं या तूर्यम् उदगाद् यतः ॥

तत्र श्री -भागवते (10.31.15)— अट् अति यद् भवान् अह्नि काननं त्रुट् इर् युगायते त्वाम् अपश्यताम् । कुट् इल-कुन्तलं श्री -मुखं च ते जड उदी क्ष् इतां पक्ष् म-कृ t दृ शाम् ॥

इति श्री मद्-राधा-गोविन्द-देव-सेवाधिपति-श्री -हरिदास-गोस्वामी -चरणानुजी वि-श्री -राधा-कृ ñ ण-दासोदी रिता भक्ति-साधन-दी पिकायां ñ añ ö ha-kakñ ä |

||6||

(7)

सप्तम-कक्ष् आ अथ—

श्री -राधा-प्राण-बन्धोश् चरण-कमलयोः केश-शेष् आद्य्-अगम्या या साध्या प्रेम-सेवा व्रज-चरित-परैर् गाढ-लौल्यैक-लभ्या ।

यद्-वाञ्छया श्री r ललनाचरत् तपो विहाय कामान् सुचिरं धृ त-व्रता इत्य् आदेः श्री -कृ ñ ण-ली लायां श्री -राधाया अनुगत्वे श्री मद्-राधा-गोविन्द-चरण-सेवनं सर्वोत्कृ ñ ö अम् । तत् तु मधुर-रसं विना न सम्भवति । ततो मधुर-रसस्य श्रेष् ö हत्वम् । यथा भक्ति-रसामृ त-सिन्धौ (2.5.38)—

यथोत्तरम् असौ स्वाद-विशेष् ओल्लासमय्य् अपि । रतिर् वासनया स्वाद्वी भासते कापि कस्यचित् ॥

श्री मद्-उज्ज्वल-नी लमणौ (1.2) च—

मुख्य-रसेष् उ पुरा यः संक्ष् एपेणोदितो रहस्यत्वात् । पृ थग् एव भक्ति-रस-राट् स विस्तरेणोच्यते मधुरः ॥

Page 75: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

इति हेतोर् गौर-ली लायाम् अपि तथैव श्री -राधा-गदाधरस्यैवानुगत्ये श्री -गौर-गोविन्दस्य भजनं सर्वोत्कृ ñ ö अम् । ननु श्री -गदाधरस्य राधात्वे श्री -गौरस्य गोविन्दत्वे किं प्रमाणम् इति चेत् तत्राह—यथा स्वयं भगवतः श्री -कृ ñ णस्य पर-ब्रह्मत्वं, गूढं परं ब्रह्म मनुष् य-लिङ्गम् इत्य् आदेः, ततोऽपि गूढतरं शची नन्दनस्य, ततो गूढतमं प्रेयसी नाम् । परम-शक्तित्वं पार्ष् अदानां, तथा श्री -शची नन्दनस्य श्री -कृ ñ णत्वे आर्ष् a-प्रमाणानि बहूनि सन्ति । यथा—कृ ñ ण-वर्णं त्विष् आकृ ñ णं साङ्गोपाङ्गास्त्र-पार्ष् अदम्, श्री -भागवते सप्तम-स्कन्धे (7.9.78)—

इत्थं नृ -तिर्यग्-å ñ i-देव-झष् आवतारैर् लोकान् विभावयसि हंसि जगत् प्रती पान् । धर्मं महा-पुरुष् अ पासि युगानुवृ त्तं छन्नः कलौ यद् अभवस् त्रि-युगोऽथ स त्वम् ॥

कलौ प्रथम-सन्धायां लक्ष् मी कान्तो भविष् यति । तथा, सुवर्ण-वर्ण-हेमाङ्गो वराङ्गश् चन्दनाङ्गदी । तथा, सन्न्यास-कृ c छमः शान्तो निष् ö हा-शान्ति-परायणः इति तु सङ्क्ष् एपतो लिखितम् । विशेष् अतस् तु स्मरण-मङ्गल-दश-श्लोकी -भाष् ये विवृ तम् अस्ति इत्य् आदी नि । प्रेयसी नां परम-शक्तित्वम् अती व-गूढत्वात् मुनिना तत्र तत्र नोक्तं आप्तैः खलु स्वान्तरङ्गान् प्रति तद्-द्वारातिधन्यान् प्रति कृ पया प्रकट् इतम् एव । तद् यथा प्राकृ त-संस्कृ तेष् उ च । तत्र श्री -कर्णपूर-गोस्वामिनो श्री -गौर-गणोद्देशे (147)—

श्री राधा प्रेम-रूपा या पुरा वृ न्दावनेश्वरी । सा श्री -गदाधरो गौर-वल्लभः पण्डिताख्यकः ॥

तस्यैव तस्यैव श्री -चैतन्य-चन्द्रोदय-नाट् अके (3.44)—

इयम् एव ललितैव राधिकाली न खलु गदाधर एष् अ भूसुरेन्द्रः । हरिर् अयम् अथवा स्वयैव शक्त्या त्रितयम् अभूत् स्व-सखी च राधिका च ॥

तत्रैव गणोद्देशे (152)—

ध्रुवानन्द-ब्रह्मचारी ललितेत्य् अपरे जगुः । स्व-प्रकाश-विभेदेन समी ची नं मतं तु तत् ॥ अथवा भगवान् गौरः स्वेच्छयागात्रि-रूपताम् । अतः श्री -राधिका-रूपः श्री -गदाधर-पण्डितः ॥

श्री -चैतन्य-चरितामृ ते (1.1.41)— गदाधर पण्डितादि प्रभुर निज शक्ति । ताङ् सबार चरणे मोर सहस्र प्रणति ॥

पुनस् तत्रैव (1.12.90)—

पण्डित गोसाञिर गण भागवत धन्य । प्राण-वल्लभ याङ्र श्री -क-चैतन्य ॥ इत्य् आदि ।

यद् उक्तं (1.10.15)— तेङ्हो लक्ष् मी -रूपा ताङ्र सम केहो नाञि ॥

तत् तु मूल-लक्ष् म्य्-अभिप्रायेण, यथा बृ हद्-गौतमी ये— देवी कृ ñ ण-मयी प्रोक्ता राधिका पर-देवता । सर्व-लक्ष् मी -मयी सर्व-कान्तिः संमोहिनी परा ॥ इति ।

Page 76: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

श्री -ब्रह्म-संहितायाम् च—

श्रियः कान्ताः कान्तः परम-पुरुष् अः कल्प-तरवो द्रुमा भूमिश् चिन्तामणि-गण-मयी तोयम् अमृ तम् । कथा गानं नाट् यम् इति । लक्ष् मी -सहस्र-शत-सम्भ्रम-सेव्यमानं इति ।

तत्रैव— श्री -वासुदेव-रति-केलि-कथा-समेतम् एतं करोति इति ।

सन्दर्भे च (कृ ñ ण-सन्दर्भे 189)—श्री -वृ न्दावने श्री -राधिकायाम् एव स्वयं-लक्ष् मी त्वम् इति । श्री -जगन्नाथ-वल्लभ-नाट् अके श्री -रामानन्द-राय-चरणैः (1.20)—यतो गोपाङ्गना-शताधर-मधु-पान-निर्भर-केलि-क्लमालसापघनः क्वचित् प्रौढ-वधूस् तत्नोपधानी य-मण्डित-हृ दय-पर्यङ्क-शायी पी ताम्बरो नारायणः स्मारितः । इत्य् आदि । एवं श्री -विदग्ध-माधवे (4.52)—सुन्दरि ! नाहम् केवलं तवाधी नः । किन्तु मम दशावताराश् च । इत्य् आदि । एवं श्री -गोविन्द-ली लामृ ते च (18.10)—

गुण-मणि-खनिर् उद्यत्-प्रेम-सम्पत्-सुधाब्धिस् त्रिभुवन-वर-साध्वी -वृ न्द-वन्द्येहित-श्री ù । भुवन-महित-वृ न्दारण्य-राजाधि-राज्ञी विलसति किल सा श्री -राधिकेह स्वयं श्री ù ॥

सौन्दर्य-लक्ष् मी r इहकाध्य लक्ष् मी ù सङ्गी त-लक्ष् मी ç च हरेर् मुदेऽस्ति ॥

स्व-नियम-दशके (10) श्री -दास-गोस्वामिभिश् च—

स्फुरल्-लक्ष् मी -व्रज-विजयि-लक्ष् मी -भर-लसद्- वपुः-श्री -गान्धर्वा-स्मर-निकर-दी व्यद्-गिरि-भृ तोः । विधास्ये कुञ्जादौ विविध-वरिवस्याः सरभसं रहः श्री -रूपाख्य-प्रियतम-जनस्यैव चरमः ॥

श्री -स्वरूप-गोस्वामि-कडचायाम्—

अवनि-सुर-वरः श्री -पण्डिताख्यो यती न्द्रः स खलु भवति राधा श्री ल-गौरावतारे । नरहरि-सरकारस्यापि दामोदरस्य प्रभु-निज-दयितानां तच् च सारं मतं मे ॥ इत्य् आदि ।

श्री -सार्वभौम-भट् ö आचार्यैः शत-नाम-स्तोत्रे (14)—

गदाधर-प्राणनाथ आर्तिहा शरण-प्रदः । इत्य् आदि ।

श्री -सरकार-ö हक्कुरेण भजनामृ ते—इह मतं मे, यथा कलि-युग-पावनावतार-करुणामय-श्री -श्री -चैतन्य-चन्द्रः व्रजराजकुमारस् ततहिव निःसी म-शुद्ध-प्रणय-सार-घनी भूत-महाभाव-स्वरूप-रसमय-परम-दयितः श्री -गदाधर एव राधा । वैष् णवाभिधाने (4) च—

गदाधर-प्राणनाथं लक्ष् मी -विष् णु-प्रिया-पतिम् इति । श्री -मधु-पण्डित-गोस्वामिनोक्त-परमानन्द-गोस्वामि-पादानाम् अष् ö अके च—

गोपी नाथ-पदाब्जे भ्रमति मनो यस्य भ्रमर-रूपतया । तं करुणामृ त-जलधिं परमानन्दं प्रभुं vande ॥

Page 77: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

श्री -परमानन्द-गोस्वामि-पादैर् यथा—

कलिन्द-नग-नन्दिनी -तट् a-निकुञ्ज-पुञ्जेष् उ यस् ततान वृ ñ अभानुजाकृ तिर् अनल्प-ली ला-रसम् । निपी य व्रज-मङ्गलोऽयम् इह गौर-रूपोऽभवत् स मे दिशतु भावुकं प्रभु-गदाधरः श्री -गुरुः ॥

श्री -चैतन्य-चरित-काव्ये (6.12-14)—

श्री मान् गदाधर-महामतिर् अत्युदार- श्री लः स्वभाव-मधुरो बहु-शान्त-मूर्तिः । उच्चे समी प-शयितः प्रभुणा रजन्यां निर्माल्यम् एतद् उरसि प्रसार्यम् एभ्यः ॥ इत्थं स यद् यद् अददात् प्रमदेन यस्मै यस्मै जनाय तद् इदं स गदाधरोऽपि । प्रातर् ददौ सततम् उल्लसिताय तस्मै तस्मै महाप्रभु-विमुक्त-महा-प्रसादम् ॥ सङ्ग्रथ्य मालय-निचयं परिचर्य यत्नात् सद्-गन्ध-सार-घनसार-वरादि-पङ्कम् । अङ्गेष् उ तस्य परितो जयति स्म नित्यं सोत्कण्ट् हम् अत्र स गदाधर-पण्डिताग्रतः ॥

तत्र हि (5.55)—

श्री वासस् तद् अनु गदाधरं बभाष् ए भट् ö आद्यं सकलम् अमुत्र नी यतां तत् । इत्य् उक्तः स च सकलं निनाय तत्र प्रेमार्द्रो निरवधि विस्मृ तात्म-चेष् ö अः ॥

तत्र हि (5.128-9)—

स तु गदाधर-पण्डित-सत्तमः सततम् अस्य समी प-सुसङ्गतः । अनुदिनं भजते निज-जी वत-प्रिय- तमं तम् अतिस्पृ हया युतम् ॥ निशि तदी य-समी प-गतः स्थिरः शयनम् उत्सुक एव करोति सः । विहरणामृ तम् अस्य निरन्तरं सद्-उपभुक्तम् अनेन निरन्तरम् ॥

तत्र हि (11.22-24)—

निवृ त्तेऽस्मिन् तैस् तैः कलित-ललना-भूमिक-रुचिर् गदाधृ k-संज्ञोऽसौ धृ त-वलय-शङ्खोज्ज्वल-करः । प्रविष् ö ओ गायद्भिर् लघु लघु मृ दङ्गे मुखरिते तथा तालैर् मानैर् नट् अन-कलया तत्र विभवौ ॥ तदा नृ त्यत्य् अस्मिन् धृ त-मधुर-वेशोज्ज्वल-रुचौ मृ दङ्गाली -भङ्गी शत-मधुर-सङ्गी त-कलया । जनैर् भूयो भूयः सुख-जलधि-मग्नैर् विनिमिष् ऐः समन्ताद् आसेदे जडिम-जडिमाङ्गैः किम् अमृ तम् ॥ वृ ñ अभानु-सुता राधा श्यामसुन्दर-वल्लभा कलौ गदाधरः ख्यातो माधवानन्द-नन्दनः । माधवस्य गृ हे जातो माधवस्य कुहू-तिथौ

Page 78: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

श्री -राधाद्भुत-रूपेण पण्डितः श्री -गदाधरः ॥

अथ श्री -वासुदेव-घोष् a-ö हक्कुरः—

akhila brahma-para veda upara, nä जाने पाष् अण्डी मति-भोरा ॥ नित्य नित्यानन्द चैतन्य गोविन्द पण्डित गदाधर राधे । चैतन्य युगल-रूप केवल रसेर कूप अवतार सदा-शिव साधे ॥ अन्तरे नव-घन बाहिरे गौर-तनु युगल-रूप परकाशे । कहे वासुदेव घोष् अ युगल-भजन-रसे जनमे जनमे रहु आशे ॥ गौराङ्ग विहर-i परम आनन्दे नित्यानन्द करि सङ्गे गङ्गा-पुलिन-रङ्गे हरि हरि बोले निज-वृ न्दे । काङ्चा काञ्चन-मणि गोरा-रूप ताहे जिनि डगमगि-प्रेम-तरङ्ग । ओ नव कुसुम-दाम गले दोले अनुपाम हेलन नरहरि अङ्ग ॥ भावे भरल तनु पुलक कदम्ब जनु गरह-i यैछन सिंहे । प्रिय गदाधर धरिया से बाम कर निज-गुण-गान गोविन्दे ॥ अरुण-नयन-कोणे é ñ at हासिया खेने रोयत किबा अभिलाष् अ । सोङरि से सब खेला श्री -वृ न्दावन-रस-ली ला कि बोलब वासुदेव घोष् ए ॥

अथ वासक-सज्जा-रसः (356)— अरुण-नयने धारा बहे । अरुणित माल माथे गोर रहे ॥ कि भाव पडियाछे मने । भूमि गडि पडे क्ष् अणे क्ष् अणे ॥ कमल पल्लव बिछाइया । रहे गोरा धेयान करिया ॥ वासक-सज्जार भाव करि । विरले बसिया एकेश्वरी ॥ वासुदेव घोष् अ ता देखिया । बोले किछु चरणे धरिया ॥

अथ दान-ली ला (गौरपद)—

आजुर गोरा-चाङ्देर कि भाव पडिल । नदी यार बाट् ए गोरा दान सिरजिल ॥ कि रसेर दान चाहे गोरा द्विज-मणि । बेत दिया आगुलिया राखये तरुणी ॥ दान देह बलि घने घने डाके । नगर-नागरी यत पडिल विपाके ॥ कृ ñ ण-अवतार आमि साधियाछि दान । से भाव पडिल मने वासुदेव गान ॥

अथ जल-क्री डा (2649)—

जल-क्री डा गोराचाङ्देर मनेते पडिल । सङ्गे लैया परिष् अद जलेते नाम्बिल ॥ गोरा-अङ्गे केहो केहो जल फेलि मारे । गौराङ्ग फेलिया जल मारे गदाधरे ॥ जल-क्री डा करे गोरा हरष् इत मने । हुलाहुलि तुलातुलि करि जने जने ॥ गौराङ्ग चाङ्देर ली ला कहन ना याय । वासुदेव घोष् अ ऐ गोरा-गुण गाय ॥

अथ पाशा-खेला (2671)—

पाशा-खेला गोराचाङ्देर मने त पडिल । पाशा लैया गोरा खेला सिरजिल ॥ प्रिय गदाधर सङ्गे गोरा खेले पाशा सारि । खेलिते लागिल पाशा हारि जिनि करि ॥ दुयाचारि बलि दान फेले गदाधर । पञ्च तिन बलिया डाके गौराङ्ग-सुन्दर ॥ दुइ जने मगन भेल नव पाशा रसे ।

Page 79: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

जय जय दिया गाय वासुदेव घोष् ए ॥ अथ चन्दनम् (गौरपद)—

अगुरु चन्दन लेपिया गोरा गाय । प्रिय पारिष् अद गण गोरा गुण गाय ॥ आनि सलिल केह धरि निज करे । मनेर मानसे ढाले गोरार उपरे ॥ चाङ्द जिनिया मुख अधिक करि साजे । मालती -फुलेर माला गोरा-अङ्गे साजे ॥ अरुण वसन साजे नाना आभरणे । वासुदेव गोरा-रूप करे निरी क्ष् अणे ॥

atha phula-lé lä (1525)—

फुल-वन गोरा चाङ्द देखिया नयने । फुलेर समर गोरार पडि गेल मने ॥ *** प्रिय गदाधर सङ्गे आर नित्यानन्द । फुलेर समरे गोरार ह-इल आनन्द ॥ गदाधर सङ्गे पहुं करये विलास । वासुदेव कहे रस करल प्रकाश ॥

अथ होलिका-खेला –

सहचर मिलि फागु मारे गोरा गाय । चन्दन पिचका भरि केहो केहो धाय ॥ नाना यन्त्र सुमेलि करिया श्री निवास । गदाधर आदि सङ्गे करये विलास ॥ हरि बुलि भुज तुलि नाचे हरिदास । वासुदेव घोष् ए रस करिल प्रकाश ॥ आरे मोरे द्विज-मणि राधा राधा बलि गौरा लोट् आय धरणी ॥ राधा नाम जपे गोरा परम-यतने । सुललित धारा बहे अरुण नयने । क्ष् अणे क्ष् अणे गोरा चाङ्द भूमे गडि याय । राधिकार वदन हेरि क्ष् एणे मुरुछाय ॥ पुलक पूरल तनु गदगद बोल । कहे वासु गोरा मोर बड उतरोल ॥ गौराङ्ग विरह ज्वर हिया छट् अ फट् अ करे

जी वने ना बाङ्धये थेहा । ना हेरिया चाङ्द मुख विदरिते चाहे बुक केमन करिते चाहे नेहा ॥ प्राणेर हरि हरि कह मोरे जी वन उपाय । ए दुखे दुखित ये ए दुख जानये से

आर आमि निवेदिब काय ॥ गौराङ्ग मुखेर हासि सुधा खसे राशि राशि ताहा आमि ना पाइ देखिते । यत छिल बन्धु गण सभे भेल निकरुण आमि जी ये कि सुख खाइते ॥ गदाधर आदि करि ना देखिया प्राणे मरि म-इल म-इलु मधुमती ना देखिया । ये मोरे करित दया से गेल निट् हुर हञा वासु केने ना गेल मरिया ॥

Page 80: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

यथा स्वयं भगवान् श्री -व्रजेन्द्र-नन्दनः स्वस्य काय-व्यूह-प्रकाश-विलास-परावस्थ-प्राभव-वैभव-रूपैः श्री -बलदेव-श्री -मथुरा-द्वारका-गोलोक-परव्योम-नाथ-नृ सिंह-रघुनाथादिभिः स्वावतारावली भिस् तत् तत् पार्ष् अदैश् च श्री मन्-नित्यानन्दाद्वैत-श्री वासं कृ त्वा कलौ श्री -कृ ñ ण-चैतन्य-महाप्रभुः सन् कृ पया प्रकट् ओऽभूत् । तथा तेन रसिक-मण्डल-शेखरेण स्वस्य महा-शक्ति-ह्लादिनी -सार-रूपा सर्व-लक्ष् मी स्वरूपा-श्री -वृ ñ अभानु-नन्दिनी श्री मती राधैव श्री -गोपी -गण-महिष् ई -गण-लक्ष् मी -गणैः स्वय्स काय-व्यूह-प्रकाश-रूपैः सहिता श्री -गदाधर-पण्डित-रूपेणावतारिताभूत् । प्रभुत्वात् तस्यैव । शक्तिश् च अघट् अन-घट् अना-पट् ई यसी योगमाया वैभवेन यदा यद् इच्छां करोति तत् किम् अपि दुर्घट् अं न भवति अवती र्य सङ्की र्तनानन्दावेशेन तत् तत् पूर्व-भावं स्व-स्व-विलास-शक्ति-पार्ष् अदं प्रति दर्शितवान् । एतत् तु श्री -कर्णपूर-श्री -वृ न्दावन-दास-श्री -वासुदेव-श्री -नरहरि-ö हक्कुरादि-श्री -रूप-सनातन-श्री -कृ ñ णदास-श्री -कविराज-श्री -लोचनदास-प्रभृ तिभिः स्व-स्व-ग्रन्थे लिखित्वा स्थापितम् अस्ति । तस्मात् सर्वेष् आं श्री -कृ ñ ण-चैतन्य-पार्ष् अदानां मते श्री -गदाधर-पण्डित एव श्री -वृ ñ अभानु-नन्दिनी श्री -राधा । किं बहु-विचारितेन । किं च, अद्यापि श्री -वृ न्दावने उपासना-प्राप्ति-स्थाने श्री मद्-राधा-गोविन्द-श्री -राधा-मदन-गोपाल-सेवाधिकारी श्री -रूप-सनातनानुगत्ये राधा-गदाधर-चरित्रम् एव दृ श्यते । श्री -चैतन्य-भागवते श्री -ö हक्कुर-वृ न्दावन-वर्णने मध्य-खण्डे (18.101-119)—

प्रथम प्रहरे एइ कौतुक विशेष् अ । द्विती य प्रहरे गदाधर परवेश ॥ सुप्रभा ताहान सखी करि निज-सङ्गे । ब्रह्मानन्द ताङ्हार बडाइ बुडी रङ्गे ॥ हाते लडि काङ्खे डालि नेत परिधान । ब्रह्मानन्द ये हेन बडाइ विद्यमान ॥ डाकि बोले हरिदास के सब तोमरा । ब्रह्मानन्द बोले याइ मथुरा आमरा ॥ श्री निवास बोले तुइ काहार बनिता । ब्रह्मानन्द बोले केने जिज्ञा वारता ॥ श्री निवास बोले जानिबारे ना जुयाय । हय बलि ब्रह्मानन्द मस्तक ढुलाय ॥ गङ्गादास बोले आजि कोथाय रहिबा । ब्रह्मानन्द बोले स्थानखानि तुमि दिबा ॥ गङ्गादास बोले तुमि जिज्ञासिले बड । जिज्ञासार काज नाहि झाट् अ तुमि नड ॥ अद्वैत बोलये एत विचार कि काज । मातृ -समा पर-नारी केने देह लाज ॥ नृ त्य गी ते पी त बड आमार ö हाकुर । एथाय नाचह धन पाइबे प्रचुर ॥ अद्वैतेर वाक्य शुनि परम हरिष् ए । गदाधर नृ त्य करे प्रेम परकाशे ॥ रसावेशे गदाधर नाचे मनोहर । समय-उचित गी त गाय अनुचर ॥ गदाधर नृ त्य देखि आछे कोन जन । विह्वल हैया नाहि करये क्रन्दन ॥ प्रेम-नदी बहे गदाधरेर नयने । पृ थिवी ह-इया सिक्त धन्य हेन माने ॥ गदाधर हैला येन गङ्गा मूर्तिमती । सत्य सत्य गदाधर कृ ñ णेर प्रकृ ति ॥ आपने चैतन्य बलियाछेन बार बार । गदाधर मोर वैकुण्ट् हेर परिवार ॥ ये गाय ये देखे सभे भासिलेन प्रेम । चैतन्य प्रसादे केहो बाह्य नाहि जाने ॥ हरि हरि बोलि काङ्दे सब वैष् णव मण्डल । सर्व-गण ल-इया गोविन्द कोलाहल ॥ चउदिके शुनिये कृ ñ ण-प्रेमेर क्रन्दन । गोपिकार वेशे नाच माधव-नन्दन ॥

