däna-keli-kaumudé - indira gandhi national centre for...

78
दान-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः । अन्तः-स्मेरतयोज्ज्वला जल-कण-व्याकीर्ण-पक्ष्माङ्कुरा किञ्चित् पाटलिताञ्चला रसिकतोत्सिक्ता पुरः कुञ्चती । रुद्धायाः पथि माधवेन मधुर-व्याभुग्न-तारोत्तरा राधायाः किलकिञ्चित-स्तवकिनी दृष्टिः श्रियं वः क्रियात् ॥1॥ 1 विभुर् अपि कलयन् सदाभिवृद्दिं मुहुर् अपि गौरव-चर्यया विहीनः । मुहुर् उपचित-वक्रिमापि शुद्धो जयति मुरद्विषि राधिकानुरागः ॥2॥ 2 1 श्री-श्री-हरिर् जयति । दानकेलिकलौ लुप्तधर्ममर्यादयोर् भजे । राधा-माधवयोः काम-लोभ-दम्भ-मदानृतम् ॥ अथ सोऽयं रसिक-मुकुट-मणिर् अभिनीतविदग्ध-माधवादिनाटकाथं रत्नो यत्नोरीकृत-राधा-माधव-लीला-विलासाविराम-रामणीयक-पीयूष-परिवेषण-व्रतः परम-भागवतानुरागिणः प्रिय-सुहृदोऽनुरञ्जयन्न् अखिलकविमण्डलाखण्डलः श्री-रूप-नामा अमृततरङ्गिनीम् इव दानकेलिकौमुदीं नाम भाणिकां निर्मिमाणः प्रवरनान्दीम् उपश्लोकयन् मङ्गलम् आचरति अन्तःस्मेरतयेति । माधवेन पथि पुरोऽग्रत एव रुद्धाया राधाया दृष्टिर् वा युष्माकं श्रियं प्रेमसम्पत्तिं क्रियात् करोतु । कथम्भूता किलकिञ्चितं भावविशेषं स्तवकयितुं स्तवईकर्तुं बहिर् ईषत्प्रकटयितुं शीलं यस्यां सा । “स्याद् गुच्छकस् तु स्तवक” इत्य् अमरः । गर्वाभिलाष-रुदित-स्मितासूया-भय-क्रुधाम् । सङ्करीकरणं हर्षाद् उच्यते किलकिञ्चितम् ॥ (UN 11.44) अत्र अन्तः-स्मेरतयेति हर्षोत्थं स्मितम् । स्तवक-पक्षे अन्तः-स्मेरता अन्तरीषत्- फुल्लता । जलकणेति रुदितम् अवहित्तोत्थम् पक्षे मकरन्दोद्गमः । किञ्चित् पाटलितं श्वेतरक्ती-कृतम् अञ्चलं यस्याः सा इति शितिम्ना स्मितम् आरुण्येन क्रोधः, पक्षे श्वेतारुण-वर्ण-द्वयोद्गमः । रसिकतया उत्कर्षेण सिक्तेत्य् अभिलाषः, पक्षे मधुरसोद्गमः । कुञ्चेति सङ्कुचितरूपेति भयम्, पक्षे कुञ्चनं कोरकता । मधुरा व्याभुग्ना कुटिला च या तारा कनीनिका तया उत्तरा श्रेष्ठा । पक्षे माधुर्यं कुटिलाकृतित्वं च तदा मधुरव्याभुग्नतां राति गृह्णातीति छेदः उत्तरा श्रेष्ठा ॥1॥ 2 विभुर् व्यापकोऽपि चिच्-छक्तिरूपत्वात् । सदैवाभितो वृद्धिं कलयन् धावन् लोकवल्- लीला-कैवल्यात् । अनुरागो नाम सदानुभूयमानेऽपि वस्तुन्य् अपूर्वतया अननुभूतत्व- भान-समर्पकः । प्रेम्णः पाक-रूप-भाव-विशेषः स च प्रतिक्षणं वर्धत एवेति । उपचितो वक्रिमा कौटिल्य-पर्याय-वाम्य-लक्षणो यस्मिन् सोऽपि शुद्धः शुद्ध- सत्त्व-विशेषात्मकत्वात् निरुपाधित्वाच् च । जयति सर्वोत्कर्षेण वर्त्तताम् । [UN 14.146- 148 as example of anuräga; also verse quoted CC 1.4.31] ||2||

Upload: others

Post on 09-Jan-2020

3 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

दान-केलि-कौमुदी

श्री-श्री-राधा-कृष्णौ जयतः । अन्तः-स्मेरतयोज्ज्वला जल-कण-व्याकीर्ण-पक्ष्माङ्कुरा किञ्चित् पाटलिताञ्चला रसिकतोत्सिक्ता पुरः कुञ्चती । रुद्धायाः पथि माधवेन मधुर-व्याभुग्न-तारोत्तरा राधायाः किलकिञ्चित-स्तवकिनी दृष्टिः श्रियं वः क्रियात् ॥1॥1 विभुर् अपि कलयन् सदाभिवृद्दिं मुहुर् अपि गौरव-चर्यया विहीनः । मुहुर् उपचित-वक्रिमापि शुद्धो जयति मुरद्विषि राधिकानुरागः ॥2॥2

1 श्री-श्री-हरिर् जयति । दानकेलिकलौ लुप्तधर्ममर्यादयोर् भजे । राधा-माधवयोः काम-लोभ-दम्भ-मदानृतम् ॥ अथ सोऽयं रसिक-मुकुट-मणिर् अभिनीतविदग्ध-माधवादिनाटकाथं रत्नो यत्नोरीकृत-राधा-माधव-लीला-विलासाविराम-रामणीयक-पीयूष-परिवेषण-व्रतः परम-भागवतानुरागिणः प्रिय-सुहृदोऽनुरञ्जयन्न् अखिलकविमण्डलाखण्डलः श्री-रूप-नामा अमृततरङ्गिनीम् इव दानकेलिकौमुदीं नाम भाणिकां निर्मिमाणः प्रवरनान्दीम् उपश्लोकयन् मङ्गलम् आचरति अन्तःस्मेरतयेति । माधवेन पथि पुरोऽग्रत एव रुद्धाया राधाया दृष्टिर् वा युष्माकं श्रियं प्रेमसम्पत्तिं क्रियात् करोतु । कथम्भूता किलकिञ्चितं भावविशेषं स्तवकयितुं स्तवईकर्तुं बहिर् ईषत्प्रकटयितुं शीलं यस्यां सा । “स्याद् गुच्छकस् तु स्तवक” इत्य् अमरः । गर्वाभिलाष-रुदित-स्मितासूया-भय-क्रुधाम् । सङ्करीकरणं हर्षाद् उच्यते किलकिञ्चितम् ॥ (UN 11.44) अत्र अन्तः-स्मेरतयेति हर्षोत्थं स्मितम् । स्तवक-पक्षे अन्तः-स्मेरता अन्तरीषत्-फुल्लता । जलकणेति रुदितम् अवहित्तोत्थम् पक्षे मकरन्दोद्गमः । किञ्चित् पाटलितं श्वेतरक्ती-कृतम् अञ्चलं यस्याः सा इति शितिम्ना स्मितम् आरुण्येन क्रोधः, पक्षे श्वेतारुण-वर्ण-द्वयोद्गमः । रसिकतया उत्कर्षेण सिक्तेत्य् अभिलाषः, पक्षे मधुरसोद्गमः । कुञ्चेति सङ्कुचितरूपेति भयम्, पक्षे कुञ्चनं कोरकता । मधुरा व्याभुग्ना कुटिला च या तारा कनीनिका तया उत्तरा श्रेष्ठा । पक्षे माधुर्यं कुटिलाकृतित्वं च तदा मधुरव्याभुग्नतां राति गृह्णातीति छेदः उत्तरा श्रेष्ठा ॥1॥ 2विभुर् व्यापकोऽपि चिच्-छक्तिरूपत्वात् । सदैवाभितो वृद्धिं कलयन् धावन् लोकवल्-लीला-कैवल्यात् । अनुरागो नाम सदानुभूयमानेऽपि वस्तुन्य् अपूर्वतया अननुभूतत्व-भान-समर्पकः । प्रेम्णः पाक-रूप-भाव-विशेषः स च प्रतिक्षणं वर्धत एवेति । उपचितो वक्रिमा कौटिल्य-पर्याय-वाम्य-लक्षणो यस्मिन् सोऽपि शुद्धः शुद्ध-सत्त्व-विशेषात्मकत्वात् निरुपाधित्वाच् च । जयति सर्वोत्कर्षेण वर्त्तताम् । [UN 14.146-148 as example of anuräga; also verse quoted CC 1.4.31] ||2||

Page 2: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

नान्द्य्-अन्ते सूत्रधारः:3 अलम् अतिविस्तरेण । (समन्ताद् अवलोक्य) हन्त कथं मदीय-नान्दी-चन्द्रिका-सन्दीपित-भाव-बन्धुरा नान्दीश्वर-गिरेर् उपत्यकायां घूर्णते सतां मण्डली |4 (पुनर् अवेक्ष्य) भक्तः कोऽपि तनोस् तनोति पुलकैर् नृत्यन् निहोत्फुल्लतां शुष्यन् कोऽपि चिराद् विवर्ण-वदनो धत्ते विदीर्णं मनः । गर्ज्जन् धावति कोऽपि विन्दति पतन् कोऽप्य् एष निष्पन्दताम् उद्यत्य् अच्युत-विभ्रमे गतिर् अभूत् का स्थेयसाम् अप्य् असौ ॥3॥5 (क्षणं विमृष्य) आम् अभिज्ञातं निदानं साधिष्ठ-प्रेम-कदम्ब-कादम्बराणाम् आडम्बरोऽयम् |6 यतः, गभीरोऽप्य् अश्रान्तं दुरधिगम-पारोऽपि नितराम् अहार्यां मर्यादां दधद् अपि हरेर् आस्पदम् अपि । सतां स्तोमः प्रेमण्य् उदयति समग्रे स्थगयितुं विकारं न स्फारं जल-निधिर् इवेन्दौ प्रभवति ॥4॥7 (पुनर् निभाल्य) तत्रापि विश्व-विलक्षणा सा निर्भरम् अतिमोहिनी केलि-चर्या । (इति मूर्धानम् आधुन्वन् स-धैर्यम्)

3नान्द्यन्ते सूत्रधार आह इत्य् अन्वयः । यद् उक्तम् प्रस्तावनायां तु मुखे नान्दीकार्या शुभावहा । आशीर् नमस्क्रिया वस्तु-निर्देशान्यतमान्विता ॥ इति ॥ (नाटक-चन्द्रिका, 15) 4चन्द्रिका-दीपितत्वेन भावस्य समुद्रत्वं व्यञ्जितम् । उपत्यकाद्रेर् आसन्ना भूमिर् इत्य् अमरः । बन्धुरा मनोज्ञा । 5पुलकैस् तनोर् उत्फुल्लतां तनोतीति तल्-लीलाश्रवणोत्थेन सहसैव हर्षेण । शुष्यन् कोऽपीति तत्र अविशेषानुसन्धानेनोत्कण्टातिशयेन दैन्य-निर्वेद-ग्लानिभिः । गर्जन् धावतीति सद्य एव तद्-आकारायाम् अन्तः-करण-वृत्तौ तत्-साक्षात्कारेण स्वस्य तत्-परिजनत्व-भावनया गर्व-मद-हर्षैः । कोऽपि पतन् सन् निष्पन्दतां विदन्तीति तद्-दर्शनानन्द-जाड्य-मोहाभ्याम् । तत्र यथोत्थम् एव प्रेमवतां श्रैष्ठ्यम् । यद् वा वैष्णव-तोषण्य्-उक्त-युक्त्या प्रेम्नो विश्रम्भ-प्रधानतोत्-कण्ठा-प्रधान-त्वाभ्यां भेदाभ्यां तद्-अधिष्ठानां भक्तानाम् अपि द्वैविध्येन समानेनाप्य् उद्दीपनेन विभावेन युगपद् अनुभव-गोचरी-कृतेन परस्पर-विजातीय-भावोद्-गमो नानुपपन्नः । तत्र विश्रम्भ-प्रधानानां विश्लेष-स्फूर्ति-तारतम्येन दैन्यानुताप निर्वेदादि-तारतम्यात् मुख-शोष-वैवर्ण्य-भूपात-मूर्च्छा ज्ञेयाः । अच्युतस्य विभ्रमे विलासे उद्यति सति स्थेय-सामति-स्थिराणाम् अप्य् एषां काप्य् अनिर्वचनीया गतिर् अवस्थाभूत् ॥5॥ 6आम् इति मान्तम् अव्ययं स्मरणे । साधिष्ठोऽतिश्रेष्ठो यः प्रेम-समूहः स एव कादम्बरा मद-भेदास् तेषाम् आडम्बरः संरम्भः । कादम्बरस् तु दध्य्-अग्रे मद्य-भेदे नपुंसकम् । आडम्बरस् तुर्य-पक्ष-संरम्भ-गज-गर्जितः इति मेदिनी । 7अहार्यां केनापि हर्तुम् अशक्यां अत्याज्यां समग्रे स्थगयितुं संवरीतुम् ।

Page 3: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

प्रेमोर्जिता नर्म-विवाद-गोष्ठी गोपेन्द्र-सूनोः सह राधयासौ । हंसान् अपि श्रोत्र-तटीम् अवाप्ता शुद्धामृताद् अप्य् अभितो रुणद्धि ॥5॥8 (प्रविश्य) नटः (सानन्दम्): अवगणित-सन्धि-भूमा नाट्य-कलेयं बलिष्ठ-सप्ताङ्गा । परम-सुवृत्ति-युगाढ्या वर-राज्य-श्रीर् इव स्फुरति ॥6॥9 सूत्रधारः: भोस् ताण्डवाचार्य पाण्डित्य-पारङ्गत । सम्यग् अभिज्ञातम् । यद् एष नियोगेन सुहृदाम् उपरूपक-भिदां10 दान-केलि-कौमुदीं नाम भाणिकाम् अभिनेतुम् उद्यतोऽस्मि । तद् अत्र निजाभीष्ट-दैवतानुस्मरण-मङ्गलम् आचरेयम् । (इत्य् अञ्जलीं कृत्वा) नामाकृष्ट-रसज्ञः शीलेनोद्दीपयन् सदानन्दम् । निज-रूपोत्सव-दायी सनातनात्मा प्रभुर् जयति ॥7॥11 नटः: भाव पश्य पश्य -- गान्धार-ग्राम-गुरोस् तव गान्धर्व-विद्या-प्रबन्धेन कुरङ्ग-धर्मम् उपलम्भिता रसज्ञ-रत्न-मण्डली नात्मानम् अप्य् अनुसन्धातुम् असौ क्षमते |12

8प्रेम्ना ऊर्जिता प्रवलिता हंसान् अपि आत्मारामान् अपि शुद्धामृतां ब्रह्मानन्दाद् अपि । पक्षे स्पष्टम् । 9इयं नाट्य-कला नृत्य-वैदग्धी श्रेष्ठा राज्य-श्रीर् इव स्फुरति । अवगणितः तिरस्कृत-सन्धिभूमा सन्धि-बाहुल्यं यस्यां सा । मुख-प्रतिमुख-गर्व-विमर्ष-निर्वहणानां नाटकोक्त-पञ्च-सन्धीनां मध्ये भाणिकायाः प्रथम-पञ्चम-सन्धिभ्यां युक्तत्वात् । पक्षे पञ्चभिः सह प्रीत्या स्वकार्य-साधनार्थं सन्धिः स च बलवता राज्ञा नाद्रियत एव बलिष्ठानि सप्ताङ्गानि यस्यां सा । उपन्यासोऽथ विन्यासो विरोधः साध्वसं तथा । समर्पणं निवृत्तिश् च संहारश् चापि सप्तमम् ॥ इति नाट्ये सप्ताङ्गानि । पक्षे स्वाम्य्-अमात्य-सुहृत्-कोष-राष्ट्र-दुर्ग-बलानि चेति राज्य-सप्ताङ्गानि । परम-सुवृत्त्योर् भारती कैशिक्योर् युगेन आढ्यः पक्षे परम-सुवृत्ति-युक् आढ्यश् च ॥ 10उपरूपक-भिदां नाटक-विशेषां. 11नाम्नैव आकृष्टा रसज्ञा रसिकाः । रसज्ञा जिह्वाचयेन यस्य सः । शीलेन स्वचरितेन नन्दं श्री-व्रजेश्वरं सदा सताम् आनन्दं च उद्दीपयन् प्रकाशयन् निजरूपेण स्वसौन्दर्येण उत्सवं दातुं शीलं यस्य सः । पक्षे निजः स्वीयो रूपः मल्लक्षणो जनः तस्य उत्सव-दायी, सनातनो नित्य आत्मा श्री-विग्रहो यस्य । पक्षे सनातनो नाम आत्मा देहो यस्य सः । [Also found in UN, 1.1] yad उक्तं – सूत्रि-वाक्यं तद्-अर्थं वा स्वेति वृत्तम् इमं यदा । स्वीकृत्य प्रविशेत् पात्रं कथोद्घातः स कीर्तितः ॥ इति । 12गान्धारः सङ्गीत-निष्ठस् तृतीयो ग्रामः तत्र गुरोर् अध्यापकस्य गान्धर्वं गानं रसज्ञ-रत्न-मण्डली श्रेष्ठ-रसिक-श्रेणी ।

Page 4: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

सूत्रधारः: प्रकटित-ललितालङ्कृत-गान्धर्वेयं महा-विद्या । नान्दीमुखी न हि कथं रसिकेन्द्रा-नन्दिनी भविता ॥8॥13 नेपथ्ये: साधु भोः कुशीलवाचार्य तथ्यं कथयसि यदद्य नान्दीमुखी गान्धर्विकाम् आवेद्य रसिक-वृन्द-मौलेर् व्रजेन्द्र-नन्दनस्य चिरम् आनन्दाय भवित्री । सूत्रधारः: कथं वन-देवीयं वृन्दा सुबलेन सार्धम् इत एवाभिवर्तते । तद् अत्र नाट्ये नटान् नियुक्तमितः प्रयाव । (इति निष्क्रान्तौ)

प्रस्तावना14 ततः प्रविशति सुबलेन समं संकथयन्ती वृन्दा । वृन्दा: (साधु भोः कुशीलवाचार्येति पठित्वा) सुबल कथम् एतयापि मङ्गल-वार्तया त्वम् उत्फुल्ल-मुखो नाभिलक्ष्यसे । सुबलः: बुन्दे इमस्स पसङ्गस्स विसेस विण्णाण सुण्णदाए मुद्धो विअ जादोह्मि ता फुडं कहिज्ज-u |15 वृन्दा: अद्य राधा सखीभिर् मण्डित-सनीडा गोविन्द-कुण्ड-रोधसि मख-मण्डपे गुरूणाम् अभ्यनुज्ञया हैयङ्गवीनं विक्रेतुम् अभिक्रमिष्यति तद् आवेदयितुं नान्दीमुखी सान्दीपनेर् मातुर् उपदेशेन मुकुन्दम् उपलब्धा |16 सुबलः: (सानन्दम्) बुन्दे, एसा निहिलमाहुरी वरीअसी राहिआ कहं एत्थ लहुअम्मि अत्थे गुरुअणेहिं अणुण्णादा |17

13इयं भाणिका महा-विद्या महा-मन्त्ररूपा । प्रकटितं ललितालङ्कृतं सङ्गीत-निष्ठ-ललितालङ्कार-युक्तं गान्धर्वं गानं यस्याः सा । नान्दी मुखे यस्याः सा । पक्षे नान्दीमुखीति विशेष्य-पदम् । प्रकटिता ललितयालङ्कृता गान्धर्वा श्री-राधा यया सा । महती विद्या यस्याः सा । पात्र-प्रवेशार्थं कथोद्घात-संज्ञं नाम मुख्याङ्गम् इदम् । यद् उक्तं सूत्रिवाक्यं तद् अर्थं वा स्वेति वृत्तम् इमं यदा । 14अस्य प्रतिपाद्यस्य तीर्थं प्रस्तावनोच्यते प्रस्ताव-लक्षणम् । 15वृन्दे अस्य प्रसङ्गस्य विशेषविज्ञानशून्यतया मुग्ध इव जातोऽस्मि । तस्मात् स्फुटं कथ्यताम् । 16मण्डितं सनीडं निकटं यस्याः सा । समीपे निकटासन्न-सन्निकृष्ट-सनीडवद् इत्य् अमरः । सखीभिर् अलङ्कृत-पार्श्वा इत्य् अर्थः । 17वृन्दे, एषा निखिल-माधुरी वरीयसी राधिका कथं अत्र लघौ अर्थे गुरुजनैर् अनुज्ञाता ।

Page 5: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

वृन्दा: यद् अहनि हवनीयं हारि हैयङ्गवीनं स्वयम् इदम् उपहार्यं गोदुहाम् अङ्गनाभिः । उपहरण-करीणाम् अप्य् अभीष्टार्थ-सिद्धि- र्मुनिभिर् अभिहितास्य प्रक्रियेयं मखस्य ॥9॥18 सुबलः: एरिसो सो कस्स महन्तस्स महो |19 वृन्दा: सुगृहीत-नाम-धेयस्यानकदुन्दुभेः । सुबलः: महुपुरं मुक्खिअ कहं बणमज्झे तिणा आरम्भिदो जण्णो |20 वृन्दा: जीवति कंस-हतके कथं मथुरायां तस्य यज्ञ-सिद्धिः । अतस् तेनात्र भागुरिर् नाम गर्गस्य जामाता स्व-प्रतिनिधिर् न्यधायि । सुबलः: फुडं आहिआरिओ एसो जण्णो |21 वृन्दा: नहि नहि किन्तु शान्तिकोऽयम् । यत्र सुताद् अप्य् अधिकस्य मित्रसूनोः कृष्णस्य स्वपुत्रस्य च रामस्य निखिलानिष्ट-शान्तिः फलम् |22 सुबलः: (क्षणं विभाव्य सकौतुकम्) piabaassassa सुइरं hiaaööhidä सा गरिट्ठा केलि-घट्टाहिआरिदानुरूबस्स राधिआपहुदीहिनोत् दाणग्गहविलासस्स लालसा अज्ज च्चेअ सिड्ढा |23 वृन्दा: सुबल मद्-विधानाम् अपि निधानायते सा दान-लीला । तद् एहि मानस-गङ्गा-तीरम् अवतराव |24 (इत्य् उभौ तथा कुरुतः) सुबलः: बुन्दे वणन्तराले अकरालाणं मरालाण ध्वणीधोरणी धुणीडाहिणे सुनिज्जौ |25

18हवनीयं हवन-योग्यम् । तत् तु हैयङ्गवीनं यत् सद्यो गोदोहोद्भवं घृतम् इत्य् अमरः । 19ईदृशोऽसौ कस्य महतो मखः । 20मधु-पुरं त्यक्त्वा कथं वन-मध्ये तेनारब्धो यज्ञः । 21स्फुटं अभिचारिक एष यज्ञः । 22शान्तिकः शान्ति-प्रयोजनकः तद् अस्य प्रयोजनम् इत्य् अर्थे अध्यात्मादिभ्यष्टिकन् । 23प्रिय-वयस्यस्य सुचिरं हृदय-स्थिता सा गरिष्ठा केलि-घट्टाधिकारितानु-रूपस्य राधिका-प्रभृतिभ्यो दाण-ग्रह-विलासस्य लालसा अद्यैव सिद्धा । 24निधानं निधिः तद्वद् आचरति निधानायते । 25वृन्दे वनान्तरालेऽकरालाणां मरालानां ध्वनि-धारणी धुनी-दक्षिणे श्रूयताम् ।

Page 6: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

वृन्दा: नायं मरालानां ध्वनिः किन्तु पशुपाल-बाला-तुलाकोटीनाम्26 | (पुनर् निरूप्य सानन्दम्) शोणे मण्डित-मूर्ध्नि कुण्डलतया कॢप्ते दुकूलोत्तमे न्यस्तां स्वर्ण-घटीं वहन्त्य् अचटुलां हैयङ्गवीनोज्ज्वलाम् । दूरे पश्य तथाविधाभिर् अभितः स्मेरा सखीभिर् वृता राधा मानस-जाह्नवी-तट-भुवं स्वैरं परिक्रामति ॥10॥27 राधा: मानस-जाह्नवी-तट-भुवं स्वैरं परिक्रामति । सुबलः: अम्महे चञ्चलाहिं sahaaréhià पुणो पुणो उद्दीबिदाए राहिआए आहण्डल-कोअण्डल-दाए विअ जलद-मण्डली मण्डोज्जइ णिअ माहुरिण्ण बुन्दारई |28 वृन्दा: सुबल राधा-माधुर्यस्य गिराम् अप्य् अग्र-गामित्वाद् दूर-देशेऽपि साहसिक्यम् एवावधारयामि (इति मुखम् आनमय्य सापत्रपम्) अनालोच्य व्रीडां यम् इह बहु मेने बहु-तृणं त्यजन्न् ईर्षापन्नां मधुरिपुर् अभीष्टाम् अपि रमाम् । जनः सोऽयं यस्याः श्रयति न हि दास्येऽप्य् अवसरं समर्थस् तां राधां भवति भुवि कः श्लाघितुम् अपि ॥11॥29 भवतु । तथापि स्वगिरं वासयितुं तत् सौरभं किञ्चिद् उदञ्चयामि (इति सुबलम् अवलोक्य)30 भवतु मुख-मण्डलेन बलिना चन्द्रस्य पद्मस्य वा

26तुलाकोटिर् नूपुरः । 27शोणे दुकूलोत्तमे कथम्भूते कुण्डलतया कुण्डली-कृतत्वेन कॢप्ते मूर्धा येन तस्मिन् । तद् अपि एकं भूषणम् इव तत् न तु दूषणम् इति भावः । अचटुलां सुस्थिरः बृहत्-तिमिर-मण्डलोपरि-स्तोक-मार्तण्ड-मण्डलं तद्-उपरि-स्थिर-विद्युन्-मण्डलम् इव शिरसि शोभैवेति भावः ॥ दूरे पश्य तथाविधाभिर् अभितः स्मेरा सखीभिर् वृता 28अहो चञ्चलाभिः सहचरीभिः पुनः पुनर् उद्दीपितया राधिकया आखण्डल-कोदण्डलतया इव जलद-मण्डली मण्ड्यते निज-माधुर्येण वृन्दाटवी । पक्षे, चञ्चलाभिर् विद्युद्भिः सहचरीभिः सहगामिनीभिः । आखण्डल-कोदण्ड इन्द्रधनुः तच् च स्वरूपतः पीतवर्णम् अपि नीलवर्णारुणश्वेतादि किर्मीरितम् । दार्ष्टान्तिके विविधमणिभूषणादिवत्त्वेन तथात्वम्. 29यन् मल्-लक्षणं जनं निकृष्टम् अपि बहु यथा स्यात् तथा मेने । अभीष्टां प्रेष्ठाम् अपि रमां लक्ष्मीं तृणम् इव त्यजन् अत एव ईर्षापन्नां ईर्षावतीं सोऽयं मल्-लक्षणो जनः वृन्दारूपः यस्या दास्यम् अपि प्राप्तुं नार्हतीत्यर्थः । 30वासयितुं सुगन्धीकर्तुम् इति तद् वर्णयित्र्या मत्सरस्वत्या एव माहात्म्यं भविष्यति न तु वर्णनीयायास् तस्या इति भावः ।

Page 7: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

व्याक्षिप्ता सुषमेति केयम् अबुधैः श्लाघा विनिर्मीयते । यद् दूरेऽप्य् अनुभूय भूयसि सुधा शुद्धापि चन्द्रावली पद्माली च विसृज्य शीर्यति निजां सौन्दर्य-दर्प-श्रियम् ॥12॥31 सुबलः: एसो वि कित्ति तिए उक्करिसो |32 वृन्दा: सुबल गोवर्धन-मूर्धनि श्यामल-मण्डपिकायाः पृष्ठतः शिखण्ड-मौलिस् त्वयोपनीयतां । मया तु मनोहरम् आसां विहार-कौशलम् अवलोकयन्त्या शनैर् अवगन्तव्यम् (इति सुबलेन सह निष्क्रान्ता) |

विष्कम्भकः (ततः प्रविशति सखी-चतुष्टयेनासज्जमाना राधा) राधा: अम्महे वण-लेहाए लोअणलोहणिज्जदा33 | (इति संस्कृतम् आश्रित्य) ललिते पश्य पश्य । पद-ततिभिर् अलं कृतोज्ज्वलेयं ध्वज-कुलिशाङ्कुश-पङ्कजाङ्किताभिः । नखर-लुठित-कुट्मलावनाली किम् अपि धिनोति धुनोति चान्तरं मे ॥13॥34 ललिता (स्मित्वा): विसाहे पेक्ख पेक्ख । (इति संस्कृतेन) सदा सुधा-बन्धुर-वेणु-माधुरी विस्मारिताशेष-शरीर-कर्मणाम् । चिरं तिरश्चाम् अपि यत्र कानने मनः समाधेर् न कदाप्य् उदास्यते ॥14॥35 31षुषमा शोभा भूयसि बहुतरे दूरेऽपि किं पुनर् निकटे इति भावः । सुधा अमृतं मधु च चन्द्राणाम् आवलिः पद्मानाम् आली श्रेणी पक्षे चन्द्रावली यूथेश्वरी पद्माली लक्ष्मी समूहश् च तत्पक्षे सुधातोऽपि शुद्धा । 32एषोऽपि कियान् तस्या उत्कर्षः । 33अहो वनलेखाया लोचन-लोभनीयता । 34इयं वनालिर् वनश्रेणी वनरूपा सखी च । ध्वजाद्यैर् अङ्किताभिः पदततिभिः अलङ्कृता उज्ज्वला स्वाधीन-भर्तृकेवेति भावः । नखरेषु कृष्णस्य नखेषु लुठितं कुट्मलं तच्-चयन-काले यस्याः सा । पक्षे, नखराङ्कित-स्तना इत्य् अर्थः । धिनोति प्रीणयति कृष्ण-सम्भुक्त-स्व-सखीम् इव दृष्ट्वा सुखम् एव प्राप्नोतीत्य् अर्थः । धुनोति कम्पयति इति तद्-दर्शनेन ममाप्य् औत्सुक्योदयाद् इति भावः । कम्पः सात्त्विक-विकारः । 35स्मित्वेति वनाङ्क-दर्शनेनैव तवाद्य गाम्भीर्यं विगलितम् अभूत् । आस्तां तद्-वेणु-माधुरी-वार्तापीत्य् आह सदेति । तिरश्चाम् इत्य् अतिचपलानां ज्ञान-शून्यानाम् अपि समाधिश् चित्तैकाग्र्यं अतिदृढं अतिस्थिराणां ज्ञानवतीनाम् अपि भवतीनां चापल्यं विचार-शून्यत्वं च भावीत्य् अहो विपरीत-वैचित्री-कारित्वं वेणोर् अधुनापि भवत्य् अनुभूतम् एवेति भावः ।

Page 8: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

राधा (स्वगतम्): अबि णाम अतकिदं । आअदुअ हेअङ्गवीणोवहारिणीणं अम्भाण मग्गं अज्ज रुन्धिस्सदि बैन्दणन्दणो36 | (प्रकाशम्) हला ललिदे एह्निं पत्थाण-ओसरे ईसि विहसिअ किं भणिदं भवदी ए ॥37 ललिता: एव्वं भणिदं । अज्ज तुम्भाणं कोबि अऊरूब्बो उदन्थिदो दीसई लाहो |38 राधिका: ललिदे कधा-प्पसङ्गे पुच्छीअदु, सा महा-तापसी सब्बण्णा तत्त होदी पोण्णमासी |39 ललिता: किं तु पुच्छिदब्बम् |40 राधा: पुब्ब-भवे नन्दीमुही पहुदिहिं कीदिस महाब्बदं किदं त्ति |41 ललिता: एदाणं महाब्बद-कारिदा कधं तुए तक्किदा?42 राधा: हद्धी हद्धी । ऐ मुद्धे तुमं बि एव्वं पुच्छसि । जं तस्स मन्दान्दोलिद-maara-कुण्डल-किरण-पराअ-कन्दली-सुन्दरस्स मुहारविन्दस्स अच्चरिअं सिविणे बि सुदूरादो तुम्भादिसीण दुल्लह-gandhalaaà महा-माहुरी-maarandhaà णेत्तेन्दिन्दिरेहिङ् सब्बदा ताओ अणिअरिदं पिअन्ति । ता भणामि परमाहिट्टाणुवलम्भ-मुम्मर-जालिदाणं तुम्भाणं बि तत्थ महाब्बदे दिक्खा सब्बधा ज्जेह्व जुत्ता । जधा ताणं णान्दीमुही-पहुदीणं पहवी भाविणी भवे बि ण दुल्लहाभवे ॥43

36अपि नाम अतर्कितं आगत्य हैयङ्गवीनोपहारिणीनाम् अस्माकं मार्गम् अद्य रोत्स्यति व्रजेन्द्रनन्दनः । 37सखि ललिते इदानीं प्रस्थानावसरे ईषद् विहस्य किं भणितं भगवत्या । 38एवं भणितं अद्य युष्माकं कोऽप्य् अपूर्व उपस्थितो दृश्यते लाभः । 39ललिते कथा-प्रसङ्गे पृच्छतां महातापसी सर्वज्ञा तत्र-भवती पौर्णमासी । 40किं तत् प्रष्टव्यम् । 41पूर्व-भवे नान्दीमुखी-प्रभृतिभिः कीदृशं महाव्रतं कृतम् इति । 42एतासां महाव्रत-कारिता कथं त्वया तर्किता । 43हद्धी खेदे । अयि मुग्धे त्वं अपि एवं पृच्छसि । यत् तस्य मन्दान्दोलित-मकर-कुण्डल-किरण-पराग-कन्दली-सुन्दरस्य मुखारविन्दस्य आश्चर्यं स्वप्नेऽपि सुदूरतो युष्मादृशीनां दुर्लभ-गन्ध-लवं महा-माधुरी-मकरन्दं नेत्रेन्दिन्दिरैर् नेत्र-रूप-भ्रमरैस् ता नान्दीमुखी-प्रभृतयः सर्वदा अनिवारितं पिबन्ति । तद् भणामि परमाभीष्टानुपलम्भ-मुर्मुर-ज्वालितानां युष्माकम् अपि तत्र महाव्रते दीक्षा सर्वदैव युक्ता । यथा तासां नान्दीमुखी-प्रभृतीनां पदवी भाविनी भवेऽपि न दुर्लभा भवेत् । मुर्मुरस् तुषाराग्निः । युष्माकम् इति सख्यनैक्यात् । औत्सुक्यं तु स्वस्यैवातिशयितुं तास्व् आरोपितम् ।

Page 9: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

विशाखा: राहे नन्दीमुही पहुदिदो गोबकण्णा-गणादो किम्बा अबिसेसेण सब्ब गोउल-बासि-जणादो बि काबि एका महा-भाइणी किदमहाब्बद-लक्खा लक्खीअदि |44 राधा: (सोत्कण्ठम्) विसाहे, का क्खु एसा पुण्णवदीणं सिहामणी?45 ललिता: (स्वगतम्) तुअत्तो का ईदिसी अण्णा दुदीआ?46 राधा: सहि विण्णादं सच्चं कथेसि |47 (इति संस्कृतेन)

श्लाघ्यते कलित-केलि-काकली-व्याकुलीकृत-समस्त-गोकुला । श्री-हरेर् अधर-सीधु-माधुरामाद् इता मुरलिर् एव सेतरा ॥15॥48

ललिता: (सस्मितं) सच्चम् । मुरली-कूइद-तरली-किद-धीर-मणसा गोरी । उत्तम-बंस्-उप्पण्णा साराहिणा महा-सरस-मुहरा ॥ 16 ॥49 राधा: हला कीस हससि । मन्द-भाइणाबि इमिणा जणेन अप्पणो पणइ-जणाणां पसादादो तं मुह-मण्डलं दो तिण्ण बारं बि दिट्टम् अत्थि । तधाबि पैदिमादएण तिण्णा औरुब्बेण तस्स माहुरी महुणा hiaaà उम्महिअ तधा सब्बं विसुमारीअदि । जधा परिहाणेण पेक्खणं बि दुल्लहम् ॥50

44राधे नान्दीमुखी प्रभृत्तो गोपकन्या-गणतश् च किं वा अविशेषेण सर्व गोकुल-वासि-जनतोऽपि कापि एका महा-भागिनी कृत-महाव्रत-लक्ष्या लक्ष्यते । 45विशाखे, का खल्व् एषा पुण्यवतीनां शिखामणिः । 46त्वत्तः का ईदृशी अन्या द्वितीया । 47सखि विज्ञातं सत्यं कथयसि । 48कलिता गहना या केलिमय्यः काकल्यस् ताभिः । श्लेषेण कलिः कलहो लान्ति सर्वतो ददातीति तां सीधुर् मधु ततश् च मत्ता मुखरा जगद्-उद्वेजिकापि तपो-बलेन तथाभूताभवद् इति भावः । यद् वा, तया अतिसौभाग्येनैव अधर-मधु-पानं लब्धं तेन च सा उन्माद्य-भूती-कृता न तु तस्याः श्रेष्ठाया औत्पत्तिकः स स्वभाव इति भावः । 49 सत्यं, मुरली-कूजित-तरली-कृत-धीर-मानसा गौरी । उत्तम-वंशोत्पन्ना सारा-हीना महा-सरस-मधुरा । मुरली कीदृशी कूजितेन तरली-कृतं धीराणाम् अपि मानसं यया सा । राधा-पक्षे मुरल्याः कूजितेन तरलीकृतं धीरम् अपि मानसं यस्याः सा । गौरी अरुणा पक्षे पीता – गौरोऽरुणे सिते पीते इत्य् अमरः । उत्तम-वंशाद् वृक्ष-विशेषाद् अन्वय-विशेषाच् च उत्पन्ना सारेण अहीना युक्तेत्य् अर्थः । त्वचि सारत्वात् महा-सरसी च रसिका च सङ्गीत-रसिकत्वात् । पक्षे सा राही नाम सा राधा-नामेति भाषा-श्लेषः हास-रसे परिहास-रसे तत्-कर्तृतया तत्-कर्मतया मधुरा माधुर्य-वर्षिणीत्य् अर्थः । 50 श्लिष्टम् अर्थम् अवगम्याह हलेति कस्माद् धससि इति त्वयेदं श्लेषेण हास्य-मात्रं क्रियते मयि तद्-याथार्थ्यम् आलक्ष्येति भावः । मन्द-भागिनाप्य् अनेन जनेन आत्मानं प्रणयि-जनानां प्रसादात् तन्-मुख-मण्डलं द्वि-त्रि-बारम् अपि

