sv kauthuma

126
8/16/2019 Sv Kauthuma http://slidepdf.com/reader/full/sv-kauthuma 1/126  ॥ सामव द स हता का म शाखा ॥ .. Samaveda Samhita Kauthuma ShAkha .. sanskritdocuments.org January 30, 2016  

Upload: alok-gupta-warialocks

Post on 05-Jul-2018

318 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 1/126

 

॥ सामवे द सं हता काथैु म शाखा ॥

.. Samaveda Samhita Kauthuma ShAkha ..

sanskritdocuments.org

January 30, 2016

 

Page 2: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 2/126

Document Information

Text title : sAmaveda saMhitA kauthuma shAkhA

File name : sv-kauthuma.itx

Category : veda

Location : doc_veda

Language : Sanskrit

Subject : philosophy/hinduism/religion

Transliterated by : Anshuman Pandey pandey at umich.edu

Proofread by : Anshuman Pandey pandey at umich.edu

Latest update : March 8, 1998, September 10, 2014

Send corrections to : [email protected]

Site access : http://sanskritdocuments.org

Page 3: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 3/126

॥ सामवे द सं हता काथैु म शाखा ॥   1

॥ सामवे द सं हता काथैु म शाखा ॥ पू  वा च कः

 छद अ◌ाच कःअ◌ा◌े यं काडम् थमः पाठकः । थमाऽेध◌ः१ १ १ ०१०१a  अ अ◌ा याह वीतये गृ णानाे हयदातये ।१ १ १ ०१०१c ि न हा ेता सस बह ष ॥ ११ १ १ ०१०१a   वम◌े य◌ानाँ हाे ता व◌े षाँ हतः ।१ १ १ ०१०२c  देवे भमा नु षे जने ॥ २१ १ १ ०१०३a  अ◌ं द   ू  तं वृ णीमहे हाे तारं ववे दसम् ।

१ १ १ ०१०३c  अय यय स त म् ॥ ३१ १ १ ०१०४a  अवृ   ◌ाण जनवणयु व पयया ।१ १ १ ०१०४c  सम◌ः श  अ◌ातः ॥ ४१ १ १ ०१०५a  ◌े ◌ं वाे िअतथ त षे ममव यम् ।१ १ १ ०१०५c  अ◌े रथं न वे म् ॥ ५१ १ १ ०१०६a   वं नाे अ◌े महाे भः पाह वया अरात◌ेः ।१ १ १ ०१०६c  उत षाे मय य ॥ ६

१ १ १ ०१०७a

 ए◌ूषु वाण तेऽ इथे तरा गरः ।१ १ १ ०१०७c  एभव धा स इद◌ु भः ॥ ७१ १ १ ०१०८a  अ◌ा ते वसाे मनाे यमपरमासधथात् ।१ १ १ ०१०८c  अ◌े वां कामय◌े गरा ॥ ८१ १ १ ०१०९a  वाम◌े पु करादयथवा ि◌नरमथत ।१ १ १ ०१०९c  मू  ◌ाे   वय वाघतः ॥ ९१ १ १ ०११०a  अ◌े वववदा भरायमू  तये महे ।१ १ १ ०११०c  देवाे स नाे शे ॥ १०

१ १ १ ०२०१a  नमते अ अ◌ाे जसे गृ णत देव क◌ृ यः ।१ १ १ ०२०१c  अमै रममदय ॥ १११ १ १ ०२०२a  द   ू  तं वाे ववे दसँ हयवाहममय म् ।१ १ १ ०२०२c  यजमृसे गरा ॥ १२१ १ १ ०२०३a  उप वा जामयाे गराे द◌ेदशतीह वक◌ृ तः ।१ १ १ ०२०३c  वायाे रनीक◌े अथरन् ॥ १३१ १ १ ०२०४a  उप वा◌े दवे दवे दाे षावतध या वयम् ।१ १ १ ०२०४c  नमाे भरत एमस ॥ १४१ १ १ ०२०५a  जराबाे ध तववश ेवशे ययाय ।१ १ १ ०२०५c   ताे मँ ◌ाय शीकम्॥ १५

Page 4: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 4/126

॥ सामवे द सं हता काथैु म शाखा ॥

१ १ १ ०२०६a  ि◌त यं चामवरं गाे पीथाय यसे ।१ १ १ ०२०६c  मर अ◌ा गह ॥ १६१ १ १ ०२०७a  अ◌ं न वा वारवतं वदया अ◌ं नमाे भः ।१ १ १ ०२०७c  स◌ाजतमवराणाम्॥ १७१ १ १ ०२०८a  अ◌ाै व भृ गु वचमवानवदा वे ।१ १ १ ०२०८c  अ सम ुवाससम् ॥ १८१ १ १ ०२०९a  अमधानाे मनसा धयँ सचे त मय◌ः ।१ १ १ ०२०९c  अमधे वववभः ॥ १९१ १ १ ०२१०a  अ◌ादय रेतसाे याेि तः पयत वासरम् ।१ १ १ ०२१०c  पराे यदयते दव ॥ २०

१ १ १ ०३०१a  अ◌ं वाे वृ धतमवराणां पु तमम् ।१ १ १ ०३०१c  अछा न◌े सहवते ॥ २११ १ १ ०३०२a  अतमे न शाे चषा यँ स◌ं याि३णम् ।१ १ १ ०३०२c  अनाे   वँ सते रयम् ॥ २२१ १ १ ०३०३a  अ◌े मृ ड महाँ अयय अ◌ा देवयु ं जनम् ।१ १ १ ०३०३c  इयथे बह रासदम् ॥ २३१ १ १ ०३०४a  अ◌े र◌ा णाे अँ हसः ि◌त द◌ेव रषतः ।१ १ १ ०३०४c  तप◌ै रजराे दह ॥ २४१ १ १ ०३०५a  अ◌े यु ◌ा ह ये तवा◌ासाे देव साधवः ।१ १ १ ०३०५c  अरं वहयाशवः ॥ २५१ १ १ ०३०६a   ि◌न वा नय वपते ◌ु मतं धीमहे वयम◌् ।१ १ १ ०३०६c  स वीरम अ◌ात ॥ २६१ १ १ ०३०७a  अमू    धा दवः कक◌ु िपतः पृ थया अयम् ।१ १ १ ०३०७c  अपाँ रेता ँस जिवत ॥ २७१ १ १ ०३०८a  इममूषु वम◌ाकँ िसनं गाय◌ं नयाँ सम् ।

१ १ १ ०३०८c  अ◌े देवे षु वाे चः ॥ २८१ १ १ ०३०९a  तं वा गा ेपवनाे गरा िजनद◌े अरः ।१ १ १ ०३०९c  स पावक ◌ु धी हवम् ॥ २९१ १ १ ०३१०a  पर वाजिपतः कवरह यायमीत् ।१ १ १ ०३१०c  दधि◌ान दाश षे ॥ ३०१ १ १ ०३११a  उदु य◌ं जातवे दसं देवं वहत क◌े तवः ।१ १ १ ०३११c  शे व◌ाय सू  य म् ॥ ३११ १ १ ०३१२a  कवममु प त ह सयधमा णमवरे ।

१ १ १ ०३१२c  देवममीवचातनम्॥ ३२१ १ १ ०३१३a  शं नाे देवीरभये शं नाे भवत पीतये ।

Page 5: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 5/126

॥ सामवे द सं हता काथैु म शाखा ॥   3

१ १ १ ०३१३c  शं या ेरभ वत नः ॥ ३३१ १ १ ०३१४a  कय नू  नं परणस धयाे जवस सपते ।१ १ १ ०३१४c  जाे षाता यय ते गरः ॥ ३४१ १ १ ०४०१a  य◌ाय◌ा वाे अये गरागरा च दसे ।१ १ १ ०४०१c   वयमम ृतं जातवे दसं यं म◌ं न शँ सषम् ॥ ३५१ १ १ ०४०२a  पाह नाे अ एकया पा◌ू ३त तीयया ।१ १ १ ०४०२c  पाह गीभ तस ृभजा पते पाह चतसृ भव साे ॥ ३६१ १ १ ०४०३a  बृ हर◌े अच भः श ◌े ण देव शाे चषा ।१ १ १ ०४०३c  भर◌ाजे समधानाे यव रेवपावक ददह ॥ ३७१ १ १ ०४०४a   वे अ◌े वात यासः सत सू  रयः ।

१ १ १ ०४०४c  यताराे ये मघवानाे जनानामू  व दयत गाे नाम् ॥ ३८१ १ १ ०४०५a  अ◌े जरतव िपततपानाे देव रसः ।१ १ १ ०४०५c  अ◌ाे षवागृ हपते महाँ अस दवपाय ुद◌ु  रा ेणय◌ुः ॥ ३९१ १ १ ०४०६a  अ◌े वववदु षस◌ँ राधाे अमय ।१ १ १ ०४०६c  अ◌ा दाश षे जातवे दाे वहा वम◌ा द◌ेवाँ उषबु   धः ॥ ४०१ १ १ ०४०७a   वं न ऊया वसाे राधाँ स चाे दय ।१ १ १ ०४०७c  अय रायवम◌े रथीरस वदा गाधं त चे त नः ॥ ४११ १ १ ०४०८a   वमसथा अय◌ े◌ातऋ तः कव◌ः ।

१ १ १ ०४०८c   वां व◌ासः समधान ददव अ◌ा वव◌ासत व◌े धसः ॥ ४२१ १ १ ०४०९a  अ◌ा नाे अ◌े वयाे वृ धँ रयं पावक शँ यम् ।१ १ १ ०४०९c   रावा च न उपमाते पु पृ हँ स नीती स यशतरम् ॥ ४३१ १ १ ०४१०a  याे व◌ा दयते वस हाे ता म◌ाे जनानाम् ।१ १ १ ०४१०c  मधाे न पा◌ा थमाय◌ै ताे मा यवये ॥ ४४१ १ १ ०५०१a   एना वाे अ◌ं नमसाे जाे   नपातमा वे ।१ १ १ ०५०१c  यं चिे तमिरत वावरं वय द   ू  तममृ तम् ॥ ४५

१ १ १ ०५०२a  श ेषे वने षु मातृ षु सं वा मता स इधते ।१ १ १ ०५०२c  अत◌ाे हयं वहस हवक◌ृ त अ◌ाद◌ेवे षु राजस ॥ ४६१ १ १ ०५०३a  अदश गात वमाे यतायादध◌ुः ।१ १ १ ०५०३c  उपाे षु जातमाय य वध नम◌ं नत नाे गरः ॥ ४७१ १ १ ०५०४a  अथे प ुरा ेहताे ◌ावाणाे बह रवरे ।१ १ १ ०५०४c  ऋचा याम मताे णपते देवा अवाे वर◌ेयम् ॥ ४८१ १ १ ०५०५a  अमीडवावसे गाथाभः शीरशा ेचषम् ।१ १ १ ०५०५c  अ राये पु मीढ ◌ु तं नराऽे◌ः स दतये छद◌ः ॥ ४९

१ १ १ ०५०६a  ◌ु ध ◌ु कण िवभदे  व ैर◌े सयावभः ।१ १ १ ०५०६c  अ◌ा सीदत बह ष म◌ाे अय मा ◌ातया वभरवरे ॥ ५०

Page 6: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 6/126

॥ सामवे द सं हता काथैु म शाखा ॥

१ १ १ ०५०७a   दैवाे दासाे अदे  व इ◌ाे न मना ।१ १ १ ०५०७c  अनु मातर◌ं पृ थवीं व वावृ ते तथाै नाकय शम ण ॥ ५११ १ १ ०५०८a  अध ◌ाे अध वा दवाे बृ हताे राे चनादध ।१ १ १ ०५०८c  अया वध व तवा गरा ममा ज◌ाता स ताे पृ ण ॥ ५२१ १ १ ०५०९a  कायमानाे वना वं य◌ातॄ रजगपः ।१ १ १ ०५०९c  न त◌े अ◌े मृ षे ि◌नवत नं य   ू  रे सहाभु वः ॥ ५३१ १ १ ०५१०a ि न वाम◌े मनु दधे याेि तज नाय शते ।१ १ १ ०५१०c  ददेथ कव ऋतजात उताे यं नमयत क◌ृ यः ॥ ५४ थम पाठकः । तीयाऽेध◌ः