Page 81: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

तथा हि— एक दिन ताम्बूल ल-इया गदाधर । सन्तोष् अ आइला प्रभु प्रभुर गोचर ॥ गदाधरे देखि प्रभु करेन जिज्ञासा । कोथा कृ ñ ण आछेन श्यामल पी त-वासा ॥ से आर्ति देखिते सर्व हृ दय विदरे । के कि बलिबेक प्रभु बाध नाहि स्फुरे ॥ संभ्रमे बोलेन गदाधर महाशय । निरवधि आछेन कृ ñ ण तोमार हृ दय ॥ हृ दये आछेन कृ ñ ण वचन शुनिया । आपन हृ दय प्रभु चिरे नक दिया ॥ आस्ते व्यस्ते गदाधर प्रभु-हस्त धरे । आर्ति देखि गदाधर मने त विचारे ॥ एइ आसिबेन कृ ñ ण स्थिर हओ खानि । गदाधर बोले आइ देखये आपनि ॥ बड तुष् ö अ हैला आइ गदाधर प्रति । एमत शिशुर बुद्धि नाहि आर कति ॥ मुञि भये नाहि पारो सम्मुख ह-इते । शिशु ह-i केमने प्रबोधिला भाल मते ॥ आइ बोले बाप तुमि सर्वदा थाकिबा । छाडिया उहार सङ्ग कोथाह ना याबा ॥

तथा हि मध्य-खण्डे –

प्रभु बोले कोन् जन गृ हेर भितर । ब्रह्मचारी बोलेन तोमार गदाधर ॥ हेङ्ट् अ माथा करि काङ्देन गदाधर । देखिया सन्तोष् ए प्रभु बोले विश्वम्भर ॥ प्रभु बोले गदाधर तोमरा सुकृ ति । शिशु हैते कृ ñ णेते ह-इला दृ ढ-मति ॥ आमार से हेन जन्म गेल वृ था रसे । ना पाइल अमूल्य निधि दी न-ही न दोष् ए ॥

तथा हि मध्य-खण्डे –

एइ सब अद्भुत सेइ नवद्वी पे हये । तथापि ओ भक्त ब-i अन्य ना जानये ॥ मध्य-खण्डेर परम अद्भुत सब कथा । मृ त-देहे तत्त्व-ज्ञान कहिलेन कथा ॥ हेन मतए नवद्वी पे श्री -गौरसुन्दर । बिहरये सङ्की र्तन सुखे निरन्तर ॥ प्रेम-रसे प्रभुर संसार नाहि स्फुरे । अन्येर कि दाय विष् णु पूजिते ना पारे ॥ स्नान करि बैसे प्रभु श्री -विष् णु पूजिते । प्रेम जले सकल श्री -अङ्ग वस्त्र तिते ॥ बाहिर ह-इया प्रभु से वस्त्र छाडिया । पुन अन्य वस्त्र परि विष् णु पूजे गिया ॥ पुन प्रेमानन्द जले तिते से वसन । पुन बाहिराइ अङ्ग करि प्रक्ष् आलन ॥ एइ मत वस्त्र परिवर्त करे मात्र । प्रेमे विष् णु पूजिते ना पारे तिल मात्र ॥ शेष् ए गदाधर प्रति बलिलेन वाक्य । तुमि विष् णु पूज मोर नाहिक सौभाग्य ॥ एइ मत वैकुण्ट् ह नायक भक्ति-रसे । बिहर-i नवद्वी प रात्रिते दिवसे ॥

तथा हि—

Page 82: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

नित्यानन्द-स्वरूप सभारे करि कोले । सिञ्चिला सभार अङ्ग नयनेर जले ॥ तबे जगन्नाथ देखि हर्ष् ए सर्व-गणे । आनन्दे चलिला गदाधर दरशने ॥ नित्यानन्द- गदाधरे ये प्री ति अन्तरे । इहा कहिबारे शक्ति ई श्वरे से धरे ॥ गदाधर-भवने मोहन गोपी नाथ । आछेन ये हेन नन्द-कुमार साक्ष् आत् । आपने चैतन्य ताङ्रे करियाछेन कोले । अतिबड पाष् अण्डी से विग्रह देखि भुले ॥ देखि श्री -मुरली मुख अङ्गेर भङ्गिमा । नित्यानन्द आनन्द-अश्रुर नाहि सी मा ॥ नित्यानन्द विजय जानिया गदाधर । भागवत-पाट् ह छाडि आइला सत्वर ॥ दुङ्हे मात्र देखि दोङ्हार श्री -वदन । गला धरि लालिगेन करिते क्रन्दन ॥ अन्योन्य दुङ्हु प्रभु करेन नमस्कार । अन्योन्य दुःहे बोले महिमा दोङ्हार ॥ दुङ्हु बोले आजि हैल लोचन निर्मल । दुङ्हु बोले जन्म आजि आमार सफल ॥ बाह्य ज्ञान नाहि दुङ्हु प्रभुर शरी रे । दुङ्हु प्रभु भासे निज आनन्द सागरे ॥ हेन से हैल प्रेम-भक्तिर प्रकाश । देखि चतुर्दिके पडि काङ्दे सर्व-दास ॥ कि अद्भुत प्री ति नित्यानन्द-गदाधरे । एकेर अप्रिय आरे सम्भाष् आ ना करे ॥ गदाधर देवेर सङ्कल्प एइ रूप । नित्यानन्द निन्दकेर ना देखेन मुख ॥ नित्यानन्द स्वरूपेरे प्री ति यार नाइ । देखा जो ना देन तारे पण्डित गोसाञि ॥ तबे दुइ प्रभु स्थिर ह-i एक-स्थाने । बसिलेन चैतन्य-मङ्गल-सङ्की र्तने ॥

अथ शेष् a-खण्डे—

हेन मते सिन्धु-ती रे श्री -गौरसुन्दर । सर्व-रात्रि नृ त्य करे अति मनोहर ॥ निरवधि गदाधर थाकेन संहति । प्रभु गदाधरेर बिच्छेद नाहि कति ॥ कि भोजने कि शयने किबा पर्यट् अने । गदाधर प्रभुरे सेवेन अनुक्ष् अणे ॥ गदाधर सम्मुखे पडेन भागवत । शुनि हय प्रभु प्रेम-रसे महा-मत्त ॥ गदाधर वाक्ये मात्र प्रभु सुखी हय । भ्रमे गदाधर सङ्गे वैष् णव आलय ॥

तथा हि –

एइ मत प्रभु प्रिय गदाधर सङ्गे । तान् मुखे भागवत कथा शुने रङ्गे ॥ गदाधर पडेन स्वमुखे भागवत । प्रह्लाद-चरित आर ध्रुवेर चरित ॥ शतावृ त्ति करिया शुनेन सावहित । पर-कार्य प्रभुर नाहिक कदाचित् ॥ भागवत-पाट् ह गदाधरेर विष् अय । दामोदर-स्वरूपेर की र्तन सदाय ॥ एकेश्वर श्री -दामोदर-स्वरूप गाय ।

Page 83: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

विह्वल हञा नाचे वैकुण्ट् हेर राय ॥ अश्रु कम्प हास्य मूर्च्छा पुलक हुङ्कार । यत किछु आछे प्रेम-भक्तिर विकार ॥ मूर्तिमन्त सभे थाके ई श्वरेर स्थाने । नाचेत चैतन्य-चन्द्र इहां सभ-सने ॥ दामोदर स्वरूपेर उच्च सङ्की र्तने । शुनिले ना थाके बाह्य नाचे सेइ क्ष् अणे ॥

तथा हि –

ये ना माने भागवत से यवन सम । तार शास्ता आछे प्रभु जन्मे जन्मे यम ॥

तथा हि तत्रैव –

सेइ रात्रि तथाह थाकि तबे आर दिने । गृ हे आइलेन प्रभु लक्ष् मी देवी सने ॥ श्री -लक्ष् मी सहिते प्रभु चढिया दोलाय । नदी यार लोक सब देखिबारे धाय ॥ गन्ध-माला अलङ्कार मुकुट् ए चन्दन । कज्जले उज्ज्वल दोङ्हे लक्ष् मी नारायण ॥

तथा हि तत्रैव –

काशी नाथ देखि राज-पण्डित आपने । बसिते आसन आनि दिलेन सम्भ्रमे ॥ परम-गौरवे विधि करि यथोचित । कि कार्ये आइले जिज्ञासिलेन पण्डित ॥ काशी नाथ बोलेन आछये किछु कथा । चित्ते लय यदि तबे करह सर्वथा ॥ विश्वम्भर पण्डितेरे तोमार दुहिता । दान कर सम्बन्ध उचित सर्वथा ॥ तोमार कन्यार योग्य सेइ दिव्य पति । ताहाने उचित पत्नी एइ महासती ॥ येन कृ ñ ण रुक्मिणी ये अन्योन्य उचित । सेइ मत विष् णु-प्रिया निमाइ पण्डित ॥ शुनि विप्र पत्नी आदि आप्त-वर्ग सहे । लागिल करिते युक्ति के बुधि कि कहे ॥ सभे बुलिलेन आर कि कार्य विचारे । सर्वथा ए कर्म गिया करह सत्वरे ॥

तथा तत्रैव—

भोजन करिया सुख-रात्रि सुमङ्गले । लक्ष् मी -कृ ñ ण एकत्र रहिला कुतूहले ॥ सनातन पण्डितेर गोष् ö ही र सहिते । ये सुख पाइला ताहा के पारे बर्णिते ॥ नग्न-जित जनक भी ñ मक जाम्बूवन्त । पूर्वे येन ताङ्रा ह-इला भाग्यवन्त ॥ सेइ भाग्य गोष् ö ही र सहित सनातन । पाइलेन पूर्व-विष् णु-सेवार कारण ॥

तथा हि तत्रैव –

नृ त्य-गी त वाद्य पुष् प वर्ष् इते वर्ष् इते । परम आनन्दे आइलेन सर्व पथे ॥ तबे शुभ क्ष् अणे प्रभु सकल मङ्गले । पुत्र वधू गृ हे आनिलेन हर्ष् अ ह-इया ॥

Page 84: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

गृ हे आसि बसिलेन लक्ष् मी नारायण । जय जय महा-ध्वनि ह-इल तखन ॥

अथ श्री -चैतन्य-चरितामृ ते च— भगवानेर भक्त यत श्री वास प्रधान ताङ्'-सभार पाद-पद्मे सहस्र प्रणाम अद्वैत आचार्य प्रभुर अंश-अवतार ताङ्र पाद-पद्मे कोट् इ प्रणति आमार नित्यानन्द-राय प्रभुर स्वरूप-प्रकाश ताङ्र पाद-पद्म वन्दो याङ्र मुञि दास गदाधर-पण्डितादि प्रभुर निज-शक्ति ताङ्'-सबार चरणे मोर सहस्र प्रणति श्री -कृ ñ ण-चैतन्य प्रभु स्वयं-भगवान् ताङ्हार पदारविन्दे अनन्त प्रणाम

तथा हि तत्रैव –

पञ्च-तत्त्वात्मकं कृ ñ णं भक्त-रूप-स्वरूपकम् भक्तावतारं भक्ताख्यं नमामि भक्त-शक्तिकम्

तथा हि तत्रैव –

अन्तरङ्गा बहिरङ्गा तट् अस्था कहि यारे । अन्तरङ्गा स्वरूप-शक्ति सबार उपरे ॥ श्री -गदाधर-पण्डित गोसाञि शक्ति-अवतार । अन्तरङ्ग-स्वरूप शक्ति गणन याङ्हार ॥

तथा हि आदिखण्डे द्वादश-परिच्छेदे—

श्री -गदाधर पण्डित शाखाते महोत्तम ताङ्र उपशाखा किछु करि ये गणन पण्डितेर गण सब भागवत धन्य प्राण-वल्लभ सबार श्री -कृ ñ ण-चैतन्य एइ तिन स्कन्धेर कैलुङ् शाखार गणन याङ्-सबा-स्मरणे भव-बन्ध-विमोचन याङ्-सबा-स्मरणे पाइ चैतन्य-चरण याङ्-सबा-स्मरणे हय वाञ्छित पूरण अतएव ताङ्-सबार वन्दिये चरण चैतन्य-माली र कहि ली ला-अनुक्रम

तथा हि मध्य-खण्डे –

चण्डी -दास विद्यापति रायेर नाट् अक गी ति कर्णामृ त श्री गी त गोविन्द

महाप्रभु रात्रि दिने स्वरूप-रामानन्देर सने नाचे गाय परम आनन्द

पुरी गोसाञिर वात्सल्य मुख्य रामानन्देर शुद्ध सख्य

गोविन्दाद्येर शुद्ध दास्य रसे गदाधर जगदानन्द स्वरूपेर मुख्य रसानन्द

एइ चारि भावे प्रभु वश अतः श्री -भगवत्-कृ ñ ण-चैतन्य-देवस्यान्तरङ्ग-शक्ति-वर्ग-मुख्यतमः श्री -गदाधर-पण्डितः । अतः श्री -नी लाचले स्व-सेवाधि-कारित्वेन श्री -भागवत-कथा-कथनाधिकारित्वेन च तेन

Page 85: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

स च निरूपितः । एवं गौड-देश-मुख्य-प्रदेश-स्व-प्रकट् a-स्थल-नवद्वी पे तया सर्व-धाम-प्रवर-श्री -वृ न्दावनेऽपि । इति तु श्री -चैतन्य-भागवते श्री -चैतन्य-चरितामृ तादौ प्रसिद्धं वर्तते । तत्र श्री -चैतन्य-भागवते श्री -नवद्वी प-ली लायां श्री महाप्रभोर् आज्ञा –

शेष् ए गदाधर प्रति बुलिलेन वाक्य । तुमि विष् णु पूज मोर नाहिक से भाग्य ॥

तथा चात्र नी लाचले—

भागवत-पाट् ह गदाधरेर विष् अय । दामोदर स्वरूपेर की र्तन सदाय ॥

तत्र च श्री -वृ न्दावने श्री -श्री -सेवाधिकारस् तु पूर्वं लिखितोऽस्ति । तथा हि ñ ओडश-परिच्छेदे श्री -वृ न्दावन-गमने (CC 2.16.130-144)–

गदाधर-पण्डित यबे सङ्गेते चलिला क्ष् एत्र-सन्न्यास ना छाडिह प्रभु निष् एधिला पण्डित कहे याहाङ् तुमि सेइ नी लाचल क्ष् एत्र-सन्न्यास मोर याउक रसातल प्रभु कहे इङ्हा कर गोपी नाथ सेवन पण्डित कहे कोट् i-सेवा त्वत्-पाद-दर्शन प्रभु कहे सेवा छाडिबे आमाय लागे दोष् अ इङ्हा रहि सेवा कर आमार सन्तोष् अऋ पण्डित कहे सब दोष् अ आमार उपर तोमा-सङ्गे ना याइब याइब एकेश्वर आइके देखिते याइब ना याइब तोमा लागि प्रतिजा-सेवा-त्याग-दोष् अ तार आमि भागी ऋ एत बलि पण्डित-गोसाइ पृ थक् चलिला कट् अक आसि प्रभु ताङ्रे सङ्गे आनाइला पण्डितेर गौराङ्ग-प्रेम बुझन ना याय प्रतिजा श्री -कृ ñ ण-सेवा छाडिल तृ ण-प्राय ताङ्हार चरित्रे प्रभु अन्तरे सन्तोष् अ ताङ्हार हाते धरि कहे करि प्रणय-रोष् अ प्रतिजा सेवा छाडिबे ए तोमार उद्देश से सिद्ध ह-इल छाडि आइला दूर देश आमार सङ्गे रहिते चाह वाछ निज-सुख तोमार दुइ धर्म याय आमार हय दुःख मोर सुख चाह यदि नी लाचले चल आमार शपथ यदि आर किछु बल एत बलि महाप्रभु नौकाते चडिला मूर्च्छित हञा पण्डित तथाइ पडिला पण्डिते लआ याइते सार्वभौमे आजा दिला भट् ö आचार्य कहे उट् ह ऐछे प्रभुर ली ला तुमि जान कृ ñ ण निज-प्रतिजा छाडिला भक्त कृ पा-वशे भी ñ मेर प्रतिजा राखिला

तथा हि स्व-निगमम् अपहाय मत्-प्रतिज्ञामृ तम् अधिकर्तुम् (BhP 1.9.37) इत्य् आदि । तथा हि सप्तम-परिच्छेदे (CC 3.7.148-173)—

वल्लभ-भट् ö एर हय वात्सल्य-उपासन बाल-गोपाल-मन्त्रे तेङ्हो करेन सेवन पण्डितेर सने तार मन फिरिगेल किशोर-गोपाल-उपासनाय मन दिल पण्डितेर ö हाञि चाहे मन्त्रादि शिखिते पण्डित कहे एइ कर्म नहे आमा हैते आमि परतन्त्र आमार प्रभु गौरचन्द्र ताङ्र आज्ञा विना आमि ना ह-i स्वतन्त्र' तुमि ये आमार ö हाञि कर आगमन

Page 86: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

ताहातेइ प्रभु मोरे देन ओलाहनऋ एइ-मत भट् ö एर कथेक दिन गेल शेष् ए यदि प्रभु तारे सुप्रसन्न हैल निमन्त्रणेर दिने पण्डिते बोलाइला स्वरूप जगदानन्द गोविन्दे पाट् हाइला पथे पण्डितेरे स्वरूप कहेन वचन परी क्ष् इते प्रभु तोमारे कैला उपेक्ष् अण तुमि केने आसिताङ्रे ना दिला ओलाहन भी त-प्राय हञा काङ्हे करिला सहन पण्डित कहेन प्रभु स्वतन्त्र सर्वज्ञ-शिरोमणि ताङ्र सनेऽहट् हकरि भाल नाहि मानि येइ कहे सेइ सहि निज-शिरे धरि आपने करिबेन कृ पा गुण-दोष् अ विचारि एत बलिपण्डित प्रभुर स्थाने आइला रोदन करिया प्रभुर चरणे पडिला é ñ at हासिया प्रभु कैला आलिङ्गन सबारे शुनाञा कहेन मधुर वचन ऋ आमि चालाइलुङ् तोमा तुमि ना चलिला क्रोधे किछु ना कहिला सकल सहिला आमार भङ्गी ते तोमार मन ना चलिला सुदृ ढ सरल-भावे आमारे किनिलाऋ पण्डितेर भाव-मुद्रा कहन ना याय गदाधर-प्राण-नाथनाम हैल याय पण्डिते प्रभुर प्रसाद कहन ना याय गदाइर गौराङ्गबलियाङ्रे लोके गाय चैतन्य-प्रभुर ली ला के बुझिते पारे एक-ली लाय वहे गङ्गार शत शत धारे पण्डितेर सौजन्य ब्रह्मण्यता-गुण दृ ढ प्रेम-मुद्रा लोके करिला ख्यापन अभिमान-पङ्क धुञा भट् ö एरे शोधिला सेइ-द्वारा आर सब लोके शिखाइला अन्तरे अनुग्रह बाह्ये उपेक्ष् आर प्राय बाह्यार्थ येइ लय सेइ नाश याय निगूढ चैतन्य-ली ला बुझिते काऽर शक्ति सेइ बुझे गौरचन्द्रे याङ्र दृ ढ भक्ति दिनान्तरे पण्डित कैल प्रभुर निमन्त्रण प्रभु ताहाङ् भिक्ष् आ कैल लञा निज-गण ताहाङि वल्लभ-भट् ö अ प्रभुर आज्ञा लैल पण्डित-ö हाञि पूर्व-प्रार्थित सब सिद्धि हैल एइ तकहिलुङ् वल्लभ-भट् ö एर मिलन याहार श्रवणे पाय गौर-प्रेम-धन श्री -रूप-रघुनाथ-पदे यार आश चैतन्य-चरितामृ त कहे कृ ñ णदास

श्री -चैतन्य-मङ्गले मध्य-खण्डे— राग—बरोडी (धुला-खेला-जात) आर अपरूप कथा शुन गोरा-गुण-गाथा लोके वेदे अगोचर वाणी अवेशेर वेशे कर भक्ति-योग परचारे करुणा विग्रह गुण-मणि शुन कथा मन दिया आन कथा पासरिया अपरूप कहिबार बेला निज जन सङ्गे करि श्री -विश्वम्भर हरि श्री चन्द्रशेखर बाडि गेला कथा परसङ्गे कथा गोपिकार गुण-गाथा कहिते से गदगद भाष् अ अरुण वरुण भेल दु-नयने भरे जल सेइ रसावेशेर विलास

Page 87: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

कमला याहार पद सेवा करे अविरत हेन पहुङ् भावे गोपिकारे परसङ्गे हय भोरा हेन भक्ति कैल तारा कथा मात्रे से आवेश धरे तबे विश्वम्भर हरि गोपिकार वेश धरि श्री चन्द्रशेखराचार्य घरे नाचये आनन्दे भोरा श्री निवास हेन बेला नारद आवेशे भेल तारे प्रभुरे प्रणाम करे विनय वचने बोले दास करि जानिह आमारे ए बोल बोलिया वाणी तबे सेइ महा-मुनि गदाधर पण्डितेरे बोले शुनह गोपिका तुमि ये किछु कहिये आमि आपना मरम किछु जान अपूर्व कहिये आमि जगते दुर्लभ तुमि तोर कथा शुन सावधाने आमि तो सभार कथा कहि शुन गुण-गाथा गोकुले जन्मिल जने जने छाडि निज पति सुत सेवा कर अविरत अभिमत पाञा वृ न्दावने ऐछन करिलि भक्ति केहो ना जानये युक्ति परम निगूढ तिन लोके ब्रह्मा महेश्वर किबा लखिमी अनन्त-देवा ततोधिक परसाद तोके प्रह्लाद नारद शुक सनातन स-सनक केहो ना जानये भक्ति-लेश त्रैलोक्य लखिमी पति तोरे मागे पिरी ति अङ्गे बरये वर-वेश लखिमी जाहार दासी तोर प्रेम प्रति आशी हृ दये धरये अनुराग सकल भुवन पति भुलाइलि पिरी ति धनि धनि भाव तो स्वभाव तोरा से जानिलि तत्त्व प्रभुर मर्म महत्त्व प्रिई ते बाङ्धिलि भाल-मते उद्धव अक्रूर आदि सब तोर पद साधि अनुग्रह ना छाडिह चिते एतेक कहिल वाणी श्री निवास द्विजमणि शुनि आनन्दित सब जन सकल वैष् णव मिलि करि करे कोलाकुलि देखि विश्वम्भरेर चरण आछये आनन्दे भोरा प्रेमे गरगर तारा हेन बेले आइला हरिदास दण्ड एक करि करे सम्मुखे दाण्डाया बोले गुण गाय परम उल्लास हरि गुण की र्तन कर भाइ अनुक्ष् अण इहा buli aö ö a aö ö a हासे हरि गुण गाने भोरा दु-नयने बहे धारा आनन्दे फिरये चारि दिशे शुनि हरिदास वाणी सकल वैष् णव मणि अमृ त सिञ्चिल येन गाय हरष् इते नाचे गाय माझे करि गोरा राय काङ्दिया धरये राङ्गा पाय तबे सर्व-गुण-धाम अद्वैत आचार्य नाम

आइला सर्व वैष् णवेर राजा रूपे आलो करि मही सम्मुखे दाङ्डाइया रहि प्रभु अंशे जन्म महा-तेजा हरि हरि बलि डाके चमक पडिल लोके आनन्दे नाचये prema-bhare

Page 88: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

पुलकित सब गाय आपाद मस्तक याय प्रेम-वारि दु-नयने झरे विश्वम्भर चरणे नेहरये घने घने हुहुङ्कार मारे मालसाट् अ सकल वैष् णव मिलि प्रेमेर पसरा डालि पसारिल अपरूप हाट् a