Page 10: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

तपस्यामः क्षामोदरि वरयितुम् वेनुषु जनुर् वरेण्यम् मन्येथाः सखि तद् अखिलानां सुजनुषाम् । tapah-stomenoccair yad iyam urarïkåtya मुरली मुरारातेर् बिम्बाधर-मधुरिमानम् रसयति ॥17॥51

वृन्दा (प्रविश्य): ललिते कथं कथाभिनिवेशेन संरब्ध-हृदयाः शत्रु-ध्वज-वेदि-पदवीम् अधिरोहन्तम् अप्य् आत्मानं न जानीथ यूयम् ? सर्वाः (परावृत्त्य): सहि सच्चं कधेसि । जं गोअड्ढणो पुट्ठदो संवुत्तो । ता डाहिणे गोइन्द-कुण्ड-वट्टणी अणुवट्टम्भ |52 (इति तथा कुर्वन्ति) वृन्दा (अपवार्य): चम्पकलते पश्य पश्य --

ध्रुवं निखिल-माधव-प्रणयिनी-कदम्बाद् अलं विकृष्य विविधं विधिर् मधुरिमाणम् अत्यद्भुतम् । प्रभोः परम-तुष्टये निरमिमीत राधां मुदा यद् अत्र रमते हरिः परिहृतान्य-नारी-स्पृहः ॥18॥53

राधा (दक्षिणतः प्रेक्ष्य) अम्महे माणस-गङ्गाए उप्फुल्ले कमल-कलाबे रोलम्बानं काअली-कल-अलस्स कोमलदा |54 वृन्दा (साकूतं)

सरोजानां पुञ्जे मदकलम् अमुं पश्यत पुरः परागैर् आपिङ्गैः स्पुरद्-अधर-कायं मधुकरम् मुहुर् भ्रामं भ्रामं भ्रमर-रमणीर् यः सरभसं निरुद्धानो ध्वानोद्धति-विधूत-मूर्द्धा विहरति ॥19॥55

दृष्टम् अस्ति तथापि प्रकृति-मादकेन तेनापूर्वेण तस्य माधुरी-मधुना हृदयं उन्मथ्य तथा सर्वं विस्मार्यते । यथा प्रणिधानेन प्रेक्षणम् अपि दुर्लभम् । 51 श्लाघ्यते कलिल-केलि-काकलीति पद्येन व्यञ्जितम् एवार्थं सम्प्रत्य् अतितारतम्येनाभिधयैवाह तपस्याम इति । बिम्बाधरम् उररीकृत्य अत्र प्रकरणे सर्वत्र कान्त-विश्लेषेण जनितम् औत्सुक्यम् एव सञ्चारी तद्-अप्राप्ति-कारणस्य स्वायोग्यत्वस्य कल्पनया दैन्यं च स्थायित्-भावोऽनुराग एव अप्राणिन्य् अपि जन्म-लालसा तस्यानुभावः अतिशयेन संबद्ध-हृदयाः ग्रस्त-मनसः ॥ 52 यद् गोवर्धनः पृष्ठतः संवृत्तः । तद्-दक्षिणे गोविन्द-कुण्ड-वर्तिनीं अनुवर्तामहे वर्तनीं प्रस्थानम् ॥50॥ 53 परिहृतान्य-नारी-स्पृह इति सर्व-माधुर्यस्यैकत्र लाभाद् इति भावः ॥51॥ 54 अहो मानस-गङ्गाया उत्फुल्ले कमल-कलापे रोलम्बानां भ्रमराणां काकली-कलकलस्य कोमलता ॥52॥ 55 मद-कलं मत्तं अपिङ्गैः सम्यक् पीतैः स्फुरन् अधर-कायः कायस्योत्तर-भागो यस्य अत्र पराग-मधुकर-भ्रमर-रमणी-निरोध-ध्वानोद्धत्यपदेशेन पीत-वसन-कृष्ण-गोप-रमणी-निरोध-मिथो वाक्-कलयो भाविनोऽर्था ज्ञाप्यन्ते इत्य् उपन्यासोऽयं सप्तस्व् अङ्गेषु प्रथमम् अङ्गम् । यद् उक्तं उपन्यासः प्रसङ्गेन भवेत् कार्यस्य कीर्तनम् ।

Page 11: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

राधा (स्वगतम्): णुणं बुन्दाए किम्पि हिंयए कदुअ एदं बाहरीअदि । (प्रकाशम्) हला बुन्दे धण्णा ओ कुसुम-कोडि ओ जा ओ कान्तेण समं किलन्ति मन्द-भाइणीणं उण इमाणं सूरोबासिणीणं दूरादो क्खण बित्तस्स पेक्खणं सुदुल्लहति ॥56 (संस्कृतेन)

भवतु माधव-जल्पम् अशृण्वतोः श्रवणयोर् अलम् अश्रवणिर् मम । तम् अविलोकयतोर् अविलोकनिण् सखि विलोचनयोश् च किलानयोः ॥20॥57

वृन्दा: सखि राधे ! रात्रिन्दिवं दिव्य-लीलया दीव्यसि तथापि कथं निर्विद्य खिद्यसे?58 ललिता: हला राहे कधं मन्थरा बिअ लक्खीयसे ?59 वृन्दा:

हैयङ्गवीन-मृदुला त्वम् अतः कथं वा हैयङ्गवीन-कलसीं चलिता वहन्ती । हा मल्लिकार्पण-पदं व्यथते शिरस् ते मूर्धन्य् अमुं मम निधेहि कृपां विधेहि ॥21॥60

राधा: सहि कलसीत्र भारो ण मं मन्थराबेदि । पेक्ख भूरि भूसणाणं च्चेअ जाइं णिआरिदाए पसहं अप्पिदाइम् ॥ विशाखा: हला राहि क्खणं चिट्ठु सुट्ठु उद्भारेमि मण्डण-भारम् |61 (इति यथार्हम् उत्तारयति |) वृन्दा:

56 नूनं वृन्दया किम् अपि हृदये कृत्वा इदं व्याह्रियते । हला वृन्दे धन्याः कुसुम-कीट्यः भ्रमर्य इत्य् अर्थः । याः कान्तेन समं क्रीडन्ति मन्द-भागिनीनां पुनर् आसां सूर्योपासिनीनां दूरात् क्षणम् अपि प्रेक्षणं दुर्लभं तेन धर्म-कर्म-मूढायाः कीट-जातेर् अपि मनुष-जातिर् इयं देव-पूजा-परापि दुर्भगेति द्योतितम् ॥54॥ 57 अश्रवणिर् वाधिर्यं अविलोकनि रान्ध्र्यं आक्रोशे नञ्यनिर् इत्य् अनिः । विन्यासो नाम द्वितीयम् अङ्गम् इदम् । यद् उक्तं – निर्वेद-वाक्य-व्युत्पत्तिर् विन्यास इति कीर्त्यते इति ॥55॥ 58 रात्रिन्दिवम् इत्य् आदिकं वृन्दा-वचनं मिथ्या-कल्पितत्व-बुद्ध्या प्रत्युत्तरा-दानेनावगणितम् । 59 राधे कथं मन्थरा इव लक्ष्यसे । 60 भार-श्रम-जनितम् एव मान्थर्यम् अनुमिमाना वृन्दाह हैयङ्गवीनेति । मल्लिकार्पणस्यापि पदं स्थानं सत् तव शिरो व्यथते कृपां विधेहीति त्वद्-दुःख-दर्शनम् एव मम महद् दुःखं तद् अपाकुर्व् इति भावः । 61 सखि राधे क्षणं तिष्ठ सुष्ठु उद्भारयामि मण्डन-भारम् उत्तारयामीत्य् अर्थः ।

Page 12: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

त्रपते विलोक्य पद्मा ललिते राधां विनाप्य् अलङ्कारं । तद् अलं मणिमय-मण्डन-मण्डल-रचना-प्रयासेन ॥22॥62

राधा: हला बुन्दे, एत्थ जण्णे हेअङ्गवीणोबहारिणीणं हरिणी-णेत्ताणं सब्बङ्गारहस्स मण्डण-उलस्स मुणि-जणादो उबलब्धी सुणीअदि |63 वृन्दा: न केवलं मण्डन-कुलस्यैवोपलब्धिः किन्तु क्रियारम्भ एव निजाभीष्टानाम् अपि । तद् एभ्यः प्राञ्जलम् अञ्जलिः क्रियतां कामदेभ्यः शैलेन्द्र-तीर्थेभ्यः । (इति सर्वास् तथा कुर्वन्ति |)64 चम्पकलता: सहि चित्ते अदिचित्ता एसा निहिलजीअ-मण्डली-कुण्डिआकुलालस्स पुण्डरीअ-जोणिणो कुण्डेण मण्डिदा गिरिन्द-सिहर-त्थली डाहिणे रेहदि |65 चित्रा: सहि ईध ज्जेब्ब भत्ताणं बच्चह्लो हरि-राअ णामा णारायणो बसेदि |66 वृन्दा: पश्य पश्य ।

सखि बहुल-शिरस्त्वे भू-भृतौ चेह साम्य दधद् अपि गिरिर् अञ्चत्य् एष शेषाद् विशेषम् । अघरिपुर् अयम् अङ्के मूर्ध्नि यस्योदरे च प्रणयति रति-लीलाम् अद्भुताम् प्रेयसीभिः ॥23॥67

ललिता: (राधाम् अवेक्ष्य संस्कृतेन) –

62 राधाया भूषण-परिधापनं ललितया विपक्ष-रमणा-मुख-मोटन-मात्र-तात्पर्यकम् । तच् च तद् विनापि स्वतः-सिद्धम् इत्य् आह त्रपत इति । पद्मा चन्द्रा-सखी त्रपते स्व-सख्यास् तादृश-सौन्दर्यादर्शनाद् इति भावः । 63 सखि वृन्दे, अत्र यज्ञे हैयङ्गवीनोपहारिणीणां हरिणी-नेत्राणां सर्वाङ्गार्हस्य मण्डण-कुलस्य मुनि-जनाद् उपलब्धिः श्रूयते । तेन प्रकृति-मण्डन-कुलस्येदानीम् उत्तारम् एवोचितं कृपया ब्राह्मणैर् दास्यमानानां अतिसौभाग्य-साधकत्वात् तदानीम् एव श्रद्धया धारणेन भारत्वम् इति भावः । 64 क्रियया यञीय-हैयङ्गवीनोपहरण-रूपाया आरम्भ एव गमन-काल एवेत्य् अर्थः । तत् तस्माद् एभ्यो ब्रह्म-कुण्डादिभ्यः प्राञ्जलं प्रकट अभीष्ट-प्राप्त्य्-अन्तराय-विघातार्थम् अपि अञ्जलिः क्रियताम् । धृत-कनक-घटत्वेन शिरसा नमस्कर्तुम् अशक्यत्वात् अञ्जल्यैव नमस्क्रियताम् इति भावः । कामदेभ्य इति एष्व् एव स्थानेषु भवतीनाम् अभिलषणीय-काम-विलासो भावि नाति-दुर्लभ इति सूचितम् । 65 सखि चित्रे अतिचित्रा एषा निखिल-जीव-मण्डली-कुण्डिकाकुलालस्य पुण्डरीक-योनेर् ब्रह्मणः कुण्डेण मण्डिता गिरीन्द्र-शिखर-स्थली दक्षिणे राजते । 66 इत एव भक्तानां वत्सलो हरि-राय-नामा नारायणो वसते । 67 बहुल-शिरस्त्वे प्रचुर-फणत्वे बहु-शृङ्गत्वे च । अयं अघरिपुः श्री-कृष्णः पूर्णः । तस्य तुला नारायणोऽंश एव अस्य तु अङ्कादौ तस्य तु भोगेष्व् एव उदरे कन्दरादौ तस्य तु उदराद् बहिर् एव रति-लीलां तस्य तु शयन-मात्रं प्रणयति प्रीणयति स प्रणयं करोति मात्रं प्रेयसीभिस् तस्य तु कथञ्चिद् एकया पाद-संवाहिकया पद्मयैवेति शेषात् विशेषं अञ्चति प्राप्नोति तेनैतत् कन्दरादाव् एवाद्य रति-लीला-भाविनीति सूच्यते ।

Page 13: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

निविड-रुचिनि गण्ड-ग्राव-खण्डे गरिष्ठे सुरभिणि किर दृष्टिं गौरि गोवर्धनस्य सखि मृगमद-पङ्कैः सुष्ठु यत्रोपविष्टस् त्वद्-उरसि रसिकेन्द्रः पत्रवल्लीम् अलेखीत् ॥24॥68

चम्पकलता: (जनान्तिकं69 संस्कृतेन) सखि समाकर्ण्यताम् –

अयम् उपरि परिस्फुरद्-बलाका- ततिर् अनु चञ्चला-विलासः । अचल-शिरसु नील-मण्डपस्य द्विगुणयति द्युतिम् अम्बुदः स्व-धाम्ना ॥25॥70

ललिता: (सानन्दम्) – campaalade ण क्खु अम्बुदो पेक्ख । एसो कण्ठ-लम्बि बिप्फार-हारो पीताम्बरो गिरि-णिदम्बे आलम्बदि । ता पुप्फिदो अम्भाणं मणोरहसाहो |71 राधा: (वृन्दाम् अवेक्ष्य सकम्पं संस्कृतेन) –

उरीकुर्वन् गौरीं गिरि-शिखर-भाग् अम्बर-रुचिं जगद्-वंशे युञ्जन् मदन-घन-घूर्णाघुण-घटाम् । धृति-ध्वान्तं भिन्दन्न् अमृत-निधिर् इन्दीवर-दृशां दृशां बन्धुः कोऽयं विधूर् इव पुरस्ताद् उदयते ॥26॥72

वृन्दा: सखि राधे समाकर्ण्यताम् ।

समस्त-जगतीभुवां मृग-दृशाम् अभीष्टाशिषः समर्थम् अभिपूरणे किमपि दोलयन् दोर्-युगम् । असौ कुलज-वल्लवी-मदन-वेदनोन्मादन- व्रत-प्रणयिनोरसा रसिक-मौलिर् उद्भासते ॥27॥73

68 तत्रासम्भावना-निरासेन राधाम् आश्वासयितुं पूर्व-वृत्तां रति-लीलां स्मारयन्ती ललिताह निविडेति किर निक्षिप पत्र-वल्लीम् अलेखीद् इति तथैवाद्यापि लिखिष्यतीति विश्वस्ता भवेति भावः । 69 अन्योन्य-मन्त्रेण यत् स्यात् तज् जानन्ति जनान्तिकम् । 70 बलाका बक-पङ्क्तिः । चञ्चला विद्युत् । अम्बुदो मेघ इति क्रमेण हार-पीताम्बर-श्री-कृष्णेष्व् आरोपिताः । 71 चम्पकलते न खल्व् अयम् अम्बुदः पश्य एष कण्ठ-लम्बि-विस्फारित-हारः पीताम्बरो गिरि-नितम्बालम्बते । तत्-पुष्पितोऽस्माकं मनोरथ-शाखी । विरोधो नाम तृतीयम् अङ्गम् इदम् । यद् उक्तम् – भ्रान्ति-नाशो विरोधः स्याद् इति । 72 गिरि-शिखर-भाक् सन् अम्बर-रुचिं आकाशस्य कान्तिं गौरीं शुक्लां उरीकुर्वन् । पक्षे वस्त्र-कान्तिं गौरीं पीतां जगद् एव वंशस् तत्र मदन-घूर्णैव घुनः तत्-समूहः पक्षे चन्द्रिका-स्पर्श एव वंश-जातौ घुन उत्पद्यते इति लोक-प्रसिद्धेः । अत्र मदन-घूर्णेत्य् उन्मादः । धृति-ध्वान्तम् इति चापल्यम् । दृशां बन्धुर् इत्य् औत्सुक्यम् इति सञ्चारि-भाव-त्रयम् ।

Page 14: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

राधा: (सविस्मयं संस्कृतेन)

प्रपन्नः पन्थानं हरिर् असकृद् अस्मन्-नयनयोर् अपूर्वोऽयं पूर्वं क्वचिद् अपि न दृष्टो मधुरिमा । प्रतीकेऽप्य् एकस्य स्फुरति मुहुर् अङ्गस्य सखि या श्रियस् तस्याः पातुं लवम् अपि समर्था न दृग् इयम् ॥28॥74

वृन्दा:

यदा यदा पश्यसि माधवं पुरस् तदा तदैवास्य वदस्य् अपूर्वताम् । नवः सदा स्यात् किम् अयं तवाथ वा रागोन्मदे विस्मयतः किम् अक्षिणी ॥29॥75

(ततः प्रविशति मधुमङ्गल-सुबलार्जुनादिभिर् उपास्यमानो नान्दीमुखीम् अभिपृच्छन् कृष्णः |) कृष्णः (सकौतुकम्) :

गोवर्धन-गिरिम् उपेत्य कटाक्ष-बाणान् कर्ण-स्फुरन्-मणिशिलोपरि सङ्क्षुवाना । का भ्रू-धनुर्-धुवन-सूचित-लुञ्चनेयं व्यग्रीकरोत्य् अहह माम् अपि सम्भ्रमेण ॥30॥76

(पुनर् निरूप्य) –

तार-श्रिया मूर्च्छित-वल्गु-रागा विस्तारयन्ती श्रुति-पालि-भूषाम् । कलाञ्चिता हन्त मयोपलब्धा स्वराधिकेयं परिवादिनीव ॥31॥77

73 मदन-वेदनया उन्मादनम् एव व्रत तद् एव प्रणयितुं शीलम् अस्य तेन उरसा वक्षसा इति वक्षः-स्थलं दर्शयति । 74 असकृद् अनुवारम् एव नयनयोः पन्थानं प्रपन्न एव एकस्याप्य् अङ्गस्य प्रतीके एकस्मिन्न् अवयवेऽपि या श्रीः स्फुरति तस्याः श्रियः शोभायाः लवं लेशम् अपि पातुम् इयं दृङ्-मदीया न समर्था तेन तया शोभा-लव उत्तरङ्गया उपचितया मुहुर् विप्लुतेयं पातुम् असमर्था व्याकुलायते इति भावः । अयम् अनुराग एव सदानुभूत-वस्तुनोऽप्य् अननुभूतत्व-मनन-मयः । 75 नवः सदा स्याद् इति रागोन्मद इत्य् आभ्यां तस्य नित्य-नवत्वं सम्भवे शश्वत् तथा भानं भवेत् किम् उत द्वयोर् इति द्योतितम् । 76 कर्णे स्फुरन्ती या मणि-शिला कुण्डल-गता तस्या उपरि संक्ष्णुवाना तेजयन्ती मद्-धृदयम् एव लक्ष्यीकृत्य व्यद्धुम् इति भावः । तत्-प्रयोजनं स्वयम् एवोन्नयन्न् आह भ्रू-धनुः कम्पन-मात्रेणैव सूचितं लुञ्छनं मत्-सर्वस्वापहरणं यया सा अतो मद्-धैर्य-धनं प्रत्यक्षम् एव वन-मध्ये बलाद् धरिष्यन्तीयं वा जनिमत्-फुत्कार-शङ्कया प्रथमं बाणांस् तेजयति किं च तत्-तेजनं दर्शयन्त्य् एवेयं माम् अपि सर्व-जगद्-धैर्य-सर्वस्व-हारिणम् अपि व्यग्रीकरोति तैर् बिद्ध्यन्ती सती किं करिष्यति तन् न जाने इति भावः ।

Page 15: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

नान्दी: गोउलानन्द तुम्भ पासे चिट्ठन्तीं मां जाब इमाओ ण पेक्खन्ति क्खणं ताब पच्छण्णा होमि । (इति तथा स्थिता) |78 कृष्णः: हन्त सखायस् तूर्णम् आध्मायतां भवद्भिर् महा-घट्टाधिकाराभि-व्यञ्जकं शृङ्गादि-वादित्रं मयापि बिम्बाधरे वंशी निधेया । (इति सर्वे तथा कुर्वन्ति |) वृन्दा: (स्वगतम्): कथम् एताः केलि-मुरली-रवाकर्णनेन विघूर्णित-मूर्धानस् तरून् मुहुर् धारयन्ति । (इति समन्ताद् अवलोकयन्ती)

वेणोर् एष कल-स्वनस् तरु-लता-व्याजृम्भणे दोहदं सन्ध्या-गर्ज-भरः पिक-द्विज-कुहु-स्वाध्याय-पारायणे । आभीरेन्दु-मुखी-स्मरानल-शिखोत्सेके सलीलानिलो राधा-धैर्य-धराधरेन्द्र-दमने दम्भोह्लिर् उन्मीलति ॥32॥79

कृष्णः: (राधायाम् अपाङ्गं निक्षिप्य सानन्दम्) –

वक्त्राम्भोजम् उदात्त-नर्म-वचसा सख्यं विनिर्मित्सते मैत्रीं भङ्गुर-वीक्षितेन नयन-द्वन्द्वं क्रमाद् ईप्सति । लीला-मन्द-गतेन पाद-युगम् अप्य् आरिप्सते सङ्गमं राधायाः स्मर-बान्धवेन वयसा देहेऽद्य सन्धित्सति ॥33॥80

77 विटङ्कः कपोत-पालिका परिवादिनी सप्त-तन्त्री वीणेव स्वराधिकेयम् उपलब्धा । पक्षे स्वरैः षड्जाद्यैर् अधिका तारो मुक्ताहारः उच्चशन्दश् च तस्य श्रिया शोभया सम्पत्त्या च मूर्च्छितः वर्द्धितः एकविंशति-मूर्च्छना-प्रापितश् च । वल्गुः शोभनो रागोऽभिलाषो वसन्तादि-रागश् च यस्यां सा श्रुतिः पाल्याः कर्ण-प्रदेशस्य पालिः कर्ण-लताग्रे च इति मेदिनी । द्वात्रिंशति-श्रुति-समूहस्य च भूषां विस्तारयन्ती कलाभिः कलेन मधुरास्फुट-ध्वनिना च अञ्चिता पूजिता तार-श्रिया नयन-कनी-निका-शोभया सूचितानुरागा इति वा । 78 गोकुलानन्द युष्मत्-पार्श्व-तिष्ठन्तीं मां यावद् इमा न प्रेक्ष्यन्ते क्षणं तावत् प्रच्छन्ना भवामि स्वीय-सूचकता दोषाच्छादनार्थम् इति भावः । 79 दोहदम् औषध-विशेषः । दम्भोलिर् वज्रः । तर्व्-आदीनां यथा-क्रमं हर्ष-मौनौत्सुक्य-चापल्यानि कुर्वन्न् अपि आकाशादीनां इव पूर्व-पूर्व-धर्माणाम् उत्तरोत्तरेषु सम्भाराद् राधाया हर्षादीनि चत्वार्येव युगपद् एव विस्तारयतीति भावः । 80 राधाया देहे स्मर-बान्धवेन यौवनेन वयसा सह सन्धातुं सन्धिं कर्तुम् इच्छति सति बाल्य-वयसाक्रमत उपेक्षमाणत्वेन निःसहायतया स्थातुम् अशक्यतया विचार्य प्रबलेन प्रबल-सहायेन यौवनेनैवात्म-रक्षणार्थं स्वस्मिन्न् अधिकारं तस्मै दित्सति सतीत्य् अर्थः । वक्त्राम्भोजं कर्तृ उदात्तेन कृपौदार्य-माधुर्यादि-गुण-मयेन नर्म-वचसा सख्यं स्व-सर्वस्वार्पणेन विनिर्मातुं इच्छति बाल्य-सहचर-प्रहसित-बहु-व्यर्थालापेनोपेक्ष्यमाणत्वाद् इति भावः । उदात्तः स्वर-भेदे वाचान्तरे दया-त्यागादि युक्ते चेति मेदिनी । तथैव भङ्गुर-वीक्षितेन ऋज्व्-अवलोकनस्य प्रोषितत्वाद् इति भावः । मैत्रीम् ईप्सति प्राप्तुम्

Page 16: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

राधा: (प्रयत्नाद् आकार-गुप्तिम् अभिनयन्ती साचि-कन्धरम् अपवार्य81 संस्कृतेन)

कुवलय-युवतीनां लेहयन्न् अक्षि-भृङ्गैः कुवलय-दल-लक्ष्मी-लङ्गिमाः स्वाङ्ग-भासः । मद-कल-कलभेन्द्रोल्लङ्घि-लीला-तरङ्गः कवलयति धृतिं मे क्ष्माधरारण्य-धूर्तः ॥34॥82

कृष्णः: (शृङ्गाद् अवरोहणं नाटयन् राधाम् अवलोक्य सानन्दम्)

स्थूले राधिकया पयोधर-युगे हारः प्रसादीकृतः ख्याते बालतया कचे च कुटिले मौलिर् वितीर्णोऽनया । विन्यस्तं श्रुति-सेविनोर् अपि मसी-मालिन्यम् एवानयोर् इत्य् अक्ष्णोर् द्वयम् ईर्षया मृगदृशः शङ्के मुमोचार्जवम् ॥35॥83

ललिता: (अपवार्य) हला राहे ओअरदि एसो हठिल्ल दारहडो वणिज्जा महासत्थ-बाहणाहो । ता अपेक्खन्तीओ बिअ सविसम्भं चलम्भ |84 राधा: सहि लहु लहु जाहि जं एसा फुडिदोबल-मण्डली बन्धुरा बसुन्दराधरतडी |85 (इति स-दृष्टि-क्षेपं परिक्रामति)

इच्छति आरिपस्ते आरब्धुम् इच्छति लीलामन्द-गतेनेति द्रुत-चपलस्य सहसी तिरोधानाद् इति भावः ॥77॥ 81 अपवार्येति अन्यस्य रहस्य-कथनं तद्-अनाकर्णितम् अपवारणम् । यद् उक्तं – रहस्यं कथ्यतेऽन्यस्य परावृत्त्यापवारितम् इति ॥78॥ 82कुवलयं भू-मण्डलं तत्रत्यानां युवतीनाम् अक्षिण्य् एव भृङ्गास् तैः स्वाङ्ग-भासो निजाङ्ग-शोभा लेहयन् स्वादयन् । कीदृशीः कुवलयस्य नीलोत्पलस्य दलानां लक्ष्मीतोऽपि लङ्गिमा मनोहरत्वं यासां ताः । अनो बहुव्रीहौ इति डाप् (Päë 4.1.12) | तत्र "गति-बुद्धीत्य्" (Päë 1.4.52) आदिना न कर्मत्वं लिहेर्" आस्वादनार्थत्वेऽपि प्रत्यवसानार्थताभावात् प्रत्यवसानस्य गलाधः करणार्थत्वात् । लेहनस्य तु तद् विना भावस्याभावात् यथा गोभिर् वत्सा लेलेह्यमाना अभूवन् । अत्र स्वार्थान्तर-संक्रमित-वाच्य-ध्वनिनैव तथात्वं वस्तुतस् तु अक्षि-पक्षे गलाधः-करणस्य प्रसङ्ग एव नास्ति भृङ्ग-पक्षेऽपि नीलोत्पल-दल-शोभानां न तथा-करणं किन्तु सौरभ्य-वहन-मात्रम् अपि मे धृतिं कवलयति न पुनर् मय्य् एव दोष इति भावः । 83स्थूले स्थौल्यवति श्लेषेण जडे । त्रिषु स्थूले जडेपि चेत्य् अमरः । मौलिश् चूडामणिः । श्रुति-सेविनोः कर्ण-पर्यन्त-गामिनोः श्लेषेण वेदाभ्यास-रतोः । 84 अवतरत्य् एष हठिलतारभटी वणिज्य-महा-सार्थवाहनार्थः । तस्मात् अपेक्ष्यमाणा इव वयं सविश्रम्भं चलामः । अन्यथाऽस्यावज्ञायां व्यञ्जितायां तां स्व-विषयां ज्ञात्वाऽस्मानयनम् अधिकम् उद्वेजयिषति इति भावः । इवेति प्रेक्षणस्य तद्-अविज्ञात-मात्रत्वस्य विवक्षया ॥81॥ 85 सखि लघु लघु याहि यद् एषा स्फुटितोपलम-मण्डली-बन्धुरा वसुन्धराधर-तटी ॥82॥

Page 17: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

कृष्ण: सखे सुबल कथम् aasmän अवमत्य चलितुं प्रवृत्ता एव सलीलम् अमूर् अमूक-मञ्जीरा मञ्जु-भाषिण्यः । ततस् तूर्णम् अर्जुनेन सार्धम् अमूषां घटस्व व्याघोटनाय |86 सुबलः: (सत्वरं सार्जुनः परिक्रम्य) हन्त सगब्बाओ गब्ब-vikkaaëéo कहं घट्ट-चत्वरनाहं अनादरन्तीओ स्वच्छन्दं गच्छन्ति होदीओ । ता बाहुडिअ सुट्ठु णं पबोहेन्तु |87 सर्वाः: (प्रकामम् अश्रुतिम् अभिनीय सावहेलं चलन्ति |) सुबलः: (धावन्न् उच्चैः) हंहो अप्पणो माहाप्पं मा हरेध तूण्णं पराबट्ठेध |88 सर्वाः: (स-निर्वेदम् इव परावृत्य) भोः पुट्ठ-मांसाद कधं तुए परावट्टिदह्म |89 सुबलः: पढमं दाव क्खोणी बिलग्गमत्थआ वन्दन्तु महा-घट्ट-दानिन्दं होदीओ |90 विशाखा: (स-स्मितम्) किं बन्दणारिहो ण होदि बल्ल-ईन्दनन्दनो । किन्तु लोओत्तरस्स जण्णस्स हेअङ्गबीणोबहरणे आरब्धब्ब-दाणं अह्माणं बम्भणेदर-बन्दणं bhaavadée णिसिद्धम् ॥87॥91 अर्जुनः: विसाहे एसो बुन्दा-अणुभूबिन्दार ओ अह्म महादाणन्दो बिदाणिं आरब्धब्बदा बट्टदि । ता ब्बदिणीहिं ब्बदिणोऽस्स बन्दणे दूषणं नत्थि ॥92 ललिता: कीदिसं तं ब्बदम् ॥93

86 अमूक-मञ्जीरेति महादानी महाराजस्य ममाग्रे वादित्र-वादन-पूर्वकम् आसां गमनं स्व-महा-गर्वं मदनादरं च सूचयतीति भावः । व्याघोटनाय परावर्तनाय ॥83॥ 87 हन्त स-गर्वा गव्य-विक्रयिण्यः कथं घट्ट-चत्वर-नाथम् अनाद्रियमानाः स्वच्छन्दं गच्छन्ति भवत्यः । तस्माद् व्यावृत्त्य सुष्ठु नोऽस्मान् प्रबोधयन्तु । 88 अहो आत्मनो माहात्म्यं माहरत तूर्णं परावर्तयत ॥84॥ 89 भोः पृष्ठ-मांसाद कथं त्वया परावर्तिताः स्मः । क्रूराभिधायी पुरुषः पृष्ठ-मांसाद उच्यते ॥85॥ 90 प्रथमं तावत् क्षौणी-विलग्न-मस्तकाः सत्यो वन्दन्तां महा-घट्ट-दानीन्द्रं भवत्यः ॥86॥ 91 किं वन्दनार्हो न भवति वल्लवेन्द्र-नन्दनः । किन्तु लोकोत्तरस्य यज्ञस्य हैयङ्गवीनोपहरणे आरब्ध-व्रतानम् अस्माकं ब्राह्मणेतर-वन्दनं भगवत्या पौर्णमास्या निषिद्धम् । साध्वसं नाम चतुर्थम् अङ्गम् इदम् । यद् उक्तं – मिथाख्यानं तु साध्वसम् इति ॥87॥ 92 विसाखे एष वृन्दावन-भू-वृन्दारकोऽस्मन्-महा-दानीन्द्रोऽपि इदानीम् आरब्धवतो वर्तते तद्-व्रतिनीभिर् व्रतिनो वन्दने दूषणं नास्ति । 93 कीदृशं तद् व्रतम्? ॥88॥

Page 18: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

कृष्णः: (सस्मितम्) नित्यम् अबलार्बुद-द्विज-वसन-दानं महा-व्रतम् ॥94 ललिता: तदो जुत्ता एसा घट्टहिआरिदा । जं इदिसीए mahäpaabée समारोहणं बिणा णिअ महाब्बदस्स रक्खणं दुक्करम् |||95 कृष्णः: (विहस्य पुरः पश्यन्) सखे मधुमङ्गल श्रूयताम् ।

अभ्युक्ष्य निष्कं पतयालुना मुहुः स्वेदेन निष्कम्पतया व्यवस्थिता । पञ्चालिका कुञ्चित-लोचना कथं पञ्चालिका-धर्मम् अवाप राधिका ॥36॥96

मधुमङ्गलः: (कृष्णस्य कर्णे निभृतोक्ति-मुद्राम् अभिनयन् उच्चैः) भोः पिअ-baassa दिट्ठिआ बड्ढसे पेक्ख गब्बिद-सही-सहिदा सज्झसेन खम्भिदा राही |97 वृन्दा: (सस्मितम्) –

मृगाधिपति-मध्यमः कठिन-पीवर-क्रोड-भाक् भुजङ्गम-भुज-द्वयस् त्वम् असि पुण्डरीकेक्षणः । अतः कथय साध्वसं न भवतः कथं विन्दताम् असौ पुरुष-कुञ्जर प्रकृति-भीरुर् एणेक्षणा ॥37॥98

94 नित्यम् अबलेति अबलेभ्यो वस्त्राद्य्-उपार्जनाऽसमर्थेभ्योऽर्बुद-सङ्ख्य-विप्रेभ्यो वसन-प्रदानम् । पक्षे अबलाब्बुदानां दशकोटि-सङ्ख्य-युवतीनां द्विज-वसनानां ओष्ठाधराणां दानं खण्डनं ओष्ठ-धरो तु रदन-च्छदौ दशन-वाससी इति दन्त-विप्राण्डजा द्विजा इत्य् अमरः दो अवखण्डने ॥89॥ 95 ततो युक्ता एषा घट्टाधिकारिता यद् इदृश्या महा-पदव्याः समारोहणं विना निज- महा-व्रतस्य रक्षणं दुष्करम् । पुर-ग्रामादौ भव्य-जन-समाजे पराङ्गनार्बुद-वर्षणस्य दुःशक्यत्वात् इति भावः ॥90॥ 96 अधर-खण्डन-श्रवणोद्धुद्ध-स्मर-विकारां राधां जानन् तत्-सखीस् तथाभूत-स्वज्ञानं ज्ञापयन्न् अपि तदात्वोचिताम् अवहित्थाम् आलम्बमानः पृच्छति । अभ्युक्ष्येति निष्कं पदकं अभ्युक्ष्य पतयालुना पतन-शीलेन स्वेदेन तथा निष्कम्पतया स्तम्भेन च विशेषेण अवस्थिता विशिष्टेत्य् अर्थः । तस्याः औत्सुक्योत्थं जाड्यं जानन्न् अप्य् अपह्नुत्य साध्वसत्वं बोधयन्न् आह पञ्च आल्यः सख्यः यस्याः सा इति वृन्दाप्य् एका सखी तया सहइकीकृत्योक्तिः स-सहायापि प्रथमं ku¸icita-लोचना भीता तः पञ्चालिका-धर्मं पुत्तलिका-स्वभावं कथम् अवाप व्रीडोत्थम् अपि लोचन-कुञ्चनं भयोत्थत्वेन प्रकाशितम् । पञ्चालिका पुक्त्रिका स्याद् इत्य् अमरः ॥91॥ 97 निभृताया उक्तेर् मुद्राम् एव न तूक्तिम् इत्य् अथ तया तु एषा त्वा महादानीन्द्रं वञ्चयित्वा बहु-द्रव्याणि नीत्वा गच्छतीति साध्वसाद् अनुमीयते इति चौरस्य लक्षणम् एवैतद् इति तत् सखीर् ज्ञापयति । प्रिय-वयस्य दिष्ट्या वर्धसे इति तया अन्वेषणीयं लक्षणं इयं साध्वसेनैव प्रकटीकरोतीति भावः । यतः सखी-सहितापि साध्वसेन स्तम्भिता ॥92॥

Page 19: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

ललिता: ललिदा-पालि-दाणं गोआलिआणं कहिंबि bhaasaddo बि कण्ण-कुहरं ण गदो । तहबि इमस्स गोउल रक्खण-ब्बदस्स अह्मराअकुमरस्स पुरदो कीदिसं bhaaà णाम |99 कृष्णः: ललामाङ्गि ललिते ललितं ब्रवीषि । तद् इमां सखी-मण्डलेन सार्धं पाण्डुर-शिलाम् अध्यास्य समुदाचारम् अवधारय |100 ललिता: गोउलजुअराअ पेक्ख आरोहदि bhaabanto चण्डमऊहो gaaëa-मण्डलं ता आपुच्छन्तु तुमं तुरिअं जण्ण-मण्डबोबलम्भणस्स |101 कृष्णः: (भ्रुवोर् आघूर्णेन मधुमङ्गलं व्यापारयति) मधुमङ्गलः: ललिदे अज्ज तुह्माहिन्तो सुलुक्कं गेह्निदुं ण क्खु जुक्तम् । जं सङ्गबे हेअङ्गब-भार-भंगुर-मज्झमा ओ अप्पसिणिद्धा ओ होदी ओ घट्टे आअदुअ बट्टन्ति । ता रित्ततुण दूसण-णिबारणात्थं किम्पि थोअं अणुमण्णिअ जहसोक्खं जान्तु |102 विशाखा: अम्महे अदिट्ठ-पुब्बं हि क्खु गोअड्ढणे घट्ट-दाणम् |103 कृष्णः: विशाखे सत्यं व्याहरसि, भवद्-विधा खलु कथं द्रक्ष्यन्ति यद् अद्यापि पश्यन्त्योऽपि न पश्यन्ति ।