१ १ २ ०६०१a  देवाे वाे वणाे दाः पू  णा वव◌ासचम् ।

१ १ २ ०६०१c  उ◌ा सवमु प वा पृ णवमाद◌ाे देव अ◌ाे हते ॥ ५५१ १ २ ०६०२a  ◌ै त णिपतः द◌ेये त सू  नृ ता ।१ १ २ ०६०२c  अछा वीर ंनय पराधस ंदवेा य◌ ंनयत नः ॥ ५६१ १ २ ०६०३a  ऊव ऊ षु ण ऊतये ि◌त◌ा देवाे न सवता ।१ १ २ ०६०३c  ऊवाे   वाजय िसनता यदभवा घव यामहे ॥ ५७१ १ २ ०६०४a   याे राये ि◌ननीिषत मताे   यते वसाे दाशत् ।१ १ २ ०६०४c  स वीर◌ं ध◌े अ उथशँ सनं ना सहपाे षणम् ॥ ५८१ १ २ ०६०५a   वाे य◌ं पु णां वशां द◌ेवयतीनाम् ।१ १ २ ०६०५c  अ सू  ◌े भव चाे भवृ   णीमहे यँ समदय इधते ॥ ५९१ १ २ ०६०६a  अयम◌ः स वीय ये शे ह साै भगय ।१ १ २ ०६०६c   राय ईशे वपयय गाे मत ईशे वृ हथानाम् ॥ ६०१ १ २ ०६०७a  वम◌े गृ हिपतवँ हाे ता नाे अवर◌े ।१ १ २ ०६०७c  वं पाे ता ववार चे ता ता यास च वाय म् ॥ ६११ १ २ ०६०८a  सखायवा वव ृमहे देवं मता स ऊतये ।१ १ २ ०६०८c  अपां नपातँ स भगँ स दँससँ स तू ि त मन ेहसम् ॥ ६२

१ १ २ ०७०१a  अ◌ा जु हाे ता हवषा मज यवं ि◌न हाे तारं गृ हिपतं दधवम्।११२०७०१c इडपद◌े नमसा रातहय◌ँ सपय ता यजतं पयानाम्॥ ६३११२०७०२a च इछश◌ाे तणय वथाे न याे मातरावविे त धातवे

।१ १ २ ०७०२c   अनू  धा यदजीजनदधा चदा ववस◌ाे मह द   ू  या३◌ं

 चरन् ॥ ६४१ १ २ ०७०३a  इद ंत एक ंपर ऊ त एक ंतृ तीये न याेि तषा सं वशव ।

११२०७०३c  सं वे शनतवे३ च◌ार◌ेध य◌ाे द◌ेव◌ान◌ां परम◌े जि◌न◌े ॥ ६५१ १ २ ०७०४a  इमँ ता ेममह ते जातवे दसे रथमव सं महे मा मनीषया ।

Page 7: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 7/126

॥ सामवे द सं हता काथैु म शाखा ॥   5

११२०७०४c   भ◌ा ह न◌ः मि◌तरय स◌ँ स◌े सये मा रषामा वयं तव ॥ ६६

११२०७०५a  मू  धा नं दवाे अिरतं पृ थया वै◌ानरमृ त अ◌ा जातमम् ।१ १ २ ०७०५c  कव स◌ाजिमतथं जनानामास◌ाः पा◌ं जनयत देवाः

॥ ६७१ १ २ ०७०६a   व वदापाे न पव तय पृ ◌ाद◌ु थे भर◌े जनयत द◌ेवाः ।११२०७०६c त◌ं व◌ा गर◌ः स ◌ुतयाे वाजययाजं न गव वाहाे जयु र◌ाः

॥ ६८१ १ २ ०७०७a  अ◌ा वाे राजानमवरय ◌ँ हाे तारँ सययजँ राे दया◌ेः ।१ १ २ ०७०७c  अ◌ं पु रा तनय◌ाे रच◌ारयपमवसे क◌ृ णु वम् ॥

६९१ १ २ ०७०८a  इधे राजा समयाे   नमाे भय य तीकमातं घृ ते न ।१ १ २ ०७०८c  नराे हये भरडते सबाध अ◌ारमु षसामशाे च ॥ ७०१ १ २ ०७०९a   क◌े त ना बृ हता यायरा राे दसी वृ षभाे राे रिवीत ।१ १ २ ०७०९c   दवदतादु पमामु दानडपाम ुपथे महषाे ववध ॥ ७११ १ २ ०७१०a  अ◌ं नराे दिधतभरयाे ह तयु तं जनयत शतम् ।१ १ २ ०७१०c  द   ू  रेशं गृ हिपतमथय ुम् ॥ ७२१ १ २ ०८०१a  अबाे य◌ः समधा जनानां ि◌त धे नु मवायतीमु षासम् ।

१ १ २ ०८०१c  य◌ा इव वयामु हानाः भानवः सते नाकमछ ॥७३

१ १ २ ०८०२a   भू  ज यतं महां वपाे धां मू  रैरमू  रं पु रां दमा णम् ।१ १ २ ०८०२c  नयतं गीभ व ना धयं धा हरम◌ु ं न वाम णा धनच म् ॥

७४१ १ २ ०८०३a  श ◌ं ते अयजतं ते अयषु पे अहनी ◌ाै रवास ।१ १ २ ०८०३c   व◌ा ह माया अवस वधाव◌ा ते पू  षह िरातरत

॥ ७५१ १ २ ०८०४a  इडाम◌े पु दँसँ िसनं गा◌ेः शमँ हवमानाय साध ।१ १ २ ०८०४c  या◌ः सू  न ुतनयाे वजावा◌े सा ते स िमतभू    व◌े ॥ ७६१ १ २ ०८०५a   हा ेता जाताे महाभाे व◌ृ ष◌ा सीददपां ववते   ।१ १ २ ०८०५c  दध◌ाे धायी स ते वया ँस यत◌ा वसू ि न वधते तनू  पाः ॥

७७१ १ २ ०८०६a   स◌ाजमस रय तं पु  ँ सः क◌ृ ◌ीनामनु माय ।१ १ २ ०८०६c   इये व तवसक◌ृ ितान वद◌ारा वदमाना वव◌ु ॥

७८१ १ २ ०८०७a  अरयािे न हताे जातवे दा गभ इवे स भृ ताे गभ णीभः ।

Page 8: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 8/126

॥ सामवे द सं हता काथैु म शाखा ॥

१ १ २ ०८०७c   दवे दव ईड◌ाे जागृ वह वम नु ये भर◌ः ॥ ७९११२०८०८a  सनाद◌े मृ णस यात धाना वा र◌ाँ स पृ तनास जय◌ुः ।११२०८०८c अनुदहसहमू  राकयादाे मा ते ह ेया मुतदैयायाः॥८०१ १ २ ०९०१a  अ अ◌ाे जमा भर ◌ु मयमगाे ।१ १ २ ०९०१c   नाे राय◌े पनीयस◌े रस वाजाय पथाम् ॥ ८११ १ २ ०९०२a  यद वीराे अनु यादमधीत मय◌ः ।१ १ २ ०९०२c  अ◌ाजु यमानु षम भ◌ीत द◌ैयम् ॥ ८२१ १ २ ०९०३a   वे षते धू  म ऋिवत दव सं अ◌ाततः ।१ १ २ ०९०३c  सू  राे न ह ◌ु ता वं क◌ृ पा पावक राे चसे ॥ ८३१ १ २ ०९०४a  वँ ह ◌ै तवशाेऽ◌े म◌ाे न पयसे ।

१ १ २ ०९०४c  वं वचष णे वाे वसाे पु ◌ं न पु यस ॥ ८४१ १ २ ०९०५a  ◌ातर◌ः पु याे वष तवे ितातथः ।१ १ २ ०९०५c  व◌े यमये   हयं मता स इधते ॥ ८५१ १ २ ०९०६a  य◌ाह◌ं तदये बृ हदच वभावसाे ।१ १ २ ०९०६c  महषीव वयव◌ाजा उदरते ॥ ८६१ १ २ ०९०७a   वशाे वशाे वाे िअतथं वाजयतः पु यम् ।१ १ २ ०९०७c  अ◌ं वाे दु य वचः त षे शू  षय मभः ॥ ८७१ १ २ ०९०८a  बृ हयाे ह भानवऽेचा देवायाये ।

१ १ २ ०९०८c  यं म◌ं न शतये मता साे दधर◌े पु रः ॥ ८८१ १ २ ०९०९a  अग व ृहतमं ये ममानवम् ।१ १ २ ०९०९c  य ◌ु तव ◌ा◌े   बृ हदनीक इयते ॥ ८९१ १ २ ०९१०a  जातः परेण धम णा यसवृ ◌ः सहाभु वः ।१ १ २ ०९१०c   पता यकयपया◌ः ◌ा माता मनु◌ः कवः ॥ ९०१ १ २ १००१a  सा ेमँ राजानं वणममवारभामहे ।१ १ २ १००१c  अ◌ादयं वणु  ँ सू  य ◌ानं च बृ हिपतम् ॥ ९१

१ १ २ १००२a

 इत एत उदाहदवः पृ ◌ाया हन् ।१ १ २ १००२c   भू  ज याे यथा पथाे ◌ामरसाे ययु◌ः ॥ ९२१ १ २ १००३a   राये अ◌े महे वा दानाय समधीमह ।१ १ २ १००३c  ईडवा ह महे वृ षं ◌ावा हाे ◌ाय पृ थवी ॥ ९३१ १ २ १००४a  दधवे वा यदमनु वाे च◌ेि त वे  तत् ।१ १ २ १००४c  पर वि◌ान काया ने ममवाभु वत् ॥ ९४१ १ २ १००५a  य◌े हरसा हरः णाह वतपर ।१ १ २ १००५c  यात धानय रसाे बल◌ं यु वीय म् ॥ ९५

१ १ २ १००६a  वम◌े वसू   ँ रह ◌ाँ अ◌ादयाँ उत ।१ १ २ १००६c  यजा ववर◌ं जनं मनु जातं घृ त षम् ॥ ९६

Page 9: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 9/126

॥ सामवे द सं हता काथैु म शाखा ॥   7

 तीय पाठकः । थमाऽेध◌ः१ २ १ ०१०१a  प ु वा दाशवाँ वाे चऽेरर◌े तव वदा ।१ २ १ ०१०१c  ता ेदये व शरण अ◌ा महय ॥ ९७१ २ १ ०१०२a   हा े◌े पू  य वचाऽेये भरता बृ हत् ।१ २ १ ०१०२c  वपां याे ती ष बते न वे धसे ॥ ९८१ २ १ ०१०३a  अ◌े वाजय गाे मत ईशानः सहसाे यहाे ।१ २ १ ०१०३c  अ◌े धे ह जातवे दाे मह वः ॥ ९९१ २ १ ०१०४a  अ◌े यज◌ाे अवर◌े देवां देवयते यज ।१ २ १ ०१०४c  हाे ता म◌ाे व राजियत ध◌ः ॥ १००१ २ १ ०१०५a  ज◌ानः स मातृ भमे   धामाशासत ये ।

१ २ १ ०१०५c

 अयं  वाे रयीणां चक◌े तदा ॥ १०११ २ १ ०१०६a  उत या नाे दवा िमतरिदतय◌ागमत् ।१ २ १ ०१०६c  सा शताता मयकरदप धः ॥ १०२१ २ १ ०१०७a  ईडवा ह तीया३◌ं यजव जातव ेदसम् ।१ २ १ ०१०७c  चरणु धू  ममगृ भीतशा ेचषम् ॥ १०३१ २ १ ०१०८a  न तय मायय◌ा च न रपु रशीत मय◌ः ।१ २ १ ०१०८c  याे अये ददाश हयदातये ॥ १०४१ २ १ ०१०९a  अप यं व ृजनँ रपु  ँ ते नम◌े दु रायम् ।

१ २ १ ०१०९c  दवमय सपते क◌ृ धी स गम् ॥ १०५१ २ १ ०११०a  ◌ु ◌े नवय मे ताे मय वीर वपते ।१ २ १ ०११०c   ि◌न मायनतपसा रसाे दह ॥ १०६१ २ १ ०२०१a   मँ ह◌ाय गायत ऋता◌े बृ हते श शाे चषे ।१ २ १ ०२०१c  उपत तासाे अये ॥ १०७१ २ १ ०२०२a   साे अ◌े तवाेि तभः स वीराभतिरत वाजकम भः ।१ २ १ ०२०२c  यय वँ सयमावथ ॥ १०८१ २ १ ०२०३a  तं गू  ध या वण रं देवासाे द◌ेवमिरतं दधवरे ।१ २ १ ०२०३c  देव◌ा हयमू  हषे ॥ १०९१ २ १ ०२०४a  मा नाे णीथा िअतथं वस र◌ः पु शत एशः ।१ २ १ ०२०४c  यः स हाे ता ववरः ॥ ११०१ २ १ ०२०५a  भ◌ाे नाे अराताे भ◌ा िरातः स भग भ◌ाे अवरः ।१ २ १ ०२०५c  भ◌ा उत शतयः ॥ ११११ २ १ ०२०६a  यज◌ं वा ववृ महे देवं देव◌ा हाे तारममय म् ।१ २ १ ०२०६c  अय यय स त म् ॥ ११२

१ २ १ ०२०७a

 तद◌े ◌ु मा भर यसासाहा सदने क◌ं चिदणम् ।१ २ १ ०२०७c  मयु ं जनय द   ू  ढ म् ॥ ११३

Page 10: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 10/126

॥ सामवे द सं हता काथैु म शाखा ॥

१ २ १ ०२०८a  य◌ा उ विपतः शतः स ◌ीताे मनु षाे वशे ।१ २ १ ०२०८c   व◌े द◌ः ि◌त र◌ाँ स से िधत ॥ ११४