गौर-पद—

होलि खेलत गौर किशोर रसवती नारी गदाधर कोर स्वेद-बिन्दु मुखे पुलक शरी र भाव भरे गलतहि लोचन नी र व्रज रस गाओत नरहरि सङ्गे मुकुन्द मुरारि वासु नाचत रङ्गे क्ष् अणे क्ष् अणे मुरुच्छ-i पण्डित कोर हेर-इते सहचरी सुखे भेल भोर निकुञ्ज मन्दिरे पहुङ् करल बिथार भूमे पडि कहे काङ्हा मुरली हामार काङ्हा गोवर्धन आर यमुनार कुल निकुञ्ज माधवी युथी मालती क फुल शिवानन्द कहे पहुङ् शुनि रस वाणी याङ्हा पहुङ् गदाधर ताङ्हा रस खानि

अथ ö हक्कुर-वृ न्दावनस्य—

गौराङ्ग नाचे आपनार सुखे याङ्हार अनुभव से से जानये कहने ना याय शत मुखे गौराङ्ग अङ्गे शोभे कनया कदम्ब ऐछन पुलक आभा आनन्दे भुलल ö हाकुर नित्यानन्द द्केहिया भाइयार शोभा के जाने केमन ओ चाङ्द वदन निशि दिशि परकाशे वामे रहल पण्डित गदाधर डाहिने नरहरि दासे हेन अवतारे ये जन वञ्चित तारे कृ पा करु नाथे श्री -कृ ñ ण चैतन्य ö हाकुर नित्यानन्द गुण गान वृ न्दावन दासे प्रिय गदाधर सङ्गे करि कौतुके कौपी न परि वेद निगूढ अवतार ह-इल आकाश वाणी अवतार शिरोमणि त्रिभुवने देय जय जयकार प्रकाशिल ñ अड्-भुज देखिल प्रतापरुद्र ओ रसे वञ्चित सार्वभौमे सङ्गे नित्यानन्द राय वृ न्दावन दास गाय मुञि से वञ्चित गोर-प्रेमे

तथा नरोत्तम-ö हक्कुर-कृ त-प्रार्थनायाम्—

धन मोर नित्यानन्द पति मोर गोरचन्द्र देव मोर युगल किशोर अद्वैत आचार्य बल गदाधर मोर कुल नरहरि विलाअ ये मोर परम कारुण्य धाम नित्य जप हरिनाम

Page 89: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

श्री -गुरु वैष् णव करि ध्यान श्री -वैष् णव पद-धुलि ताहे मोर स्नान केलि तरपण ताङ् सभार नाम हेन अनुमानि मने भक्ति रस आस्वादने मध्यस्थ पुराण भागवत वैष् णवेर उच्छिष् ö अ ताहे mora ha-u né ñ ö hä कुट् उम्बिता ता सभार साथ वृ न्दावने च-उतरा ताङ्हा याङु नित्य त्वरा मने रहुङ् सेवा अभिलाष् अ मुञि अतिही न-जन मोर एइ निवेदन कहे दी न नरोत्तम दास

अथ श्री -गोविन्द-कविराजस्य फागुया-वसन्त-आख्याने (1465)—

नी लाचले कनकाचल गोरा गोविन्द फागु-रङ्गे भेल भोरा देव कुमारी नारी गण सङ्ग पुलक कदम्ब करम्बित अङ्ग फागुया खेलत गौर तनु प्रेम सुधा सिन्धु मुरति जनु फागु अरुण तनु अरुणहि ची र अरुण नयाने बहे अरुणहिङ् नी र कण्ट् हहिङ् लोलत अरुणित माल अरुण भकत सब गाओये रसाल कत कत भाव विथरल अङ्ग नयन ढुलाओत प्रेम तरङ्ग हेरि गदाधर लहु लहु हास सो नाहि समुझल गोविन्द दास

अथ व्रजे यः स्वयं भगवतः श्री -नन्द-नन्दनस्य कायव्यूह्य [?] श्री -बलरामः, यश् च जगत्-कर्ता महा-विष् णुः, सर्वे श्री -प्रभोः सङ्गिनः श्री -नित्यानन्दाद्वैतादि-रूपेण जाता वर्तन्ते । तत्र प्रमाणं श्री -वृ न्दावन-दासादी नां श्री -चैतन्य-भागवते श्री -चैतन्य-चरितामृ ते च प्रसिद्धम् । तत्र श्री -चैतन्य-भागवते—

एइ मत नित्यानन्द बालक जी वन विह्वल करिते लागिलेन शिशु गण मासे केओ शिशु गण ना करे आहार देखिते लोकेर चित्ते लागे चमत्कार ह-इलेन विह्वल सकल भक्त वृ न्द सभार रक्ष् अक ह-इलेन नित्यानन्द पुत्र प्राय करि प्रभु सभारे धरिया करायेन भोजन आपने हस्त दिया कारेओ वा बाङ्धिया राखेन निज पाशे मारेन बाङ्धेन महा aö ö a aö ö a हासे एक दिन गदाधर दासेर मन्दिरे आइलेन ताङ्र प्री ति करिबार तरे गोपी भावे गदाधर दास महाशय ह-इयाछेन विह्वल परानन्द मय मस्तके करिया गङ्गा जलेर कलस निरवधि डाकेन कि किनिबे गो रस श्री -बाल गोपालेर मूर्ति तान देवालय सर्व गणे हरि ध्वनि विशाल करय हुङ्कार करिया नित्यानन्द मल्ल राय करिते लागिला नृ त्य गोपाल ली लाय दान खण्ड गायेन माधवानन्द घोष् अ शुनि अवधूत सिंह परम सन्तोष् अ भाग्यवन्त माधवेर हेन दिव्य ध्वनि शुनिते आविष् ö अ हन अवधूत मणि सुकृ ति श्री गदाधर दास करि सङ्गे दान खण्ड नृ त्य प्रभु करे निज रङ्गे गोपी भावे बाह्य नाहि गदाधर दासे निरवधि आपनारे गोपी हेन वासे दान खण्ड ली ला शुनि नित्यानन्द राय ये नृ त्य करेन ताहा वर्णन ना याय प्रेम भक्ति विकारेर यत आछे नाम

Page 90: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

सर्व प्रकाशिया नृ त्य करे अनुपाम विद्युतेर प्राय नृ त्य गतिर भङ्गिमा किबा से अद्भुत भुज चालन महिमा किबा से नयन भङ्गी कि सुन्दर हास किबा से अद्भुत सब केमन विलास एके एके करि दुइ चरण सुन्दर कि से जाडे जाडे लम्फ देन मनोहर ये दिके चाहेन नित्यानन्द प्रेम रसे सेइ दिके कृ ñ ण रसे स्त्री पुरुष् अ भासे hena se karen kå pä då ñ ö i अतिशय परानन्दे देह स्मृ ति कारो ना थाकय ये भक्ति वाञ्छये योगी न्द्रादि मुनि गणे नित्यानन्द प्रसादे ताहा भुञ्जे जने जने हस्ति सम जल ना खाइल तिन दिन चलिते ना पारे देह हय अति क्ष् ई ण एक मास एक शिशु ना करे आहार तथापि सिंहेर प्राय सर्व व्यवहार हेन शक्ति प्रकाशे श्री -नित्यानन्द राय तथापि ना बुझे केहो चैतन्य मायाय एइ मत कथो दिन प्रेमानन्द रसे गदाधर दासेर मन्दिरे प्रभु बैसे

तथा हि श्री -चैतन्य-चरितामृ ते (1.1.7)—

सङ्कर्ष् अणः कारण-तोय-शायी गर्भोद-शायी च पयोब्धि-शायी । शेष् अश् च यस्यांश-कलाः स नित्या- नन्दाख्य-रामः शरणं ममास्तु ॥ सेइ वी रभद्र-गोसाञिर ल-इनु शरण याङ्हार प्रसादे हय अभी ñ ö a-पूरण श्री -रामदास आर गदाधर दास चैतन्य-गोसाञिर भक्त रहे ताङ्र पाश नित्यानन्दे आज्ञा दिल यबे गौडे याइते महाप्रभु एइ दुइ दिला ताङ्र साथे अतएव दुइ-गणे दुङ्हार गणन माधव-वासुदेव घोष् एरओ एइ विवरण गदाधर दास गोपी भावे पूर्णानन्द याङ्र घरे दानकेलि कैल नित्यानन्द

तथा हि तत्रैव –

महा-विष् णुर् जगत्-कर्ता मायया यः सृ जत्य् अदः । तस्यावतार एवायम् अद्वैताचार्य ई श्वरः ॥

तत्रैव –

अच्युतानन्द बड शाखा आचार्य-नन्दन आजन्म सेविला तेङ्हो चैतन्य-चरण येइ येइ भक्त-गण ल-इल अच्युतानन्देर मत सेइ आचार्येर गण महा-भागवत सेइ सेइ आचार्येर कृ पार भाजन अनायासे पाइल सेइ चैतन्य चरण

एवं श्री -चैतन्य-भागवते शेष् a-खण्डे (3.4.xx)

क्ष् अणेके अच्युतानन्द अद्वैत कुमार प्रभुर चरणे आसि हैल नमस्कार

Page 91: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

प्रेम-जले धुइलेन ताङ्र कलेवर अच्युतेरे प्रभु ना धाडेन वक्ष् अ हैते अच्युतो प्रविष् ö अ हैला चैतन्य देहेते अच्युतेरे देखि देखि सर्व-भक्त-गण प्रेमे सभे लागिलेन करिते क्रन्दन चैतन्येर यत प्रिय पारिष् अद-गण नित्यानन्द स्वरूपेर प्राणेर समान गदाधर पण्डितेर शिष् येते प्रधान इहाङ्रे से बलि योग्य अद्वैत नन्दन येन पिता येन पुत्र उचित मिलन

किं च यथा व्रजे पञ्च-विध-सखी -वर्ग-मुख्याभिः श्री -ललिता-विशाखाद्याभिः सिहितया श्री -राधया सह सुखम् आस्वाद्यते, तथा श्री -गौर-गोविन्द-देवः श्री -स्वरूप-श्री -रामानन्द-राय-श्री -नरहरि-सरकार-प्रभृ तिभिः सह तत् सुखम् आस्वाद्यते । तत् तु श्री -चैतन्य-चरितामृ तादौ प्रसिद्धम् एव । ततः केष् आंचित् पार्ष् अदानां पूर्व-नामानि यथा-श्रुताभिप्रायेण प्रकाश्यते । तद् यथा—

प्राण-प्रेष् ö ह-सखी -मध्ये या विशाखा पुरा व्रजे । साद्य स्वरूप-गोस्वामी श्री -चैतन्य-प्रियो वरः ॥

यथा श्री -गौर-गणोद्देशे (160)—

कलाम् अशिक्ष् अयद् राधां या विशाखा व्रजे पुरा । साद्य स्वरूप-गोस्वामी तत्-तद्-भाव-विलासवान् ॥

तत्रैव (120, 122)—

प्रिय-नर्म-सखा कश्चिद् अर्जुनो यः पुरा व्रजे । इदानी à समभूद् रामानन्द-रायः प्रभोः प्रियः ॥ ललितेत्य् आहुर् एके यत् तद् एके नानुमन्यन्ते ।

तत्रैव (177)—

पुरा मधुमती प्राण-सखी वृ न्दावने स्थिता । अधुना नरहर्य्-आख्यः सरकारः प्रभोः प्रियः ॥

यथा श्री -रूप-कृ त-पद्यम्—

श्री -वृ न्दावन-वासिनी रसवती राधा-घन-श्यामयोः । रासोल्लास-रसात्मिका मधुमती सिद्धानुगा या पुरा ॥ सोऽयं श्री -सरकार-ö हक्कुर इह प्रमार्तिथः प्रेमदः । प्रेमानन्द-महोदधिर् विजयते श्री खण्ड-भूखण्डके ॥

यथा श्री -कर्णपूर-कृ त-पद्यम्—

श्री -चैतन्य-महाप्रभोर् अतिकृ पा-माध्वी क-सद्-भाजनं सान्द्र-प्रेम-परम्पराअ-कवलितं वाचि प्रफुल्लं मुदा । श्री खण्डे रचित-स्थितिं निरवधि श्री खण्ड-चर्चार्चितं वन्दे श्री -मधुमत्य्-उपाधि-वलितं कंचिन् महा-प्रेमजम् ॥ गदाधर-प्राण-तुल्यो नरहरिस् तस्य सोऽद्यतः । उभयोः प्राणनाथः श्री -कृ ñ ण-चैतन्य ई श्वरः ॥

इदम् एव रहस्यम्— प्रेमामृ तमय-स्तोत्रैः पण्डितः श्री -गदाधरः । स्वरूप-गुणम् उत्की र्त्य व्रज-राज-सुतस्य हि ॥ पत्रे विलिह्य तद् धी मान् प्रभोः पार्श्वम् उपागतः । लज्जा-भय-युतं तं तु ज्ञात्वा सर्वज्ञ-शेखरः ॥

Page 92: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

तद्-धस्तात् पत्रम् आनी य स्तवराजं विलोक्य सः । आश्वास-युक्तया वाण्या पण्डितं चावदत् प्रभुः ॥ त्वयि कृ तो मया पूर्वं शक्तेः संचार एव यत् । स्तवराजस् ततोऽयं ते मुख-द्वारा प्रकाशितः ॥ इत्य् उक्त्वा श्री -स्तवस्यान्ते स्व-नामाप्य् अलिखत् प्रभुः ॥ इति ।

[श्री -रघुनन्दन-ö हक्कुरस्य—

गोपी नां कुच-कुङ्कुमेन निचितं वासः किम् अस्यारुणं निन्दत्-काञ्चन-कान्ति-रास-रसिकाश्लेष् एण गौरं वपुः । तासां गाढ-कराभिबन्धन-वशाल् लोमोद्गमो दृ श्यते आश्चर्यं सखि पश्य लम्पट् a-गुरोः सन्न्यास-वेष् अं क्ष् इतौ ॥

तथा हि वायु-पुराणे—

पुरा योष् इद्-गणः सर्व इदानी à पुरुष् ओऽभवत् । इति यस्मात् कलौ विष् णुस् तद्-अर्थे पुरुष् अं गतः ॥]

इति श्री मद्-राधा-गोविन्द-देव-सेवाधिपति-श्री -हरिदास-गोस्वामी -चरणानुजी वि-श्री -राधा-कृ ñ ण-दासोदी रिता भक्ति-साधन-दी पिका-सप्तम-कक्ष् आ सम्पूर्ण ।

||7||

(8)

añ ö a-kakñ ä

श्री -श्री -राधा-कृ ñ णाभ्यां नमः

श्री मद्-रूप-पदाम्भोज-द्वन्द्वं वन्दे मुहुर् मुहुः । यस्य प्रसादाद् अज्ञोऽपि तन्-मत-ज्ञान-भाग् भवेत् ॥ यस् तु श्री -कृ ñ ण-चैतन्यस्याज्ञया स्व-गृ हं हरेः । त्यक्त्वा स्वर्गोपमं सद्य प्रयागे तं ददर्श ह ॥ तं दृ ñ ö वा परम-प्री तः श्री -शची नन्दनो हरिः । स्नेहात् तं शिक्ष् अयामास भक्ति-सिद्धान्त-माधुरी m ॥ कृ ñ ण-तत्त्वं भक्ति-तत्त्वं रस-तत्त्वं पृ थक् पृ थक् । सञ्चार्य शक्तिं स्वां तस्मिन् कृ पया करुणा-निधिः ॥ पुनस् तं कथयामास गच्छ त्वं वृ न्दिका-वनम् । सेवां प्राकाशयस् तत्र श्री -गोविन्दस्य मोहिनी m ॥ स्वयं बगवतस् तस्य मौन-मुद्रा-धरस्य तु । दर्शनादेर् जनादी नां प्रेम-भक्तिर् भविष् यति ॥ लुप्त-ती र्थ-प्रकट् अनं भक्ति-शास्त्रस्य तत् तथा । अकिञ्चनानां भक्तानां पालनं सर्वथापि च ॥ महाप्रभोर् वचः श्रुत्वा श्री -रूपो विरहातुरः । पतित्वा दण्डवद् भूमौ ननाम च पुनः पुनः ॥ प्रभोर् आज्ञा-पालनार्थं गत्वा वृ न्दावनान्तरे । न दृ ñ ö वा श्री -वपुस् तत्र चिन्तितः स्वान्तरे सुधी ù ॥ व्रज-वासि-जनानां तु गृ हेष् उ च वने वने । ग्रामे ग्रामे न दृ ñ ö वा तु रोदितश् चिन्तितो बुधैः ॥ एकदा वसतस् तस्य यमुनायास् तट् ए शुचौ । व्रजवासि-जनाकारः सुन्दर कश्चिद् आगतः ॥ तं दृ ñ ö वा कथितं तेन हे यते दुःखितो नु किम् । तच् छ्रुत्वा वचनं तस्य स्नेह-कर्ष् इत-मानसः ॥ प्रेम-गम्भी रया वाचा दूरी कृ त-मनः-क्लमः । कथयामास तं सर्वं निदेशं श्री -महाप्रभोः ॥ स श्रुत्वा सर्व-वृ त्तान्तम् आगच्छेति ध्रुवन्न् अमुम् । गुमाट् इला इति ख्याते तत्र नी त्वाब्रवी t पुनः ॥

Page 93: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

अत्र काचिद् गवां श्रेष् ö हा पूर्वाह्ने समुपागता । दुग्ध-श्रावं विकुर्वाणाप्य् अहन्य् अहनि याति भोः ॥ स्व-मनसि विमृ श्यैतद् उचितं कुरु याम्य् अहम् । श्री -रूपस् तद्-वचः श्रुत्वा रूपं दृ ñ ö वा च मूर्च्छितः ॥ पुनः क्ष् अणान्तरे धी रः धैर्यं धृ त्वोपचिन्तयन् । ज्ञात-सर्व-रहस्योऽपि लोकानुकृ त-चेष् ö इतः ॥ व्रज-वासि-जनान् आह श्री -गोविन्दोऽत्र विद्यते । एतच् छ्रुत्वा तु ते सर्वे प्रेम-सम्भिन्न-चेतसः ॥ मिलित्वा बाल-वृ द्धैश् च तां भूमिं समशोधयत् । योग-पी ö हस्य मध्यस्थं पश्यन् तं कृ ñ णम् ई श्वरम् ॥ साक्ष् आद् व्रजेन्द्र-तनयं कोट् i-मन्मथ-मोहनम् । रुरुधुस् तां धरां यत्नाद् रामस्याज्ञानुसारतः ॥ ब्रह्म-कुण्ड-तट् ओपान्ताद् वृ न्दा-देवी प्रकाशिता । प्रभोर् आज्ञा-बलेनापि श्री -रूपेण कृ पाब्धिना । गुरौ मे हरि-दासाख्ये श्री -श्री -सेवा समर्पिता ॥ तथा हि श्री -चैतन्य-चरितामृ ते –

पण्डित गोसाञिर शिष् य अनन्त आचार्य कृ ñ ण-प्रेम-मय-तनु उदार महा आर्य ताङ्हार अनन्त गुण के करु प्रकाश ताङ्हार प्रिय शिष् य पण्डित हरिदास

तत्रैव –

सेवार अध्यक्ष् अ श्री -पण्डित हरिदास याङ्र यश गुण स्रव-जगते प्रकाश

तत्रैव हि –

पाञा याङ्र आज्ञा-धन व्रजेर वैष् णव-गण वन्दो ताङ्र मुख्य हरिदास

श्री मद्-रूप-पद-द्वन्द्वे हृ दि मे स्फुरतां सदा । रागानुगाधिकारी स्याद् यत् कृ पालव-मात्रतः ॥ श्री -रूप-मञ्जरी कुर्याद् अतुलां करुणां मयि । वृ ñ अभानु-सुता-पाद-पद्म-प्राप्तिर् यया भवेत् ॥ स्वरूपो हरिदासश् च रूपाद्यो रघुनाथकः । रूपः सनातनः श्री मान् जन्म-जन्मनि मे गतिः ॥ तत्र अखिल-भगवद्-धामसु मुख्यतम-ब्रह्मादि-वन्द्य-लक्ष् म्याद्य्-अप्राप्य-श्रुत्य्-आद्य्-अन्वेष् अणी य-श्री मद्-राधा-गोविन्द-चरणैक-निलय-श्री मद्-व्रज-मण्डलाचार्यः श्री -रूप एव श्री -राधिकायाः प्रिय-नर्म-सखी -वर्गेष् उ श्री -रूप-रति-मञ्जर्य्-आदिष् उ मुख्या श्री -रूप-मञ्जरी । अस्या एवानुगत्ये श्री -राधा-प्राण-बन्धोश् चरण-कमलयोः केश-शेष् आद्य्-अगम्या इति या प्रेम-सेवा सैव स्यात् । अत्र प्रमाणानि श्री -रघुनाथ-दास-गोस्वामि-पादानां मनः-शिक्ष् आयाम्—

मनः-शिक्ष् ä-दैकादशक-वरम् एतन् मधुरया गिरा गायत्य् उच्चैः समधिगत-सर्वार्थयति यः । स-यूथः श्री -रूपानुग इह भवन् गोकुल-वने जनो राधा-कृ ñ णातुल-भजन-रत्नं स लभते ॥

श्री -वैष् णव-तोष् अण्याम् (10.1)—

श्री मच्-चैतन्य-रूपस् ते प्री त्यै गुणवतोऽखिलम् । भूयाद् इदं यद् आदेश-बलेनैव विलिख्यते ॥

श्री मद्-बृ हद्-भागवतामृ ते (1.1.11)—

Page 94: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

भगवद्-भक्ति-शास्त्राणाम् अहं सारस्य सङ्ग्रहः । अनुभूतस्य चैतन्य-देवे तत्-प्रिय-रूपतः ॥

तत्रैव पूर्व-खण्डे ö ई कायां (1.1.1)—

नमश् चैतन्य-देवाय स्व-नामामृ त-सेविने । यद् रूपाश्रयणाद् यस्य भेजे भक्ति-मयं जनः ॥

तत्रैव ö ई कायां शेष् e—

स्वयं प्रवर्तितैः कृ त्स्नैर् ममैतल् लिखन-श्रमैः । श्री मच्-चैतन्य-रूपोऽसौ भगवान् प्री यतां सदा ॥

अस्य ö ई का—श्री मान् चैतन्यश् चैतन्य-संज्ञया प्रसिद्धः श्री -शची नन्दनस् तत्-स्वरूपस् तन्-मूर्तिर् वा भगवान् श्री -कृ ñ ण-देवः । पक्ष् ए श्री मान् चैतन्यस्य तस्यैव प्रिय-सेवको रूपस् तत्-संज्ञको वैष् णव-वरः । ततश् च भगवान् इति ।

आयतिं नियतिं चैव भूतानाम् आगतिं गतिम् । वेत्ति विद्याम् अविद्यां च स वाचो भगवान् इति ॥ इत्य् अभिप्रायेणेति दिक् ।

यथा भ्रातृ -सम्बन्धे श्री -कृ ñ ण-ली लायां कृ ñ ण-बलदेवौ च गौर-ली लायां चैतन्य-नित्यानन्दौ च विराजतः, तत्-तत्-परिकरत्वे तत्-तद्-अनुसारेण रूप-सनातनौ प्रसिद्धाव् एव । यद्यपि तेष् आं मध्ये भेदः कोऽपि नास्ति, तथापि ली ला-शक्त्य्-अनुसारेण श्री -कृ ñ ण-चैतन्य-रूप-पादानां मुख्यं मतम् इदं ज्ञेयम् । तथा हि चैतन्य-चरितामृ ते श्री -महाप्रभोर् आज्ञा—

आजि ह-इते नाम दुङ्हार रूप सनातन दैन्य छाडि तोमार दैन्ये फाट् ए मोर मन

श्री -सन्दर्भाद्ये—

तौ सन्तोष् अयता सन्तौ श्री ल-रूप-सनातनौ । दाक्ष् इणात्येन भट् ö ena pnuar etad vivicyate ||

श्री -दास-गोस्वामिनः स्व-नियम-दशके (1)—

गुरौ मन्त्रे नाम्नि प्रभु-वर-शची -गर्भज-पदे स्वरूपे श्री -रूपे गण-युजि तदी य-प्रथमजे । इत्य् आदि ।

