sanskritdocuments.org · ॥ सामवेद संहिता कौथुम शाखा ॥...

139
॥ सामवेद संहता काैथुम शाखा ॥ .. Samaveda Samhita Kauthuma ShAkha .. sanskritdocuments.org May 10, 2017

Upload: hoangnguyet

Post on 15-May-2018

374 views

Category:

Documents


58 download

TRANSCRIPT

॥ सामवेद संहता काैथुम शाखा ॥.. Samaveda Samhita Kauthuma ShAkha ..

sanskritdocuments.org

May 10, 2017

.. Samaveda Samhita Kauthuma ShAkha ..

॥ सामवेद संहता काैथुम शाखा ॥Sanskrit Document Information

Text title : sAmaveda saMhitA kauthuma shAkhA

File name : sv-kauthuma.itx

Location : doc_veda

Language : Sanskrit

Subject : philosophy/hinduism/religion

Transliterated by : Anshuman Pandey pandey at umich.edu

Proofread by : Anshuman Pandey pandey at umich.edu

Latest update : March 8, 1998, September 10, 2014

Send corrections to : [email protected]

Site access : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study andresearch. The file is not to be copied or reposted without permission, forpromotion of any website or individuals or for commercial purpose.

Please help to maintain respect for volunteer spirit.

May 10, 2017

sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

॥ सामवेद संहता काैथुम शाखा ॥पूवाचकः

छद अाचकःअाेयं काडम्थमः पाठकः । थमाेऽधः

१ १ १ ०१०१a अ अा याह वीतये गृणानाे हयदातये ।१ १ १ ०१०१c िन हाेता सस बहष ॥ ११ १ १ ०१०१a वमे यानाँ हाेता वेषाँ हतः ।१ १ १ ०१०२c देवेभमानुषे जने ॥ २१ १ १ ०१०३a अं दतूं वृणीमहे हाेतारं ववेदसम् ।१ १ १ ०१०३c अय यय सतम् ॥ ३१ १ १ ०१०४a अवृाण जनवणयुवपयया ।१ १ १ ०१०४c समः श अातः ॥ ४१ १ १ ०१०५a ें वाे अितथ तषे ममव यम् ।१ १ १ ०१०५c अे रथं न वेम् ॥ ५१ १ १ ०१०६a वं नाे अे महाेभः पाह वया अरातेः ।१ १ १ ०१०६c उत षाे मयय ॥ ६१ १ १ ०१०७a एू षु वाण तेऽ इथेतरा गरः ।१ १ १ ०१०७c एभवधास इदुभः ॥ ७१ १ १ ०१०८a अा ते वसाे मनाे यमपरमासधथात् ।१ १ १ ०१०८c अे वां कामये गरा ॥ ८१ १ १ ०१०९a वामे पुकरादयथवा िनरमथत ।१ १ १ ०१०९c मूाे वय वाघतः ॥ ९१ १ १ ०११०a अे वववदा भरायमूतये महे ।१ १ १ ०११०c देवाे स नाे शे ॥ १०१ १ १ ०२०१a नमते अ अाेजसे गृणत देव कृयः ।१ १ १ ०२०१c अमैरममदय ॥ १११ १ १ ०२०२a दतूं वाे ववेदसँ हयवाहममयम् ।१ १ १ ०२०२c यजमृसे गरा ॥ १२

sv-kauthuma.pdf 1

॥ सामवेद संहता काैथुम शाखा ॥

१ १ १ ०२०३a उप वा जामयाे गराे देदशतीहवकृतः ।१ १ १ ०२०३c वायाेरनीके अथरन् ॥ १३१ १ १ ०२०४a उप वाे दवेदवे दाेषावतधया वयम् ।१ १ १ ०२०४c नमाे भरत एमस ॥ १४१ १ १ ०२०५a जराबाेध तव वशेवशे ययाय ।१ १ १ ०२०५c ताेमँ ाय शीकम् ॥ १५१ १ १ ०२०६a ित यं चामवरं गाेपीथाय यसे ।१ १ १ ०२०६c मर अा गह ॥ १६१ १ १ ०२०७a अं न वा वारवतं वदया अं नमाेभः ।१ १ १ ०२०७c साजतमवराणाम् ॥ १७१ १ १ ०२०८a अाैवभृगुवचमवानवदा वे ।१ १ १ ०२०८c अ समुवाससम् ॥ १८१ १ १ ०२०९a अमधानाे मनसा धयँ सचेत मयः ।१ १ १ ०२०९c अमधे वववभः ॥ १९१ १ १ ०२१०a अादय रेतसाे याेितः पयत वासरम् ।१ १ १ ०२१०c पराे यदयते दव ॥ २०१ १ १ ०३०१a अं वाे वृधतमवराणां पुतमम् ।१ १ १ ०३०१c अछा ने सहवते ॥ २११ १ १ ०३०२a अतमेन शाेचषा यँसं या३िणम् ।१ १ १ ०३०२c अनाे वँसते रयम् ॥ २२१ १ १ ०३०३a अे मृड महाँ अयय अा देवयुं जनम् ।१ १ १ ०३०३c इयेथ बहरासदम् ॥ २३१ १ १ ०३०४a अे रा णाे अँहसः ित देव रषतः ।१ १ १ ०३०४c तपैरजराे दह ॥ २४१ १ १ ०३०५a अे युा ह ये तवाासाे देव साधवः ।१ १ १ ०३०५c अरं वहयाशवः ॥ २५१ १ १ ०३०६a िन वा नय वपते ुमतं धीमहे वयम् ।१ १ १ ०३०६c सवीरम अात ॥ २६१ १ १ ०३०७a अमूधा दवः ककुपितः पृथया अयम् ।१ १ १ ०३०७c अपाँ रेताँस जवित ॥ २७१ १ १ ०३०८a इममू षु वमाकँ सिनं गायं नयाँसम् ।

2 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

१ १ १ ०३०८c अे देवेषु वाेचः ॥ २८१ १ १ ०३०९a तं वा गाेपवनाे गरा जिनदे अरः ।१ १ १ ०३०९c स पावक ुधी हवम् ॥ २९१ १ १ ०३१०a पर वाजपितः कवरहयायमीत् ।१ १ १ ०३१०c दधािन दाशषे ॥ ३०१ १ १ ०३११a उदु यं जातवेदसं देवं वहत केतवः ।१ १ १ ०३११c शे वाय सूयम् ॥ ३११ १ १ ०३१२a कवममुप तह सयधमाणमवरे ।१ १ १ ०३१२c देवममीवचातनम् ॥ ३२१ १ १ ०३१३a शं नाे देवीरभये शं नाे भवत पीतये ।१ १ १ ०३१३c शं याेरभ वत नः ॥ ३३१ १ १ ०३१४a कय नूनं परणस धयाे जवस सपते ।१ १ १ ०३१४c जाेषाता यय ते गरः ॥ ३४१ १ १ ०४०१a याया वाे अये गरागरा च दसे ।१ १ १ ०४०१c वयममृतं जातवेदसं यं मं न शँसषम् ॥ ३५१ १ १ ०४०२a पाह नाे अ एकया पाू३त तीयया ।१ १ १ ०४०२c पाह गीभतसृभजा पते पाह चतसृभवसाे ॥ ३६१ १ १ ०४०३a बृहरे अचभः शेण देव शाेचषा ।१ १ १ ०४०३c भराजे समधानाे यव रेवपावक ददह ॥ ३७१ १ १ ०४०४a वे अे वात यासः सत सूरयः ।१ १ १ ०४०४c यताराे ये मघवानाे जनानामूव दयत गाेनाम् ॥ ३८१ १ १ ०४०५a अे जरतवपिततपानाे देव रसः ।१ १ १ ०४०५c अाेषवागृहपते महाँ अस दवपायुदुराेणयुः ॥ ३९१ १ १ ०४०६a अे वववदषुसँ राधाे अमय ।१ १ १ ०४०६c अा दाशषे जातवेदाे वहा वमा देवाँ उषबुधः ॥ ४०१ १ १ ०४०७a वं न ऊया वसाे राधाँस चाेदय ।१ १ १ ०४०७c अय रायवमे रथीरस वदा गाधं तचे त नः ॥ ४११ १ १ ०४०८a वमसथा अये ातऋ तः कवः ।१ १ १ ०४०८c वां वासः समधान ददव अा ववासत वेधसः ॥ ४२१ १ १ ०४०९a अा नाे अे वयाेवृधँ रयं पावक शँयम् ।१ १ १ ०४०९c रावा च न उपमाते पुपृहँ सनीती सयशतरम् ॥ ४३

sv-kauthuma.pdf 3

॥ सामवेद संहता काैथुम शाखा ॥

१ १ १ ०४१०a याे वा दयते वस हाेता माे जनानाम् ।१ १ १ ०४१०c मधाेन पाा थमायै ताेमा यवये ॥ ४४१ १ १ ०५०१a एना वाे अं नमसाेजाे नपातमा वे ।१ १ १ ०५०१c यं चेितमरित वावरं वय दतूममृतम् ॥ ४५१ १ १ ०५०२a शेषे वनेषु मातृषु सं वा मतास इधते ।१ १ १ ०५०२c अताे हयं वहस हवकृत अादेवेषु राजस ॥ ४६१ १ १ ०५०३a अदश गातवमाे यतायादधुः ।१ १ १ ०५०३c उपाे षु जातमायय वधनमं नत नाे गरः ॥ ४७१ १ १ ०५०४a अथे पुराेहताे ावाणाे बहरवरे ।१ १ १ ०५०४c ऋचा याम मताे णपते देवा अवाे वरेयम् ॥ ४८१ १ १ ०५०५a अमीडवावसे गाथाभः शीरशाेचषम् ।१ १ १ ०५०५c अ राये पुमीढ ुतं नराेऽः सदतये छदः ॥ ४९१ १ १ ०५०६a ुध ुकण विभदेवैरे सयावभः ।१ १ १ ०५०६c अा सीदत बहष माे अयमा ातयावभरवरे ॥ ५०१ १ १ ०५०७a दैवाेदासाे अदेव इाे न मना ।१ १ १ ०५०७c अनु मातरं पृथवीं व वावृते तथाै नाकय शमण ॥ ५११ १ १ ०५०८a अध ाे अध वा दवाे बृहताे राेचनादध ।१ १ १ ०५०८c अया वधव तवा गरा ममा जाता सताे पृण ॥ ५२१ १ १ ०५०९a कायमानाे वना वं यातॄरजगपः ।१ १ १ ०५०९c न ते अे मृषे िनवतनं यरेू सहाभुवः ॥ ५३१ १ १ ०५१०a िन वामे मनुदधे याेितजनाय शते ।१ १ १ ०५१०c ददेथ कव ऋतजात उताे यं नमयत कृयः ॥ ५४

थम पाठकः । तीयाेऽधः१ १ २ ०६०१a देवाे वाे वणाेदाः पूणा ववासचम् ।१ १ २ ०६०१c उा सवमुप वा पृणवमादाे देव अाेहते ॥ ५५१ १ २ ०६०२a ैत णपितः देयेत सूनृता ।१ १ २ ०६०२c अछा वीरं नय पराधसं देवा यं नयत नः ॥ ५६१ १ २ ०६०३a ऊव ऊ षु ण ऊतये िता देवाे न सवता ।१ १ २ ०६०३c ऊवाे वाजय सिनता यदभवाघवयामहे ॥ ५७१ १ २ ०६०४a याे राये िननीषित मताे यते वसाे दाशत् ।

4 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

१ १ २ ०६०४c स वीरं धे अ उथशँसनं ना सहपाेषणम् ॥ ५८१ १ २ ०६०५a वाे यं पुणां वशां देवयतीनाम् ।१ १ २ ०६०५c अ सूेभवचाेभवृणीमहे यँसमदय इधते ॥ ५९१ १ २ ०६०६a अयमः सवीययेशे ह साैभगय ।१ १ २ ०६०६c राय ईशे वपयय गाेमत ईशे वृहथानाम् ॥ ६०१ १ २ ०६०७a वमे गृहपितवँ हाेता नाे अवरे ।१ १ २ ०६०७c वं पाेता ववार चेता ता यास च वायम् ॥ ६११ १ २ ०६०८a सखायवा ववृमहे देवं मतास ऊतये ।१ १ २ ०६०८c अपां नपातँ सभगँ सदँससँ सतूितमनेहसम् ॥ ६२१ १ २ ०७०१a अा जुहाेता हवषा मजयवं िन हाेतारं गृहपितं दधवम् ।१ १ २ ०७०१c इडपदे नमसा रातहयँ सपयता यजतं पयानाम् ॥ ६३१ १ २ ०७०२a च इछशाेतणय वथाे न याे मातराववेित धातवे ।१ १ २ ०७०२c अनूधा यदजीजनदधा चदा ववसाे मह दूया३ं चरन् ॥

६४१ १ २ ०७०३a इदं त एकं पर ऊ त एकं तृतीयेन याेितषा सं वशव ।१ १ २ ०७०३c संवेशनतवे३ चारेध याे देवानां परमे जिने ॥ ६५१ १ २ ०७०४a इमँ ताेममहते जातवेदसे रथमव सं महेमा मनीषया ।१ १ २ ०७०४c भा ह नः मितरय सँसे सये मा रषामा वयं तव

॥ ६६१ १ २ ०७०५a मूधानं दवाे अरितं पृथया वैानरमृत अा जातमम् ।१ १ २ ०७०५c कव साजमितथं जनानामासाः पां जनयत देवाः ॥

६७१ १ २ ०७०६a व वदापाे न पवतय पृादुथेभरे जनयत देवाः ।१ १ २ ०७०६c तं वा गरः सुतयाे वाजययाजं न गववाहाे जयुराः

॥ ६८१ १ २ ०७०७a अा वाे राजानमवरय ँ हाेतारँ सययजँ राेदयाेः ।१ १ २ ०७०७c अं पुरा तनयाेरचारयपमवसे कृणुवम् ॥ ६९१ १ २ ०७०८a इधे राजा समयाे नमाेभयय तीकमातं घृतेन ।१ १ २ ०७०८c नराे हयेभरडते सबाध अारमुषसामशाेच ॥ ७०१ १ २ ०७०९a केतना बृहता यायरा राेदसी वृषभाे राेरवीित ।१ १ २ ०७०९c दवदतादपुमामुदानडपामुपथे महषाे ववध ॥ ७१

sv-kauthuma.pdf 5

॥ सामवेद संहता काैथुम शाखा ॥

१ १ २ ०७१०a अं नराे दधितभरयाेहतयुतं जनयत शतम् ।१ १ २ ०७१०c दरेूशं गृहपितमथयुम् ॥ ७२१ १ २ ०८०१a अबाेयः समधा जनानां ित धेनुमवायतीमुषासम् ।१ १ २ ०८०१c या इव वयामुहानाः भानवः सते नाकमछ ॥ ७३१ १ २ ०८०२a भूजयतं महां वपाेधां मूरैरमूरं पुरां दमाणम् ।१ १ २ ०८०२c नयतं गीभवना धयं धा हरमुं न वामणा धनचम् ॥ ७४१ १ २ ०८०३a शं ते अयजतं ते अयषुपे अहनी ाैरवास ।१ १ २ ०८०३c वा ह माया अवस वधावा ते पूषह राितरत ॥

७५१ १ २ ०८०४a इडामे पुदँसँ सिनं गाेः शमँ हवमानाय साध ।१ १ २ ०८०४c याः सूनुतनयाे वजावाे सा ते समितभूवे ॥ ७६१ १ २ ०८०५a हाेता जाताे महाभाेवृषा सीददपां ववते ।१ १ २ ०८०५c दधाे धायी सते वयाँस यता वसूिन वधते तनूपाः ॥ ७७१ १ २ ०८०६a साजमसरय तं पुँसः कृीनामनुमाय ।१ १ २ ०८०६c इयेव तवसकृतािन वदारा वदमाना ववु ॥ ७८१ १ २ ०८०७a अरयाेिनहताे जातवेदा गभ इवेसभृताे गभणीभः ।१ १ २ ०८०७c दवेदव ईडाे जागृवहवमनुयेभरः ॥ ७९१ १ २ ०८०८a सनादे मृणस यातधाना वा राँस पृतनास जयुः ।१ १ २ ०८०८c अनु दह सहमूराकयादाे मा ते हेया मुत दैयायाः ॥ ८०१ १ २ ०९०१a अ अाेजमा भर ुमयमगाे ।१ १ २ ०९०१c नाे राये पनीयसे रस वाजाय पथाम् ॥ ८११ १ २ ०९०२a यद वीराे अनु यादमधीत मयः ।१ १ २ ०९०२c अाजुयमानुषम भीत दैयम् ॥ ८२१ १ २ ०९०३a वेषते धूम ऋवित दव सं अाततः ।१ १ २ ०९०३c सूराे न ह ुता वं कृपा पावक राेचसे ॥ ८३१ १ २ ०९०४a वँ ह ैतवशाेऽे माे न पयसे ।१ १ २ ०९०४c वं वचषणे वाे वसाे पुं न पुयस ॥ ८४१ १ २ ०९०५a ातरः पुयाे वष तवेताितथः ।१ १ २ ०९०५c वे यमये हयं मतास इधते ॥ ८५१ १ २ ०९०६a याहं तदये बृहदच वभावसाे ।

6 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

१ १ २ ०९०६c महषीव वयवाजा उदरते ॥ ८६१ १ २ ०९०७a वशाेवशाे वाे अितथं वाजयतः पुयम् ।१ १ २ ०९०७c अं वाे दयु वचः तषे शूषय मभः ॥ ८७१ १ २ ०९०८a बृहयाे ह भानवेऽचा देवायाये ।१ १ २ ०९०८c यं मं न शतये मतासाे दधरे पुरः ॥ ८८१ १ २ ०९०९a अग वृहतमं येममानवम् ।१ १ २ ०९०९c य ुतवाे बृहदनीक इयते ॥ ८९१ १ २ ०९१०a जातः परेण धमणा यसवृः सहाभुवः ।१ १ २ ०९१०c पता यकयपयाः ा माता मनुः कवः ॥ ९०१ १ २ १००१a साेमँ राजानं वणममवारभामहे ।१ १ २ १००१c अादयं वणुँ सूय ानं च बृहपितम् ॥ ९११ १ २ १००२a इत एत उदाहदवः पृाया हन् ।१ १ २ १००२c भूजयाे यथा पथाेामरसाे ययुः ॥ ९२१ १ २ १००३a राये अे महे वा दानाय समधीमह ।१ १ २ १००३c ईडवा ह महे वृषं ावा हाेाय पृथवी ॥ ९३१ १ २ १००४a दधवे वा यदमनु वाेचेित वे तत् ।१ १ २ १००४c पर वािन काया नेममवाभुवत् ॥ ९४१ १ २ १००५a ये हरसा हरः णाह वतपर ।१ १ २ १००५c यातधानय रसाे बलं युवीयम् ॥ ९५१ १ २ १००६a वमे वसूँरह ाँ अादयाँ उत ।१ १ २ १००६c यजा ववरं जनं मनुजातं घृतषम् ॥ ९६

तीय पाठकः । थमाेऽधः१ २ १ ०१०१a पु वा दाशवाँ वाेचेऽररे तव वदा ।१ २ १ ०१०१c ताेदयेव शरण अा महय ॥ ९७१ २ १ ०१०२a हाेे पूय वचाेऽये भरता बृहत् ।१ २ १ ०१०२c वपां याेतीष बते न वेधसे ॥ ९८१ २ १ ०१०३a अे वाजय गाेमत ईशानः सहसाे यहाे ।१ २ १ ०१०३c अे धेह जातवेदाे मह वः ॥ ९९१ २ १ ०१०४a अे यजाे अवरे देवां देवयते यज ।१ २ १ ०१०४c हाेता माे व राजयित धः ॥ १००

sv-kauthuma.pdf 7

॥ सामवेद संहता काैथुम शाखा ॥

१ २ १ ०१०५a जानः स मातृभमेधामाशासत ये ।१ २ १ ०१०५c अयं वाे रयीणां चकेतदा ॥ १०११ २ १ ०१०६a उत या नाे दवा मितरदितयागमत् ।१ २ १ ०१०६c सा शताता मयकरदप धः ॥ १०२१ २ १ ०१०७a ईडवा ह तीया३ं यजव जातवेदसम् ।१ २ १ ०१०७c चरणुधूममगृभीतशाेचषम् ॥ १०३१ २ १ ०१०८a न तय मायया च न रपुरशीत मयः ।१ २ १ ०१०८c याे अये ददाश हयदातये ॥ १०४१ २ १ ०१०९a अप यं वृजनँ रपुँ तेनमे दरुायम् ।१ २ १ ०१०९c दवमय सपते कृधी सगम् ॥ १०५१ २ १ ०११०a ुे नवय मे ताेमय वीर वपते ।१ २ १ ०११०c िन मायनतपसा रसाे दह ॥ १०६१ २ १ ०२०१a मँहाय गायत ऋताे बृहते शशाेचषे ।१ २ १ ०२०१c उपततासाे अये ॥ १०७१ २ १ ०२०२a साे अे तवाेितभः सवीराभतरित वाजकमभः ।१ २ १ ०२०२c यय वँ सयमावथ ॥ १०८१ २ १ ०२०३a तं गूधया वणरं देवासाे देवमरितं दधवरे ।१ २ १ ०२०३c देवा हयमूहषे ॥ १०९१ २ १ ०२०४a मा नाे णीथा अितथं वसरः पुशत एशः ।१ २ १ ०२०४c यः सहाेता ववरः ॥ ११०१ २ १ ०२०५a भाे नाे अराताे भा राितः सभग भाे अवरः ।१ २ १ ०२०५c भा उत शतयः ॥ ११११ २ १ ०२०६a यजं वा ववृमहे देवं देवा हाेतारममयम् ।१ २ १ ०२०६c अय यय सतम् ॥ ११२१ २ १ ०२०७a तदे ुमा भर यसासाहा सदने कं चदिणम् ।१ २ १ ०२०७c मयुं जनय दढू म् ॥ ११३१ २ १ ०२०८a या उ वपितः शतः सीताे मनुषाे वशे ।१ २ १ ०२०८c वेदः ित राँस सेधित ॥ ११४

॥ इयाेय पव काडम् ॥एे काडम्

8 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

१ २ १ ०३०१a ताे गाय सते सचा पुताय सवने ।१ २ १ ०३०१c शं यवे न शाकने ॥ ११५१ २ १ ०३०२a यते नूनँ शततव ुतमाे मदः ।१ २ १ ०३०२c तेन नूनं मदे मदेः ॥ ११६१ २ १ ०३०३a गाव उप वदावटे मह यय रसदा ।१ २ १ ०३०३c उभा कणा हरयया ॥ ११७१ २ १ ०३०४a अरमाय गायत ुतकारं गवे ।१ २ १ ०३०४c अरमय धाे ॥ ११८१ २ १ ०३०५a तमं वाजयामस महे वृाय हतवे ।१ २ १ ०३०५c स वृषा वृषभाे भुवत् ॥ ११९१ २ १ ०३०६a वम बलादध सहसाे जात अाेजसः ।१ २ १ ०३०६c वँ सवृषवृषेदस ॥ १२०१ २ १ ०३०७a य इमवधयूमं यवतयत् ।१ २ १ ०३०७c चाण अाेपशं दव ॥ १२११ २ १ ०३०८a यदाहं तथा वमीशीय वव एक इत् ।१ २ १ ०३०८c ताेता मे गाेसखा यात् ॥ १२२१ २ १ ०३०९a पयंपयमसाेतार अा धावत माय ।१ २ १ ०३०९c साेमं वीराय शूराय ॥ १२३१ २ १ ०३१०a इदं वसाे सतमधः पबा सपूणमुदरम् ।१ २ १ ०३१०c अनाभयरमा ते ॥ १२४१ २ १ ०४०१a उेदभ ुतामघं वृषभं नयापसम् ।१ २ १ ०४०१c अतारमेष सूय ॥ १२५१ २ १ ०४०२a यद क वृहदगा अभ सूय ।१ २ १ ०४०२c सव तद ते वशे ॥ १२६१ २ १ ०४०३a य अानयपरावतः सनीती तवशं यदमु् ।१ २ १ ०४०३c इः स नाे युवा सखा ॥ १२७१ २ १ ०४०४a मा न इायाऽऽ३ दशः सूराे अुवा यमत ।१ २ १ ०४०४c वा युजा वनेम तत् ॥ १२८१ २ १ ०४०५a ए सानस रय सजवानँ सदासहम् ।१ २ १ ०४०५c वषमूतये भर ॥ १२९१ २ १ ०४०६a इं वयं महाधन इमभे हवामहे ।

sv-kauthuma.pdf 9

॥ सामवेद संहता काैथुम शाखा ॥

१ २ १ ०४०६c युजं वृेषु वणम् ॥ १३०१ २ १ ०४०७a अपबकवः सतमः सहबाे ।१ २ १ ०४०७c तादद पाैयम् ॥ १३११ २ १ ०४०८a वयम वायवाेऽभ नाेनुमाे वृषन् ।१ २ १ ०४०८c व वा३य नाे वसाे ॥ १३२१ २ १ ०४०९a अा घा ये अमधते तृणत बहरानुषक् ।१ २ १ ०४०९c येषामाे युवा सखा ॥ १३३१ २ १ ०४१०a भध वा अप षः पर बाधाे जही मृधः ।१ २ १ ०४१०c वस पाह तदा भर ॥ १३४१ २ १ ०५०१a इहेव व एषां कशा हतेषु यदान् ।१ २ १ ०५०१c िन यामं चमृते ॥ १३५१ २ १ ०५०२a इम उ वा व चते सखाय इ साेमनः ।१ २ १ ०५०२c पुावताे यथा पशम् ॥ १३६१ २ १ ०५०३a समय मयवे वशाे वा नमत कृयः ।१ २ १ ०५०३c समुायेव सधवः ॥ १३७१ २ १ ०५०४a देवानामदवाे महदा वृणीमहे वयम् ।१ २ १ ०५०४c वृणामयमूतये ॥ १३८१ २ १ ०५०५a साेमानाँ वरणं कृणुह णपते ।१ २ १ ०५०५c कीवतं य अाैशजः ॥ १३९१ २ १ ०५०६a बाेधना इदत नाे वृहा भूयासितः ।१ २ १ ०५०६c णाेत श अाशषम् ॥ १४०१ २ १ ०५०७a अ नाे देव सवतः जावसावीः साैभगम् ।१ २ १ ०५०७c परा दःुवयँ सव ॥ १४११ २ १ ०५०८a ा३य वृषभाे युवा तवीवाे अनानतः ।१ २ १ ०५०८c ा कतँ सपयित ॥ १४२१ २ १ ०५०९a उपरे गरणाँ समे च नदनाम् ।१ २ १ ०५०९c धया वाे अजायत ॥ १४३१ २ १ ०५१०a साजं चषणीनामँ ताेता नयं गीभः ।१ २ १ ०५१०c नरं नृषाहं मँहम् ॥ १४४

तीय पाठकः । तीयाेऽधः

10 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

१ २ २ ०६०१a अपादु शयधसः सदय हाेषणः ।१ २ २ ०६०१c इाेराे यवाशरः ॥ १४५१ २ २ ०६०२a इमा उ वा पुवसाेऽभ नाेनवुगरः ।१ २ २ ०६०२c गावाे वसं न धेनवः ॥ १४६१ २ २ ०६०३a अाह गाेरमवत नाम वुरपीयम् ।१ २ २ ०६०३c इथा चमसाे गृहे ॥ १४७१ २ २ ०६०४a यदाे अनयताे महीरपाे वृषतमः ।१ २ २ ०६०४c त पूषाभुवसचा ॥ १४८१ २ २ ०६०५a गाैधयित मताँ वयुमाता मघाेनाम्१ २ २ ०६०५c युा व रथानाम् ॥ १४९१ २ २ ०६०६a उप नाे हरभः सतं याह मदानां पते ।१ २ २ ०६०६c उप नाे हरभः सतम् ॥ १५०१ २ २ ०६०७a इा हाेा असृतें वृधताे अवरे ।१ २ २ ०६०७c अछावभृथमाेजसा ॥ १५११ २ २ ०६०८a अहम पतपर मेधामृतय जह ।१ २ २ ०६०८c अहँ सूय इवाजिन ॥ १५२१ २ २ ०६०९a रेवतीनः सधमाद इे सत तववाजाः ।१ २ २ ०६०९c मताे याभमदेम ॥ १५३१ २ २ ०६१०a साेमः पूषा च चेततवासाँ सतीनाम् ।१ २ २ ०६१०c देवा रयाेहता ॥ १५४१ २ २ ०७०१a पातमा वाे अधस इमभ गायत ।१ २ २ ०७०१c वासाहँ शततं मँहं चषणीनाम् ॥ १५५१ २ २ ०७०२a व इाय मादनँ हयाय गायत ।१ २ २ ०७०२c सखायः साेमपाे ॥ १५६१ २ २ ०७०३a वयमु वा तददथा इ वायतः सखायः ।१ २ २ ०७०३c कवा उथेभजरते ॥ १५७१ २ २ ०७०४a इाय मने सतं पर ाेभत नाे गरः ।१ २ २ ०७०४c अक मचत कारवः ॥ १५८१ २ २ ०७०५a अयं त इ साेमाे िनपूताे अध बहष ।१ २ २ ०७०५c एहीमय वा पब ॥ १५९१ २ २ ०७०६a सपकृमूतये सदघुामव गाेदहुे ।

sv-kauthuma.pdf 11

॥ सामवेद संहता काैथुम शाखा ॥

१ २ २ ०७०६c जुमस वव ॥ १६०१ २ २ ०७०७a अभ वा वृषभा सते सतँ सृजाम पीतये ।१ २ २ ०७०७c तृपा यही मदम् ॥ १६११ २ २ ०७०८a य इ चमसेवा साेममूषु ते सतः ।१ २ २ ०७०८c पबेदय वमीशषे ॥ १६२१ २ २ ०७०९a याेगेयाेगे तवतरं वाजेवाजे हवामहे ।१ २ २ ०७०९c सखाय इमूतये ॥ १६३१ २ २ ०७१०a अा वेता िन षीदतेमभ गायत ।१ २ २ ०७१०c सखायः ताेमवाहसः ॥ १६४१ २ २ ०८०१a इदँ वाेजसा सतँ राधानां पते ।१ २ २ ०८०१c पबा वा३य गवणः ॥ १६५१ २ २ ०८०२a महाँ इः पुर नाे महवमत वणे ।१ २ २ ०८०२c ाैन थना शवः ॥ १६६१ २ २ ०८०३a अा तू न इ मतं चं ाभँ सं गृभाय ।१ २ २ ०८०३c महाहती दणेन ॥ १६७१ २ २ ०८०४a अभ गाेपितं गरेमच यथा वदे ।१ २ २ ०८०४c सूनुँ सयय सपितम् ॥ १६८१ २ २ ०८०५a कया न अा भुवदतूी सदावृधः सखा ।१ २ २ ०८०५c कया शचया वृता ॥ १६९१ २ २ ०८०६a यमु वः सासाहं वास गीवायतम् ।१ २ २ ०८०६c अा यावययूतये ॥ १७०१ २ २ ०८०७a सदसपितमतुं यमय कायम् ।१ २ २ ०८०७c सिनं मेधामयासषम् ॥ १७११ २ २ ०८०८a ये ते पथा अधाे दवाे येभयमैरयः ।१ २ २ ०८०८c उत ाेषत नाे भुवः ॥ १७२१ २ २ ०८०९a भं न अा भरेषमूज शतताे ।१ २ २ ०८०९c यद मृडयास नः ॥ १७३१ २ २ ०८१०a अत साेमाे अयँ सतः पबयय मतः ।१ २ २ ०८१०c उत वराजाे अना ॥ १७४१ २ २ ०९०१a ईयतीरपयुव इं जातमुपासते ।

12 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

१ २ २ ०९०१c ववानासः सवीयम् ॥ १७५१ २ २ ०९०२a न क देवा इनीमस न ा याेपयामस ।१ २ २ ०९०२c मुयं चरामस ॥ १७६१ २ २ ०९०३a दाेषाे अागाहृाय ुमामाथवण ।१ २ २ ०९०३c तह देवँ सवतारम् ॥ १७७१ २ २ ०९०४a एषाे उषा अपूया युछित या दवः ।१ २ २ ०९०४c तषे वामना बृहत् ॥ १७८१ २ २ ०९०५a इाे दधीचाे अथभवृायितकुतः ।१ २ २ ०९०५c जघान नवतीनव ॥ १७९१ २ २ ०९०६a इेह मयधसाे वेभः साेमपवभः ।१ २ २ ०९०६c महाँ अभराेजसा ॥ १८०१ २ २ ०९०७a अा तू न इ वृहाकमधमा गह ।१ २ २ ०९०७c महाहीभितभः ॥ १८११ २ २ ०९०८a अाेजतदय ितवष उभे यसमवतयत् ।१ २ २ ०९०८c इमेव राेदसी ॥ १८२१ २ २ ०९०९a अयमु ते समतस कपाेत इव गभधम् ।१ २ २ ०९०९c वचत अाेहसे ॥ १८३१ २ २ ०९१०a वात अा वात बेषजँ शु मयाेभु नाे दे ।१ २ २ ०९१०c न अयूँष तारषत् ॥ १८४१ २ २ १००१a यँ रत चेतसाे वणाे माे अयमा ।१ २ २ १००१c न कः स दयते जनः ॥ १८५१ २ २ १००२a गयाे षु णाे यथा पुरायाेत रथया ।१ २ २ १००२c वरवया महाेनाम् ॥ १८६१ २ २ १००३a इमात इ पृयाे घृतं दहुत अाशरम् ।१ २ २ १००३c एनामृतय पयुषीः ॥ १८७१ २ २ १००४a अया धया च गयया पुणामपुुत ।१ २ २ १००४c यसाेमेसाेम अाभुवः ॥ १८८१ २ २ १००५a पावका नः सरवती वाजेभवाजनीवती ।१ २ २ १००५c यं वु धयावसः ॥ १८९१ २ २ १००६a क इमं नाषीवा इँ साेमय तपयात् ।१ २ २ १००६c स नाे वसूया भरात् ॥ १९०

sv-kauthuma.pdf 13

॥ सामवेद संहता काैथुम शाखा ॥

१ २ २ १००७a अा याह सषुमा ह त इ साेमं पबा इमम् ।१ २ २ १००७c एदं बहः सदाे मम ॥ १९११ २ २ १००८a मह ीणामवरत ुं मयायणः ।१ २ २ १००८c दरुाधष वणय ॥ १९२१ २ २ १००९a वावतः पुवसाे वयम णेतः ।१ २ २ १००९c स थातहरणाम् ॥ १९३

तृतीय पाठकः । थमाेऽधः१ ३ १ ०१०१a उवा मदत साेमाः कृणुव राधाे अवः ।१ ३ १ ०१०१c अव षाे जह ॥ १९४१ ३ १ ०१०२a गवणः पाह नः सतं मधाेधाराभरयसे ।१ ३ १ ०१०२c इ वादातमशः ॥ १९५१ ३ १ ०१०३a सदा व इकृ षदा उपाे नु स सपयन् ।१ ३ १ ०१०३c न देवाे वृतः शूर इः ॥ १९६१ ३ १ ०१०४a अा वा वशवदवः समुमव सधवः ।१ ३ १ ०१०४c न वामाित रयते ॥ १९७१ ३ १ ०१०५a इमाथनाे बृहदमके भरक णः ।१ ३ १ ०१०५c इं वाणीरनूषत ॥ १९८१ ३ १ ०१०६a इ इषे ददात न ऋभुणमृभुँ रयम् ।१ ३ १ ०१०६c वाजी ददात वाजनम् ॥ १९९१ ३ १ ०१०७a इाे अ महयमभी षदप चुयवत् ।१ ३ १ ०१०७c स ह थराे वचषणः ॥ २००१ ३ १ ०१०८c इमा उ वा सतेसते नते गवणाे गरः ।१ ३ १ ०१०८a गावाे वसं न धेनवः ॥ २०११ ३ १ ०१०९a इा नु पूषणा वयँ सयाय वतये ।१ ३ १ ०१०९c वेम वाजसातये ॥ २०२१ ३ १ ०११०a न क इ वदुरं न यायाे अत वृहन् ।१ ३ १ ०११०c न ेवं यथा वम् ॥ २०३१ ३ १ ०२०१a तरणं वाे जनानां दं वाजय गाेमतः ।१ ३ १ ०२०१c समानमु शँसषम् ॥ २०४१ ३ १ ०२०२a असृम ते गरः ित वामुदहासत ।

14 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

१ ३ १ ०२०२c सजाेषा वृषभं पितम् ॥ २०५१ ३ १ ०२०३a सनीथाे घा स मयाे यं मताे यमयमा ।१ ३ १ ०२०३c मापायहः ॥ २०६१ ३ १ ०२०४a यडाव यथरे यपशाने पराभृतम् ।१ ३ १ ०२०४c वस पाह तदा भर ॥ २०७१ ३ १ ०२०५a ुतं वाे वृहतमं शध चषणीनाम् ।१ ३ १ ०२०५c अाशषे राधसे महे ॥ २०८१ ३ १ ०२०६a अरं त इ वसे गमेम शूर वावतः ।१ ३ १ ०२०६c अरँ श परेमण ॥ २०९१ ३ १ ०२०७a धानावतं करणमपूपवतमुथनम् ।१ ३ १ ०२०७c इ ातजुषव नः ॥ २१०१ ३ १ ०२०८a अपां फेनेन नमुचेः शर इाेदवतयः ।१ ३ १ ०२०८c वा यदजय पृधः ॥ २१११ ३ १ ०२०९a इमे त इ साेमाः सतासाे ये च साेवाः ।१ ३ १ ०२०९c तेषां मव भूवसाे ॥ २१२१ ३ १ ०२१०a तयँ सतासः साेमाः तीण बहवभावसाे ।१ ३ १ ०२१०c ताेतृय इ मृडय ॥ २१३१ ३ १ ०३०१a अा व इ कृवं यथा वाजयतः शततम् ।१ ३ १ ०३०१c मँहँ स इदुभः ॥ २१४१ ३ १ ०३०२a अतद न उपा याह शतवाजया ।१ ३ १ ०३०२c इषा सहवाजया ॥ २१५१ ३ १ ०३०३a अा बुदं वृहा ददे जातः पृछ मातरम् ।१ ३ १ ०३०३c क उाः के ह वरे ॥ २१६१ ३ १ ०३०४a बृबदुथँ हवामहे सृकरमूतये ।१ ३ १ ०३०४c साधः कृवतमवसे ॥ २१७१ ३ १ ०३०५a ऋजुनीती नाे वणाे माे नयित वान् ।१ ३ १ ०३०५c अयमा देवैः सजाेषाः ॥ २१८१ ३ १ ०३०६a दरूादहेव यसताेऽणसरशतत् ।१ ३ १ ०३०६c व भानुं वथातनत् ॥ २१९१ ३ १ ०३०७a अा नाे मावणा घृतैगयूितमुतम् ।१ ३ १ ०३०७c मवा रजाँस सतू ॥ २२०

sv-kauthuma.pdf 15

॥ सामवेद संहता काैथुम शाखा ॥

१ ३ १ ०३०८a उदु ये सूनवाे गरः काा येवत ।१ ३ १ ०३०८c वाा अभ यातवे ॥ २२११ ३ १ ०३०९a इदं वणुव चमे ेधा िन दधे पदम् ।१ ३ १ ०३०९c समूढमय पाँसले ॥ २२२१ ३ १ ०४०१a अतीह मयुषावणँ सषुवाँसमुपेरय ।१ ३ १ ०४०१c अय राताै सतं पब ॥ २२३१ ३ १ ०४०२a कदु चेतसे महे वचाे देवाय शयते ।१ ३ १ ०४०२c तदयय वधनम् ॥ २२४१ ३ १ ०४०३a उथं च न शयमानं नागाे रयरा चकेत ।१ ३ १ ०४०३c न गायं गीयमानम् ॥ २२५१ ३ १ ०४०४a इ उथेभमदाे वाजानां च वाजपितः ।१ ३ १ ०४०४c हरवासतानाँ सखा ॥ २२६१ ३ १ ०४०५a अा याुप नः सतं वाजेभमा णीयथाः ।१ ३ १ ०४०५c महाँ इव युवजािनः ॥ २२७१ ३ १ ०४०६a कदा वसाे ताेँ हयत अा अव मशा धाः ।१ ३ १ ०४०६c दघ सतम् वातायाय ॥ २२८१ ३ १ ०४०७a ाणाद राधसः पबा साेममृतूँ रनु ।१ ३ १ ०४०७c तवेदँ सयमतृतम् ॥ २२९१ ३ १ ०४०८a वयं घा ते अप स ताेतार इ गवणः ।१ ३ १ ०४०८c वं नाे जव साेमपाः ॥ २३०१ ३ १ ०४०९a ए पृ कास चृणं तनूषु धेह नः ।१ ३ १ ०४०९c साजदु पाैयम् ॥ २३११ ३ १ ०४१०a एवा स वीरयुरेवा शूर उत थरः ।१ ३ १ ०४१०c एवा ते रायं मनः ॥ २३२१ ३ १ ०५०१a अभ वा शूर नाेनुमाेऽदुधा इव धेनवः ।१ ३ १ ०५०१c ईशानमय जगतः वशमीशानम तथुषः ॥ २३३१ ३ १ ०५०२a वाम हवामहे साताै वाजय कावः ।१ ३ १ ०५०२c वां वृेव सपितं नरवां कााववतः ॥ २३४१ ३ १ ०५०३a अभ वः सराधसममच यथा वदे ।१ ३ १ ०५०३c याे जरतृयाे मघवा पुवसः सहेणेव शित ॥ २३५

16 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

१ ३ १ ०५०४a तं वाे दमृतीषहं वसाेमदानमधसः ।१ ३ १ ०५०४c अभ वसं न वसरेषु धेनव इं गीभनवामहे ॥ २३६१ ३ १ ०५०५a तराेभवाे वदसमँ सबाध ऊतये ।१ ३ १ ०५०५c बृहायतः सतसाेमे अवरे वे भरं न कारणम् ॥ २३७१ ३ १ ०५०६a तरणरसषासित वाजं पुरया युजा ।१ ३ १ ०५०६c अा व इं पुतं नमे गरा नेमं तेव सवम् ॥ २३८१ ३ १ ०५०७a पबा सतय रसनाे मवा न इ गाेमतः ।१ ३ १ ०५०७c अापनाे बाेध सधमाे वृधे३ऽाँ अवत ते धयः ॥ २३९१ ३ १ ०५०८a वँ ेह चेरवे वदा भगं वसये ।१ ३ १ ०५०८c उावृषव मघवगवय उदामये ॥ २४०१ ३ १ ०५०९a न ह वरमं च न वसः परमँते ।१ ३ १ ०५०९c अाकम मतः सते सचा वे पबत कामनः ॥ २४११ ३ १ ०५१०a मा चदय शँसत सखायाे मा रषयत ।१ ३ १ ०५१०c इमताेता वृषणँ सचा सते मुथा च शँसत ॥ २४२