॥ इया◌े य पव काडम्॥ ए◌े  काडम्१ २ १ ०३०१a  त◌ाे गाय स ते सचा पु ताय सवने ।१ २ १ ०३०१c  शं यवे न शाकने ॥ ११५१ २ १ ०३०२a  यते नू  नँ शततव ◌ु तमाे मदः ।१ २ १ ०३०२c  ते न नू  नं मदे मद◌ेः ॥ ११६१ २ १ ०३०३a  गाव उप वदावट◌े मह यय रस दा ।१ २ १ ०३०३c  उभा कणा हरयया ॥ ११७

१ २ १ ०३०४a  अरम◌ाय गायत ◌ु तक◌ारं गवे ।१ २ १ ०३०४c  अरमय धा◌े ॥ ११८१ २ १ ०३०५a  तम◌ं वाजयामस महे वृ ◌ाय हतवे ।१ २ १ ०३०५c  स वृ षा वृ षभाे भु वत् ॥ ११९१ २ १ ०३०६a   वम बलादध सहसाे जात अ◌ाे जसः ।१ २ १ ०३०६c  वँ सव ृषव ृषे दस ॥ १२०१ २ १ ०३०७a  य इमवध य   ू  मं यवत यत् ।१ २ १ ०३०७c  च◌ाण अ◌ाे पशं दव ॥ १२११ २ १ ०३०८a  यद◌ाहं तथा वमीशीय वव एक इत् ।१ २ १ ०३०८c   ताे ता मे गाे सखा यात् ॥ १२२१ २ १ ०३०९a  पयं पयमसा ेतार अ◌ा धावत म◌ाय ।१ २ १ ०३०९c  साे मं वीराय शू  राय ॥ १२३१ २ १ ०३१०a  इदं वसाे स तमधः पबा स पू  ण मु दरम् ।१ २ १ ०३१०c  अनाभयरमा ते ॥ १२४१ २ १ ०४०१a  उ◌ेदभ ◌ु तामघं वृ षभं नया पसम् ।

१ २ १ ०४०१c  अतारमे ष सू  य ॥ १२५१ २ १ ०४०२a  यद क व ृह दगा अभ सू  य ।१ २ १ ०४०२c  सव तद ते वशे ॥ १२६१ २ १ ०४०३a  य अ◌ानयपरावतः स नीती त व शं यदु म् ।१ २ १ ०४०३c  इ◌ः स नाे यु वा सखा ॥ १२७१ २ १ ०४०४a  मा न इ◌ायाऽऽ३ दशः सू  राे अ◌ु वा यमत ।१ २ १ ०४०४c  वा य ुजा वने म तत् ॥ १२८१ २ १ ०४०५a  ए सानस रय सजवानँ सदासहम् ।

१ २ १ ०४०५c  वष मू  तये भर ॥ १२९१ २ १ ०४०६a  इ◌ं वयं महाधन इमभे   हवामहे ।

Page 11: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 11/126

॥ सामवे द सं हता काथैु म शाखा ॥   9

१ २ १ ०४०६c  यु जं वृ ◌े षु वणम् ॥ १३०१ २ १ ०४०७a  अपबक वः स तम◌ः सहबा◌े ।१ २ १ ०४०७c  त◌ादद पाै   यम् ॥ १३११ २ १ ०४०८a  वयम वायवाेऽभ ना ेनु माे वृ षन् ।१ २ १ ०४०८c   व वा३य नाे वसाे ॥ १३२१ २ १ ०४०९a  अ◌ा घा ये अमधते तृ णत बह रान ुषक◌् ।१ २ १ ०४०९c  ये षाम◌ाे यु वा सखा ॥ १३३१ २ १ ०४१०a   भध व◌ा अप षः पर बाधाे जही मृ धः ।१ २ १ ०४१०c  वस पाह तदा भर ॥ १३४१ २ १ ०५०१a  इह ेव व एषां कशा हत ेषु यदान् ।

१ २ १ ०५०१c ि न यामं चमृते ॥ १३५१ २ १ ०५०२a  इम उ वा व चते सखाय इ साे मनः ।१ २ १ ०५०२c  पु ◌ावताे यथा पश म् ॥ १३६१ २ १ ०५०३a  समय मयवे वशाे व◌ा नमत क◌ृ यः ।१ २ १ ०५०३c  समु ◌ाये व सधवः ॥ १३७१ २ १ ०५०४a  देवानामदवाे महदा व ृणीमहे वयम् ।१ २ १ ०५०४c  वृ णामयमू  तये ॥ १३८१ २ १ ०५०५a  सा ेमानाँ वरणं क◌ृ णु ह णपते ।

१ २ १ ०५०५c  क◌ीवतं य अ◌ाै शजः ॥ १३९१ २ १ ०५०६a  बाे धना इदत नाे वृ हा भू  या सि तः ।१ २ १ ०५०६c  णाे त श अ◌ाशषम्॥ १४०१ २ १ ०५०७a  अ नाे देव सवतः जावसावीः सा ैभगम् ।१ २ १ ०५०७c  परा द◌ुःवयँ स व ॥ १४११ २ १ ०५०८a  ◌ा३य वृ षभाे यु वा त व◌ीवाे अनानतः ।१ २ १ ०५०८c  ◌ा कतँ सपयि त ॥ १४२१ २ १ ०५०९a  उपरे गरणाँ समे च नदनाम् ।१ २ १ ०५०९c   धया व◌ाे अजायत ॥ १४३१ २ १ ०५१०a   स◌ाजं चष णीनाम◌ँ ताे ता नयं गीभ◌ः ।१ २ १ ०५१०c  नरं न ृषाहं मँ हम् ॥ १४४ तीय पाठकः । तीयाेऽध◌ः

१ २ २ ०६०१a  अपादुशयधसः स दय हाे षणः ।१ २ २ ०६०१c  इ◌ाे र◌ाे यवाशरः ॥ १४५१ २ २ ०६०२a  इमा उ वा पु वसाऽेभ ना ेनव ुग रः ।

१ २ २ ०६०२c  गावाे वसं न धे नवः ॥ १४६१ २ २ ०६०३a  अ◌ाह गाे रमवत नाम व◌ुरपीयम् ।

Page 12: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 12/126

॥ सामवे द सं हता काथैु म शाखा ॥

१ २ २ ०६०३c  इथा चमसाे ग ृहे ॥ १४७१ २ २ ०६०४a  यद◌ाे अनयताे महीरपाे वृ षतमः ।१ २ २ ०६०४c  त पू  षाभु वसचा ॥ १४८१ २ २ ०६०५a  गाै ध ियत मताँ वयु मा ता मघाे नाम्१ २ २ ०६०५c  यु ◌ा व रथानाम् ॥ १४९१ २ २ ०६०६a  उप नाे हरभः स तं याह मदानां पते ।१ २ २ ०६०६c  उप नाे हरभः स तम् ॥ १५०१ २ २ ०६०७a  इ◌ा हाे ◌ा असृत े◌ं वृ धताे अवर◌े ।१ २ २ ०६०७c  अछावभथृमाे जसा ॥ १५११ २ २ ०६०८a  अहम पत पर मे धामृ तय जह ।

१ २ २ ०६०८c

 अहँ सू  य इवािजन ॥ १५२१ २ २ ०६०९a   रेवतीन◌ः सधमाद इ◌े सत त ववाजाः ।१ २ २ ०६०९c   मताे याभम देम ॥ १५३१ २ २ ०६१०a  साे मः पू  षा च चे तत व◌ासाँ स तीनाम् ।१ २ २ ०६१०c  देव◌ा रयाे ह ता ॥ १५४१ २ २ ०७०१a  पातमा वाे अधस इमभ गायत ।१ २ २ ०७०१c  व◌ासाहँ शतत ं मँ ह◌ं चष णीनाम् ॥ १५५१ २ २ ०७०२a   व इ◌ाय मादनँ हय◌ाय गायत ।

१ २ २ ०७०२c  सखायः सा ेमपा◌े ॥ १५६१ २ २ ०७०३a  वयमु वा तददथा इ वायतः सखायः ।१ २ २ ०७०३c  कवा उथ ेभज रते ॥ १५७१ २ २ ०७०४a  इ◌ाय मने स तं पर ◌ाे भत नाे गरः ।१ २ २ ०७०४c  अक मच त कारवः ॥ १५८१ २ २ ०७०५a  अयं त इ साे माे ि◌नपू  ताे अध बह ष ।१ २ २ ०७०५c  एहीमय वा पब ॥ १५९१ २ २ ०७०६a  स पक◌ृ  मू  तये स द◌ु घामव गाे द◌ु हे ।१ २ २ ०७०६c  जु मस वव ॥ १६०१ २ २ ०७०७a  अभ वा वृ षभा स ते स तँ सृ जाम पीतये ।१ २ २ ०७०७c  तृ पा य ही मदम् ॥ १६११ २ २ ०७०८a  य इ चमस ेवा साे ममू  षु ते स तः ।१ २ २ ०७०८c   पबे दय वमीशषे ॥ १६२१ २ २ ०७०९a  याे गे याे गे तवतर◌ं वाजे वाजे हवामहे ।१ २ २ ०७०९c  सखाय इमू  तये ॥ १६३

१ २ २ ०७१०a  अ◌ा वे ता ि◌न षीदते मभ गायत ।१ २ २ ०७१०c  सखायः ताे मवाहसः ॥ १६४

Page 13: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 13/126

॥ सामवे द सं हता काथैु म शाखा ॥   11

१ २ २ ०८०१a  इदँ वाे जसा स तँ राधानां पते ।१ २ २ ०८०१c  पबा वा३य गव णः ॥ १६५१ २ २ ०८०२a  महाँ इ◌ः पु र नाे महवमत वणे ।१ २ २ ०८०२c  ◌ाै न थना शवः ॥ १६६१ २ २ ०८०३a  अ◌ा तून इ  मतं च◌ं ◌ाभँ सं गृ भाय ।१ २ २ ०८०३c  महाहती दणे न ॥ १६७१ २ २ ०८०४a  अभ गा ेिपतं गर◌ेमच यथा वदे ।१ २ २ ०८०४c  सू  नु  ँ सयय सिपतम् ॥ १६८१ २ २ ०८०५a  कया न अ◌ा भु वद   ू  ती सदावृ धः सखा ।१ २ २ ०८०५c  कया शचया वृ ता ॥ १६९

१ २ २ ०८०६a

  यमु वः स◌ासाहं व◌ास गीवा यतम् ।१ २ २ ०८०६c  अ◌ा यावययू  तये ॥ १७०१ २ २ ०८०७a  सदसिपतम   ु तं यमय कायम् ।१ २ २ ०८०७c  िसनं मे धामयासषम् ॥ १७११ २ २ ०८०८a  ये ते पथा अधाे दवाे ये भयमै रयः ।१ २ २ ०८०८c  उत ◌ाे षत नाे भु वः ॥ १७२१ २ २ ०८०९a  भ◌ं न अ◌ा भर◌ेषमू  ज शतताे ।१ २ २ ०८०९c  यद म ृडयास नः ॥ १७३

१ २ २ ०८१०a  अत सा ेमाे अयँ स तः पबयय मतः ।१ २ २ ०८१०c  उत वराजाे अना ॥ १७४१ २ २ ०९०१a  ईयतीरपयु व इ◌ं जातमु पासते ।१ २ २ ०९०१c  ववानासः स वीय म् ॥ १७५१ २ २ ०९०२a  न क देवा इनीमस न ◌ा याे पयामस ।१ २ २ ०९०२c  म◌ु यं चरामस ॥ १७६१ २ २ ०९०३a  दाे षाे अ◌ागा   ृ ह◌ाय ◌ु म◌ाम◌ाथव ण ।

१ २ २ ०९०३c

  त ह देवँ सवतारम्॥ १७७१ २ २ ०९०४a  एषाे उषा अपू  या यु िछत या दवः ।१ २ २ ०९०४c   त षे वामना बृ हत् ॥ १७८१ २ २ ०९०५a  इ◌ाे दधीचाे अथभवृ   ◌ायि◌तक◌ु तः ।१ २ २ ०९०५c  जघान नवतीन व ॥ १७९१ २ २ ०९०६a  इ◌ेह मयधसाे व◌े भः साे मपव भः ।१ २ २ ०९०६c  महाँ अभराे जसा ॥ १८०१ २ २ ०९०७a  अ◌ा तू न इ वृ ह◌ाकमध मा गह ।

१ २ २ ०९०७c  महाहीभि◌तभः ॥ १८११ २ २ ०९०८a  अ◌ाे जतदय ि◌तवष उभे यसमवत यत् ।

Page 14: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 14/126

॥ सामवे द सं हता काथैु म शाखा ॥

१ २ २ ०९०८c  इमे   व राे दसी ॥ १८२१ २ २ ०९०९a  अयमु ते समतस कपाे त इव गभ धम् ।१ २ २ ०९०९c  वचत अ◌ाे हसे ॥ १८३१ २ २ ०९१०a  वात अ◌ा वात बे षजँ श◌ु मय◌ाे भु नाे द◌े ।१ २ २ ०९१०c   न अयू   ँ ष तारषत् ॥ १८४१ २ २ १००१a  यँ रत च ेतसाे वणाे म◌ाे अय मा ।१ २ २ १००१c  न कः स दयते जनः ॥ १८५१ २ २ १००२a  गयाे षु णाे यथा पु रायाे त रथया ।१ २ २ १००२c  वरवया महाे नाम् ॥ १८६१ २ २ १००३a  इमात इ पृयाे घृ तं दु हत अ◌ाशरम् ।