तथा हि, श्री -सन्दर्भ-शेष् e—श्री -श्री -भगवत्-कृ ñ ण-चैतन्य-देव-चरणानुचर-विश्व-वैष् णव-राज-सभाजन-भाजन-श्री -रूप-सनातनेत्य् आदि । तत्र श्री -कृ ñ ण-दास-कविराज-महानुभावानां—

हा राधे क्व नु कृ ñ ण क्व ललिते क्व त्वं विशाखेऽसि हा हा चैतन्य-महाप्रभो क्व नु भवान् हा श्री -स्वरूप क्व वा । हा श्री -रूप-सनातनेत्य् अनुदिनम् इत्य् आदि ।

तत्र—

शिवानन्द सेनेर पुत्र कवि कर्णपूर दुङ्हार मिलन ग्रन्थे लिखियाछेन प्रचुर

तस्य चैतन्य-चन्द्रोदय-नाट् अके द्वयोर् मिलनं, यथा (9.38)—

कालेन वृ न्दावन-केलि-वार्ता लुप्तेति तां ख्यापयितुं विशिष् य । कृ पामृ तेनाभिष् इष् एच देवस् तत्रैव रूपं च सनातनं च ॥

Page 95: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

तत्रैव श्री -रूपे विशेष् अतो, यथा (9.29)—

यः प्राग् एव प्रिय-गुण-गणैर् गाढ-बद्धोऽपि मुक्तो गेहाध्यासाद् रस इव परो मूर्त एवाप्य् अमूर्तः । प्रेमालापैर् दृ ढतर-परिष् वङ्ग-रङ्गैः प्रयागे तं श्री -रूपं समम् अनुपमेनानुजग्राह देवः ॥9.29॥

तत्रैव शक्ति-संचारो, यथा (9.30)—

प्रिय-स्वरूपे दयित-स्वरूपे प्रेम-स्वरूपे सहजाभिरूपे । निजानुरूपे प्रभुर् एक-रूपे ततान रूपे स्वविलास-रूपे ॥

तथा हि चैतन्य-चरितामृ ते च—

लोक-भिड-भये गोसाञि दशाश्वमेध याञा रूप-गोसाञिके शिक्ष् आ करान् शक्ति सञ्चारिया कृ ñ ण-तत्त्व भक्ति-तत्त्व रस-तत्त्व प्रान्त सब शिखाइला प्रभु भागवत-सिद्धान्त

पुनस् तत्रैव मध्य-ली लानुवाद-कथने –

तार मध्ये श्री -रूपेर शक्ति-सञ्चारण । विंशति-परिच्छेदे सनातनेर मिलन ॥

तत्रैव श्री ल-रूप-पाद-कृ त-श्लोकः—

प्रियः सोऽयं कृ ñ णः सहचरि कुरुक्ष् एत्र-मिलितस् तथाहं सा राधा तद् इदम् उभयोः सङ्गम-सुखम् । तथाप्य् अन्तः-खेलन्-मधुर-मुरली -पञ्चम-जुष् ए मनो मे कालिन्दी -पुलिन-विपिनाय स्पृ हयति ॥

मूढ मोर हृ दय तुमि जानिला केमने एत बुलि रूपे कैला प्रेमालिङ्गने सेइ श्लोक प्रभु ल-इया स्वरूपे देखाइला रूपेर परी क्ष् आ लागि ताहारे पुछिला मोर अन्तर वार्ता रूप जानिल केमने स्वरूप कहे तुमि कृ पा करियाछ आपने अन्यथा ए अर्थ कारो नाहि हय ज्ञान तुमि पूर्वे कृ पा करियाछ करि अनुमाने प्रभु कहे मोहे इहोङ् प्रयागे मिलिला योग्य-पात्र जानि इहाङ्य मोर कृ पा हैला तबे शक्ति सञ्चारिया कैलुङ् उपदेश तुमिह कहिय इहार रसेर विशेष् अ स्वरूप कहे यबे एइ श्लोक देखिल तुमि कृ पा करियाछ तवहिङ् जानिल इत्य् आदि ।

श्री मज्-जी व-गोस्वामि-चरणैः (श्री -माधव-महोत्सवे 2.106)—

निखिल-जन-कुपूयं मां कृ पा-पूर्ण-चेता निज-चरण-सरोज-प्रान्त-देशं निनी य । निज-भजन-पदव्यैर् वर्तयेद् भूरिशो यस् तम् इह महित-रूपं कृ ñ ण-रूपं निष् एवे ॥

श्री -वैष् णव-तोष् अण्याम् (10.19.16)—

Page 96: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

गोपी नां परमानन्द आसी d गोविन्द-दर्शने इति ö ई कायाम्—भाव-प्रेम-स्नेह-प्रणय-मान-रागानुराग-महाभावाख्यतया सप्तम-कक्ष् आम् आरूढाया रतेः प्रपाकः श्री मद्-अनुज-वरैर् विरचितोज्ज्वल-नी लम् अनावलोकनी यः ।

तत्रैव कृ त्वा तावन्तम् आत्मानं यावती r गोप-योष् इतः इति ö ई कायां एतच् च श्री -ललित-माधवादौ मद्-अनुज-वरैः स्पष् ö अं लिखितम् । ö इप्पणी च—सोऽसौ क्रम-जन्मतोऽनुजः परमार्थतो वरः । तथा हि मनुः—

जन्मदः ब्रह्म-दाता च गरी यान् ब्रह्म-दः पिता ।

रुद्र-यामले च—

जन्मदश् च गुरुः प्रोक्तो ब्रह्मदः परमो गुरुः । परात्पर-गुरुस् तस्मात् परमेष् ö ही ततः परम् ॥ इत्य् आदि ।

श्री -हरि-भक्ति-विलासे (1.2)—

भक्तेर् विलासांश् चिनुते प्रबोधा- नन्दस्य शिष् यो भगवत्-प्रियस्य । गोपाल-भट् ö ओ रघुनाथ-दासं सन्तोष् अयन् रूप-सनातनौ च ॥

प्रामाणिकैर् अप्य् उक्तम्—

न राधां न च कृ ñ णं वा न गौराङ्गम् अहं भजे । श्री मद्-रूप-पदाम्भोजे धूलिर् भूयां भवे भवे ॥ ये केचिद् वृ ñ अभानुजा-चरणयोः सेवा-पराः सज्जनाः श्री -नन्दात्मज-सेवनेऽतिरसिकाश् चैतन्य-पादाश्रिताः । ते रूपानुगतिं सदा विदधतस् तिष् ö हन्ति वृ न्दावने श्री -गोपाल-सनातन-प्रभृ तयो हृ ñ यन्ति चास्याज्ञया ॥ संस्कार-पञ्चकैर् युक्तोऽन्य-देवान् न पूजयेत् । ज्ञान-कर्मादि-रहितः स हि रूपानुगः सुधी ù ॥ गायत्री -मन्त्रो राधायां मन्त्रः कृ ñ णस्य तत्-परम् । महाप्रभोर् मन्त्र-वरो हरि-नाम तथैव च । मानसी वर-सेवा च पञ्च-संस्कार-संज्ञकः ॥ गोपाल-भट् ö ओ रघुनाथ-दासः श्री -लोकनाथो रघुनाथ-भट् ö अः । रूपानुगास् ते वृ ñ अभानु-पुत्री - सेवा-पराः श्री ल-सनातनाद्याः ॥

किं च— श्री -सनातन-पादाब्ज-द्वन्द्वं वन्दे मुहुर् मुहुः । यत् प्रसाद-लवेनापि कृ ñ णे भक्ति-रसो भवेत् ॥

श्री -उज्ज्वल-नी लमणौ च (1.1)—

नामाकृ ñ ö a-रसज्ञः शी लेनोद्दी पयन् सदानन्दम् । निज-रूपोत्सव-दायी सनातनात्मा प्रभुर् जयति ॥

तत्र भक्ति-रसामृ त-सिन्धौ (1.1.3)—

विश्राम-मन्दिरत्या तस्य सनातन-तनोर् मद्-é शस्य । भक्ति-रसामृ त-सिन्धुर् भवतु सदायम् प्रमोदाय ॥

अन्यत्र—

Page 97: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

गोविन्द-पाद-सर्वस्वं वन्दे गोपाल-भट् ö अकम् । श्री मद्-रूपाज्ञया येन पृ थक् सेवा प्रकाशिता ॥ श्री -राधा-रमणो देवः सेवाया विष् अयो मतः । कृ तिना श्री ल-रूपेण सोऽयं योऽसौ विनिर्मितः ॥

आज्ञायाः कारणं प्रामाणिक-मुखाच् छ्रुतम् । तत् तु प्रसिद्धम् एव ।

श्री मत्-प्रबोधानन्दस्य भ्रातुष् पुत्रं कृ पालयम् । श्री मद्-गोपाल-भट् ö अं तं नौमि श्री -व्रज-वासिनम् ॥ श्री -रूप-चरण-द्वन्द्व-रागिनं व्रज-वासिनम् । श्री -जी वं सततं vande mandeñ v आनन्द-दायिनम् ॥ राधा-दामोदरो देवः श्री -रूप-कर-निर्मितः । जी व-गोस्वामिने दत्तः श्री -रूपेण कृ पाब्धिना ॥ श्री मद्-भूगर्भ-गोस्वामि-पादा इह जयन्ति हि । लोकनाथेन स्व-भ्रातुष् पुत्रेण व्रज-मण्डले ॥ श्री मद्-रूप-प्रियं श्री ल-रघुनाथाख्य-भट् ö अकम् । येन वंशी -कुण्डलं च श्री -गोविन्दे समर्पितम् ॥

एतत् श्री -चैतन्य-चरितामृ ते वर्णितम् अस्ति—

रूपाद्वैत-तनुं वन्दे दास-गोस्वामिनं वरम् । यत् प्राणार्बुद-सर्वस्वं श्री -गोविन्द-पद-द्वयम् ॥

तथा—

वन्दे श्री -परमानन्दं भट् ö आचार्यं रसाश्रयम् । रामभद्रं तथा वाणी विलासं चोपदेशकम् ॥ वृ न्दावन-प्रियान् वन्दे श्री -गोविन्द-पदाश्रितान् । श्री मत्-काशी श्वरं लोक-नाथं श्री -कृ ñ ण-दासकम् ॥ इति श्री -वैष् णव-तोष् अण्याम् । श्री -चैतन्य-प्रियतमः श्री मद्-राधा-गदाधरः । तत्-परिवार-रूपस्य श्री -गोविन्द-प्रसेवनम् ॥ तयोः सत्-प्रेम-सत्-पात्रं श्री -रूपः करुणाम्बुधिः । तत्-पाद-कमल-द्वन्द्वे रतिर् मे स्याद् व्रजे सदा ॥ श्री मद्-गौरी -दास-नामा पण्डितः पार्ष् अदो हरेः । चैतन्यस्य प्रणयवान् पण्डिते श्री -गदाधरे ॥ अतः श्री -हृ दयानन्द-चैतन्यं तस्य सेवकम् । याचित्वा तु स्वयं निन्ये तत्-सौहार्द-प्रकाशयन् ॥ स्वस्य सेवाधिकारं तं दत्तवान् करुणाम्बुधिः । यं श्री मद्-गौरी दासं श्री -सुबलं प्रवदन्ति हि ॥

श्री -कर्णपूर-गोस्वामिनां (आर्य-शतके 1)

श्रवसोः कुवलयम् अक्ष् णोर् अञ्जनम् उरसो महेन्द्र-मणि-दाम । वृ न्दावन-रमणी नाम् अखिल-मण्डनं हरिर् जयति ॥

श्री -मुक्ता-चरिते (4)—

यस्य सङ्ग-बलतोऽद्भुता मया मौक्तिकोत्तम-कथा प्रचारिता । तस्य कृ ñ ण-कवि-भूपतेर् व्रजे सङ्गतिर् भवतु मे भवे भवे ॥

श्री -कर्णपूर-गोस्वामिनाम्—इह विलसति राधा-कृ ñ ण-कुण्डाधिकारी इत्य् आदि ।

श्री -प्रेमि-कृ ñ ण-दासाख्यम् अनन्तं परमं गुरुम् । यत्-कृ पा-लव-मात्रेण श्री -गोविन्दे मतिर् भवेत् ॥

Page 98: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

प्रभोर् आज्ञा-बलेनापि श्री -रूपेण कृ पाब्धिना । गुरौ मे हरि-दासाख्ये श्री -श्री -सेवा समर्पिता ॥ यत्-सेवाया वशः श्री मद्-गोविन्दो नन्द-नन्दनः । पयसा संयुतं भक्तं याचते करुणाम्बुधिः ॥

किं चास्मिन् कदाचिद् वसन्त-वासरावसरे रात्रौ रास-मण्डले भ्रमति सति संचारिण्याः श्री -वृ ñ अभानु-सुताया आश्चर्य-रूपं दृ ñ ö वा तमालस्य मूले मूर्च्छितवान् इति प्रसिद्धिः ।

तस्यैव कान्ता-परिचारकोऽसौ तयोश् च दासः किल कोऽपि नाम्ना । स्वकी य-लोकस्य तदी य-दास्ये मति-प्रवेशाय करोति यत्नम् ॥ श्री मान् प्रतापी गोविन्द-पाद-भक्ति-परायणः । भक्तश् चैतन्य-पादाब्जे मान-सिंहो नराधिपः ॥ प्रतापरुद्रस् त्व् ऐश्वर्य-सेवा-लग्न-मना हरेः । अयं माधुर्य-सेवायां लोभाक्रान्त-मना नृ पः ॥ महा-मन्दिर-निर्माणं कारितं येन यत्नतः । अद्यापि नृ प-तद्-वंश्याः प्रभु-भक्ति-परायणाः ॥

श्री -रघुनाथ-गोस्वामि-पादानां (प्रार्थनामृ ते)—

श्री -रूप-रति-मञ्जर्योर् अङ्घ्रि-सेवैक-गृ ध्नुना । असङ्ख्येनापि जनुष् आ व्रजे वासोऽस्तु मेऽनिशम् ॥

किं श्री -कर्णपूर-गोस्वामिनोक्त-गौर-गणोद्देशानुसारेण केष् आंचित् पूर्व-नामानि लिख्यन्ते (180-184)—

श्री -रूप-मञ्जरी ख्याता यासी d वृ न्दावने पुरा । साद्य रूपाख्य-गोस्वामी भूत्वा प्रकऋ अताम् इयात् ॥ या रूप-मञ्जरी -प्रेष् ö हा पुरासी d रति-मञ्जरी । साद्य गौराभिन्न-तनुः सर्वाराध्यः सनातनः । तं श्री -लवङ्ग-मञ्जरी त्य् अब्रवी t कश्चन पण्डितः । अनङ्ग-मञ्जरी यासी t साद्य गोपाल-भट् ö अकः । भट् ö a-गोस्वामिनं केचित् आहुः श्री -गुण-मञ्जरी ॥ रघुनाथाख्यको भट् ö अः पुरा या राग-मञ्जरी । कृ त-श्री -राधिका-कुण्ड-कुट् ई र-वसतेः प्रभोः ॥ दास-रघुनाथस्य पार्वाख्या रस-मञ्जरी । भूगर्भ-ö हक्कुरस्यासी t पार्वाख्या प्रेम-मञ्जरी .| लोकनाथाख्य-गोस्वामी श्री -ली ला-मञ्जरी पुरा ॥ शिवानन्द-चक्रवर्ती लवङ्ग-मञ्जरी पुरा ॥

श्री -राधा-कृ ñ ण-गणोद्देशे—

कलावती रसोल्लासा गुणतुङ्गा व्रजस्थिताः । श्री -विशाखा-कृ तं गी तं गायन्ति स्माद्यता मताः ॥ गोविन्द-माधवानन्द-वासुदेवा यथाक्रमम् । राग-लेखा कलाकेलौ राधा-दास्यौ पुरा स्थिते ॥

एताः खलु पूर्वापरैर् देहैर् अभिन्नाः श्री -वृ ñ अभानुजायाः प्रिय-नर्म-सख्योऽपि पाद-मर्दन-पयोदानाभिसारादिकं परिचारिका इव कुर्वन्ति यथा स्तवावल्यां (व्रज-विलास-स्तवे)—स्वाभिलष् इत-परिचरण-विशेष् a-लाभाय रङ्गण-वल्ली -रङ्गण-माला-प्रभृ तयः । एताः परम-प्रणयि-सख्योऽपि परिचारिका इव व्यवहरन्ति । श्री -गोविन्द-ली लामृ ते—(1.86)

तल्प-प्रान्ताद् उपादाय कञ्चुली à रूप-मञ्जरी । प्रिय-नर्म-सखी सख्यै निर्गत्य निभृ तं ददौ ॥

Page 99: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

यत् तु श्री -गणोद्देश-दी पिकादौ दासी त्वेनोक्तम् अस्ति । तत् तु स्वयं ग्रन्थ-कृ तत्वाद् दैन्येनोक्तिः स्मरण-मङ्गल-दश-श्लोकी -वैष् णव-रङ्ग-भाष् ये धृ ता । श्री -गोविन्द-ली लामृ ते वर्णनं यथा (23.89-91)—

श्री -रूप-रति-मञ्जर्यौ पाद-संवाहनं तयोः । चक्रतुश् चापरा धन्या व्यजनैस् ताव् अवी जयन् ॥ क्ष् अणं तौ परिचर्येत्थं निर्गताः केलि-मन्दिरात् । सख्यस् ताः सुष् उपुः स्वे स्वे कल्प-वृ क्ष् a-लतालये ॥ श्री -रूप-मञ्जरी -मुख्याः सेवा-पर-सखी -जनाः । तल्-ली ला-मन्दिर-बहिः कुट् ö इमे शिश्यिरे सुखम् ॥

किं च—

श्री -राधा-प्राण-तुल्या प्रिय-सहचरी मञ्जरी रूप-पूर्वा तस्याः प्राणाधिक-प्रियतया विश्रुतानङ्ग-पूर्वा । विख्याता या किल हरि-प्रिया-तत्-पादाब्जानुगात्वे तत्-पादाब्जे स्पृ हयतितरां मञ्जरी रास-पूर्वा ॥ श्री -रूप-मञ्जरी तस्या अनुगानङ्ग-मञ्जरी । हरिप्रियाश् च ताः सन्तु रास-मञ्जरिका हृ दि ॥

atha çré -rüpa-maïjary-añ ö akam

ऐश-बुद्धि-वासितात्म-लोक-वृ न्द-दुर्लभा व्यक्त-राग-वर्त्म-रत्न-दान-विज्ञ-वल्लभा । स-प्रियालि-गोष् ö ह-पालि-केलि-की र-पञ्जरी माम् उरी करोतु नित्यदेह रूप-मञ्जरी ॥1॥ भक्ति-ही न-मानुष् एष् उ सानुकम्प-चिन्तया शश्वद्-उन्नचित्तता-निसर्ग-विस्फुरद्-दया । गोष् ö ह-चन्द्र-चेष् ö इतामृ तावगालि-निर्झरी माम् उरी करोतु नित्यदेह रूप-मञ्जरी ॥2॥ शी ल-सी धु-सिक्त-वार्ष् अभानवी -सखी -गणा नित्य-तत्-तद्-आनुकूल्य-कृ त्य उच्छलन्-मनाः । मादृ शी ñ उ मूढ-धी ñ उ सर्वतः शुभङ्करी माम् उरी करोतु नित्यदेह रूप-मञ्जरी ॥3॥ गौरचन्द्र-शासनाद् उपेत्य वृ न्दिका-वनं राग-मार्ग-पान्थ-साधु-मण्डलैक-जी वनम् । विश्व-वर्ति-भक्त-काम-पूर्ति-कल्प-वल्लरी माम् उरी करोतु नित्यदेह रूप-मञ्जरी ॥4॥ धी रता-गम्भी रतादि-सद्गुणैक-सत्-खनिः स्वानुराग-रञ्जित-व्रजेन्द्र-सूनु-हृ ë-मणिः । राधिका-गिरी न्द्र-धारि-नित्य-दासिका-चरी माम् उरी करोतु नित्यदेह रूप-मञ्जरी ॥5॥ स्वाङ्घ्रि-पङ्कजाशयात्र ये वसन्ति सज्जनास् तन्-निजेष् ö a-दान-काम-नित्य-विक्लवन्-मनाः । स्वासृ -तुल्यता-प्रती त-सर्व-गोप-सुन्दरी माम् उरी करोतु नित्यदेह रूप-मञ्जरी ॥6॥ प्रौढ-भाव-भावितान्तर्-उद्भ्रमालि-कम्पिता सर्वदा तथापि लोक-री तिम् एत्य लज्जिता । kunda-vå nda-nindi-kå ñ ëa-ké rti-वादि-झल्लरी माम् उरी करोतु नित्यदेह रूप-मञ्जरी ॥7॥

Page 100: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

sarva-guhya-ramya-keli-रूपणादि-सम्पदा तुष् ö a-सख्य-वैरि-गोपिकाभिर् आत्त-सम्पदा । ताभिर् iñ ö a-kå ñ ëa-सङ्ग-नृ त्य-रङ्ग-चर्चरी माम् उरी करोतु नित्यदेह रूप-मञ्जरी ॥8॥ रूप-मञ्जरी -गुणैक-लेश-मात्र-सूचकं यः पट् हेद् इदं निजार्थ-सारवित् सद्-अष् ö अकम् । स-प्रियेण राधिका-सुवल्लभेन तुष् यता दी यतेऽत्र स्वाङ्घ्रि-पद्म-सेवनेऽस्य योग्यता ॥9॥

किं च—

मताद् बहिष् कृ ता ये च श्री -रूपस्य कृ पाम्बुधेः । तेष् उ सङ्गो न कर्तव्यो रागाध्व-पथिकैः खलु ॥ तेष् आम् अन्नं फलं मूलम् अन्य-दानादिकं च यत् । नाशितव्यं न पातव्यं प्राणैः कण्ट् ह-गतैर् अपि ॥ निष् ö हाभावात् स्वाधिकारे इतरेऽपि च केवलात् । येष् आं कापि गतिर् नास्ति श्री -भागवत-तत्परे ॥ रुपेति नाम वद भो रसने सदा त्वं रूपं च संस्मर मनः करुणा-स्वरूपम् । रूपं नमस्कुरु शिरः सदयावलोकं तस्याद्विती य-सुतनुं रघुनाथ-दासम् ॥ यदि जन्म ह्य् अनेकं स्यात् श्री -रूप-चरणाशया । तच् च स्वी कृ तम् अस्माभिर् नान्यत् शी घ्रम् इहापि च ॥ श्री -रूपानङ्ग-मञ्जर्योः कृ पा-पूर्णा हरि-प्रिया । ममानन्य-गतेः स्वान्ते कृ पया स्फुरतां सदा ॥

इति श्री -गोविन्द-देव-सेवाधिपति-श्री -हरिदास-गोस्वामि-चरणानुजी वि-

राधाकृ ñ णदासोदी रिता साधन-दी पिका

ity añ ö a-kakñ ä ||8||

(9)

नवम-कक्ष् आ अथ मुख्यं तत्त्वं निरूप्यते । श्री -भागवते (1.2.11)—

वदन्ति तत् तत्त्व-विदस् तत्त्वं यज् ज्ञानम् अद्वयम् । ब्रह्मेति परमात्मेति भगवान् इति शब्द्यते ॥

अत्र तत्-तत्त्व-त्रयेष् उ भगवान् एव मुख्यः । भगवान् स्वयं भगवान् । स तु श्री -कृ ñ णो व्रजेन्द्र-नन्दनो गोविन्द एव । तत्र प्रमाणम्—

é श्वरः परमः कृ ñ णः सच्चिदानन्द-विग्रहः । अनादिर् आदिर् गोविन्दः सर्व-कारण-कारणम् ॥1॥

यत् तु ब्रह्म, तद् अस्यैव प्रभा-रूपम्, यथा—

यस्य प्रभा प्रभवतो जगद्-अण्ड-कोट् i- कोट् इष् v अशेष् a-वसुधादि विभूति-भिन्नम् । तद् ब्रह्म निष् कलम् अनन्तम् अशेष् a-भूतं गोविन्दम् आदि-पुरुष् अं तम् अहं भजामि ॥40॥