तृतीय पाठकः । तीयाेऽधः१ ३ १ ०६०१a न कं कमणा नशकार सदावृधम् ।१ ३ १ ०६०१c इं न यैवगूतमृवसमधृं धृणुमाेजसा ॥ २४३१ ३ २ ०६०२a य ऋते चदभषः पुरा जुय अातृदः ।१ ३ २ ०६०२c सधाता सधं मघवा पुवसिनकता वतं पुनः ॥ २४४१ ३ २ ०६०३a अा वा सहमा शतं युा रथे हरयये ।१ ३ २ ०६०३c युजाे हरय इ केशनाे वहत साेमपीतये ॥ २४५१ ३ २ ०६०४a अा मैर हरभयाह मयूरराेमभः ।१ ३ २ ०६०४c मा वा के च येमुर पाशनाेऽित धवेव ताँ इह ॥ २४६१ ३ २ ०६०५a वम शँसषाे देवः शव मयम् ।१ ३ २ ०६०५c न वदयाे मघवत मडते वीम ते वचः ॥ २४७१ ३ २ ०६०६a वम यशा अयृजीषी शवसपितः ।१ ३ २ ०६०६c वं वृाण हँयतीयेक इपुवनुषणीधृितः ॥ २४८१ ३ २ ०६०७a इमेवतातय इं ययवरे ।१ ३ २ ०६०७c इँ समीके विननाे हवामह इं धनय सातये ॥ २४९१ ३ २ ०६०८a इमा उ वा पुवसाे गराे वधत या मम ।१ ३ २ ०६०८c पावकवणाः शचयाे वपताेऽभ ताेमैरनूषत ॥ २५०

sv-kauthuma.pdf 17

॥ सामवेद संहता काैथुम शाखा ॥

१ ३ २ ०६०९a उदु ये मधुममा गर ताेमास ईरते ।१ ३ २ ०६०९c साजताे धनसा अताेतयाे वाजयताे रथा इव ॥ २५११ ३ २ ०६१०a यथा गाैराे अपा कृतं तृयेयवेरणम् ।१ ३ २ ०६१०c अापवे नः पवे तूयमा गह कवेषु स सचा पब ॥ २५२१ ३ २ ०७०१a शयू३षु शचीपत इ वाभितभः ।१ ३ २ ०७०१c भगं न ह वा यशसं वसवदमनु शूर चरामस ॥ २५३१ ३ २ ०७०२a या इ भुज अाभरः ववा असरेयः ।१ ३ २ ०७०२c ताेतारमघवय वधय ये च वे वृबहषः ॥ २५४१ ३ २ ०७०३a माय ायणे सचयमृतावसाे ।१ ३ २ ०७०३c वये३ वणे छं वचः ताेँ राजस गायत ॥ २५५१ ३ २ ०७०४a अभ वा पूवपीतय इ ताेमेभरायवः ।१ ३ २ ०७०४c समीचीनास ऋभवः समवरा गृणत पूयम् ॥ २५६१ ३ २ ०७०५a व इाय बृहते मताे ाचत ।१ ३ २ ०७०५c वृँ हनित वृहा शततवेण शतपवणा ॥ २५७१ ३ २ ०७०६a बृहदाय गायत मताे वृहतमम् ।१ ३ २ ०७०६c येन याेितरजनयृतावृधाे देवं देवाय जागृव ॥ २५८१ ३ २ ०७०७a इ तं न अा भर पता पुेयाे यथा ।१ ३ २ ०७०७c शा णाे अपुत यामिन जीवा याेितरशीमह ॥

२५९१ ३ २ ०७०८a मा न इ परा वृणभवा नः सधमाे ।१ ३ २ ०७०८c वं न ऊती वम अायम् मा न इ परा वृणक् ॥ २६०१ ३ २ ०७०९a वयं घ वा सतावत अापाे न वृबहषः ।१ ३ २ ०७०९c पवय वणेषु वृहपर ताेतार अासते ॥ २६११ ३ २ ०७१०a यद नाषीवा अाेजाे नृणं च कृषु ।१ ३ २ ०७१०c या प तीनां ुमा भर सा वािन पाैया ॥ २६२१ ३ २ ०८०१a सयमथा वृषेदस वृषजूितनाेऽवता ।१ ३ २ ०८०१c वृषा ु वषे परावित वृषाे अवावित ुतः ॥ २६३१ ३ २ ०८०२a यछास परावित यदवावित वृहन् ।१ ३ २ ०८०२c अतवा गीभुगद केशभः सतावाँ अा ववासित ॥

२६४

18 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

१ ३ २ ०८०३a अभ वाे वीरमधसाे मदेषु गाय गरा महा वचेतसम् ।१ ३ २ ०८०३c इं नाम ुयँ शाकनं वचाे यथा ॥ २६५१ ३ २ ०८०४a इ िधात शरणं िवथँ वतये ।१ ३ २ ०८०४c छदयछ मघव मं च यावया दुमेयः ॥ २६६१ ३ २ ०८०५a ायत इव सूय वेदय भत ।१ ३ २ ०८०५c वसूिन जाताे जिनमायाेजसा ित भागं न दधमः ॥ २६७१ ३ २ ०८०६a न सीमदेव अाप तदषं दघायाे मयः ।१ ३ २ ०८०६c एतवा चा एतशाे युयाेजत इाे हर युयाेजते ॥ २६८१ ३ २ ०८०७a अा नाे वास हयमँ समस भूषत ।१ ३ २ ०८०७c उप ाण सवनािन वृहपरमया ऋचीषम ॥ २६९१ ३ २ ०८०८a तवेदावमं वस वं पुयस मयमम् ।१ ३ २ ०८०८c सा वय परमय राजस न का गाेषु वृवते ॥ २७०१ ३ २ ०८०९a ेयथ ेदस पुा च ते मनः ।१ ३ २ ०८०९c अलष यु खजकृपुरदर गाया अगासषुः ॥ २७११ ३ २ ०८१०a वयमेनमदा ाेपीपेमेह वणम् ।१ ३ २ ०८१०c ता उ अ सवने सतं भरा नूनं भूषत ुते ॥ २७२१ ३ २ ०९०१a याे राजा चषणीनां याता रथेभरगुः ।१ ३ २ ०९०१c वासां तता पृतनानां यें याे वृहा गृणे ॥ २७३१ ३ २ ०९०२a यत इ भयामहे तताे नाे अभयं कृध ।१ ३ २ ०९०२c मघवछध तव त ऊतये व षाे व मृधाे जह ॥ २७४१ ३ २ ०९०३a वाताेपते वा थूणाँ सँ साेयानाम् ।१ ३ २ ०९०३c सः पुरां भेा शतीनामाे मुनीनाँ सखा ॥ २७५१ ३ २ ०९०४a बमहाँ अस सूय बडादय महाँ अस ।१ ३ २ ०९०४c महते सताे महमा पिनम मा देव महाँ अस ॥ २७६१ ३ २ ०९०५a अी रथी सप इाेमाँ यद ते सखा ।१ ३ २ ०९०५c ाभाजा वयसा सचते सदा चैयाित सभामुप ॥ २७७१ ३ २ ०९०६a याव इ ते शतँ शतं भूमीत युः ।१ ३ २ ०९०६c न वा वसहँ सूया अनु न जातम राेदसी ॥ २७८१ ३ २ ०९०७a यद ागपागुदयवा यसे नृभः ।१ ३ २ ०९०७c समा पु नृषूताे अयानवेऽस शध तवशे ॥ २७९१ ३ २ ०९०८a कतम वा वसवा मयाे दधषित ।

sv-kauthuma.pdf 19

॥ सामवेद संहता काैथुम शाखा ॥

१ ३ २ ०९०८c ा ह ते मघवपाये दव वाजी वाजँ सषासित ॥ २८०१ ३ २ ०९०९a इाी अपादयं पूवागापतीयः ।१ ३ २ ०९०९c हवा शराे जया रारपरशपदा यमीत् ॥ २८११ ३ २ ०९१०a इ नेदय एदह मतमेधाभितभः ।१ ३ २ ०९१०c अा शं तम शं तमाभरभभरा वापे वापभः ॥ २८२१ ३ २ १००१a इत ऊती वाे अजरं हेतारमहतम् ।१ ३ २ १००१c अाशं जेतारँ हेतारँ रथीतममतूत तयावृधम् ॥ २८३१ ३ २ १००२a माे षु वा वाघत नारे अ ररमन् ।१ ३ २ १००२c अारााा सधमादं न अा गहीह वा सप ुध ॥ २८४१ ३ २ १००३a सनाेत साेमपाे साेममाय वणे ।१ ३ २ १००३c पचता परवसे कृणुवमपृणपृणते मयः ॥ २८५१ ३ २ १००४a यः साहा वचषणरं तँ महे वयम् ।१ ३ २ १००४c सहमयाे तवनृण सपते भवा समस नाे वृधे ॥ २८६१ ३ २ १००५a शचीभनः शचीवसू दवानं दशयतम् ।१ ३ २ १००५c मा वाँ राितप दसकदा च नााितः कदा च न ॥ २८७१ ३ २ १००६a यदा कदा च मीढषे ताेता जरेत मयः ।१ ३ २ १००६c अाददेत वणं वपा गरा धारं वतानाम् ॥ २८८१ ३ २ १००७a पाह गा अधसाे मद इाय मेयाितथे ।१ ३ २ १००७c यः साे हयाेयाे हरयय इाे वी हरययः ॥ २८९१ ३ २ १००८a उभयँ णव न इाे अवागदं वचः ।१ ३ २ १००८c साया मघवासाेमपीतये धया शव अा गमत् ॥ २९०१ ३ २ १००९a महे च न वावः परा शकाय दयसे ।१ ३ २ १००९c न सहाय नायुताये ववाे न शताय शतामघ ॥ २९११ ३ २ १०१०a वयाँ इास मे पतत ातरभुतः ।१ ३ २ १०१०c माता च मे छदयथः समा वसाे वसवनाय राधसे ॥ २९२

चतथ पाठकः । थमाेऽधः१ ४ १ ०१०१a इम इाय सवरे साेमासाे दयाशरः ।१ ४ १ ०१०१c ताँ अा मदाय वहत पीतये हरयां यााेक अा ॥ २९३१ ४ १ ०१०२a इम इ मदाय ते साेमाक उकथनः ।१ ४ १ ०१०२c मधाेः पपान उप नाे गरः णु राव ताेाय गवणः ॥ २९४

20 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

१ ४ १ ०१०३a अा वा३ सबदुघाँ वे गायवेपसम् ।१ ४ १ ०१०३c इं धेनुँ सदघुामयामषमुधारामरृ तम् ॥ २९५१ ४ १ ०१०४a न वा बृहताे अयाे वरत इ वीडवः ।१ ४ १ ०१०४c यछस तवते मावते वस न कदा मनाित ते ॥ २९६१ ४ १ ०१०५a क इ वेद सते सचा पबतं कयाे दधे ।१ ४ १ ०१०५c अयं यः पुराे वभनयाेजसा मदानः शयधसः ॥ २९७१ ४ १ ०१०६a यद शासाे अतं यावया सदसपर ।१ ४ १ ०१०६c अाकमँशं मघवपुपृहं वसये अध बहय ॥ २९८१ ४ १ ०१०७a वा नाे दैयं वचः पजयाे णपितः ।१ ४ १ ०१०७c पुैातृभरदितनु पात नाे दुरं ामणं वचः ॥ २९९१ ४ १ ०१०८a कदा च न तररस ने सस दाशषे ।१ ४ १ ०१०८c उपाेपे मघवूय इ ते दानं देवय पृयते ॥ ३००१ ४ १ ०१०९a युा ह वृहतम हर इ परावतः ।१ ४ १ ०१०९c अवाचीनाे मघवसाेमपीतय उ ऋवेभरा गह ॥ ३०११ ४ १ ०११०a वामदा ाे नराेऽपीयवूणयः ।१ ४ १ ०११०c स इ ताेमवाहस इह ुयुप वसरमा गह ॥ ३०२१ ४ १ ०२०१a यु अदयाययू३छती दुहता दवः ।१ ४ १ ०२०१c अपाे मही वृणुते चषा तमाे याेितकृणाेित सूनर ॥ ३०३१ ४ १ ०२०२a इमा उ वां दवय उा हवते अना ।१ ४ १ ०२०२c अयं वामेऽवसे शचीवसू वशंवशँ ह गछथः ॥ ३०४१ ४ १ ०२०३a कु ः काे वामना तपानाे देवा मयः ।१ ४ १ ०२०३c ता वाममया पमाणाेशनेथमु अादुयथा ॥ ३०५१ ४ १ ०२०४a अयं वां मधुममः सतः साेमाे दवषु ।१ ४ १ ०२०४c तमना पबतं ितराे अं धँ रािन दाशषे ॥ ३०६१ ४ १ ०२०५a अा वा साेमय गदया सदा याचहं या ।१ ४ १ ०२०५c भूण मृगं न सवनेषु चुुधं क ईशानं न याचषत् ॥ ३०७१ ४ १ ०२०६a अवयाे ावया वँ साेममः पपासित ।१ ४ १ ०२०६c उपाे नूनं युयुजे वृणा हर अा च जगाम वृहा ॥ ३०८१ ४ १ ०२०७a अभी षततदा भरे यायः कनीयसः ।१ ४ १ ०२०७c पुवसह मघवबभूवथ भरेभरे च हयः ॥ ३०९१ ४ १ ०२०८a यद यावतवमेतावदहमीशीय ।

sv-kauthuma.pdf 21

॥ सामवेद संहता काैथुम शाखा ॥

१ ४ १ ०२०८c ताेतारमधषे रदावसाे न पापवाय रँसषम् ॥ ३१०१ ४ १ ०२०९a वम तूितवभ वा अस पृधः ।१ ४ १ ०२०९c अशतहा जिनता वृतूरस वं तूय तयतः ॥ ३१११ ४ १ ०२१०a याे रर अाेजसा दवः सदाेयपर ।१ ४ १ ०२१०c न वा वयाच रज इ पाथवमित वं ववथ ॥ ३१२१ ४ १ ०३०१a असाव देवं गाेऋजीकमधाे याे जनुषेमुवाेच ।१ ४ १ ०३०१c बाेधामस वा हय यैबाेधा न ताेममधसाे मदेषु ॥ ३१३१ ४ १ ०३०२a याेिन इ सदने अकार तमा नृभः पुत याह ।१ ४ १ ०३०२c असाे यथा नाेऽवता वृधदाे वसूिन ममद साेमैः ॥ ३१४१ ४ १ ०३०३a अददसमसृजाे व खािन वमणवाबधानाँ अरणाः ।१ ४ १ ०३०३c महातम पवतं व यः सृजारा अव यानवाहन् ॥ ३१५१ ४ १ ०३०४a सवाणास इ तमस वा सिनयतुवनृण वाजम् ।१ ४ १ ०३०४c अा नाे भर सवतं यय काेना तना ना सामा वाेताः ॥

३१६१ ४ १ ०३०५a जगृा ते दणम हतं वसूयवाे वसपते वसूनाम् ।१ ४ १ ०३०५c वा ह वा गाेपित शूर गाेनामयं चं वृषणँ रयदाः

॥ ३१७१ ४ १ ०३०६a इं नराे नेमधता हवत यपाया युनजते धयताः ।१ ४ १ ०३०६c शूराे नृषाता वस काम अा गाेमित जे भजा वं नः ॥

३१८१ ४ १ ०३०७a वयः सपणा उप सेदुरं यमेधा ऋषयाे नाधमानाः ।१ ४ १ ०३०७c अप वातमूणुह पूध चमुमुया३ाधयेव बान् ॥

३१९१ ४ १ ०३०८a नाके सपणमुप यपततँ दा वेनताे अयचत वा ।१ ४ १ ०३०८c हरयपं वणय दतूं यमय याेनाै शकुनं भुरयुम् ॥ ३२०१ ४ १ ०३०९a जानं थमं पुरता सीमतः सचाे वेन अावः ।१ ४ १ ०३०९c स बुया उपमा अय वाः सत याेिनमसत ववः ॥ ३२११ ४ १ ०३१०a अपूया पुतमायै महे वीराय तवसे तराय ।१ ४ १ ०३१०c वरशने वणे शतमािन वचाँयाै थवराय तः ॥

३२२

22 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

१ ४ १ ०४०१a अव साे अँशमतीमितदयानः कृणाे दशभः सहैः ।१ ४ १ ०४०१c अावमः शया धमतमप ीहितं नृमणा अधाः ॥ ३२३१ ४ १ ०४०२a वृय वा सथादषमाणा वे देवा अजये सखायः ।१ ४ १ ०४०२c मर सयं ते अवथेमा वाः पृतना जयास ॥ ३२४१ ४ १ ०४०३a वधुं दाणँ समने बनाँ युवानँ सतं पलताे जगार ।१ ४ १ ०४०३c देवय पय कायं महवाा ममार स ः समान ॥ ३२५१ ४ १ ०४०४a वँ ह यसयाे जायमानाेऽशुयाे अभवः शुर ।१ ४ १ ०४०४c गूढे ावापृथवी अववदाे वभुमाे भुवनेयाे रणं धाः ॥

३२६१ ४ १ ०४०५a मेडं न वा वणं भृमतं पुधानं वृषभँ थरम् ।१ ४ १ ०४०५c कराेययतषीदुवयुर ुं वृहणं गृणीषे ॥ ३२७१ ४ १ ०४०६a वाे महे महेवृधे भरवं चेतसे समितं कृणुवम् ।१ ४ १ ०४०६a वशः पूवीः चर चषणाः ॥ ३२८१ ४ १ ०४०७a शनँ वेम मघवानममरे नृतमं वाजसाताै ।१ ४ १ ०४०७c वतमुमूतये समस तं वृाण सतं धनािन ॥ ३२९१ ४ १ ०४०८a उदु ायैरत वयेँ समये महया वस ।१ ४ १ ०४०८c अा याे वािन वसा ततानाेपाेता म ईवताे वचाँस ॥

३३०१ ४ १ ०४०९a चं यदयावा िनषमुताे तदै मवछात् ।१ ४ १ ०४०९c पृथयामितषतं यदधूः पयाे गाेवदधा अाेषधीषु ॥ ३३११ ४ १ ०५०१a यमू षु वाजनं देवजूतँ सहाेवानं ततारँ रथानाम् ।१ ४ १ ०५०१c अरनेमं पृतनाजमाशँ वतये तायमहा वेम ॥ ३३२१ ४ १ ०५०२a ातारममवतारमँ हवेहवे सहवँ शूरमम् ।१ ४ १ ०५०२c वे नु शं पुतममदँ हवमघवा वेवः ॥ ३३३१ ४ १ ०५०३a यजामह इं वदणँ हरणाँ रय३ं वतानाम् ।१ ४ १ ०५०३c मुभदाेधुवदूवधा भुव सेनाभभयमानाे व राधसा ॥

३३४१ ४ १ ०५०४a साहणं दाधृषं तमं महामपारं वृशभँ सवम् ।१ ४ १ ०५०४c हता याे वृँ सिनताेत वाजं दाता मघािन मघवा सराधाः ॥

३३५१ ४ १ ०५०५a याे नाे वनुयभदाित मत उगणा वा मयमानतराे वा ।

sv-kauthuma.pdf 23

॥ सामवेद संहता काैथुम शाखा ॥

१ ४ १ ०५०५c धी युधा शवसा वा तमाभी याम वृषमणवाेताः ॥३३६

१ ४ १ ०५०६a यं वृेषु तय पधमाना यं युेषु तरयताे हवते ।१ ४ १ ०५०६c यँ शूरसाताै यमपामुपयं वासाे वाजयते स इः ॥

३३७१ ४ १ ०५०७a इापवता बृहता रथेन वामीरष अा वहतँ सवीराः ।१ ४ १ ०५०७c वीतँ हयायवरेषु देवा वधेथां गीभीरडया मदता ॥ ३३८१ ४ १ ०५०८a इाय गराे अिनशतसगा अपः ैरयसगरय बुात् ।१ ४ १ ०५०८c याे अेणेव चयाै शचीभववत पृथवीमुत ाम् ॥

३३९१ ४ १ ०५०९a अा वा सखायः सया ववृयुतरः पु चदणवां जगयाः ।१ ४ १ ०५०९c पतनपातमा दधत वेधा अये तरां दानः ॥ ३४०१ ४ १ ०५१०a काे अ युे धुर गा ऋतय शमीवताे भामनाे दुणायून् ।१ ४ १ ०५१०c अासेषामसवाहाे मयाेभूय एषां भृयामृणधस जीवात् ॥

३४१चतथ पाठकः । तीयाेऽधः

१ ४ २ ०६०१a गायत वा गायिणाेऽचयक मक णः ।१ ४ २ ०६०१c ाणवा शतत उँशमव येमरे ॥ ३४२१ ४ २ ०६०२a इं वा अवीवृधसमुयचसं गरः ।१ ४ २ ०६०२c रथीतमँ रथीनां वाजानाँ सपितं पितम् ॥ ३४३१ ४ २ ०६०३a इमम सतं पब येममय मदम् ।१ ४ २ ०६०३c शय वायरधारा ऋतय सादने ॥ ३४४१ ४ २ ०६०४a यद च म इह नात वादातमवः ।१ ४ २ ०६०४c राधताे वदस उभयाहया भर ॥ ३४५१ ४ २ ०६०५a ुद हवं ितरा इ यवा सपयित ।१ ४ २ ०६०५c सवीयय गाेमताे रायपूध महाँ अस ॥ ३४६१ ४ २ ०६०६a असाव साेम इ ते शव धृणवा गह ।१ ४ २ ०६०६c अा वा पृणयँ रजः सूयाे न रमभः ॥ ३४७१ ४ २ ०६०७a ए याह हरभप कवय सुितम् ।१ ४ २ ०६०७c दवाे अमुय शासताे दवं यय दवावसाे ॥ ३४८१ ४ २ ०६०८a अा वा गराे रथीरवाथुः सतेषु गवणः ।

24 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

१ ४ २ ०६०८c अभ वा समनूषत गावाे वसं न धेनवः ॥ ३४९१ ४ २ ०६०९a एताे वँ तवाम शँ शेन साा ।१ ४ २ ०६०९c शैथैवावृवाँसँ शैराशीवामु ॥ ३५०१ ४ २ ०६१०a याे रयं वाे रयतमाे याे ुैुवमः ।१ ४ २ ०६१०c साेमः सतः स इ तेऽत वधापते मदः ॥ ३५११ ४ २ ०७०१a यै पपीषते वािन वदषुे भर ।१ ४ २ ०७०१c अरमाय जमयेऽपादवने नरः ॥ ३५२१ ४ २ ०७०२a अा नाे वयाेवयःशयं महातं गरेां महातं पूवनेाम् ।१ ४ २ ०७०२c उं वचाे अपावधीः ॥ ३५३१ ४ २ ०७०३a अा वा रथं यथाेतये साय वतयामस ।१ ४ २ ०७०३c तवकूममृतीषहमँ शव सपितम् ॥ ३५४१ ४ २ ०७०४a स पूयाे महाेनां वेनः तभरानजे ।१ ४ २ ०७०४c यय ारा मनुः पता देवेषु धय अानजे ॥ ३५५१ ४ २ ०७०५a यद वहयाशवाे ाजमाना रथेवा ।१ ४ २ ०७०५c पबताे मदरं मधु त वाँस कृवते ॥ ३५६१ ४ २ ०७०६a यमु वाे अहणं गृणीषे शवसपितम् ।१ ४ २ ०७०६c इं वासाहं नरँ शचं ववेदसम् ॥ ३५७१ ४ २ ०७०७a दधाणाे अकारषं जणाेरय वाजनः ।१ ४ २ ०७०७c सरभ नाे मुखा कर न अायूँष तारषत् ॥ ३५८१ ४ २ ०७०८a पुरां भदयुुवा कवरमताैजा अजायत ।१ ४ २ ०७०८c इाे वय कमणाे धा वी पुुतः ॥ ३५९१ ४ २ ०८०१a वुभमषं वदरायेदवे ।१ ४ २ ०८०१c धया वाे मेधसातये पुरया ववासित ॥ ३६०१ ४ २ ०८०२a कयपय ववदाे यावाः सयुजावित ।१ ४ २ ०८०२c ययाेवमप तं यं धीरा िनचाय ॥ ३६११ ४ २ ०८०३a अचत ाचता नरः यमेधासाे अचत ।१ ४ २ ०८०३c अचत पुका उत पुरमृवचत ॥ ३६२१ ४ २ ०८०४a उथमाय शँयं वधनं पुिनःषधे ।१ ४ २ ०८०४c शाे यथा सतेषु नाे रारणसयेषु च ॥ ३६३१ ४ २ ०८०५a वानरय वपितमनानतय शवसः ।

sv-kauthuma.pdf 25

॥ सामवेद संहता काैथुम शाखा ॥

१ ४ २ ०८०५c एवै चषणीनामूती वे रथानाम् ॥ ३६४१ ४ २ ०८०६a स घा यते दवाे नराे धया मतय शमतः ।१ ४ २ ०८०६c ऊती स बृहताे दवाे षाे अँहाे न तरित ॥ ३६५१ ४ २ ०८०७a वभाे इ राधसाे ववी राितः शतताे ।१ ४ २ ०८०७c अथा नाे वचषणे ुँ सद मँहय ॥ ३६६१ ४ २ ०८०८a वये पतिणाे पातपादजुिन ।१ ४ २ ०८०८c उषः ारृतूँरनु दवाे अतेयपर ॥ ३६७१ ४ २ ०८०९a अमी ये देवा थन मय अा राेचने दवः ।१ ४ २ ०८०९c क ऋतं कदमृतं का ा व अाितः ॥ ३६८१ ४ २ ०८१०a ऋचँ साम यजामहे यायां कमाण कृवते ।१ ४ २ ०८१०c व ते सदस राजताे यं देवेषु वतः ॥ ३६९१ ४ २ ०९०१a वाः पृतना अभभूतरं नरः सजूततरं जजनु राजसे

।१ ४ २ ०९०१c वे वरे थेमयामुरमुताेमाेजं तरसं तरवनम् ॥ ३७०१ ४ २ ०९०२a े दधाम थमाय मयवेऽहययुं नय ववेरपः ।१ ४ २ ०९०२c उभे यवा राेदसी धावतामनु यसाे शापृथवी चदवः

॥ ३७११ ४ २ ०९०३a समेत वा अाेजसा पितं दवाे य एक इरूितथजनानाम्१ ४ २ ०९०३c स पूयाे नूतनमाजगीषं तं वनीरनु वावृत एक इत् ॥ ३७२१ ४ २ ०९०४a इमे त इ ते वयं पुुत ये वारय चरामस भूवसाे ।१ ४ २ ०९०४c न ह वदयाे गवणाे गरः सघाेणीरव ित तय नाे वचः

॥ ३७३१ ४ २ ०९०५a चषणीधृतं मघवानमुया३मं गराे बृहतीरयनूषत ।१ ४ २ ०९०५c वावृधानं पुतँ सवृभरमय जरमाणं दवेदवे ॥ ३७४१ ४ २ ०९०६a अछा व इं मतयः वयुवः सीचीवा उशतीरनूषत ।१ ४ २ ०९०६c पर वजत जनयाे यथा पितं मय न शयुं मघवानमूतये ॥

३७५१ ४ २ ०९०७a अभ यं मेषं पुतमृमयमं गीभमदता ववाे अणवम् ।१ ४ २ ०९०७c यय ावाे न वचरत मानुषं भुजे मँहमभ वमचत ॥

३७६१ ४ २ ०९०८a यँ स मेषं महया ववदँ शतं यय सभुवः साकमीरते ।

26 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

१ ४ २ ०९०८c अयं न वाजँ हवनयदँ रथमें ववृयामवसे सवृभः ॥३७७

१ ४ २ ०९०९a घृतवती भुवनानामभयाेवी पृवी मधुदघुे सपेशसा ।१ ४ २ ०९०९c ावापृथवी वणय धमणा वकभते अजरे भूररेतसा ॥

३७८१ ४ २ ०९१०a उभे यद राेदसी अापाथाेषा इव ।१ ४ २ ०९१०c महातं वा महीनाँ साजं चषणीनाम् ।१ ४ २ ०९१०e देवी जिनयजीजना जिनयजीजनत् ॥ ३७९१ ४ २ ०९११a मदने पतमदचता वचाे यः कृणगभा िनरहृजना ।१ ४ २ ०९११c अवयवाे वृषणं वदणं मवतँ सयाय वेमह ॥ ३८०१ ४ २ १००१a इ सतेषु साेमेषु तं पुनीष उयम् ।१ ४ २ १००१c वदे वृधय दय महाँ ह षः ॥ ३८११ ४ २ १००२a तमु अभ गायत पुतं पुुतम् ।१ ४ २ १००२c इं गीभतवषमा ववासत ॥ ३८२१ ४ २ १००३a तं ते मदं गृणीमस वृषणं पृ सासहम् ।१ ४ २ १००३c उ लाेककृमवाे हरयम् ॥ ३८३१ ४ २ १००४a यसाेमम वणव या घ ित अाये ।१ ४ २ १००४c या मस मदसे समदुभः ॥ ३८४१ ४ २ १००५a एदु मधाेमदतरँ सावयाे अधसः ।१ ४ २ १००५c एवा ह वीरतवते सदावृधः ॥ ३८५१ ४ २ १००६a एदुमाय सत पबाित साेयं मधु ।१ ४ २ १००६c राधाँस चाेदयते महवना ॥ ३८६१ ४ २ १००७a एताे वँ तवाम सखायः ताेयं नरम् ।१ ४ २ १००७c कृीयाे वा अययेक इत् ॥ ३८७१ ४ २ १००८a इाय साम गायत वाय बृहते बृहत् ।१ ४ २ १००८c कृते वपते पनयवे ॥ ३८८१ ४ २ १००९a य एक इदयते वस मताय दाशषे ।१ ४ २ १००९c ईशानाे अितकुत इाे अ ॥ ३८९१ ४ २ १०१०a सखाय अा शषामहे ेाय वणे ।१ ४ २ १०१०c तष ऊ षु वाे नृतमाय धृणवे ॥ ३९०

sv-kauthuma.pdf 27

॥ सामवेद संहता काैथुम शाखा ॥

पम पाठकः । थमाेऽधः१ ५ १ ०१०१a गृणे तद ते शव उपमां देवतातये ।१ ५ १ ०१०१c यँस वृमाेजसा शचीपते ॥ ३९११ ५ १ ०१०२a यय यछबरं मदे दवाेदासाय रधयन् ।१ ५ १ ०१०२c अयँ स साेम इ ते सतः पब ॥ ३९२१ ५ १ ०१०३a ए नाे गध य साजदगाे ।१ ५ १ ०१०३c गरन वतः पृथुः पितदवः ॥ ३९३१ ५ १ ०१०४a य इ साेमपातमाे मदः शव चेतित ।१ ५ १ ०१०४c येना हँस या३िणं तमीमहे ॥ ३९४१ ५ १ ०१०५a तचे तनाय तस नाे ाधीय अायुजीवसे ।१ ५ १ ०१०५c अादयासः समहसः कृणाेतन ॥ ३९५१ ५ १ ०१०६a वेथा ह िनऋ तीनां वहत परवृजम् ।१ ५ १ ०१०६c अहरहः शयुः परपदामव ॥ ३९६१ ५ १ ०१०७a अपामीवामप धमप सेधत दमुितम् ।१ ५ १ ०१०७c अादयासाे युयाेतना नाे अँहसः ॥ ३९७१ ५ १ ०१०८a पबा साेमम मदत वा यं ते सषाव हयाः ।१ ५ १ ०१०८c साेतबायाँ सयताे नावा ॥ ३९८१ ५ १ ०२०१a अातृयाे अना वमनापर जनुषा सनादस ।१ ५ १ ०२०१c युधेदापवमछसे ॥ ३९९१ ५ १ ०२०२a याे न इदमदं पुरा वय अािननाय तमु व तषे ।१ ५ १ ०२०२c सखाय इमूतये ॥ ४००१ ५ १ ०२०३a अा गता मा रषयत थावानाे माप थात समयवः ।१ ५ १ ०२०३c ढा चमयणवः ॥ ४०११ ५ १ ०२०४a अा यायमदवेऽपते गाेपत उवरापते ।१ ५ १ ०२०४c साेमँ साेमपते पब ॥ ४०२१ ५ १ ०२०५a वया ह वुजा वयं ित सतं वृषभ वीमह ।१ ५ १ ०२०५c सँथे जनय गाेमतः ॥ ४०३१ ५ १ ०२०६a गावा समयवः सजायेन मतः सबधवः ।१ ५ १ ०२०६c रहते ककुभाे मथः ॥ ४०४१ ५ १ ०२०७a वं न इा भर अाेजाे नृणँ शतताे वचषणे ।१ ५ १ ०२०७c अा वीरं पृतनासहम् ॥ ४०५

28 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

१ ५ १ ०२०८a अधा ही गवण उप वा काम ईमहे ससृमहे ।१ ५ १ ०२०८c उदेव मत उदभः ॥ ४०६१ ५ १ ०२०९a सीदतते वयाे यथा गाेीते मधाै मदरे ववणे ।१ ५ १ ०२०९c अभ वाम नाेनुमः ॥ ४०७१ ५ १ ०२१०a वयमु वामपूय थूरं न करताेऽवयवः ।१ ५ १ ०२१०c वँ हवामहे ॥ ४०८१ ५ १ ०३०१a वादाेरथा वषूवताे मधाेः पबत गाैयः ।१ ५ १ ०३०१c या इेण सयावरवृणा मदत शाेभथा ववीरनु वरायम्

॥ ४०९१ ५ १ ०३०२a इथा ह साेम इदाे चकार वधनम् ।१ ५ १ ०३०२c शव वाेजसा पृथया िनः शशा अहमचनु वरायम्

॥ ४१०१ ५ १ ०३०३a इाे मदाय वावृधे शवसे वृहा नृभः ।१ ५ १ ०३०३c तमहवाजषूितमभे हवामहे स वाजेषु नाेऽवषत् ॥

४१११ ५ १ ०३०४a इ तयमदवाेऽनुं ववीयम् ।१ ५ १ ०३०४c य यं मायनं मृगं तव याययावधीरचनु वरायम् ॥

४१२१ ५ १ ०३०५a ेभीह धृणुह न ते वाे िन यँसते ।१ ५ १ ०३०५c इ नृणँ ह ते शवाे हनाे वृं जया अपाेऽचनु वरायम्

॥ ४१३१ ५ १ ०३०६a यददुरत अाजयाे धृणवे धीयते धनम् ।१ ५ १ ०३०६c युा मदयुता हर कँ हनः कं वसाै दधाेऽाँ इ वसाै दधः

॥ ४१४१ ५ १ ०३०७a अमीमदत व या अधूषत ।१ ५ १ ०३०७c अताेषत वभानवाे वा नवया मती याेजा व ते हर

॥ ४१५१ ५ १ ०३०८a उपाे षु णुही गराे मघवातथा इव ।१ ५ १ ०३०८c कदा नः सूनृतावतः कर इदथयास इाेजा व ते हर ॥

४१६१ ५ १ ०३०९a चमा अवा३तरा सपणाे धावते दव ।

sv-kauthuma.pdf 29

॥ सामवेद संहता काैथुम शाखा ॥

१ ५ १ ०३०९c न वाे हरयनेमयः पदं वदत वुताे वं मे अय राेदसी॥ ४१७

१ ५ १ ०३१०a ित यतमँ रथं वृषणं वसवाहनम् ।१ ५ १ ०३१०c ताेता वामनावृश ताेमेभभूषित ित मावी मम ुतँ

हवम् ॥ ४१८१ ५ १ ०४०१a अा ते अ इधीमह ुमतं देवाजरम् ।१ ५ १ ०४०१c यु या ते पनीयसी समदयित वीषँ ताेतृय अा भर

॥ ४१९१ ५ १ ०४०२a अां न ववृभहाेतारं वा वृणीमहे ।१ ५ १ ०४०२c शीरं पावकशाेचषं व वाे मदे येषु तीणबहषं ववसे ॥

४२०१ ५ १ ०४०३a महे नाे अ बाेधयाेषाे राये दवती ।१ ५ १ ०४०३c यथा चाे अबाेधयः सयवस वाये सजाते असूनृते ॥

४२११ ५ १ ०४०४a भं नाे अप वातय मनाे दमुत तम् ।१ ५ १ ०४०४c अथा ते सये अधसाे व वाे मदे रणा गावाे न यवसे ववसे

॥ ४२२१ ५ १ ०४०५a वा महाँ अनुवधं भीम अा वावृते शवः ।१ ५ १ ०४०५c य ऋव उपाकयाेिन शी हरवां दधे हतयाेवमायसम्

॥ ४२३१ ५ १ ०४०६a स घा तं वृषणँ रथमध िताित गाेवदम् ।१ ५ १ ०४०६c यः पाँ हारयाेजनं पूणमा चकेतित याेजा व ते हर

॥ ४२४१ ५ १ ०४०७a अं तं मये याे वसरतं यं यत धेनवः ।१ ५ १ ०४०७c अतमवत अाशवाेऽतं िनयासाे वाजन इषँ ताेतृय अा

भर ॥ ४२५१ ५ १ ०४०८a न तमँहाे न दुरतं देवासाे अ मयम् ।१ ५ १ ०४०८c सजाेषसाे यमयमा माे नयित वणाे अित षः ॥ ४२६१ ५ १ ०५०१a पर धवेाय साेम वादुमाय पूणे भगाय ॥ ४२७१ ५ १ ०५०२a पयू षु धव वाजसातये पर वृाण सणः ।

30 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

१ ५ १ ०५०२c षतरया ऋणया न ईरसे ॥ ४२८१ ५ १ ०५०३a पवव साेम महासमुः पता देवानां वाभ धाम ॥ ४२९१ ५ १ ०५०४a पवव साेम महे दायााे न िनाे वाजी धनाय ॥ ४३०१ ५ १ ०५०५a इदःु पव चामदायापामुपथे कवभगाय ॥ ४३११ ५ १ ०५०६a अनु ह वा सतँ साेम मदामस महे समयराये ।१ ५ १ ०५०६c वाजाँ अभ पवमान गाहसे ॥ ४३२१ ५ १ ०५०७a क इ या नरः सनीडा य मया अथ वाः ॥ ४३३१ ५ १ ०५०८a अे तमां न ताेमैः तं न भँ दपृशम् ।१ ५ १ ०५०८c ऋयामा त अाेहैः ॥ ४३४१ ५ १ ०५०९a अावमया अा वाजं वाजनाे अमं देवय सवतः सवम् ।१ ५ १ ०५०९c वगा अवताे जयत ॥ ४३५१ ५ १ ०५१०a पवव साेम ुी सधाराे महाँ अवीनामनुपूयः ॥ ४३६

पम पाठकः । तीयाेऽधः१ ५ २ ०६०१a वताेदाववताे न अा भर यं वा शवमीमहे ॥ ४३७१ ५ २ ०६०२a एष ा य ऋवय इाे नाम ुताे गृणे ॥ ४३८१ ५ २ ०६०३a ाण इं महयताे अकै रवधयहये हतवा उ ॥ ४३९१ ५ २ ०६०४a अनवते रथमाय तवा वं पुत ुमतम् ॥ ४४०१ ५ २ ०६०५a शं पदं मघँ रयीषणाे न काममताे हनाेित न पृशयम् ॥

४४११ ५ २ ०६०६a सदा गावः शचयाे वधायसः सदा देवा अरेपसः ॥ ४४२१ ५ २ ०६०७a अा याह वनसा सह गावः सचत विनं यदधूभः ॥ ४४३१ ५ २ ०६०८a उप े मधुमित यतः पुयेम रयं धीमहे त इ ॥ ४४४१ ५ २ ०६०९a अचयक मतः वा अा ताेभित ुताे युवा स इः ॥

४४५१ ५ २ ०६१०a व इाय वृहतमाय वाय गाथं गायत यं जुजाेषते ॥

४४६१ ५ २ ०७०१a अचेयकितहयवा समथः ॥ ४४७१ ५ २ ०७०२a अे वं नाे अतम उत ाता शवाे भुवाे वयः ॥ ४४८१ ५ २ ०७०३a भगाे न चाे अमहाेनां दधाित रम् ॥ ४४९१ ५ २ ०७०४a वय ताेभ पुराे वा सयद वेह नूनम् ॥ ४५०

sv-kauthuma.pdf 31

॥ सामवेद संहता काैथुम शाखा ॥

१ ५ २ ०७०५a उषा अप वसमः सं वयित विन सजातता ॥ ४५११ ५ २ ०७०६a इमा नु कं भुवना सीषधेमे वे च देवाः ॥ ४५२१ ५ २ ०७०७a व तयाे यथा पथ इ वत रातयः ॥ ४५३१ ५ २ ०७०८a अया वाजं देवहतँ सनेम मदेम शतहमाः सवीराः ॥ ४५४१ ५ २ ०७०९a ऊजा माे वणः पवतेडाः पीवरमषं कृणुही न इ ॥

४५५१ ५ २ ०७१०a इाे वय राजित ॥ ४५६१ ५ २ ०८०१a िककेषु महषाे यवाशरं तवशतृपसाेममपबणुना

सतं यथावशम् ।१ ५ २ ०८०१c स इ ममाद मह कम कवे महामुँ सैनँ सेवाे देवँ सय

इदःु सयमम् ॥ ४५७१ ५ २ ०८०२a अयँ सहमानवाे शः कवीनां मितयाेितवधम ।१ ५ २ ०८०२c ः समीचीषसः समैरयदरेपसः साेचेतसः वसरे

मयुमतता गाेः ॥ ४५८१ ५ २ ०८०३a ए याुप नः परावताे नायमछा वदथानीव सपितरता

राजेव सपितः ।१ ५ २ ०८०३c हवामहे वा यवतः सतेवा पुासाे न पतरं वाजसातये

मँहं वाजसातये ॥ ४५९१ ५ २ ०८०४a तमं जाेहवीम मघवानमुँ सा दधानमितकुतँ वाँस

भूरः ।१ ५ २ ०८०४c मँहाे गीभरा च ययाे वव राये नाे वा सपथा कृणाेत

वी ॥ ४६०१ ५ २ ०८०५a अत ाैुराे अं धया दध अा नु यछधाे दयं वृणीमह

इवायू वृणीमहे ।१ ५ २ ०८०५c य ाणा वववते नाभा सदाय नयसे ।१ ५ २ ०८०५e अध नूनमुप यत धीतयाे देवाँअछा न धीतयः ॥ ४६११ ५ २ ०८०६a वाे महे मतयाे यत वणवे मवते गरजा एवयामत् ।१ ५ २ ०८०६c शधाय ययवे सखादये तवसे भददये धुिनताय

शवसे ॥ ४६२१ ५ २ ०८०७a अया चा हरया पुनानाे वा ेषाँस तरित सयुवभः

सूराे न सयुवभः ।

32 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

१ ५ २ ०८०७c धारा पृय राेचते पुनानाे अषाे हरः ।१ ५ २ ०८०७e वा यपूा परयायृभः सायेभऋ भः ॥ ४६३१ ५ २ ०८०८a अभ यं देवँ सवतारमाेयाेः कवतमचाम सयसवँ

रधामभ यं मितम्१ ५ २ ०८०८c ऊवा ययामितभा अदुतसवीमिन हरयपाणरममीत

सतः कृपा वः ॥ ४६४१ ५ २ ०८०९a अ हाेतारं मये दावतं वसाेः सूनुँ सहसाे जातवेदसं वं

न जातवेदसम् ।१ ५ २ ०८०९c य ऊवया ववराे देवाे देवाया कृपा ।१ ५ २ ०८०९c घृतय वामनु शशाेचष अाजुानय सपषः ॥ ४६५१ ५ २ ०८१०a तव यय नृताेऽप इ थमं पूय दव वायं कृतम् ।१ ५ २ ०८१०c याे देवय शवसा ारणा अस रणपः ।१ ५ २ ०८१०e भुवाे वमयदेवमाेजसा वदेदजू शततवदेदषम् ॥ ४६६