98 वृन्दा सस्मितम् इति तद्-अवहित्था ज्ञान-सूचकं स्मितम् । मृगाधिपतिः सिंहः । क्रोड-पक्षे वराहः । पुण्डरीकेक्षणः पक्षे व्याघ्रेक्षणः । व्याघ्रेऽपि पुण्डरीको ना इत्य् अमरः । एणेक्षणेति अस्या दृग् हरिणी सिंहादीन् दृष्ट्वा बिभेति तेन च तव मध्याङ्गादि माधुर्यम् एव एतद्-दृशास्वादितम् एव तत् स्वादनोत्थ एवासौ विकार इति द्योतितम् ॥93॥ 99 ललिता-पालितानां गोपालिकानां कस्मिन्न् अपि भय-शब्दोऽपि कर्ण-कुहरं न गतः । तत्राप्य् अस्य गोकुल-रक्षण-व्रतस्यास्मद्-राज-कुमारस्य पुरतः कीदृशं भयं नाम ॥94॥ 100100 हे ललामाङ्गि भूषिताङ्गि इति बहु-विध-भूषण-परिधानस्यैवायं गर्वः तद्-गर्व-खण्डनाय मया स्व-हस्तेनैव भूषणान्य् उत्तारितान्य् अद्य भविष्यन्तीति भावः । यद् वा हे ललामाङ्गि आसां राधादीनां तवाङ्गम् एव ध्वज-भूतं तद् अद्य तवोत्कर्षासहिष्णुना महा-दानिना मया शुल्कार्थम् एव धर्षित भविष्यतीति भावः । ललामं पुच्छ पुण्ड्राश् च भूषा प्राधान्य-केतुष्व् इत्य् अमरः । 101 गोकुल-युव-राज पश्य आरोहति भगवान् चण्ड-मयूखो गगन-मण्डलं तस्माद् आपृच्छेमहि त्वां त्वरितं यज्ञ-मण्डपोपलम्भनस्य ॥96॥ 102 ललिते अद्य युष्मत्तः शुल्कं गृह्णीतुं न खलु युक्तम् । यत् सङ्गवे-काल एव हैयङ्गवीन-भार-भर-भङ्गुर-मध्यमा आत्म-स्निग्धा भवत्यो घट्टे आगत्य वर्तन्ते । तस्माद् रिक्तत्व-दूसण-निवारणार्थं किम् अपि अल्पं अनुमन्य यथा सुखं यान्तु । अल्पार्थे थोअं शब्दः । अनुमन्य अनुमति-पूर्वकं दत्त्वेत्य् अर्थः । 103 अहो अदृष्ट-पूर्वं हि खलु गोवर्धने घट्ट-दानम् ।

Page 20: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

ललिता: (जनान्तिकम्) हन्त सहीओ पढमं साम-घट्टना ज्जेब्ब जुत्ता |104 सर्वाः: सुट्ठु भणासि । ललिता: (स-प्रश्रयम् अभुपेत्य) गोउलाणन्दण एक्कग्गामबासिसु बिसुद्ध-पैदीसु मादिस-जनेसु ण जुत्तं किर सु-सिलोअस्स सल्-लोअ-मौलिणो तुह्मादिसस्स पातिउल्लाअरणं ता अणुजाणीहि तुरिअम् |105 कृष्णः: (स-कारुण्यम् इव) हन्त सुकुमारि सुष्ठु निर्बध्नता दुरन्त-शासनेन तेनाटवी-चक्रवर्तिनात्र घोरे घट्ट-कर्मणि नियुक्तोऽस्मि किम् अस्वैरी करिष्ये |106 विशाखा: किं क्खु कंसेन |107 कृष्णः: नहि नहि । विशाखा: तदो केण |108 कृष्णः: क्रीडा-कटाक्ष-च्छटा-निर्धूत-कंसादिना महा-मन्मथाभिधेन । ललिता: अम्मो कहिम्पि ण सुणिदो एस महा-मम्मह णामा चक्कबट्टी |109 मधुमङ्गलः: (साट्टहासम्) ही ही अच्चरिअं अच्चरिअं महा-मम्महो बि इमाहिं ण सुणिदो महा-कड पद-मङ्जरी णाम जस्स राअधाणी महुमुह महाबल vijaa प्पमुहा जस्स अमच्चबरा उत्तमारामाबली जस्स vihärapaam |110

104 हन्त सख्यः प्रथमं साम-घटना एव युक्ता ॥98॥ 105 गोकुलानन्दन एक-ग्राम-वासिषु विशुद्ध-प्रकृतिषु मादृश-जनेसु न युक्तं किल सुश्लोकस्य सल्-लोक-मौलेर् युषादृशस्य प्रातिकूल्याचरणं तद् अनुजानीहि त्वरितम् । 106 हन्तेति अनुकम्पायां हे सुकुमारीति यथा तव अङ्गस्य सौकुमार्यं तथा वचनस्यापि किन्तु साम्प्रतं ममाङ्गीकृतस्यास्य घट्ट-कर्मणस् तद्-वैपरीत्यम् एवेत्य् आह सुष्ठ्व् अति सुष्ठु निर्बध्नता इति यस् तस्य निर्बन्धः स केनाप्य् अन्यथा कर्तुम् अशक्य इति भावः । अस्वैरी अस्वतन्त्रः । 107 किं खलु कंसेन । 108 तदा केन ॥100॥ 109 अम्मो इति सचकिताश्चर्ये अहो क्वापि न श्रुत एष महा-मन्मथ-नामा चक्रवर्ती ॥101॥ 110 आश्चर्यम् आश्चर्यं महा-मन्मथोऽप्य् आभिर् न श्रुतः महा-कटके प्रमद-मङ्जरी नाम यस्य राजधानी । मधु-मुख-महा-बल-विजय-प्रमुखा यस्यामात्य-वरा उत्तमा रामावली यस्य विहार-पदम् । राज-पक्षे कटकः सेना-सन्निवेशः कन्दर्प-पक्षे गोवर्धन-नितम्बः वक्ष्यमाण-प्रकारेण स च महा-मन्मथ कृष्ण एव । अतएव राज-पक्षे मधुमुखादयः स्पष्टार्थाः पक्षे मधु-शब्दो मुखे आदौ यस्य स मधुमङ्गं इत्य् अर्थः । महाबल इति महत् सुशब्दयोर् ऐक्यात् सुबल इत्य् अर्थः । विजय स्पष्टार्थ एव उत्तमा रामावली उपवन-श्रेणी पक्षे रामा-श्रेणी ॥102॥

Page 21: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

कृष्णः: किं बहुना सन्ततम् अमी कुरङ्ग-भृङ्ग-कोकिलादयोऽपि यस्य निदेश-चारिणश् चारताम् अङ्गी कुरुते । चम्पकलता: (साच्छुरितम्) ललिदे अदो दाणं अपरिहरन्तो बि बैन्दणन्दणो तुए णासुइदब्बो जं परिदो चोर-चक्क-बट्टिणो चरा चरन्ति |111 कृष्णः: ललिते नीतिज्ञासि तद् अत्र कुम्भाननवरोप्य निरूपयन्तु भवत्यः शुक्ल-कृत्यम् |112 विशाखा: मोहन घट्टपाङ्गणे कुलङ्गणाणं तिलं बि बिलम्बणं बिडम्बणं च्चेअ |113 चित्रा: (स-दाक्षिण्यम्) गोउलानन्द तत्तं सुणाहि दिज्जन्तह्मिक अड्डिआमेत्तेबि घट्ट-दाणे जण्णिअ घिअं असुद्धं होदि त्ति सुणिज्जइ ण उण अह्माणं पञ्च ताम्मिआदाणे कादरदा |114 ललिता: हला राहे इमिणा महा-भारेण किलिट्टासि ता एत्थं घट्टिअं |115 (इति सर्वा घट्टिकावतारणं नाटयन्ति) कृष्णः: सखे सुबल घट्टस्याद्य प्रथमातिथिर् असौ स-सुहृज्-जना ललिता । तद् अस्याः कामम् अपूर्व-माधुर्येण फणिवल्ली पर्ण-वीटिका-पञ्चकेन माननम् औपयिकम् । सुबलः: (रत्न-सम्पुटकम् उद्घाट्य) ललिदे गेणह पञ्च बिडिआओ (इत्य् अग्रे विन्यस्यति) | विशाखा: सुअल, अलं तम्बोलेन जं कधिदं च्चेअ ब्बदिणीओ अह्मेति |116 ललिता: सुअल, किं मे मुहं पेक्खसि । अबिसासिणी विसाहा मह कुप्पन्ती एदं भणादि । घट्ट्-आलेहिं टग्ग-बडिआ पउज्जीअदि त्ति पसिद्धी सुणीअदि । ता अल इमाणं भुअङ्गलदा पल्लवेण |117

111 साच्छुरितं सोत्प्रास-स्मितम् । ललिते अतो दानं अपरिहरन्न् अपि व्रहेन्द्र-नन्दनस् त्वया नासूयितव्यः । यत् परितश् चोर-चक्रवर्तिनश् चराश् चरन्ति । 112 नीतिज्ञासीति चम्पकलताद्या अपर्यालोचित-भाषिण्यो नीत्य्-अनभिज्ञा न मत्-प्रतिवचनार्हा इति भावः । शुल्कं घट्टादि-देय-वस्तु । 113 मोहन घट्ट-प्राङ्गणे कुलङ्गनानां तिलम् अपि विलम्बनं विडम्बनम् एव ॥103॥ 114 गोक्लानन्द तत्त्व्ं शृणु । दीयमाने कपर्दिका-मात्रेऽपि घट्टाङ्गणे याज्ञिक-घृत अशुद्धं भवति इति श्रूयते । न पुनर् अस्माकं पञ्च-ताम्रिका-दाने कातरता । ताम्रिका ताम्र-चतुर्थांशः विंशति-कपर्दिकाः । तस्मिन् अदाने इति पाठे कार्षिके ताम्रिके पण इत्य् अभिधानाद् आशीतिः कपर्दिकाः ॥104॥ 115 सखि राधे महा-भारेण क्लिष्टासि तस्माद् अत्र घञिकां व्याप्य विश्रामार्थं अवतारय घटिकाम् । घट्ट-शुल्कार्थम् एतैर् बलाद् एव तारणात् श्रमापनोदन-मिषेण अस्माभिर् एव स्वयम् अवतारणं समञ्जसम् इति भावः । 116 सुबल अलं ताम्बूलेन यत् कथितम् एव व्रतिन्यो वयम् इति ॥105॥

Page 22: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

मधुमङ्गलः: ललिदे बिम्बोट्ठीणं अलं बो तम्बोलेण ता कल्लाणी होहि जं उब्बरिदं बीडिआ-païcaam |118 कृष्णः: (ताम्बूलम् उपभुज्य चर्वितं दित्सन् सभ्रू-भ्रमम्) राधे द्विज-संस्कृतम् इदं ताम्बूलामृतम् आस्वाद्य निरातङ्का निकामनास्वादित-चरीर् गृहाण सम्पुटस् ताम्बूल-वीटिकाः |119 ललिता: इमस्स कामुई-लक्खोबभोएण सुट्ठु पाबणस्स मुह-बिम्बस्स जई उग्गारं ण गेणहिस्सदि मे सही कधं अप्पाणं पुणिस्सदि |120 सुबलः: ललिदे ! बिबरीदआरिणो अम्हे दिट्ठिआ तुम्हेहिं च्चेअ उबदिट्ठाओ ता दाणिं दाणं च्चेअ अणुमाण्णिज्जौ |121 चम्पकलता: किं तुम्हे बम्हणाओ जं बो अम्हेहिं दाणं किर उणुमन्तब्बम् |122 मधुमङ्गलः: भोदि campaalade ! एसो कुलीणो अणूआणो बम्हणोम्हि । ता उअरपुरं दिज्जौ समच्छण्डिअं हेअङ्गबीणं |123 विशाखा: सहि campaalade ! घट्टी-च्छलेण एदे उअरम्भरिणो भिक्खन्ति ता दिज्जौ एक्का कागिणीं |124 कृष्णः: सखे परमाद्यून ! महा-दानिनाम् अस्माकं महा-पात्रम् असि । तद् अद्य हैयङ्गवीनेन कुक्षि-पूर्ताव् अपि तव दरिद्रता |125

117 सुबल, किं मे मुखं पश्यसि । अविश्वासिनी विशाखा मह्यं कुप्यती इदं भणति व्यञ्जना-वृत्त्या कथयति । घट्ट-पालैः ठग-बटिकाः प्रयुज्यन्ते इति प्रसिद्धिः श्रूयते । ठग-बटिकाः सर्वस्वापहारार्थाः मनो-देहेन्द्रिय-मोहिन्यो गोलिकाः औषध-विशेष-कॢप्ताः । तद् अलम् एषां भुजङ्ग-लता-पल्लवेन ॥106॥ 118 बिब्बोष्ठीनां अलं वस् ताम्बूलेन स्वभावाद् एवोष्ठ-रागः ताम्बूल कदा वा भवतीभिर् आस्वादितं नास्ति तत्राभ्यास इति भावः । तस्मात् कल्याणी भव यत् उर्वरितं vétöikä-पञ्चकम् ॥107॥ 119 उपभुज्येति तासां विश्वासार्थं द्विजैर् दन्तिअर् विप्रैश् च संस्कृतम् ॥108॥ 120 अस्य कामुकी-लक्षोपभोगेन सुष्ठु पावनस्य मुख-बिम्बस्य यदि उद्गारं न ग्रहीष्यति मे सखी कथं आत्मानं पवित्रयिष्यति ॥109॥ 121 ललिते ! विपरीत-कारिणो वयं दिष्ट्या युष्माभिर् एवोपदिष्टाः । तद् इदानिं दानम् एवानुमन्यताम् । विपरीत-कारिण इति अनादर-योग्यासु आदर-दानात् ॥110॥ 122 किं यूयं ब्राह्मणा यद् वो युष्मभ्यं अस्माभिर् दानं किलानुमन्तव्यम् ॥111॥ 123 भवति चम्पकलते एष कुलिनोऽनुचानः ब्राह्मणोऽस्मि । अनूचानः प्रवचने साङ्गेऽधीती गुरोस् तु यः इत्य् अमरः । तत् उदर-पुरं दीयतां स-मत्स्यण्डिकं हैयङ्गवीणं । मत्स्यण्डी फाणितं खण्ड-विकारः इत्य् अमरः ॥112॥ 124 सखि चम्पकलते ! घट्टी-च्छलेन एते उदरम्भरा भिक्षन्ति । तद् दीयतां एका काकिणी । यथा तथा चनकान् क्रीत्वा गाश् चारयन्तः चर्वन्त्व् इति भावः । काकिणी विंशति-कपर्दिकाः ॥113॥

Page 23: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

राधा: हला ललिदे ! एदे महा-दाणिणो त्ति अत्ताणं सलाहन्ति । ता फुडं परम्-उत्तम-बण्णाणं बो सब्बुत्तमं paatthaà दाईस्सन्ति |126 कृष्णः: (स्मित्वा) वर-वर्णिनि सत्यं ब्रवीषि तद् एतन् निज-महा-वैभवं दास्यामि |127 इत्य् आलिङ्गन-मुद्राम् अभिनीय सुबलम् आलिङ्गते) राधा: (स-रोमाञ्चम् आत्म-गतं संस्कृतेन) –

अपि गुरु-पुरस् त्वाम् उत्सङ्गे निधाय विसङ्कटे विपुल-पुलकोल्लासं स्वरा परिष्वजते हरिः । प्रणयति तव स्कन्धे चासौ भुजं भुजगोपमं क्व सुबल पुरा सिद्ध-क्षेत्रे चकथ कियत्-तपः ॥38॥128

(इत्य् अमर्षम् इवाभिनयन्ती भ्रुवौ विभुज्य प्रकाशम्) ललिदे दिट्ठा पइब्बदासु मादिसीसु bidüsaadä तुहणिउञ्जराअस्स |129 ललिता: (सापदेशं संस्कृतेन) –

नव-मुकुलितां दृष्ट्वाभ्यर्णे रसाल-लताम् इतः कथम् इव मुधा धृष्टः कूटं भजन्न् अभिधावसि । परिमलवति स्निग्धा चासौ द्विरेफ-पतिं श्रिता परिहर कुहूकण्ठोत्कण्ठाम् इयं सुलभा न ते ॥39॥130

125 हे परमाद्युन उदर-भरण-मात्रैक-परायण । आद्यून स्याद् औदरिक इत्य् अमरः । महा-दानीनां महा-दातॄणां पक्षे घट्ट-दान-ग्राहिणां महा-पात्रं सम्प्रदान-रूपोऽमात्यश् च ॥114॥ 126 हला ललिते ! एते महा-दानिनाम् इति अत्मानं श्लाघन्ते । तत् स्फुटं परमोत्तम-वर्णानां वो सर्वोत्तमं पदार्थं दास्यन्ति । परम उत्तमो वर्णो रूपं ब्राह्मण-जातिश् च यासां ताभ्य इति चतुर्थ्य्-अर्थे षष्ठी प्रकृतेः । वर्णाः स्युर् ब्राह्मणादयः इति अमरः ॥115॥ 127 स्मित्वेति वाचिकं स्वयं दूत्यं तस्या अत्यौत्सुक्य-विजृम्भितं ज्ञातवान् इति भावः । हे वर-वर्णिनि पक्षे परम-ब्रह्म-चारिणि । वर्णिनो ब्रह्मचारिणः इत्य् अमरः ॥116॥ 128 विसङ्कटे पृथुनि क्व कियत् तप इति । तत् सिद्ध-क्षेत्रं तपः परिमाणं च सर्वैर् दुर्ज्ञेयम् एव यतस् तद्-विधो भाग्यवान् अन्यः कोऽपि मा भूत् । मद्-विधास् तु बह्व्य एव कृताल्प-सुकृता अत्र वर्तन्ते इति भावः ॥117॥ 129 ललिते दृष्ट्वा पतिव्रतासु मादृशीषु विदूषकता तव निकुञ्जराजस्येति त्वम् एवानर्थ-कारिणी अत्रास्मान् बलाद् अनैषीर् इति तां प्रत्युपालम्भः ॥118॥ 130 रसाल-लतां आम्र-लतां कूटं कपटं द्विरेफ-पतिं श्रिता तेन तवेवेयं भोग्या द्विरेफः को वराक इति वस्त्व् अर्थः । पक्षे द्विरेफो बर्बरेऽपि चेत्य् अमरः । अस्याः सर्व-गुण-मण्डितायाः पतिर् बर्बर एव इयं च विरुद्ध-लक्षणयैव पतिव्रतेति तां प्रतुपालम्भः । न ते सुलभेति शिरश् चालनार्थेन नञा वस्त्व् अर्थः । कुहू-कण्ठेति दूरतोऽपि कण्ठ-स्वर-श्रवण-मात्रेणैव इयं वशीभवति किं पुनर् इदानीं दर्शनाद् इति भावः ॥119॥

Page 24: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

विशाखा: (संस्कृतेन) –

ऋजु-वृत्तिः किल कुटिले वैगुण्यायैव कल्पते त्वरितम् । इति दर्शयन् धनुः-स्थो गुण-च्युतिं स्फुटम् इषुर् याति ॥40॥131

चित्रा: हन्त घट्टज्झक्खा घट्टाहिआरो जै तुम्हाणं अहिट्ठो तदो बहु-जण-संघट्टे जौंणाघट्टे च्चेअ चत्तरं जुत्तम् |132 चम्पकलता: ऐ विसुद्ध-चित्ते सहि चित्ते । एदे सुलुक्क-लक्खेण लुण्ठिदुं ज्जेब्ब एत्थ दुग्गबणे चिट्ठन्ति ता बिरमेहि |133 कृष्णः: सखे सुबल मित्रायितं चित्रया । तद् अद्य गोष्ठस्य गोपुरे घट्ट-चत्वरम् उपष्किर्यताम् । यद् अत्र वन-मध्ये पलायन्ते परितश् चपलायत-लोचनाः |134 सुबलः: पिअ-baassa, सच्चं भणासि । पेक्ख सहीणं सहस्सं राहिअं अणुसप्पदि एण्हिं क्खु cauööhaaà ज्जेब्ब |135 राधा: (स्वगतं) पहादे च्चेअ कुन्दलदाए सद्धं जण्णे पेसिदं मे सही-उलम् |136 मधुमङ्गलः: सुअल! णिच्चिदं आअदाओ विद्धि सहिओ । णहि बसन्त-लच्छीए ओदारे सम्बुत्ते कल-कण्ठिणं अणुबलम्भो सम्भाबिज्जइ |137 विशाखा: (स-स्मितम्) तदो ताणं सहीणं चलण-लच्छीहिं तुम्हाणं घट्टो असोअत्तणं लद्धूण उप्फुल्लिस्सदि |138

131 ऋजु-वृत्तिर् इति । शुद्ध-चरित-जनस्य कुटिल-जन-सङ्गेन वैगुण्यम् एव भवति । तद् इतो वयं शीघ्रं निर्गच्छाम इति भावः । गुण-च्युति-पक्षे गुणाच् च्युतिम् ॥120॥ 132 हन्त घट्टाध्यक्ष घट्टाधिकारो यदि युष्माकम् अभीष्ठस् तदा बहु-जन-संघट्टे यमुणा-घट्ट एव चत्वरं युक्तम् ॥121॥ 133 अयि विशुद्ध-चित्ते सखि चित्रे । एते शुल्क-लक्षेण लुण्ठितम् एव अत्र दुर्ग-वने तिष्ठन्ति तद् बिरम ॥122॥ 134 मित्रायितं मित्रवद् आचरितं हितोपदेशात् ॥123॥ 135 प्रिय-वयस्य, सत्यं भणसि । पश्य सखीनां सहस्रं राधिकाम् अनुसर्पति इदानीं खलु चतुष्टयम् एव ॥124॥ 136 प्रभात एव कुन्दलतया सार्धं यज्ञे प्रेषितं मया सखी-कुलं तेन यज्ञ-समाधानं प्रवृत्तम् एव अतो निश्चिन्ततयैवात्र विलम्बनीयम् इति चेतस्य् आश्वासो व्यञ्जितः ॥125॥ 137 सुबल! निश्चितम् आगता विद्धि सखीः । नहि वसन्त-लक्ष्म्या अवतारे संवृत्ते कल-कण्ठीनां अनुपलम्भः सम्भाव्यते ॥126॥ 138 ततः तासां सखीनां चरण-लक्ष्मीभिर् युष्माकं घट्टोऽशोकत्वं लब्ध्वा उत्फुल्लिष्यति सुलक्षण-युवतीनां चरणाघातेनाशोकः प्रफुल्ली भवतीति प्रसिद्धिः । तेन च ता अत्रागत्य घट्टे पादाघातम् एव कृत्यागमिष्यन्ति । ततश् च भवन्तोऽपि

Page 25: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

कृष्णः: (सव्यतो विलोक्य सानन्दम्) कथं काञ्चन-मरीचिरोचिषा सहचरीणां सञ्चयेन ब्रह्म-कुण्डस्य पुरो भूमिर् अलङ्क्रियते |139 ललिता: (स्मित्वा) जगद्-धन-मयं लुब्धाः कामुका कामिनाम् अयं त्ति पोराण-baaëassa अत्थो पच्चक्खी-कीदो |140 मधुमङ्गलः: भो पिअ-baassa ! असच्चं ण हसिज्जइ ललिदाए, जं कमल-किञ्जक्क-रेणु-पुञ्ज-पिञ्जरिदा ओ हंसी ओ तुए सहीओ किज्जन्ति |141 कृष्णः: (स-स्मितम्) किम् अस्माकम् अनागत-चिन्तया । सम्प्रति घट्ट-शुल्कस्य पुण्याहं प्रवर्तताम् |142 राधा: (भ्रुवं विक्षिप्य) तिल्लोके को क्खु सो महा-साहसिआणं सिहामणी चिट्ठदि जो क्खु गोउल-बालिआणं दाणं गेण्हिदुं बाआमेत्तेण बि मणाउं बाहरिस्सदि तत्थबि सूरोबासिआणं इमाणम् |143 कृष्णः: (स्मितं कृत्वा) लक्ष्मी-मुखि दाक्षिण्यतः शिक्षयामि । निरवद्यम् उद्योतमाने तस्मिन्न् उद्यान-चक्रवर्तिनि साम्प्रतम् असाम्प्रतम् ईदृशं मृग-दृशां गिराम् और्जित्यम् |144 राधा: सहि ललिदे धिट्ठ-घट्टीआल-घट्टणे पडिदासि ता ण जुत्तं एत्थ कुण्ठत्तणम् |145

परमाश्रयणीयं निजोपजीव्य-भूतं घट्टम् इमं प्राप्त-तत्-पदाघातत्वेन जात-भाग्यातिरेकं सफलं मंस्यन्ते इति स्वपक्षाणां गर्व-सूचितः ॥127॥ 139 ततश् च तच्-छ्रवण-मात्रेणैव ताः सखीर् अपि निरुद्ध्य विजिहीर्षोः श्री-कृष्णस्य सद्य एव तदाकार-चित्त-वृत्तिर् अभूद् इत्य् आह सव्यतो विलोक्येति ॥128॥ 140 जगद् इत्य् अस्य नारायण-मयं धीराः पश्यन्ति परमार्थिनः इति परार्धं इति पौराण-वचनस्यार्थः प्रत्यक्षीकृतः । 141 भो प्रिय-वयस्य ! असत्यं न हस्यते ललितया, यत् कमल-किञ्जल्क-रेणु-पुञ्ज-पिञ्जरिता हंस्यस् त्वया सख्यः क्रियन्ते ॥129॥ 142 सस्मितम् इति औत्सुक्यातिरेकोत्था स्व-चित्त-वृत्ति-तद्-आकारता सत्यैव सद्यो भूद् इति भावः । किम् अस्माकम् इत्य् अनेन शुल्कार्थिनो मम शुल्क-हेतुकैव तद्-दिदृक्षा न त्व् अन्यार्थेत्य् अवहित्था सूचिता ॥130॥ 143 त्रैलोक्ये कः साहसिकानां शिखामणिस् तिष्ठति यः खलु गोकुल-बालिकानां दानं ग्रहीतुं वाङ्-मात्रेणापि मनाग् व्याहरिष्यति तत्रापि सूर्योपासिकानाम् आसाम् ॥131॥ 144 स्मितं कृत्वेति तद्-वचन-प्राक्यर्य-माधुरास्वादन-हर्षोत्थम् अत्र स्मितम् । लक्ष्मी-मुखे यस्या इत्य् अहो मुखे कोमलाक्षर-मयी लक्ष्मीर् निःसरति विरुद्ध-लक्षणया हे कटु-भाषिणीत्य् अर्थः । दाक्षिण्यत इति एतत्-कटूक्त्य्-अनुरूप-फल-दान-समर्थेनापि मया दाक्षिण्याद् एव सोढम् इति भावः ॥132॥ उद्योतमाने चक्रवर्तिनीति सद्यः शास्ति-सामर्थ्य-युक्तं तत्रापि मृगी-दृशां स्त्रीणाम् । तत्रापि ईदृशं और्जित्यं प्राबल्यं असाम्प्रतम् अयोग्यम् ॥133॥ 145 ललिते घृष्ट-घट्ट-पाल-घट्टने पतितासि तन् न युक्तम् अत्र कुण्ठत्वं । घट्टनं चालनम् ॥134॥

Page 26: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

कृष्णः: सखे सुबल ! श्रुतम् अस्याः कठोरारभटी-गरिष्ठं गिरां विस्फूर्जितम् । (इत्य् अर्ध-निःसृतां रसनां सन्दश्य) कष्टं भो कष्टम् । दीव्यद्-अर्वाचीन-यौवन-गर्व-सर्वस्वया बाढम् एतया महा-घट्टसाभ्राज्य पट्टलब्धाभिषेकोऽहं चत्वरिकाणां चक्रवर्ती घट्टीपालः कृतोऽस्मि |146 ललिता: (संस्कृतेन) –

स-च्छिद्रा लघु-वंशजा च मुरली यष्टिः कठोरा भृशं स्तब्धात्मा च विषाणिकातिमलिना वक्र-स्वरूपापि च । आभिः सन्ततम् उत्तमाभिर् अभितो यस्याङ्गम् आलिङ्ग्यते घट्टीपालतया भयानक-वने वृत्तिर् न तस्याद्भुता ॥41॥147

सुबलः: हन्त दुम्मद-मुहराओ ण क्खु तुम्हेहिं हेलिदुं जुत्तो एसो महादाणस्स अहीसो |148 राधा: होदु अहीसो तदो बि किम् (इति संस्कृतेन) –

धर्षणे नकुल-स्त्रीणां भुजङ्गेशः क्षमः कथम् । यद् एता दशनैर् एष दशन् नाप्नोति मङ्गलम् ॥42॥149

कृष्णः: भङ्गुरापाङ्गि । हृदयङ्गमम् आत्थ ततः समाकर्णय (इति सहर्षम्) –

अप्रौढ-द्विज-राज-राजद्-अलिका लब्धा विभूतिं रुचां नव्याम् आत्मनि कृष्ण-वर्त्म-विलसद्-दृष्टिर् विशाखाञ्चिता ।

146 यौवन-गर्वेति तर्हि स एव गर्वः प्रथमं मया खण्डयितुं योग्य इति भावः ॥135॥ 147 त्वं चेच् चक्रवर्ती महाराजोऽसि तथैव तवानुरूपा महाराज्ञ्योऽपि दृश्यन्ते इति ता गणयन्त्य् आह स-च्छिद्रेति विषाणिका शृङ्गिका आभिरालिङ्ग्यते इति युगपद् एव सदैव सर्व-लोक-दृग्-गोचर एव इति प्रथमं तासाम् एव यौवन-गर्वम् अवतारयेति भावः । ताः सदैव सावधाना वञ्चयित्वा पराङ्गनास्वाभिलाषस् तव निष्फल इति भावः । अयं धर्षणेनेति वक्ष्यमाण-राधास्वाभियोग-पूर्व-रङ्गो ललितया तन्-निष्ठ एव निर्मितः । तस्य चक्रवर्तिनो घट्टी-पालतया इति भयानक-वन इति सुन्दरी-जन-स्वच्छन्दाकर्षण-लोभात् राजन्वति देशे तु तद्-अशक्यत्वाद् इति भावः ॥136॥ 148 हन्त दुर्मद-मुखराः न खलु युष्माभिर् हेलितुं युक्त एष महा-दानस्याधीशः । भवतु अधीशस् ततोऽपि किं श्लेषेण भवतु अहीशः भुजङ्ग-श्रेष्ठ इति ॥137॥ 149 नकुल-स्त्रियो नकुल्य एव तासां धर्षणे भुजङ्गेशः महासर्पः पक्षे महा-कामुकः कुल-स्त्रीणां धर्षणेन प्रयोजनेन क्षमः आसां धर्षणार्थं कथं समर्थ इत्य् अर्थः । पक्षे धर्षणे कथं न क्षमोऽपि तु क्षम एव यतो यस्मात् एता नकुलीः कुल-स्त्रीश् च दशनैर् दशन् सन् मङ्गलं भद्रं नाप्नोति ताभिर् अपि प्रतिदंशन-सम्भवात् लोक-निन्दा राज-दण्डादिभ्यश् चेति पक्ष-द्वयम् । तृतीय-पक्षे एता कुल-स्त्रीर् एव दशन् सम्भुञ्जान एव मङ्गलं सुखमयं आप्नोति न त्व् अन्याः तासु रागाल्पत्वाद् इति भावः ॥138॥

Page 27: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

कन्दर्पस्य विदग्धतां विदधति नेत्राञ्चलस्य त्विषा त्वं राधे शिव-मूर्तिर् इत्य् उरसि मां भोगीन्द्रम् अङ्गीकुरु ॥43॥150

ललिता: कण्ह ! इमाए कूडबाउराए दुग्गहा ललिदा धुत्त-हरिणी त्ति तुम्ह-sahaarä बि सुट्ठु जाणेन्ति ता मुञ्च बिहल ध्ट्ठ गण्ठिलत्तणम् |151 कृष्णः: (सुबलम् अवलोकते) 152 सुबलः: ललिदे ! एदे कहं किर ण जाणिस्सन्ति जेहिं तहिं गन्धहली-हरणे णिक्कुड-सामिणा लुण्ठिद-मणि-मण्डलाणं सूरोबासिआणं काणं बि महा-पहाबाणं दन्त-सिहर-पन्तिसु तिण-गुच्छ-मरगएहिं आरब्धा का बि अच्चरिआ लच्छी पच्छक्खीकिदा |153 कृष्णः: सखे! विस्मृतं तत कुतूहलम् । पुनर् अत्र काण्डे सुष्ठु भवता स्मारितम् ।

अस्मिन्न् अद्रौ कति न हि मया हन्त हारादि-वित्तं हारं हारं हरिण-नयना ग्राहिता जैन-दीक्षाम् । याः काकूक्ति-स्थगित-वदनाः पत्र-दानेन दीनास् तूर्णं दूराद् अनुजगृहिरे प्रौढ-वल्ली-सखीभिः ॥44॥154

विशाखा: अलं इमिणा अलोअ-दप्प-डिण्डियमाडम्बरेण |155

150 हृदयङ्गमम् इति अर्थ-त्रयानुमोदन-ज्ञापनम् । अप्रौढ-द्विज-राजेन अर्ध-चन्द्रेण राजत् अलिकं ललाटं यस्याः सा । पक्षे अप्रौढ-द्विज-राजो द्वि-कल-चन्द्र इव राजद्-अलिकं यस्याः सा । आत्मनि देहे विभूतिं लब्धा प्राप्ता । विभूतिं कीदृशीं रुचां कान्तीनां नव्यां भूतिर् अपि देह-गता अतिसुन्दरीत्य् अर्थः । पक्षे रुचां कान्तीनां नव्यां नवीनां विभूतिं सम्पत्तिं प्राप्ता । भूतिर् भस्मनि सम्पदि इत्य् अमरः । कृष्ण-वर्त्मा वह्निस् तद्-रूप-कृष्णस्य वर्त्मनि च विलसन्ती दृष्टिर् यस्याः सा । कृष्णेन वर्त्मना पक्ष्मला इति वा, वर्त्म-नेत्र-च्छदेऽध्वनि इत्य् अमरः । विशाखेन कार्त्तिकेयेन । विशाखया स्व-सख्या च अञ्चिता पूजिता युक्ता च । विदग्धतां विशेषेण दग्धतां, पक्षे वैदग्ध्यम् । शिवस्य शम्भोर् मूर्तिः । पक्षे मङ्गल-मूर्तिः । भोगीन्द्रं भुजङ्गेशं । पक्षे भोक्तॄणाम् इन्द्रम् ॥139॥ 151 कृष्ण ! अनया कूट-वागुरया दुर्ग्रहा ललिता धूर्त-हरिणीति युष्मत्-सहचरा अपि सुष्ठु जानन्ति । तन् मुञ्च विफलं धृष्ट-ग्रन्थिलत्वम् । तेनाद्याहं ललितैव राधा-प्राप्ति-प्रतिबन्धिनी तस्याः मया पाल्यमानत्वाद् इति भावः । तव सहचरा अपीत्य् अनेन पूर्व-पूर्व-वृत्त-स्व-प्राखर्य-स्मारणेन तान् अपि भीषयति ॥140॥ 152 सुबलम् अवलोकत इति अलीक-वाग्-विलासेनापि सम्मतिर् इयम् पराजीयताम् इतीङ्गित-विज्ञापनम् । 153 ललिते ! एते कथं किल न ज्ञास्यन्ति यैस् तदा गन्ध-फली-हरणे निष्कुट-स्वामिना लुण्ठित-मणि-मण्डलानां सूर्योपासिकानां कासाम् अपि महा-प्रभावानां दन्त-शिखरेषु तृण-गुच्छ-मरकतैः आरब्धा कापि आश्चर्य-लक्ष्मीः प्रत्यक्षीकृता ॥141॥ 154 काण्डे अवसरे जैन-दीक्षाम् इति नग्नीकरणं लक्ष्यते अनुजगृहिरे अनुगृहीता ॥142॥ 155 अलम् अनेन अलोक-दर्प-डिण्डिमाडम्बरेण ।

Page 28: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

ललिता: सहि बिसाहे ! हन्त हन्त कल्ले पच्चुताणग्घ-मणि-कञ्चन-saïcaa-किरणोदञ्चिदाए राहिए कञ्चुलिआए उल्लुञ्चण-बुत्तन्तं सही-जणे अज्जाए बिण्णबेदुं पौत्ते मुह-मज्झ-णिक्खित्त-तज्जणी-सिहरस्स सुरिन्द-गन्धब्बणामं अधीरं पुणो पुणो बाहरन्तस्स कस्स बि दप्प-सोण्डस्स सा का बि चाडु-गण्डिदा कण्ठ-काअली कं बा जणं ण क्खु कारुण्णेण ओण्णिदबदी ?156 सुबलः: दुल्लहा एत्थ सा अज्जा kaëöaäòaé । tä लुक्कणे बि किंपि ओट्टम्भणं पेक्खामि |157 चम्पकलता: vijaadu सो ललिदाणुहाव-भक्करो जो क्खु तक्कर-विक्कमं कुण्ठेदि |158 वृन्दा: (कृष्णम् अवलोक्य)

कपर्दम् अपि काणं तवात्र दुरवापम् । यद् उग्रतर-कर्मा कुमार ललितासौ ॥45॥159

राधा: सहि बुन्दे। णिबारीअदु परस्स ग्घआहिणिबेसो अप्पणो बणप्पिओ । दाणिं दुम्मुह-सिलीमुह-पालिदाहिं रसाल-बल्लीहिं pallaa-हत्थेण पल्लत्थो भविअ ëaamäliä मल्लीओ तुम्ह-सहीओ मा हासेदु एसो ॥160