Page 101: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

तत्र भगवद्-गी ता ब्रह्मणो हि प्रतिष् ö हाहम् इत्य् आदि । यश् च परमात्मा स तु अस्य भगवतोऽंशांश-रूपः, यथा द्विती ये (2.2.8)—

केचित् स्व-देहान्तर्-हृ दयावकाशे प्रादेश-मात्रं पुरुष् अं वसन्तम् । चतुर्-भुजं कञ्ज-रथाङ्ग-शङ्ख- गदा-धरं धारणया स्मरन्ति ॥

कृ ñ ण-ब्रह्मणोर् ऐक्यम् (BRS 2.3.218) किरणारोकोपमाजुष् ओः इत्य् आदेः । अतस् तत्-तत्त्व-त्रयेष् उ परम-तत्त्व-रूपस्य स्वयं-भगवतो मुख्यत्वं दृ श्यते । तस्माद् योग-त्रयेष् उ भक्ति-योग एव मुख्यः । स तु अन्याभिलाष् इता-शून्यम् इत्य् आदुअ उत्तमत्वेन गृ ही तः । यथा श्री -भागवते (11.11.48)—

प्रायेण भक्ति-योगेन सत्-सङ्गेन विनोद्धव । नोपायो विद्यते सम्यक् प्रायणं हि सताम् अहम् ॥ इत्य् आदेः ।

[भक्ति-रसामृ त-सिन्धौ 1.2.1,5]—

सा भक्तिः साधनं भावः प्रेमा चेति त्रिधोदिता । वैधी रागानुगा चेति सा द्विधा साधनाभिधा ॥

तत्र रागानुगाया मुख्यत्वम्, यथा (BRS 1.2.281)—

राग-बन्धेन केनापि तं भजन्तो व्रजन्त्य् अमी । अङ्घ्रि-पद्म-सुधाः प्रेम-रूपास् तस्य प्रिया जनाः ॥ वैशिष् ö यं पात्र-वैशिष् ö याद् रतिर् एष् ओपगच्छति । इति (BRS 2.5.1)

यथाविध-स्वरूपानुगत्य-लक्ष् अणं श्री मत्-प्रभु-चरणैः (BRS 1.2.270)—

विराजन्ती m अभिव्यक्तां व्रज-वासी जनादिष् उ । रागात्मिकाम् अनुसृ ता या सा रागानुगोच्यते ॥

इति पूर्वं विचारितम् अस्ति । श्री भागवते च (10.14.32)—

अहो भाग्यम् अहो भाग्यं नन्द-गोप-व्रजौकसाम् । यन्-मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥

अथ रागानुगा सा द्विधा सम्बन्धानुगा कामानुगा च । तत्र कामानुगा मुख्या । सा द्विधा सम्भोगेच्छामयी तत्-तद्-भावेच्छामयी च ।

केलि-तात्पर्यवत्य् एव सम्भोगेच्छा-मयी भवेत् । तद्-भावेच्छात्मिका तासाम् भाव-माधुर्य-कामिता ॥ (BRS 1.2.299)

तत्राधिकारी —

श्री -मूर्तेर् माधुरी à प्रेक्ष् य तत्-तल्-ली लां निशम्य वा । तद्-भावाकाण्क्ष् इणो ये स्युस् तेष् उ साधनतानयोः । (BRS 1.2.3)

matto’sya sukhaà bhÿ äd iti सम्भोगेच्छामयी । मत्तोऽनयोः सुखं भूयाद् इति तत्-तद्-भावेच्छामयी ति द्वयोर् भेदः । यथा श्री -भागवते (10.44.14)

गोप्यस् तपः किम् अचरन् यद् अमुष् य रूपं लावण्य-सारम् असमोर्ध्वम् अनन्य-सिद्धम् । दृ ग्भिः पिबन्त्य् अनुसवाभिनवं दुरापम् एकान्त-धाम यशसः श्रिय ऐश्वरस्य ॥

Page 102: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

त्रैलोक्ये पृ थिवी धन्या यत्र वृ न्दावनं पुरी । तत्रापि गोपिकाः पार्थ तत्र राधाभिधा मम ॥

श्री -भक्ति-रसामृ त-सिन्धौ (2.5.38) च—यथोत्तरम् असौ इत्य् आदि, इत्य् उद्धवादयोऽप्य् एतं वाञ्छति भगवत्-प्रियाः । (1.2.286) इति । तद् यथा (BhP 10.47.61)—

आसाम् अहो चरण-रेणु-जुष् आम् अहं स्यां वृ न्दावने किम् अपि गुल्म-लतौष् अधी नाम् । या दुस्त्यजं स्व-जनम् आर्य-पथं च हित्वा भेजुर् मुकुन्द-पदवी à श्रुतिभिर् विमृ ग्याम् ॥

ब्रह्म-स्तुतिः (10.14.34)—

तद् भूरि-भाग्यम् इह जन्म किम् अप्य् अट् अव्यां यद् गोकुलेऽपि कतमाङ्घ्रि-रजोऽभिष् एकम् । इत्य् आदि ।

अतो व्रज-वासि-जनादिष् उ विराजमानाया रागात्मिकाया मुख्यत्वेन रागानुगाया मुख्यत्वम् । तद्-अनुसारत्वात् । अस्याम् एव रागानुगायां गृ हस्थोदासी न-भेदेनाधिकारिणो द्विविधा दृ श्यन्ते । तत्र उदासी ना मुख्याः । तद् यथा श्री -नारद-वाक्ये (BhP 1.5.5)—

तत् साधु मन्येऽसुर-वर्य देहिनां सदा समुद्विग्न-धियाम् असद्-ग्रहात् । हित्वात्म-पातं गृ हम् अन्ध-कूपं वनं गतो यद् धरिम् आश्रयेत ॥ इत्य् आदि । किं वासनं ते गरुडासनाय किं भूष् अणं कौस्तुभ-भूष् अणाय । लक्ष् मी -कलत्राय किम् अस्ति देयं वागी श किं ते वचनी यम् आस्ते ॥ इत्य् आदेः ।

ऐश्वर्य-माधुर्यानुभवि-भक्तानां दिविव्धत्वेऽपि पुनश् चतुर्विधा भक्ताः श्री -लघु-भागवतामृ ते (2.5.39)—

यस्य वासः पुराणादौ ख्यातः स्थान-चतुष् ö अये । व्रजे मधुपुरे द्वार-वत्यां गोलोक एव च ॥

तत्रैव (1.5.488-9)—

व्रजेशादेर् अंश-भूता ये द्रोणाद्या अवातरन् । कृ ñ णस् तान् एव वैकुण्ट् हे प्राहिणोद् इति साम्प्रतम् ॥ प्रेष् ö हेभ्योऽपि प्रिअयतमैर् जनैर् गोकुल-वासिभिः । वृ न्दारण्ये सदैवासौ विहारं कुरुते हरिः ॥

बृ हद्-गणोद्देश-दी पिकायाम् (125)—सर्वा एवाखिलं कर्म जानन्ते इत्य् आदेः । तथा हि लघु-भागवतामृ ते (1.5.498)—यत् तु गोलोक-नाम स्यात् तच् च गोकुल-वैभवम् इति । तथापि स्तव-मालायां (नन्दापहरणम्) च—वैकुण्ट् हं यः सुष् ö हु सन्दर्श्य इत्य् आदि । श्री -कृ ñ ण-सन्दर्भे (116) श्री -वृ न्दावने श्री -गोलोक-दर्शनं तु तस्यैवापरिच्छिन्नस्य गोलोकाख्य-वृ न्दावनाप्रकट् a-प्रकाश-विशेष् अः पर्यवस्यती ति माहात्म्यावलम्बनेन भजतां स्फुरती ति ज्ञेयम् । तत् तु न केवलम् उपासना-स्थानम् एवेदं प्राप्ति-स्थानम् इदम् एव । तत्रोपासकाश् चतुर्विधाः—केवलैश्वर्यानुभविनः, माधुर्य-मिश्रैश्वर्यानुभविनः, ऐश्वर्य-मिश्र-माधुर्यानुभविनः, केवल-माधुर्यानुभविनश् च । तत्र केवलैश्वर्यानुभविनां स्थानं वैकुण्ट् हं माधुर्य-मिश्रैश्वर्यानुभविनां महा-वैकुण्ट् ह-पर-व्योम-गोलोकम् । ऐश्वर्य-मिश्र-माधुर्यानुभविनां पुर-द्वयम् । केवल-माधुर्यानुभविनां तु श्री -वृ न्दावनम् (BRS 1.2.303)—

Page 103: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

रिरंसां सुष् ö हु कुर्वन् यो विधि-मार्गेण सेवते । केवलेनैव स तदा महिष् ई त्वम् इयात् पुरे ॥

किं च स्वकी या-परकी ययोर् मध्ये परकी यायाम् एव मुख्यो रसो जायते इति पूर्वं विचारितोऽस्ति । अतो रतिस् त्रिधा—साधारणी समञ्जसा समर्था च । तत्र साधारणी सम्भोगेच्छा-निदाना कुब्जादिष् उ । समञ्जसा तु पत्नी भावाभिमान-मयी क्वचिद् भेदित-सम्भोगेच्छा-सान्द्रा रुकिम्ण्य्-आदिष् उ । समर्था खलु स्व-स्वरूप-जाता श्री -कृ ñ ण-सुख-स्वरूपा सान्द्रतमा श्री -राधिकादिष् उ । यथा (UN 14.53)—

स्व-स्वरूपात् तदी याद् वा जाता यत्-किंचिद्-अन्वयात् । समर्था सर्व-विस्मारि-गन्धा सान्द्रतमा मता ॥

किं च मन्त्र-मयी स्वारसिक्योर् मध्ये स्वारसिकी श्रेष् ö हा । स्वारसिकी चात्र श्री -राधा-प्राण-बन्धोर् इत्य् अत्र मासयाम् अपि सेवायां सद्-भावात् । अतएव गी तायां (12.10)—

अभ्यासेऽप्य् असमर्थोऽसि मत्कर्मपरमो भव । मदर्थम् अपि कर्माणि कुर्वन् सिद्धिम् अवाप्स्यसि ॥

अभ्यासो नाम मनो-योगो मत्-कर्म श्रवण-की र्तनादि । श्री -हरि-भक्ति-विलासे (20.382)—

एवम् एकान्तिनां प्रायः की र्तनं स्मरणं प्रभोः । कुर्वतां परम-प्री त्या इत्य् आदि ।

एवं भक्ति-सन्दर्भे12--

सद्-धर्म-शासको नित्यं सदाचार-नियोजकः । सम्प्रदायी कृ पा-पूर्णो विरागी गुरुर् उच्यते ॥

ö ई का—विरागी विशिष् ö a-रागवान् । तस्माद् दोष् a-दृ ñ ö या विष् अय-परित्यागः सुतरां लभ्यते । तथा हि—

विष् अयाविष् ö a-चित्तानां विष् ण्व्-आवेशः सुदूरतः । वारुणी -दिग्-गतं वस्तु व्रजन्न् ऐन्द्री à किम् आप्नुयात् ॥13 गृ हारम्भो हि दुःखाय न सुखाय कदाचन । इति च ।

श्री -प्रह्लाद-वाक्ये (7.5.5) च—

तत् साधु मन्येऽसुर-वर्य देहिनां सदा समुद्विग्न-ध्याम् असद्-ग्रहात् । हित्वात्म-पातं गृ हम् अन्ध-कूपं वनं गतो यद् धरिम् आश्रयेत ॥

श्री -भागवते भगवद्-उक्तौ (11.7.6)—

त्वं तु सर्वं परित्यज्य स्नेहं स्व-जन-बन्धुष् उ । मय्य् आवेश्य मनः सम्यक् सम-दृ g विचरस्व गाम् ॥

त्यक्त्वा स्व-धर्मं चरणाम्बुजं हरेर् भजन्न् अपक्वोऽथ पतेत् ततो यदि । यत्र क्व वाभद्रम् अभूद् अमुष् य किं को वार्थ आप्तोऽभजतां स्व-धर्मतः ॥ इति ।

12 This verse is not found in BhaktiS. Padma-puräëa 5.82.8. 13 Credited in Bhaktisandarbha 147 to Viñëu-puräëa.

Page 104: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

(गी ता 18.65)—

सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रज ।

(गी ता 9.30)— अपि चेत् सुदुराचारो भजते माम् अनन्य-भाक् । साधुर् एव स मन्तव्यः सम्यग् व्यवसितो हि सः ॥

(गी ता 9.22)—

अनन्याश् चिन्तयन्तो मां ये जनाः पर्युपासते । तेष् आं नित्याभियुक्तानां योग-क्ष् एमं वहाम्य् अहम् ॥

इत्य् आदेः बहुशः । विशेष् अतो रागानुगाधिकारि-लक्ष् अणं दर्शयति (BRS 1.4.7)—

न पतिं कामयेत् कञ्चिद् ब्रह्मचर्य-स्थिता सदा । तम्-एव मूर्तिं ध्यायन्ती चन्द्रकन्तिर्-वरानना ॥

स्मरणं की र्तनं केलिः प्रेक्ष् अणं गुह्य-भाष् अणम् । सङ्कल्पोऽध्यवसायश् च क्रिया-निर्वृ तिर् एव च ॥ एतन्-मैथुनम् अष् ö आङ्गं प्रवदन्ति मनी ñ इणः । विपरी तं ब्रह्मचर्यम् एतद् एवाष् ö a-लक्ष् अणम् ॥ इत्य् आदि ।

ये तु भगवत्-परिकराणां विष् अया दृ श्यन्ते । ते तु सिद्धानां तेष् आं भव-बन्धनाय न भवन्ति । नित्य-सिद्धा मुकुन्दवत् इत्य् आदेः । किं च श्री -स्वामि-चरणैः गृ ह-स्थितस्य पुनर् आसक्ति-सम्भवात् इत्य् आदेः । प्रसङ्गात् शिष् य-लक्ष् अणम् (HBV 1.59-62, मन्त्र-मुक्तावल्याम्)—

शिष् यः शुद्धान्वयः श्री मान् विनी तः प्रिय-दर्शनः । सत्य-वाक् पुण्य-चरितोऽदभ्र-धी r दम्भ-वर्जितः ॥ काम-क्रोध-परित्यागी भक्तश् च गुरु-पादयोः । देवता-प्रवणः काय-मनो-वाग्भिर् दिवा-निशम् ॥ नी रुजो निर्जिताशेष् a-पातकः श्रद्ध्यान्वितः । द्विज-देव-पितॄ णां च नित्यम् अर्चा-परायणः ॥ युवा विनियताशेष् a-करणः करुणालयः । इत्य् आदि-लक्ष् अणैर् युक्तः शिष् यो दी क्ष् आधिकारवान् ॥ इत्य् आदि ।

नन्व् अनुकार्य-ज्ञानं विना कथम् अनुसरण-ज्ञानम् । इत्य् अत आह—

रागानुगा-विवेकार्थम् आदौ रागात्मिकोच्यते ॥ (BRS 1.2.271) ö ई का—अथ स्वरूप-लक्ष् अण-तट् अस्थ-लक्ष् अणाभ्यां ताम् एवोपपादयति ।

इष् ö ए स्वारसिकी रागः परमाविष् ö अता भवेत् । तन्-मयी या भवेद् भक्तिः सात्र रागात्मिकोदिता ॥ (BRS 1.2.272)

ö ई का—इष् ö ए स्वाभी प्सित-प्रेम-विष् अये श्री -नन्द-नन्दने इति यावत् । स्वारसिकी स्वाभाविकी परमाविष् ö अता कायिकी वाचिकी मानसी चेष् ö आ । सा रागो भवेत् । तन्-मयी तन्-मात्र-प्रेरिता या भक्तिः सा रागातिम्कोदितेति योजना । इष् ö ए प्रेममय-गाढ-तृ ñ णेति स्वरूप-लक्ष् अणम् । इष् ö ए स्वारसिकी परमाविष् ö अतेति तट् अस्थ-लक्ष् अणम् । अथ तस्या विभागम् आह (BRS 1.2.273)—

सा कामरूपा सम्बन्ध-रूपा चेति भवेद् द्विधा ॥ यद्यपि काम-रूपायाम् अपि सम्बन्ध-विशेष् ओऽस्त्य् एव, तथापि पृ थग्-उपादानं वैशिष् ö यापेक्ष् अया ।

Page 105: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

तत्र काम-रूपम् आह (BRS 1.2.283)—

सा कामरूपा सम्भोग-तृ ñ णां या नयति स्वताम् । यद् अस्यां कृ ñ ण-सौख्यार्थम् एव केवलम् उद्यमः ॥

अथ सम्बन्ध-रूपा (BRS 1.2.288)–

सम्बन्ध-रूपा गोविन्दे पितृ त्वाद्य्-आभिमानिता । अत्रोपलक्ष् अणतया वृ ñ णी नां वल्लवा मताः ॥

अत्र शुद्ध-सम्बन्ध-रूपायां सम्बन्धाद् वृ ñ णयः (7.1.20) ity atra vå ñ ëé नाम् उपलक्ष् अणतया ये वल्लवाः प्राप्तास् त एवात्र मताः । न तु महिम-ज्ञान-युक्ता द्वारकादि-नित्य-सिद्ध-भक्ता इत्य् अर्थः । तद् वेत्तुम् एवोपपादयति (1.2.288)—

यदैश्य-ज्ञान-शून्यत्वाद् एष् आं रागे प्रधानता ॥

अथ पूर्वोक्त-रागानुगा-भक्तेर् विभागम् आह (1.2.290)—

रागात्मिकाया द्वैविध्याद् द्विधा रागानुगा च सा । कामानुगा च सम्बन्धानुगा चेति निगद्यते ॥

तत्र अधिकारि-लक्ष् अणम् (1.2.291)—

रागात्मिकाइक-निष् ö हा ये व्रज-वासि-जनादयः । तेष् आं भावाप्तये लुब्धो भवेद् अत्राधिकारवान् ॥

ननु रागानुगायां लुब्धश् चेद् अधिकारवान् तर्हि लोभ-ज्ञानं विना कथं प्रवृ त्तिर् इत्य् अत आह लोभ-स्वरूपम् (BRS 1.2.292)—

तत्-तद्-भावादि-माधुर्ये श्रुते धी r यद् अपेक्ष् अते । नात्र शास्त्रं न युक्तिं च तल्-लोभोत्पत्ति-लक्ष् अणं ॥

ö ई का—तत्-तद्-भावादि-माधुर्ये श्रुते श्री -कृ ñ ण-भक्त-मुखात् श्री -भागवतादिष् उ श्रवण-द्वारा यत् किञ्चिद् अनुभूते सति धी r यन्-माधुर्यादिकम् अपेक्ष् अते कदा मम तद्-भाव-माधुर्य-चेष् ö आ माधुर्यं च भवेत् इति तद् एव लोभोत्पत्तेर् लक्ष् अणं स्वरूपम् । अत आश्रयिष् यमाणे गुरौ तद्-भाव-माधुर्यम् आयातम् । यतः (BhP 11.2.21) तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् इत्य् एकादश-स्कन्ध-पद्य-ö ई कायां श्री -श्री धर-स्वामिभिर् अप्य् उक्तम् । अन्यथा न्यायतो बोध-संचाराभावात् ।

विक्री डितं व्रज-वधूभिर् इदं च विष् णोः श्रद्धान्वितो यः शृ णुयाद् अथ वर्णयेद् वा । भक्तिं परां भगवति परिलभ्य कामं हृ d-रोगम् आश्व् अपहिनोत्य् अचिरेण धी रः ॥ (BhP 10.33.39)

ö ई का--हृ d-रोगं कामादिकम् अपि शी घ्रम् एव त्यजति । अत्र सामान्यतोऽपि परमत्व-सिद्धेस् तत्रापि परम-श्रेष् ö ह-श्री -राधा-संवलित-ली ला-मय-तद्-भजनं तु परमतमम् एवेति स्वतः सिध्यति । किन्तु रहस्य-ली ला तु पौरुष् a-विकारवद् इन्द्रियैः पितृ -पुत्र-दास-भावैश् च नोपास्या स्वी य-भाव-विरोधात् । रहस्यत्वं च तस्याः क्वचिद् अल्पांशेन क्वचित् तु सर्वांशेनेति ज्ञेयम् । (भक्ति-सन्दर्भे 338) तत्रत्य-भक्ति-मार्गा दर्शिताः । तथा हि—स्व-पुंस्त्व-भावनायां तु नैव रागानुगां गता श्री -दशमे श्रुत्य्-अध्याये स्त्रिय उरगेन्द्र-भोग-भुज-दण्ड-विष् अक्त-धियो [BhP 10.87.23] इत्य् आदिः । श्रुत-मात्रोऽपि यः स्त्री णां प्रसह्याकर्ष् अते मनः (BhP 10.90.26) | न पतिं कामयेत् कञ्चिद् ब्रह्मचर्य-स्थिता सदा (BRS 1.4.7) | एवं वेद-स्तुतौ (!0.87.21)—

दुरवगमात्म-तत्त्व-निगमाय तवात्त-तनोश् चरित-महामृ ताब्धि-परिवर्त-परिश्रमणाः ।

Page 106: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

न परिलष् अन्ति केचिद् अपवर्गम् अपी श्वर ते चरण-सरोज-हंस-कुल-सङ्ग-विसृ ñ ö a-गृ हाः ॥ (10.87.21)

ö ई का—यानि कुलानि शिष् योपशिष् यतया तेष् आं सङ्गेन विसृ ñ ö a-गृ हाः । अथ रागानुगाङ्गान्य् आह (BRS 1.2.294-5, 309, 300-2, 307)—

कृ ñ णं स्मरन् जनं चास्य प्रेष् ö हं निज-समी हितम् । तत्-तत्-कथा-रतश् चासौ कुर्याद् वासं व्रजे सदा ॥ सेवा साधक-रूपेण सिद्ध-रूपेण चात्र हि । तद्-भाव-लिप्सुना कार्या व्रज-लोकानुसारतः ॥ कृ ñ ण-तद्-भक्त-कारुण्य-मात्र-लाभैक-हेतुका । पुष् ö i-मार्गतया कैश्चिद् इयं रागानुगोच्यते ॥ पुराणे श्रुयते पाद्मे पुंसम् अपि भवेद् इयम् ॥ पुरा महर्ष् अयः सर्वे दण्डकारण्य-वासिनः । दृ ñ ö वा रामं हरिं तत्र भोक्तुम् ऐच्छन् सुविग्रहम् ॥ ते सर्वे स्त्री त्वम् आपन्नाः समुद्भूताश् च गोकुले । हरिं सम्प्राप्य कामेन ततो मुक्ता भवार्णवात् ॥ तथापि श्रुयते शास्त्रे कश्चित् कुरुपुरी -स्थितः । नन्द-सूनोर् अधिष् ö हानं तत्र पुत्रतया भजन् । नारदस्योपदेशेन सिद्धोऽभूद् वृ द्ध-वर्धकिः ॥

ö ई का—siddhi’bhüd इति बालवत्स-हरण-ली लायां तत्-पितॄ णाम् एव सिद्धिर् ज्ञेया । एवं च सति श्रुइत्-कन्या-चन्द्रकान्ति-प्रभृ ती नां नित्य-सिद्ध-पर्करानुगत्याभावात् श्री -नन्द-नन्दनस्य प्रकाश-रूपस्यैव प्राप्तिर् न तु तादृ श-स्वरूपस्य । अतएव प्रामाणिकैर् अप्य् उक्तम् धाम्नोऽभेदेऽपि परिकर-भेदे प्रकाशः । यथा तासां मध्ये द्वयोर् द्वयोः (10.77.7) इति । नित्य-सिद्धानुगतानां तु श्री -नन्द-नन्दनस्य तादृ श-स्वरूपस्यैव प्राप्तिर् इत्य् आनुगत्यापेक्ष् आवश्यकी ति भूयान् विशेष् ओऽस्ती ति विभावनी यम् । अथ चन्द्रकान्ति-प्रभृ तिष् उ रागानुगी य-गुरु-चरणावलम्बनस्यादृ ñ ö अत्वाद् रागानुगायाम् एतस्य कारणता न सम्भवति चेन् न । सामान्यतस् तादृ श-गुरु-चरणावलम्बनस्य कारणतायाः साक्ष् आत् परम्परया स्वी कारात् । यत्र साक्ष् आत्कारणता न सम्भवति तत्र जन्मान्तरी ण-कारण-कल्पनम् फल-बलात् । अतएवालङ्कारिकैर् बालक्सय कवितायां तथैव कल्प्यते । अतः स्वयम् एव वक्ष् यते (BRS 1.3.57)—