॥ इयैं पव काडम् ॥पावमान काडम्

१ ५ २ ०९०१a उा ते जातमधसाे दव सूया ददे ।१ ५ २ ०९०१c उँ शम मह वः ॥ ४६७१ ५ २ ०९०२a वादया मदया पवव साेम धारया ।१ ५ २ ०९०२c इाय पातवे सतः ॥ ४६८१ ५ २ ०९०३a वृषा पवव धारया मवते च मसरः ।१ ५ २ ०९०३c वा दधान अाेजसा ॥ ४६९१ ५ २ ०९०४a यते मदाे वरेयतेना पववाधसा ।१ ५ २ ०९०४c देवावीरघशँसहा ॥ ४७०१ ५ २ ०९०५a िताे वाच उदरते गावाे ममत धेनवः ।१ ५ २ ०९०५c हररेित किनदत् ॥ ४७११ ५ २ ०९०६a इायेदाे मवते पवव मधुममः ।१ ५ २ ०९०६c अक य याेिनमासदम् ॥ ४७२१ ५ २ ०९०७a असायँशमदायास दाे गराः ।१ ५ २ ०९०७c येनाे न याेिनमासदत् ॥ ४७३१ ५ २ ०९०८a पवव दसाधनाे देवेयः पीतये हरे ।

sv-kauthuma.pdf 33

॥ सामवेद संहता काैथुम शाखा ॥

१ ५ २ ०९०८c माे वायवे मदः ॥ ४७४१ ५ २ ०९०९a पर वानाे गराः पवे साेमाे अरत् ।१ ५ २ ०९०९c मदेषु सवधा अस ॥ ४७५१ ५ २ ०९१०a पर या दवः कववयाँस नयाेहतः ।१ ५ २ ०९१०c वानैयाित कवतः ॥ ४७६१ ५ २ १००१a साेमासाे मदयुतः वसे नाे मघाेनः ।१ ५ २ १००१c सता वदथे अमुः ॥ ४७७१ ५ २ १००२a साेमासाे वपताेऽपाे नयत ऊमयः ।१ ५ २ १००२c वनािन महषा इव ॥ ४७८१ ५ २ १००३a पववेदाे वृषा सतः कृधी नाे यशसाे जने ।१ ५ २ १००३c वा अप षाे जह ॥ ४७९१ ५ २ १००४a वृषा स भानुना ुमतं वा हवामहे ।१ ५ २ १००४c पवमान वशम् ॥ ४८०१ ५ २ १००५a इदःु पव चेतनः यः कवीनां मितः ।१ ५ २ १००५c सृजदँ रथीरव ॥ ४८११ ५ २ १००६a असृत वाजनाे गया साेमासाे अया ।१ ५ २ १००६c शासाे वीरयाशवः ॥ ४८२१ ५ २ १००७a पवव देव अायुषगं गछत ते मदः ।१ ५ २ १००७c वायुमा राेह धमणा ॥ ४८३१ ५ २ १००८a पवमानाे अजीजनवं न तयतम् ।१ ५ २ १००८c याेितवैानरं बृहत् ॥ ४८४१ ५ २ १००९a पर वानास इदवाे मदाय बहणा गरा ।१ ५ २ १००९c मधाे अषत धारया ॥ ४८५१ ५ २ १०१०a पर ासयदकवः सधाेमावध तः ।१ ५ २ १०१०c कां बपुपृहम् ॥ ४८६

ष पाठकः । थमाेऽधः१ ६ १ ०१०१a उपाे षु जातमुरं गाेभभं परकृतम् ।१ ६ १ ०१०१c इदुं देवा अयासषुः ॥ ४८७१ ६ १ ०१०२a पुनानाे अमीदभ वा मृधाे वचषणः ।१ ६ १ ०१०२c शत वं धीितभः ॥ ४८८

34 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

१ ६ १ ०१०३a अावशकलशँ सताे वा अषभ यः ।१ ६ १ ०१०३c इदुराय धीयते ॥ ४८९१ ६ १ ०१०४a असज रयाे यथा पवे चवाेः सतः ।१ ६ १ ०१०४c कावाजी यमीत् ॥ ४९०१ ६ १ ०१०५a यावाे न भूणयवेषा अयासाे अमुः ।१ ६ १ ०१०५c तः कृणामप वचम् ॥ ४९११ ६ १ ०१०६a अपपवसे मृधः तवसाेम मसरः ।१ ६ १ ०१०६c नुदवादेवयुं जनम् ॥ ४९२१ ६ १ ०१०७a अया पवव धारया यया सूयमराेचयः ।१ ६ १ ०१०७c हवानाे मानुषीरपः ॥ ४९३१ ६ १ ०१०८a स पवव य अावथें वृाय हतवे ।१ ६ १ ०१०८c ववाँसं महीरपः ॥ ४९४१ ६ १ ०१०९a अया वीती पर व यत इदाे मदेवा ।१ ६ १ ०१०९c अवाहवतीनव ॥ ४९५१ ६ १ ०११०a पर ुँ सनायं भराजं नाे अधसा ।१ ६ १ ०११०c वानाे अष पव अा ॥ ४९६१ ६ १ ०२०१a अचदषृा हरमहााे न दशतः ।१ ६ १ ०२०१c सँ सूयेण दुते ॥ ४९७१ ६ १ ०२०२a अा ते दं मयाेभुवं विमा वृणीमहे ।१ ६ १ ०२०२c पातमा पुपृहम् ॥ ४९८१ ६ १ ०२०३a अवयाे अभः सतँ साेमं पव अा नय ।१ ६ १ ०२०३c पुनीहीाय पातवे ॥ ४९९१ ६ १ ०२०४a तरस मद धावित धारा सतयाधसः ।१ ६ १ ०२०४c तरस मद धावित ॥ ५००१ ६ १ ०२०५a अा पवव सहणँ रय साेम सवीयम् ।१ ६ १ ०२०५c अे वाँस धारय ॥ ५०११ ६ १ ०२०६a अनु ास अायवः पदं नवीयाे अमुः ।१ ६ १ ०२०६c चे जनत सूयम् ॥ ५०२१ ६ १ ०२०७a अषा साेम ुममाेऽभ ाेणािन राेवत् ।१ ६ १ ०२०७c सीदयाेनाै याेनेवा ॥ ५०३१ ६ १ ०२०८a वृषा साेम ुमाँ अस वृषा देव वृषतः ।

sv-kauthuma.pdf 35

॥ सामवेद संहता काैथुम शाखा ॥

१ ६ १ ०२०८c वृषा धमाण दषे ॥ ५०४१ ६ १ ०२०९a इषे पवव धारया मृयमानाे मनीषभः ।१ ६ १ ०२०९c इदाे चाभ गा इह ॥ ५०५१ ६ १ ०२१०a मया साेम धारया वृषा पवव देवयुः ।१ ६ १ ०२१०c अयाे वारेभरयुः ॥ ५०६१ ६ १ ०२११a अया साेम सकृयपा महासयवधथाः ।१ ६ १ ०२११c हदान इषृायसे ॥ ५०७१ ६ १ ०२१२a अयं वचषणहतः पवमानः स चेतित ।१ ६ १ ०२१२c हवान अायं बृहत् ॥ ५०८१ ६ १ ०२१३a ण इदाे महे त न ऊम न बदषस ।१ ६ १ ०२१३c अभ देवाँ अयायः ॥ ५०९१ ६ १ ०२१४a अपपवते मृधाेऽप साेमाे अराणः ।१ ६ १ ०२१४c गछय िनकृतम् ॥ ५१०१ ६ १ ०३०१a पुनानः साेम धारयापाे वसानाे अषस ।१ ६ १ ०३०१c अा रधा याेिनमृतय सीदयुसाे देवाे हरययः ॥ ५१११ ६ १ ०३०२a परताे षता सतँ साेमाे य उमँ हवः ।१ ६ १ ०३०२c दधवाँ याे नयाे अवा३तरा सषाव साेममभः ॥ ५१२१ ६ १ ०३०३a अा साेम वानाे अभतराे वाराययया ।१ ६ १ ०३०३c जनाे न पुर चवाेवशरः सदाे वनेषु दषे ॥ ५१३१ ६ १ ०३०४a साेम देववीतये सधुन पये अणसा ।१ ६ १ ०३०४c अँशाेः पयसा मदराे न जागृवरछा काेशं मधुुतम् ॥ ५१४१ ६ १ ०३०५a साेम उ वाणः साेतृभरध णुभरवीनाम् ।१ ६ १ ०३०५c अयेव हरता याित धारया मया याित धारया ॥ ५१५१ ६ १ ०३०६a तवाहँ साेम रारण सय इदाे दवेदवे ।१ ६ १ ०३०६c पुण बाे िन चरत मामव परधीरित ताँ इह ॥ ५१६१ ६ १ ०३०७a मृयमानः सहया समुे वाचमवस ।१ ६ १ ०३०७c रयं पशं बलं पुपृहं पवमानायषस ॥ ५१७१ ६ १ ०३०८a अभ साेमास अायवः पवते मं मदम् ।१ ६ १ ०३०८c समुयाध वपे मनीषणाे मसरासाे मदयुतः ॥ ५१८१ ६ १ ०३०९a पुनानः साेम जागृवरया वारैः पर यः ।१ ६ १ ०३०९c वं वाे अभवाेऽरतम मवा यं मम णः ॥ ५१९

36 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

१ ६ १ ०३१०a इाय पवते मदः साेमाे मवते सतः ।१ ६ १ ०३१०c सहधाराे अययमषित तमी मृजयायवः ॥ ५२०१ ६ १ ०३११a पवव वाजसातमाेऽभ वािन वाया ।१ ६ १ ०३११c वँ समुः थमे वधम देवेयं साेम मसरः ॥ ५२११ ६ १ ०३१२a पवमाना असृत पवमित धारया ।१ ६ १ ०३१२c मवताे मसरा इया हया मेधामभ याँस च ॥ ५२२१ ६ १ ०४०१a त व पर काेशं िन षीद नृभः पुनानाे अभ वाजमष ।१ ६ १ ०४०१c अं न वा वाजनं मजयताेऽछा बही रशनाभनयत ॥

५२३१ ६ १ ०४०२a कायमुशनेव वाणाे देवाे देवानां जिनमा वव ।१ ६ १ ०४०२c महतः शचबधुः पावकः पदा वराहाे अयेित रेभन् ॥ ५२४१ ६ १ ०४०३a िताे वाच ईरयित विऋ तय धीितं णाे मनीषाम् ।१ ६ १ ०४०३c गावाे यत गाेपितं पृछमानाः साेमं यत मतयाे वावशानाः

॥ ५२५१ ६ १ ०४०४a अय ेषा हेमना पूयमानाे देवाे देवेभः समपृ रसम् ।१ ६ १ ०४०४c सतः पवं पयेित रेभतेव स पशमत हाेता ॥ ५२६१ ६ १ ०४०५a साेमः पवते जिनता मतीनां जिनता दवाे जिनता पृथयाः ।१ ६ १ ०४०५c जिनताेजिनता सूयय जिनतेय जिनताेत वणाेः ॥ ५२७१ ६ १ ०४०६a अभ िपृं वृषणं वयाेधामााेषणमवावशत वाणीः ।१ ६ १ ०४०६c वना वसानाे वणाे न सधूव रधा दयते वायाण ॥ ५२८१ ६ १ ०४०७a अासमुः थमे वधम जनयजा भुवनय गाेपाः ।१ ६ १ ०४०७c वृषा पवे अध सानाे अये बृहसाेमाे वावृधे वानाे अः

॥ ५२९१ ६ १ ०४०८a किनत हररा सृयमानः सीदवनय जठरे पुनानः ।१ ६ १ ०४०८c नृभयतः कृणुते िनणजं गामताे मितं जनयत वधाभः ॥

५३०१ ६ १ ०४०९a एष य ते मधुमाँ इ साेमाे वृषा वृणः पर पवे अाः ।१ ६ १ ०४०९c सहदाः शतदा भूरदावा शमं बहरा वायथात् ॥ ५३११ ६ १ ०४१०a पवव साेम मधुमाँ ऋतावापाे वसानाे अध सानाे अये ।१ ६ १ ०४१०c अव ाेणािन घृतवत राेह मदतमाे मसर इपानः ॥ ५३२

sv-kauthuma.pdf 37

॥ सामवेद संहता काैथुम शाखा ॥

१ ६ १ ०५०१a सेनानीः शूराे अे रथानां गयेित हषते अय सेना ।१ ६ १ ०५०१c भाकृवहवासखय अा साेमाे वा रभसािन दे ॥

५३३१ ६ १ ०५०२a ते धारा मधुमतीरसृवारं यपूताे अयेययम् ।१ ६ १ ०५०२c पवमान पवसे धाम गाेनां जनयसूयमपवाे अकै ः ॥ ५३४१ ६ १ ०५०३a गायतायचाम देवासाेमँ हनाेत महते धनाय ।१ ६ १ ०५०३c वादःु पवतामित वारमयमा सीदत कलशं देव इदःु ॥ ५३५१ ६ १ ०५०४a हवानाे जिनता राेदयाे रथाे न वाजँ सिनषयासीत् ।१ ६ १ ०५०४c इं गछायुधा सँशशानाे वा वस हतयाेरादधानः ॥

५३६१ ६ १ ०५०५a तद मनसाे वेनताे वायेय धम ुाेरनीके ।१ ६ १ ०५०५c अादमायवरमा वावशाना जुं पितं कलशे गाव इदमु् ॥

५३७१ ६ १ ०५०६a साकमुाे मजयत वसाराे दश धीरय धीतयाे धनुीः ।१ ६ १ ०५०६c हरः पयवाः सूयय ाेणं नने अयाे न वाजी ॥ ५३८१ ६ १ ०५०७a अध यदवाजनीव शभः पधते धयः सूरे न वशः ।१ ६ १ ०५०७c अपाे वृणानः पवते कवीयजं न पशवधनाय म ॥ ५३९१ ६ १ ०५०८a इदवुाजी पवते गाेयाेघा इे साेमः सह इवदाय ।१ ६ १ ०५०८c हत राे बाधते पयराितं वरवकृववृजनय राजा ॥ ५४०१ ६ १ ०५०९a अया पवा पववैना वसूिन माँव इाे सरस धव ।१ ६ १ ०५०९c य वाताे न जूितं पुमेधाकवे नरं धात् ॥ ५४११ ६ १ ०५१०a महसाेमाे महषकारापां यभाेऽवृणीत देवान् ।१ ६ १ ०५१०c अदधादे पवमान अाेजाेऽजनयसूये याेितरदःु ॥ ५४२१ ६ १ ०५११a असज वा रये यथाजाै धया मनाेता थमा मनीष ।१ ६ १ ०५११c दश वसाराे अध सानाे अये मृजत वि सदनेवछ ॥

५४३१ ६ १ ०५१२a अपामवेदमूयतुराणाः मनीषा ईरते साेममछ ।१ ६ १ ०५१२c नमयतीप च यत सं चाच वशयुशतीशतम् ॥ ५४४

ष पाठकः । तीयाेऽधः१ ६ २ ०६०१a पुराेजती वाे अधसः सताय मादयवे ।१ ६ २ ०६०१c अप ानँ थन सखायाे दघजम् ॥ ५४५

38 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

१ ६ २ ०६०२a अयं पूषा रयभगः साेमः पुनानाे अषित ।१ ६ २ ०६०२c पितवय भूमनाे ययाेदसी उभे ॥ ५४६१ ६ २ ०६०३a सतासाे मधुममाः साेमा इाय मदनः ।१ ६ २ ०६०३c पववताे अरदेवागछत वाे मदाः ॥ ५४७१ ६ २ ०६०४a साेमाः पवत इदवाेऽयं गातवमाः ।१ ६ २ ०६०४c माः वाना अरेपसः वायः ववदः ॥ ५४८१ ६ २ ०६०५a अभी नाे वाजसातमँ रयमष शतपृहम् ।१ ६ २ ०६०५c इदाे सहभणसं तवुं वभासहम् ॥ ५४९१ ६ २ ०६०६a अभी नवते अहः यमय कायम् ।१ ६ २ ०६०६c वसं न पूव अायुिन जातँ रहत मातरः ॥ ५५०१ ६ २ ०६०७a अा हयताय धृणवे धनुवत पाैयम् ।१ ६ २ ०६०७c शा व ययसराय िनणजे वपामे महीयुवः ॥ ५५११ ६ २ ०६०८a पर यँ हयतँ हरं बं पुनत वारेण ।१ ६ २ ०६०८c याे देवावाँ इपर मदेन सह गछित ॥ ५५२१ ६ २ ०६०९a सवानायाधसाे मताे न व तचः ।१ ६ २ ०६०९c अप ानमराधसँ हता मखं न भृगवः ॥ ५५३१ ६ २ ०७०१a अभ याण पवते चनाेहताे नामािन याे अध येषु वधते ।१ ६ २ ०७०१c अा सूयय बृहताे बृहध रथं ववमहचणः ॥ ५५४१ ६ २ ०७०२a अचाेदसाे नाे धववदवः वानासाे बृहेवेषु हरयः ।१ ६ २ ०७०२c व चदाना इषयाे अरातयाेऽयाे नः सत सिनषत नाे धयः

॥ ५५५१ ६ २ ०७०३a एष काेशे मधुमाँ अचददय वाे वपुषाे वपुमः ।१ ६ २ ०७०३c अयॄ३तय सदघुा घृतुताे वाा अषत पयसा च घेनवः

॥ ५५६१ ६ २ ०७०४a ाे अयासीददुरय िनकृतँ सखा सयुन मनाित

सरम् ।१ ६ २ ०७०४c मय इव युवितभः समषित साेमः कलशे शतयामना पथा ॥

५५७१ ६ २ ०७०५a धता दवः पवते कृयाे रसाे दाे देवानामनुमााे नृभः ।१ ६ २ ०७०५c हरः सृजानाे अयाे न सवभवृथा पाजाँस कृणुषे नदवा

॥ ५५८

sv-kauthuma.pdf 39

॥ सामवेद संहता काैथुम शाखा ॥

१ ६ २ ०७०६a वृषा मतीनां पवते वचणः साेमाे अां तरताेषसां दवः ।१ ६ २ ०७०६c ाणा सधूनां कलशाँ अचददय हाावशनीषभः

॥ ५५९१ ६ २ ०७०७a िरै स धेनवाे ददुिुरे सयामाशरं परमे याेमिन ।१ ६ २ ०७०७c चवायया भुवनािन िनणजे चाण चे यतैरवधत ॥

५६०१ ६ २ ०७०८a इाय साेम सषुतः पर वापामीवा भवत रसा सह ।१ ६ २ ०७०८c मा ते रसय मसत यावनाे वणवत इह सवदवः

॥ ५६११ ६ २ ०७०९a असाव साेमाे अषाे वृषा हर राजेव दाे अभ गा

अचदत् ।१ ६ २ ०७०९c पुनानाे वारमयेयययँ येनाे न याेिनं घृतवतमासदत् ॥

५६२१ ६ २ ०७१०a देवमछा मधुमत इदवाेऽसयदत गाव अा न धेनवः ।१ ६ २ ०७१०c बहषदाे वचनावत ऊधभः परतमुया िनणजं धरे ॥

५६३१ ६ २ ०७११a अते यते समते तँ रहत मवायते ।१ ६ २ ०७११c सधाेऽासे पतयतमुणँ हरयपावाः पशमस गृणते ॥

५६४१ ६ २ ०७१२a पवं ते वततं णपते भुगााण पयेष वतः ।१ ६ २ ०७१२c अततनून तदामाे अते तास इहतः सं तदाशत ॥ ५६५१ ६ २ ०८०१a इमछ सता इमे वृषणं यत हरयः ।१ ६ २ ०८०१c ुे जातास इदवः ववदः ॥ ५६६१ ६ २ ०८०२a धवा साेम जागृवरायेदाे पर व ।१ ६ २ ०८०२c ुमतँ शमा भर ववदम् ॥ ५६७१ ६ २ ०८०३a सखाय अा िन षीदत पुनानाय गायत ।१ ६ २ ०८०३c शशं न यैः पर भूषत ये ॥ ५६८१ ६ २ ०८०४a तं वः सखायाे मदाय पुनानमभ गायत ।१ ६ २ ०८०४c शशं न हयैः वदयत गूितभः ॥ ५६९१ ६ २ ०८०५a ाणा शशमहीनाँ हवृतय दधितम् ।१ ६ २ ०८०५c वा पर या भुवदध ता ॥ ५७०

40 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

१ ६ २ ०८०६a पवव देववीतय इदाे धाराभराेजसा ।१ ६ २ ०८०६c अा कलशं मधुमासाेम नः सदः ॥ ५७११ ६ २ ०८०७a साेमः पुनान ऊमणायं वारं व धावित ।१ ६ २ ०८०७c अे वाचः पवमानः किनदत् ॥ ५७२१ ६ २ ०८०८a पुनानाय वेधसे साेमाय वच उयते ।१ ६ २ ०८०८c भृितं न भरा मितभजुजाेषते ॥ ५७३१ ६ २ ०८०९a गाेम इदाे अवसतः सद धिनव ।१ ६ २ ०८०९c शचं च वणमध गाेषु धाय ॥ ५७४१ ६ २ ०८१०a अयं वा वसवदमभ वाणीरनूषत ।१ ६ २ ०८१०c गाेभे वणमभ वासयामस ॥ ५७५१ ६ २ ०८११a पवते हयताे हररित राँस रँा ।१ ६ २ ०८११c अयष ताेतृयाे वीरवशः ॥ ५७६१ ६ २ ०८१२a पर काेशं मधुुतँ साेमः पुनानाे अषित ।१ ६ २ ०८१२c अभ वाणीऋ षीणाँ सा नूषत ॥ ५७७१ ६ २ ०९०१a पवव मधुमम इाय साेम तवमाे मदः ।१ ६ २ ०९०१c मह ुतमाे मदः ॥ ५७८१ ६ २ ०९०२a अभ ुं बृहश इषपते ददह देव देवयुम् ।१ ६ २ ०९०२c व काेशं मयमं युव ॥ ५७९१ ६ २ ०९०३a अा साेता पर षतां न ताेममुरँ रजतरम् ।१ ६ २ ०९०३c वनमुदतम् ॥ ५८०१ ६ २ ०९०४a एतमु यं मदयुतँ सहधारं वृषभं दवाेदहुम् ।१ ६ २ ०९०४c वा वसूिन बतम् ॥ ५८११ ६ २ ०९०५a स सवे याे वसूनां याे रायामानेता य इडानाम् ।१ ६ २ ०९०५c साेमाे यः सतीनाम् ॥ ५८२१ ६ २ ०९०६a वँ ा३ दैया पवमान जिनमािन ुममः ।१ ६ २ ०९०६c अमृतवाय घाेषयन् ॥ ५८३१ ६ २ ०९०७a एष य धारया सताेऽयाे वारेभः पवते मदतमः ।१ ६ २ ०९०७c डूमरपामव ॥ ५८४१ ६ २ ०९०८a य उया अप या अतरमिन िनगा अकृतदाेजसा ।१ ६ २ ०९०८c अभ जं तषे गयमं वमीव धृणवा ज ।१ ६ २ ०९०८e ॐ वमीव धृणवा ज ॥ ५८५

sv-kauthuma.pdf 41

॥ सामवेद संहता काैथुम शाखा ॥

॥ इित साैयं पावमानं पव काडम् ॥॥ इित पूवाचकः ॥अारय अाचकःअारय काडम्

२ ० ० ०१०१a इ यें न अा भर अाेजं पुपुर वः ।२ ० ० ०१०१c यधृेम वहत राेदसी अाेभे सश पाः ॥ ५८६२ ० ० ०१०२a इाे राजा जगतषणीनामधमा वपं यदय ।२ ० ० ०१०२c तताे ददाित दाशषे वसूिन चाेदाध उपततं चदवाक् ॥ ५८७२ ० ० ०१०३a ययेदमा रजाेयुजतजे जने वनँ वः ।२ ० ० ०१०३c इय रयं बृहत् ॥ ५८८२ ० ० ०१०४a उदुमं वण पाशमदवाधमं व मयमँ थाय ।२ ० ० ०१०४c अथादय ते वयं तवानागसाे अदतये याम ॥ ५८९२ ० ० ०१०५a वया वयं पवमानेन साेम भरे कृतं व चनुयाम शत् ।२ ० ० ०१०५c ताे माे वणाे मामहतामदितः सधुः पृथवी उत ाैः ॥

५९०२ ० ० ०१०६a इमं वृषणं कृणुतैकमाम् ॥ ५९१२ ० ० ०१०७a स न इाय ययवे वणाय मः ।२ ० ० ०१०७c वरवाेवपरव ॥ ५९२२ ० ० ०१०८a एना वायय अा ुािन मानुषाणाम् ।२ ० ० ०१०८c सषासताे वनामहे ॥ ५९३२ ० ० ०१०९a अहम थमजा ऋतय पूव देवेयाे अमृतय नाम ।२ ० ० ०१०९c याे मा ददाित स इदेवमावदहमममदतम ॥ ५९४२ ० ० ०२०१a वमेतदधारयः कृणास राेहणीषु च ।२ ० ० ०२०१c पणीषु शपयः ॥ ५९५२ ० ० ०२०२a अचदषुसः पृरय उा ममेित भुवनेषु वाजयुः ।२ ० ० ०२०२c मायावनाे ममरे अय मायया नृचसः पतराे गभमादधुः ॥

५९६२ ० ० ०२०३a इ इयाेः सचा स अा वचाेयुजा ।२ ० ० ०२०३c इाे वी हरययः ॥ ५९७

42 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

२ ० ० ०२०४a इ वाजेषु नाेऽव सहधनेषु च ।२ ० ० ०२०४c उ उाभितभः ॥ ५९८२ ० ० ०२०५a थ यय सथ नामानुुभय हवषाे हवयत् ।२ ० ० ०२०५c धातुतानासवत वणाे रथतरमा जभारा वसः ॥ ५९९२ ० ० ०२०६a िनयुवावायवा गयँ शाे अयाम ते ।२ ० ० ०२०६c गतास सवताे गृहम् ॥ ६००२ ० ० ०२०७a यायथा अपूय मघववृहयाय ।२ ० ० ०२०७c तपृथवीमथयतदता उताे दवम् ॥ ६०१२ ० ० ०३०१a मय वचाे अथाे यशाेऽथाे यय यपयः ।२ ० ० ०३०१c परमेी जापितदव ामव ँहत ॥ ६०२२ ० ० ०३०२a सं ते पयाँस समु यत वाजाः सं वृयायभमाितषाहः ।२ ० ० ०३०२c अायायमानाे अमृताय साेम दव वाँयुमािन धव ॥

६०३२ ० ० ०३०३a वममा अाेषधीः साेम वावमपाे अजनयवं गाः ।२ ० ० ०३०३c वमातनाेवा३तरं वं याेितषा व तमाे ववथ ॥ ६०४२ ० ० ०३०४a अमीडे पुराेहतं यय देवमृवजम् ।२ ० ० ०३०४c हाेतारं रधातमम् ॥ ६०५२ ० ० ०३०५a ते मवत थमं नाम गाेनां िः स परमं नाम जनान् ।२ ० ० ०३०५c ता जानतीरयनूषत ा अावभुवणीयशसा गावः ॥ ६०६२ ० ० ०३०६a समया ययुपयययाः समानमूव नपृणत ।२ ० ० ०३०६c तमू शच शचयाे ददवाँसमपापातमुप ययापः ॥ ६०७२ ० ० ०३०७a अा ागाा युवितरः केतूसमीसित ।२ ० ० ०३०७c अभूा िनवेशनी वय जगताे राी ॥ ६०८२ ० ० ०३०८a य वृणाे अषय नू महः नाे वचाे वदथा जातवेदसे

।२ ० ० ०३०८c वैानराय मितनयसे शचः साेम इव पवते चारये ॥ ६०९२ ० ० ०३०९a वे देवा मम वत यमुभे राेदसी अपां नपा म ।२ ० ० ०३०९c मा वाे वचाँस परचयाण वाेचँ सेवाे अतमा मदेम ॥

६१०२ ० ० ०३१०a यशाे मा ावापृथवी यशाे मेबृहपती ।२ ० ० ०३१०c यशाे भगय वदत यशाे मा ितमुयताम् ।

sv-kauthuma.pdf 43

॥ सामवेद संहता काैथुम शाखा ॥

२ ० ० ०३१०e यशया३याः सँ सदाेऽहं वदता याम् ॥ ६११२ ० ० ०३११a इय नु वीयाण वाेचं यािन चकार थमािन वी ।२ ० ० ०३११c अहहमवपततद वणा अभनपवतानाम् ॥ ६१२२ ० ० ०३१२a अर जना जातवेदा घृतं मे चरमृतं म अासन् ।२ ० ० ०३१२c िधातरकाे रजसाे वमानाेऽजं याेितहवर सवम् ॥

६१३२ ० ० ०३१३a पायवपाे अं पदं वेः पाित यरणँ सूयय ।२ ० ० ०३१३c पाित नाभा सशीषाणमः ॥ ६१४२ ० ० ०४०१a ाजये समधान ददवाे जा चरयतरासिन ।२ ० ० ०४०१c स वं नाे अे पयसा वसवयं वचाे शेऽदाः ॥ ६१५२ ० ० ०४०२a वसत इ रयाे ी इ रयः ।२ ० ० ०४०२c वषायनु शरदाे हेमतः शशर इ रयः ॥ ६१६२ ० ० ०४०३a सहशीषा पुषः सहाः सहपात् ।२ ० ० ०४०३c स भूम सवताे वृवायितशाुलम् ॥ ६१७२ ० ० ०४०४a िपादूव उदैपुषः पदाेऽयेहाभवपुनः ।२ ० ० ०४०४c तथा ववङ् यामदशनानशने अभ ॥ ६१८२ ० ० ०४०५a पुष एवेदँ सव यतूं य भायम् ।२ ० ० ०४०५c पादाेऽय सवा भूतािन िपादयामृतं दव ॥ ६१९२ ० ० ०४०६a तावानय महमा तताे यायाँ पूषः ।२ ० ० ०४०६c उतामृतवयेशानाे यदेनाितराेहित ॥ ६२०२ ० ० ०४०७a तताे वराडजायत वराजाे अध पूषः ।२ ० ० ०४०७c स जाताे अयरयत पाूममथाे पुरः ॥ ६२१२ ० ० ०४०८a मये वाँ ावापृथवी सभाेजसाै ये अथेथाममतमभ याेजनम्

।२ ० ० ०४०८c ावापृथवी भवतँ याेने ते नाे मुतमँहसः ॥ ६२२२ ० ० ०४०९a हर त इ मूयुताे ते हरताै हर ।२ ० ० ०४०९c तं वा तवत कवयः पुषासाे वनगवः ॥ ६२३२ ० ० ०४१०a यचाे हरयय या वचाे गवामुत ।२ ० ० ०४१०c सयय णाे वचतेन मा सँ सृजामस ॥ ६२४२ ० ० ०४११a सहत इ दाेज ईशे य महताे वरशन् ।

44 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

२ ० ० ०४११c तं न नृणँ थवरं च वाजं वृेषु शूसहना कृधी नः ॥६२५

२ ० ० ०४१२a सहषभाः सहवसा उदेत वा पाणी बतीूः ।२ ० ० ०४१२c उः पृथुरयं वाे अत लाेक इमा अापः सपाणा इह त ॥

६२६२ ० ० ०५०१a अ अायूँष पवस अासवाेजमषं च नः ।२ ० ० ०५०१c अारे बाधव दुनाम् ॥ ६२७२ ० ० ०५०२a वाृ हपबत साेयं मवायुदधपताववतम् ।२ ० ० ०५०२c वातजूताे याे अभरित ना जाः पपित बधा व राजित

॥ ६२८२ ० ० ०५०३a चं देवानामुदगादनीकं चमय वणयाेः ।२ ० ० ०५०३c अाा ावापृथवी अतरँ सूय अाा जगततथुष ॥

६२९२ ० ० ०५०४a अायं गाैः पृरमीदसदातरं पुरः ।२ ० ० ०५०४c पतरं च यवः ॥ ६३०२ ० ० ०५०५a अतरित राेचनाय ाणादपानती ।२ ० ० ०५०५c ययहषाे दवम् ॥ ६३१२ ० ० ०५०६a िषाम व राजित वापताय धीयते ।२ ० ० ०५०६c ित वताेरह ुभः ॥ ६३२२ ० ० ०५०७a अप ये तायवाे यथा ना ययुभः ।२ ० ० ०५०७c सूराय वचसे ॥ ६३३२ ० ० ०५०८a अय केतवाे व रमयाे जनाँ अनु ।२ ० ० ०५०८c ाजताे अयाे यथा ॥ ६३४२ ० ० ०५०९a तरणवदशताे याेितकृदस सूय ।२ ० ० ०५०९c वमाभास राेचनम् ॥ ६३५२ ० ० ०५१०a यङ् देवानां वशः यु देष मानुषान् ।२ ० ० ०५१०c यङ् वँ वशे ॥ ६३६२ ० ० ०५११a येना पावक चसा भुरयतं जनाँ अनु ।२ ० ० ०५११c वं वण पयस ॥ ६३७२ ० ० ०५१२a उामेष रजः पृवहा ममानाे अुभः ।२ ० ० ०५१२c पयािन सूय ॥ ६३८

sv-kauthuma.pdf 45

॥ सामवेद संहता काैथुम शाखा ॥

२ ० ० ०५१३a अयु स शयुवः सूराे रथय नयः ।२ ० ० ०५१३c ताभयाित वयुभः ॥ ६३९२ ० ० ०५१४a स वा हरताे रथे वहत देव सूय ।२ ० ० ०५१४c शाेचकेशं वचण ॥ ६४०

॥ इयारयं पव काडम् ॥महानाय अाचकः

३ ० ० ०००१a वदा मघवन् वदा गातमनुशँसषाे दशः ।३ ० ० ०००१c शा शचीनां पते पूवीणां पुवसाे ॥ ६४१३ ० ० ०००२a अाभमभभः वाऽ३ाशः ।३ ० ० ०००२c चेतन चेतये ुाय न इषे ॥ ६४२३ ० ० ०००३a एवा ह शाे राये वाजाय ववः ।३ ० ० ०००३c शव वृसे मँह वृस ।३ ० ० ०००३e अा याह पब मव ॥ ६४३३ ० ० ०००४a वदा राये सवीय भवाे वाजानां पितवशाँ अनु ।३ ० ० ०००४c मँह वृसे यः शवः शूराणाम् ॥ ६४४३ ० ० ०००५a याे मँहाे मघाेनाम्ँश शाेचः ।३ ० ० ०००५c चकवाे अभ नाे नयेाे वदे तमु तह ॥ ६४५३ ० ० ०००६a ईशे ह शतमूतये हवामहे जेतारमपराजतम् ।३ ० ० ०००६c स नः वषदित षः तछद ऋतं बृहत् ॥ ६४६३ ० ० ०००७a इं धनय सातये हवामहे जेतारमपराजतम् ।३ ० ० ०००७c स नः वषदित षः स नः वषदित षः ॥ ६४७३ ० ० ०००८a पूवय ये अवाेऽशमदाय ।३ ० ० ०००८c स अा धेह नाे वसाे पूितः शव शयते ।३ ० ० ०००८e वशी ह शाे नूनं तयँ संयसे ॥ ६४८३ ० ० ०००९a भाे जनय वृहसमयेषु वावहै ।३ ० ० ०००९c शूराे याे गाेषु गछित सखा सशेवाे अयुः ॥ ६४९अथ प पुरषपदािन

३ ० ० ००१०a एवााेऽ३ऽ३ऽ३वा । एवा े । एवाही ।३ ० ० ००१०c एवा ह पूषन् । एवा ह देवाः ॐ एवाह देवाः ॥ ६५०

॥ इित प पुरषपदािन ॥

46 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

॥ इित महानायाचकः ॥उर अाचकःथम पाठकः । थमाेऽधःअसतः कायपाे देवलाे वा। गायी। पवमानः साेमः।

४ १ १ ०१ ०१a उपाै गायता नरः पवमानायेदवे ।४ १ १ ०१ ०१c अभ देवाँ इयते ॥ ६५१४ १ १ ०१ ०२a अभ ते मधुना पयाेऽथवाणाे अशयुः ।४ १ १ ०१ ०२c देवं देवाय देवयु ॥ ६५२४ १ १ ०१ ०३a स नः पवव शं गवे शं जनाय शमवते ।४ १ १ ०१ ०३c शँ राजाेषधीयः ॥ ६५३

कयपाे मारचः। गायी। पवमानः साेमः।४ १ १ ०२ ०१a दवुतया चा पराेभया कृपा ।४ १ १ ०२ ०१c साेमाः शा गवाशरः ॥ ६५४४ १ १ ०२ ०२a हवानाे हेतृभहत अा वाजं वायमीत् ।४ १ १ ०२ ०२c सीदताे वनुषाे यथा ॥ ६५५४ १ १ ०२ ०३a ऋधसाेम वतये समानाे दवा कवे ।४ १ १ ०२ ०३c पवव सूयाे शे ॥ ६५६

शतं वैखानसाः, गायी, पवमानः साेमः।४ १ १ ०३ ०१a पवमानय ते कवे वाजसगा असृते ।४ १ १ ०३ ०१c अवताे न वयवः ॥ ६५७४ १ १ ०३ ०२a अछा काेशं मधुुतमसृं वारे अयये ।४ १ १ ०३ ०२c अवावशत धीतयः ॥ ६५८४ १ १ ०३ ०३a अछा समुमदवाेऽतं गावाे न धेनवः ।४ १ १ ०३ ०३c अमृतय याेिनमा ॥ ६५९

भराजाे बाहपयः, गायी, अः।४ १ १ ०४ ०१a अ अा याह वीतये गृणानाे हयदातये ।४ १ १ ०४ ०१c िन हाेता सस बहष ॥ ६६०४ १ १ ०४ ०२a तं वा समरराे घृतेन वधयामस ।४ १ १ ०४ ०२c बृहछाेचा यव ॥ ६६१४ १ १ ०४ ०३a स नः पृथु वायमछा देव ववासस ।

sv-kauthuma.pdf 47

॥ सामवेद संहता काैथुम शाखा ॥

४ १ १ ०४ ०३c बृहदे सवीयम् ॥ ६६२वामाे गाथनः जमदवा, गायी, मावणाै।

४ १ १ ०५ ०१a अा नाे मावणा घृतैगयूितमुतम् ।४ १ १ ०५ ०१c मवा रजाँस सतू ॥ ६६३४ १ १ ०५ ०२a उशँसा नमाेवृधा मा दय राजथः ।४ १ १ ०५ ०२c ाघाभः शचता ॥ ६६४४ १ १ ०५ ०३a गृणाना जमदना याेनावृतय सीदतम् ।४ १ १ ०५ ०३c पातँ साेममृतावृधा ॥ ६६५

इरबठः कावः। गायी। इः।४ १ १ ०६ ०३a अा याह सषुमा ह त इ साेमं पबा इमम् ।४ १ १ ०६ ०३c एदं बहः सदाे मम ॥ ६६६४ १ १ ०६ ०३a अा वा युजा हर वहताम केशना ।४ १ १ ०६ ०३c उप ाण नः णु ॥ ६६७४ १ १ ०६ ०३a ाणवा युजा वयँ साेमपाम साेमनः ।४ १ १ ०६ ०३c सतावताे हवामहे ॥ ६६८

वामाे गाथनः। गायी। इाी।४ १ १ ०७ ०१a इाी अा गतँ सतं गीभनभाे वरेयम् ।४ १ १ ०७ ०१c अय पातं धयेषता ॥ ६६९४ १ १ ०७ ०२a इाी जरतः सचा याे जगाित चेतनः ।४ १ १ ०७ ०२c अया पातममँ सतम् ॥ ६७०४ १ १ ०७ ०३a इमं कवछदा यय जूया वृणे ।४ १ १ ०७ ०३c ता साेमयेह तृपताम् ॥ ६७१

अमहीयुरारसः। गायी। पवमानः साेमः।४ १ १ ०८ ०१a उा ते जातमधसाे दव सूया ददे ।४ १ १ ०८ ०१c उँ शम मह वः ॥ ६७२४ १ १ ०८ ०२a स न इाय ययवे वणाय मः ।४ १ १ ०८ ०२c वरवाेवपर व ॥ ६७३४ १ १ ०८ ०३a एना वायय अा ुािन मानुषाणाम् ।४ १ १ ०८ ०३c सषासताे वनामहे ॥ ६७४

48 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

४ १ १ ०९ ०१a पुनानः साेम धारयापाे वसानाे अषस ।४ १ १ ०९ ०१c अा रधा याेिनमृतय सीदयुसाे देवाे हरययः ॥ ६७५४ १ १ ०९ ०२a दहुान ऊधदयं मधु यं ँ सधथमासदत् ।४ १ १ ०९ ०२c अापृं धणं वायषस नृभधाैताे वचणः ॥ ६७६४ १ १ १० ०१a त व पर काेशं िन षीद नृभः पुनानाे अभ वाजमष ।४ १ १ १० ०१c अं न वा वाजनं मजयताेऽछा बही रशनाभनयत ॥

६७७४ १ १ १० ०२a वायुधः पवते देव इदरुशतहा वृजना रमाणः ।४ १ १ १० ०२c पता देवानां जिनता सदाे वाे दवाे धणः पृथयाः

॥ ६७८४ १ १ १० ०३a ऋषवः पुरएता जनानामृभुधीर उशना कायेन ।४ १ १ १० ०३c स चवेद िनहतं यदासामपीया३ं गुं नाम गाेनाम् ॥

६७९४ १ १ ११ ०१a अभ वा शूर नाेनुमाेऽदुधा इव धेनवः ।४ १ १ ११ ०१c ईशानमय जगतः वशमीशानम तथुषः ॥ ६८०४ १ १ ११ ०२a न वावाँ अयाे दयाे न पाथवाे न जाताे न जिनयते ।४ १ १ ११ ०२c अायताे मघव वाजनाे गयतवा हवामहे ॥ ६८१४ १ १ १२ ०१a कया न अा भुवदतूी सदावृधः सखा ।४ १ १ १२ ०१c कया शचया वृता ॥ ६८२४ १ १ १२ ०२a कवा सयाे मदानां मँहाे मसदधसः ।४ १ १ १२ ०२c ढा चदाजे वस ॥ ६८३४ १ १ १२ ०३a अभी षु णः सखीनामवता जरतॄणाम् ।४ १ १ १२ ०३c शतं भवायूतये ॥ ६८४४ १ १ १३ ०१a तं वाे दमृतीषहं वसाेमदानमधसः ।४ १ १ १३ ०१c अभ वसं न वसरेषु धेनव इं गीभनवामहे ॥ ६८५४ १ १ १३ ०२a ुँ सदानुं तवषीभरावृतं गरं न पुभाेजसम् ।४ १ १ १३ ०२c मतं वाजँ शितनँ सहणं मू गाेमतमीमहे ॥ ६८६४ १ १ १४ ०१a तराेभवाे वदसमँ सबाध ऊतये ।४ १ १ १४ ०१c बृहायतः सतसाेमे अवरे वे भरं न कारणम् ॥ ६८७

sv-kauthuma.pdf 49

॥ सामवेद संहता काैथुम शाखा ॥

४ १ १ १४ ०२a न यं दुा वरते न थरा मुराे मदेषु शमधसः ।४ १ १ १४ ०२c य अाया शशमानाय सवते दाता जर उयम् ॥ ६८८४ १ १ १५ ०१a वादया मदया पवव साेम धारया ।४ १ १ १५ ०१c इाय पातवे सतः ॥ ६८९४ १ १ १५ ०२a राेहा वचषणरभ याेिनमयाेहते ।४ १ १ १५ ०२c ाेणे सधथमासदत् ॥ ६९०४ १ १ १५ ०३a वरवाेधातमाे भुवाे मँहाे वृहतमः ।४ १ १ १५ ०३c पष राधाे मघाेनाम् ॥ ६९१४ १ १ १६ ०१a पवव मधुमम इाय साेम तवमाे मदः ।४ १ १ १६ ०१c मह ुतमाे मदः ॥ ६९२४ १ १ १६ ०२a यय ते पीवा वृषभाे वृषायतेऽय पीवा ववदः ।४ १ १ १६ ०२c स सकेताे अयमीदषाेऽछा वाजं नैतशः ॥ ६९३४ १ १ १७ ०१a इमछ सता इमे वृषणं यत हरयः ।४ १ १ १७ ०१c ुे जातास इदवः ववदः ॥ ६९४४ १ १ १७ ०२a अयं भराय सानसराय पवते सतः ।४ १ १ १७ ०२c साेमाे जैय चेतित यथा वदे ॥ ६९५४ १ १ १७ ०३a अयेदाे मदेवा ाभं गृणाित सानसम् ।४ १ १ १७ ०३c वं च वृषणं भरसमसजत् ॥ ६९६४ १ १ १८ ०१a पुराेजती वाे अधसः सताय मादयवे ।४ १ १ १८ ०१c अप ानँ थन सखायाे दघजम् ॥ ६९७४ १ १ १८ ०२a याे धारया पावकया परयदते सतः ।४ १ १ १८ ०२c इदरुाे न कृयः ॥ ६९८४ १ १ १८ ०३a तं दरुाेषमभी नरः साेमं वाया धया ।४ १ १ १८ ०३c याय सवयः ॥ ६९९४ १ १ १९ ०१a अभ याण पवते चनाेहताे नामािन याे अध येषु वधते ।४ १ १ १९ ०१c अा सूयय बृहताे बृहध रथं ववमहचणः ॥ ७००४ १ १ १९ ०२a ऋतय जा पवते मधु यं वा पितधयाे अया अदायः