156 सखि विशाखे ! हन्त हन्त कल्ये प्रच्युतानर्घ-मणि-कञ्चन-सञ्चय-किरणोदञ्चिताया राधायाः कञ्चुलिकाया उल्लूञ्चन-वृत्तान्तं सखी-जने आर्यायै विज्ञापयितुं प्र्वृत्ते सति मुख-मध्य-निक्षिप्त-तर्जनी-शिखरस्य सुरेन्द्र-गन्धर्व-नाम अधीरं पुनः पुनर् व्याहरतः कस्यापि दर्प-शौण्डस्य महा-प्रचण्डस्य सा कापि चाटु-ग्रथिता कण्ठ-काकली कं वा जनं न खलु कारुण्येनाद्रितवती ? सुरेन्द्र-गन्धर्व-नामा हाहा इति । दर्प-शौण्डस्येत्य् आदि विरुद्ध-लक्षणया शौण्डो मत्तः । कञ्चुलिकाया उल्लूञ्चनेति तन्-मात्र-साहसं कृष्णेन कृतम् । जैन-दीक्षा किन्तु अलीक-गन्र्व-गाम्भीर्यम् एवेति ध्वनितम् । अत्र मणि-काञ्चन-सञ्चय-किरण्त्य् आदिकं शुल्क-मात्र-ग्रहणार्थकत्व-ज्ञापनया आर्या समाधानम् इति कं वा जनं न कारुण्येनाद्रितवतीति तेन कृपयार्दिभिर् अस्माभिर् एव तस्या अग्रे तत्-समाधानम् अपि कृतम् । अन्यथा न जाने किं फलं तदा अदास्यतेति भावः । समर्पणं नाम पञ्चमम् अङ्गम् इदम् । यद् उक्तं—उपालम्भ-वचः कोप-पीडयेह समर्पणम् इति ॥143॥ 157 दुर्लभा अत्र सा आर्या कण्टकाटवी जटिलेत्य् अर्थः । तस्मात् लुक्कनेऽपि किम् अप्य् अवष्टम्भनं न पश्यामि ॥144॥ 158 विजयतु स-ललितानुभाव-भास्करो यः खलु तस्कर-विक्रमं कुण्ठयति । ललिताया अनुभावः प्राखर्य-जनित-प्रभाव एव भास्करः श्लेषेण च ललितोऽनुभावो यस्य तथाविधः ॥145॥ 159 काणं स-च्छिद्रं तवेति कपर्द्दापेक्षया सम्बन्ध-षष्ठी । हे कुमार युवराज! युवराजस् तु कुमारः इत्य् अमरः । कुमार-ललिताख्य-च्छन्दश् च ॥146॥ 160 सखि वृन्दे । निवार्यतां परस्व-ग्र्हाभिनिवेश आत्मनो वन-प्रियः । वन-प्रियः कोकिलः कृष्णश् च । इदानीं दुर्मुख-शिलीमुख-पालिताभिः रसाल-वल्लीभिः पल्लव-हस्तेन पर्यस्तो भूत्वा नव-मालिका मल्लीर् युष्मत्-सखीर् महोत्सवयतु एषः । दुर्मुख शिलीमुखाः दिव्रेफ-पतिं श्रितेति पूर्वोक्तवत् कटु-भाषिणः स्व-स्व-पतय एव श्लेषेण शिलीमुखाः शरा इति रसाल-वल्ली वैरिणः शरा इव अस्मद्-द्रोहिण एव

Page 29: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

कृष्णः: (स-खेल-स्मितम्)

घट्ट-शुल्क-प्रदानाय गुहातिथ्य-ग्रहाय वा । स्पृहां ते हेम-गौराङ्गि गिरस् तां गोचरीकुरु ॥46॥161

(राधा सेर्ष्यम् अवज्ञां नाटयन्ती तूष्णीं तिष्ठति) कृष्णः:

अरविन्द-दृशाम् अपश्चिमा त्वम् अपूर्वा बहु-रूप-लीलया । कपटोद्घटनाद् अदक्षिणा न कथं भवितास्य् अनुत्तरा ॥47॥162

नान्दीमुखी: (मन्दं मण्डपम् आश्रित्य) णाअरिन्द, bhaavadé सन्दिसति.163 कृष्णः: नान्दीमुखि, सत्वरम् आवेदय किम् आज्ञापयति तत्रभवती. नान्दीमुखी: एसा भणादि राहीपमुहाओ अम्हबालिआओ अज्ज हेअङ्गवीणं घेत्तून जण्णे गमिस्सन्ति. त इमाणं घट्टदाणे aëuuleëa होदव्वण् सुहंजुणा.164

ते ततश् च विरुद्ध-लक्षणयैव तैर् वयं पालिता भवाम इति स्वाभियोगो व्यञ्जितः । अलिबाणौ शिलीमुखौ इत्य् अमरः । पल्लव-हस्तेनेति । नहि पल्लव-चलन-मात्रेण कोकिलः शङ्कते । कृष्ण-पक्षे युवतीनां वाम्य-कृत-हस्त-वारणं न किञ्चित्-करम् एव प्रत्युतं प्रेयसः सुखायैव तद् इति नव-मालिका-माल्य स्रग्विन्यः प्रगल्भाः सख्यः उल्लासिता एव भविष्यन्ति न तु वारयिष्यन्ति इति स्वाभियोगः ॥148॥ 161 विदिताकूत आह घट्टेति । प्रकटार्थे प्रथमे गुहेति द्वितीयार्थे प्रतुक्तिस् तां स्पृहां गिरो गोचरीकुर्व् इति अभिदह्यैव स्पष्टं कथय अलं व्यञ्जनया इति तस्या अत्यौत्सुक्य-निर्धौत-शालीनत्वं प्रकटीकृत्य तां ह्रेपयामास । सेर्षम् अवज्ञाम् इति स्व-धार्ष्ट्य-प्रकटीकरणात् तुष्णीम् इति लज्जा-जनितम् एव ॥149॥ 162 ततश् च स्वेन निर्वचनीकृतत्वं तस्या मत्वा लब्ध-विजयो हृष्यन्न् आह अरविन्देति अपश्चिमा अन्यूना श्रेष्ठेत्य् अर्थः । अपूर्वा अद्भुत-चमत्काराभिधायिनी इति पूर्वार्धेन परमोत्कर्षम् उक्ता पराजय-प्राप्ति-कारणम् अपकर्षम् उत्तरार्धेन आह – कपटानां उत्कर्षेण घाटनाद् धेतोर् अदक्षिणा असरला च । अतः कथं वा अनुत्तरा अनुत्तमा न भवितासि असारल्येनोत्तमत्वापगमाद् इति भावः । श्लेषेण अपश्चिमा अपूर्वा अदक्षिणेति दिक् त्रितयत्वाभावआद् एव अनुत्तरा चतुर्थी दिग् अपि भवितुं न युक्तासि अनुत्तरा प्रत्युत्तर-दानासमर्थेति युक्तम् एवेति श्लेषोत्थ-ध्वनिः ॥150॥ 163नन्दीति घट्ट-शुल्क-प्रदानायेति श्रुत्वा तद्-व्यवस्थाम् उपपादयितुम् अत्रागमने प्राप्तावसरेति ॥82॥ 164राधाप्रमुखा अस्मद्बालिका अद्य हैयङ्गवीनं गृहीत्वा यज्ञे गमिष्यन्ति तद् एतासां घट्टदाने अनुकूलेन भवितव्यं शुभंयुना । शुभंयुस् तु शुभान्वित इत्य् अमरः ।

Page 30: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

कृष्ण: (प्रमोदम् इवाभिनीय) मूर्धनि गृहीतोऽयं महाप्रसादः । सखे मधुमङ्गल सुष्ठु मधुरं खलु मिहिरोपासिकानां किशोरीणां हैयङ्गवीनम् इति गोकुले गरीयसी प्रसिद्धिः । ततः समुदितोऽपि प्रतिटङ्कं हेम-टङ्क-त्रये स्फुटम् एकटङ्क-कनिष्ठ-टङ्कनेन गणय शुल्क-वित्तानि यद् अमुषु भगवत्याः पक्षपातिता. मधुमङ्गलः: पिअ vaassa ।

टङ्कैश् चतुर्भिः कर्षः स्यात् तैश् चतुर्भिर् भवेत् पलम् । भवेत् तुला पल-शतं भारः स्याद् विंशतिस् तुलाः ॥48॥165

त्ति गण्णावेइणो भणन्ति । एसो उणो राहिआदिणो पच्चेअं महाभारो, जं ललिदाए अप्पणा मुहेण भणिदं हला इमिणा महाभारेण किलिट्ठासि त्ति |166 कृष्णः: (स्मित्वा)167 ततस् ततः । मधुमङ्गलः: भाराणं पञ्चासेण महाभारो भणिज्जई । अदो जेब्ब पञ्चाणं गोइआण हेअङ्गवणेहिं टङ्काणं असीदिलक्खाइं होन्ति । परं बि घट्टआल-बट्टण-णिवाहणस्स टङ्क-लक्ख-चउक्कं मया बड्ढिदम् |168 कृष्णः: सखे रस-लुब्ध। वर्धितम् इति मृषोक्तम् । नूनम् उत्कोच-रोचनया गणने संक्षिप्तिर् एवाचरिता । यद् अत्र भवद्-गणनया हेम-टङ्काणां चतुरशीति-लक्ष-

165टङ्कैर् इति एक-कृष्णला परिमिता रक्तिका भवति । पञ्चभिस् ताभिर् माषः । शास्त्रीय-व्यवहारिको माषस् तु दश-रक्तिको न गृहीतः । तदानीं शास्त्रीयस्यैव व्यावहारिकत्वात् । ततश् चतुर्भिर् माषैष् टङ्कः, स च अशीति-रक्तिका-परिमित-सुवर्ण-मुद्रा चतुर्थांशः कर्षः सुवर्ण-मुद्रापरपर्यायः । तैश् चतुर्भिः पलं तच् च षोडश टङ्काः । पलानां शतं तुला सा च षोडश-शतानि टङ्काः । विंशतिस् तुला भारः स च द्वात्रिंशत्-सहस्राणि टङ्काः । 166इति गणना-वेदिनो भणन्ति । एष पुनः राधिकादेः प्रत्येकं महाभारः यत् ललितया आत्मनो मुखेन भणितम् । पूर्वं भारावतरण-समय इत्य् अर्थः । अनेन महाभारेण क्लिष्टासीति । 167स्मितम् अत्र तच् चातुर्य-श्लाघा-सूचकम् । 168भाराणां पञ्चाशता महाभारो भण्यते । स च षोडश-लक्षाणि टङ्काः । अत एव पञ्चाणं गोपिकानां हैयङ्गवीणैः टङ्कानां असीतिलक्षाणि भवन्ति । परम् अपि घट्टपाल-वर्तन-णिर्वाहणाय टङ्क-लक्ष-चतुष्कं मया वर्धितम् । एवं च मिलित्वा चतुरशीति-लक्षाणि टङ्का गणिताः ।

Page 31: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

मात्रं सिद्धम् |169 (मधुमङ्गलः कृष्णस्य कर्णे मुखं विन्यस्य कथन-मुद्रां चाभिनीय किम् अप्य् अकथयन्न् इव विश्लिष्यति |)170 कृष्णः: (सस्मितम्) आं विज्ञातं विज्ञातम् । सम्यग् आचरितम् । तद् अत्र गणित-वित्तानि यथा झटित्य् अमूर् घट्ट-चत्वरे कूटयन्ति तथोद्यमः क्रियताम् |171 चित्रा: दाणीम्द ज-i पञ्च-गग्गरिआणं सुलुक्कं च्चेअ च-उरसीदि लक्खप्पमाणं संवुत्तं तदो ण जाणे मोल्लं वा केत्तिअम् |172 कृष्णः: चित्रे मैवं ब्रवीः । कथम् अन्यथा दीर्घदर्शिनो याजकास् ते निर्भरम् अनर्घाणि विश्राणयन्ति मणिमण्डनानि । 173 नान्दीमुखी: पुक्खरिक्खण ण दुक्खर क्खु इमाणं एत्थ च-उरसीदि लक्खाणं दाणं । ता अणुकम्पिअ किंपि समाहाणं चिन्तेहि ॥174 मधुमङ्गलः: पिअ-vaassa णान्दीमुहीए सुत्तिदं एक्केक्कसो चौरसीदिलक्खजाअजादरूबेहिनोत् भीट्ठं वरिट्ठरूबाओ होन्ति इमाओ ॥175 (इत्य् अर्धोक्तं स्मित्वा मुखं व्यावर्तयति) कृष्णः: सखे सम्यग् आकलितम् तेनात्र काप्य् एकतरा गृह्यताम् इति नान्दीमुख्याः शिक्षाचातुरी |176

169उत्कोच-रोचनायेति घट्टपालवर्तनस्य राजचतुर्थांशत्वेन नाय्यत्वात् । विंशतौ लक्षेषु वर्धयितव्येषु लक्ष चतुष्टय-मात्रं त्वया वर्धितम् अपराणि षोडश-लक्षाणि एताभ्यः किञ्चिन्-मात्र नवनीत-प्राप्त्य्-आशया अपलपितान्य् एवेति भावः । (155) 170 कृष्णस्य कर्णे मुखं विन्यस्येत्य् अनेन ललिताद्याः सखीर् एव समभ्यूहयति राजस्वरूपाष् टङ्का राज्ञः कृते त्वया ग्राह्याः किं त्वायत्यां तद् अर्थम् आसाम् एकतरैव स्वाच्छन्द्येनोपादेया अतएव मया लक्ष-चतुष्टयं यद् वर्धितं तत् सुबलाद्य्-अर्थम् एव न त्वद्-अर्थं भवतीति । (156) 171अतएव सस्मितम् इति तं प्रति प्रसन्नता-लक्षण-स्मितं ललितादिभिर् अभ्यूहितम् । (157) 172दानीन्द्र यदि पञ्चगग्गरिकाणां शुल्कम् एव चतुरशीतिलक्षप्रमाणं संवृत्तं ततो न जाने मूल्यं वा कियत् । 173विश्राणयन्ति ददति विश्राणनं वितरणम् इत्य् अमरः । (159) 174पुष्करेक्षण न दुष्कर खलु एतासां अत्र चतुरशीतिलक्षाणां दानं । तद् अणुकम्प्य किमपि समाधानं चिन्तय । दुष्करम् इत्य् अनेन तासां परमाढ्यत्वयशः प्रख्यापनया तासु स्वपक्षपातो ज्ञापितः । स च तासां दानव्यवहारो बाह्यः अभिलाषितवस्तुन्य् अन्तरे तु वास्तव एव । 160 | 175प्रियवयस्य नान्दीमुख्या सूत्रितम् इति सूत्रं कृतम् इत्य् अर्थः । मया तु तद् वृत्तीक्रियते इति अवधीयताम् इत्य् आह एक्केति एकैकश् चतुरशीतिलक्षाणि यानि जीवानि परमद्युतिमयानि जातरूपाणि स्वर्णानि तेभ्यो वरिष्ठरूपाः इत्य् अर्थः । यद् वा जीविकारूपाणि स्वर्णानि तेभ्यो वरिष्ठरूपाः । पक्षे चतुरशीतिलक्षाणि जीवानां जातानि जातयस् तेषां रूपेभ्यः सौन्दर्येभ्यः वरिष्ठसौन्दर्याः । 161 |

Page 32: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

ललिता: (सोत्प्रास-स्मितं) एद क्खु मणोरहमेत्तेण दक्खा भक्खणं अदक्खस्स लोलुबकीरजुआणस्स |177 कृष्णः: श्रिया नातीव तारतम्यवतीष्व् अप्य् एतासु ललिताजीवातुर् एषा राजीवलोचनेयं मह्यम् अभिरोचते । वृन्दा: निकुञ्जयुवराज । निह्नुत-मणि-मण्डलेयं राधा । तद् एष भूरि-भूषण-भूषिता ललितैव शुल्क-कार्याय पर्याप्नोति |178 कृष्णः:

सेयं मुग्धे शिखर-दशना पद्म-राग-धरौष्ठी राजन् मुक्ता स्मित-मधुरिमा चन्द्र-कान्तास्य-बिम्बा । उद्दीप्तेन्द्रोपल-कच-रुचिः पश्य हाराधिकेति त्यक्तुं युक्ता न किल तरुणी रत्न-माला-महिष्ठा ॥49॥

(इति राधाम् उपसृत्य) राधा: (लीलया साध्वसातिरेकम् अभिनयन्ती) सहि विसाहे परित्ताहि परित्ताहि । (इति सभ्रूभङ्गम् अपसर्पति) |179 विशाखा: भो दुब्बार-बारण इमाए दुल्ललिदाए ललिदाए महावारीए अदिक्कमे सवुत्ते च्चेअ campaaladädi-वेड्डिदाए अमिअसरसीए विगाहणं दे सुलहम् |180 ललिता: हंहो kumbhasambhaa-प्पिअगिरिन्दसिन्धुर! एसा ण क्खु जुत्ता अदिभूमी |181

176मुखं व्यावर्तयति इति । मया वृत्तिमात्रं कृतं वाक्यार्थतात्पर्यरूपम् उदाहरणं तु त्वयैव कथ्यतां मया तु आभ्यो लज्जासङ्कोचाभ्यां कथयितुम् अशक्यत्वाद् इति भावः ॥162। 177एतत् खलु मनोरथमात्रेण द्राक्षाभक्षणम् अदक्षस्य लोलुपकीरयूनः । 163 | 178निह्नुत-मणि-मण्डला इत्य् अनेन राज-स्वार्थं द्रव्य-मात्रम् एव त्वया गृहीतुं व्यवसीयते न त्व् अन्यथेति तस्मिन् पक्षपातो व्यञ्जितः । 164 179तरुणी रत्नानां युवतीश्रेष्ठानां मालासु पङ्क्तिषु महिष्ठा महत्तमा । रत्नः स्वजातिश्रेष्ठ इत्य् अमरः । पक्षे इयं रत्नमाला मणिश्रेणी कीदृशी तरुणी अतिनिर्दोषकान्तिमतीत्य् अर्थः । यद् वा इयं तरुणी रत्नमालाभिर् महिष्ठा । रत्नान्य् एव विवृणोति शिखरेत्य् आदिना । पक्व-दाडिमबीजाभं माणिक्यं शिखरं विदुर् इत्य् अभिधानात् तादृश-माणिक्यान्य् एव दन्ततया तस्यां तिष्ठन्तीत्य् अर्थः । एवं सर्वत्र व्याख्येयं । हीति विस्मये राधिका इति तरुणीपक्षे हीरैः हीरकैर् अधिका । 165 | 180भो दुर्वार-वारण अस्या दुर्ललितया ललितया महावार्या अतिक्रमे संवृत्ते एव चम्पकलतादि-वेष्टिताया अमृत-सरस्या विगाहनं ते सुलभम् । हे वारण हस्तिन् दुर्ललिताया दुरतिक्रमणीयायाः । वारी तु गजबन्धनीत्य् अमरः । 166 | 181हंहो कुम्भ-सम्भव-प्रिय-गिरीन्द्र-सिन्धुर! एषा न खलु युक्ता अतिभूमीः । कुम्भ-सम्भवोऽगस्त्यः तस्य प्रियो गिरीन्द्रो विन्ध्यः तस्य सिन्धुर हे तत्रत्य मत्तहस्तिन्न् इत्य् अर्थः । विन्ध्यो यथा मर्यादातिक्रम्य सूर्यम् अपि निरुरोध

Page 33: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

वृन्दा: (अपवार्य) सखि ललिते । चाटुभिर् अभ्यर्थमानासि । मनाग् अद्य तुष्णीं भव । पश्यामि भावोद्भासिताम् अनयोर् व्यावहासीम् |182 कृष्णः: सद्मनर्दिनि! किं पलायसे शुल्कम् अप्रदाय? दुर्लभा ते पदाद् अपि पदान्तर-गतिः |183 राधा: किं अम्हे वणिज्जजीविआओ जं घट्टआलादो तुअत्तो भएण पलाइस्सम्ह ? 184 कृष्णः: साधु साधु । क्षणं स्थिरीभव यावद् एष ते पयोधरोपरि विलक्षितां नक्षत्र-मालाम् अपहर्तुं कल्यताम् आसादयामि |185 राधा: एसा सुदीहतमा तामसी सामा । ता कुदो कल्लस्स अब्भुग्गमा सङ्काबि |186 कृष्णः: (स्मितं कृत्वा) प्रोल्लसच्-चण्डकरे प्रफुल्ल-पुण्डरीकेक्षणे विस्फुरति हारित-तारोरु-हारा स्खलित-तमिस्र-वसना तामसी श्यामा स्वयम् एव सदा पलायते |187 राधा: हन्त सूर । राहुत्थाणे ण क्खु caëòaarassa चण्डिमा |188 कृष्णः: पश्य दुर्विषहतायुतोऽयं चक्रलक्ष्मा । कथं तदुत्थानं सम्भाव्यते |189

तथैव त्वम् अपि राधां निरुणत्सीत्य् अर्थः । अतिभूमिर् अतिक्रमः पक्षे सङ्कोचः । 167 | 182भावैर् ईर्ष्या-गर्व-हर्सादिभिर् उध्बासितां व्यावहासीम् परस्पर-नर्मोक्ति-चेष्टाम् इत्य् अर्थः । 183हे सद्मनर्दिनि, हे गेहनर्दिनि ललिताद्याश्रयबलमात्रम् अवलम्बैव स्वतो दुर्बलापि मुधाटोपमात्रेणैव नर्दसीत्य् अर्थः । 184किं वयं वणिज्य-जीविकाः यद् घट्टपालात् त्वत्तो भयेन पलायिष्यामहे । वाणिज्यम् एव आजिविका वार्ता यासां ताः । 185पयोधरोपरि मेघोपरि स्तनोपरि च । नक्षत्रमालां उडुश्रेणिं मुक्तामालां च । सैव नक्षत्र-माला स्यात् सप्तविंशतिमौक्तिकैर् इत्य् अमरः । अपहर्तुं निर्वापयितुं आक्रष्टुं च कल्यतां समर्थतां प्रातःकालत्वं च । प्रत्यूषोऽहर्त्मुखं कल्य ऊषः प्रत्यूषसी अपीति । कल्यो सज्जनिर् आमयौ इति चामरः । 186एषा सुदीर्घतमा तामसी श्यामा तत् कुतः कल्यस्याभ्युद्गमा-शङ्कापि । सुदीर्घतमा तामसी कृष्ण-पक्षीया रात्रिः । श्यामा स्यात् शारिवा निशेति विश्वः । पक्षे अतिदीर्घतया प्राप्तुं प्रमातुं चाशक्येत्य् अर्थः । तामसी कोपतती श्यामा मल्लक्षणा नायिका अतः कल्यस्य समर्थस्यापि । 187प्रोल्लसच्-चण्डकरे प्रोद्यत्-सूर्ये । पक्षे प्रोल्लसन्तौ चण्डौ करौ पाणी यस्य तस्मिन्, प्रफुल्लानि पुण्डरीकानां कमलानां ईक्षणानि नेत्राणि यस्मात् तस्मिन् । शीतकाले भवेद् उष्णी ग्रीष्मकाले च शीतला । पद्म-गन्ध्रि मुखं यस्याः सा श्यामा परिकीर्तिता ॥ पक्षे फुल्लकमललोचने मयि विस्फुरति सति तारा नक्षत्राणि मुक्तामालाश् च तमिस्र-रूपं वसनं पक्षे नीलवस्त्रं च । 173 | 188हे सूर राहूत्थाने न खलु चण्डकरस्य चण्डिमा तेजः । सद्य एव उपरागेण तस्य तेजो ह्रासात् । पक्षे हे सूर वीर राधोत्थाने न चण्डस्य करस्य । 174 |

Page 34: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

राधा: (विहस्य) हन्त फुक्कार-दुब्बिसेण हदाजुद बक्कलक्खण-णाअरणाअ-मोह-दाइणं विसाणं महासारं कित्ति उल्लासेसि । तुमं गब्भरं गदुअ मुरलिआ-ëäéëéà cumbehi |190 कृष्णः: शुल्क-नागरि! तथ्यम् एव नागर-नागः सुप्रतीकोऽयं यत् पद्मिनीनां वः कर-हाटकम् आक्रष्टुकामो महासारं विषाणम् उल्लासयति |191 राधा: पउमिणाए varäòaassa बि अप्पदाणं जाणीहि |192 कृष्णः: (स्मित्वा) कामिनि वराटकयापि किम् आत्मदानं कर्तुम् उद्यतासि यद् अयम् अर्थ-ग्रहिल-चक्रवर्ती नाङ्गनाभिस् तुष्यति |193 राधा: (सोत्प्रासं विहस्य) हन्त कूड-घट्ट-मण्डलाहण्डल । पसीद पसीद । सुलुक्ककिदे saaà च्चेअ कारुण्णेण गेण्ह इमं जणम् |194 कृष्णः: (स्फुटं विहस्य) चण्डि! स्वार्थ-पण्डितासि यद् उपहासमुद्रयैव कृता काकुर् भङ्गिभरेण भवत्या वास्तवे पर्यवसाय्यते । ततस् तथ्यम् आकर्णय |195

गव्य-भार-भर-भुग्न-कन्धरां त्वद्विधां विधुरगात्रि मद्विधः । स्प्रष्टुम् अप्य् अहह लज्जते पदा दैन्यम् आचर न हास-दम्भतः ॥50॥196

189दुर्विषहता दुःसहत्वं तेन युक्तोऽयं चक्रलक्ष्मा रेखामय-चिह्नधारीति दक्षिणकरतलं दर्शयति । तदुत्थानं यस्य राहोर् उत्थानं चक्र-दर्शनात् स बिभेतीत्य् अर्थः । 175 | 190विहस्येति तद्-वाक्यस्यार्थान्तरकरणाय सरस्वती साहाय्यम् एव सूचयति । हन्त फुत्कार-दुर्विषहेण हतायुत-चक्र-लक्षण-नागर-नाग-मोह-दायिनं विषाणां महासारं किम् इति उल्लासयसि त्वं गह्वरं गत्वा मुरलिका-नागिनीं चुम्ब । चक्रलक्षणफणचिह्नधारि नगर-सम्बन्धि महासर्पः । महान्तं आसारं धारा-सम्पातम् । 176 | 191नागरनागः नागरश्रेष्ठः सम्प्रतीकः शोभनाङ्गः । अङ्ग प्रतीकोऽवयव इत्य् अमरः । पक्षे सुप्रतीको दिग्गजः । गजेऽपि नाग-मातङ्गाव् इत्य् अमरः । पद्मिनीनां कमलिनीनां पक्षे अङ्गनानां । करहाटं शिफाकन्द इत्य् अमरः । पक्षे करयोर् हाटकं स्वर्ण-कङ्कणम् । विषाणं दन्तं पक्षे शृङ्गम् । विषाणं पशुशृङ्गे भदन्तयोर् इत्य् अमरः । 177 | 192पद्मिन्या वराटकस्यापि अप्रदानं जानीहि । वराटको बीजकोषः पक्षे कपर्दकः । 178 | 193तद्-वाक्ये प्राकृतस्यार्थान्तरे प्रत्युवाच कामिनीति स्वमुखेनैव तव प्रार्थनाद् इति भावः । varäöaassa वराटयेत्य् अर्थः । अप्पदाणम् इत्य् अस्यात्म-दानम् । 179 | 194शुल्क-कृते स्वयम् एव कारुण्येन गृहाण इमं जनम् इति विरुद्ध-लक्षणया काक्वा उक्तिः । 180 | 195स्फुटं विहस्येति गव्य-भारेति विवक्षित-श्लोकार्थ-स्मरणात् । वास्तवे तु न पुनर् अत्यन्त-तिरस्कृतवाच्यो ध्वनिर् अयम् इति । 181 | 196पदा चरणेन किं पुनः पाणिना हास-दम्भतः उपहास-च्छलतः । 182 |

Page 35: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

राधा: (स्मित्वा) इमं च्चेअ महाविडम्बणे बि किज्जन्तिम्मि सुट्ठु सक्कार-बुद्धिए दप्पुद्धुरदा णाम भणीअदि |197

सिङ्गारोइददामा, बिअक्खणो होसि सब्बदो भद्द । कलिदे जम्बुलौडे पसादमणणेण जं फुल्लो ॥51॥198

(सर्वाः सशब्दं हसन्ति) कृष्णः: सम्प्रति वाणी विश्राम्यतु पाणीहीरकहारं हरताम् । राधा: päëipallaassa कुदो बज्जाणं प्फसणे साहसम् । ता अलं मुहाडोबेण । एसा तुम्हाणं पेक्खन्ताणं चलिदम्हि |199 कृष्णः: सुदीर्घकुन्तलपक्षासि ततः स्फुटम् उड्डीय गमिष्यसि |200 राधा: सब्बदाहिसारिआसहस्स-सेआरद णाहं सारी जं उड्डीयस्सम् |201 कृष्णः:

लोलाक्ष-दाय-भजनाद् अष्टापदम् अभिधृतासि पुरः । इति शारी भवसि त्वं शृङ्खलयिष्याम्य् अतो भवतीम् ॥52॥

(इति पाणिम् आधातुम् इच्छति) |202

197इयम् एव महाविडम्बनेऽपि क्रियमाणे सति सुष्ठु सत्कार-बुद्ध्या दर्पोद्धूरता नाम भण्यते । 183 | 198शृङ्गारोपितदामा विलक्षणो भवसि सर्वतो भद्र । कलिते जम्बु-लगुडे प्रसाद-मननेन यत् फुल्लः । हे भद्र बलीवर्द उक्षा भद्र-बलीवर्द इत्य् अमरः । जम्बुले क्लेदविरसे गुडे कलिते दत्ते सति मम महान् आदरोऽयं कृत इति मत्वा फुल्लः पक्षे मस्तकार्पित-माल्यः । अथवा सर्वतो-मङ्गल-शृङ्गारोपित-दामा भवसि तथापि जम्बु-सम्बन्धिनि लगुडे गवां पालनार्थं कलिते सत्य् एव त्वं फुल्लः । तच्-चरितं विडम्बनम् एव आदर-रूपतया मन्यसे इत्य् अर्थः । 184 | 199पाणि-पल्लवस्य कुतो वज्राणां स्पर्शने साहसं तद् अलं मुखाटोपेन । एषा युष्माकं प्रेक्षमाणानां चलितास्मि । 185 | 200सुदीर्घाः कुन्तला एव पक्षा यस्याः सा । पक्षे कुन्तल-पक्षः केशसमूहः । पाशः पक्षश् च हस्तश् च कलापार्थाः कचात् पर इत्य् अमरः । 186 | 201सर्वदाभिसारिका-सहस्र-सेवा-रत नाहं शारी यत् उड्डयिष्ये । भाषा-श्लेषेण अभिसारिका-सहस्र-सेवा-रत हे वन-लम्पट इत्य् अर्थः । 187 | 202लोलौ अक्षौ पाशकौ तयोर् दाय-भजनात् अष्टपदं शारि-पट्टम् अभिलक्ष्यीकृत्य धृतासि । अष्टापदं शारिफलम् इत्य् अमरः । पक्षे लोलाक्षस्य चपलनेत्रस्य मम शुल्करूप-दाय-भजनात् हेतोर् अष्टापदं कनकम् । चतुरशीति-लक्ष-टङ्कानभिलक्षीकृत्य शृङ्खलयिष्यामि । शारिबन्धेऽपि शृङ्खल इत्य् अमरः । पक्षे बाहुपाशाभ्याम् इत्य् अर्थात् । 188 |

Page 36: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

राधा: हद्धी हद्धी णूणं एसो महाम्महस्स सेआए पहावो जं पइब्बदाप्फसे पापादो दे bhaaà णत्थि |203 कृष्णः: (स्मित्वा) भाविनि सत्यं त्वम् उत्कोपपतौ बद्ध-व्रतासि । अतस् तवोरुसेवायाम् अभिलाषुकोऽस्मि |204 राधा: (सप्रणय-रोषं) बङ्क-बिदण्डा-पण्डिद ! विरमेहि कुलङ्गणा-प्फसण क्खु अच्चाहिद-पदं होदि |205 कृष्णः: कुलीनंमन्ये किम् अहम् अकुलीनो यद् अद्य भवत्यास् तनुस्पर्शेऽपि मेऽनौचिती । राधा: कुलीण-जणाणं किर एब्बं चरिदं जं णिज्जणवणे परबणिदाणं णिरुन्धणेण एदं बिडम्बणम् । कृष्णः: कामिनि परा त्वं वनितासि इति वनेऽत्र मन्यसे तेन नितरां वितराद्य घट्टदानम् । राधा: मोहन जधा तुम्हादिसेन तक्कीयदि तधा एसो जणो ण होदि । ता एत्थ भम्मन्त-भू-भुअङ्ग-जुअल-णच्चणेण आहितुण्डिअदा-लीलाडम्बरेहि अलं दुल्लहा दे एत्थ सुलुक्कभिक्खा |206 कृष्णः:

अयि सुकले वरमधुना शुल्कं त्वां दातुम् उद्यतां प्रेक्ष्य । परमोत्सव-चटुलेयं कुरुते भ्रूनत्तकी नृत्यम् ॥53॥207

203नूनम् एष महामन्मथस्य सेवायाः प्रभावः यत् पतिव्रतास्पर्शे पापात् ते भयं नास्ति । 189 | 204स्मृत्वेति स्वस्पर्शशङ्कोत्थेन साध्वसेन स्तोभात् तस्या:y श्लिष्टकथनाशक्तिम् अवधार्येति भावः । उत्कोपे उत्कटकोपवति पत्यौ । पक्षे उत्के उत्सुके उपपतौ मयि । यद् वा उत्का त्वं उपपतौ उर्वी श्रेष्ठ-सेवा उर्वोः सेवा चेति रहस्य-प्रार्थना भङ्गी । 190 | 205हे वक्रवितण्डापण्डित विरम । कुलाङ्गना-स्पर्शनं खलु अत्याहित-प्रद भवति । कुलीन-जनानां किल एव चरितं यतो निर्जन-वने परवनितानां निरोधेन इदं विडम्बनम् । अत एव मोहनेति वाम्योक्ता हर्ष-गर्वावहित्था । मोहन यथा त्वादृशेन तर्क्यते तथा एष जनो न भवति । तद् अत्र भ्रमद्-भ्रू-भुजङ्ग-युगल-नर्तनेनातिहऔन्ट्डिकता लीलाडम्बरैर् अलं दुर्लभा तेऽत्र शुल्क-भिक्सा । व्याल-ग्राह्य् अहि-तुण्डिक इत्य् अमरः । 191 | 206कुलीन-जनानां किलैवं चरितं, यन् निर्जन-वने पर-वनितानां निरोधेनेदं विडम्बनम् । अतएव मोहएति वाम्योक्ता हर्ष-गर्वावहित्था । मोहन् यथा त्वादृशेन तर्क्यते तथा एष जनो न भवति । तद् अत्र भ्रमद्-भ्रू-भङ्ग-युगल-नर्त्तकेनाहित-तुण्डिकता लीलाडम्बरैर् अलं दुर्लभा तेऽत्र शुल्क-भिक्षा । व्याल-ग्राह्य् अहितुण्डिक इत्य् अमरः ।

Page 37: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

राधा (संस्कृतेन):

लोहमय्यलघुकृष्णवर्त्मनः स्तम्भिनी प्रतिकृतिः स्फुरत्य् असौ । यत्र यान्ति कुहकस्य बन्ध्यतां भूरिभोगभरितस्य चाशिषः ॥54॥208

कृष्णः:

प्रतिमास्य् अद्भुता राधे बहुलोहमयी ध्रुवम् । ततः स्वयं ग्रहाश्लेषं चुम्बके मय्य् उरीकुरु ॥55॥

राधा (मनाक् परावृत्य): अवेहि अवेहि । (आर्तस्वरं) मा धरेहि |209 कृष्णः:

लक्षैश् चतुरशीत्या हि शुल्कैर् विनिमयं गताम् । न यौवन-शिखा-रत्नं कुतस् त्वां धारयाम्य् अहम् ॥56॥

(इति दिधीर्षुर् प्रसर्पति) राधा (स-सम्भ्रमम् अभिनीय साचि विचलन्ती): ललिदे । तुमं किं क्खु कोदुहलं पेक्खसि |210 नान्दीमुखी: सहि राहि ! अलं इमिणा सुड्ढु कुड्डमिदेण, केत्तिअं पलास्सम्सी |211 ललिता (पुरः परिक्रम्य): जहवि दुल्ललिद-सीलाणं लुण्ठआणं तुह्माणं दाणगणणा प्पलाबं ण क्खु अम्हे कण्ण-प्पेरते बि अप्पह्म लहबि किं पि भणिदुकामह्मि |212

207अयि सुकले दानशीले सुकलो दातृ-भोक्तरीत्य् अभिधानात् पक्षे शोभन-फणावति वरं शुल्कं पक्षे शोभन-कलेवरम् । 192| 208असौ मल्-लक्षणा कान्ता लोहमयी प्रतिकृतिः कनक-प्रतिमा सर्वं च तैजसं लौहम् इत्य् अमरः । श्लेष-भङ्ग्या हर्ष-जातोत्थं स्वाङ्ग-स्तम्भ-भारं दर्शयति । कृष्णवर्त्मा वह्निः कृष्णाश्रयणीयोपायश् च यत् प्रतिमायां कुहकस्य सर्प-विशेषस्य आशीषो दंष्ट्रा बन्ध्यतां यान्ति । पक्षे कुहकस्य कपटिनः आशिषो वाञ्छा भोगः फणः भोगश् च । 209प्रतिमासीति स्पष्टं पक्षे मासि मासि अत्यद्भुता नित्य-नवीना बहुल ऊहो वितरस् तन्मयी चुम्बके मणौ पक्षे चुम्बन-कर्तरि । अपेहि अपेहि आर्तस्वरं माधारय पक्षे मा मां धारय. 210ललिते त्वं किं खलु कौतुहलं पश्यसि । 211अलम् अनेन कुट्टमितेन । किम् इति पलायिष्यसि ।195। 212तयोर् वाक्-चातुर्य-सुधाम्बुनिधौ चिरं निमज्ज्य पुनः सखी प्रार्थित-साहाय्या ललिता साटोपम् आह । यद्यपि दुर्ललित-शीलानां लुण्ठकानां युष्माकं दान-गणना-

Page 38: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

कृष्णः: कठिने कामं भण्यताम् । ललिता (संस्कृतेन):

अमूर् व्रज-मृगेक्षणाश् चतुरशीति-लक्षाधिकाः प्रतिस्वम् इति कीर्तितं सवयसा तवैवाधुना । इहापि भुवि विश्रुता प्रिय-सखी महार्घ्येत्य् असौ कथं तद् अपि साहसी शठ जिघृक्षुर् एनाम् असि ॥57॥