१ २ २ १००३c  एनामृ तय पयु षीः ॥ १८७१ २ २ १००४a  अया धया च गयया पु णामपु ◌ुत ।१ २ २ १००४c  यसाे मे सा ेम अ◌ाभु वः ॥ १८८१ २ २ १००५a  पावका नः सरवती वाजे भवा जनीवती ।१ २ २ १००५c  य◌ ंव◌ ुधयावस◌ः ॥ १८९१ २ २ १००६a  क इमं नाषीवा इ◌ँ साे मय तप यात् ।१ २ २ १००६c  स नाे वसू  या भरात् ॥ १९०१ २ २ १००७a  अ◌ा याह स षु मा ह त इ साे मं पबा इमम् ।

१ २ २ १००७c  एदं बह◌ः सदाे मम ॥ १९११ २ २ १००८a  मह ◌ीणामवरत ◌ु◌ं मयाय णः ।१ २ २ १००८c  द◌ु राधष वणय ॥ १९२१ २ २ १००९a  वावतः प ुवसाे वयम णे तः ।१ २ २ १००९c  स थातह रणाम् ॥ १९३ तृ तीय पाठकः । थमाऽेध◌ः

१ ३ १ ०१०१a  उवा मदत साे माः क◌ृ णु व राधाे अवः ।

१ ३ १ ०१०१c  अव षाे जह ॥ १९४१ ३ १ ०१०२a   गव णः पाह नः स तं मधाे धा राभरयसे ।१ ३ १ ०१०२c  इ वादातमशः ॥ १९५१ ३ १ ०१०३a  सदा व इकृ   षदा उपाे नु स सपय न् ।१ ३ १ ०१०३c  न देवाे व ृतः शू  र इ◌ः ॥ १९६१ ३ १ ०१०४a  अ◌ा वा वशवदवः समु मव सधवः ।१ ३ १ ०१०४c  न वामि◌ात रयते ॥ १९७१ ३ १ ०१०५a  इम◌ाथनाे बृ हदमक◌े   भरक णः ।

१ ३ १ ०१०५c  इ◌ं वाणीरनू  षत ॥ १९८१ ३ १ ०१०६a  इ इषे ददात न ऋभुणमृ भु  ँ रयम् ।

Page 15: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 15/126

॥ सामवे द सं हता काथैु म शाखा ॥   13

१ ३ १ ०१०६c  वाजी ददात वाजनम्॥ १९९१ ३ १ ०१०७a  इ◌ाे अमहयमभी षदप चु यवत् ।१ ३ १ ०१०७c  स ह थराे वचष णः ॥ २००१ ३ १ ०१०८c  इमा उ वा स त ेस ते नते गव णाे गरः ।१ ३ १ ०१०८a  गावाे वसं न धे नवः ॥ २०११ ३ १ ०१०९a  इ◌ा नु पू  षणा वयँ सयाय वतये ।१ ३ १ ०१०९c  वे म वाजसातये ॥ २०२१ ३ १ ०११०a  न क इ वदु रं न यायाे अत वृ हन् ।१ ३ १ ०११०c  न ◌े वं यथा वम्॥ २०३१ ३ १ ०२०१a  तरणं वाे जनानां दं वाजय गाे मतः ।

१ ३ १ ०२०१c  समानमु श ँसषम् ॥ २०४१ ३ १ ०२०२a  असृ म ते गरः ि◌त वामु दहासत ।१ ३ १ ०२०२c  सजाे षा वृ षभं िपतम् ॥ २०५१ ३ १ ०२०३a  स नीथाे घा स मयाे   यं मताे यमय मा ।१ ३ १ ०२०३c   म◌ापाय हः ॥ २०६१ ३ १ ०२०४a  यडाव यथरे यपशा ने पराभृ तम् ।१ ३ १ ०२०४c  वस पाह तदा भर ॥ २०७१ ३ १ ०२०५a  ◌ु तं वाे वृ हतमं शध चष णीनाम् ।

१ ३ १ ०२०५c  अ◌ाशषे राधसे महे ॥ २०८१ ३ १ ०२०६a  अरं त इ वसे गमे म शू  र वावतः ।१ ३ १ ०२०६c  अरँ श परेमण ॥ २०९१ ३ १ ०२०७a  धानावतं करणमपू  पवतम ुथनम् ।१ ३ १ ०२०७c  इ ◌ातजु   षव नः ॥ २१०१ ३ १ ०२०८a  अपां फ◌े ने न नमु च◌ेः शर इ◌ाे दवत यः ।१ ३ १ ०२०८c  व◌ा यदजय पृ धः ॥ २१११ ३ १ ०२०९a  इमे त इ साे माः स तासाे ये च साे वाः ।१ ३ १ ०२०९c  ते षां मव भू  वसाे ॥ २१२१ ३ १ ०२१०a  त यँ स तासः साे माः तीण बह व भावसाे ।१ ३ १ ०२१०c   ताे त ृय इ मृ डय ॥ २१३१ ३ १ ०३०१a  अ◌ा व इ क◌ृ वं यथा वाजयतः शतत म् ।१ ३ १ ०३०१c  मँ ह◌ँ स इदु भः ॥ २१४१ ३ १ ०३०२a  अतद न उपा याह शतवाजया ।१ ३ १ ०३०२c  इषा सहवाजया ॥ २१५

१ ३ १ ०३०३a  अ◌ा बु दं वृ हा ददे जातः पृ छ मातरम् ।१ ३ १ ०३०३c  क उ◌ाः क ेह वर े॥ २१६

Page 16: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 16/126

॥ सामवे द सं हता काथैु म शाखा ॥

१ ३ १ ०३०४a  बृ बद◌ु थँ हवामहे सृ करमू  तये ।१ ३ १ ०३०४c  साधः क◌ृ वतमवसे ॥ २१७१ ३ १ ०३०५a  ऋजु नीती नाे वणाे म◌ाे नियत व◌ान् ।१ ३ १ ०३०५c  अय मा देव◌ैः सजाे षाः ॥ २१८१ ३ १ ०३०६a  द   ू  रादह ेव यसताऽेणस रशतत् ।१ ३ १ ०३०६c  व भान ुं वथातनत् ॥ २१९१ ३ १ ०३०७a  अ◌ा नाे म◌ावणा घृ त ैग यू ि तमुतम्।१ ३ १ ०३०७c  मवा रजा ँस स तू ॥ २२०१ ३ १ ०३०८a  उदु य◌े सू  नवाे गरः का◌ा य◌े वत ।१ ३ १ ०३०८c  वा◌ा अभ यातवे ॥ २२१

१ ३ १ ०३०९a

 इदं वणु व चमे ◌े धा ि◌न दधे पदम् ।१ ३ १ ०३०९c  समू  ढमय पाँ स ल◌े ॥ २२२१ ३ १ ०४०१a  अतीह मय ुषावणँ स षु वा ँसमु पे रय ।१ ३ १ ०४०१c  अय राताै स तं पब ॥ २२३१ ३ १ ०४०२a  कदुच ेतसे महे वचाे देवाय शयते ।१ ३ १ ०४०२c  तदयय वध नम् ॥ २२४१ ३ १ ०४०३a  उथं च न शयमानं नागाे रयरा चक◌े त ।१ ३ १ ०४०३c  न ग◌ाय◌ं गीयमानम् ॥ २२५

१ ३ १ ०४०४a  इ उथे भम द◌ाे वाजानां च वाजिपतः ।१ ३ १ ०४०४c   हरवास तानाँ सखा ॥ २२६१ ३ १ ०४०५a  अ◌ा या◌ु प नः स तं वाजे भमा णीयथाः ।१ ३ १ ०४०५c  महाँ इव य ुविजानः ॥ २२७१ ३ १ ०४०६a  कदा वसाे ता े◌ँ हय त अ◌ा अव मशा ध◌ाः ।१ ३ १ ०४०६c  दघस तम् वातायाय ॥ २२८१ ३ १ ०४०७a  ◌ाणाद राधसः पबा साे ममृ तू   ँ रनु ।१ ३ १ ०४०७c  तव ेदँ सयमतृ तम् ॥ २२९१ ३ १ ०४०८a  वयं घा ते अप स ताे तार इ गव णः ।१ ३ १ ०४०८c   वं नाे जव साे मपाः ॥ २३०१ ३ १ ०४०९a  ए पृ कास च◌ृ णं तनू  षु धे ह नः ।१ ३ १ ०४०९c  स◌ाजदु  पाै   यम् ॥ २३११ ३ १ ०४१०a  एवा स वीरयु रेवा शू  र उत थरः ।१ ३ १ ०४१०c  एवा ते रायं मनः ॥ २३२१ ३ १ ०५०१a  अभ वा शू  र नाे नु माऽेद◌ु धा इव धे नवः ।

१ ३ १ ०५०१c  ईशानमय जगतः वशमीशानम तथु षः ॥ २३३१ ३ १ ०५०२a   वाम हवामहे साताै वाजय काव◌ः ।

Page 17: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 17/126

॥ सामवे द सं हता काथैु म शाखा ॥   15

१ ३ १ ०५०२c  वां वृ ◌े व सिपतं नरवां का◌ावव तः ॥ २३४१ ३ १ ०५०३a  अभ वः स राधसममच यथा वद◌े ।१ ३ १ ०५०३c  याे जरतृ याे मघवा पु वस◌ः सह◌े णे व शि◌त ॥ २३५१ ३ १ ०५०४a  तं वाे दम ृतीषहं वसाे म दानमधसः ।१ ३ १ ०५०४c  अभ वसं न वसरेषु धे नव इ◌ं गीभ न वामहे ॥ २३६१ ३ १ ०५०५a  तराे भवाे   वदस म◌ँ सबाध ऊतये ।१ ३ १ ०५०५c  बृ ह◌ायतः स तसा ेमे अवर◌े वे भर◌ं न कारणम् ॥ २३७१ ३ १ ०५०६a  तरणरसषािसत वाजं प ुरया यु जा ।१ ३ १ ०५०६c  अ◌ा व इ◌ं पु तं नमे गरा ने मं त◌े व स  वम् ॥ २३८१ ३ १ ०५०७a  पबा स तय रसनाे मवा न इ गाे मतः ।

१ ३ १ ०५०७c   अ◌ापनाे   बाे ध सधमा◌े वृ ध३ेऽ◌ाँ अवत ते धयः ॥२३९१ ३ १ ०५०८a  वँ ◌े ह चे रवे वदा भगं वस ये ।१ ३ १ ०५०८c  उ◌ावृ षव मघवगवय उद◌ामये ॥ २४०१ ३ १ ०५०९a  न ह वरमं च न वस◌ः परमँ ते ।१ ३ १ ०५०९c  अ◌ाकम मतः स ते सचा व◌े पबत कामनः ॥

२४११ ३ १ ०५१०a  मा चदय श ँसत सखायाे मा रषयत ।

१३१०५१०c  इमताे ता वृ षणँ सचा स ते मु था च शँ सत ॥ २४२ तृ तीय पाठकः । तीयाेऽध◌ः

१ ३ १ ०६०१a  न क◌ं कम णा नशकार सदावृ धम् ।१ ३ १ ०६०१c  इ◌ं न य◌ै वगू  त मृ वसमधृ ◌ं धृ ण ुमाे जसा ॥ २४३१ ३ २ ०६०२a  य ऋते चदभषः पु रा ज◌ु य अ◌ातृ दः ।१३२०६०२c सधाता सध◌ं मघवा पु वसि न कता व    तं पु नः ॥ २४४१ ३ २ ०६०३a  अ◌ा वा सहमा शतं यु ◌ा रथे हरयये ।

१ ३ २ ०६०३c  यु जाे हरय इ क◌े शनाे वहत साे मपीतये ॥ २४५१ ३ २ ०६०४a  अ◌ा म◌ैर हरभया ह मयू  ररा ेमभः ।१ ३ २ ०६०४c  मा वा क ेच ये मु र पाशनाेऽि◌त धवे व ताँ इह ॥

२४६१ ३ २ ०६०५a  वम श ँसषाे देवः शव मय म् ।१ ३ २ ०६०५c  न वदयाे मघवत मडत◌े  वीम ते वचः ॥ २४७१ ३ २ ०६०६a  वम यशा अयृ जीषी शवसिपतः ।१ ३ २ ०६०६c  वं वृ ◌ाण हँ यतीय ेक इपु व न ुष णीधिृ तः ॥ २४८

१ ३ २ ०६०७a  इम◌ेवतातय इ◌ं ययवरे ।१ ३ २ ०६०७c  इ◌ँ समीक◌े िवननाे हवामह इ◌ं धनय सातये ॥ २४९