50 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

४ १ १ १९ ०२c दधाित पुः पाेरपीया३ं नाम तृतीयमध राेचनं दवः ॥७०१

४ १ १ १९ ०३a अव ुतानः कलशाँ अचदृभयेमाणः काेश अा हरयये।

४ १ १ १९ ०३c अभी ऋतय दाेहना अनूषताध िपृ उषसाे व राजस ॥७०२

४ १ १ २० ०१a याया वाे अये गरागरा च दसे ।४ १ १ २० ०१c वयममृतं जातवेदसं यं मं न शँसषम् ॥ ७०३४ १ १ २० ०२a ऊजाे नपातँ स हनायमयुदाशेम हयदातये ।४ १ १ २० ०२c भुवाजेववता भुवधृ उत ाता तनूनाम् ॥ ७०४४ १ १ २१ ०१a एू षु वाण तेऽ इथेतरा गरः ।४ १ १ २१ ०१c एभवधास इदुभः ॥ ७०५४ १ १ २१ ०२a य च ते मनाे दं दधस उरम् ।४ १ १ २१ ०२c ता याेिनं कृणवसे ॥ ७०६४ १ १ २१ ०३a न ह ते पूतमपवुेमानां पते ।४ १ १ २१ ०३c अथा दवुाे वनवसे ॥ ७०७४ १ १ २२ ०१a वयमु वामपूय थूरं न करताेऽवयवः ।४ १ १ २२ ०१c वँ हवामहे ॥ ७०८४ १ १ २२ ०२a उप वा कमूतये स नाे युवाेाम याे धृषत् ।४ १ १ २२ ०२c वामयवतारं ववृमहे सखाय इ सानसम् ॥ ७०९४ १ १ २३ ०१a अधा ही गवण उप वा काम ईमहे ससृमहे ।४ १ १ २३ ०१c उदेव मत उदभः ॥ ७१०४ १ १ २३ ०२a वाण वा ययाभवधत शूर ाण ।४ १ १ २३ ०२c ववृवाँसं चदवाे दवेदवे ॥ ७११४ १ १ २३ ०३a पुत हर इषरय गाथयाेराै रथ उयुगे वचाेयुजा ।४ १ १ २३ ०३c इवाहा ववदा ॥ ७१२

थम पाठकः । तीयाेऽधः४ १ २ ०१ ०१a पातमा वाे अधस इमभ गायत ।४ १ २ ०१ ०१c वासाहँ शतं मँहं चषणीनाम् ॥ ७१३

sv-kauthuma.pdf 51

॥ सामवेद संहता काैथुम शाखा ॥

४ १ २ ०१ ०२a पुतं पुुतं गाथाया३ँ सनुतम् ।४ १ २ ०१ ०२c इ इित वीतन ॥ ७१४४ १ २ ०१ ०३a इ इाे महाेनां दाता वाजानां नृतः ।४ १ २ ०१ ०३c महाँ अभवा यमत् ॥ ७१५४ १ २ ०२ ०१a व इाय मादनँ हयाय गायत ।४ १ २ ०२ ०१c सखायः साेमपाे ॥ ७१६४ १ २ ०२ ०२a शँसेदुथँ सदानव उत ुं यथ नरः ।४ १ २ ०२ ०२c चकृमा सयराधसे ॥ ७१७४ १ २ ०२ ०३a वं न इ वाजयुवं गयुः शतताे ।४ १ २ ०२ ०३c वँ हरययुवसाे ॥ ७१८४ १ २ ०३ ०१a वयमु वा तददथा इ वायतः सखायः ।४ १ २ ०३ ०१c कवा उथेभजरते ॥ ७१९४ १ २ ०३ ०२a न घेमयदा पपन वपसाे नवाै ।४ १ २ ०३ ०२c तवेदु ताेमैकेत ॥ ७२०४ १ २ ०३ ०३a इछत देवाः सवतं न वाय पृहयत ।४ १ २ ०३ ०३c यत मादमताः ॥ ७२१४ १ २ ०४ ०१a इाय मे सतं पर ाेभत नाे गरः ।४ १ २ ०४ ०१c अक मत कारवः ॥ ७२२४ १ २ ०४ ०२a यवा अध याे रणत स सँसदः ।४ १ २ ०४ ०२c इँ सते हवामहे ॥ ७२३४ १ २ ०४ ०३a िककेषु चेतनं देवासाे यमत ।४ १ २ ०४ ०३c तमधत नाे गरः ॥ ७२४४ १ २ ०५ ०१a अयं त इ साेमाे िनपूताे अध बहष ।४ १ २ ०५ ०१c एहीमय वा पब ॥ ७२५४ १ २ ०५ ०२a शाचगाे शाचपूजनायँ रणाय ते सतः ।४ १ २ ०५ ०२c अाखडल यसे ॥ ७२६४ १ २ ०५ ०३a यते वृषाे णपाणपाकुडपायः ।४ १ २ ०५ ०३c यं द अा मनः ॥ ७२७४ १ २ ०६ ०१a अा तू न इ मतं चं ाभँ सं गृभाय ।

52 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

४ १ २ ०६ ०१c महाहत दणेन ॥ ७२८४ १ २ ०६ ०२a वा ह वा तवकूम तवदेणं तवीमघम् ।४ १ २ ०६ ०२c तवमामवाेभः ॥ ७२९४ १ २ ०६ ०३a न ह वा शूर देवा न मतासाे दसतम् ।४ १ २ ०६ ०३c भीमं न गां वारयते ॥ ७३०४ १ २ ०७ ०१a अभ वा वृषभा सते सतँ सृजाम पीतये ।४ १ २ ०७ ०१c तृपा यही मदम् ॥ ७३१४ १ २ ०७ ०२a मा वा मूरा अवयवाे माेपहवान अा दभन् ।४ १ २ ०७ ०२c मा कं षं वनः ॥ ७३२४ १ २ ०७ ०३a इह वा गाेपरणसं महे मदत राधसे ।४ १ २ ०७ ०३c सराे गाैराे यथा पब ॥ ७३३४ १ २ ०८ ०१a इदम् वसाे सतमधः पबा सपूणमुदरम् ।४ १ २ ०८ ०१c अनाभयरमा ते ॥ ७३४४ १ २ ०८ ०२a नृभधाैतः सताे अैरया वारैः परपूतः ।४ १ २ ०८ ०२c अाे न िनाे नदषु ॥ ७३५४ १ २ ०८ ०३a तं ते यवं यथा गाेभः वादमुकम ीणतः ।४ १ २ ०८ ०३c इ वासधमादे ॥ ७३६४ १ २ ०९ ०१a इदँ वाेजसा सतँ राधानां पते ।४ १ २ ०९ ०१c पबा वा३य गवणः ॥ ७३७४ १ २ ०९ ०२a यते अनु वधामससते िन यछ तवम् ।४ १ २ ०९ ०२c स वा ममु साेयम् ॥ ७३८४ १ २ ०९ ०३a ते अाेत कुयाेः े णा शरः ।४ १ २ ०९ ०३c बा शूर राधसा ॥ ७३९४ १ २ १० ०१a अा वेता िन षीदतेमभ गायत ।४ १ २ १० ०१c सखाय ताेमवाहसः ॥ ७४०४ १ २ १० ०२a पुतमं पुणामीशानं वायाणाम् ।४ १ २ १० ०२c इँ साेमे सचा सते ॥ ७४१४ १ २ १० ०३a स घा नाे याेग अा भुवस राये स पुरया ।४ १ २ १० ०३c गमाजेभरा स नः ॥ ७४२

sv-kauthuma.pdf 53

॥ सामवेद संहता काैथुम शाखा ॥

४ १ २ ११ ०१a याेगेयाेगे तवतरं वाजेवाजे हवामहे ।४ १ २ ११ ०१c सखाय इमूतये ॥ ७४३४ १ २ ११ ०२a अनु याैकसाे वे तवितं नरम् ।४ १ २ ११ ०२c यं ते पूव पता वे ॥ ७४४४ १ २ ११ ०३a अा घा गमद वसहणीभितभः ।४ १ २ ११ ०३c वाजेभप नाे हवम् ॥ ७४५४ १ २ १२ ०१a इ सतेषु साेमेषु तं पुनीष उयम् ।४ १ २ १२ ०१c वदे वृधय दय महाँ ह षः ॥ ७४६४ १ २ १२ ०२a स थमे याेमिन देवानाँ सदने वृधः ।४ १ २ १२ ०२c सपारः सवतमः समसजत् ॥ ७४७४ १ २ १२ ०३a तमु वे वाजसातय इं भराय शणम् ।४ १ २ १२ ०३c भवा नः से अतमः सखा वृधे ॥ ७४८४ १ २ १३ ०१a एना वाे अं नमसाेजाे नपातमा वे ।४ १ २ १३ ०१c यं चेितमरित ववरं वय दतूममृतम् ॥ ७४९४ १ २ १३ ०२a स याेजते अषा वभाेजसा स दुववातः ।४ १ २ १३ ०२c सा यः सशमी वसूनां देवँ राधाे जनानाम् ॥ ७५०४ १ २ १४ ०१a यु अदयाययू३छती दुहता दवः ।४ १ २ १४ ०१c अपाे मही वृणुते चषा तमाे याेितकृणाेित सूनर ॥ ७५१४ १ २ १४ ०२a उदुयाः सृजते सूयः सचा उमचवत् ।४ १ २ १४ ०२c तवेदषुाे युष सूयय च सं भेन गमेमह ॥ ७५२४ १ २ १५ ०१a इमा उ वां दवय उा हवते अना ।४ १ २ १५ ०१c अयं वामेऽवसे शचीवसू वशंवशँ ह गछथः ॥ ७५३४ १ २ १५ ०२a युवं चं ददथुभाेजनं नरा चाेदेथाँ सूनृतावते ।४ १ २ १५ ०२c अवाथँ समनसा िन यछतं पबतँ साेयं मधु ॥ ७५४४ १ २ १६ ०१a अय ामनु ुतँ शं ददुेु अयः ।४ १ २ १६ ०१c पयः सहसामृषम् ॥ ७५५४ १ २ १६ ०२a अयँ सूय इवाेपगयँ सराँस धावित ।४ १ २ १६ ०२c स वत अा दवम् ॥ ७५६४ १ २ १६ ०३a अयं वािन ितित पुनानाे भुवनाेपर ।

54 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

४ १ २ १६ ०३c साेमाे देवाे न सूयः ॥ ७५७४ १ २ १७ ०१a एष ेन जना देवाे देवेयः सतः ।४ १ २ १७ ०१c हरः पवे अषित ॥ ७५८४ १ २ १७ ०२a एष ेन मना देवाे देवेयपर ।४ १ २ १७ ०२c कववेण वावृधे ॥ ७५९४ १ २ १७ ०३a दहुानः मपयः पवे पर षयसे ।४ १ २ १७ ०३c दं देवाँ अजीजनः ॥ ७६०४ १ २ १८ ०१a उप शापतथुषाे भयसमा धेह शवे ।४ १ २ १८ ०१c पवमान वदा रयम् ॥ ७६१४ १ २ १८ ०२a उषाे षु जातमुरं गाेभभं परकृतम् ।४ १ २ १८ ०२c इदुं देवा अयासषुः ॥ ७६२४ १ २ १८ ०३a उपाै गायता नरः पवमानायेदवे ।४ १ २ १८ ०३c अभ देवाँ इयते ॥ ७६३४ १ २ १९ ०१a साेमासाे वपताेऽपाे नयत ऊमयः ।४ १ २ १९ ०१c वनािन महषा इव ॥ ७६४४ १ २ १९ ०२a अभ ाेणािन बवः शा ऋतय धारया ।४ १ २ १९ ०२c वाजं गाेमतमरन् ॥ ७६५४ १ २ १९ ०३a सता इाय वायवे वणाय मः ।४ १ २ १९ ०३c साेमा अषत वणवे ॥ ७६६४ १ २ २० ०१a साेम देववीतये सधुन पये अणसा ।४ १ २ २० ०१c अँशाेः पयसा मदराे न जागृवरछा काेशं मधुुतम् ॥ ७६७४ १ २ २० ०२a अा हयताे अजुनाे अके अयत यः सूनुन मयः ।४ १ २ २० ०२c तमी हवयपसाे यथा रथं नदवा गभयाेः ॥ ७६८४ १ २ २१ ०१a साेमासाे मदयुतः वसे नाे मघाेनाम् ।४ १ २ २१ ०१c सता वदथे अमुः ॥ ७६९४ १ २ २१ ०२a अाद हँसाे यथा गणं वयावीवशितम् ।४ १ २ २१ ०२c अयाे न गाेभरयते ॥ ७७०४ १ २ २१ ०३a अादं ितय याेषणाे हर हवयभः ।४ १ २ २१ ०३c इदुमाय पीतये ॥ ७७१

sv-kauthuma.pdf 55

॥ सामवेद संहता काैथुम शाखा ॥

४ १ २ २२ ०१a अया पवव देवयु रेभपवं पयेष वतः ।४ १ २ २२ ०१c मधाेधारा असृत ॥ ७७२४ १ २ २२ ०२a पवते हयताे हररित राँस रँा ।४ १ २ २२ ०२c अयष ताेतृयाे वीरवशः ॥ ७७३४ १ २ २२ ०३a सवानायाधसाे मताे न व तचः ।४ १ २ २२ ०३c अप ानमराधसँ हता मखं न भृगवः ॥ ७७४

तीय पाठकः । थमाेऽधः४ २ १ ०१ ०१a पवव वाचाे अयः साेम चाभितभः ।४ २ १ ०१ ०१c अभ वािन काया ॥ ७७५४ २ १ ०१ ०२a वँ समुया अपाेऽयाे वाच ईरयन् ।४ २ १ ०१ ०२c पवव वचषणे ॥ ७७६४ २ १ ०१ ०३a तयेमा भुवना कवे महे साेम तथरे ।४ २ १ ०१ ०३c तयं धावत धेनवः ॥ ७७७४ २ १ ०२ ०१a पववेदाे वृषा सतः कृधी नाे यशसाे जने ।४ २ १ ०२ ०१c वा अप षाे जह ॥ ७७८४ २ १ ०२ ०२a यय ते सये वयँ सासाम पृतयतः ।४ २ १ ०२ ०२c तवेदाे ु उमे ॥ ७७९४ २ १ ०२ ०३a या ते भीमायायुधा ितमािन सत धूवणे ।४ २ १ ०२ ०३c रा समय नाे िनदः ॥ ७८०४ २ १ ०३ ०१a वृषा साेम ुमाँ अस वृषा देव वृषतः ।४ २ १ ०३ ०१c वृषा धमाण दषे ॥ ७८१४ २ १ ०३ ०२a वृणते वृयँ शवाे वृषा वनं वृषा सतः ।४ २ १ ०३ ०२c स वं वृषवृषेदस ॥ ७८२४ २ १ ०३ ०३a अाे न चदाे वृषा सं गा इदाे समवतः ।४ २ १ ०३ ०३c व नाे राये दरुाे वृध ॥ ७८३४ २ १ ०४ ०१a वृषा स भानुना ुमतं वा हवामहे ।४ २ १ ०४ ०१c पवमान वशम् ॥ ७८४४ २ १ ०४ ०२a यदः परशयसे ममृयमान अायुभः ।४ २ १ ०४ ०२c ाेणे सधथमषे ॥ ७८५४ २ १ ०४ ०३a अा पवव सवीय मदमानः वायुध ।

56 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

४ २ १ ०४ ०३c इहाे वदवा गह ॥ ७८६४ २ १ ०५ ०१a पवमानय ते वयं पवमयुदतः ।४ २ १ ०५ ०१c सखवमा वृणीमहे ॥ ७८७४ २ १ ०५ ०२a ये ते पवमूमयाेऽभरत धारया ।४ २ १ ०५ ०२c तेभनः साेम मृडय ॥ ७८८४ २ १ ०५ ०३a स नः पुनान अा भर रयं वीरवतीमषम्४ २ १ ०५ ०३c ईशानः साेम वतः ॥ ७८९४ २ १ ०६ ०१a अं दतूं वृणीमहे हाेतारं ववेदसम् ।४ २ १ ०६ ०१c अय यय सतम् ॥ ७९०४ २ १ ०६ ०२a अम हवीमभः सदा हवत वपितम् ।४ २ १ ०६ ०२c हयवाहं पुयम् ॥ ७९१४ २ १ ०६ ०३a अे देवाँ इहा वह जानाे वृबहषे ।४ २ १ ०६ ०३c अस हाेता न ईडः ॥ ७९२४ २ १ ०७ ०१a मं वयँ हवामहे वणँ साेमपीतये ।४ २ १ ०७ ०१c य जाता पूतदसा ॥ ७९३४ २ १ ०७ ०२a ऋतेन यावृतावृधावृतय याेितषपती ।४ २ १ ०७ ०२c ता मावणा वे ॥ ७९४४ २ १ ०७ ०३a वणः ावता भुवाे वाभितभः ।४ २ १ ०७ ०३c करतां नः सराधसः ॥ ७९५४ २ १ ०८ ०१a इमाथनाे बृहदमके भरक णः ।४ २ १ ०८ ०१c इं वाणीरनूषत ॥ ७९६४ २ १ ०८ ०२a इ इयाेः सचा स अा वचाेयुजा ।४ २ १ ०८ ०२c इाे वी हरययः ॥ ७९७४ २ १ ०८ ०३a इ वाजेषु नाेऽव सहधनेषु च ।४ २ १ ०८ ०३c उ उाभितभः ॥ ७९८४ २ १ ०८ ०४a इाे दधाय चस अा सूय राेहयव ।४ २ १ ०८ ०४c व गाेभरमैरयत् ॥ ७९९४ २ १ ०९ ०१a इे अा नमाे बृहसवृमेरयामहे ।४ २ १ ०९ ०१c धया धेना अवयवः ॥ ८००

sv-kauthuma.pdf 57

॥ सामवेद संहता काैथुम शाखा ॥

४ २ १ ०९ ०२a ता ह शत ईडत इथा वास ऊतये ।४ २ १ ०९ ०२c सबाधाे वाजसातये ॥ ८०१४ २ १ ०९ ०३a ता वां गीभवपयुवः यवताे हवामहे ।४ २ १ ०९ ०३c मेधसाता सिनयवः ॥ ८०२४ २ १ १० ०१a वृषा पवव धारया मवते च मसरः ।४ २ १ १० ०१c दा दधान अाेजसा ॥ ८०३४ २ १ १० ०२a तं वा धारमाेयाे३ः पवमान वशम् ।४ २ १ १० ०२c हवे वाजेषु वाजनम् ॥ ८०४४ २ १ १० ०३a अया चाे वपानया हरः पवव धारया ।४ २ १ १० ०३c युजं वाजेषु चाेदय ॥ ८०५४ २ १ ११ ०१a वृषा शाेणाे अभकिनदा नदयेष पृथवीमुत ाम् ।४ २ १ ११ ०१c इयेव वरा व अाजाै चाेदयषस वाचमेमाम् ॥

८०६४ २ १ ११ ०२a रसायः पयसा पवमान ईरयेष मधुमतमँशम् ।४ २ १ ११ ०२c पवमान सतिनमेष कृवाय साेम परषयमानः ॥

८०७४ २ १ ११ ०३a एवा पवव मदराे मदायाेदाभय नमयवधम् ।४ २ १ ११ ०३c पर वण भरमाणाे शतं गयुनाे अष पर साेम सः ॥

८०८४ २ १ १२ ०१a वाम हवामहे साताै वाजय कारवः ।४ २ १ १२ ०१c वां वृेव सपितं नरवां कााववतः ॥ ८०९४ २ १ १२ ०२a स वं न वहत धृणुया मह तवानाे अवः ।४ २ १ १२ ०२c गामँ रयम सं कर सा वाजं न जयुषे ॥ ८१०४ २ १ १३ ०१a अभ वः सराधसममच यथा वदे ।४ २ १ १३ ०१c याे जरतृयाे मघवा पुवसः सहेणेव शित ॥ ८११४ २ १ १३ ०२a शतानीकेव जगाित धृणुया हत वृाण दाशषे ।४ २ १ १३ ०२c गरेरव रसा अय पवरे दाण पुभाेजसः ॥ ८१२४ २ १ १४ ०१a वामदा ाे नराेऽपीयवूणयः ।४ २ १ १४ ०१c स इ ताेमवाहस इह ुयुप वसरमा गह ॥ ८१३

58 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

४ २ १ १४ ०२a मवा सशहरवतमीमहे वया भूषत वेधसः ।४ २ १ १४ ०२c तव वाँयुपमायुय सतेव गवणः ॥ ८१४४ २ १ १५ ०१a यते मदाे वरेयतेना पववाधसा ।४ २ १ १५ ०१c देवावीरघशँसहा ॥ ८१५४ २ १ १५ ०२a जवृममियँ सवाजं दवेदवे ।४ २ १ १५ ०२c गाेषाितरसा अस ॥ ८१६४ २ १ १५ ०३a साे अषाे भुवः सूपथाभन धेनुभ ।४ २ १ १५ ०३c सीदं ेनाे न याेिनमा ॥ ८१७४ २ १ १६ ०१a अयं पूषा रयभगः साेमः पुनानाे अषित ।४ २ १ १६ ०१c पितवय भूमनाे ययाेदसी उभे ॥ ८१८४ २ १ १६ ०२a समु या अनूषत गावाे मदाय घृवयः ।४ २ १ १६ ०२c साेमासः कृवते पथः पवमानास इदवः ॥ ८१९४ २ १ १६ ०३a य अाेजतमा भर पवमान वायम् ।४ २ १ १६ ०३c यः प चषणीरभ रयं येन वनामहे ॥ ८२०४ २ १ १७ ०१a वृषा मतीनां पवते वचणः साेमाे अां तरताेषसां दवः ।४ २ १ १७ ०१c ाणा सधूनां कलशाँ अचददय हाावशनीषभः

॥ ८२१४ २ १ १७ ०२a मनीषभः पवते पूयः कवनृभयतः पर काेशाँ असयदत्

।४ २ १ १७ ०२c ितय नाम जनयधु रय वायूँ सयाय वधयन्

॥ ८२२४ २ १ १७ ०३a अयं पुनान उषसाे अराेचयदयँ सधुयाे अभवदु लाेककृत् ।४ २ १ १७ ०३c अयं िः स ददुहुान अाशरँ साेमाे दे पवते चा मसरः

॥ ८२३४ २ १ १८ ०१a एवा स वीरयुरेवा शूर उत थरह् ।४ २ १ १८ ०१c एवा ते रायं मनः ॥ ८२४४ २ १ १८ ०२a एवा रािततवीमघ वेभधाय धातृभः ।४ २ १ १८ ०२c अधा चद नः सचा ॥ ८२५४ २ १ १८ ०३a माे षु ेव तदयुभुवाे वाजानां पते ।४ २ १ १८ ०३c मवा सतय गाेमतः ॥ ८२६

sv-kauthuma.pdf 59

॥ सामवेद संहता काैथुम शाखा ॥

४ २ १ १९ ०१a इं वा अवीवृधसमुयचसं गरः ।४ २ १ १९ ०१c रथीतमँ रथीनां वाजानाँ सपितं पितम् ॥ ८२७४ २ १ १९ ०२a सये त इ वाजनाे मा भेम शवसपते ।४ २ १ १९ ०२c वामभ नाेनुमाे जेतारमपराजतम् ॥ ८२८४ २ १ १९ ०३a पूवीरय रातयाे न व दययूतयः ।४ २ १ १९ ०३c यदा वाजय गाेमत ताेतृयाे मँहते मघम् ॥ ८२९

तीय पाठकः । तीयाेऽधः४ २ २ ०१ ०१a एत असृमदवतरः पवमाशवः ।४ २ २ ०१ ०१c वायभ साैभगा ॥ ८३०४ २ २ ०१ ०२a वताे दुरता पु सगा ताेकाय वाजनः ।४ २ २ ०१ ०२c ना कृवताे अवतः ॥ ८३१४ २ २ ०१ ०३a कृवताे वरवाे गवेऽयषत सुितम् ।४ २ २ ०१ ०३c इडामयँ संयतम् ॥ ८३२४ २ २ ०२ ०१a राजा मेधाभरयते पवमानाे मनावध ।४ २ २ ०२ ०१c अतरेण यातवे ॥ ८३३४ २ २ ०२ ०२a अा नः साेम सहाे जुवाे पं न वचसे भर ।४ २ २ ०२ ०२c सवाणाे देववीतये ॥ ८३४४ २ २ ०२ ०३a अा न इदाे शतवनं गवां पाेषँ वम् ।४ २ २ ०२ ०३c वहा भगमूतये ॥ ८३५४ २ २ ०३ ०१a तं वा नृणािन बतँ सधथेषु महाे दवः ।४ २ २ ०३ ०१c चाँ सकृययेमहे ॥ ८३६४ २ २ ०३ ०२a संवृधृणुमुयं महामहतं मदम् ।४ २ २ ०३ ०२c शतं पुराे णम् ॥ ८३७४ २ २ ०३ ०३a अतवा रयरययाजानँ सताे दवः ।४ २ २ ०३ ०३c सपणाे अयथी भरत् ॥ ८३८४ २ २ ०३ ०४a अधा हवान इयं यायाे महवमानशे ।४ २ २ ०३ ०४c अभकृचषणः ॥ ८३९४ २ २ ०३ ०५a वा इवशे साधारणँ रजतरम् ।४ २ २ ०३ ०५c गाेपामृतय वभरत् ॥ ८४०

60 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

४ २ २ ०४ ०१a इषे पवव धारया मृयमानाे मनीषभः ।४ २ २ ०४ ०१c इदाे चाभ गा इह ॥ ८४१४ २ २ ०४ ०२a पुनानाे वरवकृयूज जनाय गवणः ।४ २ २ ०४ ०२c हरे सृजान अाशरम् ॥ ८४२४ २ २ ०४ ०३a पुनानाे देववीतय इय याह िनकृतम् ।४ २ २ ०४ ०३c ुतानाे वाजभहतः ॥ ८४३४ २ २ ०५ ०१a अनाः समयते कवगृहपितयुवा ।४ २ २ ०५ ०१c हयवाुायः ॥ ८४४४ २ २ ०५ ०२a यवामे हवपितदूतं देव सपयित ।४ २ २ ०५ ०२c तय ावता भव ॥ ८४५४ २ २ ०५ ०३a याे अं देववीतये हवाँ अाववासित ।४ २ २ ०५ ०३c तै पावक मृडय ॥ ८४६४ २ २ ०६ ०१a मँ वे पूतदं वणं च रशादसम् ।४ २ २ ०६ ०१c धयं घृताची साधता ॥ ८४७४ २ २ ०६ ०२a ऋतेन मावणावृतावृधावृतपृशा ।४ २ २ ०६ ०२c तं बृहतमाशाथे ॥ ८४८४ २ २ ०६ ०३a कवी नाे मावणा तवजाता उया ।४ २ २ ०६ ०३c दं दधाते अपसम् ॥ ८४९४ २ २ ०७ ०१a इेण सँ ह से समानाे अबयुषा ।४ २ २ ०७ ०१c मदू समानवसा ॥ ८५०४ २ २ ०७ ०२a अादह वधामनु पुनगभवमेररे ।४ २ २ ०७ ०२c दधाना नाम ययम् ॥ ८५१४ २ २ ०७ ०३a वीड चदाजभगुहा चद विभः ।४ २ २ ०७ ०३c अवद उया अनु ॥ ८५२४ २ २ ०८ ०१a ता वे ययाेरदं पे वं पुरा कृतम् ।४ २ २ ०८ ०१c इाी न मधतः ॥ ८५३४ २ २ ०८ ०२a उा वघिनना मृध इाी हवामहे ।४ २ २ ०८ ०२c ता नाे मृडात ईशे ॥ ८५४४ २ २ ०८ ०३a हथाे वृायाया हथाे दासािन सपती ।४ २ २ ०८ ०३c हथाे वा अप षः ॥ ८५५

sv-kauthuma.pdf 61

॥ सामवेद संहता काैथुम शाखा ॥

४ २ २ ०९ ०१a अभ साेमास अायवः पवते मं मदम् ।४ २ २ ०९ ०१c समुयाध वपे मनीषणाे मसरासाे मदयुतः ॥ ८५६४ २ २ ०९ ०२a तरसमुं पवमान ऊमणा राजा देव ऋतं बृहत् ।४ २ २ ०९ ०२c अषा मय वणय धमणा हवान ऋतं बृहत् ॥ ८५७४ २ २ ०९ ०३a नृभयेमाणाे हयताे वचणाे राजा देवः समुः ॥ ८५८४ २ २ १० ०१a िताे वाच ईरयित विऋ तय धीितं णाे मनीषाम् ।४ २ २ १० ०१c गावाे यत गाेपितं पृछमानाः साेमं यत मतयाे वावशानाः

॥ ८५९४ २ २ १० ०२a साेमं गावाे धेनवाे वावशानाः साेमं वा मितभः पृछमानाः

।४ २ २ १० ०२c साेमः सत ऋयते पूयमानः साेमे अकाुभः सं नवते ॥

८६०४ २ २ १० ०३a एवा नः साेम परषयमान अा पवव पूयमानः वत ।४ २ २ १० ०३c इमा वश बृहता मदेन वधया वाचं जनया पुरधम् ॥

८६१४ २ २ ११ ०१a याव इ ते शतँशतं भूमीत युः ।४ २ २ ११ ०१c न वा वसहँ सया अनु न जातम राेदसी ॥ ८६२४ २ २ ११ ०२a अा पाथ महना वृया वृषवा शव शवसा ।४ २ २ ११ ०२c अाँ अव मघवगाेमित जे वाभितभः ॥ ८६३४ २ २ १२ ०१a वयं घ वा सतावत अापाे न वृबहषः ।४ २ २ १२ ०१c पवय वणेषु वृहपर ताेतार अासते ॥ ८६४४ २ २ १२ ०२a वरत वा सते नराे वसाे िनरेक उथनः ।४ २ २ १२ ०२c कदा सतं तृषाण अाेक अा गम इ वदव वँसगः ॥ ८६५४ २ २ १२ ०३a कवेभधृणवा धृषाजं दष सहणम् ।४ २ २ १२ ०३c पशपं मघववचषणे मू गाेमतमीमहे ॥ ८६६४ २ २ १३ ०१a तरणरसषासित वाजं पुरया युजा ।४ २ २ १३ ०१c अा व इं पुतं नमे गरा नेमं तेव सवम् ॥ ८६७४ २ २ १३ ०२a न दुुितवणाेदेषु शयते न ेधतँ रयनशत् ।४ २ २ १३ ०२c सशरघवं तयं मावते देणं यपाये दव ॥ ८६८

62 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

४ २ २ १४ ०१a िताे वाच उदरते गावाे ममत धेनवः ।४ २ २ १४ ०१c हररेित किनदत् ॥ ८६९४ २ २ १४ ०२a अभ ीरनूषत यऋ तय मातरः ।४ २ २ १४ ०२c मजयतीदवः शशम् ॥ ८७०४ २ २ १४ ०३a रायः समुाँतराेऽयँ साेम वतः ।४ २ २ १४ ०३c अा पवव सहणः ॥ ८७१४ २ २ १५ ०१a सतासाे मधुममाः साेमा इाय मदनः ।४ २ २ १५ ०१c पववताे अरं देवागछत वाे मदाः ॥ ८७२४ २ २ १५ ०२a इदुराय पवत इित देवासाे अवन् ।४ २ २ १५ ०२c वाचपितमखयते वयेशान अाेजसाः ॥ ८७३४ २ २ १५ ०३a सहधारः पवते समुाे वाचमीयः ।४ २ २ १५ ०३c साेमपती रयीणाँ सखेय दवेदवे ॥ ८७४४ २ २ १६ ०१a पवं ते वततं णपते भुगााण पयेष वतः ।४ २ २ १६ ०१c अततनून तदामाे अते तास इहतः सं तदाशत ॥

८७५४ २ २ १६ ०२a तपाेपवं वततं दवपदेऽचताे अय ततवाे यथरन् ।४ २ २ १६ ०२c अवयय पवीतारमाशवाे दवः पृमध राेहत तेजसा ॥

८७६४ २ २ १६ ०३a अचदषुसः पृरय उा ममेित भुवनेषु वाजयुः ।४ २ २ १६ ०३c मायावनाे ममरे अय मायया नृचसः पतराे गभमा दधुः

॥ ८७७४ २ २ १७ ०१a मँहाय गायत ऋताे बृहते शशाेचषे ।४ २ २ १७ ०१c उपततासाे अये ॥ ८७८४ २ २ १७ ०२a अा वँसते मघवा वीरवशः समाे ुयातः ।४ २ २ १७ ०२c कुवाे अय समितभवीययछा वाजेभरागमत् ॥ ८७९४ २ २ १८ ०१a तं ते मदं गृणीमस वृषणं पृ सासहम् ।४ २ २ १८ ०१c उ लाेककृमवाे हरयम् ॥ ८८०४ २ २ १८ ०२a येन याेतीयायवे मनवे च ववेदथ ।४ २ २ १८ ०२c मदानाे अय बहषाे व राजस ॥ ८८१

sv-kauthuma.pdf 63

॥ सामवेद संहता काैथुम शाखा ॥

४ २ २ १८ ०३a तदा च उथनाेऽनु ुवत पूवथा ।४ २ २ १८ ०३c वृषपीरपाे जया दवेदवे ॥ ८८२४ २ २ १९ ०१a ुधी हवं ितरा इ यवा सपयित ।४ २ २ १९ ०१c सवीयय गाेमताे रायपूध महाँ अस ॥ ८८३४ २ २ १९ ०२a यत इ नवीयसीं गरं मामजीजनत् ।४ २ २ १९ ०२c चकवनसं धयं ामृतय पयुषीम् ॥ ८८४४ २ २ १९ ०३a तमु वाम यं गर इमुथािन वावृधुः ।४ २ २ १९ ०३c पुयय नाैया सषासताे वनामहे ॥ ८८५

तृतीय पाठकः । थमाेऽधः४ ३ १ ०१ ०१a त अानीः पवमान धेनवाे दया असृपयसा धरमण

।४ ३ १ ०१ ०१c ातराथावरते असृत ये वा मृजयृषषाण वेधसः

॥ ८८६४ ३ १ ०१ ०२a उभयतः पवमानय रमयाे वय सतः पर यत केतवः ।४ ३ १ ०१ ०२c यद पवे अध मृयते हरः सा िन याेनाै कलशेषु सीदित

॥ ८८७४ ३ १ ०१ ०३a वा धामािन वच ऋवसः भाेे सतः पर यत

केतवः ।४ ३ १ ०१ ०३c यानशी पवसे साेम धमणा पितवय भुवनय राजस ॥

८८८४ ३ १ ०२ ०१a पवमानाे अजीजनवं न तयतम् ।४ ३ १ ०२ ०१c याेितवैानरं बृहत् ॥ ८८९४ ३ १ ०२ ०२a पवमान रसतव मदाे राजदुनः ।४ ३ १ ०२ ०२c व वारमयमषित ॥ ८९०४ ३ १ ०२ ०३a पवमानय ते रसाे दाे व राजित ुमान् ।४ ३ १ ०२ ०३c याेितवँ वशे ॥ ८९१४ ३ १ ०३ ०१a यावाे न भूणयवेषा अयासाे अमुः ।४ ३ १ ०३ ०१c तः कृणामप वचम् ॥ ८९२४ ३ १ ०३ ०२a सवतय मनामहेऽित सेतं दरुायम् ।४ ३ १ ०३ ०२c सााम दयुमतम् ॥ ८९३

64 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

४ ३ १ ०३ ०३a वे वृेरव वनः पवमानय शणः ।४ ३ १ ०३ ०३c चरत वुताे दव ॥ ८९४४ ३ १ ०३ ०४a अा पवव महीमषं गाेमददाे हरयवत् ।४ ३ १ ०३ ०४c अवसाेम वीरवत् ॥ ८९५४ ३ १ ०३ ०५a पवव वचषण अा मही राेदसी पृण ।४ ३ १ ०३ ०५c उषाः सूयाे न रमभः ॥ ८९६४ ३ १ ०३ ०६a पर नः शमयया धारया साेम वतः ।४ ३ १ ०३ ०६c सरा रसेव वपम् ॥ ८९७४ ३ १ ०४ ०१a अाशरष बृहते पर येण धाा ।४ ३ १ ०४ ०१c य देवा इित वन् ॥ ८९८४ ३ १ ०४ ०२a परकृविनकृतं जनाय यातयषः ।४ ३ १ ०४ ०२c वृं दवः पर व ॥ ८९९४ ३ १ ०४ ०३a अयँ स याे दवपर रघुयामा पव अा ।४ ३ १ ०४ ०३c सधाेमा यरत् ॥ ९००४ ३ १ ०४ ०४a सत एित पव अा वषं दधान अाेजसा ।४ ३ १ ०४ ०४c वचाणाे वराेचयन् ॥ ९०१४ ३ १ ०४ ०५a अाववासपरावताे अथाे अवावतः सतः ।४ ३ १ ०४ ०५c इाय सयते मधु ॥ ९०२४ ३ १ ०४ ००a समीचीना अनूषत हर हवयभः ।४ ३ १ ०४ ००c इदुमाय पीतये ॥ ९०३४ ३ १ ०५ ०१a हवत सूरमुयः वसाराे जामयपितम् ।४ ३ १ ०५ ०१c महामदुं महीयुवः ॥ ९०४४ ३ १ ०५ ०२a पवमान चाचा देवाे देवेयः सतः ।४ ३ १ ०५ ०२c वा वसूया वश ॥ ९०५४ ३ १ ०५ ०३a अा पवमान सुितं वृं देवेयाे दवुः ।४ ३ १ ०५ ०३c इषे पवव संयतम् ॥ ९०६४ ३ १ ०६ ०१a जनय गाेपा अजिन जागृवरः सदः सवताय नयसे

।४ ३ १ ०६ ०१c घृततीकाे बृहता दवपृषा ुम भाित भरतेयः शचः ॥

९०७

sv-kauthuma.pdf 65

॥ सामवेद संहता काैथुम शाखा ॥

४ ३ १ ०६ ०२a वामे अरसाे गुहा हतमववदछयाणं वनेवने ।४ ३ १ ०६ ०२c स जायसे मयमानः सहाे महवामाः सहसपुमरः ॥

९०८४ ३ १ ०६ ०३a यय केतं थमं पुराेहतमं नरषधथे समधते ।४ ३ १ ०६ ०३c इेण देवैः सरथँ स बहष सीद हाेता यजथाय सतः

॥ ९०९४ ३ १ ०७ ०१a अयं वां मावणा सतः साेम ऋतावृधा ।४ ३ १ ०७ ०१c ममेदह ुतँ हवम् ॥ ९१०४ ३ १ ०७ ०२a राजानावनभहा वे सदयुमे ।४ ३ १ ०७ ०२c सहथूण अाशाते ॥ ९११४ ३ १ ०७ ०३a ता साजा घृतासती अादया दानुनपती ।४ ३ १ ०७ ०३c सचेते अनवरम् ॥ ९१२४ ३ १ ०८ ०१a इाे दधीचाे अथभवृायितकुतः ।४ ३ १ ०८ ०१c जघान नवतीनव ॥ ९१३४ ३ १ ०८ ०२a इछय यछरः पवतेवपतम् ।४ ३ १ ०८ ०२c तदछयणावित ॥ ९१४४ ३ १ ०८ ०३a अाह गाेरमवत नाम वुरपीयम् ।४ ३ १ ०८ ०३c इथा चमसाे गृहे ॥ ९१५४ ३ १ ०९ ०१a इयं वामय मन इाी पूयतितः ।४ ३ १ ०९ ०१c अाृरवाजिन ॥ ९१६४ ३ १ ०९ ०२a णुतं जरतहवमाी वनतं गरः ।४ ३ १ ०९ ०२c ईशाना पयतं धयः ॥ ९१७४ ३ १ ०९ ०३a मा पापवाय नाे नरेाी माभशतये ।४ ३ १ ०९ ०३c मा नाे ररधतं िनदे ॥ ९१८४ ३ १ १० ०१a पवव दसाधनाे देवेयः पीतये हरे ।४ ३ १ १० ०१c माे वायवे मदः ॥ ९१९४ ३ १ १० ०२a सं देवैः शाेभते वृषा कवयाेनावध यः ।४ ३ १ १० ०२c पवमानाे अदायः ॥ ९२०४ ३ १ १० ०३a पवमान धया हताे३ऽभ याेिनं किनदत् ।४ ३ १ १० ०३c धमणा वायुमाहः ॥ ९२१

66 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

४ ३ १ ११ ०१a तवाहँ साेम रारण सय इदाे दवेदवे ।४ ३ १ ११ ०१c पुण बाे िन चरत मामव परधी रित ताँइह ॥ ९२२४ ३ १ ११ ०२a तवाहं नमुत साेम ते दवा दहुानाे ब ऊधिन ।४ ३ १ ११ ०२c घृणा तपतमित सूय परः शकुना इव पिम ॥ ९२३४ ३ १ १२ ०१a पुनानाे अमीदभ वा मृधाे वचषणः ।४ ३ १ १२ ०१c शत वं धीितभः ॥ ९२४४ ३ १ १२ ०२a अा याेिनमणाे हमदं वृषा सतम् ।४ ३ १ १२ ०२c वे सदस सीदत ॥ ९२५४ ३ १ १२ ०३a नू नाे रयं महामदाेऽयँ साेम वतः ।४ ३ १ १२ ०३c अा पवव सहणम् ॥ ९२६४ ३ १ १३ ०१a पबा साेमम मदत वा यं ते सषाव हयाः ।४ ३ १ १३ ०१c साेतबायाँ सयताे नावा ॥ ९२७४ ३ १ १३ ०२a यते मदाे युयारत येन वृाण हय हँस ।४ ३ १ १३ ०२c स वाम भूवसाे ममु ॥ ९२८४ ३ १ १३ ०३a बाेधा स मे मघववाचमेमां यां ते वसाे अचित शतम् ।४ ३ १ १३ ०३c इमा सधमादे जुषव ॥ ९२९४ ३ १ १४ ०१a वाः पृतना अभभूतरं नरः सजूततरं जजनु राजसे

।४ ३ १ १४ ०१c वे वरे थेमयामुरमुताेमाेजं तरसं तरवनम् ॥ ९३०४ ३ १ १४ ०२a नेमं नमत चसा मेषं वा अभवरे ।४ ३ १ १४ ०२c सदतयाे वाे अहाेऽप कणे तरवनः समृभः ॥ ९३१४ ३ १ १४ ०३a समु रेभसाे अवरँ साेमय पीतये ।४ ३ १ १४ ०३c वःपितयद वृधे धृतताे ाेजसा समूितभः ॥ ९३२४ ३ १ १५ ०१a याे राजा चषणीनां याता रथेभरगुः ।४ ३ १ १५ ०१c वासां तता पृतनानां यें याे वृहा गृणे ॥ ९३३४ ३ १ १५ ०२a इं तँ शय पुहवसे यय ता वधर ।४ ३ १ १५ ०२c हतेन वः ित धाय दशताे महां देवाे न सूयः ॥ ९३४४ ३ १ १६ ०१a पर या दवः कववयाँस नयाेहतः ।

sv-kauthuma.pdf 67

॥ सामवेद संहता काैथुम शाखा ॥

४ ३ १ १६ ०१c वानैयाित कवतः ॥ ९३५४ ३ १ १६ ०२a स सूनुमातरा शचजाताे जाते अराेचयत् ।४ ३ १ १६ ०२c महाही ऋतावृधा ॥ ९३६४ ३ १ १६ ०३a याय पयसे जनाय जुाे अहः ।४ ३ १ १६ ०३c वीयष पिनये ॥ ९३७४ ३ १ १७ ०१a वँ ा३ँ दैया पवमान जिनमािन ुममः ।४ ३ १ १७ ०१c अमृतवाय घाेषयन् ॥ ९३८४ ३ १ १७ ०२a येना नववाे दयपाेणुते येन वास अापरे ।४ ३ १ १७ ०२c देवानाँ से अमृतय चाणाे येन वाँयाशत ॥ ९३९४ ३ १ १८ ०१a साेमः पुनान ऊमणायं वारं व धावित ।४ ३ १ १८ ०१c अे वाचः पवमानः किनदत् ॥ ९४०४ ३ १ १८ ०२a धीभमृजत वाजनं वने डतमयवम् ।४ ३ १ १८ ०२c अभ िपृं मतयः समवरन् ॥ ९४१४ ३ १ १८ ०३a असज कलशाँ अभ मीासिन वाजयुः ।४ ३ १ १८ ०३c पुनानाे वाचं जनयसयदत् ॥ ९४२४ ३ १ १९ ०१a साेमः पवते जिनता मतीनां जिनता दवाे जिनता पृथयाः ।४ ३ १ १९ ०१c जिनताेजिनता सूयय जिनतेय जिनताेत वणाेः ॥