कृष्णः (स्वगतं): बाढं निर्वचनीकृतोऽस्मि । सुबल, केयं गभीर-धर्मापि ध्वनि-धोरणी विदूरत्वाद् अस्फुटेव प्रसरन्ती माम् उच्चालयति । (इति सुबलस्य कर्णे लगति)213 सुबलः: एसो कोलाहलस्स प्पहवं विण्णादुं चलिदोह्मि |214 (इति निष्क्रान्तः) कृष्णः: कठोर-भाषिणि ललिते! भवतु भवत्याः सखी चतुरशीतिलक्षाधिका तथापि कोटिं नातिक्रमिष्यत्य् एव । ततः परैर् अपि कलालक्षैस् त्वाम् अवश्यं नागर-चन्द्रोऽयं योजयिष्यतीति |215 राधा: णंदिमुहि, bhaavadé-णिदेसस्स पडिवालणं साहु संबुत्तं जं कोडि-गुणी-भूदं च्चेअ घट्टी-दाणं |216 नान्दीमुखी: सहि राहे कह पडिवालणं ण संवुत्तं जं सुलुकस्स तिहाओ गेण्हिअदि |217 (प्रविश्य सवयस्यः) सुबलः । piavaassa! णिअवाहिणी-णिग्घोस-वहिरीकिद-दिसा-मण्डला विजेन्ति उज्जाण-चक्कवद्दि-सीहाओ |218

प्रलापं न खलु वयं कर्ण-प्रान्तेऽप्य् अर्पयामस् तथापि किम् अपि भणितुकामास्मि । 213सवयसा मधुमङ्गलेन पूर्वं चतुरशीति जीवजात्यादीनां प्रतीस्वं प्रत्येकं इहापि आसु मध्ये इत्य् अर्थः । 214एष कोलाहलस्य प्रभवं विज्ञातुं चलितोऽस्मि । 215ततो मनसि विभाव्य प्राप्त-तद्-अनुरूपोत्तरो ललिताम् आह कठोरेति कलालक्षैः षोडशलक्षैर् इति अशीइत्लक्ष-परिमितस्य चउर्थांशो घट्टपालेन न्यायतो लक्ष्यत एवेति भावः । योजयिष्यतीति त्वाम् अपि शुल्कान्तःपातयिष्यति पक्षे चन्द्रस्य स्वाभिः षोडशभिः कलाभिः योजनं आत्मसात्कार एव ॥200॥ 216नान्दीमुखि, भगवत्या निदेशस्य प्रतिपालनं साधु संवृत्तं यत् कोटिगुणीभूतम् एव घट्टदानम् । 201 | 217सखि राधे कथं प्रतिपालनं संवृत्तं । यत् शुल्कस्य त्रिभागो गृह्यते । समुचितेऽपि प्रतिटङ्कं हेमटङ्कत्रये स्फुटम् एकटङ्कनिष्टङ्कनेन गणयेत्युक्तत्वात् । 202 | 218प्रियवयस्य निजवाहिनी निर्घोषवधिरीकृतदिङ्मण्डला विजयन्ते उद्यानचक्र्वर्तिसिंहाः ।203।

Page 39: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

कृष्णः: प्रियवस्य उज्ज्वल! नूनं लेखहारोऽसि चक्रवर्तिनाम् । उज्ज्वलः: अध इं । महा-bhaööäraassa महा-घट्टा-हिआरे एसो लेहो । (इति कृष्णकरे केतकी-कोरक-पत्रम् अर्पयति |) 219 वृन्दा: नागरेन्द्र वयम् अप्य् आकर्णयितुम् इच्छामो वर्ण-दूतम् । तन्-मुख-बन्धम् उत्सृज्य कार्यम् एव समुच्चार्यताम् । कृष्णः (स्पष्टं वाचयति):

पाण्डित्यं चण्ड-धाम्नः परिचरण-विधौ प्राप्य गूढोरु-गर्वाः कुर्वाणा घट्ट-घातं घटित-निकृतयः सुभ्रुवो विभ्रमन्ति । कर्तव्यस् तासु यत्नः पटिम-परिचयाद् अप्रमत्तैर् भवद्भिर् द्राघिष्ठं छद्म दृष्ट्वा किम् अपि शतगुणस् तत्र शुल्को विधेयः ॥58॥220

नान्दीमुखी: दाणिन्द । पैदिविसुद्धाणं इमाणं कुदो कूडलेस-सिक्खाहिलासो बि । 206 |221 कृष्णः: तथाप्य् अवश्यम् अनुष्ठेयम् इति कान्ताराधिराजस्य तस्य महाशासनम् । हन्त चित्रम् इदं यद् एतत् सम्यग् अनिवृत्त-शैशवानाम् अप्य् अमूषां निर्भरम् उच्छूनम् उरः समीक्षते । कथं वा वराम्बर-संवृत्ताद् अपि बक्षसः काञ्चनमय्यो मयूख-वीचयः सञ्चरन्ति । 207 |222 (राधा साभ्यसूयं तिरो दृगन्तं पातयति |) कृष्णः (सकौतुकम् आत्मगतम्):

पटोन्नमन-लीलया पुलक-वृन्दम् आरुन्धती स्मितं त्व् अधर-चातुरी-परिचयेन गान्धर्विका । मृषा भ्रू-कुटि-बन्धुरीकृत-मुखी मद्-उक्ति-श्रवान् निरस्यति दृगञ्चल-भ्रमिभिर् अत्र रुष्टेव माम् ॥59॥223

219अथ किं । महाभट्टारकस्य महाघट्टाधिकारे एव लेखः ।204। 220घटोतमोलृतयः कृत-शाठ्याः कुसृति-निकृतिः शाठ्याम् इत्य् अमरः । 221दानीन्द्रः प्रकृति-विशुद्धानां आसां कृतः कूटलेशशिक्षाभिलाषोऽपि । कूटं कपटम् ।206। 222वराम्बर-संवृत्ताद् इति संवरणान्य् अथानुपपत्त्या तत्रैव बहूनि सुवर्णानि निह्नुतानि लक्ष्यन्ते इति भावः । 207 | 223पुलक-वृन्दम् इति मन्-निभालन-जनित-स्थायि-भाव-काम-विकारोत्थम् । स्मितम् इति हर्षोत्थं मृषा भ्रूकुटित्य् अवहित्था अमर्षनिर्माणं कुट्टमितम् इदम् । यद् उक्तम् स्तनाधरादिग्रहणे हृत्प्रीताव् अपि सम्भ्रमात् । बहिःक्रोधो व्यथितवत् प्रोक्तं कुट्टमितं बुधैर् इति । 208|

Page 40: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

(प्रकाशं) साधु महोद्यान-चक्रवर्तिन्! साधु साधु । सत्येयं उपर्य् उपरि-बुद्धीनां चरन्तीश्वरबुद्धयः इति प्रसिद्धिः । नान्दीमुखि । पश्य पश्य पञ्चभिर् अमूभिर् विशतेर् अर्धाञ्छातकुम्भकुम्भान् वक्षसि कौशलेन निह्नुवानाभिः कृतिनोऽपि घट्टाधिकारिणः प्रतार्यन्ते |224 सर्वाः (संरम्भेण भ्रू-कार्मुकाणि कुटिलीकृत्य साक्रोशम्): रद-hiàòaa! हिण्डेहि णिअण्डवम् ।210।225 कृष्णः: (अपवार्य) वृन्दे! विलोकय कुञ्चितभ्रुवं पञ्चमुखीम् । (इति सगद्गदम्)

कामः काञ्चिद् अवाप्य पञ्च-मुखतस् तीव्रां व्यथाम् उग्रतः सौम्यां पञ्च-मुखीं भजन् ध्रुवम् इमां लभ्दोरु-विध्यः कृती । भ्रू-चापेषु समं कटाक्ष-विशिखान् पञ्चार्पयन् पञ्चसु क्रुद्धः पञ्च-मुखोग्र-विक्रमम् असौ मां हन्तुम् उद्यच्छते ॥60॥226

(इत्य् उद्घूर्णां नाटयति |) मधुमङ्गलः (अपवार्य): हन्त कीस विम्हलन्तं बि attäëaaà ण रुन्धसि जं कडक्खिज्जम्ह जिम्ह-दिट्ठीहिं किसोरिआहिं ।212।227 कृष्णः (सावहित्थं): सखे मधुमङ्गल, कुटिल-भ्रुवां कौटिल्य-वैचित्रीभिर् विस्मितास्मि । भवतु, किं नस् तेन । कैतव-निह्नुतानां हिरण्मय-पङ्क्ति-कुम्भानां शुल्को द्विगुणीकृत्य पुनः पञ्चदशानाम् एव शतगुणीक्रियताम् |228 मधुमङ्गलः: सुनाहि राअ-उलस्स बिंद-चउट्ठाअं । अहिआरिणो सव्व-विज्जा-गुरुणो दे कलाकोडिओ । संक्खाहिण्णस्स काअत्थस्स मे तत्त-कोडिओ । सुबल-पहुदीणं दण्डिआणं पसबै-कोडि त्ति |229

224विंशतेर् अर्धान् दश शातकुम्भकुम्भान् कनक-कलशान् प्रत्येकम् एव द्वितयधारणाद् इति भावः ।209। 225रत-हिण्डक हिण्ड निज-मण्डपम् । स्त्री-चोरो रत-हिण्डकः हिण्ड गच्छ ।210। 226पञ्चमुखीं पञ्चमुखानि सम्हाहृतानि पश्य । सगद्गदम् इति निजानन्दम् अवधाप्यताम् आनन्दयितुं तेन च त्वया एव मम सुखोपाये भूयोऽपि यतनीयम् इति व्यज्यते । पञ्चमुखतः पञ्चेभ्यो मुखेभ्य उग्रत उग्रेभ्यो वस्तुत उग्रात् महादेवात् कीदृशात् पञ्चमुखतः पञ्चसु भ्रूचापेषु समं सहैव पञ्चमुखात् सिंहाद् अप्य् उग्रो विक्रमो यस्य तम् ।211। 227कस्माद् इव विह्वलम् अप्य् आत्मानं न रुणत्सि । यत् कटाक्षामहे जिह्म-दृष्टिभिः किशोरिकाभिः । कर्मणि प्रत्ययः अस्स्मान् कटाक्षं कुर्वन्ति एते पराजिता इति कटाक्ष-विषया क्रियामहे ।212। 228किं नस् तेनेति मय्य् अपि तद् अपि कटाक्षेणानादरो यतस् तेनापराधेन द्विगुणीकरणम् इत्य् अर्थः । पङ्क्ति-कुम्भानां दशकलसानां शुल्कस्य द्विगुणीकरणे विंशतिलक्षाधिकं कोटित्रयं भवति । तस्य च प्रकट-पञ्च-कलसस्य शुल्केन अशीति लक्षमितेन मिलनेन कोटिचतुष्टयं, तस्य शतगुणीकरणे वृन्द-चतुष्टयं भवतीति गणनेन निष्टङ्क्याह ।

Page 41: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

कृष्णः: सम्भूय वृन्द-पञ्चकं सिद्धम् । राधा: (स्मितं कृत्वा) तुम्हाणं भाअणाइं ण दीस्संति । कहिं माइस्संति एत्तुआइ वित्तां |230 कृष्णः:

नर्मणा कृतम् एतेन कर्मणा स्वयम् अर्पय । हर्षाद् उदित-वर्ष्मात्र वित्तं हरिण-लोचने ॥61॥231

नान्दीमुखी: (कृष्णान्तिकम् आसाद्य सासूयम् इव) मोहण अम्ह-bhaavadée सिणेहभाअणाणं उज्जुआणं एदाणं बालाणं कीस अलीअं च्चेअ पन्तिकुम्भाणं दाणं तुए बड्ढीअदि |232 कृष्णः: नान्दीमुखि, न कदाप्य् अलीकम् इदम् । सत्यम् एव पञ्चेमाः पञ्चदश-कलसी-विलास-भाजः । नान्दीमुखी: णाअरिन्द, महाब्बदिणीए pabbaiäe परिअणो मारिसो जणो णिद्धारिदं अजाणिअ ë क्खु विण्णवेदि । तहबि जै मह vaaëe संदिहाणोऽसि तदो aa च्चेअ आअदुअ पच्चक्खं पेक्ख |233 (इति कृष्णेन सह राधाम् उपेत्य)

229शृणु राजकुलस्य वृन्द-चतुष्टयं । तत्र राजस्व-चतुर्थांशो घट्ट-पाल-वर्तनम् इति । स च घट्ट-पाल-सर्वाधिकारि कायस्थ-दण्ड-धारिण इति त्रितयात्मकः । तत्र यथा-न्यायं विभज्य ते अधिकारिणः सर्व-विद्या-गुरोस् तव कला-कोट्यः चतुःषष्ठि-कोट्यः विद्यानां चतुःषष्ठि-सङ्ख्यत्वात् उचिता एवेति भावः । सङ्ख्याभिज्ञस्य कायस्थस्य मम तत्त्व-कोट्यः । सङ्ख्या-शास्त्र-विदां तत्त्वानि पञ्चविंशति-सङ्ख्यान्य् एव भवन्तीति सुबल-प्रभृतीनां दण्डिकानां पशुपालानां पशुपति-कोट्य एकादश-कोट्यः । पशुपाला रुद्रः एकादश भवन्तीति । वर्तन-भूत-वृन्दम् एव त्रिधा विभक्तम् ।213।

230युष्माकं भाजनानि न दृश्यन्ते क्व मास्यन्ति इयन्ति वित्तानि । तेन प्रथमं मधुमङ्गल-द्वारा व्रजान् महा-शकटादयस् तद्-वाहका वृष-महिष-खरोष्ट्राश् चानीयन्ताम् इति द्योतितम् ।214।

231उदित-वर्ष्म उक्त-प्रमाणं वित्तं धनं पक्षे उदितं उदय-युक्तं वर्ष्म देहं वित्तंख्यातम् । वर्ष्म-देह-प्रमाणयोर् इत्य् अमरः ।215।

232मोहन अस्मद्-भगवत्याः स्नेह-भाजनानां ऋज्वीनां कस्माद् अलीकम् एव पङ्क्ति-कुम्भानां दानं त्वया वर्ध्यते ।

233नागरेन्द्र महाव्रतिन्याः प्रव्रजितायाः परिजनो मादृशी जनो निर्धारितम् अज्ञात्वा न खलु विज्ञापयति । तदपि यदि मम वचने सन्दिहानोऽसि तदा स्वयम् एवागत्य प्रत्यक्षं पश्य ।

Page 42: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

हला एसो दुल्ललिदो गोउलिंद-णंदणो । स दिब्बं पि मह baaëaà ण पत्तिआजेदि । ता पस्सीद । ईसि अंबरं उक्खिबिअ णिअ-वक्ख-परेन्तं पेक्खावंती मोआवेहि हठिल्ल-सेअरस्स हत्थादो सह-परिवारं अप्पाणं |234 सर्वाः (साभ्यसूयम्): अबेहि दुब्बुधिए अबेहि |235 नान्दीमुखी (स्मित्वा): कधं हिद-कधणे बि कुप्पथ |236 कृष्णः: किं नश् छिन्नम् । यद् अत्र काञ्चन-रक्तिकम् अपि न परिहरिष्यति हरिः । विशाखा: (स्वगतम्) पढमं कणहस्स दुदिअं बुंदज्जेव उबज्जुज्जंती दीबसीहाए अग्गिणो पूअणं आरिंभिस्स |237 (प्रकाशम्) णाअरिंद कहिं पंच घीअ-घडिआओ कहिं एत्तिअं घडिदं घट्ट-सुलुखं । होदु । तधाइ उबआरिणं राअकुमारं तुमं अबेक्खिअ एत्थ ëikkaammi अम्हेहिं णिअपिअसही बुंदा तुह अप्पिदा |238 सुबलः: (संस्कृतेन)

वृन्द-पञ्चतये युक्तम् एक-वृन्दार्पणं कथम् । सङ्ख्याविदां न नः शक्यं गोसङ्ख्यानां प्रतारणम् ॥62॥239

ललिता (रोषम् इवाभिनीय): विसाहे सुट्ठ मुद्धासि ज अहुए इमस्सिं अत्थे गरुईए अप्पणो सहीए बुंदाए अप्पणं कादु इच्छेसि |240 234हला एष दुर्ललितो गोकुलेन्द्रनन्दनः सदिव्यम् अपि मम वचनं न प्रत्येति तत् प्रसीद ईषद् अम्बर उत्क्षिप्य निज-वक्षः-प्रान्तं प्रेक्षयन्ती मोचय हठिल्य-शेखरस्य हस्तात् सपरिवारम् आत्मानम् ।217।

235अपैहि दुर्बुद्धिके अपैहि । त्वम् एवानर्थकारिणीति भद्रेनैव वयं विद्म इतोऽपसृत्य कंचिद् एकान्ते निजवक्षःप्रान्तं दर्शयेति भावः ।218।

236कथं हितकथनेऽपि कुप्यथ । दुर्वारोऽयं महा-हठिल्यः स्व-हस्तेनैव कञ्चुलिकाम् उद्घाट्य युष्मद्-वक्षो द्रक्ष्यत्य् एव तद् असमञ्जसम् इति मत्वा मयैवोक्तं कोऽत्रापराध् इति भावः ।219।

237प्रथमं कृष्णस्य दूतीं वृन्दाम् एव शुल्के उपयुञ्जाना दीपशिखया अग्नेः पूजनम् आरप्से । उपयुञ्जाना कृष्णायार्पयन्ती दीप-शिखयेति । तदीयाम् एव वृन्दां तस्मै ददामीति नास्माकं कोऽप्य् अपचय इति भावः |219-220|

238नागरेन्द्र क्व पञ्च-घृत-घटिका क्व एतावद् घटितं घट्ट-शुल्कं । भवतु । तथापि उपकारिणं राजकुमारं त्वाम् अपेक्ष्य अत्र निष्क्रिये अस्माभिर् निजप्रियसखी वृन्दा तुभ्यम् अर्पिता ।221।

239वृन्द-पञ्चतये प्रस्तुते दातव्ये सति एकस्य वृन्दस्यार्पणं कथं युज्यते इत्य् अर्थः । गो-सङ्ख्यानां गोपानां श्लेषेण गोवि पृथिव्यां सम्यक् ख्यातिमतां सङ्ख्याविदां कायस्थानाम् ।222।

Page 43: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

मधुमङ्गलः: ललिदे चिट्ठदु एदं अलीअं माहप्पं |241 ललिता: बडुअ, सुणाहि । तित्तंस-कोडिसुराणं सआआदो सुरिंदो वरिट्ठो ज एसो saakoòihattho । तदो बि bhaavato हिरण्णगब्भो ज एसो दिपरद्धवेहओ । तदो बि देई लच्छी ज सब्ब-संपत्तिणं ईसरी । तदो बि बुंदा जा किर लच्छीं बि तुच्छीकदुअ काए बि ऐरुब्बसिरीए लुद्धेण विण्णुणा कासिद त्ति भवदीए मुहादो सुणीअदी |242 विशाखा (पदे निपत्य काकुम् आतन्वती): सहि ललिदे मुहरं मंतेसि तबबि तक्कालिअं दूसहदुक्खं परिहरिदुं एव्वं अजुत्तं बि कादु कामह्मि । ता प्पसीद । अणुमण्णेहि बुंदासमप्पणं । पुरोडास-ओग्घाणे तुण्णं पुणम्हे attäëaaà |243 (ललिता स्मेरेव शिरो विनमय्य तूष्णीं तिष्ठति |) विशाखा: ललिदे विण्णादं दे आउदं जं एक्कं diaaà च्चेअ अणुमण्णेसि |244 कृष्णः: हन्त नान्दीमुखि । दृष्टम् अत्यद्भुतं भगवत्या । ततः पृच्छ्यताम् इदम् कथम् एताभिर् मत्-कर्ण-युगारब्ध-ताण्डवयोर् मकर-कुण्डलयोर् द्वन्द्वं न शुल्कितम् |245

244

240रोषम् इति वृन्दायाः स्वीयत्वानर्घत्वाभ्यां दातुम् अशक्यत्व-व्यञ्जनया कृष्णेन स-श्रद्धम् अत्याग्रहेण तां ग्राहयितुम् इति भावः । इवेति तस्यां स्वीयत्वाभावात् वस्तुतो रोषाभावात् प्रत्युत दान-समाधान-निष्पत्तेर् अन्तः समाधुबादम् एवेति भावः । विशाखे सुष्ठु मुग्धासि यत् लघाव् अस्मिन्न् अर्थे गुर्वात्मनः सख्या वृन्दाया अपण-कर्तुम् इच्छसि ।223।

241ललिते तिष्ठतु एतद् अलीक-माहात्म्यं ।

242बटो शृणु बटो इति प्रक्रान्तम् अर्थम् अनुसृत्य अनुरूप-प्रत्युत्तर-दानासमर्थेति भावः । यद् वा प्रक्रमिष्यमाणम् अर्थम् अपेक्ष्य अल्पज्ञेत्य् अर्थः । त्रयस्त्रिंशत्-कोटि-सुरेभ्यः सुरेन्द्रो वरिष्ठः । यद् एष शत-कोटि-हस्तः शतकोट्योऽपि हस्ते यस्य स महा-सम्पन्न इत्य् अर्थः । पक्षे वज्रपाणिः । ततो हिरण्यगर्भो भगवान् यद् एष द्विपरार्ध-वैभवः । ततोऽपि देवी लक्ष्मी यद् एषा सर्व-सम्पत्तीनाम् ईश्वरी ततोऽपि वृन्दा या किल लक्ष्मीम् अपि तुच्छीकृत्य कथाप्य् अपूर्व-श्रिया लुब्धेन विष्णुना कामिता इति भगवती-मुखात् श्रूयते । तेन पञ्च-वृन्द-मात्र-टङ्केषु देयेषु ईदृशी वृन्दा दातुम् अयोग्येति भावः ।224।

243पदे निपतितेति कृष्णे स्वस्य पक्ष-पातं विज्ञापयितुं तेन च तं प्रसन्नीकर्तुं । ललिते मधुरं मन्त्रयसि तथापि तात्कालिकं दुःसह-दुःखं परिहर्तुं एवम् अयुक्तम् अपि कर्तुकामास्मि तत् प्रसीद अनुमन्यस्व वृन्दा-समर्पणं पुरोडासाव् अघ्राणेन तूर्णं पुनीम आत्मानम् ।225।

ललिते विज्ञातं ते आकूतं यद् एकं दिवसम् एवानुमन्यसे ।226।

245न शुल्कितं न शुल्कीकृतं ममैव वृन्दां यदि मह्यम् अर्पयन्ति तर्हि लास्यवतो मन्-मकर-कुण्डलयोर् द्वयम् एव मह्यं ददात्व् इति भावः ।227।

Page 44: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

नान्दीमुखी: कित्तिदाकित्तिदाइणि राहिए अज्जुत्तं क्खु एदं ज वणमालिणो च्चेअ बुंदाये इमस्स सुलुक्क-प्पणं |246 राधा: सहि बुंदे । कित्ति तुह्णीं चिठ्ठसि तूण्णं अप्पणो पख्खं उल्लासेहि |247 (कृष्णः वृन्दा-वक्त्रम् अवलोकयन् विलोचन-कोणं कूणयति |) वृन्दा: नागरेन्द्र कृतं निरर्थकं दृशस् ताडनेन यद् इयं वृन्दा वृन्दावनेश्वरीम् अनुवर्तते । सर्वाः: (सोत्प्रासं विहस्य) bhaavadi लज्जे कहिं गदासि । पसीद पसीद । वृन्दा: सखि वृन्दावनाधीश्वरि । ममात्र काचिद् विज्ञप्तिर् अवाप्तावसरा वर्तते । राधा: सहि बुन्दे । कीदिसी एसा भणीअदु । वृन्दा: द्यूतकार-संसदोऽपि भूयिष्ठं घट्ट-पाल-गोष्ठी साधुभिर् अभितः श्लाघ्यते तद् अत्र न समञ्जसः । प्राञ्जलोऽयं जनः । विक्रयोऽपक्रमश् चेत् क्वचिद् अन्यत्र विक्रीयताम् |248 कृष्णः: (सस्मितम्) सत्यम् अमूर् असम्भुक्ता एवाप्रतिमपूर्णलक्ष्मीभराः सुभ्रुवो राज-कुल-कार्यम् अर्हन्ति । वृन्दा-लक्ष्मी तु विष्णुना चिरं सम्भुज्य निर्भरम् अपारेण वैभवेन रिक्तीकृता । तद् अलम् एतया |249 राधा (विहस्य): एदं क्खु "अलाभाद् अङ्गना-त्यागस् तुरङ्ग-ब्रह्मचर्यकम्" त्ति धीरेहिं भणिअदि । मधुमङ्गलः: (जनान्तिकम्) विसाहे णिच्चिदं तुम्हाणं घट्टदाणे aëuulo हुविस्सं । जं काअत्थ-विज्जा-पारङ्गदोह्मि । ता देहि मे किंपि पारितोसिअं |250

246कीर्तिदा-कीर्ति-दायिनि राधे अयुक्तं खल्व् इदं यत् वनमालिन एव वृन्दायै अस्मै शुल्कार्पणम् ।228।

247सखि वृन्दे किम् इति तूष्णीं तिष्ठसि तूर्णम् आत्मनः पक्षम् उल्लासय ।229।

248द्यूतकार-सभायाः सकाशाद् अपि घट्ट-पाल-गोष्ठी श्लाघ्यते इति दुराचारत्वेनेइत् भावः । वुरुद्ध-लक्षणया वा स्वयं मल्-लक्षणो जनः प्राञ्जलः सरलः । शुल्कार्थं विक्रयस्य आरम्भश् चेत् ।230।

249अप्रतिमः अनुपमः पूर्ण-लक्ष्मी-भरो यासां ताः ।231।

250विशाखे निश्चितं युष्माकं घट्टदाने अनुकूलो भविष्यामि यत् कायस्थ-विद्या-पारं गतोऽस्मि तत् देहि मे पारितोषिकम् ।232।

Page 45: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

विशाखा: अज्ज णव्वं सक्करं दाइस्सं । मधुमङ्गलः : विसाहे णूणं परिहसिज्जामि । विशाखा: bhaavaàtassa सूरस्स सबामि |251 मधुमङ्गलः: (सहर्षं कृष्णम् उपेत्य) piavaassa माणसमए प्पमदा-saakoòé-रोस-भंजणे विअक्खणोह्मि । दीपाअली कोदुए सुरही saakoòé पुआवणे आचरिओ ह्मि । तादिज्जौ अज्ज महा-महूसवे मज्झं अणब्भत्थित-पुब्बा saakoòé दक्खिणा |252 (कृष्णः स्मित्वा तूष्णीं तिष्ठति |) (अपवार्य) विसाहे मौनं सम्मति-लक्षणम् त्ति जाणासि च्चेअ । ता देहि प्पतिस्सुदं । (इत्य् अञ्जलिं प्रसारयति |) विशाखा (स्मित्वा): गेण्हीअदु । एसा सक्करा । (इति कर्परां समर्पयति |) मधुमङ्गलः (उच्चैर् विहस्य): धुत्ते चिट्ठ णिक्किदं वो करिस्सं (इति कृष्णम् अन्तिकम् आसाद्य) पिअ baassa लहुअम्मि कज्जे अलं बिलंबेण गेण्ह सुलुक्कं |253 कृष्णः: सखे मधुमङ्गल । मधुसूदनोऽस्मि । तद् एषा राधिकाख्यां गता भ्रमरी शुल्कार्थम् आदेया । वृन्दा: फुल्लेयं चम्पकलतैव सतृषो मधुसूदनस्योचिता । कृष्णः: वृन्दे तत्त्वानभिज्ञासि राधा खल्व् अभिरूपा या विपरीता धारा माध्वीकमयी सम्पद्यते |254

251आर्य नव्यां शर्करां दास्यामि । नूनं परिहससि जानामि । भगवते सूर्याय शपामि ।233।

252प्रिय-वयस्य मान-समये प्रमदा-शत-कोटि-रोष-भञ्जने विलक्षणोऽस्मि दीपावली-कौतुके सुरभी-शत-कोटि-पूजायां आचार्योऽस्मि तद् दीयतां अद्य महामहोत्सवे मह्यं अनभ्यर्थित-पूर्वा शतकोटि-दक्षिणा ।234।

253तद् देहि प्रत्श्रुतम् । स्मित्वेति शर्करा कर्परांशेऽपि इति नानार्थ-वर्गात् । यथा यद् एव मया प्रतिश्रुतं तद् एव दीयते नीयताम् इति अभिप्रायात् । धूर्तेति मम तु सरल-विप्रस्य खण्ड-लिप्सया शब्दार्थस्यान्यथा-करणं कौटिल्य-ज्ञानं नैवासीद् इति भावः । निष्कृतिर् वः करिष्यामि । प्रियवस्यस्य लघुनि कार्ये अलं विलम्बेन गृहाण शुल्कम् ।235।

254मधुसूदनो भ्रमरः विष्णुश् च रेफेणाधिख्यां गता रेफ-द्वयवन् नाम्नात्यर्थः । पक्षे राधिकाख्या नामा भ्रमरी कामिनी ।

Page 46: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

चित्रा: गोउलवीरवरेण्ण अप्पडिम-पुण्ण-लच्छीभराओ इमाओ त्ति saaà च्चेअ समत्थिदं । ता विंद-पंचएण कहं अम्हाणं एक्कतमा गेण्हिदुं जुत्ता |255 वृन्दा: हन्त सखि चित्रे । श्लाघ्यासि यद् एष विशृङ्खलः कोमल-वाग्-वल्ल्--पल्लवेन भवत्या स्तम्भितो गम्भीरदेवी स्तम्बेरमः |256 मधुमङ्गलः: piabaassa सतगुणो सुलुक्कोत्ति एत्थ असक्खवाइणो सतसहस्स पंतिदहम्मि पञ्जवसायं कुणंतेहिं अम्हेहिं तस्स उज्जाण-चक्क-वट्टिणो सुठ्ठु अवरद्धं |257 कृष्णः: सखे साधु साधु । प्रियार्थं रस-माधुरीम् उपभोजयन् कायस्थिका-रसवती-पौरोगवोऽसि । सत्यम् असङ्ख्यान्य् एव वित्तानि चक्रवर्ति-वराणाम् अभिप्रायेण क्रोडीकृतानि । तथा च स्मर्यते |258

द्राघिष्ठे छद्मनि ज्ञाते प्रकृत्या गर्व-शालिनाम् । अभ्युन्नत-श्रियोग्राणां यथेष्ठं दण्ड इष्यते ॥63॥ इति |259

ललिता: दंडेन बिना क्खणं बि गोवाणं णत्थि ओलंबो, ता जुत्तं दंडग्गहणं |260 कृष्णः: यद्यपि पञ्चभिर् अपि न शुल्कपर्याप्तिस् तथापि द्वितीयैव मम रक्षणीया या खलु चन्द्र-लेखोन्मीलन-क्षमा |261

255गोकुल-वीर-वरेण्य अप्रतिम-पूर्ण-लक्ष्मी-भरा इमा इति स्वयम् एव समर्थितम् । तद् वृन्द-पञ्चकेन हेतुना कथम् अस्माकम् एकतमा ग्रहीतुं युक्ता ।237।

256गम्भीर-वेदी दुर्वार-मदः स्तम्बेरमः हस्ती । यद् उक्तं, त्वग्-भेदाच् छोणित-श्रावान् मांसस्य व्यधनाद् अपि । संज्ञां न लभते यस् तु गजो गम्भीर-वेद्य् असौ ।238।

257प्रियवयस्य शत-गुण-शुल्क इत्य् अत्रासंख-वाचिनः शत-शब्दस्य पङ्क्ति-दशके पर्यवसानं कुर्वद्भिर् अस्माभिस् तस्मै उद्यान-चक्रवर्तिने सुष्ठु अपराद्ध तस्मै कापयितुम् इत्य् अर्थस् तस्येति वा ।239।

258प्रियोऽर्थ-प्रयोजनं येषु एवम्भूता ये रसास् तन्-माधुरीं पक्षे प्रिया श्री-राधिका सैव अर्थः प्रयोजनं येषु तद् रस-माधुरीम् । पौरोगवः पाक-कर्माध्यक्षः ।240।

259स्मर्यते इति स्मृति-शास्त्र-वचनम् एवात्र प्रमाणस् अस्तीति भावः । द्राघिष्ठे अतिदीर्घतमे । अत्युन्नतया श्रिया उग्राणाम् ।241।

260दण्डेन विना क्षणम् अपि गोपानां नास्त्य् अवलम्बः तद् युक्तम् एव दण्ड-ग्रहणम् ।242।

Page 47: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

राधा (सोत्प्रासं विहस्य): हंत, देवदोबासणस्स कुसुमं ओचिणंतीणं खज्जनाच्छीणं खेमं क्खु बुंदावणं ओम्मिदेण इमिणा एक्केण महाकलहिंदेण सब्बं आक्कमिअ bhaaàkaraà किदं । केअलं सेलिंदस्स उबसल्लमेत्तं ओलम्बणं आसी । हद्धी हद्धी । एत्थ बि दाणिंदारंभदंभेण बट्ट-पाडिदा आरद्धा । कस्स विण्णविस्सम्ह ॥244॥262 कृष्णः: नान्दीमुखि तव कर्णम् अधिरूढासां गुर्वी गिराम् अनर्गलता यद् अत्र सन्-मार्ग-रक्षा-प्रख्यात-विशुद्धौ मय्य् अपि वर्त्म-पातिता परिवाद-कालिमाध्यास-साहसिकता । तद् एनां दोर्-दण्ड-युगलेन गाढं पीडयामि |263 नान्दीमुखी (पुरोऽवस्थाय वारयन्ती): सुवीर महा-तावसी-परिआअस्स मह समक्खं अक्खमं क्खु एदं कुलबाला-पीडणं । कृष्णः:

गोष्ठ-महेन्द्र-कुमारश् चूडामणिर् अस्मि मुहुर् अहंयूनाम् । कथम् उन्मद-युवतीनाम् उपेक्षिताहेऽद्य दर्प-कोष्माणम् ॥64॥264

ललिता: कण्ह सलक्खं कधेसि । एत्थ णावएरज्झसि तुमं । घट्ट्देए च्चेअ एसो अपुब्बो को बि प्पसादो जेण सक्खुलकुमालो धूत्त-धुरीणाणं बि सुट्ठु विम्हावणीं कंचन-विज्जं झत्ति अज्झविदो सि |265 कृष्णः: (साटोपम्)

घट्टाधिराजम् अवमत्य विवादम् एव

261द्वितीयैव ललिताम् अपेक्ष्य ललिता एका राधा द्वितीयेत्य् अर्थः पक्षे द्वितीया तिथिः । चन्द्रलेखा चन्द्रकला पक्षे नखाङ्कः ।243।

262हन्त देवतोपासनाय कुसुम-विचिन्वतीनां खञ्जनाक्षीणां क्षेमं खलु वृन्दावनं उन्मदेन एकेन महा-कलभेन्द्रेण सर्वम् आक्रम्य भयङ्करं कृतम् । केवलं शैलेन्द्रस्य उपशल्य-मात्रं अवलम्बनम् आसीत् । हा धिक् हा धिक् तत्रापि दानीन्द्रारम्भ-दम्भेन वर्त्म-पातिता आरब्धा कस्मै विज्ञापयिष्यामहे राज-पुत्रस्यास्य को नियन्तेति भावः ।244।

263महातापसीपरिवारस्य मे समक्षं अक्षमं खलु एतत् कुलबाला-पीडनम् ।245।

264अहंयूनां अहङ्कारवतां । अहङ्कारवान् अहंयुः स्याद् इत्य् अमरः । पक्षे यूनां मध्ये अहं चूडामङिः । दर्पकस्य गर्वस्य उष्माणं उष्मत्वं तैक्ष्णम् इत्य् अर्थः । पक्षे कामोद्रेकम् ।246।

265हे कृष्ण श्लक्ष्णं कथयसि अथ नापराध्यसि त्वम् । घट्टीदेव्या एव एष अपूर्वः कोऽपि प्रसादः । येन सत्कुलकुमारोऽपि धूर्त-धुरणीनां सुष्ठु विस्मापनीं काञ्चनविद्यां झटिति अध्यापितोऽस्मि ।247।

Page 48: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

यूयं यद् आचरथ शुल्कम् अदित्यमानाः । मन्ये विधित्सथ तद् अत्र गिरेस् तटेषु दुर्गेषु हन्त विषमेषु रणाभियोगम् ॥65॥266

राधा: मोहण केत्तिअ सहिस्सम्ह । जं अतिनिर्मथनाद् अग्निश् चन्दनाद् अपि जायते त्ति baaëaà पमाणं । तं एत्थ अम्ह-दूसणं न देअम् । 267 कृष्णः:

अपटु-भ्रम-कारिणीभिः कुटिनाटीभिर् अलं प्रसीद देवि । वितराद्य धनानि मदीष्टान्य् अनुतिष्ठातनु-सङ्गर-क्रियां वा ॥66॥268

वृन्दा:

त्वं महा-संयुगीनोऽसि संयुगे ख्यातिम् आगतः । योद्धुं ततस् त्वया सार्धं क्षमन्ताम् अबलाः कथम् ॥67॥269

कृष्णः: काननेचरि स्वरूपानभिज्ञासि ।

पश्योन्नत-श्रोणि-रथा मतङ्गज- क्रमोज्ज्वलाः सुष्ठु पदातिशोभनाः । कामस्य चञ्चत्-कच-भार-चामराश् चमूर् अमूश् चारु-चमूरु-लोचनाः ॥68॥270

266विषमेष्व् इति तटेष्व् इत्य् अस्य विशेषणं । पक्षे विषमेषु कन्दर्पः तस्य रणाभियोगम् इत्य् एकं पदम् ।248।