Page 18: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 18/126

॥ सामवे द सं हता काथैु म शाखा ॥

१ ३ २ ०६०८a  इमा उ वा पु वसाे गराे वध त या मम ।१ ३ २ ०६०८c  पावकवणा◌ः श चयाे वपताऽेभ ताे मै रनू  षत ॥ २५०१ ३ २ ०६०९a  उदु य◌े मध◌ु ममा गर ताे मास ईरते ।१३२०६०९c  स◌ाजताे धनसा अत◌ाे तयाे वाजयताे रथा इव ॥ २५११ ३ २ ०६१०a  यथा गा ैराे अपा क◌ृ तं तृ य◌े यवे रणम् ।१ ३ २ ०६१०c   अ◌ापवे नः पवे तू  यमा गह कवे षु स सचा पब ॥

२५२१ ३ २ ०७०१a  शयू ३षु शचीपत इ व◌ाभि◌तभः ।१ ३ २ ०७०१c  भगं न ह वा यशसं वस वदमनु शू  र चरामस ॥ २५३१ ३ २ ०७०२a  या इ भ ुज अ◌ाभरः ववा अस रेयः ।

१ ३ २ ०७०२c   ताे तारमघवय वध य ये च वे वृ बह षः ॥ २५४१ ३ २ ०७०३a   म◌ाय ◌ाय णे सचयमृ तावसाे ।१ ३ २ ०७०३c  वय३े वणे छ◌ं वचः ताे ◌ँ राजस गायत ॥ २५५१ ३ २ ०७०४a  अभ वा पू  व पीतय इ ताे मे भरायवः ।१ ३ २ ०७०४c  समीचीनास ऋभवः समवर ◌ा गृ णत पू  य म् ॥ २५६१ ३ २ ०७०५a   व इ◌ाय बृ हते मताे ◌ाच त ।१ ३ २ ०७०५c  व ृ◌ँ हिनत वृ हा शतत व ◌े ण शतपव णा ॥ २५७१ ३ २ ०७०६a  बृ हद◌ाय गायत मताे वृ हतमम् ।

१ ३ २ ०७०६c  ये न याेि तरजनय◌ृ तावृ धाे देवं देवाय जागृ व ॥ २५८१ ३ २ ०७०७a  इ त ं न अ◌ा भर पता पु ◌े याे यथा ।१ ३ २ ०७०७c  श◌ा णाे अपु त यािमन जीवा यािे तरशीमह 

॥ २५९१ ३ २ ०७०८a  मा न इ परा वृ णभवा नः सधमा◌े ।१३२०७०८c   वंनऊतीवमअ◌ायम्मानइपरावृ णक◌् ॥ २६०१ ३ २ ०७०९a  वयं घ वा स तावत अ◌ापाे न वृ बह षः ।१ ३ २ ०७०९c  पवय वण ेषु वृ हपर ता ेतार अ◌ासते ॥ २६११ ३ २ ०७१०a  यद नाषीवा अ◌ाे जाे नृ णं च क◌ृ षु ।१३२०७१०c य◌ा प तीन◌ा◌ं ◌ु मा भर स◌ा वि◌ान पाै   या ॥ २६२१ ३ २ ०८०१a  सयमथा व ृषे दस वृ षजू ि तनाे  ऽवता ।१ ३ २ ०८०१c  वृ षा ◌ु  वषे परािवत वृ षाे अवा िवत ◌ु तः ॥ २६३१ ३ २ ०८०२a  यछ◌ास परािवत यदवा िवत वृ हन् ।१ ३ २ ०८०२c  अतवा गीभ ◌ु   गद क◌े शभः स तावाँ अ◌ा ववािसत 

॥ २६४

१ ३ २ ०८०३a  अभ वाे वीरमधसाे मद◌ेषु गाय गरा महा वचे तसम् ।१ ३ २ ०८०३c  इ◌ं नाम ◌ु यँ शाकनं वचाे यथा ॥ २६५

Page 19: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 19/126

॥ सामवे द सं हता काथैु म शाखा ॥   17

१ ३ २ ०८०४a  इ ि◌धात शरणं ि◌वथँ वतये ।१ ३ २ ०८०४c  छदय छ मघव म◌ं च यावया द◌ु मे यः ॥ २६६१ ३ २ ०८०५a  ◌ायत इव सू  य व◌े दय भत ।१ ३ २ ०८०५c   वसू ि न जाताे िजनमायाे जसा ि◌त भागं न दधमः ॥

२६७१ ३ २ ०८०६a  न सीमदेव अ◌ाप तदषं दघा याे मय◌ः ।१ ३ २ ०८०६c  एतवा च◌ा एतश◌ाे यु याे जत इ◌ाे हर यु याे जते ॥ २६८१ ३ २ ०८०७a  अ◌ा नाे व◌ास हयम◌ँ समस भू  षत ।१ ३ २ ०८०७c  उप ◌ाण सविनान वृ हपरमया ऋचीषम ॥ २६९१ ३ २ ०८०८a  तव ेद◌ावमं वस वं पु यस मयमम् ।

१ ३ २ ०८०८c

 स◌ा वय परमय राजस न क◌ा गाे षु वृ वते ॥२७०१ ३ २ ०८०९a  ◌े यथ ◌े दस पु ◌ा च ते मनः ।१३२०८०९c  अलषय ु खजक◌ृ पु रदर गाय◌ा अगासषु◌ः॥२७११ ३ २ ०८१०a  वयमे नमदा ◌ाे पीपे मे ह वणम् ।१ ३ २ ०८१०c  त◌ा उ अ सवने स तं भरा नू  नं भू  षत ◌ु ते ॥ २७२१ ३ २ ०९०१a  याे राजा चष णीनां याता रथे भरग◌ुः ।१ ३ २ ०९०१c  व◌ासां तता पृ तनानां ये ◌ं याे वृ हा गृ णे ॥ २७३

१ ३ २ ०९०२a  यत इ भयामहे तताे नाे अभयं क◌ृ ध ।१ ३ २ ०९०२c   मघवछध तव त ऊतये व षाे व म ृधाे जह ॥२७४

१ ३ २ ०९०३a   वाताे पते  वा थू  णाँ स◌ँ साे यानाम् ।१ ३ २ ०९०३c  सः प ुरां भे ◌ा शतीनाम◌ाे मु नीनाँ सखा ॥ २७५१ ३ २ ०९०४a  बमहाँ अस सू  य बडादय महाँ अस ।१ ३ २ ०९०४c  महत◌े सत◌ाे महम◌ा िपनम म◌ा द◌ेव मह◌ाँ अस ॥ २७६१ ३ २ ०९०५a  अ◌ी रथी स प इ◌ाे माँ यद ते सखा ।१३२०९०५c ◌ाभ◌ाज◌ा वयसा सचते सद◌ा च◌ैय◌ाि त सभामु प ॥ २७७१ ३ २ ०९०६a  य◌ाव इ ते शतँ शतं भू  मीत य◌ुः ।१ ३ २ ०९०६c  न वा वसह◌ँ सू  या अनु न जातम राे दसी ॥ २७८१ ३ २ ०९०७a  यद ◌ागपागु दयवा यसे नृ भः ।१ ३ २ ०९०७c  समा प ु नृ षू  ताे अयानवऽेस शध त व शे ॥ २७९१ ३ २ ०९०८a  कतम वा वसवा मयाे   दधषि त ।१३२०९०८c ◌ा ह ते मघवपाये   दव वाजी वाजँ सषािसत ॥ २८०

१ ३ २ ०९०९a  इ◌ा◌ी अपादयं पू  वा गापतीयः ।१ ३ २ ०९०९c   हवा शराे जया रारपर शपदा यमीत्॥ २८१

Page 20: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 20/126

॥ सामवे द सं हता काथैु म शाखा ॥

१ ३ २ ०९१०a  इ न ेदय एदह मतमे धाभि◌तभः ।१ ३ २ ०९१०c  अ◌ा शं तम शं तमाभरभभरा वाप◌े वापभ◌ः ॥ २८२

१ ३ २ १००१a

 इत ऊती वाे अजरं हे तारमहतम् ।१ ३ २ १००१c  अ◌ाश ं जे तारँ हे तारँ रथीतममतू  त त यावृ धम् ॥ २८३१ ३ २ १००२a  माे ष◌ु वा व◌ाघत नारे अ ररमन् ।१ ३ २ १००२c  अ◌ारा◌ा◌ा सधमादं न अ◌ा गहीह वा स प ◌ु ध ॥ २८४१ ३ २ १००३a  स ना ेत साे मपा◌े साे मम◌ाय वणे ।१ ३ २ १००३c  पचता परवसे क◌ृ णु वमपृ णप ृणते मयः ॥ २८५१ ३ २ १००४a  यः स◌ाहा वचष णर◌ं तँ महे वयम् ।१ ३ २ १००४c  सहमयाे त वनृ ण सपते भवा समस नाे वृ धे ॥ २८६

१ ३ २ १००५a  शचीभन◌ः शचीवसूदवान◌ं दशयतम्।१३२१००५c मा व◌ा◌ँ र◌ाि◌तप दसकद◌ा च न◌ा◌ाि◌त◌ः कद◌ा च न ॥ २८१ ३ २ १००६a  यदा कदा च मीढष◌े ताे ता जरेत मय◌ः ।१ ३ २ १००६c  अ◌ाददेत वणं वपा गरा ध◌ा रं वतानाम् ॥ २८८१ ३ २ १००७a  पाह गा अधसाे मद इ◌ाय मे ियातथे ।१३२१००७c यःस◌ाेहयाे   याे   हरयय इ◌ाे व◌ी हरययः ॥ २८९१ ३ २ १००८a  उभयँ णव न इ◌ाे अवा गदं वचः ।१३२१००८c स◌ाय◌ा मघव◌ासाे मपीतये धया शव अ◌ा गमत्॥ २९०

१ ३ २ १००९a  महे च न वावः परा श काय दयसे ।१ ३ २ १००९c  न सह◌ाय नायु ताये ववाे न शताय शतामघ ॥ २९११ ३ २ १०१०a  वयाँ इ◌ास मे पत त ◌ात रभुतः ।१ ३ २ १०१०c  माता च मे छदयथः समा वसाे वस वनाय राधसे ॥ २९२ चतथ पाठकः । थमाऽेध◌ः

१ ४ १ ०१०१a  इम इ◌ाय स वरे साे मासाे दयाशरः ।१ ४ १ ०१०१c  ता◌ँ अ◌ा मद◌ाय वहत प◌ीतये हरया◌ं या◌ा◌े क अ◌ा ॥ २९३

१ ४ १ ०१०२a  इम इ मदाय ते साे माक उकथनः ।१ ४ १ ०१०२c   मधा◌ेः पपान उप नाे गरः णु राव ताे ◌ाय गव णः ॥२९४

१ ४ १ ०१०३a  अ◌ा वा३ सबदु  घाँ वे गायवे पसम् ।१ ४ १ ०१०३c  इ◌ं धे नु  ँ स द◌ु घामयामषमु धारामर   ृतम् ॥ २९५१ ४ १ ०१०४a  न वा बृ हताे अयाे वरत इ वीडवः ।१४१०१०४c यछस त वते मावते वस न कदा मिनात ते ॥ २९६१ ४ १ ०१०५a  क इ व ेद स ते सचा पबतं कयाे दधे ।१ ४ १ ०१०५c  अय◌ं यः पु राे वभनयाे जसा मदानः शयधसः ॥ २९७१ ४ १ ०१०६a  यद शासाे अतं यावया सदसपर ।

Page 21: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 21/126

॥ सामवे द सं हता काथैु म शाखा ॥   19

१ ४ १ ०१०६c  अ◌ाकमँ श ं मघवपु प ृहं वसये अध बह य ॥ २९८१ ४ १ ०१०७a   व◌ा नाे दैयं वचः पज याे णिपतः ।१ ४ १ ०१०७c  पु ◌ै ◌ा तृ भरिदतनु   पात नाे द◌ु रं ◌ामणं वचः ॥ २९९१ ४ १ ०१०८a  कदा च न तररस ने  सस दाश षे ।१ ४ १ ०१०८c  उपाे पे  मघव◌ू  य इ ते दानं देवय पृ यते ॥ ३००१ ४ १ ०१०९a  यु ◌ा ह वृ हतम हर इ परावतः ।१ ४ १ ०१०९c  अवा चीनाे मघवसाे मपीतय उ ऋवे भरा गह ॥ ३०११ ४ १ ०११०a  वामदा ◌ाे नराेऽपीयव◌ू  ण यः ।१ ४ १ ०११०c  स इ ता ेमवाहस इह ◌ु यु प वसरमा गह ॥ ३०२१ ४ १ ०२०१a  यु अदया ययू ३छती द◌ु हता दवः ।