९४३४ ३ १ १९ ०२a ा देवानां पदवीः कवीनां ऋषवाणां महषाेमृगाणाम् ।४ ३ १ १९ ०२c येनाे गृाणाँ वधितवनानाँ साेमः पवमयेित रेभन् ॥

९४४४ ३ १ १९ ०३a ावीवपाच ऊम न सधुगर ताेमापवमानाे मनीषाः ।४ ३ १ १९ ०३c अतः पयवृजनेमावराया ितित वृषभाे गाेषु जानन् ॥

९४५४ ३ १ २० ०१a अं वाे वृधतमवराणां पुतमम् ।४ ३ १ २० ०१c अछा ने सहवते ॥ ९४६४ ३ १ २० ०२a अयं यथा न अाभुववा पेव तया ।४ ३ १ २० ०२c अय वा यशवतः ॥ ९४७४ ३ १ २० ०३a अयं वा अभ याेऽदेवेषु पयते ।४ ३ १ २० ०३c अा वाजैप नाे गमत् ॥ ९४८

68 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

४ ३ १ २१ ०१a इमम सतं पब येममय मदम् ।४ ३ १ २१ ०१c शय वायरधारा ऋतय सादने ॥ ९४९४ ३ १ २१ ०२a न कथीतराे हर यद यछसे ।४ ३ १ २१ ०२c न कानु मना न कः व अानशे ॥ ९५०४ ३ १ २१ ०३a इाय नूनमचताेथािन च वीतन ।४ ३ १ २१ ०३c सता अमसरदवाे यें नमयता सहः ॥ ९५१४ ३ १ २२ ०१a इ जुषव वहा याह शूर हरह ।४ ३ १ २२ ०१c पबा सतय मितन मधाेकानामदाय ॥ ९५२४ ३ १ २२ ०२a इ जठरं नयं न पृणव मधाेदवाे न ।४ ३ १ २२ ०२c अय सतय वा३नाेप वा मदाः सवाचाे अथुः ॥ ९५३४ ३ १ २२ ०३a इतराषामाे न जघान वृं यितन ।४ ३ १ २२ ०३c बभेद वलं भृगुन ससाहे शूदे साेमय ॥ ९५४

तृतीय पाठकः । तीयाेऽधः४ ३ २ ०१ ०१a गाेवपवव वसवरयवेताेधा इदाे भुवनेवपतः ।४ ३ २ ०१ ०१c वँ सवीराे अस साेम ववं वा नर उप गरेम अासते

॥ ९५५४ ३ २ ०१ ०२a वं नृचा अस साेम वतः पवमान वृषभ ता व धावस

।४ ३ २ ०१ ०२c स नः पवव वसमरयवयँ याम भुवनेषु जीवसे ॥

९५६४ ३ २ ०१ ०३a ईशान इमा भुवनािन ईयसे युजान इदाे हरतः सपयः ।४ ३ २ ०१ ०३c ताते रत मधुमतृं पयतव ते साेम ितत कृयः ॥

९५७४ ३ २ ०२ ०१a पवमानय वव ते सगा असृत ।४ ३ २ ०२ ०१c सूययेव न रमयः ॥ ९५८४ ३ २ ०२ ०२a केतं कृवं दवपर वा पायषस ।४ ३ २ ०२ ०२c समुः साेम पवसे ॥ ९५९४ ३ २ ०२ ०३a जानाे वाचमयस पवमान वधमण ।४ ३ २ ०२ ०३c दं देवाे न सूयः ॥ ९६०

sv-kauthuma.pdf 69

॥ सामवेद संहता काैथुम शाखा ॥

४ ३ २ ०३ ०१a साेमासाे अधवषुः पवमानास इदवः ।४ ३ २ ०३ ०१c ीणाना अस वृते ॥ ९६१४ ३ २ ०३ ०२a अभ गावाे अधवषुरापाे न वता यतीः ।४ ३ २ ०३ ०२c पुनाना इमाशत ॥ ९६२४ ३ २ ०३ ०३a पवमान धवस साेमेाय मादनः ।४ ३ २ ०३ ०३c नृभयताे व नीयसे ॥ ९६३४ ३ २ ०३ ०४a इदाे यदभः सतः पवं परदयसे ।४ ३ २ ०३ ०४c अरमय धाे ॥ ९६४४ ३ २ ०३ ०५a वँ साेम नृमादनः पवव चषणीधृितः ।४ ३ २ ०३ ०५c सयाे अनुमाः ॥ ९६५४ ३ २ ०३ ०६a पवव वृहतम उथेभरनुमाः ।४ ३ २ ०३ ०६c शचः पावकाे अतुः ॥ ९६६४ ३ २ ०३ ०७a शचः पावक उयते साेमः सतः स मधुमान् ।४ ३ २ ०३ ०७c देवावीरघशँसहा ॥ ९६७४ ३ २ ०४ ०१a कवदेववीतयेऽया वारेभरयत ।४ ३ २ ०४ ०१c साावा अभ पृधः ॥ ९६८४ ३ २ ०४ ०२a स ह ा जरतृय अा वाजं गाेमतमवित ।४ ३ २ ०४ ०२c पवमानः सहणम् ॥ ९६९४ ३ २ ०४ ०३a पर वािन चेतसा मृयसे पवसे मती ।४ ३ २ ०४ ०३c स नः साेम वाे वदः ॥ ९७०४ ३ २ ०४ ०४a अयष बृहशाे मघवाे वँ रयम् ।४ ३ २ ०४ ०४c इषँ ताेतृय अा भर ॥ ९७१४ ३ २ ०४ ०५a वँ राजेव सताे गरः साेमाववेशथ ।४ ३ २ ०४ ०५c पुनानाे वे अतु ॥ ९७२४ ३ २ ०४ ०६a स विरस दुराे मृयमानाे गभयाेः ।४ ३ २ ०४ ०६c साेममूषु सीदित ॥ ९७३४ ३ २ ०४ ०७a डमखाे न मँहयुः पवँ साेम गछस ।४ ३ २ ०४ ०७c दधताेे सवीयम् ॥ ९७४४ ३ २ ०५ ०१a यवंयवं नाे अधसा पुंपुं पर व ।४ ३ २ ०५ ०१c वा च साेम साैभगा ॥ ९७५

70 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

४ ३ २ ०५ ०२a इदाे यथा तव तवाे यथा ते जातमधसः ।४ ३ २ ०५ ०२c िन बहष ये सदः ॥ ९७६४ ३ २ ०५ ०३a उत नाे गाेवदवपवव साेमाधसा ।४ ३ २ ०५ ०३c मूतमेभरहभः ॥ ९७७४ ३ २ ०५ ०४a याे जनाित न जीयते हत शुमभीय ।४ ३ २ ०५ ०४c स पवव सहजत् ॥ ९७८४ ३ २ ०६ ०१a याते धारा मधुुताेऽसृमद ऊतये ।४ ३ २ ०६ ०१c ताभः पवमासदः ॥ ९७९४ ३ २ ०६ ०२a साे अषेाय पीतये ितराे वाराययया ।४ ३ २ ०६ ०२c सीदृतय याेिनमा ॥ ९८०४ ३ २ ०६ ०३a वँ साेम पर व वादाे अराेयः ।४ ३ २ ०६ ०३c वरवाेवतृं पयः ॥ ९८१४ ३ २ ०७ ०१a तव याे वययेव वुताेेक उषसामवेतयः ।४ ३ २ ०७ ०१c यदाेषधीरभसृाे वनािन च पर वयं चनुषे अमासिन ॥

९८२४ ३ २ ०७ ०२a वाताेपजूत इषताे वशाँ अनु तृषु यदा वेवषितसे ।४ ३ २ ०७ ०२c अा ते यतते रयाे३ यथा पृथधाये अजरय धतः

॥ ९८३४ ३ २ ०७ ०३a मेधाकारं वदथय साधनम हाेतारं परभूतरं मितम् ।४ ३ २ ०७ ०३c वामभय हवषः समानमवां महाे वृणते नायं वत् ॥

९८४४ ३ २ ०८ ०१a पुणा चयवाे नूनं वां वण ।४ ३ २ ०८ ०१c म वँस वाँ समितम् ॥ ९८५४ ३ २ ०८ ०२a ता वाँ सयगाणेषमयाम धाम च ।४ ३ २ ०८ ०२c वयं वां मा याम ॥ ९८६४ ३ २ ०८ ०३a पातं नाे मा पायुभत ायेथाँ साा ।४ ३ २ ०८ ०३c सााम दयूं तनूभः ॥ ९८७४ ३ २ ०९ ०१a उाेजसा सह पीवा शे अवेपयः ।४ ३ २ ०९ ०१c साेमम चमूसतम् ॥ ९८८४ ३ २ ०९ ०२a अनु वा राेदसी उभे पधमानमददेताम् ।

sv-kauthuma.pdf 71

॥ सामवेद संहता काैथुम शाखा ॥

४ ३ २ ०९ ०२c इ ययुहाभवः ॥ ९८९४ ३ २ ०९ ०३a वाचमापदमहं नवमृतावृधम् ।४ ३ २ ०९ ०३c इापरतवं ममे ॥ ९९०४ ३ २ १० ०१a इाी युवाममे३ऽभ ताेमा अनूषत ।४ ३ २ १० ०१c पबतँ शुवा सतम् ॥ ९९१४ ३ २ १० ०२a या वाँ सत पुपृहाे िनयुताे दाशषे नरा ।४ ३ २ १० ०२c इाी ताभरा गतम् ॥ ९९२४ ३ २ १० ०३a ताभरा गछतं नराेपेदँ सवनँ सतम् ।४ ३ २ १० ०३c इाी साेमपीतये ॥ ९९३४ ३ २ ११ ०१a अषा साेम ुममाेऽभ ाेणािन राेवत् ।४ ३ २ ११ ०१c सीदयाेनाै याेनेवा ॥ ९९४४ ३ २ ११ ०२a असा इाय वायवे वणाय मः ।४ ३ २ ११ ०२c साेमा अषत वणवे ॥ ९९५४ ३ २ ११ ०३a इषं ताेकाय नाे दधदयँ साेम वतः ।४ ३ २ ११ ०३c अा पवव सहणम् ॥ ९९६४ ३ २ १२ ०१a साेम उ वाणः साेतृभरध णुभरवीनाम् ।४ ३ २ १२ ०१c अयेव हरता याित धारया मया याित धारया ॥ ९९७४ ३ २ १२ ०२a अनूपे गाेमागाेभराः साेमाे दुधाभराः ।४ ३ २ १२ ०२c समुं न संवरणायमद मदाय ताेशते ॥ ९९८४ ३ २ १३ ०१a यसाेम चमुयं दयं पाथवं वस ।४ ३ २ १३ ०१c तः पुनान अा भर ॥ ९९९४ ३ २ १३ ०२a वृषा पुनान अायुँष तनयध बहष ।४ ३ २ १३ ०२c हरः सयाेिनमासदः ॥ १०००४ ३ २ १३ ०३a युवँ ह थः वःपती इ साेम गाेपती ।४ ३ २ १३ ०३c ईशाना पयतं धयः ॥ १००१४ ३ २ १४ ०१a इाे मदाय वावृधे शवसे वृहा नृभः ।४ ३ २ १४ ०१c तमहवाजषूितमभे हवामहे स वाजेषु नाेऽवषत् ॥

१००२४ ३ २ १४ ०२a अस ह वीर सेयाेऽस भूर पराददः ।

72 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

४ ३ २ १४ ०२c अस दय चधृाे यजमानाय शस सवते भूर ते वस॥ १००३

४ ३ २ १४ ०३a यददुरत अाजयाे धृणवे धीयते धनाम् ।४ ३ २ १४ ०३c युा मदयुता हर कं हनः कं वसाै दधाेऽां इ वसाै

दधः ॥ १००४४ ३ २ १५ ०१a वादाेरथा वषूवताे मवः पबत गाैयः ।४ ३ २ १५ ०१c या इेण सयावरवृणा मदत शाेभसे ववीरनु वरायम्

॥ १००५४ ३ २ १५ ०२a ता अय पृशनायुवः साेमँ ीणत पृयः ।४ ३ २ १५ ०२c या इय धेनवाे वँ हवत सायकं ववीरनु वरायम्

॥ १००६४ ३ २ १५ ०३a ता अय नमसा सहः सपयत चेतसः ।४ ३ २ १५ ०३c तायय सरे पुण पूवचये ववीरनु वरायम् ॥

१००७४ ३ २ १६ ०१a असायँशमदायास दाे गराः ।४ ३ २ १६ ०१c येनाे न याेिनमासदत् ॥ १००८४ ३ २ १६ ०२a शमधाे देववातमस धाैतं नृभः सतम् ।४ ३ २ १६ ०२c वदत गावः पयाेभः ॥ १००९४ ३ २ १६ ०३a अादमं न हेतारमशूशभमृताय ।४ ३ २ १६ ०३c मधाे रसँ सधमादे ॥ १०१०४ ३ २ १७ ०१a अभ ुं बृहश इषपते ददह देव देवयुम् ।४ ३ २ १७ ०१c व काेशं मयमं युव ॥ १०११४ ३ २ १७ ०२a अा वयव सद चवाेः सताे वशां विन वपितः ।४ ३ २ १७ ०२c वृं दवः पवव रितमपाे जवगवये धयः ॥ १०१२४ ३ २ १८ ०१a ाणा शशमहीनाँ हवृतय दधितम् ।४ ३ २ १८ ०१c वा पर या भुवदध ता ॥ १०१३४ ३ २ १८ ०२a उप ितय पायाे३रभ यहुा पदम् ।४ ३ २ १८ ०२c यय स धामभरध यम् ॥ १०१४४ ३ २ १८ ०३a ीण ितय धारया पृेवैरययम् ।४ ३ २ १८ ०३c ममीते अय याेजना व सतः ॥ १०१५

sv-kauthuma.pdf 73

॥ सामवेद संहता काैथुम शाखा ॥

४ ३ २ १९ ०१a पवव वाजसातये पवे धारया सतः ।४ ३ २ १९ ०१c इाय साेम वणवे देवेयाे मधुमरः ॥ १०१६४ ३ २ १९ ०२a वाँ रहत धीतयाे हरं पवे अहः ।४ ३ २ १९ ०२c वसं जातं न मातरः पवमान वधमण ॥ १०१७४ ३ २ १९ ०३a वं ां च महत पृथवीं चाित जषे ।४ ३ २ १९ ०३c ित ापममुथाः पवमान महवना ॥ १०१८४ ३ २ २० ०१a इदवुाजी पवते गाेयाेघा इे साेमः सह इवदाय ।४ ३ २ २० ०१c हत राे बाधते पयराितं वरवकृववृजनय राजा ॥

१०१९४ ३ २ २० ०२a अध धारया मवा पृचानतराे राेम पवते अदुधः ।४ ३ २ २० ०२c इदुरय सयं जुषाणाे देवाे देवय मसराे मदाय ॥

१०२०४ ३ २ २० ०३a अभ तािन पवते पुनानाे देवाे देवावेन रसेन पृन् ।४ ३ २ २० ०३c इदधुमायृतथा वसानाे दश पाे अयत सानाे अये ॥

१०२१४ ३ २ २१ ०१a अा ते अ इधीमह ुमतं देवाजरम् ।४ ३ २ २१ ०१c यु या ते पनीयसी समदयित वीषँ ताेतृय अा भर

॥ १०२२४ ३ २ २१ ०२a अा ते अ ऋचा हवः शय याेितषपते ।४ ३ २ २१ ०२c स द वपते हयवाुयँ यत इषँ ताेतृय अा भर

॥ १०२३४ ३ २ २१ ०३a अाेभे स वपते दवी ीणीष अासिन ।४ ३ २ २१ ०३c उताे न उपुपूया उथेषु शवसपत इषँ ताेतृय अा भर ॥

१०२४४ ३ २ २२ ०१a इाय साम गायत वाय बृहते बृहत् ।४ ३ २ २२ ०१c ाकृते वपते पनयवे ॥ १०२५४ ३ २ २२ ०२a वमाभभूरस वँ सूयमराेचयः ।४ ३ २ २२ ०२c वकमा वदेवाे महाँ अस ॥ १०२६४ ३ २ २२ ०३a वाजं याेितषा व३रगछाे राेचनं दवः ।

74 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

४ ३ २ २२ ०३c देवात इ सयाय येमरे ॥ १०२७४ ३ २ २३ ०१a असाव साेम इ ते शव धृणवा गह ।४ ३ २ २३ ०१c अा वा पृणयँ रजः सूयाे न रमभः ॥ १०२८४ ३ २ २३ ०२a अा ित वृहथं युा ते णा हर ।४ ३ २ २३ ०२c अवाचीनँ स ते मनाे ावा कृणाेत वना ॥ १०२९४ ३ २ २३ ०३a इमर वहताेऽितधृशवसम् ।४ ३ २ २३ ०३c ऋषीणाँ सुतीप यं च मानुषाणाम् ॥ १०३०

चतथ पाठकः । थमाेऽधः४ ४ १ ०१ ०१a याेितयय पवते मधु यं पता देवानां जिनता वभूवसः

।४ ४ १ ०१ ०१c दधाित रँ वधयाेरपीयं मदतमाे मसर इयाे रसः ॥

१०३१४ ४ १ ०१ ०२a अभदकलशं वायषित पितदवः शतधाराे वचणः ।४ ४ १ ०१ ०२c हरमय सदनेषु सीदित ममृजानाेऽवभः सधुभवृषा ॥

१०३२४ ४ १ ०१ ०३a अे सधूनां पवमानाे अषये वाचाे अयाे गाेषु गछस

।४ ४ १ ०१ ०३c अे वाजय भजसे महनँ वायुधः साेतृभः साेम सूयसे

॥ १०३३४ ४ १ ०२ ०१a असृत वाजनाे गया साेमासाे अया ।४ ४ १ ०२ ०१c शासाे वीरयाशवः ॥ १०३४४ ४ १ ०२ ०२a शमानाे ऋतायुभमृयमाना गभयाेः ।म् ४ ४ १ ०२ ०२c पवते वारे अयये ॥ १०३५

४ ४ १ ०२ ०३a ते वा दाशषे वस साेमा दयािन पाथवा ।४ ४ १ ०२ ०३c पवतामातरया ॥ १०३६४ ४ १ ०३ ०१a पवव देववीरित पवँ साेम रँा ।४ ४ १ ०३ ०१c इमदाे वृषा वश ॥ १०३७४ ४ १ ०३ ०२a अा वयव मह सराे वृषेदाे ुवमः ।४ ४ १ ०३ ०२c अा याेिनं धणसः सदः ॥ १०३८४ ४ १ ०३ ०३a अधुत यं मधु धारा सतय वेधसः ।

sv-kauthuma.pdf 75

॥ सामवेद संहता काैथुम शाखा ॥

४ ४ १ ०३ ०३c अपाे वस सतः ॥ १०३९४ ४ १ ०३ ०४a महातं वा महीरवापाे अषत सधवः ।४ ४ १ ०३ ०४c याेभवासययसे ॥ १०४०४ ४ १ ०३ ०५a समुाे अस मामृजे वाे धणाे दवः ।४ ४ १ ०३ ०५c साेमः पवे अयुः ॥ १०४१४ ४ १ ०३ ०६a अचदषृा हरमहााे न दशतः ।४ ४ १ ०३ ०६c सँ सूयेण दुते ॥ १०४२४ ४ १ ०३ ०७a गरत इद अाेजसा ममृयते अपयुवः ।४ ४ १ ०३ ०७c याभमदाय शसे ॥ १०४३४ ४ १ ०३ ०८a तं वा मदाय घृवय उ लाेककृमीमहे ।४ ४ १ ०३ ०८c तव शतये महे ॥ १०४४४ ४ १ ०३ ०९a गाेषा इदाे नृषा अयसा वाजसा उत ।४ ४ १ ०३ ०९c अाा यय पूयः ॥ १०४५४ ४ १ ०३ १०a अयमदवयं मधाेः पवव धारया ।४ ४ १ ०३ १०c पजयाे वृमाँ इव ॥ १०४६४ ४ १ ०४ ०१a सना च साेम जेष च पवमान मह वः ।४ ४ १ ०४ ०१c अथा नाे वयसकृध ॥ १०४७४ ४ १ ०४ ०२a सना याेितः सना वा३वा च साेम साैभगा ।४ ४ १ ०४ ०२c अथा नाे वयसकृध ॥ १०४८४ ४ १ ०४ ०३a सना दमुत तमप साेम मृधाे जह ।४ ४ १ ०४ ०३c अथा नाे वयसकृध ॥ १०४९४ ४ १ ०४ ०४a पवीतारः पुनीतन साेममाय पातवे ।४ ४ १ ०४ ०४c अथा नाे वयसकृध ॥ १०५०४ ४ १ ०४ ०५a वँ सूये न अा भज तव वा तवाेितभः ।४ ४ १ ०४ ०५c अथा नाे वयसकृध ॥ १०५१४ ४ १ ०४ ०६a तव वा तवाेितभयाेपयेम सूयम् ।४ ४ १ ०४ ०६c अथा नाे वयसकृध ॥ १०५२४ ४ १ ०४ ०७a अयष वायुध साेम बहसँ रयम् ।४ ४ १ ०४ ०७c अथा नाे वयसकृध ॥ १०५३४ ४ १ ०४ ०८a अया३षानपयुताे वाजसमस सासहः ।४ ४ १ ०४ ०८c अथा नाे वयसकृध ॥ १०५४

76 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

४ ४ १ ०४ ०९a वां यैरवीवृधपवमान वधमण ।४ ४ १ ०४ ०९c अथा नाे वयसकृध ॥ १०५५४ ४ १ ०४ १०a रयं नमनमदाे वायुमा भर ।४ ४ १ ०४ १०c अथा नाे वयसकृध ॥ १०५६४ ४ १ ०५ ०१a तरस मद धावित धारा सतयाधसः ।४ ४ १ ०५ ०१c तरस मद धावित ॥ १०५७४ ४ १ ०५ ०२a उा वेद वसूनां मय देयवसः ।४ ४ १ ०५ ०२c तरस मद धावित ॥ १०५८४ ४ १ ०५ ०३a वयाेः पुषयाेरा सहाण दहे ।४ ४ १ ०५ ०३c तरस मद धावित ॥ १०५९४ ४ १ ०५ ०४a अा ययाेशतं तना सहाण च दहे ।४ ४ १ ०५ ०४c तरस मद धावित ॥ १०६०४ ४ १ ०६ ०१a एते साेमा असृत गृणानाः शवसे महे ।४ ४ १ ०६ ०१c मदतमय धारया ॥ १०६१४ ४ १ ०६ ०२a अभ गयािन वीतये नृणा पुनानाे अषस ।४ ४ १ ०६ ०२c सनाजः पर व ॥ १०६२४ ४ १ ०६ ०३a उत नाे गाेमतीरषाे वा अष परुभः ।४ ४ १ ०६ ०३c गृणानाे जमदना ॥ १०६३४ ४ १ ०७ ०१a इमँ ताेममहते जातवेदसे रथमव सं महेमा मनीषया ।४ ४ १ ०७ ०१c भा ह नः मितरय सँसे सये मा रषामा वयं तव

॥ १०६४४ ४ १ ०७ ०२a भरामें कृणवामा हवीष ते चतयतः पवणापवणा वयम् ।४ ४ १ ०७ ०२c जीवातवे तरँ साधया धयाेऽे सये म रषामा वयं तव

॥ १०६५४ ४ १ ०७ ०३a शकेम वा समधँ साधया धयवे देवा हवरदयातम् ।४ ४ १ ०७ ०३c वमादयाँ अा वह ताू३मये सये मा रषामा वयं

तव ॥ १०६६४ ४ १ ०८ ०१a ित वाँ सूर उदते मं गृणीषे वणम् ।४ ४ १ ०८ ०१c अयमणँ रशादसम् ॥ १०६७४ ४ १ ०८ ०२a राया हरयया मितरयमवृकाय शवसे ।

sv-kauthuma.pdf 77

॥ सामवेद संहता काैथुम शाखा ॥

४ ४ १ ०८ ०२c इयं वामेधसातये ॥ १०६८४ ४ १ ०८ ०३a ते याम देव वण ते म सूरभः सह ।४ ४ १ ०८ ०३c इषँ व धीमह ॥ १०६९४ ४ १ ०९ ०१a भध वा अप षः पर बाधाे जही मृधः ।४ ४ १ ०९ ०१c वस पाह तदा भर ॥ १०७०४ ४ १ ०९ ०२a यय ते वमानुषभूरेदय वेदित ।४ ४ १ ०९ ०२c वस पाह तदा भर ॥ १०७१४ ४ १ ०९ ०३a यडाव यथरे यपशाने पराभृतम् ।४ ४ १ ०९ ०३c वस पाह तदा भर ॥ १०७२४ ४ १ १० ०१a यय ह थ ऋवजा सी वाजेषु कमस ।४ ४ १ १० ०१c इाी तय बाेधतम् ॥ १०७३४ ४ १ १० ०२a ताेशासा रथयावाना वृहणापराजता ।४ ४ १ १० ०२c इाी तय बाेधतम् ॥ १०७४४ ४ १ १० ०३a इदं वां मदरं मवधुभनरः ।४ ४ १ १० ०३c इाी तय बाेधतम् ॥ १०७५४ ४ १ ११ ०१a इायेदाे मवते पवव मधुममः ।४ ४ १ ११ ०१c अक य याेिनमासदम् ॥ १०७६४ ४ १ ११ ०२a तं वा वा वचाेवदः परकृवत धणसम् ।४ ४ १ ११ ०२c सं वा मृजयायवः ॥ १०७७४ ४ १ ११ ०३a रसं ते माे अयमा पबत वणः कवे ।४ ४ १ ११ ०३c पवमानय मतः ॥ १०७८४ ४ १ १२ ०१a मृयमानः सहय समुे वाचमवस ।४ ४ १ १२ ०१c रयं पशं बलं पुपृहं पवमानायषस ॥ १०७९४ ४ १ १२ ०२a पुनानाे वरे पवमनाे अयये वृषाे अचदने ।४ ४ १ १२ ०२c देवानाँ साेम पवमान िनकृतं गाेभरानाे अषस ॥ १०८०४ ४ १ १३ ०१a एतमु यं दश पाे मृजत सधुमातरम् ।४ ४ १ १३ ०१c समादयेभरयत ॥ १०८१४ ४ १ १३ ०२a समेणाेत वायुना सत एित पव अा ।४ ४ १ १३ ०२c सँ सूयय रमभः ॥ १०८२

78 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

४ ४ १ १३ ०३a स नाे भगाय वायवे पूणे पवव मधुमान् ।४ ४ १ १३ ०३c चामे वणे च ॥ १०८३४ ४ १ १४ ०१a रेवतीनः सधमाद इे सत तववाजाः ।४ ४ १ १४ ०१c मताे याभमदेम ॥ १०८४४ ४ १ १४ ०२a अा घ वावां ना युः ताेतृयाे धृणवीयानः ।४ ४ १ १४ ०२c ऋणाेरं न चाेः ॥ १०८५४ ४ १ १४ ०३a अा यवुः शततवा कामं जरतॄणाम् ।४ ४ १ १४ ०३c ऋणाेरं न शचीभः ॥ १०८६४ ४ १ १५ ०१a सपकृमूतये सदघुामव गाेदहुे ।४ ४ १ १५ ०१c जुमस वव ॥ १०८७४ ४ १ १५ ०२a उप नः सवना गह साेमय साेमपाः पब ।४ ४ १ १५ ०२c गाेदा इेवताे मदः ॥ १०८८४ ४ १ १५ ०३a अथा ते अतमानां वाम समतीनाम् ।४ ४ १ १५ ०३c मा नाे अित य अा गह ॥ १०८९४ ४ १ १६ ०१a उभे यद राेदसी अापाथाेषा इव ।४ ४ १ १६ ०१c महातं वा महीनाँ साजं चषणीनाम् ।४ ४ १ १६ ०१e देवी जिनयजीजना जिनयजीजनत् ॥ १०९०४ ४ १ १६ ०२a दघ ु शं यथा शं बभष मतमः ।४ ४ १ १६ ०२c पूवेण मघवपदा वयामजाे यथा यमः ।४ ४ १ १६ ०२e देवी जिनयजीजना जिनयजीजनत् ॥ १०९१४ ४ १ १६ ०३a अव दुणायताे मय तनुह थरम् ।४ ४ १ १६ ०३c अधपदं तमीं कृध याे अाँ अभदासित ।४ ४ १ १६ ०३e देवी जिनयजीजना जिनयजीजनत् ॥ १०९२४ ४ १ १७ ०१a पर वानाे गराः पवे साेमाे अरत् ।४ ४ १ १७ ०१c मदेषु सवधा अस ॥ १०९३४ ४ १ १७ ०२a वं ववं कवमधु जातमधसः ।४ ४ १ १७ ०२c मदेषु सवधा अस ॥ १०९४४ ४ १ १७ ०३a वे वे सजाेषसाे देवासः पीितमाशत ।४ ४ १ १७ ०३c मदेषु सवधा अस ॥ १०९५

sv-kauthuma.pdf 79

॥ सामवेद संहता काैथुम शाखा ॥

४ ४ १ १८ ०१a स सवे याे वसूनां याे रायामानेता य इडानाम् ।४ ४ १ १८ ०१c साेमाे यः सतीनाम् ॥ १०९६४ ४ १ १८ ०२a यय त इः पबाय मताे यय वायमणा भगः ।४ ४ १ १८ ०२c अा येन मावणा करामह एमवसे महे ॥ १०९७४ ४ १ १९ ०१a तं वः सखायाे मदाय पुनानमभ गायत ।४ ४ १ १९ ०१c शशं न हयैः वदयत गूितभः ॥ १०९८४ ४ १ १९ ०२a सं वस इव मातृभरदुहवानाे अयते ।४ ४ १ १९ ०२c देवावीमदाे मितभः परकृतः ॥ १०९९४ ४ १ १९ ०३a अयं दाय साधनाेऽयँ शधाय वीतये ।४ ४ १ १९ ०३c अयं देवेयाे मधुमरः सतः ॥ ११००४ ४ १ २० ०१a साेमाः पवत इदवाेऽयं गातवमाः ।४ ४ १ २० ०१c माः सवाना अरेपसः वायः ववदः ॥ ११०१४ ४ १ २० ०२a ते पूतासाे वपतः साेमासाे दयाशरः ।४ ४ १ २० ०२c सूरासाे न दशतासाे जगवाे वा घृते ॥ ११०२४ ४ १ २० ०३a सवाणासाे यभताना गाेरध वच ।४ ४ १ २० ०३c इषमयमभतः समवरवसवदः ॥ ११०३४ ४ १ २१ ०१a अया पवा पववैना वसूिन माँव इदाे सरस धव ।४ ४ १ २१ ०१c य वाताे न जूितं पुमेधाकवे नरं धात् ॥ ११०४४ ४ १ २१ ०२a उत न एना पवया पववाध ुते वायय तीथे ।४ ४ १ २१ ०२c ष सहा नैगुताे वसूिन वृं न पं धूनवणाय ॥ ११०५४ ४ १ २१ ०३a महीमे अय वृष नाम शूषे माँवे वा पृशने वा वधे ।४ ४ १ २१ ०३c अवापयगुतः ेहयापामाँ अपाचताे अचेतः ॥ ११०६४ ४ १ २२ ०१a अे वं नाे अतम उत ाता शवाे भुवाे वयः ॥ ११०७४ ४ १ २२ ०२a वसरवसवा अछा न ुममाे रयं दाः ॥ ११०८४ ४ १ २२ ०३a तं वा शाेच ददवः साय नूनमीमहे सखयः ॥ ११०९४ ४ १ २३ ०१a इमा नु कं भुवना सीषधेमे वे च देवाः ॥ १११०४ ४ १ २३ ०२a यं च नतवं च जां चादयैरः सह सीषधात ॥ ११११४ ४ १ २३ ०३a अादयैरः सगणाे मरयं भेषजा करत् ॥ १११२

80 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

४ ४ १ २४ ०१a व इाय वृहतमाय वाय गाथं गायत यं जुजाेषते ॥१११३

४ ४ १ २४ ०२a अचयक मतः वका अा ताेभित ुताे युवा स इः ॥१११४

४ ४ १ २४ ०३a उप े मधुमित यतः पुयेम रयं धीमहे त इ ॥१११५

चतथ पाठकः । तीयाेऽधः४ ४ २ ०१ ०१a कायमुशनेव वाणाे देवाे देवानां जिनमा वव ।४ ४ २ ०१ ०१c महतः शचबधुः पावकः पदा वराहाे अयेित रेभन् ॥

१११६४ ४ २ ०१ ०२a हँसासतृपला वमछामादतं वृषगणा अयासः ।४ ४ २ ०१ ०२c अााेषणं पवमानँ सखायाे दमुष वाणं वदत साकम् ॥

१११७४ ४ २ ०१ ०३a स याेजत उगायय जूितं वृथा डतं ममते न गावः ।४ ४ २ ०१ ०३c परणसं कृणुते ितमाे दवा हरदशे नमृः ॥ १११८४ ४ २ ०१ ०४a वानासाे रथा इवावताे न अवयवः ।४ ४ २ ०१ ०४c साेमासाे राये अमुः ॥ १११९४ ४ २ ०१ ०५a हवानासाे रथा इव दधवरे गभयाेः ।४ ४ २ ०१ ०५c भरासः कारणामव ॥ ११२०४ ४ २ ०१ ०६a राजानाे न शतभः साेमासाे गाेभरते ।४ ४ २ ०१ ०६c याे न स धातृभः ॥ ११२१४ ४ २ ०१ ०७a पर वानास इदवाे मदाय बहणा गरा ।४ ४ २ ०१ ०७c मधाे अषत धारया ॥ ११२२४ ४ २ ०१ ०८a अापानासाे वववताे जवत उषसाे भगम् ।४ ४ २ ०१ ०८c सूरा अवं व तवते ॥ ११२३४ ४ २ ०१ ०९a अप ारा मतीनां ा ऋवत कारवः ।४ ४ २ ०१ ०९c वृणाे हरस अायवः ॥ ११२४४ ४ २ ०१ १०a समीचीनास अाशत हाेतारः सजानयः ।४ ४ २ ०१ १०c पदमेकय पतः ॥ ११२५४ ४ २ ०१ ११a नाभा नाभं न अा ददे चषा सूय शे ।४ ४ २ ०१ ११c कवेरपयमा दहुे ॥ ११२६

sv-kauthuma.pdf 81

॥ सामवेद संहता काैथुम शाखा ॥

४ ४ २ ०१ १२a अभ यं दवपदमवयुभगुहा हतम् ।४ ४ २ ०१ १३c सूरः पयित चसा ॥ ११२७४ ४ २ ०२ ०१a असृमदवः पथा धमृतय सयः ।४ ४ २ ०२ ०१c वदाना अय याेजना ॥ ११२८४ ४ २ ०२ ०२a धारा मधाे अयाे महीरपाे व गाहते ।४ ४ २ ०२ ०२c हवहवःषु वः ॥ ११२९४ ४ २ ०२ ०३a युजा वाचाे अयाे वृषाे अचदने ।४ ४ २ ०२ ०३c साभ सयाे अवरः ॥ ११३०४ ४ २ ०२ ०४a पर यकाया कवनृणा पुनानाे अषित ।४ ४ २ ०२ ०४c ववाजी सषासित ॥ ११३१४ ४ २ ०२ ०५a पवमानाे अभ पृधाे वशाे राजेव सीदित ।४ ४ २ ०२ ०५c यदमृवत वेधसः ॥ ११३२४ ४ २ ०२ ०६a अया वारे पर याे हरवनेषु सीदित ।४ ४ २ ०२ ०६c रेभाे वनुयते मित ॥ ११३३४ ४ २ ०२ ०७a स वायुममना साकं मदेन गछित ।४ ४ २ ०२ ०७c रणा याे अय धमणा ॥ ११३४४ ४ २ ०२ ०८a अा मे वणे भगे मधाेः पवत ऊमयः ।४ ४ २ ०२ ०८c वदाना अय शभः ॥ ११३५४ ४ २ ०२ ०९a अयँ राेदसी रयं मवाे वाजय सातये ।४ ४ २ ०२ ०९c वाे वसूिन सतम् ॥ ११३६४ ४ २ ०२ १०a अा ते दं मयाेभुवं विमा वृणीमहे ।४ ४ २ ०२ १०c पातमा पुपृहम् ॥ ११३७४ ४ २ ०२ ११a अा ममा वरेयमा वमा मनीषणम् ।४ ४ २ ०२ ११c पातमा पुपृहम् ॥ ११३८४ ४ २ ०२ १२a अा रयमा सचेतनमा सताे तनूवा ।४ ४ २ ०२ १२c पातमा पुपृहम् ॥ ११३९४ ४ २ ०३ ०१a मूधानं दवाे अरितं पृथया वैानरमृत अा जातमम् ।४ ४ २ ०३ ०१c कव साजमितथं जनानामासः पां जनयत देवाः ॥

११४०४ ४ २ ०३ ०२a वां वे अमृत जायमानँ शशं न देवा अभ सं नवते ।

82 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

४ ४ २ ०३ ०२c तव तभरमृतवमायवैानर यपाेरददेः ॥ ११४१४ ४ २ ०३ ०३a नाभं यानाँ सदनँ रयीणां महामाहावमभ सं नवत ।४ ४ २ ०३ ०३c वैानरँ रयमवराणां यय केतं जनयत देवाः ॥ ११४२४ ४ २ ०४ ०१a वाे माय गायत वणाय वपा गरा ।४ ४ २ ०४ ०१c महावृतं बृहत् ॥ ११४३४ ४ २ ०४ ०२a साजा या घृतयाेनी माेभा वण ।४ ४ २ ०४ ०२c देवा देवेषु शता ॥ ११४४४ ४ २ ०४ ०३a ता नः शं पथवय महाे रायाे दयय ।४ ४ २ ०४ ०३c मह वां ं देवेषु ॥ ११४५४ ४ २ ०५ ०१a इा याह चभानाे सता इमे वायवः ।४ ४ २ ०५ ०१c अवीभतना पूतासः ॥ ११४६४ ४ २ ०५ ०२a इा याह धयेषताे वजूतः सतावतः ।४ ४ २ ०५ ०२c उप ाण वाघतः ॥ ११४७४ ४ २ ०५ ०३a इा याह तूतजान उप ाण हरवः ।४ ४ २ ०५ ०३c सते दधव ननः ॥ ११४८४ ४ २ ०६ ०१a तमीडव याे अचषा वना वा परवजत् ।४ ४ २ ०६ ०१c कृणा कृणाेित जया ॥ ११४९४ ४ २ ०६ ०२a य इ अाववासित समय मयः ।४ ४ २ ०६ ०२c ुाय सतरा अपः ॥ ११५०४ ४ २ ०६ ०३a ता नाे वाजवतीरष अाशूपपृतमवतः ।४ ४ २ ०६ ०३c एमं च वाेढवे ॥ ११५१४ ४ २ ०७ ०१a ाे अयासीददुरय िनकृतँ सखा सयुन मनाित

सरम् ।४ ४ २ ०७ ०१c मय इव युवितभः समषित साेमः कलशे शतयाा पथा ॥

११५२४ ४ २ ०७ ०२a वाे धयाे मयुवाे वपयुवः पनयुवः संवरणेवमुः ।४ ४ २ ०७ ०२c हरं डतमयनूषत तभाेऽभ धेनवः पयसेदशयुः ॥

११५३४ ४ २ ०७ ०३a अा नः साेम संयतं पयुषीमषमदाे पवव पवमान ऊमणा

sv-kauthuma.pdf 83

॥ सामवेद संहता काैथुम शाखा ॥

४ ४ २ ०७ ०३c या नाे दाेहते िरहसुषी माजवधुमसवीयम् ॥११५४

४ ४ २ ०८ ०१a न कं कमणा नशकार सदावृधम् ।४ ४ २ ०८ ०१c इं न यैवगूमृवसमधृं धृणुमाेजसा ॥ ११५५४ ४ २ ०८ ०२a अषाढमुं पृतनास सासहं यहीयः ।४ ४ २ ०८ ०२c सं धेनवाे जायमाने अनाेनवुावः ामीरनाेनवुः ॥ ११५६४ ४ २ ०९ ०१a सखाय अा िन षीदत पुनानाय गायत ।४ ४ २ ०९ ०१c शशं न यैः पर भूषत ये ॥ ११५७४ ४ २ ०९ ०२a समी वसं न मातृभः सृजता गयसाधनम् ।४ ४ २ ०९ ०२c देवाया३ं मदमभ शवसम् ॥ ११५८४ ४ २ ०९ ०३a पुनाता दसाधनं यथा शधाय वीतये ।४ ४ २ ०९ ०३c यथा माय वणाय शतमम् ॥ ११५९४ ४ २ १० ०१a वायाः सहधारतरः पवं व वारमयम् ॥ ११६०४ ४ २ १० ०२a स वायाः सहरेता अमृजानाे गाेभः ीणानः ॥ ११६१४ ४ २ १० ०३a साेम याहीय कुा नृभयेमानाे अभः सतः ॥ ११६२४ ४ २ ११ ०१a ये साेमासः परावित ये अवावित सवरे ।४ ४ २ ११ ०१c ये वादः शयणावित ॥ ११६३४ ४ २ ११ ०२a य अाजीकेषु कृवस ये मये पयानाम् ।४ ४ २ ११ ०२c ये वा जनेषु पस ॥ ११६४४ ४ २ ११ ०३a ते नाे वृं दवपर पवतामा सवीयम् ।४ ४ २ ११ ०३c वाना देवास इदवः ॥ ११६५४ ४ २ १२ ०१a अा ते वसाे मनाे यमपरमासधथात् ।४ ४ २ १२ ०१c अे वां कामये गरा ॥ ११६६४ ४ २ १२ ०२a पुा ह सस दशाे वा अनु भुः ।४ ४ २ १२ ०२c समस वा हवामहे ॥ ११६७४ ४ २ १२ ०३a समवमवसे वाजयताे हवामहे ।४ ४ २ १२ ०३c वाजेषु चराधसम् ॥ ११६८४ ४ २ १३ ०१a वं न इा भर अाेजाे नृणँ शतताे वचषणे ।४ ४ २ १३ ०१c अा वीरं पृतनासहम् ॥ ११६९

84 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

४ ४ २ १३ ०२a वँ ह नः पता वसाे वं माता शतताे बभूवथ ।४ ४ २ १३ ०२c अथा ते समीमहे ॥ ११७०४ ४ २ १३ ०३a वाँ शपुत वाजयतमुप वे सहकृत ।४ ४ २ १३ ०३c स नाे राव सवीयम् ॥ ११७१४ ४ २ १३ ०४a यद च म इह नात वादातमवः ।४ ४ २ १३ ०४c राधताे वदस उभयाहया भर ॥ ११७२४ ४ २ १३ ०५a ययसे वरेयम ुं तदा भर ।४ ४ २ १३ ०५c वाम तय ते वयमकूपारय दावनः ॥ ११७३४ ४ २ १३ ०६a ये द रायं मनाे अत ुतं बृहत् ।४ ४ २ १३ ०६c तेन ढा चदव अा वाजं दष सातये ॥ ११७४

पम पाठकः । थमाेऽधः४ ५ १ ०१ ०१a शशं जानँ हयतं मृजत शत वं मताे गणेन ।४ ५ १ ०१ ०१c कवगीभः कायेना कवः ससाेमः पवमयेित रेभन् ॥

११७५४ ५ १ ०१ ०२a ऋषमना य ऋषकृवषाः सहनीथः पदवीः कवीनाम् ।४ ५ १ ०१ ०२c तृतीयं धाम महषः सषाससाेमाे वराजमनु राजित ुप् ॥

११७६४ ५ १ ०१ ०३a चमूषेनः शकुनाे वभृवा गाेवदुस अायुधािन बत् ।४ ५ १ ०१ ०३c अपामूम सचमानः समुं तरयं धाम महषाे वव ॥