267मोहन कियत् सहिष्यामहे । यद् अतिनिर्मथनाद् अग्निश् चन्दनाद् अपि जायते इति वचनं प्रमाणम् । तद् अत्र अस्मद्-दूषणं न देयम् । तेन हि धीराणाम् अपि चाञ्चल्यं जायते इति रहस्यो ध्वनिः । 249 | 268कुटि कौटिल्यं इक् कृषादिभ्यः । नाटी नाट्यं कौटिल्य-नाट्यम् अत्र परम-पटौ मयि न फलितीत्य् अर्थः । रहस्य-ध्वनि-पक्षे अपटोर् एव बाह्यार्थानुसन्धायिनो भ्रमः स्यात् न तु परम-पटो रहस्य-वेदिनो ममेति । मया तु युष्मच्-चापल्यं ज्ञायत एव अलं व्यञ्जनयेति भावः । अतनोर् अनल्पस्य पक्षे कन्दर्पस्य सङ्गरस्य युद्धस्य क्रियां व्यापारम् ।250। 269षांयुगीनो रणे साधुर् इत्य् अमरः । यतः संयुगे युद्धे उपयथापि स्पष्ट एवेत्य् अर्थः ।251। 270ष्वरूपानभिज्ञासीति ममाप्यतनुसङ्गरे पराजेतुं समर्था एतास् त्वं नाभिजानासीति भावः । अमूश् चमूरु-चारु-लोचनाः कामस्य चमूः सेनाः पश्य pratéyhéty अर्थः । सनाङ्गान्य् एवाभिनयेन तर्जन्या दर्शयन्न् आह उन्नताः श्रोणय एव रथा यासां ताः । मतङ्ग-जस्येव क्रमेण पाद-विन्यासेन उज्ज्वलाः पक्षे क्रमेण शक्त्या । क्रम-शक्तौ परिपाट्याम् इति विश्वः । सुष्ठु पदैर् इति शोभना पक्षे पदाति-शोभना ।252।

Page 49: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

राधा: णाअर दिट्ठं कुल-बालिआविमोहणं इदं घट्ट्.ईन्द-जालं । ता पुणो अलं वित्थारेण । सही-सणाहा जण्ण वेदिअं चलिदम्हि |271 कृष्णः: घूर्णिताक्षि घन-घट्ट-करेण शीघ्रम् आघ्रातासि । कथं चलने प्रभवितासि |272 चम्पकलता: किं क्खु भोअराअस्स अहिआरी होसि जं कर-दाणेण आराहणिज्जो तुमं |273 कृष्णः: चम्पकलते भोगरागस्याधिकारी तथ्यम् अस्मि । तथापि नातीव तुष्टिर् मम करदानेनाराधने । ततः प्रयत्न-निगूढान् काञ्चन-कुम्भान् एव स्पर्शयन्तु भवत्यः |274 ललिता: हंत मुद्धा-विडम्बण-चादुरी-गब्बिद ! पेक्ख इमाओ बिअड्ढ-ppaaräo गोट्ठ-जुअदि-बल्लिओ रण्णो घट्ट-दानं कट्टिअ सलीलं चलंति । ता उज्जाण-चक्कबट्टिणं गदुअ फुक्कारेहि |275 कृष्णः :

भुज-विक्रमिणा मया कथं वा तव हेतोर् अपि फूत्कृतिर् विधेया । द्विपदर्पहरस्य को हरेर् वा हरिणी-वृन्द-विमर्दने प्रयासः ॥69॥276

राधा: किं कादब्बं हरिणा जं सरहसं बलिदा पुरदो ललिता |277

271नागर कुल-बालिका-विमोहन इदं घटेन्द्र-जालं तत् पुनर् अलं विस्तारेण । सखी-सनाथा यज्ञ-वेदिकं चलितास्मि । इन्द्र-जालम् इति प्रकटीभूते घट्ट-शुल्क-ग्रहणादाव् अर्थेन तात्पर्यम् इति तव वाचैवावगम्यते व्यज्यमानेति दुर्लभेऽर्थे तु नास्त्य् एव न्यायः । अतो निर्विरोधम् एवास्माकम् इतश् चलम् इति भावः प्रकटः । रहस्यस् तु काल-विलम्बासहिष्णवो वयं भवता शुल्क-ग्रहण-मिषेण चलन्त्यो निरुद्द्यामहे इति ।253। 272आघ्रातासि ईषद् गृहीतासि पक्षे घनो निविडो घट्टश् चलनं चापलं यस्य तथाभूतेन करेण मत्-पाणिना समाघ्रातासि परामृष्टासि । आघ्राण-लिङ्गेन करस्य गज-शुण्डत्वं दुर्वारितया व्यङ्जितम् । यदि यास्यसि स्वकरेणैव त्वाम् आकर्षयामीत्य् अर्थः ।254। 273किं खलु भोजराजस्याधिकारी भवसि यत् करदानेनाराधनीयस् त्वम् ।255। 274स्पर्शयन्तु ददतु स्पर्शनं प्रतिपादनम् इत्य् अमरः ।256। 275हन्त मुग्धा-विडम्बन-चातुरी-गर्वित पश्य इमा विदग्धा-प्रवरा गोष्ठ-युवती-वल्यः राज्ञो घट्ट-दानं कर्त्तित्वा सलीलं चलन्ति तत उद्यान-चक्रवर्तिनं गत्व्ं फुत्कुरु ।257। 276हरेः सिंहस्य निवृत्तिर् नाम षष्ठम् अङ्गम् इदम् । यद् उक्तं निदर्शनस्योपन्यासो निवृत्तिर् इति कथ्यते इति ।258।

Page 50: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

कृष्णः : पङ्कजाक्षि । निष्टङ्कितम् अवधार्यताम् ।

विद्योतसे कल्प-लतेव कामदा भ्रूकार्मुकं भूरि धुनोषि चायतम् । इत्य् अर्थ-पुञ्जं मम देहि पुष्कलं किं वा सखीभिः सह सुष्ठु विग्रहम् ॥70॥278

ललिता: (कुटिलं विलोक्य) गोबि-आहार सङ्ख-चूड-विमद्दणेण विक्खाद-विक्कमोसि । ता जुत्ता विग्गहाहिलासुअदा |279 राधा: हन्त सहीओ किदं परिस्समावणोदणं ता तुरिअं उक्खिवध णिअं णिअं गग्गरिअं |280 कृष्णः: सखे सुबल संभृतेनावष्टम्भ-कुम्भिका-पञ्चकेन सत्वरं घट्ट-चत्वरं परिष्क्रियतां त्वया । मया पश्चाद् अत्र पञ्चमी धारयिष्यते यतः पुन्नाग-प्रियासौ |281 सुबलः: (परिक्रम्य) ललिदे भारदुक्खप्पदाओ घट्ट-घरं लम्भेमि तुम्ह-कुम्भिआओ ता सुहं चलन्तु होदीओ |282 ललिता: (सावज्ञ-स्मितम् अवलोक्य) हद्धी हद्धी अरे चिल्लाअ-चाउरिआ-चोरि-चक्कवट्टी-लीलामच्च! सैदाए बि ललिदाए को क्खु णीसज्झसो तिणं बि परिहरिदुं अज्झवस्सदि |283 सुबलः: (सशङ्कं परावृत्य) पिअ-baassa, एक्कोहं कधं कुम्भ-païcaaà आहरिस्सम् । ता इमेहिं baassehià सद्धं saaà च्चेअ सण्णिहेहि |284 277किं कर्तव्यं हरिणा यत् सरभसं वलिता पुरतो ललिता । पक्षे सरभेन सिंह-विमर्दनेन जन्तुना संवलिता । 278विग्रहं युद्धं पक्षे देहम् ।260। 279गोपिकाहार शङ्खचूडोपमर्दनेन विख्यात-विक्रमोऽसि तद् युक्ता विग्रआभिलाषुकता । गोपिकां हरतीति स चासौ शङ्खचूडश् चेति तस्य पक्षे गोपिकानां हाराश् च शङ्ख-सम्बन्धिन्यश् चूडाश् च तासाम् ।261। 280हन्त सख्यः कृतं परिश्रमापनोदनम् । तत् त्वरितम् उत्क्षिपथ निजां निजां गर्गरिकाम् ।262। 281संभृतेन सम्यक् धृतेनावष्टम्भ-कुम्भिका कनक-घटीपरिष्क्रियतां विभूष्यतां पञ्चमी सर्वा अपेक्ष्य राधैवेत्य् अर्थः । पक्षे पञ्चमी तिथिः ।263। 282ललिते भार-दुःख-प्रदा घट्ट-गृहं लम्भयामि युष्मत्-कुम्भिकास् तत् सुखं चलन्तु भवत्यः ।264। 283हा धिक् हा धिक् अरे चिल्लात-चातुर्य-चौर-चक्रवर्ति-लीलामात्य शयिताया अपि ललितायाः कः खलु निःवाध्वसस् तृणम् अपि परिहर्तुम् अध्यवस्यते । प्रसिद्ध-चौर<c चिल्लातस् तस्येव चातुर्यं यस्य तथाभूतो यश् चौर-चक्रवर्ती तस्य लीलामात्य ।265।

Page 51: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

कृष्णः: सखे सुबलोऽपि सुष्ठु दुर्बलोऽसि यद् एष ललितायाः फल्गुभिर् एव मटस्फटिभिस् त्वम् उच्चाटितः |285 सुबलः: (सनर्म-स्मितम् अपवार्य) पिअ-baassa अलं baaëam एत्त-सुलहेण दप्परासिणा । सुट्ठु पच्चक्खी किद विक्कमोसि जं सस्सिं दिअहे राहिआए सद्धं बदृन्तस्मि कीलाज्जूए कूडेण jaaà उग्घुसिअ ललिदाए आअड्ड्धिदमुरलीओ तुमं कोत्थुह-सङ्गोबणं कुणन्तो सुम्हेरमुहीहिं सुहीहिं कडक्खिज्जन्तो सड्काउलो तुण्णं संवुत्तो आसि |286 कृष्णः (स्मृत्वा): मृषावाद-वैज्ञानिक मौनं भज । महा-समीरणस्य मे विक्रम-घाटी-परिस्पन्दनारम्भे रम्भेव केयं वराकी ललिता |287 ललिता: विसाहे तं अम्ह-पिअसही-भादुअं सिरिदाम-जोइन्दं वन्देहि जेण पराणाआमेण बलिट्ठं मारुदं णिज्जिदीकदुअ महारम्भाणं गोइणं गोट्ठी उप्फुल्लीकिदा |288 विशाखा: (सस्मितं) ललिदे साहु किंपि सुमारिदं तुए । (इति संस्कृतेन)

श्री-दामचन्द्राङ्कित-पूर्व-कायं भाण्डीर-पूर्वाचलम् आश्रयन्तम् । कृष्णाम्बुदं तत्र विलोक्य वृन्दा स्मेरेयम् आसीच् चपला सखी नः ॥71॥289

284प्रिय-वयस्य एकोऽहं कथं कुम्भ-पञ्चकं आहरिष्यामि । तद् एभिर् वयस्यैः सार्धं स्वयम् एव सन्निधेहि ।266। 285मट-स्फटिभिर् आटोपैः ।267। 286प्रिय-वयस्य अलं वचन-मात्र-सुलभेन दर्प-राशिना । सुष्ठु प्रत्यक्षीकृत-विक्रमोऽसि यत् तस्मिन् दिवसे राधिकया सार्धं वर्तमाने क्रीडा-द्यूते कूटेन जयं उद्घूष्य ललितया आकृष्टमुरलीकस् त्वं कौस्तुभ-सङ्गोपनं कुर्वन् सुस्मेर-मुखीभिः कटाक्ष-विषयीक्रियमाणः शङ्काकुलस् तूर्णं संवृत्त आसीः ।268। 287वैज्ञानिकः कुशलः वैज्ञानिकः कृतमुखः कृती कुशल इत्य् अपि इत्य् अमरः । महा-समीरणस्य महावेगस्य पक्षे महापवनस्य विक्रमस्य घाटी छलाद् आक्रमणम् ।269। 288विशाखे तद् अस्मत्-प्रिय-सखी-भ्रातरं सुदाम-योगीन्द्रं वन्दस्व येन प्राणायमेन बलिष्ठं मारुतं निर्जितीकृत्य महारम्भाणां गोपीनां गोष्ठी उत्फुल्लीकृता । योगीन्द्रं पक्षे उपायेन्द्रं उपायोऽत्र सामादीनां चतुर्णां मध्ये पराभव-लक्षणो दण्ड एव ग्राह्यं प्राणायमेन पक्षे बलाधिक्येन मारुतं पक्षे माशब्दो निषेध-वाची लुप्त-स्वकत्थनम् इत्य् अर्थः ।270। 289स-स्मितम् इति प्रस्तूयमानेऽप्य् उत्कर्षे परमोत्कर्ष-रूपोऽंशस् त्वया नाभिव्यञ्जित इत्य् अभिप्रायेण । साधु किम् इति स्मारितं त्वया । स्मेरेति सदैवेयं कृष्ण एव सर्वोत्कर्षं निश्चितवती तदानीं तु कृष्णाद् अप्य् उत्कर्षं श्रीदाम्नि दृष्ट्वेति भावः । अत एव इयं अस्माकं चपला सखी कदाचित् कृष्णोत्कर्षं पश्यन्ती अस्मत्सखीति सखीत्वे चापल्यम् ।271।

Page 52: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

अर्जुनः: (संस्कृतेन)

अत्र नः सवयसां गुणान्तरे जीयते जयति वा न कः सखा । तत्र गोष्ठ-सुदृशां किम् आगतं कारणं वदत वो मदाप्लुता ॥72॥290

कृष्णः: (राधाम् अवलोक्य)

दातुम् इच्छसि न काञ्चनानि चेच् चातुरीं मनसि काञ्चन श्रिता । गौरि गैरिक-विचित्रितोदरीं त्वं ततः प्रविश भूभृतो दरीम् ॥73॥291

(इति राधाम् आवृणोति) ललिता: (मध्यम् आसादयन्ती) raaëäréa । सुणाहि माहुरीमाहप्पेहिं पाअपउम-प्फंस-सोहग्ग-भाअत्त णं अप्पणो अमण्णिअ सङ्काउलेण णिअधरआवट्ठि-dimettaa-किदत्थमण्णेण भत्तुणा बि दुरादो सादरं बन्दिज्जन्तीए । (इत्य् अर्धोक्ते राधिका साभ्यसूयं ललितां पश्यति) ।274।292 (स्मित्वा) अकोमारं पूरिसजण-परिमल-काणिआणहिण्ण-सब्बङ्गाए जाए अम्ह-पिअसहिए अङ्गाइं सेवा-पज्जूस्सुएणाबि मञ्जुणा ëaajobbaëeëa सज्झसादो बिअ मन्थरीहुबिअ अज्जबि णिब्भरं ण parisélidä.é ताए महासदीउलचक्कवट्टिणीए इमाए अङ्गस्स पेक्खणे बि किदज्झवसा ओ जणो महासाहसिआणं धुरन्धरो भणीअदि किं उण प्फंसणे । ता अवेहि । (सर्वाः स्मितं कुर्वन्ति) ।275।293

290सवयसां मित्राणां गणान्तरे गण-मध्ये जीयत इति पराजये जये च अस्मत् सवयस्त्वम् एव कारणं न तु युष्मद् भ्रातृत्वम् इति । हे मद-प्लुता मद-व्याप्ता इति वृथैवायं भवतीनां मद इति भावः ।272। 291काञ्चन काम् अपि ।273। 292रत-नारीक-रति-वल्लभ हे शृणु माधुरि-माहात्म्यैः पाद-पद्म-स्पर्श-सौभाग्य-भाक्तं आत्मनो अमत्वा शङ्काकुलेन निज-गृहावस्थितिमात्र-कृतार्थमन्येन भर्त्रापि दूरतः सादरं वन्द्यमानायाः ।274। 293साभ्यसूयम् इति मत्-समक्षम् एव मम स्तुत्या पत्युर् निन्दया च लज्जा च स्वाभियोगश् च व्यज्यमानौ भवेतां तौ माभूताम् इति । ललिता स्मित्वेति त्वया तु लोच्यत इति तेन लज्जा स्वाभियोगौ मया तु सख्या यथार्थं वक्तव्यम् एव अत्र किञ्चिद् व्यज्यमानं स्याच् चेद् इष्टापत्तिर् एव औत्सुक्यमहाराजस्य प्राबल्ये को वा लज्जादि-दस्यु-प्रभावः । अकौमारं पूरुष-जन-परिमल-कणिकानभिज्ञ-सर्वाङ्गाया यस्या अस्मत्-प्रिय-सख्या अङ्गानि सेवा-पर्युत्सुकेनापि मञ्जुना नव-यौवनेन साध्वसाद् इव मन्थरीभूय अद्यापि निर्भरं न परिशीलितानि । तस्या महासतीकुल-चक्रवर्तिन्या अस्या अङ्गस्य प्रेक्षणे कृताध्यवसायो जनो महा-साहसिकानां धुरन्धरो भण्यते किं पुनः स्पर्शने तद् अपेहि । सर्वाः सस्मितम् इति कृष्णं प्रलोभयति च nivartaayati चेत्य् अभिप्रायात् ।275।

Page 53: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

मधुमङ्गलः: (विहस्य) ललिदे अलं इमिणा गब्ब-भरेण । पुच्छिज्जौ अप्पणो पिअसही गन्धब्बिआ, जाए दुब्बासस्स मुणिणो मुहादो अम्ह-पिअ-baassassa आकोमारं अच्चरिअ बम्हचरिअमाहुरी saaà च्चेअ आअण्णिदा ।276।294 सुबलः: ललिदे सच्चावेदि एसो मुणिपुत्तओ ता पत्तिआएहि महावीर-व्वदो बि पिअ-vaasso णारीणं गणादो भाएदि ।277।295 अर्जुनः: आं विण्णादं । अदो च्चेअ इमाणं kaòaasaddametteëa सम्भमाउलो भविअ कम्पन्तो पुलैदङ्गो मए बारं बारं दिट्ठोथि ।278।296 कृष्णः: (स्मितं कृत्वा) ललिते नात्र विप्रतिपत्तिस् ते श्रेयसी यत् समान-धर्मणोः साधकयोः सहवास-सौहार्दं माधुरी झटिति महा-व्रत-सिद्धये साधु कम्पते ।278। राधा: (दृग्-अञ्चलं साचि विक्षिपन्ती सावहेलं किञ्चित् परावृत्य) णाअर सारसेसा ण क्खु तुम्ह-चबल-चादुरी ता अलं पिट्ठ-पेसेण ।279।297 कृष्णः: (अपवार्य) वृन्दे, पश्य पश्य --

नर्मोत्कौ मम निर्मितोरु-परमानन्दोत्सवायाम् अपि श्रोत्रस्यान्त-तटीम् अपि स्फुटम् अनाघाय स्थितोद्यन्मुखी । राधा लाघवम् अप्य् असादरगिरां भङ्गीभिरातन्वती मैत्रीगौरवतोऽप्य् असौ शत-गुणं मत्-प्रीतिम् एवादधे ॥74॥298

(राधा किञ्चिद् विहस्य ललितायाः कर्ण-मूले लपति |) ललिता: कण्ह गोउल विक्खाद-गुणो तुमं जुअराओसि त्ति अम्हे तुण्णिं बट्टम्ह । जै साम्पदं सीमुल्लङ्घणे पौत्तोसि, तदो अम्हे कीस अप्पण-कज्जं उबेक्खिस्सम्ह । 281|299

294अलं अनेन गर्व-भरेण पृच्छताम् आत्मनः प्रियसखी गान्धर्विका यया दुर्वाससो मुनेर् मुखात् अस्मत्-प्रिय-वयस्यस्य आकौमारम् आश्चर्य-ब्रह्मचर्या माधुरी स्वयम् एवाकर्णिता ।276। 295ललिते सत्यापयति सत्यं कथयति एष मुनिपुत्रः । तत् तस्मात् प्रतीहि महावीर-व्रतोऽपि प्रिय-वयस्यो नारीणां गणाद् बिभेति ।277। 296आं विज्ञातं अतएव आसां कटक-शब्द-मात्रेण सम्भ्रमाकुला भूत्वा कम्पमानः पुलकिताङ्गो मया बारं बारं दृष्टोऽस्ति ।278। 297नागर सार-शेषा न खलु युष्मच्-चपल-चातुरी तद् अलं पिष्ट-पेषेण ।279। 298निर्मितेत्यभ्यन्तर-सुखस्य श्रोत्रस्यान्तेति गर्वेणावहित्थायां सत्याम् अप्य् उद्यन्-मुखीति गूढ-स्मितम् एवास्या हर्ष-व्यञ्जकम् । सौभाग्य-गर्व-जनितोऽयं बिब्बोकः । तथा हि, बिब्बोको मान-गर्वाभ्यां स्याद् अभीष्टोऽप्य् अनादरः । इति (UN 11.52) | मैत्री गौरवत् इति तदीयतामय-प्रणयात् चन्द्रावल्य्-आदि-निष्ठात् ।280।

Page 54: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

अर्जुनः: किं तं कज्जं तुम्हाणं जं उबेक्खध ?300 ललिता: गोबेहिन्तो णिअ-बुन्दाबणस्स संरक्खणं जेब्ब । इदो अबरं किं कज्जम् ?301 (अर्जुनः सावहेलं विहस्य हुङ्कृतिं कुर्वन् मूर्धानम् आधुनोति |) विशाखा: (सस्मितम् उपसृत्य) lalide, goula-juadoula-चक्कबट्टिणी अम्ह-पिअ-सही आणेबदि |302 ललिता: किं तम् ?303 विशाखा: सब्बे गब्बिदा गोबा लदंकुर-पुञ्ज-भुञ्जण-दक्खाणं गाइणं लक्ख-कोडी रक्खन्तो फलेहिं कुक्खिभरिणो पुप्फ-पल्लवेहिं मिधो णेवच्छआरिणो सुइरं अम्ह-बुन्दाबणस्स बिद्धंसणं कुणन्ति । ता णिट्टङ्किदं कधेहि एदे इदा बा बिरमेन्तु किंबा करं देन्तु |304 मधुमङ्गलः: (सामर्षम्) बिबरीद-बादिणि! मुणि-ब्बदिणी होहि । अधबा थोअं पि तुम्हाणं दूसणं णत्थि । पिअ-baassassa कारुणिअदा च्चेअ एत्थ अणत्थआरिणी संबुत्ता । जाए डाहिणाए अडाहिणाणं तुआरिसीणं तस्स बुन्दाबने पबेसो पसादीकिदो । ता ण क्खु अजुत्तो पलाबो |305 चम्पकलता: अज्ज! अणज्जोसि तुमं जं अपज्जालोइअ मोहं जप्पसि |306 ललिता: (संस्कृतेन)

शृणोति नायं शतशोऽपि घुष्टं न च स्मरत्य् आत्म-दृशापि दृष्टम्

299कृष्ण गोकुले विह्यात-गुणस् त्वं युवराजोऽसि इति वयं तूष्णीं वर्तामहे यदि साम्प्रतं सीमोल्लङ्घने प्रवृत्तोऽसि ततो वयं कस्मात् आत्मकार्यम् उपेक्षिष्यामहे ।281। 300 किं तत् कार्यं युष्माकं यद् उपेक्षध्वे ? 282॥ 301 गोपेभ्यो निज-वृन्दावनस्य संरक्षणम् एव । इतोऽपरं किं कार्यम् ? 283॥ 302 ललिते, गोकुल-युवती-कुल-चक्रवर्तिनी अस्मत्-प्रिय-सखी आज्ञापयति ॥284॥ 303 किं तत्? ॥285॥ 304 सर्वे गर्विता गोपा लताङ्कुर-पुञ्ज-भञ्जन-दक्षाणां गवां लक्ष-कोटी रक्षन्तः फलैः कुक्षिम्भराः पुष्प-पल्लवैः मिथो णेपथ्य-कारिणः सुचिरं अस्मद्-वृन्दावनस्य विध्वंसनं कुर्वन्ति । तन्-णिष्टङ्कितं कथय । एते इतो वा विरमन्तु किं वा करं ददतु ॥285॥ 305 विपरीत-वादिनि! मुनि-व्रतिनी भव । अथवा अल्पम् अपि युष्माकं दूषणं नास्ति । प्रिय-वयस्यस्य्स कारुणिकतैवात्रानर्थ-कारिणी संवृत्ता । यया दक्षिणया अदक्षिणानां त्वादृशीनां तस्य वृन्दावने प्रवेशः प्रसादीकृतः । तत् न खलु युक्त-प्रलापः ॥286॥ 306 आर्य! अनार्योऽसि त्वं अपर्यालोच्य मोघं जल्पसि ॥287॥

Page 55: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

श्रुति-स्मृतिभ्यां निज-लोचनाभ्यां हीनं ततस् त्वं सखि नाक्षिपामुम् ॥75॥307

विशाखा: सहि णन्दीमुहि अबि किं सो किर पिअ-सहीए महासिएअ-महूसबो तुए समुरीअदि ?308 नान्दीमुखी: बिसाहे ! को क्खु सो पराणी भुअणे होदि, जेण महा-महूसबो बि बिसुमरिदुं पारीअदि ?309 चित्रा: णन्दीमुहि ! अच्छिहिं पच्चक्खीकिदो बि सो महूसबो लोउत्तरदाए कण्णं मे उत्तरलेदि, ता सुणाबीअदु |310 नान्दीमुखी: सहि चित्ते सुणाहि इमाए बुन्दाए गदुअ bhaabadé बिण्णत्ता “हन्त जोएसरि, बुन्दाबण-रज्जे अहिसिञ्चज्जौ राही, जं आगासे असरीरिणी बाणी एब्बं paaòaà अम्हाणं पुरदो आदिट्ठबदि त्ति |311 वृन्दा: (स्वगतम्) मुकुन्दस्य निदेशाद् आकाश-वाग्-अपदेशेनाहम् आर्याम् उदयोजयम् |312 नान्दीमुखी: तदो महाताबसीए bhaabadée आहूदाओ पञ्च-देईओ समाअदाओ |313 अर्जुनः: काओ क्खु ताओ ?314 वृन्दा:

देवी प्रसिद्धा भुवि देवकी-सुता या कंसम् आक्षिप्य जगाम केवलम् । भानोः कलत्रे तनया च पञ्चमी गङ्गा तु या मानस-पूर्विका स्मृता ॥76॥315

307 घुष्टं अभ्यस्तम् उक्तं वा आत्मनो दृशा नेत्रेणापि दृष्टं महोत्सवं न स्मरति । नाक्षिपामुम् इत्य् अतिमूढः आक्षेप-विषयोऽपि नैव भवतीति भावः ॥288॥ 308 सखि नन्दीमुखि अपि किं स किल प्रिय-सख्या महाभिषेक-महोत्सवस् त्वया स्मर्यते ॥289॥ 309 विशाखे ! कः खलु स प्राणी भुवने भवति, येन महा-महोत्सवोऽपि विस्मर्तुं शक्यते ? ॥290॥ 310 नन्दीमुखि ! अक्षिभ्यां प्रत्यक्षीकृतोऽपि स महोत्सवो लोकोत्तरतया कर्णं मे उत्तरलयति, तत् श्रावयतु ॥291॥ 311 सखि चित्रे शृणु अनया वृन्दया गत्वा भगवती विज्ञप्ता “हन्त योगेश्वरि, वृन्दावन-राज्ये अभिषिच्यतां राधा । यद् यस्माद् आकाशे अशरीरिणी वाणी एवं प्रकटं अस्माकं पुरतः आदिष्ठवति इति ॥292॥ 312 मुकुन्दस्येति सर्वतोऽधिकं सौभाग्यं तस्याः सूचितम् ॥293॥ 313 ततो महा-तापस्या भगवत्या आहुताः पञ्च-देव्यः समागताः ॥294॥ 314 काः खलु ताः? ॥295॥ 315 भानोः कलत्रे संज्ञा-च्छाये तनया यमुना मानस-पूर्विका मानस-गङ्गा इत्य् अर्थः ॥296॥

Page 56: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

चित्रा: तदो तदो ? नान्दीमुखी: तदो कणिट्ठाए मत्तण्ड-महिसीए भणिदं bhaabadi, अणदिक्क-मणिज्जं तुम्ह-सासणं णिच्चिदं क्खु अम्हेहिं सिरे गहीदं, किन्तु कहिं महिट्ठा एसा बच्छा राही, कहिं बा सोलह-कोहमेत्तबित्थिण्णं एदं बुन्दाबण-रज्जं त्ति ण सुट्ठु पसीदै मे hiaam |316 (इति संस्कृतेन) सखि सवर्णे समाकर्णय --

आम्नायाध्वर-तीर्थ-मन्त्र-तपसां स्वर्गाखिल-स्वर्गिणां सिद्धीनां महतां द्वयोर् अपि तयोश् चिच्छक्ति-वैकुण्ठयोः । वीर्यं यत् प्रथते ततोऽपि गहनं श्री-माथुरे मण्डले दीव्यत् तत्र ततोऽपि तुन्दिलतरं वृन्दावने सुन्दरि ॥77॥317

चित्रा: तदो तदो ? नान्दीमुखी: तदो हरि-सुप्फुल्ले saala-जणे णिबतन्त-दिब्ब-कुसुम-बरिसं gaaëaà पेक्खिअ भाणु-णन्दिणीए भणिदं, bhaabadi ! इदो आअन्तुं पज्जुस्सआबि तुम्ह-अणामन्तणेण सङ्किद-हिअआ दिब्ब-मञ्जूसिआए अणुगदा पिअसही एसा सरस्सई अम्बरे बिसम्बै ता आआरीअदु त्ति बिण्णत्ताए भगबदीए सादरं आआरिदा बिरिञ्चि-पुत्ती तत्थ पबिसिअ दिब्ब-मञ्जुसिअं उग्घाडन्ती भणिदुं पौत्ता । (इत्य् अर्धोक्ते)318

316 ततः कनिष्ठया मार्तण्ड-महिष्या छायया भणितं भगवति अनतिक्रमणीयं युष्मत्-शासनं निश्चितं खलु अस्माभिः शिरसि गृहीतं किन्तु क्व महिष्ठा एषा राधा क्व वा षोडश-क्रोश-मात्र-विस्तीर्णम् इदं वृन्दावन-राज्यम् इति । न सुष्ठु प्रसीदति मे हृदयं । तेन सर्व-ब्रह्माण्डाधिपत्य एवाभिषिच्यताम् इति भावः ॥297॥ 317 आम्नायानां वेदानां वस्तु-ज्ञापकत्व-लक्षणं यद् वीर्यं, अध्वराणां ज्योतिष्टोमादीनां विशिष्ट-फलोत्पादकत्व-लक्षणं, तीर्थानां पावनत्व-लक्षणं तथा तत्-तत्-साध्यानां सर्वाणां ऐन्द्रियक-सुख-प्रापकत्व-लक्षणं तद्-भोक्तॄणां स्वर्गिणां सुख-प्रमत्तता-लक्षणं तथैव सिद्धानां मणिमादीनांअइश्वर-सुख-प्रापकत्व-लक्षणं तपसां महत्तां सिद्धमतां योगैश्वर्यादि-लक्षणं चिच्-छक्तिर् मायातीताह्लाद-सत्ता-ज्ञान-स्वरूपा अन्तरङ्ग-शक्तिस् तस्या निरुपम-नित्य-कल्याण-गुणः तन्-मय-पदार्थ-समुदायाविष्करण-लक्षणं वैकुण्ठस्य तत्-कार्यस्य तत्-तन्-मयत्व-सर्वोत्कर्ष-लक्षणं तद्-वीर्यं प्रथते प्रख्यातं भवति ततोऽपि जाति-प्रमाणाभ्यां गहनं वीर्यं माथुरे मण्डले एव दीव्यति ततोऽपि तुन्दिलतरं वृन्दावने षोडश-क्रोश-मात्र एव तेन का वार्ता ब्रह्माण्ड-कोट्य्-आधिपत्यानां तानि वृन्दावनैक-प्रदेश-प्रतीकोऽपि ब्रह्मणा दृष्टानीति भावः ॥299॥ 318 ततो हर्षोत्फुल्ले सकल-जने निपतद्-दिव्य-कुसुम-वर्षं गगनं प्रेक्ष्य भानु-नन्दिन्या यमुनया भणितं, भगवति ! इत आगनुं पर्युत्सुकापि युष्मद्-अनामन्त्रणेण शङ्कित-हृदया दिव्य-मञ्जूषिकया अनुगता प्रिय-सखी एषा सरस्वती अम्बरे विलम्बते तद् आकर्ष्यताम् इति विज्ञापितया भगवत्या सादरम् आकारिता विरिञ्चि-पुत्री सरस्वती तत्र प्रविश्य दिव्य-मञ्जुषिकां उद्घाटयन्ती भणितुं प्रवृत्ता । (इत्य् अर्धोक्ते)

Page 57: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

वृन्दा: (निर्भरौत्सुक्येन नान्दीमुखी-वाचम् आच्छाद्य सहर्षम्) –

पाद्मीं पद्मभुवः स्रजं प्रणयिनी सौवर्ण-पट्टं शची रत्नालङ्करणं कुबेर-गृहिणी छत्रं प्रचेतः-प्रिया । द्वन्द्वं चामरयोः प्रभञ्जन-वधूः स्वाहा दुकूल-द्वयं धूमोर्णा मणि-दर्पणं सरभसं मत्-पाणिना प्राहिणोत् ॥78॥319

चित्रा: तदो तदो ? वृन्दा: ततश् च—

स्वर्-वाद्य-ध्वनि-डम्बरे श्रुति-हरे गम्भीरयत्य् अम्बरं गायत्य् अम्बुद-भाजि तम्बुरु-मुखे गन्धर्व-वृन्दे मुदा । नृत्यत्य् अप्सरसां गणे च गगणे राधाभिषेकोत्सवं कर्तुं ताः सुर-सुभ्रुवः सरभसं भव्यास् तम् आरेमिरे ॥79॥320 (इति नान्दीमुखीम् अवेक्ष्य स-लज्जम्) ततस् ततः ?