१४१०२०१c अप◌ा◌े मह◌ी वृ णु ते च षा तमाे यािे तक◌ृ णाेि त सू  नर ॥ ३०३१ ४ १ ०२०२a  इमा उ वां दवय उ◌ा हवते अना ।१ ४ १ ०२०२c  अयं वाम◌ेऽवसे शचीवसू वशं वशँ ह गछथः ॥ ३०४१ ४ १ ०२०३a  क ु◌ः का ेवामना तपाना ेदवेा मय◌ः ।१ ४ १ ०२०३c  ता वाममया पमाणाे   श ने थमु अ◌ादु यथा ॥ ३०५१ ४ १ ०२०४a  अयं वां मधु ममः स तः साे माे दवषु ।१ ४ १ ०२०४c  तमना पबतं ि◌तराे अ◌ं ध◌ँ रि◌ान दाश षे ॥ ३०६१ ४ १ ०२०५a  अ◌ा वा साे मय गदया सदा याचहं या ।

१ ४ १ ०२०५c  भू  ण मृ गं न सवने षु चु ◌ु धं क ईशानं न याचषत् ॥ ३०७१ ४ १ ०२०६a  अवयाे   ◌ावया वँ साे मम◌ः पपािसत ।१ ४ १ ०२०६c  उपाे नू  नं यु यु जे वृ णा हर अ◌ा च जगाम वृ हा ॥ ३०८१ ४ १ ०२०७a  अभी षततदा भर◌े यायः कनीयसः ।१ ४ १ ०२०७c  प ुवस ह मघवबभू  वथ भर◌ेभरे च हयः ॥ ३०९१ ४ १ ०२०८a  यद यावतवम ेतावदहमीशीय ।१ ४ १ ०२०८c   ताे तारमधषे रदावसाे न पापवाय र ँसषम् ॥ ३१०१ ४ १ ०२०९a  वम तू ि त वभ व◌ा अस पृ धः ।१ ४ १ ०२०९c  अशतहा िजनता व ृतू  रस वं तू  य तयतः ॥ ३१११ ४ १ ०२१०a   याे रर अ◌ाे जसा दवः सदाे यपर ।१४१०२१०c  नवावयाचरजइपाथ विमत व◌ं ववथ ॥ ३१२१ ४ १ ०३०१a  असाव देवं गा ेऋजीकमधाे य◌ाे जनु षे मु वाे च ।१ ४ १ ०३०१c   बाे धामस वा हय य◌ै बाे   धा न ताे ममधसाे मदेषु ॥

३१३१ ४ १ ०३०२a  यािे न इ सदने अकार तमा नृ भः पु त याह ।

१ ४ १ ०३०२c  असाे यथा नाऽेवता वृ धदाे वसू ि न ममद सा ेम◌ैः ॥३१४

Page 22: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 22/126

॥ सामवे द सं हता काथैु म शाखा ॥

१ ४ १ ०३०३a  अददसमसृ जाे व िखान वमण वाबधानाँ अरणाः ।१ ४ १ ०३०३c  महातम पव तं व य◌ः सृ ज◌ारा अव य◌ानवाहन् ॥

३१५१४१०३०४a स वाणास इ त मस वा िसनयत◌ु वन ृण वाजम्

।१ ४ १ ०३०४c  अ◌ा नाे भर स वतं यय काे ना तना ना स◌ामा वाे ताः

॥ ३१६१ ४ १ ०३०५a  जगृ ◌ा ते दणम हतं वसू  यवाे वस पते वसू  नाम् ।१४१०३०५c व◌ा ह व◌ा ग◌ा◌े िपत शू  र गाे नामयं च◌ं वृ षणँ रयदाः

॥ ३१७

१ ४ १ ०३०६a

 इ◌ं नराे ने मधता हवत यपाया यु नजते धयताः ।१ ४ १ ०३०६c  शू  राे नृ षाता वस काम अ◌ा गाे िमत जे भजा वं नः ॥३१८

१ ४ १ ०३०७a  वयः स पणा उप से द◌ु र◌ं यमे धा ऋषयाे नाधमानाः ।१ ४ १ ०३०७c  अप वातमू  णु   ह पू  ध च मु   मु या३◌ाधये व ब◌ान्

॥ ३१९१ ४ १ ०३०८a  नाक ेस पण मु प यपततँ दा वे नताे अयचत वा ।१ ४ १ ०३०८c  हरयप◌ं वणय द   ू  तं यमय या ेनाै शक◌ु नं भु रयु म् ॥

३२०१ ४ १ ०३०९a   ज◌ानं थमं पु रता सीमतः स चाे वे न अ◌ावः ।१ ४ १ ०३०९c  स ब ुया उपमा अय व◌ाः सत याेि नमसत ववः ॥

३२११ ४ १ ०३१०a  अपू  या पु तमाय◌ै महे वीराय तवसे त राय ।१ ४ १ ०३१०c  वरशने वणे शतमि◌ान वचा◌ँ या◌ै थवराय त◌ः ॥

३२२१ ४ १ ०४०१a  अव सा◌े अँ श मतीिमतदयानः क◌ृ णाे दशभः सह◌ै◌ः ।१ ४ १ ०४०१c  अ◌ावम◌ः शया धमतमप ◌ीिहतं नृ मणा अध◌ाः ॥

३२३१४१०४०२a  वृ य वा सथादषमाणा व◌े देवा अजये   सखायः ।१ ४ १ ०४०२c  मर सयं ते अवथे मा व◌ाः पृ तना जयास ॥

३२४१ ४ १ ०४०३a   वधु ं द◌ाणँ समने बनाँ यु वानँ सतं पलताे जगार ।१४१०४०३c  देवयपयकायंमहवा◌ाममारस◌ःसमान॥३२५

१ ४ १ ०४०४a   वँ ह यसयाे जायमानाऽेश◌ु याे अभवः श◌ु र ।

Page 23: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 23/126

॥ सामवे द सं हता काथैु म शाखा ॥   21

१ ४ १ ०४०४c  गू  ढ◌े ◌ावाप◌ृ थवी अववदाे वभु म◌ाे भु वने याे रणं धाः॥ ३२६

१ ४ १ ०४०५a  मे ड◌ं न वा वणं भृ मतं पु ध◌ानं वृ षभँ थर म्।

१ ४ १ ०४०५c  कराे यय तषीद◌ु  वय ुर ◌ु◌ं वृ हणं गृ णीषे ॥ ३२७१ ४ १ ०४०६a   वाे महे महे वृ धे भरवं चे तसे स िमतं क◌ृ णु वम् ।१ ४ १ ०४०६a  वशः पू  वी◌ः चर चष ण◌ाः ॥ ३२८१ ४ १ ०४०७a  श नँ वे म मघवानममरे नृ तमं वाजसाताै ।१ ४ १ ०४०७c   वतमु मू  तये समस तं व ृ◌ाण सतं धिनान ॥

३२९

१ ४ १ ०४०८a  उदु◌ायै रत वये ◌ँ समये   महया वस ।१ ४ १ ०४०८c  अ◌ा याे वि◌ान वसा ततानाे प◌ाे ता म ईवताे वचाँ स ॥३३०

१ ४ १ ०४०९a  च◌ ंयदयावा ि◌नषमु ताे तद◌ै मवछ◌ात् ।१ ४ १ ०४०९c  पृ थयािमतषतं यद   ू  धः पयाे ग◌ाे वदधा अ◌ाे षधीषु ॥ ३३११ ४ १ ०५०१a   यमूषु वाजनं देवजू  तँ सहाे वानं ततारँ रथानाम् ।१४१०५०१c अरने मं पृ तनाजमाश  ँ वतये ताय महा वे म ॥ ३३२१ ४ १ ०५०२a  ◌ातारममवतारम◌ँ हवे हवे स हवँ शू  रमम् ।१ ४ १ ०५०२c  व ेन ुश◌ ंपु तममदँ हवम घवा वे व◌ः ॥ ३३३१ ४ १ ०५०३a  यजामह इ◌ं वदणँ हरणाँ रय३◌ं वतानाम् ।१४१०५०३c  म◌ु भदाे   धु वद   ू  व धा भु व से नाभभ यमानाे व राधसा 

॥ ३३४१ ४ १ ०५०४a  स◌ाहणं दाधृ षं त म◌ं महामपार◌ं वृ शभँ स वम् ।१ ४ १ ०५०४c  हता याे व ृ◌ँ िसनताे त वाजं दाता मिघान मघवा स राधाः

॥ ३३५

१ ४ १ ०५०५a  या◌े ना◌े वन◌ु यभिदात मत उगणा वा मयमानत राे वा ।१ ४ १ ०५०५c  धी यु धा शवसा वा तम◌ाभी याम वृ षमणवा ेताः ॥३३६

१ ४ १ ०५०६a  यं व ृ◌े षु तय पध माना यं यु ◌े षु त रयताे हवते ।१४१०५०६c  यँशू  रसाताै यमपामु पयं व◌ासाे वाजयते स इ◌ः ॥

३३७१ ४ १ ०५०७a   इ◌ापव ता बृ हता रथे न वामीरष अ◌ा वहतँ स वीराः ।१ ४ १ ०५०७c  वीतँ हयायवरेषु देवा वधे  थां गीभी रडया मदता ॥

३३८१ ४ १ ०५०८a  इ◌ाय गराे िअनशतसगा अपः ◌ै रयसगरय बु ◌ात् ।

Page 24: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 24/126

॥ सामवे द सं हता काथैु म शाखा ॥

१४१०५०८c याेअ◌े णे व चयाै शचीभव वत पृ थवीमु त ◌ाम्॥ ३३९

१४१०५०९a अ◌ा वा सख◌ाय◌ः सय◌ा वव◌ृ यु तरः पु  चदण वां जगयाः।

१ ४ १ ०५०९c   पत न पातमा दधत वे धा अये तरां द◌ानः ॥३४०

१४१०५१०a  क◌ा◌े अ य◌ु    े धु र गा ऋतय शमीवताे भामनाे द◌ु  णायू  न्।

१ ४ १ ०५१०c  अ◌ास◌े षामस वाहाे मयाे भू  य एषां भृ यामृ णधस जीवात्॥ ३४१

 चतथ पाठकः । तीया◌ेऽध◌ः१ ४ २ ०६०१a  गायत वा गाियणाेऽच यक मक णः ।१ ४ २ ०६०१c  ◌ाणवा शतत उ◌ँशमव ये मरे ॥ ३४२१ ४ २ ०६०२a  इ◌ं व◌ा अवीवृ धसमु यचसं गरः ।१ ४ २ ०६०२c   रथीतमँ रथीनां वाजानाँ सिपतं पि◌तम् ॥ ३४३१ ४ २ ०६०३a  इमम स तं पब ये ममय मदम् ।१ ४ २ ०६०३c  श य वायरधारा ऋतय सादने ॥ ३४४१ ४ २ ०६०४a  यद च म इह नात वादातमवः ।

१ ४ २ ०६०४c   राधत◌ाे वदस उभयाहया भर ॥ ३४५१ ४ २ ०६०५a  ◌ु द हवं ि◌तर◌ा इ यवा सपयि त ।१ ४ २ ०६०५c  स वीय य गाे मताे रायपू  ध महाँ अस ॥ ३४६१ ४ २ ०६०६a  असाव साे म इ ते शव धृ णवा गह ।१ ४ २ ०६०६c  अ◌ा वा पृ णयँ रजः सू  याे   न रमभः ॥ ३४७१ ४ २ ०६०७a  ए याह हरभप कवय स ◌ु ि◌तम् ।१ ४ २ ०६०७c  दवाे अम ुय शासताे दवं यय दवावसाे ॥ ३४८१ ४ २ ०६०८a  अ◌ा वा गराे रथीरवाथु◌ः स ते षु गव णः ।१ ४ २ ०६०८c  अभ वा समनू  षत गावाे वसं न धे नवः ॥ ३४९१ ४ २ ०६०९a  एताे व◌ँ तवाम श ◌ँ श ◌ेन सा◌ा ।१ ४ २ ०६०९c  श ◌ैथै वा व ृवाँ सँ श ◌ैराशीवा म◌ु ॥ ३५०१ ४ २ ०६१०a  याे रयं वाे रयतमाे याे ◌ु ◌ै ◌ु   वमः ।१ ४ २ ०६१०c  साे मः स तः स इ तऽेत वधापते मदः ॥ ३५११ ४ २ ०७०१a  य◌ै पपीषते वि◌ान वदु षे भर ।१ ४ २ ०७०१c  अरमाय जमयऽेप◌ादवने नरः ॥ ३५२

१ ४ २ ०७०२a  अ◌ा नाे वयाे वयःशयं महातं गरे◌ां महातं पू  व न े◌ाम् ।१ ४ २ ०७०२c  उ◌ं वचाे अपावधीः ॥ ३५३