साधनेक्ष् आं विना यस्मिन्न् अकस्माद् भाव ई क्ष् यते । विघ्न-स्थगितम् अत्रोह्यं प्राग्-भवी यं सुसाधनं ॥

अतएव गोपालोपासकाः पूर्वम् अप्राप्ताभी ñ ö a-सिद्धयः इत्य् आदिकं च । अथ भावः (BRS 1.3.1)—

शुद्ध-सत्त्व-विशेष् आत्मा प्रेम-सूर्यांशु-साम्य-भाक् । रुचिभिश् चित्त-मासृ ण्य-कृ d असौ भाव उच्यते ॥

यथा तन्त्रे -- प्रेम्णस् तु प्रथमावस्था भाव इत्य् अभिधी यते । सात्त्विकाः स्वल्प-मात्राः स्युर् अत्राश्रु-पुलकादयः ॥

अथ प्रेमा (BRS 1.4.1)— सम्यङ्-मसृ णित-स्वान्तो ममत्वातिशयाङ्कितः । भावः स एव सान्द्रात्मा बुधैः प्रेमा निगद्यते ॥

यथा पञ्चरात्रे— अनन्य-ममता विष् णौ ममता प्रेम-सङ्गता । भक्तिर् इत्य् उच्यते भी ñ म-प्रह्लादोद्धव-नारदैः ॥

(BRS 1.4.15-16)— आदौ श्रद्धा ततः साधु-सङ्गोऽथ भजन-क्रिया । ततोऽनर्थ-निवृ त्तिः स्यात् ततो निष् ö हा रुचिस् ततः ॥

Page 107: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

अथासक्तिस् ततो भावस् ततः प्रेमाभ्युदञ्चति । साधकानाम् अयं प्रेम्नः प्रादुर्भावे भवेत् क्रमः ॥

(BRS 2.1.4-6, 10)

अथास्याः केशव-रतेर् लक्ष् इताया निगद्यते । सामग्री -परिपोष् एन परमा रस-रूपता ॥ विभावैर् अनुभावैश् च सात्त्विकैर् व्यभिचारिभिः । स्वाद्यत्वं हृ दि भक्तानाम् आनी ता श्रवणादिभिः । एष् आ कृ ñ ण-रतिः स्थायी भावो भक्ति-रसो भवेत् ॥ प्राक्तन्य् आधुनिकी चास्ति यस्य सद्-भक्ति-वासना । एष् अ भक्ति-रसास्वादस् तस्यैव हृ दि जायते ॥ कृ ñ णादिभिर् विभावाद्यैर् गतैर् अनुभवाध्वनि । प्रौढानन्द-चमत्कार-काष् ö हाम् आपद्यते पराम् ॥

तथा हि श्रुतिः—रसो वै सः । रसं ह्य् एवायं लब्ध्वानन्दी भवति इति । उपपतौ परकी यायाम् एव रसोत्कर्ष् अः । अतएव उज्ज्वल-नी लमणौ (1.19)

अत्रैव परमोत्कर्ष् अः शृ ङ्गारस्य प्रतिष् ö हितः ॥

ö ई का—अत्रैव उपपतौ । तथा च भरतेन (UN 1.20-21)—

बहु वार्यते खलु यत्र प्रच्छन्न-कामुकत्वं च । या च मिथो दुर्लभता सा मन्मथस्य परमा रतिः ॥ लघुत्वम् अत्र यत् प्रोक्तं तत् तु प्राकृ त-नायके । न कृ ñ णे रस-निर्यास-स्वादार्थम् अवतारिनि ॥

पुनस् तत्रैव (UN 3.19)— कन्यकाश् च परोढाश् च परकी या द्विधा मताः । व्रजेश-व्रजवासिन्य एताः प्रायेण विश्रुताः ।

तथा हि रुद्रः (UN 3.20)— वामता दुर्लभत्वं च स्त्री णां या च निवारणा । तद् एव पञ्च-बाणस्य मन्ये परमम् आयुधम् ॥

विष् णु-गुप्त-संहितायां च (UN 3.21)—

यत्र निष् एध-विशेष् अः सुदुर्लभत्वं च यन् मृ गाक्ष् ई णाम् । तत्रैव नागराणां निर्भरम् आसज्जते हृ दयम् ॥

(UN 3.22)— आः किं वान्यद् यतस् तस्याम् इदम् एव महामुनिः जगौ पारमहंस्यां च संहितायां स्वयं शुकः ॥

यथा श्री -दशमे (10.33.19)—

कृ त्वा तावन्तम् आत्मानं यावती r गोपयोष् इतः । रेमे स भगवांस् ताभिर् आत्मारामोऽपि ली लया ॥

ö ई का—गोपी नां योष् इत इति तासां स्पष् ö अम् एव परकी यत्वम् ।

ता वार्यमाणाः पतिभिः पितृ भिर् भातृ -बन्धुभिः । (BhP 10.33.19) यत् पत्यपत्यसुहृ दाम् अनुवृ त्तिर् अङ्ग स्त्री णां स्वधर्म इति धर्मविदा त्वयोक्तम् । (BhP 10.29.32) तद् यात मा चिरं गोष् ö हं शुश्रूष् अध्वं पती n सती ù । क्रन्दन्ति वत्सा बालाश् च तान् पाययत दुह्यत ॥ (10.29.22) भर्तुः शुश्रूष् अणं स्त्री णां परो धर्मो ह्य् अमायया । (10.29.24)

Page 108: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

अस्वर्ग्यम् अयशस्यं च कृ च्छ्रं भयावहम् । जुगुप्सितं च सर्वत्र औपपत्यं कुल-स्त्रियाः ॥ (10.29.26)

तत्रैव— स कथं धर्म-सेतूनां वक्ता कर्ताभिरक्ष् इता । प्रती पम् आचरद् ब्रह्मन् पर-दाराभिमर्शनम् ॥ (10.33.27)

तथा श्री -एकादशे (11.12.13)— मत्-कामा रमणं जारम् अस्वरूप-विदोऽबलाः ॥

पद्म-पुराणे च—

गोप-नारी भिर् अनिशं यत्र क्री डति कंसहा ॥ क्रम-दी पिकायां च—

गो-गोप-गोप-वनिता-निकरैः परितम् इति ।

बृ हद्-गौतमी य-तन्त्रे च— अत्र या गोप-पत्न्यश् च निवसन्ति ममालये ।

श्री -गोपाल-स्तवे—

विचित्राम्बर-भूष् आभिर् गोप-नारी भिर् आवृ तम् ॥ इति । बृ हद्-वामने च—

जार-धर्मेण सुस्नेहं सर्वतोऽधिकम् उत्तमम् । मयि सम्प्राप्य सर्वोऽपि कृ तकृ त्यो भविष् यति ॥ इति ।

अथ श्री -रास-पञ्चाध्यायी -श्री -बृ हद्-वैष् णव-तोष् अण्यां श्री -सनातन-गोस्वामि-चरणैर् उक्तम् (10.22.21)—

याताबला व्रजं सिद्धा मयेमा रंस्यथ क्ष् अपाः । यद् उद्दिश्य व्रतम् इदं चेरुर् आर्यार्चनं सती ù ॥

ö ई का—भर्जिताः क्वथिता धानाः प्रायो बी जाय फलान्तरोत्पादनाय नेशते । किन्तु स्वयं भोग्यतापत्त्या सद्य एव परम-सुखाय समर्था भवन्ती त्य् अर्थः । इत्य् एवं पतित्वेन प्रेम-विशेष् आसिद्धेर् उपपतित्वेनैव तत् संसिद्धेर् इति भावः । तद् एवाह यातेति । हे अबला इत्य् आतिबाल्यं सूचयति । अतोऽधुना रत्य्-अयोग्या इति भावः । यद् वा पूर्वोक्त-न्यायेन सर्वतोऽधिक-शक्तिमत्य इत्य् अर्थः । प्रकार-विशेष् एण मद्-वशी कार-विशेष् आत् । यतः सिद्धाः सम्पन्न-कामित्वात् तद्-अती त-फला इत्य् अर्थः । इमा निकट् अ एवैष् यच् छरत्काली ना इति तासां विदूरवर्तित्वेऽपि इमा इति सन्निहिततया उक्तिः सान्त्वनार्था । अन्यत् समानम् । यद् वा, हेमन्तस्योत्तर-मास-सम्बन्धिनी r आगमिनी ù क्ष् अपाः मया सह रमणं प्राप्स्यथ इति । ननु अस्मत्-सङ्कल्पितं त्वयोद्वहन-सुखं सिध्यतु, तेन रास-क्री डादिष् उ सुखं च सम्पद्यताम् । तत्राह यद् इति । यद् उद्दिश्य आर्यायाश् चिच्-छक्तेः कात्यायन्या अर्चनं व्रतं चेरुर् भवत्यः, तद् इदं मयोक्तम् औपपत्येन रास-क्री डादि-सुखम् एवेत्य् अर्थः । विवाहेन पतित्वे रास-क्री डादि-सुख-विशेष् ओ न सम्पद्यत इति भावः । सती ù हे सत्य इति औपपत्येऽपि यूयं सर्वथा साध्व्य एव । मद्-एक-मात्र-निष् ö हत्वाद् इति भावः । तत्त्वतोऽनौपपयात् विवाहिताभ्योऽप्य् अधिक-प्रियत्वात् । यद् वा सती r इति क्ष् अपा-विशेष् अणम् । उत्तमा रासानन्दाविर्भाविकाः शारदाः शी तोष् णादि-रहिता ज्योत्स्नाश् चेत्य् अर्थः । यद् वा तत् क्री डा-माहात्म्यम् एवाह यद् यस्मात् सत्यो लक्ष् मी -धरणादयः । इदं रास-क्री डादि-सुखम् उद्दिश्य आर्यार्चन-व्रतं चेरुर् एव, न तु तत् सुखं प्रापुर् इत्य् अर्थः । यद् रमणम् इदं व्रतम् । अन्यत् समानम् ।

Page 109: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

श्री मज्-जी व-गोस्वामि-चरणैः—अथ व्रजे प्रकट् आयां च श्री -कृ ñ णस्यौपपत्यं नित्यम् । श्री -राधिकादी नां च परकी यात्वं नित्यम् । तयोः स्वरूपेण द्वैविध्यं नास्ति । किन्तु अप्राकृ त-द्वापरे प्राकृ त-द्वापरस्य मिलने स्वयं-रूपे श्री -नन्द-नन्दने वसुदेव-नन्दनादिष् उ प्रकाशेष् उ मिलितेष् उ सत्सु ली लायाः प्राकट् यं भवति । यथोक्तम् आकरे (LBhäg 1.5.438)—

प्रपञ्च-गोचरत्वेन सा ली ला प्रकट् आ स्मृ ता । अन्यास् त्व् अप्रकट् आ भान्ति तादृ श्यस् तद्-अगोचराः ॥

किं च श्री -कृ ñ णस्यौपपत्याभावे रसोत्कर्ष् आभावः स्यात् । यथाकरे (UN 1.19,21)—

अत्रैव परमोत्कर्ष् अः शृ ङ्गारस्य प्रतिष् ö हितः ॥ लघुत्वम् अत्र यत् प्रोक्तं तत् तु प्राकृ त-नायके । न कृ ñ णे रस-निर्यास-स्वादार्थम् अवतारिनि ॥

अतएव एकादशे (11.12.13)—

मत्-कामा रमणं जारम् अस्वरूप-विदो ऽबलाः । ब्रह्म मां परमं प्रापुः सङ्गाच् छत-सहस्रशः ॥

अस्य व्याख्या स्व-दश-श्लोकी -भाष् ये कृ तैव । तत्रेदं बी जम् । यत्रौपपत्ये लोक-विरुद्धं धर्म-विरुद्धं च । तत्रैव लघुत्वम् । यत्र तु तद्-उभयाभावस् तत्र बहु-निवारणादि-हेतुभिः शृ ङ्गारस्य परमोत्कर्ष् अता । तत्र लौकिकौपपत्ये—परदारान् न गच्छेच् च मनसापि कदाचन इति शास्त्र-विरुद्धत्वेन पाप-सम्भवात् । धर्म-विरुद्धम् अत एव निन्दासम्भवात् लज्जाकरत्वेन लोक-विरुद्धत्वं च । अतः स्वयं श्री -कृ ñ णेनापि (BhP 10.29.26) |

अस्वर्ग्यम् अयशस्यं च कृ च्छ्रं भयावहम् । जुगुप्सितं च सर्वत्र औपपत्यं कुल-स्त्रियाः ॥

इत्य् अनेन तस्यैवास्वर्ग्यादिकम् उक्तम् । श्री -व्रज-देवी भिर् अपि निःस्वं त्यजन्ति गणिका जारा भुक्त्वा रतां स्त्रियम् (10.47.7) इति तस्यैवोल्लेखः कृ तः । श्री -कृ ñ णे तु शास्त्र-विरोधाभावेन पापासम्भवान् न धर्म-विरुद्धत्वम् । अतएवानिन्द्यत्वेन लज्जाद्य्-असम्भवान् न लोक-विरुद्धं च । प्रत्युत लोके सुष् ö हूपादेयत्वम् एवेति बहु-निवारणादि-हेतुभिः शृ ङ्गारस्य परमोत्कर्ष् अतेति तासां परम-दुःसह-लोक-लज्जानादरेण तद्-एक-प्री त्या प्रवृ त्तेर् अवगमात् । तत्-प्री तेश् च सर्व-शास्त्र-फल-रूपत्वात् । तत्र (10.33.29)—

dharma-vyatikramo då ñ ö a é श्वराणां च साहसम् । तेजी यसां न दोष् आय वह्नेः सर्व-भुजो यथा ॥

इत्य् आदि । वचन-प्रामाण्यात् न धर्म-विरुद्धम् अपि, यथा—

गो-चारणायानुचरैश् चरद् वने यद् गोपिकानां कुच-कुङ्कुमाङ्कितम्

इत्य् अत्र यद् अक्रूरेण श्री -कृ ñ णस्यौपपत्यस्योल्लेखः कृ तः । तत् खलु पितृ व्यत्वेन दासत्वेन चेत्य् उभयथा न युज्यते । किन्तु उपादेयत्वेनैव । न च प्री ति-विशेष् ओल्लेख एव कृ त इति वक्तव्यम् । तद्-वाचक-शब्दयानुपादानात् । यत् खलु श्री -भागवतादि-पुराणेष् उ नाना-जाती य-मुनि-राज-सभादिष् उ तद्-औपपत्य-प्रतिपादिका रास-ली ला गी यते तत् तु सुष् ö हूपादेयत्वेनैव, नान्यथा । तासां तद्-एक-सुखार्थ-प्रवृ त्तिस् तु यत् ते सुजात इत्य् आदि-श्री -भागवतोक्तेः । तत्-प्री तेः सर्व-शास्त्र-फल-रूपत्वं यथा तत्रैव कुर्वन्ति हि त्वयि रतिं कुशलाः इति । कुशलाः शास्त्र-निपुणाः इति ö ई का च । परकी यात्वं चोदाहरति चाकरे (UN 3.18)—

रागोल्लास-विलङ्घितार्य-पदवी -विश्रान्तयोऽप्य् उद्धुर- श्रद्धा-रज्यद्-अरुन्धती -मुख-सती -वृ न्देन वन्द्येहिताः । आरण्या अपि माधुरी -परिमल-व्याक्ष् इप्त-लक्ष् मी -श्रियस् तास् त्रैलोक्य-विलक्ष् अणा ददतु वः कृ ñ णस्य सख्यः सुखम् ॥ इति ।

कास् ता इत्य् अपेक्ष् आयाम् आह (UN 3.19)—

Page 110: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

कन्यकाश् च परोढाश् च परकी या द्विधा मताः ।

परमोत्कर्ष् अम् आह (UN 3.19)—

प्रच्छन्न-कामता ह्य् अत्र गोकुएन्द्रस्य सौख्यता ॥

अत्र परकी यात्व-विशेष् ए इति । तस्मात् श्री -कृ ñ ण-तद्-धाम-समय-परिकर-ली लादी नां सर्व-लौकिकाती तत्वेऽपि यथा लोकवल् ली लायां सच्-चिद्-आनन्द-मय-श्री -विग्रहे मुत्र-पुरी ñ ओत्सर्गादिकं स्वी क्रियते तथा तल्-ली ला-परिकर-रूपाभिर् मन्वादिभिः पाणि-ग्रहणे को दोष् अः । सङ्गमे तु दोष् अ एव, स च नास्ति । यथा (UN 3.32)--

न जातु व्रज-देवी नां पतिभिः सह सङ्गमः ॥ अतएव (BhP 10.33.27)—

मन्यमानाः स्वपार्श्वस्थान् स्वान् स्वान् दारान् व्रजौकसः ॥

इति पार्श्वस्थान् न तु सङ्गमोचित-शय्या-स्थानानि । तथापि योगमायया विवाहोचितं लौकिक-वैदिकं कर्म कारयित्वा पाणि-ग्रहणं प्रत्यायितम् । किं च गोकुलस्य प्रकट् आप्रकट् a-रूपेण प्रकाश-द्वैविध्य-स्वी कारे सति ली लाया द्वैविध्यं स्यात् । तयोः स्वरूपेण द्वैविध्यस्याभावः । अतः श्री -राधिकादिभिः सार्धं प्रकट् a-विहारेऽपि श्री -कृ ñ णस्याधोक्ष् अजत्वात् तत् परिवार-समय-ली लादी नां तत्-स्वरूप-शक्तिविलासत्वेन तत्-समान-धर्मत्वाच् च तस्य तेष् आं च प्रपञ्चेन्द्रियाविष् अयत्वम् अप्राकट् यम् । ततः स्वयं प्रकाशत्व-शक्त्या स्वेच्छा-प्रकाशया सोऽभिव्यक्त्यो भवेन् नेत्रे न नेत्र-विष् अयस् त्व् अतः इति निर्धारणात् तस्य तेष् आं च प्रपञ्चेन्द्रिय-विष् अयत्वं प्राकट् यम् । अतएव श्री -लघु-भागवतामृ ते (1.5.391-2)—

यद् अद्यापि दिदृ क्ष् एरन् उत्कण्ट् हार्ता निज-प्रियाः । तां तां ली लां ततः कृ ñ णो दर्शयेत् तान् कृ पा-निधिः ॥ कैर् अपि प्रेम-वैवश्य-भाग्भिर् भागवतोत्तमैः । अद्यापि दृ श्यते कृ ñ णः क्री डन् वृ न्दावनान्तरे ॥

इत्य् अत्रैव वृ न्दावने ली लायाः प्रपञ्चागोचरायाः साक्ष् आद्-दर्शनम् । अप्रकट् a-वृ न्दावन-सत्ता-पक्ष् ए तु ब्र्हम-ह्रद-नी ताः इतिवद् अत्र तस्य साक्ष् आद्-दर्शनानुपपत्तिः । किं चाप्रकट् a-वृ न्दावनस्य सत्त्वे (उत्कलिका-वल्लरी 66)—

प्रपद्य भवदी यतां कलित-निर्मल-प्रेमभिर् महद्भिर् अपि काम्यते किम् अपि यत्र तार्णं जनुः । कृ तात्र कुजनेर् अपि व्रज-वने स्थितिर् मे यया कृ पां कृ पण-गामिनी à सदसि नौमि ताम् एव वाम् ॥

तथा श्री -गान्धर्व-सम्प्रार्थनाष् ö अके (1) वृ न्दावने विहरतोर् इह केलि-कुञ्जे इत्य् आद्य्-अनुपपत्तिः । एवं च सति कल्प-वृ क्ष् आदि-रूपाणां निम्बादि-रूपेण यत् प्रती तिः । तत् तु (नैष् अधी य-चरिते 3.94) पित्तेन दूने रसने सितापि तिक्तायते इतिवत् । नयन-दोष् आत् शङ्खं पी तम् इव पश्यती तिवत् । प्रकाशैक-रूपायाः सूर्य-कान्तेर् उलूकेष् उ तमोऽभिव्यञ्जकता इतिवच् च सापराधेष् v अयोग्येष् उ तेष् उ तस्य स्वरूपाप्रकाश-प्रायिकत्वाच् च । अनेन श्री -कृ ñ णस्यौपपत्ये श्री -राधिकादी नां परकी यात्वे केचित् पुनर् एवम् आहुः—यः खलूपपत्याद्य्-उत्कर्ष् ओ वर्णितः श्री मद्भिर् ग्रन्थ-कृ द्भिः स तु परेच्छयैव न तु स्वाभिमतः । तन् न तेष् आं प्रार्थना-विरोधात् । यथा ह्य् उत्कलिका-वल्लर्यां (45)—

आली भिः समम् अभुपेत्य शनकैर् गान्धर्विकायां मुदा गोष् ö हाधी श-कुमार हन्त कुसुम-श्रेणी à हरन्त्यां तव । प्रेक्ष् इष् ये पुरतः प्रविश्य सहसा गूढ-स्मितास्यं बलाद् आच्छिन्दानम् इहोत्तरी यम् उरसस् त्वां भानुमत्याः कदा ॥

Page 111: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

इत्य् अत्र हि स्वकी यत्वेन तया तया तस्य पुष् प-हरणम् । तेन च तत्-तत्-सख्या । उत्तरी याकर्ष् अणं न सम्भवती ति । तथा कार्पण्य-पञ्जिकायां (35) च—

गवेष् अयन्ताव् अन्योऽन्यं कदा वृ न्दावनान्तरे । सङ्गमय्य युवां लप्स्ये हारिणं पारितोष् इकम् ॥

तथा (34)—

गुर्वायत्ततया क्वापि दुर्लभान्योन्य-वी क्ष् अणौ । मिथः सन्देश-सी धुभ्यां नन्दयिस्यामि वां कदा ॥

अत्रापि परस्परान्वेष् अणं दुल्रभान्योऽन्य-वी क्ष् अणं च परकी यायाम् एव सम्भवती ति । एवं श्री मन्-महाप्रभोः परमान्तरङ्ग-भक्त-श्री -रघुनाथ-दास-गोस्वामि-पादैर् यथा विलाप-कुसुमाञ्जल्याम् (88)—

भ्रात्रा गोयुतम् अत्र मञ्जु-वदने स्नेहेन दत्त्वालयं श्री दाम्ना कृ पणां प्रतोष् य जट् इलां रक्ष् आख्य-राका-क्ष् अणे । नी तायाः सुख-शोक-रोदन-भरैस् ते संद्रवन्त्याः परं वात्सल्याज् जनकौ विधास्यत इतः किं लालनां मेऽग्रतः ॥

इत्य् आदि बहुशः ।

किं च व्रजे श्री -कृ ñ णस्य नव-यौवने समृ द्धिमान् शृ ङ्गारो ज्ञेयः । स च महाभाव-स्वभावेन चिर-प्रवासं विना निकट् a-प्रवासेऽपि तत्-स्फूर्त्या सम्भवति । त्रुट् इर् युगायते त्वाम् अपश्यताम् इत्य् आदि न्यायेन ब्रह्म-रात्र-ततिवद् विरहेऽभूत् इत्य् आदि न्यायेन शरज्-ज्योत्स्ना-रासे विधि-रजनि-रूपापि निमिष् आदि-न्यायेन च । अतएव श्री मद्-उज्ज्वज-नी लमणौ (15.203) सम्पन्नस्योदाहरणे श्री -हंसदूतस्य पद्यं दत्तम् । अतो विदग्ध-माधवे (1.36) पौगण्डत्वेन भासमानत्वं दर्शितम् । यथा दुद्ध-मुहस्स वच्छस्स दाणिं को क्खु उव्वाहा-ओसरो । इत्य् आदौ । नव-यौवनस्यैव सदास्थायित्वेन ध्येयत्वम् । यथा स्तव-मालायां (उत्कलिका-वल्लरी 17) श्यामयोर् नव-वयः-सुष् अमाभ्याम् इत्य् आदौ । अतः श्री -कृ ñ ण-दुग्ध-मुखत्वस्य सदा स्फूर्त्या श्री -व्रजेश्वर्यादिभिस् तस्य परिणयोद्यमः क्वापि न कृ तः । किम् उत महा-भाव-प्रभेदाधिरूढ-विशेष् a-मादन-भाव-स्वभावे । स च तं विना सम्भवती ति वक्तव्यम् । यथा श्री -आर्ष् a-वचनम्—