नान्दीमुखी: तदो पेक्खन्तम्मि साणन्दं बैन्दणन्दणे bhaabadée णिदेसेण ताहिं भुअण-पाअण-तरङ्गिणीहिं सङ्गिणीहिं देईहिं तुम्हेहिं सहीहिं सद्धं पुरड-पट्टोबरि णिबेसिदाए राहिए दिब्ब-महोसहि-रसामिअ-पूरिदेण मणि-कुम्भ-णिउरम्बेण महा-हिसेअं कुणन्तीहिं बुन्दाबण रज्जस्स आहि-पच्चं अप्पिअम् ॥321 चम्पकलता: (सरोमाञ्चम्) तदो तदो ? नान्दीमुखी: तदो हत्थं उक्खिबिअ सरस्सईए सरस्सई पआसिदा । « एदं तं सोअन्धिअं दामं जं सिणेहेण अम्माए साबित्तीए पहिदं । » त्ति सुणिअ देईए एक्काणंसाए तं गेण्हिअ गोउलाणन्दस्स कण्ठे णिक्खित्तं |322 तदो णम्म-सुम्हेर-मुहीए मिहिर-दुहिदाए बाहरिदं । अम्महे धम्म-बिम्हारणे कम्मढदा-बन्धु-जण-सिणेहाणं, जेहिं बिअक्खणा बि अबिआरिअ

319 पद्म-भुवः ब्रह्मणः प्रणयिनीं सावित्री । सौवर्ण-paööà स्वर्ण-सिंहासनं कुवेर-गृहिणी ऋद्धिः । प्रचेतसो वरुणस्य प्रिया गौरी । प्रभञ्जन-वधूः शिवा । धूमोर्णा यम-प्रिया मत्-पाणिना प्राहिणोत् प्रस्थापयामास ॥301॥ 320 अम्बुद-भाजि मेघान्तरिते इति तत्र प्रकटीभवितुं पुंसां तेषाम् अयोग्यत्वात् ॥302॥ 321 ततो प्रेक्ष्यमाणे सानन्दं व्रजेन्द्र-नन्दने भगवत्या निदेशेन ताभिर् भुवन-पावन-तरङ्गिणीभिः सङ्गिणीभिः देवीभिः युष्माभिः सखीभिः सार्धं पुरट-पट्टोपरि निवेशिताया राधाया दिव्य-महौषधि-रसामृत-पूरितेन मणि-कुम्भ-निकुरम्बेन महाभिषेकं कुर्वतीभिर् वृन्दावन-राज्यस्य आधिपत्यं अर्पितम् ॥303॥ 322 ततो हस्तम् उत्क्षिप्य सरस्वत्या सरस्वती प्रकाशिता । इदं तत् सौगन्धिकं दाम यत् स्नेहेन अम्बया सावित्र्या प्रहितम् इति श्रुत्वा देव्या एकानंशया तद् गृहीत्वा गोकुलाणन्दस्य कण्ठे निक्षिप्तम् ॥304॥

Page 58: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

paaööenti त्ति समाअण्णिअ बिज्झ-बासिणीए भणिदं « जउणेए! का क्खु ते अबिआरादिट्ठा पौत्ती »323 तं सुणिअ जउणाए भणिदं « देइ! अम्ह-बहिणीए राहिआए पेसिदा सोगन्धिअ-माला कीस तुए अप्प-भादुणो दिण्णा? » त्ति सुणिअ बिहसन्तीए देईए हरिसेण हरि-कण्ठादो चारु-हारेण सद्धं उत्तारिअ तं दिब्ब-सोअन्धिअ-मालं पिअ-सही-कण्ठे णिक्खिबन्तीए ससिदं « ऐ, गेण्ह अप्पणो मालं » त्ति । विशाखा: तदो तदो ? नान्दीमुखी: तदो अलं कठिण-hiaa-सङ्गिणा अम्हाणं इमिणा हारेण त्ति हसन्तीए हंस्-पुत्रीए कोदुएण राहिआए हारो क्खु हारिणि हरि-कण्ठे अप्पिदो |324 ललिता: तदो एक्काणंसाए कसारि-बक्ख-त्थलादो गहिदेण कुरङ्ग-णाहिणा राहिआए tilaaà णिम्मिदम् ॥325 वृन्दा: (सानन्दम्) ततश् च भगवत्या सोल्लासम् अभ्यधायि—

सार्धं वल्ली-वधूभिर् विलसत सुखिनः शाखिनो भूरि फुल्ला रङ्गं भृङ्गैर् विहङ्गाः प्रथयत पशवः प्रौढिम् आविष्कुरुध्वम् । आलीभिर् वाहिनीनां पतिभिर् उपचिता श्रीमती राधिकेयं वृन्दाम् उद्यानपालीं शुचिम् इह सचिवीकृत्यः वः शास्ति राज्यम् ॥80॥326

(इत्य् आनन्द-निष्पन्दम् अभिनीय)

जग्राह कुन्द-लतिकोत्कलिका-शतानि पत्राङ्कुरेण सुमना विरराज चित्रा । स्मेरा बभूव ललिता नव-मालिकासौ फुल्लात्र चम्पकलता च विशाखिकापि ॥81॥327

323 ततो नर्म-सुस्मेर-मुख्या मिहिर-दुहित्र्या व्याहृतम् । अहो धर्म-विस्मरणे कर्मठता बन्धु-जन-स्नेहानां, यैः स्नेहैर् विचक्षणा अपि अविचार्य प्रवर्तने इति समाकर्ण्य विन्ध्य-वासिन्या भणितं « यमुने का खलु त्वया अविचारा दृष्टा प्रवृत्तिः » ॥305॥ 324 ततोऽलं कठिन-हृदय-सङ्गिना अस्माकम् अनेन हारेण इति हसन्त्या हंस-पुत्र्या कौतुकेन राधिकाया हारः खलु हारिणि हरि-कण्ठे अर्पितः । हंस-पुत्र्या यमुनया ॥307॥ 325 ततो एकानंशया कंसारि-वक्षः-स्थलाद् गृहीतेन कुरङ्ग-नाभिना मृगमदेन राधिकायास् तिलकं निर्मितम् ॥308॥ 326 सार्धम् इति नवाधिकारे प्रजानाम् आश्वासनं वाहिनीनां पतिभिः सेना-पतिभिः शुचिं सद्-गुण-वद् अमात्यं उपधा शुद्धे अमात्ये शुचिः उपधा धर्मादौ यत् परीक्षणम् इत्य् अमरः ॥309॥ 327 उत्कलिका उद्गत-कलिका उत्कण्ठा च सुमना मालती पत्राङ्कुरेण चित्रा सती विरराज । पक्षे चित्रा सती सुमनाः सुचिता पत्राङ्कुरेण पत्र-भङ्गेन विरराज । नव-मालिका

Page 59: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

ललिता: णान्दीमुहि! तदा दणिन्द-णन्दिणीए जं भणिदं तं णूणं तुए विसुमरिदम् |328 नान्दीमुखी: हला, कधं बिसुमरिदब्बं, जं एदाए अम्हाणं अन्तिए मन्तिदं । अज्ज पहुदी अप्पणो कीलाबणे ललिदा पहुदिओ अम्ह-पिअ-सहीओ सुहेण सच्चन्दं कुसुमाइं ओचिण्णान्तु । तं सुणिअ बिञ्झ-बासिणीए भणिदं “जउणे ! तहबि माहबस्स आअत्ता कुसुमाणं समिद्धि त्ति ॥329 वृन्दा: (राधाम् अवेक्ष्य सौत्सुक्यम्)

देव्या दत्त-विशेषका विरचितोत्तंसा शनेर् अम्बया त्वष्टुर् नन्दनया निबद्ध-चिकुरा स्वीयालिभिर् मण्डिता । चञ्चच्-चामरया सखि द्युसरिता सौर्या च संवीजिता पुत्र्या पद्मभुवस् त्वम् उच्छ्रित-मणि-च्छत्रा न विस्मर्यसे ॥82॥330

राधा: (सलज्जम्) बुन्दे विरमेहि । कृष्णः: (स्वगतम्)

दृशम् अधिक-दिदृक्षुर् अप्य् अयुञ्जं विभुध-वधू-त्रपयाऽहम् आनतास्यः । हृदि वरमणि-बिम्बितां तदेमां सपदि विलोक्य मुदा स्खलन् निवासम् ॥83॥331

सुबलः: (अपवार्य) अज्जुण, सा किर महाहि-सेअत्थली राहिए उग्गद-पमदत्तणेण उम्मदराहित्ति जणेहिं उग्घुसिज्जइ |332

स्मेरा विकसिता बभूव । विशाखिका विगलित-शाखापि चम्पकलता फुल्ला बभूव । पक्षे स्पष्टम् ॥310॥ 328 नन्दीमुखि तदा दिनेन्द्र-नन्दिन्या यद् भणितं तन् नूनं त्वया विस्मृतम् ॥311॥ 329 कथं विस्मर्तव्यं यद् एतया अस्माकम् अन्तिक एव मन्त्रितम् । अद्य-प्रभृति आत्मनः क्रीडा-वने ललिता प्रभृतयः अस्मत्-प्रिय-सख्यः सुखेन स्वच्छन्दं कुसुमान्य् अवचिन्वन्तु |” तत् श्रुत्वा विन्ध्य-वासिन्या भणितम् । यमुने तद् अपि माधवस्यायत्ता कुसुमानां स्मृद्धिर् इति । माधवस्य वसन्तस्य कृष्णस्य च ॥312॥ 330 देव्या एकानंशया दत्तं विशेषकं तिलकं शनेर् अम्बया छायया त्वष्टुर् नन्दनया संज्ञया सौर्या यमुनया पद्म-भुवः पुत्र्या सरस्वत्या ॥313॥ 331 हृदि स्व-हृदि वर-मणिः कौस्तुभः ॥314॥ 332तत् श्रुत्वा यमुनया भणितं « देवि! अस्मद्-भगिन्या राधिकायाः प्रेषिता सौगन्धिक-माला आत्म-भ्रात्रे दत्ता इति विहसन्त्या देव्याः कण्ठाच् चारु-हारेण सार्धं उत्तार्य तां दिव्य-सौगन्धिक-मालां प्रिय-सखी-कण्ठे निक्षिपन्त्या शंसितं « अयि, गृहाण आत्मनो प्रिय-सखी-कण्ठे निक्षिपन्त्या शंसितं « अयि! गृहाण आत्मनो मालं » इति ॥306॥

Page 60: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

मधुमङ्गलः: (अपवार्य) piabaassa सब्बं सुमरंतोम्हि णासच्चं पगब्भंति गोइआओ |333 राधा: सहि बुंदे, गणिअदु अट्ठवारिसिओ काणणकरो |334 वृन्दा: (सस्मितम्) वृन्दावनेश्वरि वृन्दशः प्रातिस्विकीर् धवला पालयताम् असङ्ख्यानां गोसङ्ख्यानाम् अनन्त एव कानन-करः । तत् किं गणना-प्रयासेन |335 ललिता: विसाहे! बुन्दाबण-चक्कबाट्टनी आणबेदि । गेण्ह हढेण पढमं पडुम्मण्णस्स बडुणो मणि-मण्डणम् |336 मधुमङ्गलः : (अपवार्य) भो पिअ-baassa, णिच्चिदं एत्थ समाहाणं दुक्करं ता पलाअणं च्चेअ अम्हाणं सरणम् |337 कृष्णः: हंहो गोष्ठस्व! ललिता-लगुड-ताडनम् आशङ्क्य मा सङ्कुच पुरस्ताद् एष सुदर्शनोऽस्मि |338 राधा: (कृष्णम् अपाङ्गेन दरालिङ्ग्य) सुअल अलं बिलज्जिदेण काणणकरो उबणीअदु |339

333प्रिय-वयस्य सर्वं स्मरन्न् अस्मि नासत्यं प्रगल्भन्ते गोपिकाः । 334 सखि वृन्दे गण्यताम् अष्ट-वर्षिकः कानन-करः । अत्र राधाया व्यक्त-यौवने मध्य-कैशोराद्य एवाभिषेक-प्रकरणाद् अवगतः । श्री-कृष्णस्य तु तदानीं शेष-कैशोरम् एव नित्यं स्थितं तच् च पौगण्ड-मध्य एवायं हरिर् दिव्यन् विराजत इति भक्ति-रसामृत-सिन्धूक्तेः (BRS 3.3.71) | पौगण्डस्येवाविर्भूतम् एकादश-समास् तत्र गूढार्चिः सबलोऽवसत् (SB 3.2.26) इति श्री-भागवतोक्त्या व्यवस्थापितं च । ततोऽत्राष्ट-वार्षिकानन्तरम् अष्टौ संवत्सरा व्यतिक्रान्ता इत्य् उक्तिर् न सङ्गच्छते । तत्र व्रज-पुर-वनितानां वर्धयन् काम-देवम् इति । वृन्दावनं परित्यज्य स क्वचिन् नैव गच्छति इति श्रीमद्-भागवताद्य्-उक्तेऽप्रकट-प्रकाश-गतैवेयं दान-लीलेति केचिद् आहुः । अन्ये तु कदाचित् स्यन्दोलिकया कर्हिचिन् नृप-चेष्टया इति दशम-प्रमाणितैव हिन्दोलन-दान-लीला प्रकट-लीला-गतापीत्य् आहुः । तन्-मते एकादश-समा व्याप्य गूढार्चिः तद्-अनन्तरं च प्रकटार्चिः सन्न् आवसद् इति व्याख्याया अष्ट-वर्षिकत्वम् उपपाद्यते । यद् वा, अभिषेक-पूर्वतो केनाप्य् अगृहीत-कराणाम् एषां कर-ग्रहणम् उचितम् इति तदानीं कृष्णस्याष्ट-वर्ष-वयत्वाद् अष्ट-वार्षिक इत्य् उक्तम् इति । 335 धवला गाः प्रातिस्विकीः प्रत्येक-वल्लव-स्वामिकाः वृन्दशः शत-कोटि-सङ्ख्या प्रमाणेन चारयतां गो-सङ्ख्यानां गोपानां असङ्ख्यानां सङ्ख्यातुम् अशक्यानाम् । तेनैते सर्वस्वम् एव सदण्ड्य कानन-करैर् एव मूल्य-भूतैर् भवत्या क्रीता एव कृष्णादयोऽभवन्न् इति द्योतितम् ॥318॥ 336 विशाखे वृन्दावन-चक्रवर्तिनी आज्ञापयति गृहाण हठेन प्रथमं पटुंमन्यस्य बटोर् मणि-मण्डनम् । 337 भो प्रिय-वयस्य निश्चितं अत्र समाधानं दुष्करं तस्मात् पलायनम् एवास्माकं शरणम् ॥319॥ 338 स्वस्थास्थः परान् द्वेष्टि यः स गोष्ठस्व उच्यते । जुगुप्सित-सौर्यतया सम्बोधनं सुदर्शनश् चक्रं सुन्दरश् च ॥

Page 61: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

कृष्णः: (सस्मितम् अवेक्ष्य)

एकस्य त्वं प्रभुर् असि स तु द्वादशानां वनानाम् एतच् चाल्पं निखिल-जगती-वर्तिनाम् एव देवः । सामन्त-श्रीस् त्वम् इति स महामन्मथश् चक्रवर्ती पथ्यं राधे शृणु हठम् अमुं मा कृथास् तस्य शुल्के ॥84॥340

विशाखा: भो सुअल। एब्बं होतु । तधाबि तस्स उज्जाण-चक्क्बट्टिणो निदेश-बट्टिण तुह घट्ट-ज्झक्खेण बुन्दाबण- चक्क्बट्टिणीए अम्ह पिअ-सहीए काणण-करो कधं मोअइदब्बो ? |341 सुबलः : (सभ्यसूयम्) विसाहे णिच्चिदं खट्टारूढासि जं समूढ-दुम्मद-घुम्मिदा तुमं तत्तं ण जाणन्ती पलबसि |342 विशाखा: (सोत्प्रास-स्मितम्) किं एत्थ तत्तम् ? कधेहि, सूणिस्सम् |343 सुबलः: किं बित्थरेण ? संक्खित्त-सारं सुणाहि । जो क्खु महा-मम्मह-चक्कबट्टी सो जेब्ब णिच्चिदं piabaassa-रूबेण बट्टन्तो जाणीअदु । दोणं किर परमत्थदो भिण्णदो णत्थि |344 अर्जुनः: बिसाहे । इदं बि थोअ च्चेअ । ता सुणाहि । सो किर अस्सुद-अर-साहम्मो सम्मोहण-माहुरा-भर-णब्बो sabbobari virehanto pia-baassassa saala-goula-baittaëeëa goindähisea-महूसबो कस्स बा गब्बं ण क्खु खब्बेदि ? |345 मधुमङ्गलः: (सोल्लासम्) हन्त ललिदे ! सुट्ठु भणादि अज्जुन्णो ज उअणिसदाहिं बणं क्खु एदं कण्हबणं बण्णिज्जइ |346

339 सुबल अलं विलज्जितेन कानन-कर उपनीयताम् ॥320॥ 340 सामन्त-श्रीस् त्वं तु मण्डलेश्वरीत्य् अर्थः ॥321॥ 341 भो सुबल एवं भवतु । तथापि तस्य उद्यान-चक्रवर्तिनो निदेश-वर्तिना तव घट्टाध्यक्षेण वृन्दावन-चक्रवर्तिन्या अस्मत्-प्रिय-सख्याः कथं कानन-करो मोचयितव्यः ॥322॥ 342 विशाखे निश्चितं खट्टारूढासि यत् समूढ-दुर्मद-घूर्णिता त्वं तत्त्वं अजानती प्रलपसि । खट्टारूढ-शब्दोऽयं जुगुप्सित-गर्ववद्-वाचकः । पक्षे खट्टाम् आरूहासि घूर्णाकुलासीत्य् अर्थः ॥323॥ 343 किम् अत्र तत्त्वम् ? कथय श्रोष्यामि ॥324॥ 344 किं विस्तरेण ? संक्षिप्त-सारं शृणु । यः खलु महा-मन्मथ-चक्रवर्ती स एव निश्चितं प्रिय-वयस्य-रूपेण वर्तमानो ज्ञायताम् । द्वयोः किल परमार्थतो भिन्नता नास्ति । कथा-पक्षे तस्यातिविश्वासास्पदत्वात् । सिद्धान्त-पक्षे महा-मन्मथस्य तत्-स्वरूप-शक्ति-वृत्तित्वात् इत्य् अर्थः ॥325॥ 345 विशाखे ! इदम् अपि अल्पम् एतत् तत् शृणु । स किल अश्रुत-चर-साधर्मः सम्मोहन-माधुरी-भर-नव्यः सर्वोपरि-विराजमानो प्रिय-वयस्यस्य सकल-गोकुल-पतित्वेन गोविन्दाभिषेक-महोत्सवः कस्य वा गर्वं न खलु खर्वयति ? ॥326॥

Page 62: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

वृन्दा:

निरधारि पूर्व-परयोर् न्याय-विदग्धैः पर-विधिर् बलवान् । राजनि नवेऽभिषिक्ते पुरातने कस्य वा गणना ॥85॥

madhumaìgalaù: muñëadha bäälattaëam | amha pia-baassassa ccea कन्ताराहीसदा अदो कर-हारीहिं तुम्हेहिं राअ-उल-पुरिसा अम्हे झत्ति खण्ड-कुण्डलिआहिं सम्माणिज्जम्ह |347 कृष्णः: सखे सुबल ! श्यामल-मण्डपिकां मण्डय, यद् अत्र साम्प्रतं शुल्क-दासिकाः प्रवेशनीयाः । राधिका: हन्त तक्कर-चक्कबट्टो-सामन्त सुअल ! मह पिअ-सहीए सामलाए ब्बदबेई सामल-मण्ड-बिआ एसा कीस तुम्हेहिं चट्ट-घडणेण दूसिज्जइ ? |348 कृष्णः: वक्राणां चक्रवर्तिनि ! कृतं राधा-चक्रस्य चङ्क्रमणया यद् एष तरसा दुर्लक्ष्यं मनोऽपि भिन्दता धन्विनां मूर्धन्येन महा-manmathenädhiñ¸ohito महा-घट्ट-रङ्गः |349 राधिका: (संस्कृतेन)

वक्रस् त्रिधा त्वम् ंदौ मध्ये चान्ते च वंशिका-रसिक । कल-कृत-जगती-प्रलयो वक्रेश्वर एव देवोऽसि ॥86॥350

कृष्णः: (किञ्चिद् विहस्य)

वाचि कचे भ्रुवि दृष्टौ स्मिते प्रयाणेऽवगुण्ठे हृदि च । त्वाम् इत्य् अष्टसु वक्राम् अष्टावक्रायितां वन्दे ॥87॥351

346 ललिते सुष्ठु भणति अर्जुनः उपनिषद्भिर् वनं खल्व् इदं कृष्ण-वनं वर्ण्यते । उपनिषद्भिर् गोपाल-तापनीभिः ॥327॥ 347 मुञ्चय वाचालत्वम् । अस्मत्-प्रिय-वयस्यस्यैव कन्ता-राधा-शता श्लेषेण कानाराधीशतेति । अतः कर-हारीभिर् युष्माभी राज-कुल-पुरुषा वयं खण्ड-कुण्डलिकाभिः सम्मन्यामहे ॥328॥ 348 हन्त तस्कर-चक्रवर्ति-सामन्त सुबल ! मत्-प्रिय-सख्या श्यामलाया व्रत-वेदी एषा मण्डपिका कस्माद् युष्माभिर् घट्ट-घट्टनेन दूष्यते ? ॥329॥ 349 चङ्क्रमणया भ्रमणेन मनोऽपि भिन्द्यतेति राधा-चक्र-वेधस् तस्यातिसुकर इति भावः ॥330॥ 350 वंशिका-रसिकेत्य् अनेन वंशी-वादन-काल एव भङ्गी-त्रयोपलब्धेः । वक्रेश्वरस् तन्-नाम्ना शिव-लिङ्ग-भेदः । प्रणय-कर्तृत्वेन साधर्म्यम् ॥331॥

Page 63: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

चम्पकलता: अलक्ख-बङ्किमाबि तुमं लक्ख-baìkiimäsi । ता अप्पणो समाण-धम्मिणा जणेण कीलेहि । बिसुद्ध-धम्माणं अम्हाणं इदो जुत्ता गदी |352 कृष्णः: पुण्यवति ! महा-दानं विना गति-दुर्लभा । चम्पकलता: सन्त-जणाणं सब्ब-पधीणा गदी पसिद्धा |353 चित्रा: पुरिसुत्तम ! पूण्ण-सिलोओसि । ता धम्म-कम्म-पौताणं अम्हाणं कुण मोक्खणम् ॥335॥354 कृष्णः: चित्रे ! विचित्रेयम् अस्य चक्रवर्तिनः प्रक्रिया । यत्र धर्मेण दुर्लभो मोक्षः । किन्तु काम-प्रयोगेण ध्रुवं लभ्यते । दुर्लभो मोक्षः किन्तु काम-प्रयोगेण ध्रुवं लभ्यते । नान्दीमुखी: सत्थ-आराणं मुणीणं बि अबिसंबादिणी एसा रीदी । जं एदे कामस्स अणन्तरं च्चेअ मोक्खं पढन्ति । धम्मं किर दूरदो पढम-कक्खारोहणे ॥336॥355 कृष्णः: (स्मित्वा राधां पश्यन्) हन्त शुल्क-क्रीत! प्रीतिर् एव नाथस्य तवाद्य गतिः । तद् आनन्दय महादानीन्द्रम् एनम् अभीष्ट-सेवया ॥337॥356 ललिता: मोहण ! भूरिणा तवोहरेण च्चेअ घट्टी-पालस्स दासीत्तणं सिज्झदि, एदाए उण मह-सहीए तं दुल्लहं जं अतबस्सिणी एसा |357 नान्दीमुखी: णिउञ्ज-लीला-कुञ्जरिन्द ! ललिदा भणादि सोलुक्किएण तुए च्चेअ सेआउलेहिं उबासणिज्जा अम्ह सही । जं एसा saala-जोब्बणबदी-मण्डल-चक्कबट्टिणी, ता इमिणा बिबरीदेण अलं जप्पिदेण |358

351 अष्टावक्रायितम् इति अष्टावक्र ऋषिर् वक्रेश्वरोपासक एवेति वन्दे इति तद्-गिरैव मम वक्रेश्वरत्वेन मद्-उपासकत्वं तव सिद्धम् इति तां प्रति साधु-वादः ॥332॥ 352 अलक्ष्य-वक्रिमापि त्वं लक्ष-वक्रिमासि तद् आत्मनः समान-धर्मिणो जनेन सह क्रीडा-विशुद्ध-धर्माणाम् अस्माकम् इतो युक्ता गतिः । लक्ष-वक्रिमा लक्ष-सङ्ख्यक-वक्रत्ववान् ॥333॥ 353 सज्जनानां सर्व-पथीना गदिः प्रसिद्धा ॥334॥ 354 पुरुषोत्तम पुण्य-श्लोकोऽसि तद्-धर्म-कर्म-प्रवृत्तानाम् अस्माकं कुरु मोक्षणम् ॥335॥ 355 शास्त्र-काराणं मुनीनाम् अपि अविसंवादिनी एषा रीतिः । यद् एते कामस्यानन्तरम् एव मोक्षैश् पठन्ति । धर्मं किल दूरतः प्रठम-कक्षारोहणे । धर्मार्थ-काम-मोक्षैश् चतुर्-वर्ग इति अतएव मोक्षं प्रति कामस्यैव सांमुख्यं धर्मस्य तु व्यवहितम् एवेति भावः ॥336॥ 356 हे शुल्केन क्रीत क्रीतात् करण पूर्वाद् इति डीप् ॥337॥ 357 मोहन ! भूरिणा तपो-भरेण एव घट्टि-पालस्य दासीत्वं सिध्यति, एतस्याः पुनर् मम सख्यास् तद् दुर्लभं यद् अतपस्विणी एषा ॥338॥

Page 64: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

कृष्णः: (सहर्षम्) नान्दीमुखि ! दुरतिक्रमेयं ललिता-कृताज्ञा । तद् एव सेवितुकामः प्रथमं हृदयङ्गमे शातकुम्भ-कुम्भे पञ्च-शाख-पल्लवम् अर्पयामि । (इति राधाम् आसादयति |) ललिता: (स-भ्रू-भङ्गम् उपक्रम्य) णाअर-म्मण्ण ! झिल्लदु एसा दे दुल्लीलदा-बल्लरी |359 कृष्णः: कृपणे ! विपणायितासौ स्व-वशा भवत्या शुल्केन । तद् अत्र विक्रीए कारिणि कुम् अङ्कुशे विवादः ? (इति मन्दं मन्दं पदं स्पन्दयति |) |360 ललिता: कण्ह! अणहिण्णो णासि ललिदा दुल्लालिच्चाणं ता किंत्ति अप्पणो माहप्पं पेक्खाबिदुं पौत्तासि ? |361 कृष्णः: सुवीरं-मन्ये ! पश्य विक्रमिणां चक्रवर्ती पुरस्ताद् एव चङ्क्रमीति । तद् अलं क्लीब्-अभङ्ग-कारिणा कृत्रिम-भुजङ्गमेनैवामुना मुधाटोप-तरङ्गेण । तूर्णं विश्राणय घट्ट-शुल्कानि |362 ललिता: हन्त घट्टी-घण्टा-घोसण ! जै सुलुक्क-ग्गहे दीहाग्गहोसि । तदा सञ्झा-ओसरे अम्ह-दुआरं आअच्छेधि, सुट्ठु घणं घोलं दाइस्सम्ह |363 (कृष्णः स्मितं कृत्वा नान्दीमुखी-मुखम् अवलोकते |) नान्दीमुखी: ललिदे! काम-हेणु-बिन्दवइणो वलविन्दस्स घरे किं घणं घोलं बि णत्थि जं तस्स किदे तुम्हाणं घरे गन्तब्बम् ? |364

358 निकुञ्ज-लीला-कुञ्जरेन्द्र ! ललिता भणति । भूरिणेत्य् आदि वाचा व्यञ्जयतीत्य् अर्थः । शौल्किकेण त्वयैव सेवाकुलैर् उपासणीया अस्मत् सखी । यद् एषा सकल-यौवनवती-मण्डल-चक्रवर्तिनी, तद् अनेन विपरीतेन अलं जल्पितेन । 359 नागरं-मन्य झिल्लतु विश्राम्यतु एषा दुर्लीलता-वल्लरी ॥340॥ 360 विपणायिता विक्रीता स्व-वशा स्वाधीना पक्षे करिणी । किम् अङ्कुशे इति यदीयं मह्यं विक्रीतैव ततोऽस्य स्पर्शे किं विप्रतिपद्यसे इति भावः ॥341॥ 361 कृष्ण! अनभिज्ञो णासि ललिता दुर्लालित्यानां तत् किम् इति आत्मनो माहात्म्यं प्रेक्षयितुं प्रवृत्तोऽसि ? ॥342॥ 362 विश्राणय देहि । विश्राणनं वितरणम् इत्य् अमरः ॥343॥ 363 घट्टी-घण्टा-घोषण ! यदि शुल्क-ग्रहे दीर्घाग्रहोऽसि । तदा सन्ध्यावसरे अस्मद्-द्वारम् आगच्छ । सुष्ठु घनं तक्रं दास्यामि । घनं घोलम् इति सर्व-दिन-पर्यन्त-प्रतिनियतं याचक-कर्म-कारादि-जन-प्रदानावशिष्टतया मन्थनी-तल-स्थम् इत्य् अर्थः । सन्ध्यावसर इति तदानीं सर्व-जनानुपादेयत्वेऽपि जाताम्लातकतया सलवणं तत् भवताम् अतिरोचकं भवेद् एवेति भावः ॥344॥ 364 ललिते काम-धेनु-वृन्दपतेः सर्व-वल्लवेन्द्रस्य गृहे किं घनं तक्रं नास्ति यत् तत्-कृते युष्माकं गृहे गन्तव्यम् ? ॥345॥

Page 65: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

कृष्णः: सुदीर्घाक्षि राधिके ! फल्गुनि ललिता-प्रलापारभटी-पटले त्वं निबद्ध-प्रत्याशा मा खलु शुल्क-निर्यातनाय वैमुख्यम् अपेक्षिष्ठाः । तद् एष सन्निकृष्टो रहस्यं वर्णयामि ॥346॥ (इत्य् उरसि पाणिम् आधित्सति |)365 ललिता: दुल्लह-फल्ले हठिल्ल ! ललिदाए पुरदो भुअण-पराणो गन्ध-बाहोबि राहीए त्थणम्बरञ्चलस्स प्फसणं बि ण कादुं पहबेदि । एत्थ हत्थं णिक्खेबिदुं किद-ज्झबसाअस्स दे मुद्धदा च्चेअ पज्जबस्सदि |366

कृष्णः:

कृष्ण-कुण्डलिनश् चण्डि कृतं घट्टनयानया । फुत्कृति-क्रिययाप्य् अस्य भवितासि विमोहिता ॥88॥367

ललिता: (संस्कृतेन) कृतं विभीषिकया, यतः --

विलसति सुसिद्ध-मन्त्रे मण्डित-मतिर् ंहि-तुण्डिकी ललिता । सुकरं मूर्धोन्नमनं न जिह्मगस्यात्र कृष्णस्य ॥89॥368

कृष्णः: नान्दीमुखि ! घट्टाधिकारिणाम् अभिरूपायाम् अप्य् अनृत-वृत्ती पराङ्मुखी मे दक्षिणस्य रसना । पाणिश् च हठ-चेष्टायां पृष्ठ-दायी । तद् अत्र किं दूषणम् आसां रामाणां विप्रतिपत्तौ ॥ ललिता: (स-नर्म-स्मितं संस्कृतेन) –

मिथ्या जल्पतु ते कथं नु रसना साध्वी-सहस्रस्य या बिम्बोष्ठामृत-सेवनाद् अघरिपो पुण्या प्रयत्नाद् अभूत् । कस्माद् एव बल्ंत्-करोतु च करः सोढुं क्षमः सुभ्रुवां रक्तः सुष्ठु न नीवि-बन्धम् अपि यः का वान्य-बन्धे कथा ॥90॥369

365 शुल्क-निर्यातनाय शुल्कार्पणाय ॥346॥ 366 दुर्लभ-फले हठिन् ! ललितायाः पुरतः भुवन-प्राणो गन्ध-वाहोऽपि राधायाः स्तनाम्बराञ्चलस्य स्पर्शनम् अपि न कर्तुं प्रभवति । अत्र हस्तं निक्षिप्तुं कृताध्यवसायस्य ते मुग्धतयैव पर्यवस्यति । श्लेषेण मुग्धता आनन्द-मूर्च्छा ॥347॥ 367 कृष्ण-कुण्डलिनः काल-सर्पस्य । पक्षे कृष्णस्य कुण्डल-धारिणः घट्टनया चालनेन फुत्कृतिः फणाग्र-स्पर्शाघातः पक्षे चुम्बनं लक्ष्यते ॥348॥ 368 ललिता आहितुण्डिकी व्याल-ग्राहिणी विलसति सुसिद्ध-मन्त्रे व्युत्पन्ना अतएव जिम्भगस्य सर्पसय् । पक्षे कुटिल-चर्यस्य तव मूर्धोन्नमनं फणोत्क्रमणं । पक्षे चुम्बनाद्य्-औद्धत्यं लक्ष्यते ॥349॥ 369 रक्तः अनुरागी नीव्या बन्धं सोढुं न क्षमः कृपालुतयैव यः शीघ्रं तं बन्धं सोढुं न क्षमते स कथं बलात् करिष्यतीत्य् अर्थः । अन्य-बन्धे कञ्चुलिकादि-बन्धे ॥350॥

Page 66: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

कृष्णः: (किञ्चिद् विहस्य) ललिते! सत्यं भवत्यः कृत-पुण्य-पुञ्जानां शिरोमणयः । यासां भागधेय-सिद्धौषधिनाकृष्टा भगवत्याः पारिपार्श्विका नान्दीमुखीयं प्रत्युपस्थिता । ललिता: णन्दीमुहि bhaavadé-पात्रहिं साविदासि । तुरिअं इदो दूरीहोहि । पेक्खम्ह किं एसो अम्हाणं करेदि |370 नान्दीमुखी: ललिदे महासंकडं एदं तुम्हाणं जं हठिल्ल-चक्कबट्टिणो हत्थे पडिदाओ त्थ । ता एत्थ समए परिच्चाओ ण क्खु सिणेहस्स अणुरूबो |371 अर्जुनः: piabaassa जाओ पगब्भाओ सुलुक्के बिपडिबज्जन्ति ताओ तुण्णं अम्ह-पुरदो आणिज्जन्तु त्ति उज्जाण-चक्कबट्टिणो सासणं कहं तुए विसुमरिदम् |372 कृष्णः: (हर्षम् अभिनीय) साधु स्मारितम् अर्जुनेन । हन्त ललिते सखायो मे सख्यश् च ते घट्ट, एवाधितिष्ठन्तु । त्वं तु मया सार्धम् एकाकिनी स्वयं प्रस्थाय निष्कुट-चक्रवर्तिनः सुष्ठु गोष्ठी-गङ्गावगाहनेन खेलय निज-लोचन-मीनयोर् मिथुनम् । ललिता: धम्म-धुरीण । ताए च्चेअ कुलङ्गणाए अप्पणो दोउलं रक्खिदं जाए पुण्ण-सिलोअमौलिणा तुए सद्धं एकागिणीए णिज्जणे चलिदम् |373 कृष्णः: किं वानया क्षेपिष्ठे घट्टकर्मणि दीर्घसूत्रता प्रस्तावनया । प्रसह्य तरसा शुल्कम् एवाङ्गीकरवाणि |374 (इति राधिकाम् अनुसाधयति) ललिता: (सोल्लुण्ठं विहस्य) हन्त सोम्म suumära अत्तणो णेत्तवत्तरे राहिआतण्प्फंस-साहसिअदा तुअम्मि वट्टदि त्ति सब्बधा ण पत्तिआएदि । एसा ललिदा त्ति पसिद्धा सिद्धाणुसासना बल्लवी । ता पेक्खिदुं किददोदूहला चिट्ठदि वित्तारेहि अप्पणो विक्कम-सब्बस्सम् |375

370नान्दीमुखि भगवती-पादैः शापितासि त्वरितं इतो दुरीभव प्रेक्षामहे किं एष अस्माकं करोति ॥351॥ 371ललिते महासङ्कटं एतद् युष्माकं यत् हठिल-चक्रवर्तिनो हस्ते पतिता स्थ । तद् अत्र समये परित्यागो न खलु स्णेहस्याणुरूपः । तेन यद्यपि त्वया शपथो दत्तस् तथापि मया न शक्यते गन्तुं धर्मापेक्षतोऽपि स्नेहापेक्षाया लोके बलवत्त्वेन दर्शनाद् इति भावः ।352। 372प्रिय-वयस्य याहि प्रगल्भाः शुल्के विप्रतिपद्यन्ते तास् तूर्णं अस्मत्-पुरत आनीयन्ताम् इति उद्यान-चक्रवर्तिनः शासनं त्वया कथं विस्मृतम् ।353। 373धर्म-धुरीण तयैव कुलाङ्गनया आत्मनो द्विकुलं रक्षितम् । यया पुण्य-श्लोक-मौलिना त्वया सार्धं एकाकिन्या निर्जने चलितम् ।354। 374कृष्णः क्षेपिष्ठे क्षिप्रता मे ।355। 375 हन्त सौम्य सुकुमार आत्मनो नेत्र-चत्वरे राधिका-तनु-स्पर्श-साहसिकता त्वयि वर्तत इति सर्वथा न प्रत्येति एषा ललितेति प्रसिद्धा सिद्धानुशासना वल्लवी तत्

Page 67: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

कृष्णः: (किञ्चिद् विहस्य) नमस् तुभ्यं महाचण्डि । चामुण्डे नमस् तुभ्यम् । नूनं मुण्डमालाख्यम् आत्मनो मण्डनं विमुच्य दुर्वार-मार-संहाराय गोपिका-रूपेणोपस्थितासि |376 विशाखा: सहि ललिदे । विजइणी होहि |377 ललिता: (स्मितं कृत्वा स्व-गतं) किदं सुट्ठु संलाव-विलसिदं । ता दोणं अहिट्ठामिअ-पूरस्स ओगाहणे तित्थं आरम्भिस्सम् |378 (प्रकाशम्) विसाहे तत्थ गदुअ णिवेदेहि bhaavadéà अम्हाणं बाढं एदं बिडम्बणम् |379 नान्दीमुखी: (स्वगतम्) एसा bhaavadé माहवी-मण्डबन्तरिदा पेक्खन्ती सब्बं सुणादि |380 (प्रकाशम्) ललिदे bhaavadé क्खु गोउलेसरीए पासे वट्टदि |381 राधिका: (सपरिहासं विहस्य जनान्तिकम्) हला ललिदे अप्पणो बि भुट्ठो अम्हेसु तुम्ह-सिणेहो अज्ज च्चेअ सुट्ठु पच्चक्खीकिदो जं घट्ट-आलदो जादं अम्हाणं जादणं तत्थ अप्प-समप्पणेण मोआबिदुं उबक्कमन्ती तुमं इङ्गिदेण लक्खीअसि ता धण्णासि |382

प्रेक्षितुं कृत-कौतूहला तिष्ठति सुष्ठु विस्तारय आत्मनो विक्रमसर्वस्वम् इति सर्वम् एतद् वचनाडम्बर्यं ललितायाः । एतेनैवोपाधिना श्री-कृष्ण-बलात्कारम् आशासानायाः स्वसख्याः वाम-रूप-प्रौढि-रक्षार्थम् एव अन्यथा चिराद् आसन्न-कान्तायाः प्रतिक्षणम् अनुभूतरूप-गुण-नर्मोद्रेकायाः सहसैवौत्सुक्य-चुलुकित-धैर्य-पुङ्जत्वे दाक्षिण्यमयः प्रकट एव उन्मादोऽपि सम्भाव्येत स च दानघट्ट-विवाद-वचन-समर-प्रतिकूल एवेति ।356। 376किञ्चिद् विहस्येति प्रायोऽज्ञान-सूचक एव हासः स च युष्मत् सखी चापल्य-प्रकटोत्थापन-पूर्वकं तत् प्रौढि-ध्वंसकस्वविजयेच्छोर् मम प्रसभो नाभिप्रेत इति तदाज्ञापयति चेति ।357। 377सखि ललिते विजयिनी भव |357a। 378 कृतं सुष्ठु संलाप-विलसितं । तद्-द्वयोर् अभीष्टामृत-पूरस्य अवगाहने तीर्थम् आरप्स्ये ।358। 379विशाखे तत्र गत्वा निवेदय भगवतीं अस्माकं बाढम् इदं विडम्बनम् ।359। 380एषा भगवती माधवी-मण्डपान्तरिता प्रेक्षमाणा सर्वं सृणोति |359b। 381ललिते भगवती खलु गोकुलेश्वराः पार्श्वे वर्तते |359c। 382हला ललिते आत्मनोऽपि भूयिष्ठोऽस्मासु युष्मत्-स्नेहोऽद्यैव सुष्ठु प्रत्यक्षीकृतो यद् घट्ट-पालत् जातां अस्माकं यातनं तत्र आत्म-समर्पनेन मोचयितुं उपक्रमन्ती त्वं इङ्गितेन लक्ष्यसे तद् धन्यासि । इङ्गितेनेति सहसैव चण्डिममान्थर्यं तव कारणम् अन्यच् च दुर्वार-मार-संहाराय गोपिका-रूपेणोपस्थितेति त्वां प्रति यदैव कृष्णेनोक्तं तदैव सहि ललिते विजयिनी होहीति विशाखया तत्र मार-संहारे विजय-युक्ता भवेति भङ्ग्या त्वयि परिहास एव

Page 68: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

ललिता: ऐ सूरवदेक्कविस्सुदे । असमबाणीसमरे च्चेअ सच्चं कुसलम्हि तुमं उण असमवाण-समरे जं पुणो पुणो दिट्ठ-पुरिसआर-सोट्ठव-सारासि । ता पसीद कडक्ख-जिम्भण-बाणेण णं महावीरम्मण्णं jimbhaanté क्खणं एत्थ चिट्ठ । अम्हे थोअं अग्गदो गदुअ पडिबालेम्ह तुमम् |383 राधिका: (सप्रणयाभ्यसूयम्) अवेहि अप्पणो आआरसङ्गोवणेक्क-दक्खे । अवेहि । दाणिं च्चेअ पेक्खिस्सम् |384 कृष्णः: (स्वगतम्) सम्प्रति मन्थरित-चण्डिमेव संलक्ष्यते ललिता । (प्रकाशम्) साधु साधु ललिते । समयाभिज्ञासि यद् अद्य मुधा विवाद-घटां विघटय्य घट्टम् अधितिष्ठसि । ललिता: छल-केलि-छइल्ल । एसो हठिल्लदा-लौडीमेत्त-ओट्टम्भणो बल्लवाणं गणो विअ ण क्खु सारग्गाहिणीणं बल्लवीणं गणो |385 विशाखा: (सम्भ्रमम् अभिनीय) ललिदे महा-पमादो महा-पमादो । ललिता: कीदिसी एसो । विशाखा: ऐ कलह-लोलुइदा-विम्हारिद-धम्मे विरमेहि । तेहिं जण्णिएहिं संदिसिअ पेसिदं अम्हाणं जं हेअङ्गवीणं हरन्तीहिं तुम्हेहिं कुलङ्गणाणं कुलकण्णआणं वा दूसणआरिणि कामि-जणे दिट्ठि-क्खेबोबि सब्बधा ण कद्दब्बो । (इति नासिकाग्रे तर्जनीम् आसज्य) हद्धी हद्धी तुए उण उम्मताए मोहेण मोहं जेब्ब जप्पन्तीए बहुआलं baaëaà बि संमीसिदं |386