११७७४ ५ १ ०२ ०१a एते साेमा अभ यमय काममरन् ।४ ५ १ ०२ ०१c वधताे अय वीयम् ॥ ११७८४ ५ १ ०२ ०२a पुनानासमूषदाे गछताे वायुमना ।४ ५ १ ०२ ०२c ते नाे ध सवीयम् ॥ ११८१४ ५ १ ०२ ०३a इय साेम राधसे पुनानाे हाद चाेदय ।४ ५ १ ०२ ०३c देवानां याेिनमासदम् ॥ ११८०४ ५ १ ०२ ०४a मृजत वा देश पाे हवत स धीतयः ।४ ५ १ ०२ ०४c अनु वा अमादषुः ॥ ११८१४ ५ १ ०२ ०५a देवेयवा मदाय कँ सृजानमित मेयः ।४ ५ १ ०२ ०५c स गाेभवासयामस ॥ ११८२

sv-kauthuma.pdf 85

॥ सामवेद संहता काैथुम शाखा ॥

४ ५ १ ०२ ०६a पुनानः कलशेवा वायषाे हरः ।४ ५ १ ०२ ०६c पर गयाययत ॥ ११८३४ ५ १ ०२ ०७a मघाेन अा पवव नाे जह वा अप षः ।४ ५ १ ०२ ०७c इदाे सखायमा वश ॥ ११८४४ ५ १ ०२ ०८a नृचसं वा वयमपीतँ ववदम् ।४ ५ १ ०२ ०८c भीमह जामषम् ॥ ११८५४ ५ १ ०२ ०९a वृं दवः पर व ुं पृथया अध ।४ ५ १ ०२ ०९c सहाे नः साेम पृस धाः ॥ ११८६४ ५ १ ०३ ०१a साेमः पुनानाे अषित सहधाराे अयवः ।४ ५ १ ०३ ०१c वायाेरय िनकृतम् ॥ ११८७४ ५ १ ०३ ०२a पवमानमवयवाे वमभ गायत ।४ ५ १ ०३ ०२c सवाणं देववीतये ॥ ११८८४ ५ १ ०३ ०३a पवते वाजसातये साेमाः सहपाजसः ।४ ५ १ ०३ ०३c गृणाना देववीतये ॥ ११८९४ ५ १ ०३ ०४a उत नाे वाजसातये पवव बृहतीरषः ।४ ५ १ ०३ ०४c ुमददाे सवीयम् ॥ ११९०४ ५ १ ०३ ०५a अया हयाना न हेतृभरसृं वाजसातये ।४ ५ १ ०३ ०५c व वारमयमाशवः ॥ ११९१४ ५ १ ०३ ०६a ते नः सहणँ रयं पवतामा सवीयम् ।४ ५ १ ०३ ०६c सवाना देवास इदवः ॥ ११९२४ ५ १ ०३ ०७a वाा अषतीदवाेऽभ वसं न मातरः ।४ ५ १ ०३ ०७c दधवरे गभयाेः ॥ ११९३४ ५ १ ०३ ०८a जु इाय मसरः पवमान किनदत् ।४ ५ १ ०३ ०८c वा अप षाे जह ॥ ११९४४ ५ १ ०३ ०९a अपताे अराणः पवमानाः वशः ।४ ५ १ ०३ ०९c याेनावृतय सीदत ॥ ११९५४ ५ १ ०४ ०१a साेमा असृमदवः सता ऋतय धारया ।४ ५ १ ०४ ०१c इाय मधुममाः ॥ ११९६४ ५ १ ०४ ०२a अभ वा अनूषत गावाे वसं न धेनवः ।४ ५ १ ०४ ०२c इँ साेमय पीतये ॥ ११९७

86 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

४ ५ १ ०४ ०३a मदयुेित सादने सधाेमा वपत् ।४ ५ १ ०४ ०३c साेमाे गाैर अध तः ॥ ११९८४ ५ १ ०४ ०४a दवाे नाभा वचणाेऽयाे वारे महीयते ।४ ५ १ ०४ ०४c साेमाे यः सतः कवः ॥ ११९९४ ५ १ ०४ ०५a यः साेमः कलशेवा अतः पव अाहतः ।४ ५ १ ०४ ०५c तमदःु पर षवजे ॥ १२००४ ५ १ ०४ ०६a वाचमदुरयित समुयाध वप ।४ ५ १ ०४ ०६c जवकाेशं मधुुतम् ॥ १२०१४ ५ १ ०४ ०७a िनयताेाे वनपितधेनामतः सबदुघाम् ।४ ५ १ ०४ ०७c हवानाे मानुषा युजा ॥ १२०२४ ५ १ ०४ ०८a अा पवमान धारय रय सहवचसम् ।४ ५ १ ०४ ०८c अे इदाे वाभुवम् ॥ १२०३४ ५ १ ०४ ०९a अभ या दवः कववः स धारया सतः ।४ ५ १ ०४ ०९c साेमाे हवे परावित ॥ १२०४४ ५ १ ०५ ०१a उे शास ईरते सधाेमेरव वनः ।४ ५ १ ०५ ०१c वाणय चाेदया पवम् ॥ १२०५४ ५ १ ०५ ०२a सवे त उदरते िताे वाचाे मखयुवः ।४ ५ १ ०५ ०२c यदय एष सानव ॥ १२०६४ ५ १ ०५ ०३a अया वारैः पर यँ हर हवयभः ।४ ५ १ ०५ ०३c पवमानं मधुुतम् ॥ १२०७४ ५ १ ०५ ०४a अा पवव मदतम पवं धारया कवे ।४ ५ १ ०५ ०४c अक य याेिनमासदम् ॥ १२०८४ ५ १ ०५ ०५a स पवव मदतम गाेभरानाे अुभः ।४ ५ १ ०५ ०५c एय जठरं वश ॥ १२०९४ ५ १ ०६ ०१a अया वीती पर व यत इदाे मदेवा ।४ ५ १ ०६ ०१c अवाहवतीनव ॥ १२१०४ ५ १ ०६ ०२a पुरः स इथाधये दवाेदासाय शबरम् ।४ ५ १ ०६ ०२c अध यं तवशं यदमु् ॥ १२१दर्४ ५ १ ०६ ०३a पर नाे अमवाेमददाे हरयवत् ।४ ५ १ ०६ ०३c रा सहणीरषः ॥ १२१२

sv-kauthuma.pdf 87

॥ सामवेद संहता काैथुम शाखा ॥

४ ५ १ ०७ ०१a अपपवते मृधाेऽप साेमाे अराणः ।४ ५ १ ०७ ०१c गछय िनकृतम् ॥ १२१३४ ५ १ ०७ ०२a महाे नाे राय अा भर पवमान जही मृधः ।४ ५ १ ०७ ०२c रावेदाे वीरवशः ॥ १२१४४ ५ १ ०७ ०३a न वा शतं च न ताे राधाे दसतमा मनन् ।४ ५ १ ०७ ०३c यपुनानाे मखयसे ॥ १२१५४ ५ १ ०८ ०१a अया पवव धारया यया सूयमराेचयः ।४ ५ १ ०८ ०१c हवानाे मानुषीरपः ॥ १२१६४ ५ १ ०८ ०२a अयु सूर एतशं पवमानाे मनावध ।४ ५ १ ०८ ०२c अतरेण यातवे ॥ १२१७४ ५ १ ०८ ०३a उत या हरताे रथे सूराे अयु यातवे ।४ ५ १ ०८ ०३c इदुर इित वन् ॥ १२१८४ ५ १ ०९ ०१a अं वाे देवमभः सजाेषा यजं दतूमवरे कृणुवम् ।४ ५ १ ०९ ०१c याे मयेषु िनवऋ तावा तपुमूधा घृताः पावकः ॥ १२१९४ ५ १ ०९ ०२a ाेथदाे न यवसेऽवययदा महः संवरणाथात् ।४ ५ १ ०९ ०२c अादय वाताे अनु वाित शाेचरध ते जनं कृणमत

॥ १२२०४ ५ १ ०९ ०३a उय ते नवजातय वृणाेऽे चरयजरा इधानाः ।४ ५ १ ०९ ०३c अछा ामषाे धूम एष सं दतूाे अ ईयसे ह देवान् ॥

१२२१४ ५ १ १० ०१a तमं वाजयामस महे वृाय हतवे ।४ ५ १ १० ०१c स वृषा वृषभाे भुवत् ॥ १२२२४ ५ १ १० ०२a इः स दामने कृत अाेजः स बले हतः ।४ ५ १ १० ०२c ुी ाेक स साेयः ॥ १२२३४ ५ १ १० ०३a गरा वाे न सृतः सबलाे अनपयुतः ।४ ५ १ १० ०३c वव उाे अतृतः ॥ १२२४४ ५ १ ११ ०१a अवयाे अभः सतँ साेमं पव अा नय ।४ ५ १ ११ ०१c पुनाहीाय पातवे ॥ १२२५४ ५ १ ११ ०२a तव य इदाे अधसाे देवा मधाेयाशत ।४ ५ १ ११ ०२c पवमानय मतः ॥ १२२६

88 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

४ ५ १ ११ ०३a दवः पीयूषमुमँ साेममाय वणे ।४ ५ १ ११ ०३c सनाेता मधुममम् ॥ १२२७४ ५ १ १२ ०१a धा दवः पवते कृयाे रसाे दाे देवानामनुमााे नृभः ।४ ५ १ १२ ०१c हरः सृजानाे अयाे न सवभवृथा पाजाँस कृणुषे नदवा

॥ १२२८४ ५ १ १२ ०२a शूराे न ध अायुधा गभयाेः वा३ः सषासथराे गवषु

।४ ५ १ १२ ०२c इय शमीरयपयुभरदुहवानाे अयते मनीषभः

॥ १२२९४ ५ १ १२ ०३a इय साेम पवमान ऊमणा तवयमाणाे जठरेवा वश ।४ ५ १ १२ ०३c नः पव वुदेव राेदसी धया नाे वाजाँ उप माह

शतः ॥ १२३०४ ५ १ १३ ०१a यद ागपागुदवा यसे नृभः ।४ ५ १ १३ ०१c समा पु नृषूताे अयानवेऽस शध तवशे ॥ १२३१४ ५ १ १३ ०२a या मे शमे यावके कृप इ मादयसे सचा ।४ ५ १ १३ ०२c कवासवा ताेमेभवाहस इा यछया गह ॥

१२३२४ ५ १ १४ ०१a उभयँ णव न इाे अवागदं वचः ।४ ५ १ १४ ०१c साया मघवासाेमपीतये धया शव अा गमत् ॥ १२३३४ ५ १ १४ ०२a तँ ह वराजं वृषभं तमाेजसा धषणे िनततः ।४ ५ १ १४ ०२c उताेपमानां थमाे िन षीदस साेमकामँ ह ते मनः ॥ १२३४४ ५ १ १५ ०१a पवव देव अायुषगं गछत ते मदः ।४ ५ १ १५ ०१c वायुमा राेह धमणा ॥ १२३५४ ५ १ १५ ०२a पवमान िन ताेशसे रय साेम वायम् ।४ ५ १ १५ ०२c इदाे समुमा वश ॥ १२३६४ ५ १ १५ ०३a अपपवसे मृधः तवसाेम मसरः ।४ ५ १ १५ ०३c नुदवादेवयुं जनम् ॥ १२३७४ ५ १ १६ ०१a अभी नाे वाजसातमँ रयमष शतपृहम् ।४ ५ १ १६ ०१c इदाे सहभणसं तवुं वभासहम् ॥ १२३८

sv-kauthuma.pdf 89

॥ सामवेद संहता काैथुम शाखा ॥

४ ५ १ १६ ०२a वयं ते अय राधसाे वसाेवसाे पुपृहः ।४ ५ १ १६ ०२c िन नेदतमा इषः याम से ते अागाे ॥ १२३९४ ५ १ १६ ०३a पर य वानाे अरददरुये मदयुतः ।४ ५ १ १६ ०३c धारा य ऊवाे अवरे ाजा न याित गययुः ॥ १२४०४ ५ १ १६ ०४a पवव साेम महासमुः पता देवानां वाभ धाम ॥

१२४१४ ५ १ १६ ०५a शः पवव देवेयः साेम दवे पृथयै शं च जायः ॥

१२४२४ ५ १ १६ ०६a दवाे धास शः पीयूषः सये वधमवाजी पवव ॥

१२४३४ ५ १ १८ ०१a ें वाे अितथ तषे ममव यम् ।४ ५ १ १८ ०१c अे रथं न वेम् ॥ १२४४४ ५ १ १८ ०२a कवमव शँयं यं देवास इित ता ।४ ५ १ १८ ०२c िन मयेवादधुः ॥ १२४५४ ५ १ १८ ०३a वं यव दाशषाे नॄँपाह णुही गरः ।४ ५ १ १८ ०३c रा ताेकमुत ना ॥ १२४६४ ५ १ १९ ०१a ए नाे गध य साजदगाे ।४ ५ १ १९ ०१c गरन वतः पृथुः पितदवः ॥ १२४७४ ५ १ १९ ०२a अभ ह सय साेमपा उभे बभूथ राेदसी ।४ ५ १ १९ ०२c इास सवताे वृधः पितदवः ॥ १२४८४ ५ १ १९ ०३a वँ ह शतीनाम धा पुरामस ।४ ५ १ १९ ०३c हता दयाेमनाेवृधः पितदवः ॥ १२४९४ ५ १ २० ०१a पुरां भदयुुवा कवरमताैजा अजायत ।४ ५ १ २० ०१c इाे वय कमणाे धा वी पुुतः ॥ १२५०४ ५ १ २० ०२a वं वलय गाेमताेऽपावरवाे बलम् ।४ ५ १ २० ०२c वां देवा अबयुषतयमानास अावषुः ॥ १२५१४ ५ १ २० ०३a इमीशानमाेजसाभ ताेमैरनूषत ।४ ५ १ २० ०३c सहं यय रातय उत वा सत भूयसीः ॥ १२५२

पम पाठकः । तीयाेऽधः४ ५ २ ०१ ०१a अासमुः थमे वधम जनयजा भुवनय गाेपाः ।

90 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

४ ५ २ ०१ ०१c वृषा पवे अध सानाे अये बृहसाेमाे वावृधे वानाे अः॥ १२५३

४ ५ २ ०१ ०२a मस वायुमये राधसे च मस मावणा पूयमानः ।४ ५ २ ०१ ०२c मस शधाे मातं मस देवास ावापृथवी देव साेम

॥ १२५४४ ५ २ ०१ ०३a महसाेमाे महषकारापां यभाेऽवृणीत देवान् ।४ ५ २ ०१ ०३c अदधादे पवमान अाेजाेऽजनयसूये याेितरदःु ॥ १२५५४ ५ २ ०२ ०१a एष देवाे अमयः पणवीरव दयते ।४ ५ २ ०२ ०१c अभ ाेणायासदम् ॥ १२५६४ ५ २ ०२ ०२a एष वैरभुताेऽपाे देवाे व गाहते ।४ ५ २ ०२ ०२c दधािन दाशषे ॥ १२५७४ ५ २ ०२ ०३a एष वािन वाया शूराे यव सवभः ।४ ५ २ ०२ ०३c पवमानः सषासित ॥ १२५८४ ५ २ ०२ ०४a एष देवाे रथयित पवमानाे दशयित ।४ ५ २ ०२ ०४c अावकृणाेित ववनुम् ॥ १२५९४ ५ २ ०२ ०५a एष देवाे वपयुभः पवमान ऋतायुभः ।४ ५ २ ०२ ०५c हरवाजाय मृयते ॥ १२६०४ ५ २ ०२ ०६a एष देवाे वपा कृताेऽित राँस धावित ।४ ५ २ ०२ ०६c पवमानाे अदायः ॥ १२६१४ ५ २ ०२ ०७a एष दवं व धावित ितराे रजाँस धारया ।४ ५ २ ०२ ०७c पवमानः किनदत् ॥ १२६२४ ५ २ ०२ ०८a एष दवं यासरराे रजाँयपृतः ।४ ५ २ ०२ ०८c पवमानः ववरः ॥ १२६३४ ५ २ ०२ ०९a एष ेन जना देवाे देवेयः सतः ।४ ५ २ ०२ ०९c हरः पवे अषित ॥ १२६४४ ५ २ ०२ १०a एष उ य पुताे जानाे जनयषः ।४ ५ २ ०२ १०c धारया पवते सतः ॥ १२६५४ ५ २ ०३ ०१a एष धया यायय शूराे रथेभराशभः ।४ ५ २ ०३ ०१c गछय िनकृतम् ॥ १२६६४ ५ २ ०३ ०२a एष पु धयायते बृहते देवतातये ।

sv-kauthuma.pdf 91

॥ सामवेद संहता काैथुम शाखा ॥

४ ५ २ ०३ ०२c यामृतास अाशत ॥ १२६७४ ५ २ ०३ ०३a एतं मृजत मयमुप ाेणेवायवः ।४ ५ २ ०३ ०३c चाणं महीरषः ॥ १२६८४ ५ २ ०३ ०४a एष हताे व नीयतेऽतः शयावता पथा ।४ ५ २ ०३ ०४c यद तत भूणयः ॥ १२६९४ ५ २ ०३ ०५a एष िभरयते वाज शेभरँशभः ।४ ५ २ ०३ ०५c पितः सधूनां भवन् ॥ १२७०४ ५ २ ०३ ०६a एष ाण दाेधुवछशीते यूयाे३ वृषा ।४ ५ २ ०३ ०६c नृणा दधान अाेजसा ॥ १२७१४ ५ २ ०३ ०७a एष वसूिन पदनः पषा ययवाँ अित ।४ ५ २ ०३ ०७c अव शादेषु गछित ॥ १२७२४ ५ २ ०३ ०८a एतमु यं दश पाे हर हवत यातवे ।४ ५ २ ०३ ०८c वायुधं मदतमम् ॥ १२७३४ ५ २ ०४ ०१a एष उ य वृषा रथाेऽया वारेभरयत ।४ ५ २ ०४ ०१c गछवाजँ सहणम् ॥ १२७४४ ५ २ ०४ ०२a एतं ितय याेषणाे हर हवयभः ।४ ५ २ ०४ ०२c इदुमाय पीतये ॥ १२७५४ ५ २ ०४ ०३a एष य मानुषीवा येनाे न व सीदित ।४ ५ २ ०४ ०३c गछं जाराे न याेषतम् ॥ १२७६४ ५ २ ०४ ०४a एष य माे रसाेऽव चे दवः शशः ।४ ५ २ ०४ ०४c य इदवुारमावशत् ॥ १२७७४ ५ २ ०४ ०५a एष य पीतये सताे हररषित धणसः ।४ ५ २ ०४ ०५c दयाेिनमभ यम् ॥ १२७८४ ५ २ ०४ ०६a एतं यँ हरताे दश ममृयते अपयुवः ।४ ५ २ ०४ ०६c याभमदाय शते ॥ १२७९४ ५ २ ०५ ०१a एष वाजी हताे नृभववनसपितः ।४ ५ २ ०५ ०१c अयाे वारं व धावित ॥ १२८०४ ५ २ ०५ ०२a एष पवे अरसाेमाे देवेयः सतः ।४ ५ २ ०५ ०२c वा धामायावशन् ॥ १२८१४ ५ २ ०६ ०३a एष देवः शभायतेऽध याेनावमयः ।

92 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

४ ५ २ ०६ ०३c वृहा देववीतमः ॥ १२८२४ ५ २ ०७ ०४a एष वृषा किनदशभजामभयतः ।४ ५ २ ०७ ०४c अभ ाेणािन धावित ॥ १२८३४ ५ २ ०८ ०५a एष सूयमराेचयपवमानाे अध व ।४ ५ २ ०८ ०५c पवे मसराे मदः ॥ १२८४४ ५ २ ०९ ०६a एष सूयेण हासते संवसानाे वववता ।४ ५ २ ०९ ०६c पितवाचाे अदायः ॥ १२८५४ ५ २ ०६ ०१a एष कवरभुतः पवे अध ताेशते ।४ ५ २ ०६ ०१c पुनानाे प षः ॥ १२८६४ ५ २ ०६ ०२a एष इाय वायवे वजपर षयते ।४ ५ २ ०६ ०२c पवे दसाधनः ॥ १२८७४ ५ २ ०६ ०३a एष नृभव नीयते दवाे मूधा वृषा सतः ।४ ५ २ ०६ ०३c साेमाे वनेषु ववत् ॥ १२८८४ ५ २ ०६ ०४a एष गयुरचदपवमानाे हरययुः ।४ ५ २ ०६ ०४c इदःु साजदतृतः ॥ १२८९४ ५ २ ०६ ०५a एष शयसयददतरे वृषा हरः ।४ ५ २ ०६ ०५c पुनान इदुरमा ॥ १२९०४ ५ २ ०६ ०६a एष शयदायः साेमः पुनानाे अषित ।४ ५ २ ०६ ०६c देवावीरघशँसहा ॥ १२९१४ ५ २ ०७ ०१a स सतः पीतये वृषा साेमः पवे अषित ।४ ५ २ ०७ ०१c वाँस देवयुः ॥ १२९२४ ५ २ ०७ ०२a स पवे वचणाे हररषित धणसः ।४ ५ २ ०७ ०२c अभ याेिनं किनदत् ॥ १२९३४ ५ २ ०७ ०३a स वाजी राेचना दवः पवमानाे व धावित ।४ ५ २ ०७ ०३c राेहा वारमययम् ॥ १२९४४ ५ २ ०७ ०४a स ितयाध सानव पवमानाे अराेचयत् ।४ ५ २ ०७ ०४c जामभः सूय सह ॥ १२९५४ ५ २ ०७ ०५a स वृहा वृषा सताे वरवाेवददायः ।४ ५ २ ०७ ०५c साेमाे वाजमवासरत् ॥ १२९६४ ५ २ ०७ ०६a स देवः कवनेषताे३ऽभ ाेणािन धावित ।

sv-kauthuma.pdf 93

॥ सामवेद संहता काैथुम शाखा ॥

४ ५ २ ०७ ०६c इदुराय मँहयन् ॥ १२९७४ ५ २ ०८ ०१a यः पावमानीरयेयृषभः सृतँ रसम् ।४ ५ २ ०८ ०१c सव स पूतमाित वदतं मातरना ॥ १२९८४ ५ २ ०८ ०२a पावमानीयाे अयेयृषभः सृतँ रसम् ।४ ५ २ ०८ ०२c तै सरवती दहुे ीरँ सपमधूदकम् ॥ १२९९४ ५ २ ०८ ०३a पावमानीः वययनीः सदघुा ह घृतुतः ।४ ५ २ ०८ ०३c ऋषभः सृताे रसाे ाणेवमृतँ हतम् ॥ १३००४ ५ २ ०८ ०४a पावमानीदधत न इमं लाेकमथाे अमुम् ।४ ५ २ ०८ ०४c कामासमधयत नाे देवीदेवैः समाताः ॥ १३०१४ ५ २ ०८ ०५a येन देवाः पवेणाानं पुनते सदा ।४ ५ २ ०८ ०५c तेन सहधारेण पावमानीः पुनत नः ॥ १३०२४ ५ २ ०८ ०६a पावमानीः वययनीताभगछित नादनम् ।४ ५ २ ०८ ०६c पुयाँ भाययमृतवं च गछित ॥ १३०३४ ५ २ ०९ ०१a अग महा नमसा यवं याे ददाय समः वे दरुाेणे ।४ ५ २ ०९ ०१c चभानुँ राेदसी अतवी वातं वतः यम् ॥ १३०४४ ५ २ ०९ ०२a स मा वा दुरतािन साान वे दम अा जातवेदाः ।४ ५ २ ०९ ०२c स नाे रषुरतादवादागृणत उत नाे मघाेनः ॥ १३०५४ ५ २ ०९ ०३a वं वण उत माे अे वां वधत मितभवसाः ।४ ५ २ ०९ ०३c वे वस सषणनािन सत यूयं पात वतभः सदा नः ॥

१३०६४ ५ २ १० ०१a महाँ इाे य अाेजसा पजयाे वृमाँ इव ।४ ५ २ १० ०१c ताेमैवसय वावृधे ॥ १३०७४ ५ २ १० ०१a कवा इं यदत ताेमैयय साधनम् ।४ ५ २ १० ०१c जाम वत अायुधा ॥ १३०८४ ५ २ १० ०१a जामृतय पतः यरत वयः ।४ ५ २ १० ०१c वा ऋतय वाहसा ॥ १३०९४ ५ २ ११ ०१a पवमानय जताे हरेा असृत ।४ ५ २ ११ ०१c जीरा अजरशाेचषः ॥ १३१०४ ५ २ ११ ०२a पवमानाे रथीतमः शेभः शशतमः ।४ ५ २ ११ ०२c हराे मणः ॥ १३११

94 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

४ ५ २ ११ ०३a पवमान् यह रमभवाजसातमः ।४ ५ २ ११ ०३c दधताेे सवीयम् ॥ १३१२४ ५ २ १२ ०१a परताे षता सतँ साेमाे य उमँ हवः ।४ ५ २ १२ ०१c दधवाँ याे नयाे अवा३तरा सषाव साेममभः ॥ १३१३४ ५ २ १२ ०२a नूनं पुनानाेऽवभः पर वादधः सरभतरः ।४ ५ २ १२ ०२c सते चवास मदामाे अधसा ीणताे गाेभरम् ॥ १३१४४ ५ २ १२ ०३a पर वानसे देवमादनः तरदुवचणः ॥ १३१५४ ५ २ १३ ०१a असाव साेमाे अषाे वृषा हर राजेव दाे अभ गा

अचदत् ।४ ५ २ १३ ०१c पुनानाे वारमयेयययँ येनाे न याेिनं घृतवतमासदत् ॥

१३१६४ ५ २ १३ ०२a पजयः पता महषय पणनाे नाभा पृथया गरषु यं

दधे ।४ ५ २ १३ ०२c वसार अापाे अभ गा उदासरसं ावभवसते वीते अवरे

॥ १३१७४ ५ २ १३ ०३a कववेधया पयेष माहनमयाे न मृाे अभ वाजमषस ।४ ५ २ १३ ०३c अपसेधदुरता साेम नाे मृड घृता वसानः पर यास िनणजम्

॥ १३१८४ ५ २ १४ ०१a ायत इव सूय वेदय भत ।४ ५ २ १४ ०१c वसूिन जाताे जिनमायाेजसा ित भागं न दधमः ॥ १३१९४ ५ २ १४ ०२a अलषराितं वसदामुप तह भा इय रातयः ।४ ५ २ १४ ०२c याे अय कामं वधताे न राेषित मनाे दानाय चाेदयन् ॥

१३२०४ ५ २ १५ ०१a यत इ भयामहे तताे नाे अयं कृध ।४ ५ २ १५ ०१c मघवछध तव त ऊतये व षाे व मृधाे जह ॥ १३२१४ ५ २ १५ ०२a वँ ह राधपते राधसाे महः ययास वा ।४ ५ २ १५ ०२c तं वा वयं मघव गवणः सतावताे हवामहे ॥ १३२२४ ५ २ १६ ०१a वँ साेमास धारयुम अाेजाे अवरे ।४ ५ २ १६ ०१c पवव मँहययः ॥ १३२३

sv-kauthuma.pdf 95

॥ सामवेद संहता काैथुम शाखा ॥

४ ५ २ १६ ०२a वँ सताे मदतमाे दधवासरतमः ।४ ५ २ १६ ०२c इदःु साजदतृतः ॥ १३२४४ ५ २ १६ ०३a वँ सवाणाे अभरयष किनदत् ।४ ५ २ १६ ०३c ुमतँ शा भर ॥ १३२५४ ५ २ १७ ०१a पवव देववीतय इदाे धाराभराेजसा ।४ ५ २ १७ ०१c अा कलशं मधुमासाेम नः सदः ॥ १३२६४ ५ २ १७ ०२a तव सा उदत इं मदाय वावृधुः ।४ ५ २ १७ ०२c वां देवासाे अमृताय कं पपुः ॥ १३२७४ ५ २ १७ ०३a अा नः सतास इदवः पुनाना धावता रयम् ।४ ५ २ १७ ०३c वृावाे रयापः ववदः ॥ १३२८४ ५ २ १८ ०१a पर यँ हयतँ हरं बं पुनत वारेण ।४ ५ २ १८ ०१c याे देवावाँ इपर मदेन सह गछित ॥ १३२९४ ५ २ १८ ०२a य प वयशसँ सखायाे असँहतम् ।४ ५ २ १८ ०२c यमय कायं ापयत ऊमयः ॥ १३३०४ ५ २ १८ ०३a इाय साेम पातवे वृे पर षयसे ।४ ५ २ १८ ०३c नरे च दणावते वीराय सदनासदे ॥ १३३१४ ५ २ १९ ०१a पवव साेम महे दायााे न िनाे वाजी धनाय ॥ १३३२४ ५ २ १९ ०२a ते साेताराे रसं मदाय पुनत साेमं महे ुाय ॥ १३३३४ ५ २ १९ ०३a शशं जानँ हरं मृजत पवे साेमं देवेय इदमु् ॥

१३३४४ ५ २ २० ०१a उषाे षु जातमुरं गाेभभं परकृतम् ।४ ५ २ २० ०१c इदुं देवा अयासषुः ॥ १३३५४ ५ २ २० ०२a तमधत नाे गराे वसँ सँशररव ।४ ५ २ २० ०२c य इय दँसिनः ॥ १३३६४ ५ २ २० ०३a अषा नः साेम शं गवे धुव पयुषीमषम् ।४ ५ २ २० ०३c वधा समुमुयम् ॥ १३३७४ ५ २ २१ ०१a अा घा ये अमधते तृणत बहरानुषक् ।४ ५ २ २१ ०१c येषामाे युवा सखा ॥ १३३८४ ५ २ २१ ०२a बृहद एषां भूर शं पृथुः वः ।

96 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

४ ५ २ २१ ०२c येषामाे युवा सखा ॥ १३३९४ ५ २ २१ ०३a अयु इुधा वृतँ शूर अाजित सवभः ।४ ५ २ २१ ०३c येषामाे युवा सखा ॥ १३४०४ ५ २ २२ ०१a य एक इदयते वस माय दाशषे ।४ ५ २ २२ ०१c ईशानाे अितकुत इाे अ ॥ १३४१४ ५ २ २२ ०२a य वा बय अा सतावाँ अाववासित ।४ ५ २ २२ ०२c उं तपयते शव इाे अ ॥ १३४२४ ५ २ २२ ०३a कदा ममराधसं पदा पमव फुरत् ।४ ५ २ २२ ०३c कदा नः शवर इाे अ ॥ १३४३४ ५ २ २३ ०१a गायत वा गायिणाेऽचयक मक णः ।४ ५ २ २३ ०१c ाणवा शतत उँशमव येमरे ॥ १३४४४ ५ २ २३ ०२a यसानाेः सावाहाे भूयप कवम् ।४ ५ २ २३ ०२c तदाे अथ चेतित यूथेन वृणरेजित ॥ १३४५४ ५ २ २३ ०३a युा ह केशना हर वृषणा कया ।४ ५ २ २३ ०३c अथा न इ साेमपा गरामुपुितं चर ॥ १३४६

ष पाठकः । थमाेऽधः४ ६ १ ०१ ०१a सषमाे न अा वह देवाँ अे हवते ।४ ६ १ ०१ ०१c हाेतः पावक य च ॥ १३४७४ ६ १ ०१ ०२a मधुमतं तनूनपां देवेषु नः कवे ।४ ६ १ ०१ ०२c अा कृणुतये ॥ १३४८४ ६ १ ०१ ०३a नराशँसमह यमय उप ये ।४ ६ १ ०१ ०३c मधुजँ हवकृतम् ॥ १३४९४ ६ १ ०१ ०४a अे सखतमे रथे देवाँ ईडत अा वह ।४ ६ १ ०१ ०४c अस हाेता मनुहतः ॥ १३५०४ ६ १ ०२ ०१a यद सूर उदतेऽनागा माे अयमा ।४ ६ १ ०२ ०१c सवाित सवता भगः ॥ १३५१४ ६ १ ०२ ०२a सावीरत स यः नु यामसदानवः ।४ ६ १ ०२ ०२c ये नाे अँहाेऽितपित ॥ १३५२४ ६ १ ०२ ०३a उत वराजाे अदितरदधय तय ये ।४ ६ १ ०२ ०३c महाे राजान ईशते ॥ १३५३

sv-kauthuma.pdf 97

॥ सामवेद संहता काैथुम शाखा ॥

४ ६ १ ०३ ०१a उ वा मदत साेमाः कृणुव राधाे अवः ।४ ६ १ ०३ ०१c अव षाे जह ॥ १३५४४ ६ १ ०३ ०२a पदा पणीनराधसाे िन बाधव महाँ अस ।४ ६ १ ०३ ०२c न ह वा क न ित ॥ १३५५४ ६ १ ०३ ०३a वमीशषे सतानाम वमसतानाम् ।४ ६ १ ०३ ०३c वँ राजा जनानाम् ॥ १३५६४ ६ १ ०४ ०१a अा जागृवव ऋतां मतीनाँ साेमः पुनानाे असदमूषु ।४ ६ १ ०४ ०१c सपत यं मथुनासाे िनकामा अवयवाे रथरासः सहताः

॥ १३५७४ ६ १ ०४ ०२a स पुनान उप सूरे दधान अाेबे अा राेदसी व ष अावः ।४ ६ १ ०४ ०२c या चय यसास ऊती सताे धनं कारणे न यँसत्

॥ १३५८४ ६ १ ०४ ०३a स वधता वधनः पूयमानः साेमाे मीाँ अभ नाे याेितषावीत्

।४ ६ १ ०४ ०३c य नः पूवे पतरः पदाः ववदाे अभ गा अमणन् ॥

१३५९४ ६ १ ०५ ०१a मा चदय शँसत सखायाे मा रषयत ।४ ६ १ ०५ ०१c इमताेता वृषणँ सचा सते मुथा च शँसत ॥ १३६०४ ६ १ ०५ ०२a अवणं वृषभं यथा जुवं गां न चषणीसहम् ।४ ६ १ ०५ ०२c वेषणँ संवननमुभयरं मँहमुभयावनम् ॥ १३६१४ ६ १ ०६ ०१a उदु ये मधुममा गर ताेमास ईरते ।४ ६ १ ०६ ०१c साजताे धनसा अताेतयाे वाजताे रथा इव ॥ १३६२४ ६ १ ०६ ०२a कवा इव भृगवः सूया इव वमतमाशत ।४ ६ १ ०६ ०२c इँ ताेमेभमहयत अायवः यमेधासाे अवरन् ॥ १३६३४ ६ १ ०७ ०१a पयू षु धव वाजसातये पर वृाण सणः ।४ ६ १ ०७ ०१c षतरया ऋणया न ईरसे ॥ १३६४४ ६ १ ०७ ०२a अजीजनाे ह पवमान सूय वधारे शना पयः ।४ ६ १ ०७ ०२c गाेजीरया रँहमानः पुरया ॥ १३६५४ ६ १ ०७ ०३a अनु ह वा सतँ साेम मदामस महे समयराये ।

98 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

४ ६ १ ०७ ०३c वाजाँ अभ पवमान गाहसे ॥ १३६६४ ६ १ ०८ ०१a पर धवेाय साेम वादुमाय पूणे भगाय ॥ १३६७४ ६ १ ०८ ०२a एवामृताय महे याय स शाे अष दयः पीयूषः ॥ १३६८४ ६ १ ०८ ०३a इते साेम सतय पेयावे दाय वे च देवाः ॥

१३६९४ ६ १ ०९ ०१a सूययेव रमयाे ावयवाे मसरासः सतः साकमीरते ।४ ६ १ ०९ ०१c ततं ततं पर सगास अाशवाे नेाते पवते धाम कं चन

॥ १३७०४ ६ १ ०९ ०२a उपाे मितः पृयते सयते मधु माजनी चाेदते अतरासिन

।४ ६ १ ०९ ०२c पवमानः सतिनः सवतामव मधुमासः पर वारमषित ॥

१३७१४ ६ १ ०९ ०३a उा ममेित ित यत धेनवाे देवय देवीप यत िनकृतम्

।४ ६ १ ०९ ०३c अयमीदजुनं वारमययमकं न िनं पर साेमाे अयत

॥ १३७२४ ६ १ १० ०१a अं नराे दधितभररयाेहतयुतं जनयत शतम् ।४ ६ १ १० ०१c दरेूशं गृहपितमथयुम् ॥ १३७३४ ६ १ १० ०२a तममते वसवाे यृवसितचमवसे कुतत् ।४ ६ १ १० ०२c दायाे याे दम अास िनयः ॥ १३७४४ ६ १ १० ०३a ेाे अे ददह पुराे नाेऽजया सूया यव ।४ ६ १ १० ०३c वाँ शत उप यत वाजाः ॥ १३७५४ ६ १ ११ ०१a अायं गाैः पृरमीदसदातरं पुरः ।४ ६ १ ११ ०१c पतरं च यवः ॥ १३७६४ ६ १ ११ ०२a अतरित राेचनाय ाणादपानती ।४ ६ १ ११ ०२c ययहषाे दवम् ॥ १३७७४ ६ १ ११ ०३a िशाम व राजित वापताय धीयते ।४ ६ १ ११ ०३c ित वताेरह ुभः ॥ १३७८

ष पाठकः । तीयाेऽधः

sv-kauthuma.pdf 99

॥ सामवेद संहता काैथुम शाखा ॥

४ ६ २ ०१ ०१a उपयताे अवरं मं वाेचेमाये ।४ ६ २ ०१ ०१c अारे अे च वते ॥ १३७९४ ६ २ ०१ ०२a यः ीहतीषु पूयः समानास कृषु ।४ ६ २ ०१ ०२c अराशषे गयम् ॥ १३८०४ ६ २ ०१ ०३a स नाे वेदाे अमायमी रत शतमः ।४ ६ २ ०१ ०३c उताापावँहसः ॥ १३८१४ ६ २ ०१ ०४a उत वत जतव उदवृहाजिन ।४ ६ २ ०१ ०४c धनयाे रणेरणे ॥ १३८२४ ६ २ ०२ ०१a अे युा ह ये तवाासाे देव साधवः ।४ ६ २ ०२ ०१c अरं वहयाशवः ॥ १३८३४ ६ २ ०२ ०२a अछा नाे याा वहाभ याँस वीतये ।४ ६ २ ०२ ०२c अा देवासाेमपीतये ॥ १३८४४ ६ २ ०२ ०३a उदे भारत ुमदजेण दवुतत् ।४ ६ २ ०२ ०३c शाेचा व भाजर ॥ १३८५४ ६ २ ०३०१a सवानायाधसाे माे न व तचः ।४ ६ २ ०३०१c अप ानमराधसँ हता मखं न भृगवः ॥ १३८६४ ६ २ ०३०२a अा जामरके अयत भुजे न पु अाेयाेः ।४ ६ २ ०३०२c सराराे न याेषणां वराे न याेिनमासदम् ॥ १३८७४ ६ २ ०३०३a स वीराे दसाधनाे व यतत राेदसी ।४ ६ २ ०३०३c हरः पवे अयत वेधा न याेिनमासदम् ॥ १३८८४ ६ २ ०४०१a अातृयाे अना वमनापर जनुषा सनादस ।४ ६ २ ०४०१c युधेदापवमछसे ॥ १३८९४ ६ २ ०४०२a न क रेवतँ सयाय वदसे पीयत ते सराः ।४ ६ २ ०४०२c यदा कृणाेष नदनुँ समूहयादपतेव यसे ॥ १३९०४ ६ २ ०५०१a अा वा सहमा शतं युा रथे हरयये ।४ ६ २ ०५०१c युजाे हरय इ केशनाे वहत साेमपीतये ॥ १३९१४ ६ २ ०५०२a अा वा रथे हरयये हर मयूरशेया ।४ ६ २ ०५०२c शितपृा वहतां मवाे अधसाे ववणय पीतये ॥ १३९२४ ६ २ ०५०३a पबा वा३य गवणः सतय पूवपा इव ।४ ६ २ ०५०३c परकृतय रसन इयमासितामदाय पयते ॥ १३९३

100 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

४ ६ २ ०६०१a अा साेता पर षतां न ताेममुरँ रजतरम् ।४ ६ २ ०६०१c वनमुदतम् ॥ १३९४४ ६ २ ०६०२a सहधारं वृषभं पयाेदहुं यं देवाय जने ।४ ६ २ ०६०२c ऋतेन य ऋतजाताे ववावृधे राजा देव ऋतं बृहत् ॥ १३९५४ ६ २ ०७०१a अवृाण जनवणयुवपयया ।४ ६ २ ०७०१c समः श अातः ॥ १३९६४ ६ २ ०७०२a गभे मातः पतपता वदुतानाे अरे ।४ ६ २ ०७०२c सीदृतय याेिनमा ॥ १३९७४ ६ २ ०७०३a जावदा भर जातवेदाे वचषणे ।४ ६ २ ०७०३c अे यदयव ॥ १३९८४ ६ २ ०८०१a अय ेषा हेमना पूयमानाे देवाे देवेभः समपृ रसम् ।४ ६ २ ०८०१c सतः पवं पयेित रेभतेव स पशमत हाेता ॥ १३९९४ ६ २ ०८०२a भा वा समयाऽऽ३ वसानाे महाकविनवचनािन शँसन् ।४ ६ २ ०८०२c अा वयव चवाेः पूयमानाे वचणाे जागृवदेववीताै ॥

१४००४ ६ २ ०८०३a समु याे मृयते सानाे अये यशतराे यशसां ैताे अे ।४ ६ २ ०८०३c अभ वर धवा पूयमानाे यूयं पात वतभः सदा नः ॥

१४०१४ ६ २ ०९०१a एताे वँ तवाम शँ शेन साा ।४ ६ २ ०९०१c शैथैवावृवाँसँ शैराशीवामु ॥ १४०२४ ६ २ ०९०२a इ शाे न अा गह शः शाभितभः ।४ ६ २ ०९०२c शाे रयं िन धारय शाे मम साेय ॥ १४०३४ ६ २ ०९०३a इ शाे ह नाे रय शाे रािन दाशषे ।४ ६ २ ०९०३c शाे वृाण जसे शाे वाजँ सषासस ॥ १४०४४ ६ २ १००१a अे ताेमं मनामहे सम दवपृशः ।४ ६ २ १००१c देवय वणयवः ॥ १४०५४ ६ २ १००२a अजुषत नाे गराे हाेता याे मानुषेवा ।४ ६ २ १००२c स यैयं जनम् ॥ १४०६४ ६ २ १००३a वमे सथा अस जुाे हाेता वरेयः ।

sv-kauthuma.pdf 101

॥ सामवेद संहता काैथुम शाखा ॥

४ ६ २ १००३c वया यं व तवते ॥ १४०७४ ६ २ ११०१a अभ िपृं वृषणं वयाेधामााेषणमवावशत वाणीः ।४ ६ २ ११०१c वना वसानाे वणाे न सधूव रधा दयते वायाण ॥ १४०८४ ६ २ ११०२a शूरामः सववीरः सहावाेता पवव सिनता धनािन ।४ ६ २ ११०२c ितमायुधः धवा समवषाढः साापृतनास शून् ॥

१४०९४ ६ २ ११०३a उगयूितरभयािन कृवसमीचीने अा पववा पुरधी ।४ ६ २ ११०३c अपः सषासषसः वा३गाः सं चदाे महाे अयं वाजान्

॥ १४१०४ ६ २ १२०१a वम यशा अयृजीषी शवसपितः ।४ ६ २ १२०१c वं वृाण हँयतीयेक इपुवनुषणीधृितः ॥ १४११४ ६ २ १२०२a तमु वा नूनमसर चेतसँ राधाे भागमवेमहे ।४ ६ २ १२०२c महीव कृः शरणा त इ ते सा नाे अवन् ॥ १४१२४ ६ २ १३०१a यजं वा ववृमहे देवं देवा हाेतारममयम् ।४ ६ २ १३०१c अय यय सतम् ॥ १४१३४ ६ २ १३०२a अपां नपातँ सभगँ सददितममु ेशाेचषम् ।४ ६ २ १३०२c स नाे मय वणय साे अपामा सं यते दव ॥ १४१४४ ६ २ १४०१a यमे पृस मयमवा वाजेषु यं जुनाः ।४ ६ २ १४०१c स यता शतीरषः ॥ १४१५४ ६ २ १४०२a न करय सहय पयेता कयय चत् ।४ ६ २ १४०२c वाजाे अत वायः ॥ १४१६४ ६ २ १४०३a स वाजं वचषणरवरत तता ।४ ६ २ १४०३c वेभरत सिनता ॥ १४१७४ ६ २ १५०१a साकमुाे मजयत वसाराे दश धीरय धीतयाे धनुीः ।४ ६ २ १५०१c हरः पयवाः सूयय ाेणं नने अयाे न वाजी ॥ १४१८४ ६ २ १५०२a सं मातृभन शशवावशानाे वृषा दधवे पुवाराे अः ।४ ६ २ १५०२c मयाे न याेषामभ िनकृतं यसं गछते कलश उयाभः