Page 25: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 25/126

॥ सामवे द सं हता काथैु म शाखा ॥   23

१ ४ २ ०७०३a  अ◌ा वा रथं यथाे तये स ◌ाय वत यामस ।१ ४ २ ०७०३c  त वक◌ू म मृ तीषहम◌ँ शव सिपतम् ॥ ३५४१ ४ २ ०७०४a  स पू  याे   महाे नां वे नः त भरानजे ।१ ४ २ ०७०४c  यय ◌ारा मन◌ुः पता देवे षु धय अ◌ानजे ॥ ३५५१ ४ २ ०७०५a  यद वहयाशवाे ◌ाजमाना रथे वा ।१ ४ २ ०७०५c   पबताे मदर◌ं मधु त वाँ स क◌ृ वते ॥ ३५६१ ४ २ ०७०६a   यमु वाे अहणं गृ णीषे शवसिपतम् ।१ ४ २ ०७०६c  इ◌ं व◌ासाहं नरँ शच◌ं ववे दसम् ॥ ३५७१ ४ २ ०७०७a  दध◌ाणाे अकारषं जणाे रय वाजनः ।१ ४ २ ०७०७c  स रभ नाे मु खा कर न अ◌ायू   ँ ष तारषत् ॥ ३५८

१ ४ २ ०७०८a

 पु रां भदु यु   वा कवरमताै जा अजायत ।१ ४ २ ०७०८c  इ◌ाे वय कम णाे ध◌ा व◌ी पु ◌ुतः ॥ ३५९१ ४ २ ०८०१a   व◌ुभमषं वदराये दवे ।१ ४ २ ०८०१c  धया वाे मे धसातये पु रया ववािसत ॥ ३६०१ ४ २ ०८०२a  कयपय वव दाे यावा◌ः सयु जािवत ।१ ४ २ ०८०२c  ययाे वमप तं य◌ं धीरा ि◌नचाय ॥ ३६११ ४ २ ०८०३a  अच त ◌ाच ता नरः यमे धासाे अच त ।१ ४ २ ०८०३c  अच त पु का उत पु रम   ृ वच त ॥ ३६२

१ ४ २ ०८०४a  उथम◌ाय शँ यं वध नं पु ि◌नःषधे ।१ ४ २ ०८०४c  श◌ाे यथा स ते षु नाे रारणसये षु च ॥ ३६३१ ४ २ ०८०५a  व◌ानरय विपतमनानतय शवसः ।१ ४ २ ०८०५c  एवै चष णीनामू  ती वे रथानाम्॥ ३६४१ ४ २ ०८०६a  स घा यते दवाे नराे धया मत य शमतः ।१ ४ २ ०८०६c  ऊती स बृ हताे दवाे षाे अँ हाे न तिरत ॥ ३६५१ ४ २ ०८०७a   वभाे  इ राधसाे ववी िरातः शतताे ।

१ ४ २ ०८०७c  अथा नाे वचष णे ◌ु ◌ँ स द मँ हय ॥ ३६६१ ४ २ ०८०८a  वय◌े पितणाे पात पादजु  ि न ।१ ४ २ ०८०८c  उषः ◌ार◌ृ तू   ँ रनु दवाे अते यपर ॥ ३६७१ ४ २ ०८०९a  अमी ये द◌ेवा थन मय अ◌ा राे चने दवः ।१ ४ २ ०८०९c  क ऋतं कदम ृतं का ◌ा व अ◌ाि◌तः ॥ ३६८१ ४ २ ०८१०a  ऋचँ साम यजामहे यायां कमा ण क◌ृ वते ।१ ४ २ ०८१०c   व ते सदस राजताे य◌ं देवे षु वतः ॥ ३६९१ ४ २ ०९०१a   व◌ाः पृ तना अभभू  तरं नरः सजू  तत र◌ं जजनु 

 राजसे ।

Page 26: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 26/126

॥ सामवे द सं हता काथैु म शाखा ॥

१ ४ २ ०९०१c  वे वरे थ ेमयामु रमु ताे माे ज◌ं तरसं तरवनम् ॥३७०

१ ४ २ ०९०२a  ◌े दध◌ाम थमाय मयवेऽहययु ं नय वव ेरपः ।१ ४ २ ०९०२c  उभे यवा रा ेदसी धावतामनु यसा◌े श ◌ापृ थवी 

 चदवः ॥ ३७११४२०९०३a सम ेत व◌ा अ◌ाे जसा िपतं दवाे य एक इ   ू  िरतथज नानाम्१ ४ २ ०९०३c   स पू  याे   नू  तनमाजगीषं तं व नीरनु वाव ृत एक इत् ॥

३७२१ ४ २ ०९०४a  इमे त इ ते वयं प ु◌ुत ये वारय चरामस भू  वसाे ।१ ४ २ ०९०४c  न ह वदयाे गव णाे गरः सघ◌ाे णीरव ि◌त तय नाे

 वचः ॥ ३७३१ ४ २ ०९०५a  चष णीधृ तं मघवानमु या३म◌ं गराे बृ हतीरयनू  षत ।१ ४ २ ०९०५c   वावृ धानं प ुतँ स वृ भरमय जरमाणं दवे दवे ॥

३७४१४२०९०६a  अछ◌ा व इ◌ं मतय◌ः वय◌ु   वः स◌ीचीव◌ा उशतीरन◌ू  षत ।१ ४ २ ०९०६c  पर वजत जनया◌े यथ◌ा िपतं मय न श यु ं मघवानमू  तये

॥ ३७५१ ४ २ ०९०७a  अभ यं म ेषं पु तमृ मयम◌ं गीभ म दता ववाे

अण वम् ।१४२०९०७c  यय ◌ाव◌ा◌े न वचरत म◌ान◌ु षं भु जे मँ हमभ वमच त ॥ ३७६

१ ४ २ ०९०८a  यँ स मे षं महया वव दँ शतं यय स भु वः साकमीरते ।१ ४ २ ०९०८c  अयं न वाजँ हवनयदँ रथमे ◌ं ववृ यामवसे स व ृभः

॥ ३७७१ ४ २ ०९०९a  घृ तवती भु वनानामभया ेवी पृवी मधु द◌ु घे स प ेशसा ।१ ४ २ ०९०९c  ◌ावापृ थवी वणय धम णा वकभते अजरे भू  ररेतसा 

॥ ३७८१ ४ २ ०९१०a  उभे यद रा ेदसी अ◌ाप◌ाथाे षा इव ।१ ४ २ ०९१०c  महातं वा महीनाँ स◌ाजं चष णीनाम् ।१ ४ २ ०९१०e  देवी जि◌नयजीजन◌ा िजनयजीजनत् ॥ ३७९१ ४ २ ०९११a   मदने पत मदच ता वचाे यः क◌ृ णगभा ि◌नरह◌ृ जना 

।१ ४ २ ०९११c  अवयवाे व ृषणं वदणं मवतँ सयाय व ेमह ॥

३८०१ ४ २ १००१a  इ स ते षु साे मे षु त ं पु नीष उयम् ।

Page 27: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 27/126

॥ सामवे द सं हता काथैु म शाखा ॥   25

१ ४ २ १००१c  वदे वृ धय दय महाँ ह षः ॥ ३८११ ४ २ १००२a  तमु अभ गायत पु तं पु ◌ुतम् ।१ ४ २ १००२c  इ◌ं गीभ तवषमा ववासत ॥ ३८२१ ४ २ १००३a  तं ते मदं गृ णीमस वृ षणं पृ स◌ासहम् ।१ ४ २ १००३c  उ लाे कक◌ृ  मवाे हरयम् ॥ ३८३१ ४ २ १००४a  यसाे मम वणव य◌ा घ ि◌त अ◌ाये ।१ ४ २ १००४c  य◌ा मस मदसे समदु भः ॥ ३८४१ ४ २ १००५a  एदुमधा ेम दतरँ स◌ावयाे   अधसः ।१ ४ २ १००५c  एवा ह वीरतवते सदावृ धः ॥ ३८५१ ४ २ १००६a   एदु म◌ाय सत पिबात साे यं मधु ।

१ ४ २ १००६c   राधाँ स चाे दयते महवना ॥ ३८६१ ४ २ १००७a  एताे व◌ँ तवाम सखायः ताे यं नरम् ।१ ४ २ १००७c  क◌ृ ◌ीयाे   व◌ा अयये क इत् ॥ ३८७१ ४ २ १००८a  इ◌ाय साम गायत व◌ाय बृ हते बृ हत् ।१ ४ २ १००८c  क◌ृ ते वपते पनयवे ॥ ३८८१ ४ २ १००९a  य एक इदयते वस मता य दाश षे ।१ ४ २ १००९c  ईशानाे अि◌तक◌ु त इ◌ाे अ ॥ ३८९१ ४ २ १०१०a  सखाय अ◌ा शषामहे ◌े ◌ाय वणे ।

१ ४ २ १०१०c   त ष ऊ षु वाे न ृतमाय धृ णवे ॥ ३९० पम पाठकः । थमाऽेध◌ः

१ ५ १ ०१०१a  गृ णे तद ते शव उपमां देवतातये ।१ ५ १ ०१०१c  य◌ँस वृ मा ेजसा शचीपते ॥ ३९११ ५ १ ०१०२a  यय यछबर◌ं मदे दवाे दासाय रधयन् ।१ ५ १ ०१०२c  अयँ स सा ेम इ ते स तः पब ॥ ३९२१ ५ १ ०१०३a  ए नाे गध य स◌ाजदगाे  ।१ ५ १ ०१०३c  गरन वतः पृथ◌ुः िपतदवः ॥ ३९३१ ५ १ ०१०४a  य इ साे मपातमाे मदः शव चे ितत ।१ ५ १ ०१०४c  ये ना हँ स याि३णं तमीमहे ॥ ३९४१ ५ १ ०१०५a  त चे त नाय तस नाे ◌ाध◌ीय अ◌ायु जी वसे ।१ ५ १ ०१०५c  अ◌ादयासः समहसः क◌ृ णाे तन ॥ ३९५१ ५ १ ०१०६a  वे था ह ि◌नऋ तीनां वहत परवृ जम् ।१ ५ १ ०१०६c  अहरहः श य◌ुः परपदामव ॥ ३९६१ ५ १ ०१०७a  अपामीवामप धमप स ेधत दु मि तम् ।

१ ५ १ ०१०७c  अ◌ादयासाे यु याे तना नाे अँ हसः ॥ ३९७१ ५ १ ०१०८a  पबा सा ेमम मदत वा यं ते स षाव हय◌ा◌ः ।

Page 28: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 28/126

॥ सामवे द सं हता काथैु म शाखा ॥

१ ५ १ ०१०८c  सा ेत बा याँ स यताे नावा ॥ ३९८१ ५ १ ०२०१a  अ◌ातृ याे अना वमनापर जनु षा सनादस ।

१ ५ १ ०२०१c

 यु धे दापवमछसे ॥ ३९९१ ५ १ ०२०२a  याे न इदमदं पु रा वय अि◌ाननाय तमु व त षे ।१ ५ १ ०२०२c  सखाय इमू  तये ॥ ४००१ ५ १ ०२०३a  अ◌ा गता मा रषयत थावानाे माप थात समयवः ।१ ५ १ ०२०३c  ढा चमयणवः ॥ ४०११ ५ १ ०२०४a  अ◌ा यायमदवेऽपते गाे पत उव रापते ।१ ५ १ ०२०४c  सा ेमँ साे मपते पब ॥ ४०२१ ५ १ ०२०५a  वया ह व◌ु जा वयं ि◌त सतं वृ षभ  वीमह ।

१ ५ १ ०२०५c  स ँथे जनय गाे मतः ॥ ४०३१ ५ १ ०२०६a  गाव◌ा समयवः सजाये न मतः सबधवः ।१ ५ १ ०२०६c   रहते कक◌ु भाे मथः ॥ ४०४१ ५ १ ०२०७a   वं न इ◌ा भर अ◌ाे जाे नृ णँ शतताे वचष णे ।१ ५ १ ०२०७c  अ◌ा वीर ंपृ तनासहम् ॥ ४०५१ ५ १ ०२०८a  अधा ही गव ण उप वा काम ईमहे ससृ महे ।१ ५ १ ०२०८c  उदेव मत उदभः ॥ ४०६१ ५ १ ०२०९a  सीदतते वयाे यथा गाे◌ीते मधाै मदरे ववणे ।

१ ५ १ ०२०९c  अभ वाम नाे नु मः ॥ ४०७१ ५ १ ०२१०a  वयमु वामपू  य थू  रं न करताऽेवयवः ।१ ५ १ ०२१०c  व◌ँ हवामहे ॥ ४०८१ ५ १ ०३०१a   वादाे रथा वषू  वताे मधा◌ेः पबत गाै य◌ः ।

१ ५ १ ०३०१c   या इ◌ेण सयावरवृ   णा मदत शाे भथा ववीरनु वरायम् ॥ ४०९

१ ५ १ ०३०२a  इथा ह साे म इदाे चकार वध नम् ।

१ ५ १ ०३०२c

  शव व◌ाे जसा पृ थया ि◌नः शशा अहमच नु वरायम् ॥ ४१०१ ५ १ ०३०३a  इ◌ाे मदाय वावृ धे शवसे वृ हा नृ भः ।१ ५ १ ०३०३c   तमहवाजषू ि तमभे   हवामहे स वाजे षु नाऽेवषत्