व्यञ्जितस् तत् श्रुत्वा त्वया स्मितम् एव कृतं न तु तां प्रति किञ्चित् प्रत्युक्तं इति तत्र तवाभिलाषोऽवगत इति ।360। 383अयि सूर्य-व्रतैक-विश्रुते । पक्षे वीरव्रताख्याते । असम-वाणी-समरे एव सत्यं कुशलास्मि त्वं पुनर् असम-बाण-समरे यत् पुनः पुनः दृष्ट-पुरुषकार-सौष्ठव-सारासि । तत् प्रसीद कटाक्ष-जृम्भण-बाणेन एनं महावीरम्मन्यं जृम्भयन्ती क्षणम् अत्र तिष्ठ । वयं अल्पम् अग्रतो गत्वा प्रतीक्षामहे त्वाम् । सूर्यव्रतेति तव सूर्य-व्रतारम्भस्य कारणं प्रयोजनं च सर्वे जानन्त्य् एवेति भावः । असम-वाणी वक्र-वाग्-विलासः असम-बाणः कन्दर्पश् च पुरुषकारः पुरुषार्थ-साधकत्वं पुरुषायितत्वं च ॥361॥ 384अपैहि आत्मन आकार-सङ्गोपनैक-दक्ष । अपैहि । इदानीम् एव प्रेक्षिष्ये ।362। 385छल-केलि-विदग्ध । एष हठिल्लता-लगुडी-मात्रावष्टम्भनो वल्लवानां गण इव न खलु सारग्राहिणीनां वल्लवीनां गणः ।363। 386 अयि कलह-लोलुपता-विस्मारित-धर्मे विरम । तैर् याज्ञिकैः सन्दिश्य प्रेष्सितं अस्माकं यत् हैयाङ्गवीनं हरन्तीभिः युष्माभिः कुलाङ्गनानां कुल-कन्यानां वा दूषण-कारिणि कामि-जने दृष्टि-क्षेपोऽपि सर्वथा न कर्तव्यः । (इति नासिकाग्रे तर्जनीम् आसज्य) हा धिक् हा धिक् त्वया पुनर् उन्मत्तया मोहेन मोघम् एव जल्पन्त्या बहु-कालं वचन-संमिश्रितम् ॥364॥

Page 69: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

ललिता: (विषादम् अभिनीय) विसाहे सुट्ठु कधेसि सब्बं मुद्धाए मए विसुमरिदम् । ता चिन्तेहि एत्थ किंपि णिक्किदं |387 वृन्दा: (विहस्य) यज्ञ-पुरुषस्य विष्णोर् अनुस्मरणम् एव मुनयः सर्वाघ-विध्वंसनं व्याहरन्ति ततः स्मर्यताम् असौ । (ललिता विष्णु विष्णु इति कीर्तयन्ती नासिकाम् अभिस्पृश्य कर्णं स्पृशति) | कृष्णः: (सस्मितम्) ललिते सत्यं विदूषितासि । तद् अत्र तरसा सन्निधेहि । सद्य एव दोषास्पृष्टां करवाणि भवतीम् । (इत्य् अनुसृत्य भुजाश्लेषं नाटयति) |388 ललिता: (ससाध्वसम् अपसृत्य सनिर्वेदम् इव) हन्त हन्त परकलत्ता-मिलाबण-विलास-साहसिएण कुलबालिआहं प्फसणे दूसिदह्मि |389 राधिका: (स्मितं कृत्वा) ललिदे अम्ह-सङ्गादो तुण्णं अबेहि जं radahiëòaa-प्फंस-कलङ्किदासि |390 ललिता: ऐ विणोदं कुणन्तीए अलिअं च्चेअ एदं भणिदं मए । कुदो मादिसीए पइब्बदा-सिहण्डिणीए प्फंस-महासाहसे एसो भुअ-भुअङ्गमो उत्थादुं पहबेदु |391 राधा: ऐ असच्च-भासिणि विण्णादं विण्णादं चिट्ठ चिट्ठ । किद-ब्भुत्थाणाई तुह तणुरुहाई च्चेअ सक्खित्तण तण्णन्ति |392 ललिता: raaëäréa सुट्ठु क्खुहिदम्हि जं तुए दूसिदं मं सहीओ ण प्फंसन्ति । अदो न दुःखं पञ्चभिः सह त्ति भणिदो जधा paaòéhodi तधा करेहि |393 कृष्णः: चम्पकलते ! पयोधरोल्लेखि-दीर्घ-शाखोऽयं तमालः । तद् एनम् आलम्ब्य परिफुल्ला भव ।

387 विशाखे सुष्ठु कथयसि सर्वं मुग्धया मया विस्मृतं तच्चिन्तयात्र किमपि निष्कृतम् ॥365॥ 388दोषैर् अस्पृष्टां पक्षे दोषा भुजेन स्पृष्टाम् ॥366॥ 389हन्त परकलत्र-म्लापन-विलास-साहसिकेन कुलबालिकाहं स्पर्शे दूषितास्मि । स्मितम् इति मदङ्गस्पर्शयितुकामयैवानया स्वस्पर्शपराभवोऽपि प्रथमं स्वीकृतम् इत्य् अभिप्रायात् ॥367॥ 390 ललिते ! अस्मत्-सङ्गात् तूर्णम् अपेहि यत् रत-हिण्डक-स्पर्श-कलङ्कितासि । रतहिण्डकः स्त्री-चौरः ॥368॥ 391 अयि विनोदं कुर्वत्या अलिकम् एव इदं भणितं मया कुतो मादृश्याः पतिव्रता शिखण्डिन्याः स्पर्श-महा-साहसे एष भुज-भुजङ्गम उत्थातुं प्रभवतु ॥368॥ 392 अयि असत्य-भाषिणि ! विज्ञातं विज्ञातं तिष्ठ । कृताभ्युत्थानानि तव तनुरुहाण्य् एव साक्षित्वं तन्वन्ति ॥369॥ 393 रत-नारीक सुष्ठु क्षुभितास्मि यत् त्वया विदूषितां मां सख्यो न स्पृशन्ति । अतो न दुःखं पञ्चभिः सह इति भणितिर् यथा प्रकटीभवति तथा कुरु ॥370॥

Page 70: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

चम्पकलता: (सकम्पं किञ्चिद् अपसृत्य) छइल्ल पुणो बि ललिदं ज्जेब मिलाणं करेहि जं “न शयानः पतत्य् अधः” त्ति baanaà सुणीअधि |394 ललिता: अबि णाम प्पिअसहि विसाहं कठिनोरु-पञ्च-साहोब-सहिदं ऐरादो पेखिस्सं |395 कृष्णः: विशाखिके तरुणालिङ्गिता सुच्छाया भव तद् इतश् चम्पकलतेव मा भङ्गम् उपयासीः । विशाखा: (तूर्णम् अपसर्पन्ती) कलंकिणी ललिदे, कथं विदूषयति निर्लज्जः स्वयं दुष्टः परान् अपि त्ति vaaëaà प्पमाणं कादुं पौत्तासि । ता suppaaòaà जेब्ब दे आउदं । अलं अलिएण विलक्ख-भएण । दिट्ठिआ चिंदाउलासु अम्हेसु अतक्किदं सुलुक्कस्स जोग्गा किदासि तुमं देब्बेण |396 कृष्णः: (स्मित्वा राधां दिधीर्षन्) विलोलाक्षि ! ललिता-लोचन-भङ्गीवात्यया बाढम् आन्दोलित-पाणि-पल्लवोऽस्मि । तद् अद्य नारोपय सभ्ये मयि साभ्यसूयं चक्षुः |397 राधा: (स-साध्वसं विशाखाम् अनुसरन्ती) सहि ! परित्ताहि attäëaaà च्चेअ, जं राहाए मालिण्णे विसाहा मलिणा भणीअदि |398 ललिता: ऐ गन्धब्बिए ! धुत्तमौलिणा लुब्धएण अणुद्दुदा तुमं कीस णं पञ्च-मुहीं मुक्किअ एक्कं कुरङ्गिअं सरणं गच्छसि ? ता मह अङ्कं अलङ्करेहि । तुरिअं सङाउलो भविअ पलाएदु एसो |399

394 विदग्ध पुनर् अपि ललिताम् एव म्लानां कुरु यत् न शयानः पतत्य् अधः इति वचनं श्रूयते ॥371॥ 395 अपि नाम प्रिय-सखी विशाखां कठिनोरु-पञ्च-शाखोपशोभितां अचिरात् प्रेक्षिष्ये । पक्षे पञ्च-शाखः पाणिः कठिनः इति पुरुष-पाणेः काठिन्यं सल्-लक्षणम् एव ॥372॥ 396 तरुणा वृक्षेण पक्षे तरुणेन मया यूना । सुच्छाया पक्षे सुकान्तिः । तत् प्रकटम् एव तवाकूतं अलं अलिकेन विलक्षण-भावेन दिष्ट्या चिन्ताकुलासु अस्मासु अतर्कितं शुल्कस्य योग्य-कृतासि त्वं देवेन ॥373॥ 397 सभ्ये इति त्वत्-सख्या यद् अभिप्रेतं अनुतिष्ठामि तत् तवैवेति विचारयेति भावः ॥374॥ 398 सखि परित्राहि आत्मानम् एव यद् राधाया मालिन्ये विशाखा मलिना भण्यते । राधा-विशाखयोर् ऐक्याद् इति ललितायां बहिरङ्गत्वं प्रकटम् अर्पयति ॥375॥ 399 अयि गान्धर्विके धूर्त-मौलिना लुब्धकेन अनुद्रुता त्वं कस्माद् एनां पञ्च-मुखीं त्यक्त्वा एका कुरङ्गिकां शरणं गच्छसि तन् ममाङ्कं अलङ्कुरु त्वरितं शङ्काकुलो भूत्वा पलायतु एषः । गन्धर्वः सरभो रामः सृमरो गवयः शश इति गन्धर्वः प्रकृष्ट-पशु-विशेषः । तस्य पत्नी गान्धर्विका । पक्षे हे गान्धर्विके लुब्धकेन मृगयूना लोभिना च । पञ्चानां सखी-जनानां मध्ये मुख्यां पञ्च-मुखीं ललितां पक्षे सिंह-भार्याम् ॥376॥

Page 71: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

राधिका: (कुतुकेन भूरिणा भ्रू-भङ्गे नाधिक्षिपन्तीव स-नर्म-स्मितं संस्कृतेन)

विश्रम्भ-घातिनि चिराद् उपरुध्य शुद्धा विश्रम्भतस् त्वम् इह नः स्वगृहाद् अनैषीः । लोभाद् व्रतं यदि निजं व्यधुनोस् तद् अस्तु किं दूषयन्त्य् अपि सतीस् त्रपसे न देवि ॥91॥400

ललिता: हद्धी हद्धी सहि बुन्दे भणाहि कधं सुद्धा हविस्सम् |401 वृन्दा: ललिते कृतम् एतया चिन्ताचयया । निकुञ्ज-महा-तीर्थं रतिवल्लभ-जागर्या-व्रते प्रारब्धे का तावद् अघस्य सम्भानापि । कृष्णः: केलि-कुतूहलितया कुतः स्वकर्मणि मन्थरोऽस्मि यद् अद्य शुल्कार्थम् उद्यमः खलु साधीयान् । नान्दीमुखी: ललिदे पेक्ख पच्चासीददि मज्झण्णो । ता कधीअदु केत्तिओ सुलुक्को तुम्हाणं सम्मदो ।378।402 ललिता: हन्त दाणिन्द जैबि अम्हाणं पञ्चपाइआ च्चेअ एत्त जुत्ता तहबि तुम्ह-मुहं अवेक्खिअ एसा मणिमुद्दिआ उबणीदा । (इति चित्राङ्गुलेर् आकृष्य मुद्रिकां पुरस्ताद् उपन्यस्यति) कृष्णः: (सव्याजामर्षम्) सखे क्षिप्रं क्षिप्यताम् अद्रिमूर्धनि क्षुद्रेयं मुद्रिका । (सुबलः प्रक्षेपमुद्राम् अभिनीय मुद्रिकां करे सङ्गोपयति) ॥379॥403 ललिता: (सरोषम्) बुन्दे, दिट्ठं तुए जं दुल्लहा मणिमुद्दिआ पक्खित्ता |380a|404 नान्दीमुखी: हला जह तस्स ëaaëihéëaà अहिबइणो कुबेरस्स महाचिन्तामणि-मणीसिदेण सादर-पसारिदे हत्थे फुट्ट-कपद्दिआ-णिक्खेबो तह जेब्ब एसो तुम्ह बबहारो ॥380b॥405

400 विश्रम्भो विश्वासः ॥377॥ 401हा धिक् हा धिक् सखि वृन्दे भण कथं शुद्धा भविष्यामि । 402 ललिते पश्य प्रत्यासीदति मध्याह्ने तत् कथ्यतां कियान् शुल्कः युष्माकं सम्मतः ॥378॥ 403 हन्त दानीन्द्र यद्यप्य् अस्माकं पञ्च-पादिका एवात्र मुक्ता तद् अपि युष्मन्-मुखं अपेक्ष एषा मणि-मुद्रा उपनीता । पादिका चत्वारिंशत् कपर्दिका ॥379॥ 404वृन्दे दृष्टं त्वया दुर्लभा मणिमुद्रिका प्रक्षिप्ता |380a। 405यथा तस्य नवनिधीनां अधिपतेः कुबेरस्य महाचिन्तामणि-मनीषितेन सादर-प्रसारिते हस्ते छिद्र-कपर्दिका-निक्षेपस् तथैवैष युष्मद्-व्यवहारः |380b।

Page 72: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

ललिता: (स्वगतम्) दोणं सुट्ठु उक्कण्ठिदाणं आसासणं भङ्गीए करिस्सम् । (इति परिक्रम्य जनान्तिकम्) हला राहि । जधारिहं दाणं विणा दुल्लहं अम्हाणं इदो पत्थाणं ता तुह कण्ठ-ट्ठिदं हारं च्चेअ सुलुक्कीकरेम्ह ।381।406 (इति बलाद् इव हारम् उत्तार्य सनर्म-स्मितम्) उक्कण्ठिदे कीस अधीरासि एसा णिसिट्ठत्था मोत्तिआवली दूदी कण्हं अलंकादुं चलिदा ता अहिसारे सज्जा होहि |407 राधा: ऐ सम्भोअ-संरम्भणि अलं इमिणा दम्भ-गम्भीरिमारम्भेण । एत्थ विवाद-महामहे अदक्खिणाबि तुमं दक्खिणासि णिम्मिदा पणएण सहीहिम् ।383।408 ललिता: (कृष्णम् अवेक्ष्य) घट्टणाह एसा अणग्धा मोत्तिआवली मए उपणिहीकिदा । अदोपदोसे सुब ण्णोबणएण पुणो तुअत्तो मोआबैदब्बा |409 कृष्णः: (सहर्षं हारम् आदाय स्वगतम्) सोऽयं शङ्खचूडस्य चूडामणिर् एव नायकी-कृतोऽस्ति । यः सानुकम्पम् आर्येण प्रलम्ब-रिपुणा राधिकायै प्रसादीकृतः । तद् अनेन ममाधुना प्रत्याशा-बीजस्याङ्कुरावस्थता विस्तृता |384a। (इति हारेण स्वकण्ठं प्रसाधयति) राधा: (जनान्तिकम्) ललिदे पेक्ख भाअधेअं तब स्सिणीए मोत्तिआवलीए |410 ललिता:

तुह णिसेविअ उण राहि त्थण-सम्भुं मोत्तिआबली सुद्धा । हरिणो विहरै हिअए तुह कहणिज्जो कहं महिमा ॥92॥411

राधा: कुडिले अलं पलाबेण । पेक्खीअदु इदो बि पौरं भंगुराए भमर-कलङ्कदाए बणमालाए सोहग्ग-लीलाइदम् |412 (इति संस्कृतम् आश्रित्य)

406द्वयोर् उत्कण्ठितयोर् आश्वासं भङ्ग्या करिष्ये । हला राधे यथार्थं दानं विना दुर्लभम् अस्माकम् इतः प्रस्थानं तत् तव कण्टस्थितं हारम् एव शुल्कीकुर्मः ।381। 407उत्कण्ठिते कस्माद् अधीरासि एषा निसृष्टार्था मौक्तिकावली दूती कृष्णम् अलंकर्तुं चलिता । विन्यस्त-कार्य-भारा या द्वाभ्याम् एकतरेण वा । युक्त्योभौ घटयेद् एषा निसृष्टार्था निगद्यते ॥ तद् अभिसारे सज्जीभव ।382। 408अयि सम्भोग-संरम्भिणि अलम् अनेन दम्भ-गम्भिरिमारम्भेण । अत्र विवाद-महा-मखे अदक्षिणापि त्वं दक्षिणा निर्मिता प्रणयेन सखीभिः ।383। 409घट्टनाथ एषा अनर्घा मौक्तिकावली मया उपनिधीकृता । पुमान् उपनिधि-न्यास इत्य् अमरः । अतः प्रदोषे सुवर्णोपनयेन पुनस् त्वत्तो मोचयितव्या । सुवर्णानां पक्षे सुवर्णाया राधाया उपनयेन ।384। 410ललिते पश्य भागधेयं तपस्विन्या मौक्तिकावल्याः |385a। 411तव निषेव्य पुना राधे स्तन-शम्भुं मौक्तिकावली शुद्धा । हरेर् विहरति हृदये तव कथनीयः कथं महिमा |385b।

Page 73: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

विशुद्धाभिः सार्धं व्रज-हरिण-नेत्राभिर् अनिशं त्वम् अद्धा विद्वेषं किम् इति वनमाले रचयसि । तृणीकुर्वत्य् अस्मान् वपुर् अघरिपोर् आशिखम् इदं परिष्वज्यापाद महति हृदये या विहरसि ॥93॥413

मधुमन्गलः: कल्लाणि ललिदे महाघट्टबालिन्दो तुम्हेहिं आणन्दिदो ता एसो बुहुक्खिदो एक्काए हेअङ्गवीण-गब्भाए गुरुअग्गगरीए काअत्थीबि काअत्थो किज्जौ |414 विशाखा: हंहो लोलुह मा क्खु एब्बं भणाहि सत्ततन्तुणो किर हेअङ्गवीण एदम् |415 मधुमन्गलः: विसाहे धण्णाओ क्खु जण्णिअ-बम्हणीओ जाहिं अप्पघरस्स बि तं अङ्गिरस-सत्त उबेक्खिअ तस्स सुट्ठु मिट्ठण्णेहिं सब्बे बल्लआ भुञ्जाविदा । तुम्हेहिं उण परघरस्स सत्त-तन्तुणो जोग्गेहिं भि ëaaëédehià णब-तन्तुओ बि एक्कलो एसो बि ण भुञ्जाबीअदि |416 कृष्णः: ललिते यद् एष महाघट्टेश्वरस्य ममोपहाराय हारो निसृष्टस् तद् अतीव सम्यग् अनुष्ठितम् । साम्प्रतम् उद्यान-चक्रवर्तिनोऽप्य् अभीष्ट-शुल्केन सपर्या पर्यालोच्यताम् ।

412कुटिले अलं प्रलापेन प्रेक्ष्यतां इतोऽपि प्रचुरं भङ्गुराया भ्रमर-कलङ्कितायाः सौभाग्य-लीलायितम् इति । तस्या मत्-सम्बन्धः कोऽस्तीति वृथा श्लाघया मां पीडयसीति ।386। 413विशुद्धेति महाभावोन्मादेन मादनो नामायम् । यद् उक्तं अत्रेर्षाया अयोग्येऽपि प्रबलेर्षा विधायिनी ।387। 414कल्याणि ललिते महाघट्टपालेन्द्रो युष्माभिर् आनन्दितः । तद् एष बुभुक्षित एकया हैयङ्गवीण-गर्भया गुरुतर-गगर्या कायस्थोऽपि कायस्थः क्रियताम् । काये तिष्ठतीति कायस्थः । अधुनायं न काये तिष्ठति किन्तु कृत-गर्गरीस्थ एव तद्-गत-प्राणत्वाद् इति भावः । तेन मत्-काये गर्गरी-घृतं स्थापयित्वा मज्जीवनम् एव स्थापयेति द्योतितम् ।388। 415हे लोलुप, मा खलु एवं ब्रूहि । सप्ततन्तोर् यज्ञस्य किल हैयङ्गवीनम् इदम् ।389। 416विशाखे धन्याः खलु याज्ञिक-ब्राह्मण्यः याभिर् आत्म-गृहस्यापि तद् आङ्गिरस-सत्रम् उपेक्ष्य तस्य सुष्ठु मिष्टान्नैः सर्वे वल्लवा भोजिताः । युष्माभिः पुनः पर-गृहस्य सप्त-तन्तोर् योग्यैर् अपि नवनीतैर् नवतन्तुकोऽपि एक एषोऽपि न भोज्यते ।390।

Page 74: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

ललिता: (स-प्रणय-रोषम्) तुए जाणिअ पत्तम्हि । ता ण क्खु अजुत्ता एसा बिडम्बण-कदत्थणा |417 नान्दीमुखी: महा-दाणीन्द । अप्पणो अहिमदं दाणं दिढं कहिज्जौ जहा मज्झती-भविअ मए परिच्छिज्जइ |418 कृष्णः: नान्दीमुखि समाकर्ण्यताम् ।

वदितुम् अधिकम् आर्यापारिषद्यास् तवाग्रे कथम् उचितम् अथेष्टं केवलं मे परार्धम् । इह यदि तद्-अभावं वक्षि किं तत्र कुर्यां भवतु मयि परार्ध्यां न्यस्य शिष्टाः प्रयान्तु ॥94॥419

नान्दीमुखी: रङ्गिल्ल-पुङ्गव, चित्ता तुम्ह चित्ताणु-बट्टिणी ता एसा च्चेअ सुलुक्काइदा |420 कृष्णः: हन्तोपकण्ठ-वर्तिनी चित्रा । तद् असौ नातिदुर्लभा । (प्रविश्य) पौर्णमासी: नागर नागरी-मूर्धाभिषिक्त । यत्र निबद्ध-महास्पृहोऽसि तां किल परार्धेनापि दुर्लभाम् अनर्घाम् एव जानीहि । कृष्णः: (सापत्रपम् अभिनीय) भगवति केवलं शुल्क-वित्तानाम् उपलब्धये गृहीताग्रहोऽस्मि । न तु काकिनी-पाद-मूल्यानां भवद्-गोपीनाम् । राधा: bhaavadi दिट्ठिआ विडम्बणम्बुरासिणो पारं अम्हेहिं दिट्ठं जं saaà एत्थ तत्थहोदी समाअदा |421

417त्वया ज्ञात्वा प्राप्तास्मि तस्मान् न खलु अयुक्ता एषा विडम्बन-कदर्थना इति मया सर्व-शुल्कतयैव दत्तोऽपि हारस् त्वया स्व-वर्तन-मात्र-पर्यवसितः कृतः इति यथासुखं एवाहम् अद्य त्वया विडम्बयितुं प्राप्तेति भावः ।391। 418महादानीन्द्र आत्मनोऽभिमतं दानं दृढं कथ्यतां यथा मध्यस्थीभूय मया परिच्छिद्यते ।392। 419आर्यायाः पारिषद्याः पारिषदि साध्व्यो परिषदोऽन्य इत्य् अत्रान्योऽपि इति जयादित्यः । परार्धं एक दश शत सहस्रेत्यादिनाम् अष्टादश यत्र एक सङ्ख्योत्तराः सप्तदश-बिन्दवस् तिष्ठन्ति । परार्ध्यां परार्ध-मूल्यां पक्षे श्रेष्ठां राधां न्यस्य उपनिधीकृत्य न तु परार्ध-कनक-टङ्कान् तयैव प्रयोजनं सिद्धेद् इति भावः । पुमान् उपनिधिर् न्यास इत्य् अमरः ।393। 420रङ्गिल-पुङ्गव चित्रा तव चित्तानुवर्तिनी तद् एषैव शुल्कोचिता । चित्रेति पञ्चसु कनिष्ठत्वाच् च सैव नान्दीमुख्या तथा वक्तुं शक्या न तु ललिताद्याः इति भावः ।394। 421भगवति दिष्ट्या विडम्बनाम्बुराशेः पारम् अस्माभिर् दृष्टम् यत् स्वयम् अत्र तत्रभवती समागता ।395।

Page 75: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

पौर्णमासी: (जनान्तिकम्)

दानीन्द्रस्य प्रसभम् अनुरीकृत्य मानोद्धराणां दानं विश्वप्रकटम् अटवीमण्डलाखण्डलस्य । संरब्धानां कलह-लहरी-लुब्धता-दुर्मुखीणां पातः शातोदरि न भविता किं विडम्बाम्बुधौ वः ॥95॥422

ललिता: bhaavadi । पेक्ख दुल्लहो हारो अम्हेहिं दिण्णो तहबि ण मुक्किअम्ह |423 पौर्णमासी: ललिते । पश्य भवतीनां कलह-कूट-कषायेण पाटलित-चित्त-दुकूलः प्रातिकूल इव शिखण्ड-चूडस् तिष्ठति । तद् अद्य विना प्रियोपहारम् अहार्य-संरम्भ-डम्भरोऽसौ मनस्वी |424 नान्दीमुखी: bhaavadi । आणवेदु इमाणं मज्झे एदं भारं का क्खु बहिस्सदि |425 पौर्णमासी:

या पञ्चसु सरोजाक्षी परमा राधिका भवेत् । धरा सैवास्य विज्ञेया धुरीणाराधने धुरि ॥95॥426

(ललिता मनाग् इव स्मित्वा राधिकां पश्यन्ती दृगन्तं कूणयति |) वृन्दा: भगवति । वेदिमध्यमेयं निवेदयति हन्त विश्ववेदिनि प्रपञ्चित-चारु-चातुरी-चमत्कृतिं ललिताम् एवात्र महा-सङ्कटे निरटङ्कयद्-आलि-मण्डलम् । केवलम् असौ प्रतीक्षायास् तवानुज्ञां प्रतीक्षमाणा समक्षम् अवतिष्ठते |427 ललिता: (स्मितं कृत्वा) hiaa-raaëëassa bijaammi संबुत्त अलं इमाए हठ-रङ्गर्क्खाए |428

422अनुरीकृत्य अनङ्गीकृत्य मानोद्धराणां गर्वोन्नतानां शातोदरि हे कृशोदरि ।396। 423भगवति पश्य दुर्लभो हारोऽस्माभिर् दत्तस् तद् अपि न मुच्यामहे ।397। 424पाटलितं श्वेतरक्तीभूतम् । एतच् चित्तस्य स्वतः शुद्धत्वात् सम्प्रति युष्मत्-कलह-कटु-कृतत्वाच् च श्वेतरक्तत्वम् इत्य् अर्थः । शिखण्डचूडः पिञ्छचूडः पिर्यस्य वस्तुनः पक्षे प्रियाया उपहारं विना अहार्यः त्याजयितुम् अशक्यः संरम्भ-डम्बरो यस्य सः मनस्वी धीरः ।398। 425भगवति आज्ञापय आसां मध्ये एतं भारं का खलु वक्ष्यति वोढुं पारयिष्यतीत्य् अर्थः ।399। 426या पञ्चसु मध्ये परमाराधिका परमाराधन-योग्या भवतीत्य् अर्थः । पक्षे परः श्रेष्ठः प्रेममयः मारः कन्दर्पस् तेन आराधिका तत्-सुखोत्पादयित्री पक्षे श्रेष्ठा ।400। 427आलिमण्डलं कर्तृ निरटङ्कयत् निरनैषीत् असौ ललिता प्रतीक्षायाः पूजायाः ।401।

Page 76: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

पौर्णमासी: नायुक्तम् उक्तं ललितया । राधा: (किञ्चिद् उच्चैर् इव) bhaavadi पसीद पसीद । इमस्सिं दुरन्त-ब्बसणे कढोर-घट्टीवाल-हत्थे मा क्खु कादरो पैदि-दक्खिणी एसा जणा सुल्लुक्ककीअदु ।403।429 (इति संस्कृतेन)

भ्राम्यत्य् एष गिरेः कुरङ्ग-कुहरे कृष्णो भुजङ्गाग्रणीः स्पृष्टो येन जनः प्रयाति विषमां काम् अप्य् असाध्यां दशाम् । नाभद्रं न च भद्रम् आकलयितुं शक्तास्मि दृष्टि-च्छटा- मात्रेणास्य हताहम् इच्छसि कुतः प्रक्षेप्तुम् अत्रापि माम् ॥96॥430

(इति लीलया शुष्कं रुदती पादोपकण्ठे लुठति |) पौर्णमासी: (भुजभ्याम् आश्लिष्य) वत्से मा रोदनं कृथाः । सर्वम् इदं ते शुभोदर्कं भविष्यति । कृष्णः: भगवति सत्यं भागधेय-भाग् अस्मि यद् अत्र साधीयसि समये तवोपस्थितिर् बभूव । ततः स्वीकृत-शुल्कम् एवात्मानम् अवधारयामि |431 पौर्णमासी: (जनान्तिकम्) रामनीयकनिधे रमणीर् मणिर् एव तवोपकण्ठ-स्थल-शोभनी-बभूव । किम् अन्येन फल्गुना शुल्केन |432 कृष्णः: (सानन्दम् आत्मगतम्) दिष्ट्या मद्-अभीष्टा शुल्कीकृता भगवत्या कौमुदी-डम्बर-कर्मबितस्य रमणी-रत्नस्य लब्धये भवत्याः प्रसाद-वीथिम् अन्तरेण नान्या युक्तिर् अभिवर्तते |433 पौर्णमासी: (सनर्मस्मितम्) नागरेन्द्र मया चिन्तामणिर् इयं प्रस्तुता । भवता तु कान्ता-मणिर् अवधारिता |434

428स्मितम् इति तद्-अवहित्था-समुद्घाटनार्थं । हृदय-रत्नस्य विजये संवृत्ते अलम् अनया हठ-रङ्ग-रक्षया ।402। 429अस्मिन् दुरन्त-व्यसने कठोर-घट्टी-पाल-हस्ते मा खलु कातरः प्रकृति-दक्षिण एष जनः शुल्क्यताम् ।403। 430भ्राम्यति काम् अपीति असाध्याम् इति दृष्टि-च्छटामात्रेणेत्य् आदिभिस् तद्-विषयकः स्व-प्रेमैव भङ्ग्या पक्षे व्यञ्जितः |403a। 431साधीयसि समीचीने समये स्वीकृत-चुल्कं प्राप्त-शुल्कम् ।405। 432रमण्याः श्री-राधायाः मणिः शङ्खचूड-रत्नं हार-नायकीभूतं श्लेषेण स्त्री-रत्नं राधैव ।406। 433मेदुरः स्निघः महान् राग आरुण्यं प्रेमा च तस्य कौमुदी-डम्बरेण करम्बितस्य युक्तस्य ।407।

Page 77: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

कृष्णः: (सलज्ज-स्मितम्) भगवति मद्-गिराम् अप्य् अत्रैव विश्रान्तिः । यद् एतस्य ललना-ललामस्य सङ्गमे भवत्-पारिषद् याः साचिन्त्य-विद्या-सम्पद् एव हेतुर् आसीत् |435 पौर्णमासी: चातुरी-विद्या-महोपाध्याय । कृतं वैलक्ष्यवैभवेन । चिन्तामणि-लाभ एवावश्यं कान्तामणि-लाभाय कल्पते । न हि प्रत्यूष-शोभायाम् उपस्थितायां भानुजायाः श्रियो विष्णु-पद-सेवायां व्यभिचरिष्णुता घटते । ततस् त्वम् अद्य पूर्णोऽसि |436 वृन्दा: पूर्णिमायाम् उपस्थितायां को नाम कलानिधेर् अपूर्णतावकाशः |437 पौर्णमासी: वृन्दे राधाम् अनुरुध्यमानेन विधुनैव मधुरीकृतेयं माधवीया पौर्णमासी । वृन्दा: तद् एनं पूर्णम् एव पूर्णिमा समक्षम् उपलक्षयतु विशाखा-सख्या । पौर्णमासी: वैदग्धी-चन्द्रिका-चन्द्र । बाढम् अत्र प्रतिभूर् अभुवम् । सायं तवाभीष्टम् एव शुल्कम् अर्पयिष्यामि । तद् अनुमन्वस्व साम्प्रतम् अमूर् अध्वर-वेदी-प्रसाधनाय साधयन्तु । कृष्णः: (सातपत्रम्) यथाज्ञापयति भगवती । पौर्णमासी: सर्वानन्द-कदम्ब-मूर्ते । यद्यपि बाढम् एतया हृदयङ्गमया ते लीलया कृतार्थास्मि तथापि किम् अप्य् अभ्यर्थयितुम् इच्छामि । कृष्णः: (सहर्षम्) भगवति शीघ्रम् आज्ञापय किं ते भूयः प्रियं करवाणीति |438

434चिन्तामणिः हार-नायकीकृता न तु राधा-रूपेत्य् अर्थः । कान्ता-मणिः कान्तैव मणिर् इत्य् अर्थः ।408। 435अत्रैव चिन्तामणाव् एव राधैव चिन्तामणिर् इति भावः । ललनाया ललामस्य भूषणस्य श्लेषेण ललनासु भूषण-भूताया राधाया इत्य् अर्थः । पारिषद्याः नान्दीमुख्याः ।409। 436वैलक्ष्य-भावेन विस्मित-बाहुल्येन । विलक्षो विस्मयान्वित इत्य् अमरः । चिन्तामणीति यदेइवास्या हारः प्राप्तस् तदैवेयम् एव प्राप्ताभूद् इति भावः ।410। भानुजायाः सूर्य-सम्बन्धिन्याः श्रियः शोभायाः विष्णुपदम् आकाशम् । पक्षे भानुजाया राधायाः श्रियः विष्णोस् तव पाद-सेवायाम् । संहार-नामायं सप्तमम् अङ्गम् । यद् उक्तम् संहार इति तत् प्राहुर् यत् कार्यस्य समापनम् इति । 437कलानिधेश् चन्द्रस्य पक्षे कृष्णस्य । 438राधां विशाखा-नक्षत्रम् अनुराध्यमानेन चन्द्रेणैव माधवीया वैशाखी तस्यां विशाखा-नक्षत्र-योगो भवेद् एवेत्य् अर्थः । पक्षे विधुना कृष्णेन । पूर्णिमा कर्त्री विशाखैव सखी तयैनं विधुं उपलक्षयतु पक्षे विशाखायाः सख्या राधया तेन तयो राधा-माधवयोस् तत्रैव रहः-केलि-कुञ्जे ललितादिभिः प्रवेशः

Page 78: Däna-keli-kaumudé - Indira Gandhi National Centre for ...ignca.nic.in/sanskrit/dana_keli_kaumudi.pdfDäna-केलि-कौमुदी श्री-श्री-राधा-कृष्णौ जयतः | अन्तः-स्मेरतयोज्ज्वला

पौर्णमासी: निरवद्य-केलि-माधुरी-सुधा-सिन्धो । साधीयसि प्रसङ्गे कृता हि प्रार्थना निश्चितम् एव फल-गर्भिनी भवेद् इत्य् अधुना निवेदयामि ।

सहचरी-कुल-सङ्कुलया गणैर् अधिकया सह राधिकयानया । तम् इह नर्म-सुहृन्-मिलितः सदा घटय माधव घट्ट-विलासिताम् ॥97॥

किं च --

राधा-कुण्ड-कुटीर-वसतिस् त्यक्तान्य-कर्मा जनः सेवाम् एव समक्षम् अत्र युवयोर् यः कर्तुम् उत्कण्ठते । वृन्दारण्य-समृद्धि-दोहद-पद-क्रीडा-कटाक्ष-द्युते तर्षाख्यस् तरुर् अस्य माधव फली तूर्णं विधेयस् त्वया ॥98॥439

कृष्णः: (स-हर्षाभ्युपगतम्) भगवति तथास्तु । तद् एहि प्रातिस्विकाभीष्ट-कृत्याय प्रयाम ।

(इति निष्क्रान्ताः सर्वे)

इति श्री-श्री-दान-केलि-कौमुदी नाम भाणिका समाप्ता ।

ग्रथिता सुमनः-सुखदा यस्य निदेशेन भणिका-स्रग् इयम् ।

तस्य मम प्रिय-सुहृदः कण्ठ-तटीं क्षणम् अलङ्कुरुताम् ॥99॥440

गते मनुशते शाके

चन्द्रस्वर-समन्विते । नन्दीश्वरे निवसता

भाणिकेयं विनिर्मिता ॥100॥

कारितः पौर्णमास्या बलादि-सूचितम् । ततः क्वचित् क्षणान्तरं विरचित-दिव्या कल्पौ ताव् आगतौ विलोक्याह वैदग्धीति ।413। 439साधीयसि श्रेष्ठे । वृन्दारण्यस्य तद्-वासिमात्रस्यापि समृद्धेर् दोहद-पदं अभीष्ठो विषयः क्रीडा-कटाक्ष-द्युतिर् अपि यस्य हे तथाभूत! तर्षो मनोरथः । 440सुमनसः पुष्पाणि सुमनसो भक्ताश् च । तस्य प्रियसुहृदः श्री-राधा-कुण्ड-वासिनः श्री-रघुनाथ-दासस्येत्य् अर्थः ।