॥ १४१९४ ६ २ १५०३a उत पय ऊधरयाया इदधुाराभः सचते समेधाः ।

102 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

४ ६ २ १५०३c मूधानं गावः पयसा चमूवभ ीणत वसभन िनैः ॥१४२०

४ ६ २ १६००a पबा सतय रसनाे मवा न इ गाेमतः ।४ ६ २ १६००c अापनाे बाेध सधमाे वृधे३ऽाँ अवत ते धयः ॥ १४२१४ ६ २ १६००a भूयाम ते समताै वाजनाे वयं मा न तरभमातये ।४ ६ २ १६००c अां चाभरवतादभभरा नः सेषु यामय ॥ १४२२४ ६ २ १७०१a िरै स धेनवाे ददुिुरे सयामाशरं परमे याेमिन ।४ ६ २ १७०१c चवायया भुवनािन िनणजे चाण चे यतैरवधत ॥

१४२३४ ६ २ १७०२a स भमाणाे अमृतय चाण उभे ावा कायेना व शथे ।४ ६ २ १७०२c तेजा अपाे मँहना पर यत यद देवय वसा सदाे वदःु

॥ १४२४४ ६ २ १७०३a ते अय सत केतवाेऽमृयवाेऽदायासाे जनुषी उभे अनु ।४ ६ २ १७०३c येभनृणा च देया च पुनत अादाजानं मनना अगृणत ॥

१४२५४ ६ २ १८०१a अभ वायुं वीयषा गृणानाे३ऽभ मावणा पूयमानः ।४ ६ २ १८०१c अभी नरं धीजवनँ रथेामभीं वृषणं वबाम् ॥ १४२६४ ६ २ १८०२a अभ वा सवसनायषाभ धेनूः सदघुाः पूयमानः ।४ ६ २ १८०२c अभ चा भवे नाे हरयायाथनाे देव साेम ॥ १४२७४ ६ २ १८०३a अभी नाे अष दया वसूयभ वा पाथवा पूयमानः ।४ ६ २ १८०३c अभ येन वणमवामायाषेयं जमदवः ॥ १४२८४ ६ २ १९०१a यायथा अपूय मघववृहयाय ।४ ६ २ १९०१c तपृथवीमथयतदता उताे दवम् ॥ १४२९४ ६ २ १९०२a ते याे अजायत तदक उत हकृितः ।४ ६ २ १९०२c तमभभूरस यातं य जवम् ॥ १४३०४ ६ २ १९०३a अामास पमैरय अा सूय राेहयाे दव ।४ ६ २ १९०३c घम न सामं तपता सवृभजुं गवणसे बृहत् ॥ १४३१४ ६ २ २००१a मयपाय ते महः पायेव हरवाे मसराे मदः ।४ ६ २ २००१c वृषा ते वृण इदवुाजी सहसातमः ॥ १४३२

sv-kauthuma.pdf 103

॥ सामवेद संहता काैथुम शाखा ॥

४ ६ २ २००२a अा नते गत मसराे वृषा मदाे वरेयः ।४ ६ २ २००२c सहावाँ इ सानसः पृतनषाडमयः ॥ १४३३४ ६ २ २००३a वँ ह शूरः सिनता चाेदयाे मनुषाे रथम् ।४ ६ २ २००३c सहावादयुमतमाेषः पां न शाेचषा ॥ १४३४

ष पाठकः । तृतीयाेऽधः४ ६ ३ ०१०१a पवव वृमा स नाेऽपामूम दवपर ।४ ६ ३ ०१०१c अया बृहतीरषः ॥ १४३५४ ६ ३ ०१०२a तया पवव धारया यया गाव इहागमन् ।४ ६ ३ ०१०२c जयास उप नाे गृहम् ॥ १४३६४ ६ ३ ०१०३a घृतं पवव धारया येषु देववीतमः ।४ ६ ३ ०१०३c अयं वृमा पव ॥ १४३७४ ६ ३ ०१०४a स न ऊजे या३ययं पवं धाव धारया ।४ ६ ३ ०१०४c देवासः णवह कम् ॥ १४३८४ ६ ३ ०१०५a पवमानाे असयदाँयपजनत् ।४ ६ ३ ०१०५c वाेचयचः ॥ १४३९४ ६ ३ ०२०१a यै पपीषते वािन वदषुे भर ।४ ६ ३ ०२०१c अरमाय जमयेऽपादवने नरः ॥ १४४०४ ६ ३ ०२०२a एमेनं येतन साेमेभः साेमपातमम् ।४ ६ ३ ०२०२c अमेभऋ जीषणमँ सतेभरदुभः ॥ १४४१४ ६ ३ ०२०३a यद सतेभरदुभः साेमेभः ितभूषथ ।४ ६ ३ ०२०३c वेदा वय मेधराे धृषतमदेषते ॥ १४४२४ ६ ३ ०२०४a अाअा इदधसाेऽवयाे भरा सतम् ।४ ६ ३ ०२०४c कुवसमय जेयय शधताेऽभशतेरववरत् ॥ १४४३४ ६ ३ ०३०१a बवे नु वतवसेऽणाय दवपृशे ।४ ६ ३ ०३०१c साेमाय गाथमचत ॥ १४४४४ ६ ३ ०३०२a हतयुतेभरभः सतँ साेमं पुनीतन ।४ ६ ३ ०३०२c मधावा धावता मधु ॥ १४४५४ ६ ३ ०३०३a नमसेदपु सीदत देदभ ीणीतन ।४ ६ ३ ०३०३c इदुमे दधातन ॥ १४४६४ ६ ३ ०३०४a अमहा वचषणः पवव साेम शं गवे ।

104 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

४ ६ ३ ०३०४c देवेयाे अनुकामकृत् ॥ १४४७४ ६ ३ ०३०५a इाय साेम पातवे मदाय पर षयसे ।४ ६ ३ ०३०५c मननसपितः ॥ १४४८४ ६ ३ ०३०६a पवमान सवीय रय साेम ररह नः ।४ ६ ३ ०३०६c इदवेण नाे युजा ॥ १४४९४ ६ ३ ०४०१a उेदभ ुतामघं वृषमं नयापसम् ।४ ६ ३ ०४०१c अतारमेष सूय ॥ १४५०४ ६ ३ ०४०२a नव याे नवितं पुराे बभेद बााेजसा ।४ ६ ३ ०४०२c अहं च वृहावधीत् ॥ १४५१४ ६ ३ ०४०३a स न इः शवः सखाावाेमवमत् ।४ ६ ३ ०४०३c उधारेव दाेहते ॥ १४५२४ ६ ३ ०५०१a वाड् बृहपबत साेयं मवायुदधपताववतम् ।४ ६ ३ ०५०१c वातजूताे याे अभरित ना जाः पपित बधा व राजित

॥ १४५३४ ६ ३ ०५०२a वाड् बृहसभृतं वाजसातमं धम दवाे धणे सयमपतम् ।४ ६ ३ ०५०२c अमहा वृहा दयुहतमं याेितजे असरहा सपहा ॥

१४५४४ ६ ३ ०५०३a इदँ ें याेितषां याेितमं वजनजदुयते बृहत् ।४ ६ ३ ०५०३c वाड् ाजाे मह सूयाे श उ पथे सह अाेजाे अयुतम्

॥ १४५५४ ६ ३ ०६०१a इ तं न अा भर पता पुेयाे यथा ।४ ६ ३ ०६०१c शा णाे अपुत यामिन जीव याेितरशीमह ॥ १४५६४ ६ ३ ०६०२a मा नाे अाता वृजना दरुायाे३ माशवासाेऽव मुः ।४ ६ ३ ०६०२c वया वयं वतः शतीरपाेऽित शूर तरामस ॥ १४५७४ ६ ३ ०७०१a अाा ः इ ाव परे च नः ।४ ६ ३ ०७०१c वा च नाे जरतॄसपते अहा दवा नं च रषः ॥

१४५८४ ६ ३ ०७०२a भ शूराे मघवा तवीमघः साे वयाय कम् ।४ ६ ३ ०७०२c उभा ते बा वृषणा शतताे िन या वं ममतः ॥ १४५९

sv-kauthuma.pdf 105

॥ सामवेद संहता काैथुम शाखा ॥

४ ६ ३ ०८०१a जनीयताे ववः पुीयतः सदानवः ।४ ६ ३ ०८०१c सरवतँ हवामहे ॥ १४६०४ ६ ३ ०९०१a उत नः या यास सवसा सजुा ।४ ६ ३ ०९०१c सरवती ताेया भूत् ॥ १४६१४ ६ ३ १००१a तसवतव रेयं भगाे देवय धीमह ।४ ६ ३ १००१c धयाे याे नः चाेदयात् ॥ १४६२४ ६ ३ १००२a साेमानाँ वरणं कृणुह णपते ।४ ६ ३ १००२a कीवतँ य अाैशजः ॥ १४६३४ ६ ३ १००३a अ अायूँष पवसे अा सवाेज इषं च नः ।४ ६ ३ १००३a अारे बाधव दुनाम् ॥ १४६४४ ६ ३ ११०१a ता नः शं पाथवय महाे रायाे दयय ।४ ६ ३ ११०१c मह वा ं देवेषु ॥ १४६५४ ६ ३ ११०२a ऋतमृतेन सपतेषरं दमाशाते ।४ ६ ३ ११०२c अहा देवाै वधेते ॥ १४६६४ ६ ३ ११०३a वृावा रयापेषपती दानुमयाः ।४ ६ ३ ११०३c बृहतं गमाशाते ॥ १४६७४ ६ ३ १२०१a युत मषं चरतं पर तथुषः ।४ ६ ३ १२०१c राेचते राेचना दव ॥ १४६८४ ६ ३ १२०२a युयय काया हर वपसा रथे ।४ ६ ३ १२०२c शाेणा धृणू नृवाहसा ॥ १४६९४ ६ ३ १२०३a केतं कृवकेतवे पेशाे मया अपेशसे ।४ ६ ३ १२०३c समुषरजायथाः ॥ १४७०४ ६ ३ १३०१a अयँ साेम इ तयँ सवे तयं पवते वमय पाह ।४ ६ ३ १३०१c वँ ह यं चकृषे वं ववृष इदुं मदाय युयाय साेमम् ॥ १४७१४ ६ ३ १३०२a स इ रथाे न भुरषाडयाेज महः पुण सातये वसूिन ।४ ६ ३ १३०२c अादं वा नयाण जाता वषाता वन ऊवा नवत ॥

१४७२४ ६ ३ १३०३a शी शधाे न मातं पववानभशता दया यथा वट् ।

106 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

४ ६ ३ १३०३c अापाे न मू समितभवा नः सहासाः पृतनाषा यः ॥१४७३

४ ६ ३ १४०१a वमे यानाँ हाेता वेषाँ हतः ।४ ६ ३ १४०१c देवेभमानुषे जने ॥ १४७४४ ६ ३ १४०२a स नाे माभरवरे जाभयजा महः ।४ ६ ३ १४०२c अा देवाव य च ॥ १४७५४ ६ ३ १४०३a वेथा ह वेधाे अवनः पथ देवासा ।४ ६ ३ १४०३c अे येषु सताे ॥ १४७६४ ६ ३ १५०१a हाेता देवाे अमयः पुरतादेित मायया ।४ ६ ३ १५०१c वदथािन चाेदयन् ॥ १४७७४ ६ ३ १५०२a वाजी वाजेषु धीयतेऽवरेषु णीयते ।४ ६ ३ १५०२c वाे यय साधनः ॥ १४७८४ ६ ३ १५०३a धया चे वरेयाे भूतानां गभमा दधे ।४ ६ ३ १५०३c दय पतरं तना ॥ १४७९४ ६ ३ १६०१a अा सते सत यँ राेदयाेरभयम् ।४ ६ ३ १६०१c रसा दधीत वृषभम् ॥ १४८०४ ६ ३ १६०२a ते जानत वमाेा३ँ सं वसासाे न मातृभः ।४ ६ ३ १६०२c मथाे नसत जामभः ॥ १४८१४ ६ ३ १६०३a उप ेषु बसतः कृवते धणं दव ।४ ६ ३ १६०३c इे अा नमः वः ॥ १४८२४ ६ ३ १७०१a तददास भुवनेषु यें यताे जा उवेषनृणः ।४ ६ ३ १७०१c साे जानाे िन रणाित शूननु यं वे मदयूमाः ॥ १४८३४ ६ ३ १७०२a वावृधानः शवसा भूयाेजाः शुदासाय भयसं दधाित ।४ ६ ३ १७०२c अयन यन स सं ते नवत भृता मदेषु ॥ १४८४४ ६ ३ १७०३a वे तमप वृत वे यदेते िभवयूमाः ।४ ६ ३ १७०३c वादाेः वादयः वादनुा सृजा समदः स मधु मधुनाभ याेधीः

॥ १४८५४ ६ ३ १८०१a िककेषु महषाे यवाशरं तवशतृपसाेममपबणुना

सतं यथावशम् ।

sv-kauthuma.pdf 107

॥ सामवेद संहता काैथुम शाखा ॥

४ ६ ३ १८०१c स इ ममाद मह कम कतवे महामुँ सैनँ सेवाे देवँ सयइदःु सयमम् ॥ १४८६

४ ६ ३ १८०२a साकं जातः तना साकमाेजसा ववथ साकं वृाे वीयैःसासहमृधाे वचषणः ।

४ ६ ३ १८०२c दाता राध तवते कायं वस चेतन सैनँ सेवाे देवँ सयइदःु सयमम् ॥ १४८७

४ ६ ३ १८०३a अध वषीमाँ अयाेजसा कृवं युधाभवदा राेदसी अपृणदयमना वावृधे ।

४ ६ ३ १८०३c अधायं जठरे ेमरयत चेतय सैनँ सेवाे देवँ सयइदःु सयमम् ॥ १४८८

सम पाठकः । थमाेऽधः४ ७ १ ०१०१a अभ गाेपितं गरेमच यथा वदे ।४ ७ १ ०१०१c मूनुँ सयय सपितम् ॥ १४८९४ ७ १ ०१०२a अा हरयः ससृरेऽषीरध बहष ।४ ७ १ ०१०२c याभ संनवामहे ॥ १४९०४ ७ १ ०१०३a इाय गाव अाशरं ददुेु वणे मधु ।४ ७ १ ०१०३c यसीमुपरे वदत् ॥ १४९१४ ७ १ ०२०१a अा नाे वास हयमँ समस भूषत ।४ ७ १ ०२०१c उप ाण सवनािन वृहपरमया ऋचीषम ॥ १४९२४ ७ १ ०२०२a वं दाता थमाे राधसामयस सय ईशानकृत् ।४ ७ १ ०२०२c तवुय युया वृणीमहे पुय शवसाे महः ॥ १४९३४ ७ १ ०३०१a ं पीयूषं पूय यदुयं महाे गाहव अा िनरधुत ।४ ७ १ ०३०१c इमभ जायमानँ समवरन् ॥ १४९४४ ७ १ ०३०२a अादं के चपयमानास अायं वसचाे दया अयनूषत ।४ ७ १ ०३०२c दवाे न वारँ सवता यूणुते ॥ १४९५४ ७ १ ०३०३a अध यदमे पवमान राेदसी इमा च वा भुवनाभ मना ।४ ७ १ ०३०३c यूथे न िना वृषभाे व राजस ॥ १४९६४ ७ १ ०४०१a इममू षु वमाकँ सिनं गायं नयाँसम् ।४ ७ १ ०४०१c अे देवेषु वाेचः ॥ १४९७४ ७ १ ०४०२a वभास चभानाे सधाेमा उपाक अा ।

108 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

४ ७ १ ०४०२c साे दाशषे रस ॥ १४९८४ ७ १ ०४०३a अा नाे भज परमेवा वाजेषु मयमेषु ।४ ७ १ ०४०३c शा ववाे अतमय ॥ १४९९४ ७ १ ०५०१a अहम पतपर मेधामृतय जह ।४ ७ १ ०५०१c अहँ सूय इवाजिन ॥ १५००४ ७ १ ०५०२a अहं ेन जना गरः शाम कववत् ।४ ७ १ ०५०२c येनेः शमधे ॥ १५०१४ ७ १ ०५०३a ये वाम न तुवुऋ षयाे ये च तुवुः ।४ ७ १ ०५०३c ममेधव सुतः ॥ १५०२४ ७ १ ०६०१a अे वेभरभजाेष सहकृत ।४ ७ १ ०६०१c ये देवा य अायुषु तेभनाे महया गरः ॥ १५०३४ ७ १ ०६०२a स वेभरभरः स यय वाजनः ।४ ७ १ ०६०२c तनये ताेके अदा सयाजैः परवृतः ॥ १५०४४ ७ १ ०६०३a वं नाे अे अभ यं च वधय ।४ ७ १ ०६०३c वं नाे देवतातये रायाे दानाय चाेदय ॥ १५०५४ ७ १ ०७०१a वे साेम थमा वृबहषाे महे वाजाय वसे धयन् दधुः ।४ ७ १ ०७०१c स वं नाे वीर वीयाय चाेदय ॥ १५०६४ ७ १ ०७०२a अयभ ह वसा ततदथाेसं न कं चनपानमतम् ।४ ७ १ ०७०२c शयाभन भरमाणाे गभयाेः ॥ १५०७४ ७ १ ०७०३a अजीजनाे अमृत मयाय अमृतय धममृतय चाणः ।४ ७ १ ०७०३c सदासराे वाजमछा सिनयदत् ॥ १५०८४ ७ १ ०८०१a एदुमाय सत पबाित साेयं मधु ।४ ७ १ ०८०१c राधाँस चाेदयते महवना ॥ १५०९४ ७ १ ०८०२a उपाे हरणां पित राधः पृतमवम् ।४ ७ १ ०८०२c नूनँ ुध तवताे अय ॥ १५१०४ ७ १ ०८०३a न ाङ्३ग पुरा च न जे वीरतरवत् ।४ ७ १ ०८०३c न क राया नैवथा न भदना ॥ १५११४ ७ १ ०९०१a नदं व अाेदतीनां नदं याेयुवतीनाम् ।४ ७ १ ०९०१c पितं वाे अयानां धेनूनामषुयस ॥ १५१२

sv-kauthuma.pdf 109

॥ सामवेद संहता काैथुम शाखा ॥

४ ७ १ १००१a देवाे वाे वणाेदाः पूणा ववासचम् ।४ ७ १ १००१c उा सवमुप वा पृणवमादाे देव अाेहते ॥ १५१३४ ७ १ १००२a तँ हाेतारमवरय चेतसं विं देवा अकृवत ।४ ७ १ १००२c दधाित रं वधते सवीयमजनाय दाशषे ॥ १५१४४ ७ १ ११०१a अदश गातवमाे यतायादधुः ।४ ७ १ ११०१c उपाेषु जातमायय वधनमं नत नाे गरः ॥ १५१५४ ७ १ ११०२a याेजत कृयकृ यािन कृवतः ।४ ७ १ ११०२c सहसां मेधसातावव नां धीभनमयत ॥ १५१६४ ७ १ ११०३a दैवाेदासाे अदेव इाे न मना ।४ ७ १ ११०३c अनु मातरं पृथवीं व वावृते तथाै नाकय शमण ॥ १५१७४ ७ १ १२०१a अ अायूँष पवसे अासवाेजमषं च नः ।४ ७ १ १२०१c अारे बाधव दुनाम् ॥ १५१८४ ७ १ १२०२a अऋ षः पवमानः पाजयः पुराेहतः ।४ ७ १ १२०२c तमीमहे महागयम् ॥ १५१९४ ७ १ १२०३a अे पवव वपा अे वचः सवीयम् ।४ ७ १ १२०३c दधयं मय याेषम् ॥ १५२०४ ७ १ १३०१a अे पावक राेचषा मया देव जया ।४ ७ १ १३०१c अा देवाव य च ॥ १५२१४ ७ १ १३०२a तं वा घृतवीमहे चभानाे वशम् ।४ ७ १ १३०२c देवाँ अा वीतये वह ॥ १५२२४ ७ १ १३०३a वीितहाें वा कवे ुमतँ समधीमह ।४ ७ १ १३०३c अे बृहतमवरे ॥ १५२३४ ७ १ १४०१a अवा नाे अ ऊितभगायय भमण ।४ ७ १ १४०१c वास धीषु व ॥ १५२४४ ७ १ १४०२a अा नाे अे रयं भर सासाहं वरेयम् ।४ ७ १ १४०२c वास पृस दुरम् ॥ १५२५४ ७ १ १४०३a अा नाे अे सचेतना रयं वायुपाेषसम् ।४ ७ १ १४०३c माडकं धेह जीवसे ॥ १५२६४ ७ १ १५०१a अ हवत नाे धयः सिमाशमवाजषु ।

110 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

४ ७ १ १५०१c तेन जे धनधनम् ॥ १५२७४ ७ १ १५०२a यया गा अाकरामहै सेनयाे तवाेया ।४ ७ १ १५०२c तां नाे हव मघये ॥ १५२८४ ७ १ १५०३a अाे थूरँ रयं भर पृथुं गाेमतमनम् ।४ ७ १ १५०३c अ खं वया पवम् ॥ १५२९४ ७ १ १५०४a अे नमजरमा सूय राेहयाे दव ।४ ७ १ १५०४c दधाेितजनेयः ॥ १५३०४ ७ १ १५०५a अे केतवशामस ेः े उपथसत् ।४ ७ १ १५०५c बाेधा ताेे वयाे दधत् ॥ १५३१४ ७ १ १६०१a अमूधा दवः ककुपितः पृथया अयम् ।४ ७ १ १६०१c अपाँ रेताँस जवित ॥ १५३२४ ७ १ १६०२a ईशषे वायय ह दायाे वःपितः ।४ ७ १ १६०२c ताेता यां तव शमण ॥ १५३३४ ७ १ १६०३a उदे शचयतव शा ाजत ईरते ।४ ७ १ १६०३c तव याेतीयचयः ॥ १५३४

सम पाठकः । तीयाेऽधः४ ७ २ ०१०१a कते जामजनानामे काे दावरः ।४ ७ २ ०१०१c काे ह कस तः ॥ १५३५४ ७ २ ०१०२a वं जामजनानामे माे अस यः ।४ ७ २ ०१०२c सखा सखय ईडः ॥ १५३६४ ७ २ ०१०३a यजा नाे मावणा यजा देवाँ ऋतं बृहत् ।४ ७ २ ०१०३c अे य वं दमम् ॥ १५३७४ ७ २ ०२०१a ईडेयाे नमयतरतमाँस दशतः ।४ ७ २ ०२०१c समरयते वृषा ॥ १५३८४ ७ २ ०२०२a वृषाे अः समयतेऽाे न देववाहनः ।४ ७ २ ०२०२c तँ हवत ईडते ॥ १५३९४ ७ २ ०२०३a वृषणं वा वयं वृषवृषणः समधीमह ।४ ७ २ ०२०३c अे दतं बृहत् ॥ १५४०४ ७ २ ०३०१a उे बृहताे अचयः समधानय ददवः ।४ ७ २ ०३०१c अे शास ईरते ॥ १५४१

sv-kauthuma.pdf 111

॥ सामवेद संहता काैथुम शाखा ॥

४ ७ २ ०३०२a उप वा जुाे३ मम घृताचीयत हयत ।४ ७ २ ०३०२c अे हया जुषव नः ॥ १५४२४ ७ २ ०३०३a मँ हाेतारमृवजं चभानुं वभावसम् ।४ ७ २ ०३०३c अमीडे स उ वत् ॥ १५४३४ ७ २ ०४०१a पाह नाे अ एकया पाू३त तीयया ।४ ७ २ ०४०१c पाह गीभतसृभजा पते पाह चतसृभवसाे ॥ १५४४४ ७ २ ०४०२a पाह वासाे अराणः वाजेषु नाेऽव ।४ ७ २ ०४०२c वाम नेदं देवतातय अापं नामहे वृधे ॥ १५४५४ ७ २ ०५०१a इनाे राजरितः समाे राैाे दाय सषुमाँ अदश ।४ ७ २ ०५०१c चक भाित भासा बृहतासमेित शतीमपाजन् ॥ १५४६४ ७ २ ०५०२a कृणां यदेनीमभ वपसाभूनययाेषां बृहतः पतजाम् ।४ ७ २ ०५०२c ऊव भानुँ सूयय तभायदवाे वसभररितव भाित ॥

१५४७४ ७ २ ०५०३a भाे भया सचमान अागावसारं जाराे अयेित पात् ।४ ७ २ ०५०३c सकेतैुभरवितशवणैरभ राममथात् ॥ १५४८४ ७ २ ०६०१a कया ते अे अर ऊजाे नपादपुतितम् ।४ ७ २ ०६०१c वराय देव मयवे ॥ १५४९४ ७ २ ०६०२a दाशेम कय मनसा यय सहसाे यहाे ।४ ७ २ ०६०२c कदु वाेच इदं नमः ॥ १५५०४ ७ २ ०६०३a अधा वँ ह नकराे वा अयँ सतीः ।४ ७ २ ०६०३c वाजवणसाे गरः ॥ १५५१४ ७ २ ०७०१a अ अा याभहाेतारं वा वृणीमहे ।४ ७ २ ०७०१c अा वामनु यता हवती यजं बहरासदे ॥ १५५२४ ७ २ ०७०२a अछा ह वा सहसः सूनाे अरः चरयवरे ।४ ७ २ ०७०२c ऊजाे नपातं घृतकेशमीमहेऽं येषु पूयम् ॥ १५५३४ ७ २ ०८०१a अछा नः शीरशाेचषं गराे यत दशतम् ।४ ७ २ ०८०१c अछा यासाे नमसा पुवसं पुशतमूतये ॥ १५५४४ ७ २ ०८०२a अ सूनुँ सहसाे जातवेदसं दानाय वायाणाम् ।४ ७ २ ०८०२c ता याे भूदमृताे मयेवा हाेता मतमाे वश ॥ १५५५

112 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

४ ७ २ ०९०१a अदायः पुरएता वशाममानुषीणाम् ।४ ७ २ ०९०१c तूणी रथः सदा नवः ॥ १५५६४ ७ २ ०९०२a अभ याँस वाहसा दााँ अाेित मयः ।४ ७ २ ०९०२c यं पावकशाेचषः ॥ १५५७४ ७ २ ०९०३a साावा अभयुजः तदेवानाममृः ।४ ७ २ ०९०३c अतववतमः ॥ १५५८४ ७ २ १००१a भाे नाे अराताे भा राितः सभग भाे अवरः ।४ ७ २ १००१c भा उत शतयः ॥ १५५९४ ७ २ १००२a भं मनः कृणुव वृतूये येना समस सासहः ।४ ७ २ १००२c अव थरा तनुह भूर शधतां वनेमा ते अभये ॥ १५६०४ ७ २ ११०१a अे वाजय गाेमत ईशानः सहसाे यहाे ।४ ७ २ ११०१c अे देह जातवेदाे मह वः ॥ १५६१४ ७ २ ११०२a स इधानाे वसकवररडेयाे गरा ।४ ७ २ ११०२c रेवदयं पुवणीक ददह ॥ १५६२४ ७ २ ११०३a पाे राजत नाे वताेताेषसः ।४ ७ २ ११०३c स ितमज रसाे दह ित ॥ १५६३४ ७ २ १२०१a वशाेवशाे वाे अितथं वाजयतः पुयम् ।४ ७ २ १२०१c अं वाे दयु वच तषे शूषय मभः ॥ १५६४४ ७ २ १२०२a यं जनासाे हवताे मं न सपरासितम् ।४ ७ २ १२०२c शँसत शतभः ॥ १५६५४ ७ २ १२०३a पयाँसं जातवेदसं याे देवतायुता ।४ ७ २ १२०३c हयायैरयव ॥ १५६६४ ७ २ १३०१a समम समधा गरा गृणे शचं पावकं पुराे अवरे वम्

।४ ७ २ १३०१c वँ हाेतारं पुवारमहं कव सैरमहे जातवेदसम् ॥

१५६७४ ७ २ १३०२a वां दतूमे अमृतं युगेयुगे हयवाहं दधरे पायुमीडम्।४ ७ २ १३०२c देवास मास जागृवं वभुं वपितं नमसा िन षेदरे ॥

१५६८४ ७ २ १३०३a वभूष उभयाँ अनु ता दतूाे देवानाँ रजसी समीयसे ।

sv-kauthuma.pdf 113

॥ सामवेद संहता काैथुम शाखा ॥

४ ७ २ १३०३c ये धीित समितमावृणीमहेऽध ा नवथः शवाे भव ॥१५६९

४ ७ २ १४०१a उप वा जामयाे गराे देदशतीहवकृतः ।४ ७ २ १४०१c वायाेरनीके अथरन् ॥ १५७०४ ७ २ १४०२a यय िधाववृतं बहतथावसदनम् ।४ ७ २ १४०२c अाप दधा पदम् ॥ १५७१४ ७ २ १४०३a पदं देवय मीढषाेऽनाधृाभितभः ।४ ७ २ १४०३c भा सूय इवाेपक् ॥ १५७२

सम पाठकः । तृतीयाेऽधः४ ७ ३ ०१०१a अभ वा पूवपीतय इ ताेमेभरायवः ।४ ७ ३ ०१०१c समीचीनास ऋभवः समवरा गृणत पूयम् ॥ १५७३४ ७ ३ ०१०२a अयेदाे वावृधे वृयँ शवाे मदे सतय वणव ।४ ७ ३ ०१०२c अा तमय महमानमायवाेऽनु ुवत पूवथा ॥ १५७४४ ७ ३ ०२०१a वामचयुथनाे नीथावदाे जरतारः ।४ ७ ३ ०२०१c इाी इष अा वृणे ॥ १५७५४ ७ ३ ०२०२a इाी नवितं पुराे दासपीरधूनुतम् ।४ ७ ३ ०२०२c साकमेकेन कमणा ॥ १५७६४ ७ ३ ०२०३a इाी अपसपयुप यत धीतयः ।४ ७ ३ ०२०३c ऋतय पयाऽऽ३ अनु ॥ १५७७४ ७ ३ ०२०४a इाी तवषाणी वाँ सधथािन याँस च ।४ ७ ३ ०२०४c युवाेरूय हतम् ॥ १५७८४ ७ ३ ०३०१a शयू३ षु शचीपत इ वाभितभः ।४ ७ ३ ०३०१c भगं न ह वा यशसं वसवदमनु शूर चरामस ॥ १५७९४ ७ ३ ०३०२a पाैराे अय पुकृवामयुसाे देव हरययः ।४ ७ ३ ०३०२c न कह दानं पर मधषवे याम तदा भर ॥ १५८०४ ७ ३ ०४०१a वँ ेह चेरवे वदा भगं वसये ।४ ७ ३ ०४०१c उावृषव मधवगवय उदामये ॥ १५८१४ ७ ३ ०४०२a वं पु सहाण शतािन च यूथा दानाय मँहसे ।४ ७ ३ ०४०२c अा पुरदरं चकृम ववचस इं गायताेऽवसे ॥ १५८२

114 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

४ ७ ३ ०५०१a याे वा दयते वस हाेता माे जनानाम् ।४ ७ ३ ०५०१c मधाेन पाा थमायै ताेमा यवये ॥ १५८३४ ७ ३ ०५०२a अ न गीभी रयँ सदानवाे ममृयते देवयवः ।४ ७ ३ ०५०२c उभे ताेके तनये द वपते पष राधाे मघाेनाम् ॥ १५८४४ ७ ३ ०६०१a इमं मे वण ुधी हवमा च मृडय ।४ ७ ३ ०६०१c वामवयुरा चके ॥ १५८५४ ७ ३ ०७०१a कया वं न ऊयाभ मदसे वृषन् ।४ ७ ३ ०७०१c कया ताेतृय अा भर ॥ १५८६४ ७ ३ ०८०१a इमेवतातय इं ययवरे ।४ ७ ३ ०८०१c इँ समीके विननाे हवामह इं धनय सातये ॥ १५८७४ ७ ३ ०८०२a इाे मा राेदसी पथछव इः सूयमराेचयत् ।४ ७ ३ ०८०२c इे ह वा भुवनािन येमर इे सवानास इदवः ॥ १५८८४ ७ ३ ०९०१a वकमहवषा वावृधानः वयं यजव तवा३ँ वा ह ते ।४ ७ ३ ०९०१c मुवये अभताे जनास इहााकं मघवा सूररत ॥

१५८९४ ७ ३ १००१a अया चा हरया पुनानाे वा ेषाँस तरित सयुवभः

सूराे न सयुवभः ।४ ७ ३ १००१c धारा पृय राेचते पुनानाे अषाे हरः ।४ ७ ३ १००१e वा यपूा परयायृभः सायेभऋ भः ॥ १५९०४ ७ ३ १००२a ाचीमनु दशं पाित चेकतसँ रमभयतते दशताे रथाे

दैयाे दशताे रथः ।४ ७ ३ १००२c अमथािन पाैयें जैाय हषयत ।४ ७ ३ १००२e व यवथाे अनपयुता समवनपयुता ॥ १५९१४ ७ ३ १००३a वं ह यपणीनां वदाे वस सं मातृभमजयस व अा दम

ऋतय धीितभदमे ।४ ७ ३ १००३c परावताे न साम ता रणत धीतयः ।४ ७ ३ १००३e िधातभरषीभवयाे दधे राेचमानाे वयाे दधे ॥ १५९२४ ७ ३ ११०१a उत नाे गाेषणं धयमसां वाजसामुत ।४ ७ ३ ११०१c नृवकृणुूतये ॥ १५९३

sv-kauthuma.pdf 115

॥ सामवेद संहता काैथुम शाखा ॥

४ ७ ३ १२०१a शशमानय वा नरः वेदय सयशवसः ।४ ७ ३ १२०१c वदा कामय वेनतः ॥ १५९४४ ७ ३ १३०१a उप नः सूनवाे गरः ववमृतय ये ।४ ७ ३ १३०१c समृडका भवत नः ॥ १५९५४ ७ ३ १४०१a वां मह वी अयुपतितं भरामहे ।४ ७ ३ १४०१c शची उप शतये ॥ १५९६४ ७ ३ १४०२a पुनाने तवा मथः वेन देण राजथः ।४ ७ ३ १४०२c ऊाथे सनातम् ॥ १५९७४ ७ ३ १४०३a मही मय साधथतरती पती ऋतम् ।४ ७ ३ १४०३c पर यं िन षेदथुः ॥ १५९८४ ७ ३ १५०१a अयमु ते समतस कपाेत इव गभधम् ।४ ७ ३ १५०१c वचत अाेहसे ॥ १५९९४ ७ ३ १५०२a ताेँ राधानां पते गवाहाे वीर यय ते ।४ ७ ३ १५०२c वभूितरत सूनृता ॥ १६००४ ७ ३ १५०३a ऊवता न ऊतयेऽवाजे शतताे ।४ ७ ३ १५०३c समयेषु वावहै ॥ १६०१४ ७ ३ १६०१a गाव उप वदावटे मह यय रसदा ।४ ७ ३ १६०१c उभा कणा हरयया ॥ १६०२४ ७ ३ १६०२a अयारमदयाे िनषं पुकरे मधु ।४ ७ ३ १६०२c अवटय वसजने ॥ १६०३४ ७ ३ १६०३a सत नमसावटमुाचं परानम् ।४ ७ ३ १६०३c नीचीनबारमतम् ॥ १६०४४ ७ ३ १७०१a मा भेम मा माेय सये तव ।४ ७ ३ १७०१c महे वृणाे अभचयं कृतं पयेम तवशं यदमु् ॥ १६०५४ ७ ३ १७०२a सयामनु फयं वावसे वृा न दानाे अय राेषित ।४ ७ ३ १७०२c मवा सपृाः सारघेण धेनवतूयमेह वा पब ॥ १६०६४ ७ ३ १८०१a इमा उ वा पुवसाे गराे वधत या मम ।४ ७ ३ १८०१c पावकवणाः शचयाे वपताेऽभ ताेमैरनूषत ॥ १६०७४ ७ ३ १८०२a अयँ सहमृषभः सहकृतः समु इव पथे ।

116 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

४ ७ ३ १८०२c सयः साे अय महमा गृणे शवाे येषु वराये ॥ १६०८४ ७ ३ १९०१a ययायं व अायाे दासः शेवधपा अरः ।४ ७ ३ १९०१c ितरदये शमे पवीरव तयेसाे अयते रयः ॥ १६०९४ ७ ३ १९०२a तरयवाे मधुमतं घृततं वासाे अक मानृचुः ।४ ७ ३ १९०२c अे रयः पथे वृयं शवाेऽे वानास इदवः ॥ १६१०४ ७ ३ २००१a गाेम इदाे अवसतः सद धिनव ।४ ७ ३ २००१c शचं च वणमध गाेषु धाय ॥ १६११४ ७ ३ २००२a स नाे हरणां पत इदाे देवसरतमः ।४ ७ ३ २००२c सखेव सये नयाे चे भव ॥ १६१२४ ७ ३ २००३a सनेम वमदा अदेवं कं चदिणम् ।४ ७ ३ २००३c सााँ इदाे पर बाधाे अप युम् ॥ १६१३४ ७ ३ २१०१a अते यते समते तँ रहत मवायते ।४ ७ ३ २१०१c सधाेऽासे पतयतमुणँ हरयपावाः पशमस गृणते

॥ १६१४४ ७ ३ २१०२a वपते पवमानाय गायत मही न धारायधाे अषित ।४ ७ ३ २१०२c अहन जूणामित सपित वचमयाे न डसरषृा हरः ॥

१६१५४ ७ ३ २१०३a अेगाे राजायतवयते वमानाे अां भुवनेवपतः ।४ ७ ३ २१०३c हरघृतः सशीकाे अणवाे याेतीरथः पवते राय अाेः ॥

१६१६अाम पाठकः । थमाेऽधः

४ ८ १ ०१०१a वेभरे अभरमं यमदं वचः ।४ ८ १ ०१०१c चनाे घाः सहसा यहाे ॥ १६१७४ ८ १ ०१०२a य शा तना देवदेवं यजामहे ।४ ८ १ ०१०२c वे इयूते हवः ॥ १६१८४ ८ १ ०१०३a याे नाे अत वपितहाेता माे वरेयः ।४ ८ १ ०१०३c याः वयाे वयम् ॥ १६१९४ ८ १ ०२०१a इं वाे वतपर हवामहे जनेयः ।४ ८ १ ०२०१c अाकमत केवलः ॥ १६२०

sv-kauthuma.pdf 117

॥ सामवेद संहता काैथुम शाखा ॥

४ ८ १ ०२०२a स नाे वृषमुं चँ सादावपा वृध ।४ ८ १ ०२०२c अयमितकुतः ॥ १६२१४ ८ १ ०२०३a बृषा यूथेव वँसगः कृीरययाेजसा ।४ ८ १ ०२०३c ईशानाे अितकुतः ॥ १६२२४ ८ १ ०३०१a वं न ऊया वसाे राधाँस चाेदय ।४ ८ १ ०३०१c अय रायवमे रथीरस वदा गाधं तचे त नः ॥ १६२३४ ८ १ ०३०२a पष ताेकं तनयं पतृभमदधैरयुवभः ।४ ८ १ ०३०२c अे हेडाँस दैया युयाेध नाेऽदेवािन हराँस च ॥ १६२४४ ८ १ ०४०१a कमे वणाे परच नाम यवे शपवाे अ ।४ ८ १ ०४०१c मा वपाे अदप गूह एतदयपः समथे बभूथ ॥ १६२५४ ८ १ ०४०२a ते अ शपव हयमयः शँसाम वयुनािन वान् ।४ ८ १ ०४०२c तं वा गृणाम तवसमतयायतमय रजसः पराके ॥

१६२६४ ८ १ ०४०३a वषट् ते वणवास अा कृणाेम ते जुषव शपव हयम्

।४ ८ १ ०४०३c वधत वा सुतयाे गर मे यूयं पात वतभः सदा नः ॥

१६२७४ ८ १ ०५०१a वायाे शाे अयाम ते मवाे अं दवषु ।४ ८ १ ०५०१c अा याह साेमपीतये पाहाे देव िनयुवता ॥ १६२८४ ८ १ ०५०२a इ वायवेषाँ साेमानां पीितमहथः ।४ ८ १ ०५०२c युवाँ ह यतीदवाे िनमापाे न सयक् ॥ १६२९४ ८ १ ०५०३a वायव शणा सरथँ शवसपती ।४ ८ १ ०५०३c िनयुवता न ऊतय अा यातँ साेमपीतये ॥ १६३०४ ८ १ ०६०१a अध पा परकृताे वाजाँ अभ गाहते ।४ ८ १ ०६०१c यद वववताे धयाे हर हवत यातवे ॥ १६३१४ ८ १ ०६०२a तमय मजयामस मदाे य इपातमः ।४ ८ १ ०६०२c यं गाव अासभदधुः पुरा नूनं च सूरयः ॥ १६३२४ ८ १ ०६०३a तं गाथया पुराया पुनानमयनूषत ।४ ८ १ ०६०३c उताे कृपत धीतयाे देवानां नाम बतीः ॥ १६३३

118 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

४ ८ १ ०७०१a अं न वा वारवतं वदया अं नमाेभः ।४ ८ १ ०७०१c साजतमवराणाम् ॥ १६३४४ ८ १ ०७०२a स घा नः सूनुः शवसा पृथुगामा सशेवः ।४ ८ १ ०७०२c मीाँ अाकं बभूयात् ॥ १६३५४ ८ १ ०७०३a स नाे दरूाासा िन मयादघायाेः ।४ ८ १ ०७०३c पाह सदमायुः ॥ १६३६४ ८ १ ०८०१a वम तूितवभ वा अस पृधः ।४ ८ १ ०८०१c अशतहा जिनता वृतूरस वं तूय तयतः ॥ १६३७४ ८ १ ०८०२a अनु ते शं तरयतमीयतः ाेणी शशं न मातरा ।४ ८ १ ०८०२c वाते पृधः थयत मयवे वृं यद तूवस ॥ १६३८४ ८ १ ०९०१a य इमवधयूमं यवतयत् ।४ ८ १ ०९०१c चाण अाेपशं दव ॥ १६३९४ ८ १ ०९०२a या३तरमितरदे साेमय राेचना ।४ ८ १ ०९०२c इाे यदभनलम् ॥ १६४०४ ८ १ ०९०३a उदगा अाजदराेय अावकृवगुहा सतीः ।४ ८ १ ०९०३c अवां नुनुदे वलम् ॥ १६४१४ ८ १ १००१a यमु वः सासाहं वास गीवायतम् ।४ ८ १ १००१c अा यावययूतये ॥ १६४२४ ८ १ १००२a युँ सतमनवाणँ साेमपामनपयुतम् ।४ ८ १ १००२c नरमवायतम् ॥ १६४३४ ८ १ १००३a शा ण इ राय अा पु वाँ ऋचीषम ।४ ८ १ १००३c अवा नः पाये धने ॥ १६४४४ ८ १ ११०१a तव यदयं बृहव दमुत तम् ।४ ८ १ ११०१c वँ शशाित धषणा वरेयम् ॥ १६४५४ ८ १ ११०२a तव ाैर पाैयं पृथवी वधित वः ।४ ८ १ ११०२c वामापः पवतास हवरे ॥ १६४६४ ८ १ ११०३a वां वणुबृहयाे माे गृणाित वणः ।४ ८ १ ११०३c वाँ शधाे मदयनु मातम् ॥ १६४७४ ८ १ १२०१a नमते अ अाेजसे गृणत देव कृयः ।

sv-kauthuma.pdf 119

॥ सामवेद संहता काैथुम शाखा ॥

४ ८ १ १२०१c अमैरममदय ॥ १६४८४ ८ १ १२०२a कुवस नाे गवयेऽे संवेषषाे रयम् ।४ ८ १ १२०२c उकृदु णकृध ॥ १६४९४ ८ १ १२०३a मा नाे अे महाधने परा वभारभृथा ।४ ८ १ १२०३c संवग सँ रयं जय ॥ १६५०४ ८ १ १३०१a समय मयवे वशाे वा नमत कृयः ।४ ८ १ १३०१c समुायेव सधवः ॥ १६५१४ ८ १ १३०२a व चृय दाेधतः शराे बभेद वृणना ।४ ८ १ १३०२c वेण शतपवणा ॥ १६५२४ ८ १ १३०३a अाेजतदय ितवष उभे यसमवयत् ।४ ८ १ १३०३c इमेव राेदसी ॥ १६५३४ ८ १ १४०१a समा ववी रती सूनर ॥ १६५४४ ८ १ १४०२a सप वृषा गहीमाै भाै धुयावभ ।४ ८ १ १४०२c तावमा उप सपतः ॥ १६५५४ ८ १ १४०३a नीव शीषाण मृं मय अापय ितित ।४ ८ १ १४०३c े भदशभदशन् ॥ १६५६