वन्दे श्री -राधिकादी नां भाव-काष् ö हाम् अहं परम् । विना वियोगं सम्भोगं या तुर्यम् उदपादयत् ॥

अत्र भाव-काष् ö हां मादन-रूपाम् । मादनस्य लक्ष् अणम् (UN 14.219, 226, 229)—

सर्व-भावोद्गमोल्लासी मादनोऽयं परात् परः । राजते ह्लादिनी -सारो राधायाम् एव यः सदा ॥ न निर्वक्तुं भवेच् छक्या तेनासौ मुनिनाप्य् अलम् ||| स्फुरन्ति व्रज-देवी ñ उ परा भाव-भिदाश् च याः । तास् तर्काय्गोचरत्या न सम्यग् इह वर्णिताः ॥

इत्य् आदेश् च चिर-निकट् a-प्रवासे चिर प्रवास स्फूर्त्या समृ द्धिमान् सम्भोगो भवती ति किम् आश्चर्यम् । ननु तर्हि कथं श्री -गोस्वामि-पादैः समृ द्धिमान् सम्भोगो नव-वृ न्दावने उदाहृ तः ? तत् तु स्पष् ö a-ली लायां नन्दनन्दन-वसुदेव-नन्दनयोर् एक्तवाभिमानात् । तद् यथा (11.12.13) मत् कामा रमणं जारम् अस्वरूप-विदोऽबलाः । तथा (10.46.3) गच्छोद्धव व्रजं सौम्य पित्रोर् नः प्री तिम् आवहन् इत्य् आदि । अतएव श्री मद्-उज्ज्वल-नी लमणौ (15.185-6)

हरेर् ली ला-विशेष् अस्य प्रकट् अस्यानुसारतः । वर्णिता विरहावस्था गोष् ö ह-वाम-भ्रुवाम् असौ ॥ वृ न्दारण्ये विहरता सदा रासादि-विभ्रमैः । हरिणा व्रज-देवी नां विरहोऽस्ति न कर्हिचित् ॥

Page 112: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

अतएव श्री -रसामृ त-सिन्धौ (2.5.128) श्री -भागवतादि-गूढार्थः श्री -गोस्वामि-पादैर् दर्शितः । यथा—

प्रोक्तेयं विरहावस्था स्पष् ö a-ली लानुसारतः । कृ ñ णेन विप्रयोगः स्यान् न जातु व्रज-वासिनाम् ॥

यथा हि यामल-वचनं—

कृ ñ णोऽन्यो यदु-सम्भूतो यः पूर्णः सोऽस्त्य् अतः परम् । वृ न्दावनं परित्यज्य स क्वचित् नैव गच्छति ॥ इति ।

स्पष् ö a-ल्की ला श्री -नन्दनन्दन-वसुदेव-नन्दनयोर् एकात्म-व्यञ्जिकाः । अस्पष् ö a-ली ला गूढ-ली ला तयोर् भेद-व्यञ्जिका । अतएव श्री -नन्द-यशोदादी नां परिकरैः सह द्वारवत्यादि-गमनं व्रजेशादेर् अंशभूता ये द्रोणाद्या इत्य् आदिवत् ज्ञेयम् । श्री -ललित-माधवे (10.36) श्री -राधा-प्रार्थना--

या ते ली ला-रस-परिमलोद्गारि-वन्यापरी ता धन्या क्ष् औणी विलसति वृ ता माथुरी माधुरी भिः । तत्रास्माभिश् चट् उल-पशुपी -भाव-मुग्धान्तराभिः संवी तस् त्वं कलय वदनोल्लासि-वेणुर् विहारम् ॥ 38 ॥ कृ ñ णः – प्रिये तथास्तु ।

rädhikä – kadhaà bia ? (kå ñ णः स्थगितम् इवापसव्यतो विलोकते |) (प्रविश्य गार्ग्या सहापट् ई क्ष् एपेण एकानंशा |)

एकानंशा—सखि राधे ! मात्र संशयं कृ थाः । यतो भवत्यः श्री मति गोकुले तत्रैव वर्तन्ते किन्तु मयैव काल-क्ष् एपणार्थम् अन्यथा प्रपञ्चितम् । तद् एतन् मनस्य् उअन्भूयताम् । कृ ñ णोऽप्य् एष् अ तत्र गत एव प्रती यताम् । गार्गी (स्वगतम्)—फलिदं मे तात-मुहादो सुदेन ।

श्री -भागवते यथा श्री -नन्दनन्दन-वसुदेव-नन्दनयोर् एकत्व-व्यञ्जिका स्पष् ö आ । तथा श्री -ललित-माधवे विन्ध्यादार-प्रसूता-की र्तिदा-प्रसूतयोर् एकत्व-व्यञ्जिका ली ला स्पष् ö आ । यथा गूढ-ली लायां श्री -कृ ñ णो वसुदेव-नन्दन-रूपेण गतस् तथा श्री -राधा सत्यभामा-रूपेण गता । यथा स्पष् ö a-ली लायां वसुदेव-नन्दने नन्द-नन्दनावेशस् तथा श्री -सत्यभामायां श्री -राधावेश इति । नन्व् अप्रकट् a-ली लायां पूर्व-रागो नास्ती ति प्रकट् a-ली ला-विशेष् ओऽपेक्ष् यः । प्रकट् a-ली लायां समृ द्धिमान् सम्भोगो नास्ती त्य् अप्रकट् a-ली ला-विशेष् ओऽपेक्ष् यः । अतएव गोकुलस्य प्रकट् आप्रकट् a-प्रकाशयोः स्वरूपेण द्वैविध्यं स्यात् । एवं ली लायाश् च ? तत्राह समृ द्धिमान् सम्भोगस् तत्र प्रकट् a-ली लायां न जातश् चेत्, तद् अर्थम् अप्रकट् a-ली ला-विशेष् ओऽपेक्ष् यः । स तत्र जात एव यथा दन्तवक्र-वधानन्तरं रम्य-केलि-सुखेनात्र मास-द्वयम् उवास ह इति ।

किं च स्वकी यासु समञ्जसा रतिः, सा चानुरागान्ताः । तत्र जाति-भेदेन समृ द्धिमान् सम्भोगो रस-निर्यासत्वेन न कथ्यते । परकी यासु समर्था रतिः । सा च भावान्ता । वैशिष् ö यं पात्र-वैशिष् ö याद् रतिर् एष् ओपगच्छति (BRS 2.5.1) इति समर्था-रति-स्थायिकः समृ द्धिमान् सम्भोगो रस-निर्यासत्वेन कथ्यते । अतएव प्रकट् a-ली लायां पूर्व-राग-समृ द्धिमन्तौ जातौ । अ प्रकट् a-ली ला-विशेष् a-स्वी कारेण किं प्रयोजनम् ? किं च जात-प्राकट् याः पूर्व-रागादि-गता ली ला अप्रकट् आ अधुना वर्तन्ते तासां पुनः प्राकट् ये किं पुनः पूर्वरागादि-रूपं निज-प्रयोजनं भवति । ली लायाः प्रकट् आयां समृ द्धिमत आस्वादनम् अस्त्य् एव । तद् अर्थं प्रकट् a-ली ला-विशेष् अ इत्य् असङ्गतिर् इति । किन्तु रस-शास्त्रे सम्भोगस्य रात्रि-प्राधान्यत्वात् । स च समृ द्धिमान् रात्राव् एव जायते यथा निकट् a-दूरेत्यादि-पूर्ववत् ।

केचित् तु दन्तवक्र-वधानन्तरं प्रौढ-यौवने ##14 प्रौढ-यौवनं विचार्यते । आनुक्रमिकी ली ला नित्या । सा च जन्म कर्म च मे दिव्यम् इत्य् आदेः । तस्यां श्री -नन्दनन्दनस्य

14 Text missing here?

Page 113: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

वयो-गणनं श्री -वैष् णव-तोष् अण्याम् निर्णी तम् एव । तत् तु पञ्चविंशत्य्-अधिक-शत-वर्ष् a-पर्यन्तम् । तद्-व्यवस्था । व्रजे एकादश-समाः । तत्र सावित्र्य-जन्माभावेन धर्म-शास्त्र-विरोधाद् विवाहो नास्ति । रास-क्री डा-सुख-सम्भोगे परकी यात्वम् एवेत्य् अर्थः । मथुरायां चतुर्विंशतिः वर्ष् आः । तत्रापि नास्ति विवाहः । ततः सम्भोगाद् अनन्तरं सत्यभामादी नां । ततः ñ ओडश-सहस्र-कन्यानाम् । ततः पुत्र-पौत्रादयो बहवो जाताः । ततो दन्तवक्र-वधानन्तरं ली लावसाने व्रजागमनम् । तत्रापि केष् आंचिन् मते विवाहः श्री -राधादिभिः सम्मतः । तद् असङ्गतम् । श्री -भागवते कुत्राप्य् अवर्णितत्वात् । बन्धु-वर्गाएर् निष् एधाभावेन रसोत्कर्ष् आभावाच् च । अतएव गोचारणादि-जन्य-विरहाभावस् ततो रास-दान-मानादि-ली लादेर् अभावेन दूती प्रेष् अणादेर् अभावः स्यात् । अतएव श्री -रूप-पादैर् नवयौवनस्य सदाधेयत्वेन वर्णितत्वात् श्री -महाप्रभोः पार्ष् अद-वृ न्दैर् विवाहस्य कुत्राप्य् अवर्णितत्वाच् च । श्री -पद्म-पुराण-मते ललित-माधवे विवाह-वर्णनं कल्प-भेदेन समाधेयम् । तस्मात् सर्वेष् आं मते प्रकट् आप्रकट् a-ली लायां परकी यैव नित्यत्वात् । विवाहं स्वी कृ त्य तेनैव ली लाया अपरकट् अत्वं मत्वा स्वकी याया नित्यत्वं मन्यते । तद् असङ्गतम् । पूर्व-हेतोः श्री -व्रजेश्वरादी नां श्री -कृ ñ णस्य सदा दुग्ध-मुखत्व-स्फूर्त्या सावित्र-जन्याभावेन विवाहाभावात् । नव-यौवन-संवलित-पूर्णतमत्वस्य श्री -रूप-गोस्वाम्य्-आदिभिः सदा ध्येयत्वाच् च । तत् तु श्री -कृ ñ णस्य मथुरादि-गमनाभावात् । स च कृ ñ णोऽन्यो यदु-सम्भूतः इत्य् आदि । मथुरादि-गमने तु पूर्णतरत्वादिपातात् । नव-यौवनस्य सदा ध्येयत्वं यथा स्तवमालायां (उत्कलिका-वल्लरी 17)—

श्यामयोर् नव-वयः-सुष् अमाभ्यां गौरयोर् अमल-कान्ति-यशोभ्याम् । क्वापि वाम् अखिल-वल्गु-वतंसौ माधुरी हृ दि सदा स्फुरतान् मे ॥ इत्य् आदेश् च ।

अस्मन्-मते तु श्री -वसुदेव-नन्दन-रूपेण मथुरा-द्वारकादौ गत्वा दन्तवक्र-वधानन्तरं पुनर् व्रजम् आगत्य तत्र तु स्वयं-प्रकाश-रूपेण श्री -व्रजेन्द्र-नन्दनेन ली लायाः प्रकट् अनं कृ तम् । तत् तु त्रिमास्याः परतस् तासां साक्ष् आत् कृ ñ णेन सङ्गतिः इति जातम् । अस्य तु प्रकट् आप्रकट् ए जातत्वं पूर्वम् एव लिखितम् । ततः श्री मद्-व्रजेन्द्र-नन्दने पूर्णतरादि-प्रकाशे । न तु मथुरा-द्वारकादौ च । अतः प्रकट् आप्रकट् ए परकी यायाः सद्-भावेन नित्यत्वात् । तत् तु जयति जननिवास इत्य् आदेर् वर्तमान-प्रयोगा बहवः सन्ति । अतः श्री -कृ ñ ण-चैतन्य-महाप्रभोः परिवारेष् उ श्री मन्-नित्यानन्दाद्वैतादिभिः श्री -भागवतानुसारेण प्रकट् आप्रकट् ए व्रज-ली लायां श्री -कृ ñ णस्यौपपत्यं नित्यत्वेन स्वी कृ त्य स्व-स्व-परिवारे प्रवर्तितं दृ श्यते । तेष् उ च श्री -गदाधर-स्वरूप-रूप-सनातन-भट् ö a-रघुनाथ-दास-कर्णपूरादिभिस् तत्-तन्-मतानुसारेण तत्र तत्रैव परकी यात्वं स्व-स्व-ग्रन्थ-गणे वर्णयित्वा प्रवर्तितं दृ श्यते । ली ला-मात्रस्य नित्यत्वात् । तत् तु जयति जननिवासः इत्य् आदेः । तथा श्री -रामानुजाचार्य-मध्वाचार्य-प्रभृ तिभिश् च ली ला-मात्रस्य नित्यत्वं स्थाप्यते । अतो ली ला-मात्रस्य नित्यत्वेनानुक्रमिक्या ली लाया नित्यत्वे न दोष् अस् तस्मात् प्रकट् आप्रकट् ए परकी याया नित्यत्वम् । तत् तु पुनः परिपाट् या विचार्यते । स्वयं भगवान् श्री -व्रजेन्द्र-नन्दनः श्री -कृ ñ ण-चैतन्यः । स च सप्तोत्तर-चतुर्दश-शत-शकाब्दे प्रकट् इतः । जगद्-गुरुत्वाद् आचार्यत्वम् अङ्गी कृ तवान् । अवतारे तु मुख्य-कारणम् आह (CC 1.1.6)—

श्री -राधायाः प्रणय-महिमा की दृ शो वानयैवा- स्वाद्यो येनाद्भुत-मधुरिमा की दृ शो वा मदी यः । सौख्यं चास्या मद्-अनुभवतः की दृ शं वेति लोभात् तद्-भावाढ्यः समजनि शची -गर्भ-सिन्धौ हरी न्दुः ॥ इत्य् आदि ।

गौण-कारणं तु भू-भार-रूप-महा-पापिनाम् असुर-स्वभावं दूरी कृ त्य कलौ मुख्य-धर्म-नाम-सङ्की र्तन-प्रवर्तनम् । तस्य प्रमाणं अनुग्रहाय भक्तानाम् (10.33.36) इत्य् आदि । अतएव श्री -नित्यानदाद्वैत-गदाधर-स्वरूप-रूप-सनातनादी n निज-पार्ष् अदान् प्रकट् अय्य तद्-द्वारेण युग-धर्मं प्रवर्तयित्वा तैः सह पुनर् अष् ö a-चत्वारिंशद्-वर्ष् a-पर्यन्तं प्रकट् a-मुख्य-कारणं मुख्य-रसास्वादनं कृ तवान् । आस्वादनं तु सर्व-वेदान्त-सार-श्री -भागवत-संमतम् । तत् तु प्रकट् आप्रकट् ए नित्यत्वात् । तत्र च (10.33.19)—

कृ त्वा तावन्तम् आत्मानं यावती r गोपयोष् इतः । रेमे स भगवांस् ताभिर् आत्मारामो ऽपि ली लया ॥

Page 114: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

इत्य् आदि बहुशः । तस्माद् व्रजेन्द्र-नन्दनस्य गोप-स्त्री ñ ऊपपतित्वं तासां तु तस्मिन् परकी यात्वं क्रम-ली लावसाने प्रकट् अं नित्यम् एव । यतः श्री मन्-महाप्रभुः श्री -कृ ñ ण-चैतन्यः सर्व-भक्तान् तद् एवास्वादनं कारयित्वा स्वयम् एवास्वादनं कृ तवान् । तत्र स्वयम् आस्वादनं यथा श्री -चैतन्य-चरितामृ ते (2.1.11)—

चण्डी -दास विद्यापति रायेर नाट् अक गी ति कर्णामृ त श्री गी त गोविन्द

महाप्रभु रात्रि दिने स्वरूप-रामानन्देर सने नाचे गाय परम आनन्द

एतद्-अभावे हृ दि यस्य प्रेरणया प्रवर्तितोऽहं वराक-रूपोऽपि इति वचनात् । श्री -महाप्रभुना निज-प्राकट् यस्य प्रयोजनस्य श्री मद्-रूप-गोस्वामि-कृ त-श्री मद्-उज्ज्वल-नी लमण्य्-आदिभिः सम्पादितत्वात् । प्राकट् य-मुख्य-प्रयोजनस्य हान्या श्री -महाप्रभोः प्राकट् यम् अप्रयोजकम् । तस्मात् श्री -महाप्रभोः कृ तास्वादनस्य परम-विज्ञ-सेव्यत्वम् । यथा तत्र श्री -दास-गोस्वामि-कृ त-स्तवावल्यां (श्री -चैतन्याष् ö अके 4)

अनावेद्यां पूर्वैर् अपि मुनि-गणैर् भक्ति-निपुणैः श्रुतेर् गूढां प्रेमोज्ज्वल-रस-फलां भक्ति-लतिकाम् । कृ पालुस् तां गौडे प्रभु अतिकृ पाभिः प्रकट् अयन् शची -सूनुः किं मे नयन-सरणी à यास्यति पदम् ॥

अतएव श्री -महाप्रभोः शक्ति-रूपैः श्री -रूप-गोस्वामि-चरणैः श्री मद्-उज्ज्वल-नी लमणि-श्री -विदग्ध-माधव-दान-केलि-कौमुद्य्-आदि-ग्रन्थानां समर्था-रति-विलास-रूपाणां सूत्र-रूपे श्री -स्मरण-मङ्गले प्रतिज्ञातम्—श्री -राधा-प्राण-बन्धोः इति । एवं लघु-भागवतामृ ते (1.5.448, 451)—

प्रपञ्चागोचरत्वेन सा ली ला प्रकट् आ मता ॥ इति । अथ प्रकट् अतां लब्धे व्रजेन्द्र-विहिते महे । तत्र प्रकट् अयत्य् एष् अ ली ला बाल्यादिका क्रमात् । करोति याः प्रकाशेष् उ कोट् इशोऽप्रकट् एष् v अपि ॥

एवं स्तव-माला-स्तवावली -गणोद्देश-दी पिकादिष् उ प्रकट् आप्रकट् ए वर्तमानाः परकी या ली लाः प्रार्थनी या वर्तन्ते । एवं श्री -महाप्रभु-पार्ष् अद-वर्गैः कृ तेष् उ संस्कृ त-प्राकृ त-मय-ग्रन्थ-निचयेष् उ बहु-विधानि प्रमाणानि वर्तन्ते। तत्र श्री -महाप्रभु-परम-गुरु-श्री -माधवेन्द्र-पुरी -गोस्वामि-पादिअः श्री -श्री -भगवत्-प्राप्ति-काले प्रार्थितवान्—

अयि दी नदयार्द्र नाथ हे, मथुरानाथ कदावलोक्यसे । हृ दयं त्वद्-अलोक-कातरं दयित भ्राम्यति किं करोम्य् अहम् ॥ इत्य् आदि ।

तत् तु पार्ष् अदाः श्री -कृ ñ ण-चैतन्यस्य प्रकट् आप्रकट् ए सभासु स्वयम् आस्वादितवन्तस् तेष् आं शिष् य-प्रशिष् यादयस् तद्-ग्रन्थ-द्वारेणेदानी m अप्य् आस्वादयन्ति – जयति जननिवास इत्य् आदि-वर्तमान-प्रयोगैर् ली ला-मात्रस्य नित्यत्वात् । तत्र प्रमाणानि यथा श्री -रामानन्द-राय-गोस्वामि-पादानां जगन्नाथ-वल्लभाख्यं नाट् अकम्, श्री -स्वरूप-गोस्वामि-पादानां करचा, श्री -गदाधर-पण्डित-गोस्वामि-पादानां प्रेमामृ त-स्तोत्रादि, श्री -नरहरि-ö हक्कुर-पादानां श्री -कृ ñ ण-भजनामृ तादि, श्री -वासुदेव-घोष् a-पादानां पदावल्य्-आदि, श्री -राघव-पण्डित-गोस्वामि-पादानां श्री -भक्तिरत्न-प्रकाशादि, श्री -विष् णु-पुरी -गोस्वामि-पादानां भक्ति-रत्नावल्य्-आदि, श्री -सार्वभौम-भट् ö आचार्य-पादानां श्री मन्-महाप्रभोः शत-नाम-स्तोत्रादि, श्री -प्रबोधानन्द-सरस्वती -पादानां पादानां श्री -वृ न्दावन-शतकादि, श्री -सनातन-गोस्वामि-पादानां श्री -वैष् णव-तोष् अण्य्-आदि, श्री -रूप-गोस्वामि-पादानां श्री -भक्ति-रसामृ त-सिन्धुः, श्री -उज्ज्वल-नी लमणिः, श्री -विदग्ध-माधवादि, श्री -गोपाल-भट् ö a-गोस्वामि-पादानां श्री -भागवत-सन्दर्भ-श्री -कृ ñ ण-कर्णामृ त-ö ई कादिः, श्री -रघुनाथ-भट् ö a-गोस्वामि-पादानां तत्-शिष् य-द्वारेण श्री भागवतादि-भक्ति-शास्त्र-पट् हन-पाट् हनादिकम्, श्री -रघुनाथ-दास-गोस्वामि-पादानां मुक्ता-चरित-स्तव-मालादि, श्री -कर्णपूर-गोस्वामि-पादानां श्री -आनन्द-वृ न्दावन-चम्पू-श्री -कृ ñ णाह्निक-कौमुदी -श्री -गौर-गणोद्देश-श्री -

Page 115: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

चैतन्य-चन्द्रोदय-नाट् अकादि, श्री -भागवताचार्य-पादानां श्री -कृ ñ ण-प्रेम-तरङ्गिनी , तत्र श्री मद्-अनन्ताचार्य-पाद-श्री -नयनानन्द-पादादी नां पदावल्य्-आदि । एवं च श्री -महाप्रभोस् ताम्बूल-चर्वित-जन्म-श्री -नित्यानन्द-प्रभु-सेवक-श्री -नारायणी -पुत्र-श्री -वृ न्दावन-ö हक्कुर-वर्णित-श्री -चैतन्य-भागवतादि । तत् तु श्री -नित्यानन्द-प्रभुना साक्ष् आत् प्रेरणया लिखितं भवति । तथा हि श्री -चैतन्य-चरितामृ ते (1.8.) चैतन्य-ली लार व्यास वृ न्दावन दास इत्य् आदि ।

एवं श्री -महाप्रभोर् मत-विरोधिनः श्री मद्-अच्युतानन्दादि विना श्री मद्-अद्वैत-प्रभु-पुत्राः श्री मद्-अद्वैताचार्य-पादैस् त्यक्ताः । तत् तु श्री -चैतन्य-चरितामृ तादौ प्रसिद्धम् । एवम् उपमहत्सु श्री -लोचन-दास-ö हक्कुर-कृ त-श्री -चैतन्य-मङ्गल-दुर्लभ-सारादि, श्री -कृ ñ णदास-कविराज-महानुभाव-कृ त-श्री -गोविन्द-ली लामृ त-श्री -चैतन्य-चरितामृ त-श्री -कृ ñ ण-कर्णामृत-ö ई कादि । श्री निवासाचार्य-कृ त-चतुः-श्लोकी -ö ई कादि, श्री -नरोत्तम-दास-ö हक्कुर-श्री -गोविन्द-कविराज-कृ त-पदावल्य्-आदयः सर्वत्र प्रसिद्धाः । एवम् उत्कल-निवासि-श्री -श्यामानन्दादी नां पदावली प्रसिद्धा । किं च श्री मन्-महाप्रभोर् मन्त्र-सेवकः साक्ष् आत् कोऽपि श्री -रूप-सनातनादी नां च । तत्र शक्ति-सञ्चार-कृ त-सेवकत्वे प्रमाणं मनः-शिक्ष् आयां (7,12) यदी च्छेर् आवासं व्रज-भुवि स-रागं प्रतिजनुः इत्य् अत्रैव, स-यूथ-श्री -रूपानुग इह भवन् गोकुल-वने इत्य् आदि । श्री -बृ हद्-भागवतामृ त-पूर्व-खण्डे (1.1.1)—