अाम पाठकः । तीयाेऽधः४ ८ २ ०१०१a पयंपयमसाेतार अा धावत माय ।४ ८ २ ०१०१c साेमं वीराय शूराय ॥ १६५७४ ८ २ ०१०२a एह हर युजा शमा वतः सखायम् ।४ ८ २ ०१०२c इं गीभगवणसम् ॥ १६५८४ ८ २ ०१०३a पाता वृहा सतमा घा गमारे अत् ।४ ८ २ ०१०३c िन यमते शतमूितः ॥ १६५९४ ८ २ ०२०१a अा वा वशवदवः समुमव सधवः ।४ ८ २ ०२०१c न वामाित रयते ॥ १६६०४ ८ २ ०२०२a वयथ महना वृषँ साेमय जागृवे ।४ ८ २ ०२०२c य इ जठरेषु ते ॥ १६६१४ ८ २ ०२०३a अरं त इ कुये साेमाे भवत वृहन् ।४ ८ २ ०२०३c अरं धामय इदवः ॥ १६६२

120 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

४ ८ २ ०३०१a जराबाेध तव वशेवशे ययाय ।४ ८ २ ०३०१c ताेमँ ाय शीकम् ॥ १६६३४ ८ २ ०३०२a स नाे महाँ अिनमानाे धूमकेतः पुः ।४ ८ २ ०३०२c धये वाजाय हवत ॥ १६६४४ ८ २ ०३०३a स रेवाँ इव वपितदैयः केतः णाेत नः ।४ ८ २ ०३०३c उथैरबृहानुः ॥ १६६५४ ८ २ ०४०१a ताे गाय सते सचा पुताय सवने ।४ ८ २ ०४०१c शं यवे न शाकने ॥ १६६६४ ८ २ ०४०२a न घा वसिन यमते दानं वाजय गाेमतः ।४ ८ २ ०४०२c यसीमुपवरः ॥ १६६७४ ८ २ ०४०३a कुवसय ह जं गाेमतं दयुहा गमत् ।४ ८ २ ०४०३c शचीभरप नाे वरत् ॥ १६६८४ ८ २ ०५०१a इदं वणुव चमे ेधा िन दधे पदम् ।४ ८ २ ०५०१c समूढमय पाँसले ॥ १६६९४ ८ २ ०५०२a ीण पदा व चमे वणुगाेपा अदायः ।४ ८ २ ०५०२c अताे धमाण धारयन् ॥ १६७०४ ८ २ ०५०३a वणाेः कमाण पयत यताे तािन पपशे ।४ ८ २ ०५०३c इय युयः सखा ॥ १६७१४ ८ २ ०५०४a तणाेः परमं पदँ सदा पयत सूरयः ।४ ८ २ ०५०४c दवीव चराततम् ॥ १६७२४ ८ २ ०५०५a तासाे वपयुवाे जागृवाँसः समधते ।४ ८ २ ०५०५c वणाेयपरमं पदम् ॥ १६७३४ ८ २ ०५०६a अताे देवा अवत नाे यताे वणुवचमे ।४ ८ २ ०५०६c पृथया अध सानव ॥ १६७४४ ८ २ ०६०१a माे षु वा वाघत नारे अ ररमन् ।४ ८ २ ०६०१c अाराा सधमादं न अा गहीह वा सप ुध ॥ १६७५४ ८ २ ०६०२a इमे ह ते कृतः सते सचा मधाै न म अासते ।४ ८ २ ०६०२c इे कामं जरताराे वसूयवाे रथे न पादमा दधुः ॥ १६७६४ ८ २ ०७०१a अताव म पूय ेाय वाेचत ।४ ८ २ ०७०१c पूवीऋ तय बृहतीरनूषत ताेतमेधा असृत ॥ १६७७

sv-kauthuma.pdf 121

॥ सामवेद संहता काैथुम शाखा ॥

४ ८ २ ०७०२a समाे रायाे बृहतीरधूनुत सं ाेणी समु सूयम् ।४ ८ २ ०७०२c सँ शासः शचयः सं गवाशरः साेमा इममदषुः ॥ १६७८४ ८ २ ०८०१a इाय साेम पातवे वृे पर षयसे ।४ ८ २ ०८०२c नरे च दणावते देवाय सदनासदे ॥ १६७९४ ८ २ ०८०२a तँ सखायः पुचं यूयं वयं च सूरयः ।४ ८ २ ०८०२c अयाम वाजगयँ सनेम वाजपयम् ॥ १६८०४ ८ २ ०८०३a पर यँ हयतँ हरं बं पुनत वारेण ।४ ८ २ ०८०३c याे देवावाँ इपर मदेन सह गछित ॥ १६८१४ ८ २ ०९०१a कतम वावसाे मयाे दधषित ।४ ८ २ ०९०१c ा इेमघवन् पाये दव वाजी वाजं सषासित ॥ १६८२४ ८ २ ०९०२a मघाेनः वृहयेषु चाेदय ये ददित या वस ।४ ८ २ ०९०२c तव णीती हय सूरभवा तरेम दुरता ॥ १६८३४ ८ २ १००१a एदु मधाेमदतरँ सावयाे अधसः ।४ ८ २ १००१c एवा ह वीर तवते सदावृधः ॥ १६८४४ ८ २ १००२a इ थातहरणां न के पूयतितम् ।४ ८ २ १००२c उदानँश शवसा न भदना ॥ १६८५४ ८ २ १००३a तं वाे वाजानां पितममह वयवः ।४ ८ २ १००३c अायुभेभवावृधेयम् ॥ १६८६४ ८ २ ११०१a तं गूधया वणरं देवासाे देवमरितं दधवरे ।४ ८ २ ११०१c देवा हयमूहषे ॥ १६८७४ ८ २ ११०२a वभूतराितं व चशाेचषममीडव यतरम् ।४ ८ २ ११०२c अय मेधय साेयय साेभरे ेमवराय पूयम् ॥ १६८८४ ८ २ १२०१a अा साेम सवानाे अभतराे वाराययया ।४ ८ २ १२०१c जनाे न पुर चवाेवशरः सदाे वनेषु दषे ॥ १६८९४ ८ २ १२०२a स मामृजे ितराे अवािन मेयाे मीासिन वाजयुः ।४ ८ २ १२०२c अनुमाः पवमानाे मनीषभः साेमाे वेभऋ भः ॥ १६९०४ ८ २ १३०१a वयमेनमदा ाेऽपीपेमेह वणम् ।४ ८ २ १३०१c ता उ अ सवने सतं भरा नूनं भूषत ुते ॥ १६९१४ ८ २ १३०२a वृकदय वारण उरामथरा वयुनेषु भूषित ।

122 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

४ ८ २ १३०२c सेमं न ताेमं जुजुषाण अा गही चया धया ॥ १६९२४ ८ २ १४०१a इाी राेचना दवः पर वाजेषु भूषथः ।४ ८ २ १४०१c तां चेित वीयम् ॥ १६९३४ ८ २ १४०२a इाी अपसपर उप यत धीतयः ।४ ८ २ १४०२c ऋतय पया अनु ॥ १६९४४ ८ २ १४०३a इाी तवषाण वाम् सधथािन याँस च ।४ ८ २ १४०३c युवाेरूय हतम् ॥ १६९५४ ८ २ १५०१a क इ वेद सते सचा पबतं कयाे दधे ।४ ८ २ १५०१c अयं यः पुराे वभनयाेजसा मदानः शयधसः ॥ १६९६४ ८ २ १५०२a दाना मृगाे न वारणः पुा चरथं दधे ।४ ८ २ १५०२c न का िन यमदा सते गमाे महाँरयाेजसा ॥ १६९७४ ८ २ १५०३a य उः सिनृतः थराे रणाय सँकृतः ।४ ८ २ १५०३c यद ताेतमघवा णववं नेाे याेषया गमत् ॥ १६९८४ ८ २ १६०१a पवमाना असृत साेमाः शास इदवः ।४ ८ २ १६०१c अभ वािन काया ॥ १६९९४ ८ २ १६०२a पवमाना दवपयतरादसृत ।४ ८ २ १६०२c पृथया अध सानव ॥ १७००४ ८ २ १६०३a पवमानास अाशवः शा असृमदवः ।४ ८ २ १६०३c ताे वा अप षः ॥ १७०१४ ८ २ १७०१a ताेशा वृहणा वे सजवानापराजता ।४ ८ २ १७०१c इाी वाजसातमा ॥ १७०२४ ८ २ १७०२a वामचयुथनाे नीथावदाे जरतारः ।४ ८ २ १७०२c इाी इष अा वृणे ॥ १७०३४ ८ २ १७०३a इाी नवितं पुराे दासपीरधूनुतम् ।४ ८ २ १७०३c साकमेकेन कमणा ॥ १७०४४ ८ २ १८०१a उप वा रवसशं यवतः सहकृत ।४ ८ २ १८०१c अे ससृहे गरः ॥ १७०५४ ८ २ १८०२a उप छायामव घृणेरग शम ते वयम् ।४ ८ २ १८०२c अे हरयसशः ॥ १७०६

sv-kauthuma.pdf 123

॥ सामवेद संहता काैथुम शाखा ॥

४ ८ २ १८०३a य उ इव शयहा ितमाे न वँसगः ।४ ८ २ १८०३c अे पुराे राेजथ ॥ १७०७४ ८ २ १९०१a ऋतावानं वैानरमृतय याेितषपितम् ।४ ८ २ १९०१c अजं घममीमहे ॥ १७०८४ ८ २ १९०२a य इदं ितपथे यय वरन् ।४ ८ २ १९०२c ऋतूनुसृजते वशी ॥ १७०९४ ८ २ १९०३a अः येषु धामस कामाे भूतय भयय ।४ ८ २ १९०३c साडेकाे व राजित ॥ १७१०

अाम पाठकः । तृतीयाेऽधः४ ८ ३ ०१०१a अः ेन जना शानतवा३ँ वाम् ।४ ८ ३ ०१०१c कववेण ववृधे ॥ १७११४ ८ ३ ०१०२a ऊाे नपातमा वेऽं पावकशाेचषम् ।४ ८ ३ ०१०२c अये ववरे ॥ १७१२४ ८ ३ ०१०३a स नाे ममहवमे शेण शाेचषा ।४ ८ ३ ०१०३c देवैरा सस बहष ॥ १७१३४ ८ ३ ०२०१a उे शासाे अथू राे भदताे अवः ।४ ८ ३ ०२०१c नुदव याः परपृधः ॥ १७१४४ ८ ३ ०२०२a अया िनजराेजसा रथसे धने हते ।४ ८ ३ ०२०२c तवा अबयुषा दा ॥ १७१५४ ८ ३ ०२०३a अय तािन नाधृषे पवमानय दढू ा ।४ ८ ३ ०२०३c ज यवा पृतयित ॥ १७१६४ ८ ३ ०२०४a तँ हवत मदयुतँ हरं नदषु वाजनम् ।४ ८ ३ ०२०४c इदुमाय मसरम् ॥ १७१७४ ८ ३ ०३०१a अा मैर हरभयाह मयूरराेमभः ।४ ८ ३ ०३०१c मा वा के च येमुर पाशनाेऽित धवेव ताँ इह ॥

१७१८४ ८ ३ ०३०२a वृखादाे वलँ जः पुरां दमाे अपामजः ।४ ८ ३ ०३०२c थाता रथय हयाेरभवर इाे ढा चदाजः ॥ १७१९४ ८ ३ ०३०३a गीराँ उदधीरव तं पुयस गा इव ।४ ८ ३ ०३०३c सगाेपा यवसं धेनवाे यथा दं कुया इवाशत ॥ १७२०

124 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

४ ८ ३ ०४०१a यथा गाैराे अपा कृतं तृयेयवेरणम् ।४ ८ ३ ०४०१c अापवे नः पवे तूयमा गह कवेषु स सचा पब ॥ १७२१४ ८ ३ ०४०२a मदत वा मघवेदवाे राधाेदेयाय सवते ।४ ८ ३ ०४०२c अामुया साेममपबमू सतं यें तधषे सहः ॥ १७२२४ ८ ३ ०५०१a वम शँसषाे देवः शव मयम् ।४ ८ ३ ०५०१c न वदयाे मघवत मडते वीम ते वचः ॥ १७२३४ ८ ३ ०५०२a मा ते राधाँस मा त ऊतयाे वसाेऽाकदा चना दभन् ।४ ८ ३ ०५०२c वा च न उपममीह मानुष वसूिन चषणय अा ॥ १७२४४ ८ ३ ०६०१a ित या सूनर जनी युछती पर वसः ।४ ८ ३ ०६०१c दवाे अदश दुहता ॥ १७२५४ ८ ३ ०६०२a अेव चाषी माता गवामृतावर ।४ ८ ३ ०६०२c सखा भूदनाेषाः ॥ १७२६४ ८ ३ ०६०३a उत सखायनाेत माता गवामस ।४ ८ ३ ०६०३c उताेषाे वव ईशषे ॥ १७२७४ ८ ३ ०७०१a एषाे उषा अपूय युछित या दवः ।४ ८ ३ ०७०१c तषे वामना बृहत् ॥ १७२८४ ८ ३ ०७०२a या दा सधुमातरा मनाेतरा रयीणाम् ।४ ८ ३ ०७०२c धया देवा वसवदा ॥ १७२९४ ८ ३ ०७०३a वयते वां ककुहासाे जूणायामध वप ।४ ८ ३ ०७०३c याँ रथाे वभपतात् ॥ १७३०४ ८ ३ ०८०१a उषतमा भरायं वाजनीवित ।४ ८ ३ ०८०१c येन ताेकं च तनयं च धामहे ॥ १७३१४ ८ ३ ०८०२a उषाे अेह गाेमयावित वभावर ।४ ८ ३ ०८०२c रेवदे युछ सूनृतावित ॥ १७३२४ ८ ३ ०८०३a युा ह वाजनीवयाँ अाणाँ उषः ।४ ८ ३ ०८०३c अथा नाे वा साैभगाया वह ॥ १७३३४ ८ ३ ०९०१a अना वितरदा गाेमा हरयवत् ।४ ८ ३ ०९०१c अवाथँ समनसा िन यछतम् ॥ १७३४

sv-kauthuma.pdf 125

॥ सामवेद संहता काैथुम शाखा ॥

४ ८ ३ ०९०२a एह देवा मयाेभुवा दा हरयवनी ।४ ८ ३ ०९०२c उषबुधाे वहत साेमपीतये ॥ १७३५४ ८ ३ ०९०३a यावथा ाेकमा दवाे याेितजनाय चथुः ।४ ८ ३ ०९०३c अा न ऊज वहतमना युवम् ॥ १७३६४ ८ ३ १००१a अं तं मये याे वसरतं यं यत धेनवः ।४ ८ ३ १००१c अतमवत अाशवाेतं िनयासाे वाजन इषँ ताेतृय अा भर

॥ १७३७४ ८ ३ १००२a अह वाजनं वशे ददाित वचषणः ।४ ८ ३ १००२c अी राये वाभुवँ स ीताे याित वायमषँ ताेतृय अा भर

॥ १७३८४ ८ ३ १००३a साे अयाे वसगृणे सं यमायत धेनवः ।४ ८ ३ १००३c समवताे रघुवः सँ सजातासः सूरय इषँ ताेतृय अा भर

॥ १७३९४ ८ ३ ११०१a महे नाे अ बाेधयाेषाे राये दवती ।४ ८ ३ ११०१c यथा चाे अबाेधयः सयवस वाये सजाते असूनृते ॥

१७४०४ ८ ३ ११०२a या सनीथे शाैचथे याैछाे दुहतदवः ।४ ८ ३ ११०२c सा युछ सहीयस सयवस वाये सजाते असूनृते ॥

१७४१४ ८ ३ ११०३a सा नाे अाभरसयुछा दुहतदवः ।४ ८ ३ ११०३c याे याैछः सहीयस सयवस याये सजाते असूनृते ॥

१७४२४ ८ ३ १२०१a ित यतमँ रथं वृशणं वसवाहनम् ।४ ८ ३ १२०१c ताेता वामनावृष ताेमेभभूषित ित मावी मम ुतँ

हवम् ॥ १७४३४ ८ ३ १२०२a अयायातमना ितराे वा अहँ सना ।४ ८ ३ १२०२c दा हरयवनी सषुणा सधुवाहसा मावी मम ुतँ हवम्

॥ १७४४४ ८ ३ १२०३a अा नाे रािन बतावना गछतं युवम् ।

126 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

४ ८ ३ १२०३c ा हरयवनी जुषाणा वाजनीवसू मावी मम ुतँ हवम्॥ १७४५

४ ८ ३ १३०१a अबाेयः समधा जनानां ित धेनुमवायतीमुषासम् ।४ ८ ३ १३०१c या इव वयामुहानाः भानवः सते नाकमछ ॥

१७४६४ ८ ३ १३०२a अबाेध हाेता यजथाय देवानूवाे अः समनाः ातरथात् ।४ ८ ३ १३०२c समय शददश पाजाे महादेवतमसाे िनरमाेच ॥

१७४७४ ८ ३ १३०३a यदं गणय रशनामजीगः शचरे शचभगाेभरः ।४ ८ ३ १३०३c अाणा युयते वाजययुानामूवाे अधयुभः ॥ १७४८४ ८ ३ १४०१a इदँ ें याेितषां याेितरागाः केताे अजिन ववा ।४ ८ ३ १४०१c यथा सूता सवतः सवायैवा रायुषसे याेिनमारैक् ॥ १७४९४ ८ ३ १४०२a शासा शती ेयागादारैगु कृणा सदनाययाः ।४ ८ ३ १४०२c समानबधू अमृते अनूची ावा वण चरत अामनाने ॥ १७५०४ ८ ३ १४०३a समानाे अवा वाेरनततमयाया चरताे देवशे ।४ ८ ३ १४०३c न मेथेते न तथतः समेके नाेषासा समनसा वपे ॥

१७५१४ ८ ३ १५०१a अा भायषसामनीकमुाणां देवया वाचाे अथुः ।४ ८ ३ १५०१c अवाा नूनँ रयेह यातं पीपवाँसमना घममछ ॥ १७५२४ ८ ३ १५०२a न सँकृतं ममीताे गमात नूनमनाेपततेह ।४ ८ ३ १५०२c दवाभपवेवसागमा यव दाशषे शवा ॥ १७५३४ ८ ३ १५०३a उता यातँ सवे ातराे मयदन उदता सूयय ।४ ८ ३ १५०३c दवा नमवसा शतमेन नेदानीं पीितरना ततान ॥ १७५४४ ८ ३ १६०१a एता उ या उषसः केतमत पूवे अधे रजसाे भानुमते ।४ ८ ३ १६०१c िनकृवाना अायुधानीव धृणवः ित गावाेऽषीयत मातरः

॥ १७५५४ ८ ३ १६०२a उदपणा भानवाे वृथा वायुजाे अषीगा अयुत ।४ ८ ३ १६०२c अषासाे वयुनािन पूवथा शतं भानुमषीरशयुः ॥

१७५६४ ८ ३ १६०३a अचत नाररपसाे न वभः समानेन याेजनेना परावतः ।

sv-kauthuma.pdf 127

॥ सामवेद संहता काैथुम शाखा ॥

४ ८ ३ १६०३c इषं वहतीः सकृते सदानवे वेदह यजमानाय सवते ॥१७५७

४ ८ ३ १७०१a अबाेय उदेित सूयाे यू३षाा मावाे अचषा ।४ ८ ३ १७०१c अायुातामना यातवे रथं ासावीेवः सवता जगपृथक्

॥ १७५८४ ८ ३ १७०२a युाथे वृषणमना रथं घृतेन नाे मधुना मुतम् ।४ ८ ३ १७०२c अाकं पृतनास जवतं वयं धना शूरसाता भजेमह

॥ १७५९४ ८ ३ १७०३a अवाचाे मधुवाहनाे रथाे जीरााे अनाेयात सुतः ।४ ८ ३ १७०३c िवधुराे मघवा वसाैभगः शं न अा वपदे चतपदे ॥

१७६०४ ८ ३ १८०१a ते धारा असताे दवाे न यत वृयः ।४ ८ ३ १८०१c अछा वाजँ सहणम् ॥ १७६१४ ८ ३ १८०२a अभ याण काया वा चाणाे अषित ।४ ८ ३ १८०२c हरतान अायुधा ॥ १७६२४ ८ ३ १८०३a स ममृजान अायुभरभाे राजेव सतः ।४ ८ ३ १८०३c येनाे न वँस षीदित ॥ १७६३४ ८ ३ १८०४a स नाे वा दवाे वसूताे पृथया अध ।४ ८ ३ १८०४c पुनान इदवा भर ॥ १७६४

नवम पाठकः । थमाेऽधः४ ९ १ ०१०१a ाय धारा अरवृणः सतयाैजसा ।४ ९ १ ०१०१c देवाँ अनु भूषतः ॥ १७६५४ ९ १ ०१०२a सिं मृजत वेधसाे गृणतः कारवाे गरा ।४ ९ १ ०१०२c याेितजानमुयम् ॥ १७६६४ ९ १ ०१०३a सषहा साेम तािन ते पुनानाय भूवसाे ।४ ९ १ ०१०३c वधा समुमुयम् ॥ १७६७४ ९ १ ०२०१a एष ा य ऋवय इाे नाम ुताे गृणे ॥ १७६८४ ९ १ ०२०२a वामछवसपते यत गराे न संयतः ॥ १७६९४ ९ १ ०२०३a व तयाे यथा पथा इ वत रातयः ॥ १७७०

128 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

४ ९ १ ०३०१a अा वा रथं यथाेतये साय वयामस ।४ ९ १ ०३०१c तवकूममृतीषहमं शव सपितम् ॥ १७७१४ ९ १ ०३०२a तवश तवताे शचीवाे वया मते ।४ ९ १ ०३०२c अा पाथ महवना ॥ १७७२४ ९ १ ०३०३a यय ते महना महः पर ायतमीयतः ।४ ९ १ ०३०३c हता वँ हरययम् ॥ १७७३४ ९ १ ०४०१a अा यः पुरं नामणीमददेदयः कवनभयाे३ नाव ।४ ९ १ ०४०१c सूराे न ाछताा ॥ १७७४४ ९ १ ०४०२a अभ जा ी राेचनािन वा रजाँस शशचनाे अथात् ।४ ९ १ ०४०२c हाेता यजाे अपाँ सधथे ॥ १७७५४ ९ १ ०४०३a अयँ स हाेता याे जा वा दधे वायाण वया ।४ ९ १ ०४०३c मताे याे अै सतकाे ददाश ॥ १७७६४ ९ १ ०५०१a अे तमावं न ताेमैः तं न भँ दपृषम् ।४ ९ १ ०५०१c ऋयामा त अाेहैः ॥ १७७७४ ९ १ ०५०२a अधा े ताेभय दय साधाेः ।४ ९ १ ०५०२c रथीऋ तय बृहताे बभूथ ॥ १७७८४ ९ १ ०५०३a एभनाे अकै भवा नाे अवाा३ण याेितः ।४ ९ १ ०५०३c अे वेभः समना अनीकैः ॥ १७७९४ ९ १ ०६०१a अे वववदषुसँ राधाे अमय ।४ ९ १ ०६०१c अा दाशषे जातवेदाे वहा वमा देवाँ उषबुधः ॥ १७८०४ ९ १ ०६०२a जुाे ह दतूाे अस हयवाहनाेऽे रथीरवराणाम् ।४ ९ १ ०६०२c सजूरयामुषसा सवीयमे धेह वाे बृहत् ॥ १७८१४ ९ १ ०७०१a वधुं दाणँ समने बनां युवानँ सतं पलताे जगार ।४ ९ १ ०७०१c देवय पय कायं महवाा ममार स ः समान ॥ १७८२४ ९ १ ०७०२a शाना शाकाे अणः सपण अा याे महः शूरः सनादनीडः ।४ ९ १ ०७०२c यकेत सयम माेघं वस पाहमुत जेताेत दाता ॥

१७८३४ ९ १ ०७०३a एेभददे वृया पाैयािन येभराैृहयाय वी ।४ ९ १ ०७०३c ये कमणः यमाणय म ऋतेकममुदजायत देवाः ॥

१७८४

sv-kauthuma.pdf 129

॥ सामवेद संहता काैथुम शाखा ॥

४ ९ १ ०८०१a अत साेमाे अयँ सतः पबयय मतः ।४ ९ १ ०८०१c उत वराजाे अना ॥ १७८५४ ९ १ ०८०२a पबत माे अयमा तना पूतय वणः ।४ ९ १ ०८०२c िषधथय जावतः ॥ १७८६४ ९ १ ०८०३a उताे वय जाेषमा इः सतय गाेमतः ।४ ९ १ ०८०३c ातहाेतेव मसित ॥ १७८७४ ९ १ ०९०१a बमहाँ अस सूय बडादय महाँ अस ।४ ९ १ ०९०१c महते सताे महमा पिनम मा देव महाँ अस ॥ १७८८४ ९ १ ०९०२a बट् सूय वसा महाँ अस सा देव महाँ अस ।४ ९ १ ०९०२c मा देवानामसयः पुराेहताे वभु याेितरदायम् ॥ १७८९४ ९ १ १००१a उप नाे हरभः सतं याह मदानां पते ।४ ९ १ १००१c उप नाे हरभः सतम् ॥ १७९०४ ९ १ १००२a ता याे वृहतमाे वद इः शततः ।४ ९ १ १००२c उप नाे हरभः सतम् ॥ १७९१४ ९ १ १००३a वँ ह वृहेषां पाता साेमानामस ।४ ९ १ १००३c उप नाे हरभः सतम् ॥ १७९२४ ९ १ ११०१a वाे महे महेवृधे भरवं चेतसे समितं कृणुवम् ।४ ९ १ ११०१c वशः पूवीः चर चषणाः ॥ १७९३४ ९ १ ११०२a उयचसे महने सवृमाय जनयत वाः ।४ ९ १ ११०२c तय तािन न मनत धीराः ॥ १७९४४ ९ १ ११०३a इं वाणीरनुमयुमेव सा राजानं दधरे सहयै ।४ ९ १ ११०३c हयाय बहया समापीन् ॥ १७९५४ ९ १ १२०१a यद यावतवमेतावदहमीशीय ।४ ९ १ १२०१c ताेतारमधषे रदावसाे न पापवाय रँसषम् ॥ १७९६४ ९ १ १२०२a शेयमहयते दवेदवे राय अा कुहचदे ।४ ९ १ १२०२c न ह वदयघव अायं वयाे अत पता च न ॥ १७९७४ ९ १ १३०१a ुधी हवं वपपानयाेबाेधा वयाचताे मनीषाम् ।४ ९ १ १३०१c कृवा दवुाँयतमा सचेमा ॥ १७९८

130 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

४ ९ १ १३०२a न ते गराे अप मृये तरय न सुितमसयय वान् ।४ ९ १ १३०२c सदा ते नाम वयशाे ववि ॥ १७९९४ ९ १ १३०३a भूर ह ते सवना मानुषेषु भूर मनीषी हवते वामत् ।४ ९ १ १३०३c मारे अघवाेः ॥ १८००४ ९ १ १४०१a ाे वै पुराेरथमाय शूषमचत ।४ ९ १ १४०१c अभीके चदु लाेककृसे समस वृह ।४ ९ १ १४०१e अाकं बाेध चाेदता नभतामयकेषां याका अध धवस

॥ १८०१४ ९ १ १४०२a वँ सधूँरवासृजाेऽधराचाे अहहम् ।४ ९ १ १४०२c अशुर जषे वं पुयस वायम् ।४ ९ १ १४०२e तं वा पर वजामहे नभतामयकेषां याका अध धवस ॥

१८०२४ ९ १ १४०३a व षु वा अरातयाेऽयाे नशत नाे धयः ।४ ९ १ १४०३c अतास शवे वधं याे न इ जघाँसित ।४ ९ १ १४०३e या ते राितददवस नभतामयकेषां याका अध धवस ॥

१८०३४ ९ १ १५०१a रेवाँ इेवत ताेता यावावताे मघाेनः ।४ ९ १ १५०१c ेदु हरवः सतय ॥ १८०४४ ९ १ १५०२a उथं च न शयमानं नागाे रयरा चकेत ।४ ९ १ १५०२c न गायं गीयमानम् ॥ १८०५४ ९ १ १५०३a मा न इ पीयवे मा शधते परा दाः ।४ ९ १ १५०३c शा शचीवः शचीभः ॥ १८०६४ ९ १ १६०१a ए याह हरभप कवय सुितम् ।४ ९ १ १६०१c दवाे अमुय शासताे दवं यय दवावसाे ॥ १८०७४ ९ १ १६०२a अा व नेमरेषामुरां न धूनुते वृकः ।४ ९ १ १६०२c दवाे अमुय शासताे दवं यय दवावसाे ॥ १८०८४ ९ १ १६०३a अा वा ावा वदनीह साेमी घाेषेण वत ।४ ९ १ १६०३c दवाे अमुय शासताे दवं यय दवावसाे ॥ १८०९४ ९ १ १७०१a पवव साेम मदयाय मधुममः ॥ १८१०४ ९ १ १७०२a ते सतासाे वपतः शा वायुमसृत ॥ १८११

sv-kauthuma.pdf 131

॥ सामवेद संहता काैथुम शाखा ॥

४ ९ १ १७०३a असृं देववीतये वाजयताे रथा इव ॥ १८१२४ ९ १ १८०१a अ हाेतारं मये दावतं वसाेः सूनुँ सहसाे जातवेदसं वं

न जातवेदसम् ।४ ९ १ १८०१c य ऊवराे ववराे देवाे देवाया कृपा ।४ ९ १ १८०१e घृतय वामनु शशाेचष अाजुानय सपषः ॥ १८१३४ ९ १ १८०२a यजं वा यजमाना वेम येमरसां व मभवेभः

श मभः ।४ ९ १ १८०२c परानमव ाँ हाेतारं चषणीनाम् ।४ ९ १ १८०२e शाेचकेशं वृषणं यममा वशः ावत जूतये वशः ॥ १८१४४ ९ १ १८०३a स ह पु चदाेजसा वता दानाे भवित हतरः

परशन हतरः ।४ ९ १ १८०३c वीड चय समृताै ुवनेव यथरम् ।४ ९ १ १८०३e िनषहमाणाे यमते नायते धवासहा नायते ॥ १८१५

नवम पाठकः । तीयाेऽधः४ ९ २ ०१०१a अे तव वाे वयाे मह ाजते अचयाे वभावसाे ।४ ९ २ ०१०१c बृहानाे शवसा वाजमुय३ं दधास दाशषे कवे ॥ १८१६४ ९ २ ०१०२a पावकवचाः शवचा अनूनवचा उदयष भानुना ।४ ९ २ ०१०२c पुाे मातरा वचरपावस पृण राेदसी उभे ॥ १८१७४ ९ २ ०१०३a ऊजाे नपाातवेदः सशतभमदव धीितभहतः ।४ ९ २ ०१०३c वे इषः सं दधुभूरवपसाेतयाे वामजाताः ॥ १८१८४ ९ २ ०१०४a इरये थयव जतभरे रायाे अमय ।४ ९ २ ०१०४c स दशतय वपुषाे व राजस पृण दशतं तम् ॥ १८१९४ ९ २ ०१०५a इकारमवरय चेतसं यतँ राधसाे महः ।४ ९ २ ०१०५c राितं वामय सभगां महीमषं दधास सानस रयम् ॥ १८२०४ ९ २ ०१०६a ऋतावानं महषं वदशतम साय दधरे पुराे जनाः ।४ ९ २ ०१०६c ुकण सथतमं वा गरा दैयं मानुषा युगा ॥ १८२१४ ९ २ ०२०१a साे अे तवाेितभः सवराभतरित वाजकमभः ।४ ९ २ ०२०१c यय वँ सयमावथ ॥ १८२२४ ९ २ ०२०२a तव साे नीलवावाश ऋवय इधानः सणवा ददे ।४ ९ २ ०२०२c वं महीनामुषसामस यः पाे वतषु राजस ॥ १८२३

132 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

४ ९ २ ०३०१a तमाेषधीदधरे गभमृवयं तमापाे अं जनयत मातरः ।४ ९ २ ०३०१c तमसमानं विनन वीधाेऽतवती सवते च वहा ॥

१८२४४ ९ २ ०४०१a अराय पवते दव शाे व राजित ।४ ९ २ ०४०१c महषीव व जायते ॥ १८२५४ ९ २ ०५०१a याे जागार तमृचः कामयते याे जागार तमु सामािन यत ।४ ९ २ ०५०१c याे जागार तमयँ साेम अाह तवाहम सये याेकाः ॥

१८२६४ ९ २ ०६०१a अजागार तमृचः कामयतेजागार तमु सामािन यत ।४ ९ २ ०६०१c अजागार तमयँ साेम अाह तवाहम सये याेकाः ॥

१८२७४ ९ २ ०७०१a नमः सखयः पूवसाे नमः साकषेयः ।४ ९ २ ०७०१c युे वाचँ शतपदम् ॥ १८२८४ ९ २ ०७०२a युे वाचँ शतपदं गाये सहविन ।४ ९ २ ०७०२c गायं ैुभं जगत् ॥ १८२९४ ९ २ ०७०३a गायं ैुभं जगा पाण सृता ।४ ९ २ ०७०३c देवा अाेकाँस चरे ॥ १८३०४ ९ २ ०८०१a अयाेितयाेितरराे याेितयाेितरः ।४ ९ २ ०८०१c सूयाे याेितयाेितः सूयः ॥ १८३१४ ९ २ ०८०२a पुनजा िन वव पुनर इषायुषा ।४ ९ २ ०८०२c पुननः पाँहसः ॥ १८३२४ ९ २ ०८०३a सह रया िन वतवाे पवव धारया ।४ ९ २ ०८०३c वया वतपर ॥ १८३३४ ९ २ ०९०१a यदाहं यथा वमीशीय वव एक इत् ।४ ९ २ ०९०१c ताेता मे गाेसखा यात् ॥ १८३४४ ९ २ ०९०२a शेयमै दसेयँ शचीपते मनीषणे ।४ ९ २ ०९०२c यदहं गाेपितः याम् ॥ १८३५४ ९ २ ०९०३a धेनु इ सूनृता यजमानाय सवते ।४ ९ २ ०९०३c गामं पयुषी दहुे ॥ १८३६

sv-kauthuma.pdf 133

॥ सामवेद संहता काैथुम शाखा ॥

४ ९ २ १००१a अापाे ह ा मयाेभुवता न ऊजे दधातन ।४ ९ २ १००१c महे रणाय चसे ॥ १८३७४ ९ २ १००२a याे वः शवतमाे रसतय भाजयतेह नः ।४ ९ २ १००२c उशतीरव मातरः ॥ १८३८४ ९ २ १००३a ता अरं गमाम वाे यय याय जवथ ।४ ९ २ १००३c अापाे जनयथा च नः ॥ १८३९४ ९ २ ११०१a वात अा वात बेषजँ शु मयाेभु नाे दे ।४ ९ २ ११०१c न अयूँष तारषत् ॥ १८४०४ ९ २ ११०२a उत वात पतास न उत ाताेत नः सखा ।४ ९ २ ११०२c स नाे जीवातवे कृध ॥ १८४१४ ९ २ ११०३a यददाे वात ते गृहे३ऽमृतं िनहतं गुहा ।४ ९ २ ११०३c तयाे नाे देह जीवसे ॥ १८४२४ ९ २ १२०१a अभ वाजी वपाे जिनँ हरययं बदकँ सपणः ।४ ९ २ १२०१c सूयय भानुमृतथा वसानः पर वयं मेधमृाे जजान ॥ १८४३४ ९ २ १२०२a अस रेतः शये वपं तेजः पृथयामध यसबभूव ।४ ९ २ १२०२c अतरे वं महमानं ममानः किनत वृणाे अय रेतः

॥ १८४४४ ९ २ १२०३a अयँ सहा पर युा वसानः सूयय भानुं याे दाधार ।४ ९ २ १२०३c सहदाः शतदा भूरदावा धा दवाे भुवनय वपितः ॥

१८४५४ ९ २ १३०१a नाके सपणमुप यपततँ दा वेनताे अयचत वा ।४ ९ २ १३०१c हरयपं वणय दतूं यमय याेनाै शकुनं भुरयुम् ॥ १८४६४ ९ २ १३०२a ऊवाे गधवाे अध नाके अथाया बदयायुधािन ।४ ९ २ १३०२c वसानाे अकँ सरभं शे कँ व३ण नाम जनत याण ॥

१८४७४ ९ २ १३०३a सः समुमभ यगाित पयगृय चसा वधमन् ।४ ९ २ १३०३c भानुः शेण शाेचषा चकानतृतीये चे रजस याण ॥

१८४८नवम पाठकः । तृतीयाेऽधः

४ ९ ३ ०१०१a अाशः शशानाे वृषभाे न भीमाे घनाघनः ाेभणषणीनाम् ।

134 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

४ ९ ३ ०१०१c सदनाेऽिनमष एकवीरः शतँ सेना अजयसाकमः ॥१८४९

४ ९ ३ ०१०२a सदनेनािनमषेण जणुना युकारेण दुवनेन धृणुना ।४ ९ ३ ०१०२c तदेण जयत तसहवं युधाे नर इषुहतेन वृणा ॥ १८५०४ ९ ३ ०१०३a स इषुहतैः स िनषभवशी सँा स युध इाे गणेन ।४ ९ ३ ०१०३c सँ सृजसाेमपा बाशयू३धवा ितहताभरता ॥ १८५१४ ९ ३ ०२०१a बृहपते पर दया रथेन राेहामाँ अपबाधमानः ।४ ९ ३ ०२०१c भसेनाः मृणाे युधा जयाकमेयवता रथानाम् ॥

१८५२४ ९ ३ ०२०२a बलवायः थवरः वीरः सहवावाजी सहमान उः ।४ ९ ३ ०२०२c अभवीराे अभसवा सहाेजा जैम रथमा ित गाेवत् ॥

१८५३४ ९ ३ ०२०३a गाेभदं गाेवदं वबां जयतम मृणतमाेजसा ।४ ९ ३ ०२०३c इमँ सजाता अनु वीरयवमँ सखायाे अनु सँ रभवम् ॥

१८५४४ ९ ३ ०३०१a अभ गाेाण सहसा गाहमानाेऽदयाे वीरः शतमयुरः ।४ ९ ३ ०३०१c दुवनः पृतनाषाडयुयाे३ऽाकँ सेना अवत युस ॥

१८५५४ ९ ३ ०३०२a इ अासां नेता बृहपितदणा यः पुर एत साेमः ।४ ९ ३ ०३०२c देवसेनानामभभतीनां जयतीनां मताे यवम् ॥ १८५६४ ९ ३ ०३०३a इय वृणाे वणय रा अादयानां मताँ शध उम् ।४ ९ ३ ०३०३c महामनसां भुवनयवानां घाेषाे देवानां जयतामुदथात् ॥

१८५७४ ९ ३ ०४०१a उषय मघवायुधायुसवनां मामकानां मनाँस ।४ ९ ३ ०४०१c उृहवाजनां वाजनायुथानां जयतां यत घाेषाः ॥ १८५८४ ९ ३ ०४०२a अाकमः समृतेषु वजेवाकं या इषवता जयत ।४ ९ ३ ०४०२c अाकं वीरा उरे भववाँ उ देवा अवता हवेषु ॥ १८५९४ ९ ३ ०४०३a असाै या सेना मतः परेषामयेित न अाेजसा पधमाना ।४ ९ ३ ०४०३c तां गूहत तमसापतेन यथैतेषामयाे अयं न जानात् ॥ १८६०४ ९ ३ ०५०१a अमीषां चं ितलाेभयती गृहाणाायवे परेह ।

sv-kauthuma.pdf 135

॥ सामवेद संहता काैथुम शाखा ॥

४ ९ ३ ०५०१c अभ ेह िनदह स शाेकैरधेनामातमसा सचताम् ॥१८६१

४ ९ ३ ०५०२a ेता जयता नर इाे वः शम यछत ।४ ९ ३ ०५०२c उा वः सत बाहवाेऽनाधृया यथासथ ॥ १८६२४ ९ ३ ०५०३a अवसृा परा पत शरये सँशते ।४ ९ ३ ०५०३c गछामा पव मामीषां कं च नाेछषः ॥ १८६३४ ९ ३ ०६०१a काः सपणा अनु यवेनागृाणाममसावत सेना ।४ ९ ३ ०६०१c मैषां माेयघहार ने वयाँयेनाननुसंयत सवान् ॥ १८६४४ ९ ३ ०६०२a अमसेनां मघवाछुयतीमभ ।४ ९ ३ ०६०२c उभाै ताम वृह दहतं ित ॥ १८६५४ ९ ३ ०६०३a य बाणाः सपतत कुमारा वशखा इव ।४ ९ ३ ०६०३c ता नाे णपितरदितः शम यछत वाहा शम यछत

॥ १८६६४ ९ ३ ०७०१a व राे व मृधाे जह व वृय हनू ज ।४ ९ ३ ०७०१c व मयुम वृहमयाभदासतः ॥ १८६७४ ९ ३ ०७०२a व न इ मृधाे जह नीचा यछ पृतयतः ।४ ९ ३ ०७०२c याे अाँ अभदासयधरं गमया तमः ॥ १८६८४ ९ ३ ०७०३a इय बा थवराै युवानावनाधृयाै सतीकावसाै ।४ ९ ३ ०७०३c ताै युीत थमाै याेग अागते यायां जतमसराणाँ सहाे

महत् ॥ १८६९४ ९ ३ ०८०१a ममाण ते वमणा छादयाम साेमवा राजामृतेनानु वताम्

।४ ९ ३ ०८०१c उराेवरयाे वणते कृणाेत जयतं वानु देवा मदत ॥ १८७०४ ९ ३ ०८०२a अधा अमा भवताशीषाणाेऽहय इव ।४ ९ ३ ०८०२c तेषां वाे अनुानामाे हत वरंवरम् ॥ १८७१४ ९ ३ ०८०३a याे नः वाेऽरणाे य िनाे जघाँसित ।४ ९ ३ ०८०३c देवातँ सवे धूवत वम ममातरँ शम वम ममातरम् ॥

१८७२४ ९ ३ ०९०१a मृगाे न भीमः कुचराे गराः परावत अा जगथा परयाः ।

136 sanskritdocuments.org

.. Samaveda Samhita Kauthuma ShAkha ..

४ ९ ३ ०९०१c सृकँ सँशाय पवम ितमं व शूं ताढ व मृधाे नुदव॥ १८७३

४ ९ ३ ०९०२a भं कणेभः णुयाम देवा भं पयेमाभयजाः ।४ ९ ३ ०९०२c थरैरै तुवाँ सतनूभयशेमह देवहतं यदायुः ॥ १८७४४ ९ ३ ०९०३a वत न इाे वृवाः वत नः पूषा ववेदाः ।४ ९ ३ ०९०३c वत नतायाे अरनेमः वत नाे बृहपितदधात ॥४ ९ ३ ०९०३e ॐ वत नाे बृहपितदधात ॥ १८७५

॥ इयुराचकः ॥॥ इित सामवेदसंहता समाा ॥

Encoded and proofread by Anshuman Pandey pandey at umich.edu

.. Samaveda Samhita Kauthuma ShAkha ..was typeset using XƎLATEX 0.99996

on May 10, 2017

Please send corrections to [email protected]

sv-kauthuma.pdf 137