नमश् चैतन्य-देवाय स्व-नामामृ त-सेविने । यद् रूपाश्रयणाद् यस्य इत्य् आदि ।

अथ श्री -जी व-गोस्वामि-पादः श्री मद्-रूप-पादस्य भ्रातुष् पुत्रस् तस्मात् तं मन्त्र-सेवकं कृ तवान् । तस्य तु श्री मन्-महाप्रभोर् दर्शनं नास्ति श्री मद्-रूपादी नाम् अप्रकट् ए परकी यात्वं स्वकी यात्वं च मतं स्व-ग्रन्थे लिखितं तेन । तत्र स्वकी यात्वं श्री मद्-रघुनाथ-दास-प्रभृ तयः श्री -चैतन्य-पार्ष् अदाः श्री -रूपादि-सङ्गिनोऽनङ्गी -कृ तवन्तः । श्री -जी व-पादस्य तत् तु स्वेच्छा-लिखनं न भवति । किन्तु परेच्छा-लिखनम् । तत्-पाण्डित्य-बलात् लिखन-परिपाट् ई -दर्शनेन पण्डित-जनास् तत् स्वी कुर्वन्ति । ये च लब्ध-श्री -महाप्रभु-कृ पा लब्ध-श्री -रूपादि-कृ पास् ते तु सर्वथा नाङ्गी कुर्वन्ति । एतन्-मत-प्रवर्तनं तु काल-कृ तम् एव । तत् तु सर्वं काल-कृ तम् मन्ये इत्य् आदि । श्रेयांसि बहु-विघ्नानि इत्य् आदि च । अतस् तु केचिद् एवं वदन्ति श्री -जी व-पादस् तु भ्रातुष् पुत्र एव शिष् यश् च । तन्-मतं स्वकी यात्वम् एव । तस्मात् ब्रूयुः स्निग्धस्य शिष् यस्य गुरवो गुह्यम् अप्य् उत (1.1.8) इत्य्-आदि-न्यायेन श्री मद्-रूप-पाद-मतं स्वकी यात्वम् एव । एवं चेत् श्री मन्-महाप्रभोः पार्ष् अदेष् उ विरुद्धं जातम् । श्री मन्-महाप्रभुणा तु श्री मद्-रूप-सनातनौ प्रति स्वकी यात्वम् उपदिष् ö अम् । अन्येष् उ तु परकी यात्वम् उपदिष् ö अम् इति गुरुतरं विरुद्धं स्यात् । श्री मद्-रूप-गोस्वामि-पादानां शक्ति-सञ्चारोपदिष् ö a-श्री मज्-जी व-पादादि-शिष् याणां सर्वेष् आं परकी यैव । केवलं श्री -जी व-गोस्वामि-पाद-गण-मध्ये क्वचित् क्वचिद् गुरु-विरुद्धम् आश्चर्यं दृ श्यते । यतोऽद्यापि तेष् उ सन्तानेष् उ एवं शिष् येष् उ स्व-स्व-ग्रन्थेष् उ प्रकट् एऽप्रकट् ए च परकी यात्वं दृ श्यते । तस्मात् श्री मन्-महाप्रभोस् तत्-पार्ष् अदादी नां च परकी यात्वम् एव मतम् । श्री मज्-जी व-पादेन तु यत् स्वकी यात्वं लिखितम् तत् परेच्छयैव । अतएव श्री -कृ ñ ण-सन्दर्भे स्वकी या-सिद्धान्तानन्तरं तद्-दोष् अः प्रार्थनया स्वयम् एव क्ष् अमापितः । तथा हि—

यद् एतत् तु मया क्ष् उद्रतरेण तरलायितं । क्ष् अमतां तत् क्ष् अमा-शी लः श्री मान् गोकुल-वल्लभः ॥

तत्र शिष् य-परम्परा-श्रवणम् आह—गोपाल-दास-नामा कोऽपि वैश्यः श्री -जी व-गोस्वामि-पादानां प्रिय-शिष् यः । तत्-प्रार्थना-परवशेन तेन स्वकी यात्वं सिद्धान्तितम् । अतएव श्री मद्-रूप-सनातन-पादादी नां ग्रन्थेष् उ कुत्र कुत्रापि छेदनादिकं कृ तम् । कृ त्वापि तत्र तत्रापि स्व-दोष् a-क्ष् अमापणं कृ तम् । यथा श्री -कृ ñ ण-सन्दर्भे यद् एतत् तु मया क्ष् उद्रतमेण तरलायितम् । श्री -लघु-वैष् णव-तोष् अण्यां च (सर्वान्तिमे)—

ली ला-स्तवष् ö इप्पणी च सेयं वैष् णव-तोष् अणी । या संक्ष् इप्ता मया क्ष् उद्रतरेणापि तद्-आज्ञया ॥ अबुद्ध्या बुद्ध्या वा यद् इह मयकालेखि सहसा

Page 116: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

तथ्¸ अ यद् वाच्छेदि द्वयम् अपि सहेरन् परम् अपि । अहो किं वा यद् यन् मनसि मम विस्फोरितम् अभूद् अम्भोभिस् तन् मात्रं यदि बलम् अलं शङ्कित-कुलैः ॥

हरिनामामृ ते तन्-नाम स्पष् ö अम् एवोट् ö अङ्कितम् । तद् यथा—

हरिनामामृ त-संज्ञं यद् अर्थम् एतत् प्रकाशयामासे । उभयत्र मम मित्रं स भवतु गोपाल-दासाख्यः ॥

श्री -गोपाल-चम्पू-मङ्गलाचरणे च (GCP 1.5)—

श्री -गोपाल-गणानां गोपालानां प्रमोदाय । भवतु समन्ताद् एष् आ नाम्ना गोपाल-चम्पूर् या ॥

श्री मद्-उज्ज्वल-नी लमणि-ö ई कायां च—

स्वेच्छया लिखितं किञ्चित् किञ्चिद् अत्र परेच्छया । यत् पूर्वापर-सम्बन्धं तत् पूर्वम् अपरं परम् ॥

श्री -भागवत-सन्दर्भे च—

तौ सन्तोष् अयता सन्तौ श्री ल-रूप-सनातनौ । दाक्ष् इणात्येन भट् ö एन पुनर् एतद् विविच्यते ॥o॥ तस्याद्यं ग्रन्थनालेखं क्रान्तम् उत्क्रान्त-खण्डितम् । पर्यालोच्याथ पर्यायं कृ त्वा लिखति जी वकः ॥o॥

इत्य् आदिकं च । श्री -कृ ñ ण-दास-नामा ब्राह्मणो गौडी यः श्री मज्-जी व-विद्याध्ययने शिष् यः, न तु मन्त्र-शिष् यः । तेष् आं शिष् याकरणात् । शिष् य-करणे प्रवृ त्तिश् चेत् तर्हि श्री निवास-नरोत्तमादी नां शिष् यत्वं श्री -जी वेन कथम् अत्याजि । तस्मात् तेष् v अप्रकट् एष् उ स्वाधिकारेच्छया तन्-मन्त्र-शिष् यत्व-प्रकट् अनं कृ ñ ण-दासेन स्वेनैव कृ तम् । तेष् आं ग्रन्थेष् उ छेदनादि कुत्र कृ तं, कुत्रापि पल्लवितम् ।

अतएव श्री -वैष् णव-तोष् अण्य्-आदिष् उ कुत्र कुत्रापि संशयास्पदत्वेन न सर्व-संमतम् । तस्माद् एकस्याप्रामाण्येनान्य् अस्याप्रामाण्यम् इति न्यायात् स्वकी यात्व-सिद्धान्ते सर्वेष् आं श्री -चैतन्य-पार्ष् अदानाम् असंमतत्वेन श्री मज्-जी व-पादेन तु परापेक्ष् ä-कृ तेन च परकी यात्वं सर्व-संमतं मतम् इति सङ्गतम् ।

इति श्री मद्-राधा-गोविन्द-देव-सेवाधिपति-श्री -हरिदास-गोस्वामी -चरणानुजी वि-श्री -राधा-कृ ñ ण-दासोदी रिता भक्ति-साधन-दी पिका-नवम-कक्ष् ä

||9||

(10)

दशम-कक्ष् आ (BRS 1.1.10-17)

तत्रादौ सुष् ö हु वैशिष् ö यम् अस्याः कथयितुं स्फुट् अम् । लक्ष् अणं क्रियते भक्तेर् उत्तमायाः सतां मतम् ॥

तद् यथा—

अन्याभिलाष् इता-शून्यं ज्ञान-कर्माद्य्-अनावृ तम् । आनुकूल्येन कृ ñ णानुशी लनं भक्तिर् उत्तमा ॥

यथा

श्री -नारद-पञ्चरात्रे -- सर्वोपाधि-विनिर्मुक्तं तत्-परत्वेन निर्मलम् ।

Page 117: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

हृ ñ ई केण हृ ñ ई केश-सेवनं भक्तिर् उच्यते ॥ श्री -भागवतस्य तृ ती य-स्कन्धे च (3.29.11-13) --

लक्ष् अणं भक्ति-योगस्य निर्गुणस्य ह्य् उदाहृ तम् । अहइतुक्य् अव्यवहिता या भक्तिः पुरुष् ओत्तमे ॥ सालोक्य-सार्ष् ö i-सामी प्य-सारूप्यैकत्वम् अप्य् उत ।

भक्तेर् विशुद्धता-व्यक्त्या लक्ष् अणे पर्यवस्यति ॥

क्लेष् अघ्नी शुभदा मोक्ष् a-लघुता-कृ t सुदुर्लभा ।

दी यमानं न गृ ह्णन्ति विना मत्-सेवनं जनाः ॥ स एव भक्ति-योगाख्य आत्यन्तिक उदाहृ तः । येनातिव्रज्य त्रिगुणं मद्-भावायोपपद्यते ॥ सालोक्येत्यादि-पद्यस्थ-भक्तोत्कर्ष् a-णिरूपणम् ।

सान्द्रानन्द-विशेष् आत्मा श्री -कृ ñ णाकर्ष् इणी च सा ॥ (BRS 1.1.44-47)

अग्रतो वक्ष् यमाणायास् त्रिधा भक्तेर् अनुक्रमात् । द्विशः ñ अड्भिः पदैर् एतन् माहात्यं परिकी र्तितम् ॥

किं च - स्वल्पापि रुचिर् एव स्याद् भक्ति-तत्त्वावबोधिका । युक्तिस् तु केवला नैव यद् अस्या अप्रतिष् ö हता ॥

तत्र प्राची नैर् अप्य् उक्तम् - यत्नेनापादितोऽप्य् अर्थः कुशलैर् अनुमातृ भिः । अभियुक्ततरैर् अन्यैर् अन्यथैवोपपाद्यते ॥

(BRS 1.2.1-2)

सा भक्तिः साधनं भावः प्रेमा चेति त्रिधोदिता ॥ तत्र साधन-भक्तिः -

कृ ति-साध्या भवेत् साध्य-भावा सा साधनाभिधा । नित्य-सिद्धस्य भावस्य प्राकट् यं हृ दि साध्यता ॥

(BRS 1.2.5-7)—

वैधी रागानुगा चेति सा द्विधा साधनाभिधा ॥ तत्र वैधी --

यत्र रागानवाप्तत्वात् प्रवृ त्तिर् उपजायते । शासनेनैव शास्त्रस्य सा वैधी भक्तिर् उच्यते ॥

यथ, द्विती ये (2.1.6)—

तस्माद् भारत सर्वात्मा भगवान् ई श्वरो हरिः । श्रोतव्यः की र्तितव्यश् च स्मर्तव्यश् चेछताभयम् ॥

तत्र अधिकारी (BRS 1.2.15-16)--

यः केनाप्य् अतिभाग्येन जात-श्रद्धोऽस्य सेवने । नातिसक्तो न वैराग्य-भाग् अस्याम् अधिकार्य् असौ ॥

यथैकादशे (11.20.28) --

यदृ च्छया मत्-कथादौ जात-श्रद्धोऽस्तु यः पुमान् । न निर्विण्णो नातिसक्तो भक्ति-योगोऽस्य सिद्धिदः ॥

अथ रागानुगा (BRS 1.2.270)–

विराजन्ती m अभिव्यक्तां व्रज-वासी जनादिष् उ । रागात्मिकाम् अनुसृ ता या सा रागानुगोच्यते ॥

ö ई का—अभिव्यक्तं सुव्यक्तं यथा स्यात् तथा व्रज-वासि-जनादिष् उ विराजन्ती à रागात्मिकां भक्तिम् अनुसृ ता या भक्तिः । या रागानुगा उच्यते इति योजना । व्रज-वासि-जनादिष् v इत्य् अत्र जन-पदेन मनुष् य-मात्रं बोधितम् । आदि-पदेन पशु-पक्ष् y-आदयो गृ ह्यन्ते । अतएवोक्तं—

त्रैलोक्य-सौभगम् इदं च निरी क्ष् य रूपं

Page 118: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

यत् गो-द्विज-द्रुम-मृ गाः पुलकान्य् अबिभ्रन् । इति ।

विराजन्ती m इति विशेष् एण राजमानाम्, न तु धामान्तर-परिवार-भक्तिवद् ऐश्वर्य-ज्ञानादिनाभिभूताम् । अनुसृ तेत्य् अत्रानुसरणं नित्य-सिद्ध-व्रज-वासि-जन-भाव-चेष् ö आनुगमनात्मकानुकरणम् । तच् च श्री -कृ ñ ण-प्रेष् ö हानुगत-निष् ö हं तद् एवानुगत्यम् इति फलितार्थः । तच् च तद्-अनुगतत्वे सति तादृ श-काय-वाङ्-मानसी य-सेवा-कर्तृ त्वं चेति । श्री -कृ ñ ण-प्रेष् ö हाधी नत्वं यथैकादशे (11.3.21)—

तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् । शाब्दे परे च निष् णातं ब्रह्मण्य् उपशमाश्रयम् ॥

ö ई का च—उत्तमं श्रेयो जिज्ञासुः । शाब्दे ब्रह्मणि वेदाख्ये निष् णातं, अन्यथा संशय-निरासकत्वायोग्यत्वाद् धेतोः । परे ब्रह्मणि अपरोक्ष् आनुभवे च निष् णातम् । अन्यथा यतो बोध-संचाराभावात् । परे ब्रह्मणि निष् णातत्वे द्योतकम् आह उपशमाश्रयम् इति । तत्रैव श्री मद्-उद्धवं प्रति श्री -भगवान् (11.10.12)—

आचार्योऽरणिर् आद्यः स्याद् अन्ते-वास्य् उत्तरारणिः । तत्-सन्धानं प्रवचनं विद्या-सन्धिः सुखावहः ॥

ö ई का—आद्योऽधरः । तत्-सन्धानं च तयोर् मध्यमं मन्थन-काष् ö हां प्रवचनम् उपदेशः । विद्या शास्त्रोत्थं ज्ञातम् । तत्र सन्धौ भवोऽग्निर् इव । तथा च श्रुतिः—आचार्यं पूर्व-रूपः अन्तेवास्य् उत्तर-रूपः इत्य् आदि । अतएव तद्-विज्ञानार्थं स गुरुम् एवाभिगच्छेत् इति । आचार्यवान् पुरुष् ओ वेद इति । नैष् आ तर्केण मतिर् आपनेया इत्य् आदि च । तथा श्री -कृ ñ ण-प्रेष् ö ह-गुरु-संसर्गेणैव तद्-भावोत्पत्तिः स्यात् । नान्यथेति भावः । अतएव श्री -भागवते (11.17.27)—

आचार्यं मां विजानी यान् नावमन्येत कर्हिचित् । न मर्त्य-बुद्ध्यासूयेत सर्व-देव-मयो गुरुः ॥

नित्य-सिद्धस्य भावस्य प्राकट् यं हृ दि साध्यता (BRS 1.2.2) इति नित्य-सिद्धस्य भावस्य साधक-भक्तानां हृ दि स्वयं प्रकट् अनं साध्यता । तत्-तद्-भावादि-माधुर्ये श्रुते धी r यद् अपेक्ष् अते (BRS 1.2.292) इत्य् आश्रयिष् यमाणे गुरौ तद्-भाव-माधुर्यं सुतरां दृ श्यते । एतादृ शे श्री -कृ ñ ण-रूप-गुरौ दृ ñ ö ए सति लोभः स्वतः एव उत्पद्यते । यथा (BRS 1.2.241)—

दृ g-अम्भोभिर् धौतः पुलक-पतली मण्डित-तनुः स्खलन्न् अन्तः-फुल्लो दधद् अतिपृ थुं वेपथुम् अपि । दृ शोः कक्ष् आं यावन् मम स पुरुष् अः कोऽप्य् उपययौ न जाते किं तावन् मतिर् इह गृ हे नाभिरमते ॥

अथ श्रवण-गुरु-भजन-शिक्ष् ä-गुर्वोः प्रायिकम् एकत्वम् इति । यथा तथैवाह श्री -भक्ति-सन्दर्भे (206)—

तत्र भागवतान् धर्मान् शिक्ष् एद् गुर्व्-आत्म-दैवतः । अमाययानुवृ त्त्या यैस् तुष् येद् आत्मात्म-दो हरिः ॥ (BhP 11.2.21) इति ।

तत्रैव भगवान् देवः । शिक्ष् ä-गुरोर् अप्य् आवश्यकत्वम् आह श्री -दशमे (10.87.33)—

विजित-हृ ñ ई क-वायुभिर् अदान्त-मनस् तुर-गं य इह यतन्ति यन्तुम् अति-लोलम् उपाय-खिदः । व्यसन-शतान्विताः समवहाय गुरोश् चरणं वणिज इवाज सन्त्य् अकृ त-कर्ण-धरा जलधौ ॥

ö ई का—ये गुरोश् चरणं समवहाआन् आश्रित्यातिलोल-मदान्तम् अदमितं मन एव तुरगं दुर्गम-साम्याद् विजितैर् इन्द्रियैः प्राणैश् च यन्तुं भगवद्-अन्तर्मुखी कर्तुं प्रयतन्ते । ते उपाय-

Page 119: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

खिदस् तेष् उ तेष् ऊपायेष् उ खिद्यन्ते । अतो व्यसन-शतान्विता भवन्ति । अतएव इह संसार-समुद्रे सन्ति तिष् ö हन्ति दुःखम् एव प्राप्नुवन्ती त्य् अर्थः । जलधौ अकृ त-कर्णधरा अस्वी कृ त-नाविका वणिजो यथा तद्वत् । श्री -गुरु-प्रदर्शित-भगवद्-भक्ति-भजन-प्रकारेण भगवद्-धर्म-j¸ इआने सति तत्-कृ पया व्यसनानभिभूतौ च सत्यां शी घ्रम् एव मनो निश्चलं भवती ति भावः । अथ ब्रह्म-वैवर्ते—

गुरु-भक्त्या स मिलति स्मरणात् सेव्यते बुधैः । मिलितोऽपि न लभ्यते जी वैर् अहमिका-परैः ॥

अतएव नारद-पञ्चरात्रे तत्-पूजनस्यावश्यकत्वम् उक्तं, यथा—

वैष् णवं ज्ञान-वक्तारं यो विद्याद् विष् णुवद् गुरुम् । पूजयेद् वाङ्-मनः-कायैः स शास्त्रज्ञः स वैष् णवः ॥ श्लोक-पादस्य वक्तापि यः पूज्यः स सदैव हि । किं पुनर् भगवद्-विष् णोः स्वरूपं वितनोति यः ॥ इत्य् आदि ।

तस्मात् श्री -गुरोर् आवश्यकत्वम् । तच्-चरणावलम्बनं विना प्रेमोत्पत्तिर् न भवती ति निष् कर्ष् आर्थः । श्री -रघुनाथ-दास-गोस्वामि-पादेनोक्त-मनः-शिक्ष् आयां, यथा—

शची -सूनुं नन्दी श्वर-पति-सुतत्वे गुरु-वरं मुकुन्द-प्रेष् ö हत्वे स्मर इत्य् आदि ।

कालिका-पुराणे श्यामा-रहस्ये—

मधु-लोभाद् यथा भृ ङ्गः पुष् पात् पुष् पान्तरं व्रजेत् । ज्ञान-लोभात् तथा शिष् यो गुरोर् गुर्व्-अन्तरं व्रजेत् ॥

स्तवावल्यां च (मनः-शिक्ष् आ 3,12)—

यदी च्छेर् आवासं व्रज-भुवि स-रागं प्रतिजनुर् युव-द्वन्द्वं तच् चेत् परिचर्तिउम् आराद् अभिलष् एः । स्वरूपं श्री -रूपं स-गणम् इह तस्याग्रजम् अपि स्फुट् अं प्रेम्णा नित्यं स्मर नम तदा त्वं शृ णु मनः ॥

स-यूथः श्री -रूपानुग इह भवन् गोकुल-वने जनो राधा-कृ ñ णातुल-भजन-रत्नं स लभते ॥

(विलाप-कुसुमाञ्जली , 14)—

यद्-अवधि मम काचिन् मञ्जरी रूप-पूर्वा व्रज-भुवि बत नेत्र-द्वन्द्व-दी प्तिं चकार । तद्-अवधि तव वृ न्दारण्य-राज्ञि प्रकामं चरण-कमल-लाक्ष् ä-sandidå kñ ä mamäbhüt || iti |

अत एतादृ शानुगत्यं विना श्री -नन्दनन्दनस्य तथाविध-स्वरूप-प्राप्तिर् न भवति तत्रापि श्री -रूपानुगत्यं विना श्री -राधा-कृ ñ णातुल-भजन-रत्नं न लभत इति निष् कर्ष् आर्थः । प्रसङ्गात् आचार्य-लक्ष् अणं, यथा वायु-पुराणे—

आचिनोति यः शास्त्रार्थान् स्वाचारैः स्थापयत्य् अपि । स्वयम् आचरते यस्मात् तस्माद् आचार्य उच्यते ॥

यथा विष् णु-स्मृ तौ (HBV 1.45-46)— परिचर्या-यशो-लाभ-लिप्सुः शिष् याद् गुरुर् नहि ।

Page 120: श्री -साधना-दी पिकाइग्न्च.nic.in/sanskrit/sadhana_dipika.pdf · परमानन्द-दे श्री मन्-नी प-पादप-भू-तले । ... कैशोरावस्थितः श्री -गोविन्द-देव एव श्री -वृन्दावनाधिराजः

कृ पा-सिन्धुः सुसम्पूर्णः सर्व-सत्त्वोपकारकः ॥ निःस्पृ हः सर्वतः सिद्धः सर्व-विद्या-विशारदः । सर्व-संशय-संछेत्ता नालसो गुरुर् आहृ तः ॥

गौतमी ये— न जपो नार्चनं नैव ध्यानं नापि विधि-क्रमः ।

किं च—

प्रायः सर्व-रसोत्कर्ष् ओ मध्यायाम् एव युज्यते ॥ इत्य् आदि ।

केवलं सततं कृ ñ ण-चरणाम्भोज-भाविनाम् ॥ इति ।

नायिकानां च सर्वासां मध्या श्रेष् ö हतमा मता ।

दर्शितम् एव । किं च—त्वदी यता-मदी यता-मध्ययोर् मध्ये मदी यता श्रेष् ö हा ।

इयं श्री -कृ ñ ण-ली ला च श्रेष् ö हा सर्व-प्रदायिका । न दातव्या न प्रकाश्या जने त्व् अनधिकारिणि ॥

तथा हि (पाद्मे)— मां च गोपय येन स्यात् så ñ ö ir eñ ottarottarä | iti |

श्री -भागवते प्रथम-स्कन्धे (1.1.8) ब्रूयुः स्निग्धस्य शिष् यस्य गुरवो गुह्यम् अप्य् उत इति बृ हद्-गौतमी ये च ।

इति श्री मद्-राधा-गोविन्द-देव-सेवाधिपति-श्री -हरिदास-गोस्वामी -चरणानुजी वि-श्री -राधा-कृ ñ ण-दासोदी रिता भक्ति-साधन-दी पिका-दशम-कक्ष् आ सम्पूर्ण ।

श्री -साधन्-दी पिका समाप्ता ।

श्री -श्री मद्-गुरवे समर्पितम् अस्तु ।