॥ ४१११ ५ १ ०३०४a  इ त यमदवाऽेनु ◌ं ववीय म् ।१५१०३०४c  य य◌ं म◌ायन◌ं म◌ृ गं तव य◌ाययावधीरच नु वरायम्

॥ ४१२

१ ५ १ ०३०५a  ◌े भीह धृ ण ुह न ते व◌ाे ि◌न यँ सते ।

Page 29: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 29/126

॥ सामवे द सं हता काथैु म शाखा ॥   27

१५१०३०५c इन ृणँ ह ते शवाे हनाे वृ ◌ं जया अपाेऽच नु वरायम्॥ ४१३

१ ५ १ ०३०६a  यद◌ु दरत अ◌ाजयाे धृ णवे धीयते धनम् ।१ ५ १ ०३०६c  यु ◌ा मदयु ता हर क◌ँ हनः क◌ं वसाै दधाेऽ◌ाँ इ वसाै

 दधः ॥ ४१४१ ५ १ ०३०७a  अमीमदत व या अधू  षत ।१ ५ १ ०३०७c  अताे षत वभानवाे व◌ा नवया मती याे जा व ते

 हर ॥ ४१५१ ५ १ ०३०८a  उपाे षु ण ुही गराे मघव◌ातथा इव ।१ ५ १ ०३०८c  कदा नः सू  न ृतावतः कर इदथ यास इ◌ाे जा व ते हर 

॥ ४१६१ ५ १ ०३०९a  चमा अवा३तरा स पणाे   धावते दव ।१ ५ १ ०३०९c  न वाे हरयन ेमयः पदं वदत व◌ु ताे व◌ं मे अय 

 रा ेदसी ॥ ४१७१ ५ १ ०३१०a  ि◌त यतमँ रथं वृ षणं वस वाहनम् ।१५१०३१०c  ताे ता वामनावृ श ता ेमे भभू    िषत ि◌त मावी मम ◌ु तँ

 हवम् ॥ ४१८१ ५ १ ०४०१a  अ◌ा ते अ इधीमह ◌ु मतं देवाजरम् ।

१५१०४०१c यु  या ते पनीयसी समदियत वीषँ ता ेतृ य अ◌ा भर ॥ ४१९१ ५ १ ०४०२a  अ◌ा◌ं न ववृ भहाे   तारं वा वृ णीमहे ।१ ५ १ ०४०२c  शीरं पावकशाे चषं व वाे मदे य◌े षु तीण बह षं ववसे

॥ ४२०१ ५ १ ०४०३a  महे नाे अ बाे धयाे षाे राये दवती ।१५१०४०३c  यथ◌ा च◌ाे अब◌ाे धयः सयवस वाये स जाते असू  नृ ते

॥ ४२११ ५ १ ०४०४a  भ◌ं नाे अप वातय मनाे दमु त त म् ।१ ५ १ ०४०४c   अथा ते सये अधसाे व वाे मद◌े रणा गावाे न यवसे

 ववसे ॥ ४२२१ ५ १ ०४०५a  वा महाँ अन ुवधं भीम अ◌ा वावृ ते शवः ।१ ५ १ ०४०५c   य ऋव उपाकया◌ेि न श◌ी हरवां दधे हतयाे व माय-

 सम् ॥ ४२३१ ५ १ ०४०६a  स घा तं वृ षणँ रथमध ि◌ति◌ात ग◌ाे वदम् ।

१ ५ १ ०४०६c

 यः पा◌ँ हारयाे जनं पू  ण म◌ा चक◌े ितत याे जा व ते हर ॥ ४२४

Page 30: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 30/126

॥ सामवे द सं हता काथैु म शाखा ॥

१ ५ १ ०४०७a  अ◌ं तं मये याे वस रतं यं यत धे नवः ।१ ५ १ ०४०७c  अतमव त अ◌ाशवाेऽतं ि◌नयासाे वाजन इषँ ताे तृ य 

अ◌ा भर ॥ ४२५१ ५ १ ०४०८a  न तम ँहाे न दु रतं देवासाे अ मय म् ।१५१०४०८c  सजाे षसाे यमय मा म◌ाे नियत वणाे िअत षः ॥ ४२६१ ५ १ ०५०१a  पर धवे ◌ाय साे म वादु म ◌ाय पू  णे भगाय ॥ ४२७१ ५ १ ०५०२a  पयू    षु धव वाजसातये पर वृ ◌ाण सणः ।१ ५ १ ०५०२c   षतरया ऋणया न ईरसे ॥ ४२८१ ५ १ ०५०३a  पवव सा ेम महासम ु◌ः पता देवानां व◌ाभ धाम ॥

४२९

१५१०५०४a  पवव सा◌े म महे द◌ाया◌ाे न ि◌न◌ाे वाजी धनाय ॥ ४३०१ ५ १ ०५०५a  इद◌ुः पव चाम दायापामु पथे कवभ गाय ॥ ४३११ ५ १ ०५०६a  अनु ह वा स तँ साे म मदामस महे समय राये ।१ ५ १ ०५०६c  वाजाँ अभ पवमान गाहसे ॥ ४३२१५१०५०७a  क इ य◌ा नर◌ः सन◌ीड◌ा य मय◌ा अथ व◌ा◌ः ॥ ४३३१ ५ १ ०५०८a  अ◌े तम◌ा◌ं न ताे म◌ैः त ं न भ◌ँ दपृ शम् ।१ ५ १ ०५०८c  ऋयामा त अ◌ाे ह◌ैः ॥ ४३४१५१०५०९a  अ◌ावम या अ◌ा वाजं वाजनाे अमं देवय सवत◌ःसवम्।

१ ५ १ ०५०९c  वग◌ा अव ताे जयत ॥ ४३५१ ५ १ ०५१०a  पवव साे म ◌ु ◌ी स धाराे महाँ अवीनामनु पू  य◌ः ॥ ४३६ पम पाठकः । तीयाेऽध◌ः

१५२०६०१a वताे दाववताे न अ◌ा भर यं वा शवमीमहे ॥ ४३७१ ५ २ ०६०२a  एष ◌ा य ऋवय इ◌ाे नाम ◌ु ताे गृ णे ॥ ४३८१ ५ २ ०६०३a  ◌ाण इ◌ं महयताे अक◌ै   रवध यहये हतवा उ ॥ ४३९१ ५ २ ०६०४a  अनवते रथम◌ाय त व◌ा व◌ं पु त ◌ु मतम् ॥

४४०१ ५ २ ०६०५a  शं पद◌ं मघँ रय◌ीषण◌ाे न क◌ाममता◌े हना◌ेि त न पृ शयम्॥ ४४१

१५२०६०६a  सद◌ा ग◌ाव◌ः श चयाे वधायसः सदा देवा अरेपसः ॥ ४४२१५२०६०७a अ◌ा य◌ाह वनस◌ा सह ग◌ाव◌ः सचत वि नं यद   ू  धभः ॥ ४४३१ ५ २ ०६०८a  उप ◌े मधु िमत यतः पु ये म रयं धीमहे त इ ॥

४४४१ ५ २ ०६०९a   अच यक मतः व◌ा अ◌ा ताे िभत ◌ु ताे यु वा स इ◌ः

॥ ४४५

Page 31: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 31/126

॥ सामवे द सं हता काथैु म शाखा ॥   29

१ ५ २ ०६१०a   व इ◌ाय वृ हतमाय व◌ाय गाथं गायत यं जु जाे षते॥ ४४६

१ ५ २ ०७०१a

 अचे यिकतह यवास मथः ॥ ४४७१ ५ २ ०७०२a  अ◌े व◌ं ना◌े अतम उत ◌ात◌ा शवा◌े भु वाे वयः ॥ ४४८१ ५ २ ०७०३a  भगाे न च◌ाे अम हाे नां दिधात रम्॥ ४४९१ ५ २ ०७०४a  वय ताे भ पु राे वा सयद वे ह नू  नम् ॥ ४५०१ ५ २ ०७०५a  उषा अप वस मः सं व ियत वि न स जातता ॥ ४५११ ५ २ ०७०६a  इमा न ुक ंभु वना सीषधे मे  व◌े च द◌ेवाः ॥ ४५२१ ५ २ ०७०७a  व  तयाे यथा पथ इ वत रातयः ॥ ४५३१५२०७०८a अयावाजंदेवहतँसन ेम मदेम शतहमाः स वीराः ॥ ४५४

१ ५ २ ०७०९a  ऊजा म◌ाे वणः पवते डाः पीवरमषं क◌ृ णु ही न इ ॥ ४५५१ ५ २ ०७१०a  इ◌ाे वय रािजत ॥ ४५६१ ५ २ ०८०१a ि  क क◌े षु महषाे यवाशरं त वश त ृपसा ेममपब-

 ण ुना स तं यथावशम् ।१ ५ २ ०८०१c  स इ ममाद मह कम क वे महाम ु◌ँ सै नँ स◌ेवाे देवँ

 सय इद◌ु◌ः सयमम्॥ ४५७१ ५ २ ०८०२a  अयँ सहमानवाे शः कवीनां िमतयाे  ि तव धम ।१ ५ २ ०८०२c  ◌ः समीचीषसः समै रयदरेपसः साे चे तसः वसरे

 मयु मतता गा◌ेः ॥ ४५८१५२०८०३a एया◌ु प नः परावताे नायमछा वदथानीव सिपतरता 

 राज ेव सिपतः ।१५२०८०३c हवामहेवायवतःस ते वा पु ◌ासाे न पतरं वाजसातये

 मँ ह◌ं वाजसातये ॥ ४५९१ ५ २ ०८०४a  तम◌ं जाे हवीम मघवानमु ◌ँ स◌ा दधानमि◌तक◌ु तँ

वा ँस भू  रः ।१ ५ २ ०८०४c   मँ ह◌ाे गीभ रा च ययाे वव राये नाे व◌ा स पथा  क◌ृ णाे त व◌ी ॥ ४६०

१५२०८०५a अत◌ाै    ुराे अ◌ं धया दध अ◌ा नु यछधाे   दयं व ृणीमह  इवायू वृ णीमहे ।

१ ५ २ ०८०५c  य ◌ाणा वववते नाभा सदाय नयसे ।१ ५ २ ०८०५e  अध नू  नमु प यत धीतयाे देवाअँछा न धीतयः ॥ ४६११५२०८०६a  वा◌े मह◌े मतय◌ाे यत वणवे मवते गरजा एवयामत्

Page 32: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 32/126

॥ सामवे द सं हता काथैु म शाखा ॥

१ ५ २ ०८०६c   शधा य ययवे स खादये तवसे भददये धिु नताय  शवसे ॥ ४६२

१५२०८०७a  अय◌ा च◌ा हरय◌ा प◌ु नानाे व◌ा ◌ेषाँ स तिरत सयु वभः सू  राे न सयु वभः ।

१ ५ २ ०८०७c  धारा प ृय राे चते पु नानाे अषाे हरः ।१ ५ २ ०८०७e  व◌ा य   ू  पा परयायृ भः स◌ाये भऋ भः ॥ ४६३१ ५ २ ०८०८a  अभ यं देवँ सवतारमाे या◌ेः कवत मचा म सयसवँ

 रधामभ यं िमतम्१ ५ २ ०८०८c  ऊव◌ा यय◌ामि◌तभा अद◌ु तसवीिमन हरयपाणरम-

 मीत स त◌ः क◌ृ पा वः ॥ ४६४

१ ५ २ ०८०९a

 अ हाे तारं मये दावतं वसा◌ेः सू  नु  ँ सहसाे जातव ेदसं व◌ं न जातवे दसम् ।१ ५ २ ०८०९c  य ऊव या ववराे द◌ेवाे देवाया क◌ृ पा ।१ ५ २ ०८०९c   घृ तय व◌ामनु श शाे चष अ◌ाजु ◌ानय सप षः ॥

४६५१ ५ २ ०८१०a  तव यय न ृताऽेप इ थम◌ं पू  य दव वायं क◌ृ तम् ।१ ५ २ ०८१०c  याे देवय शवसा ◌ारणा अस रणपः ।१ ५ २ ०८१०e   भु वाे वमयदेवमाे जसा वदेद   ू  ज शतत व देदषम् ॥

४६६॥ इयै ◌ं पव काडम्॥ पावमान काडम्१ ५ २ ०९०१a  उ◌ा ते जातमधसाे दव स   ू  या ददे ।१ ५ २ ०९०१c  उ◌ँ शम मह वः ॥ ४६७१ ५ २ ०९०२a   वादया मदया पवव साे म धारया ।१ ५ २ ०९०२c  इ◌ाय पातवे स तः ॥ ४६८

१ ५ २ ०९०३a  वृ षा पवव धारया मवते च मसरः ।१ ५ २ ०९०३c  व◌ा दधान अ◌ाे जसा ॥ ४६९१ ५ २ ०९०४a  यते मदाे वरेयते ना पववाधसा ।१ ५ २ ०९०४c  देवावीरघशँ सहा ॥ ४७०१ ५ २ ०९०५a   ि◌त◌ाे वाच उदरते गावाे ममत धे नवः ।१ ५ २ ०९०५c  हरिरेत िकनदत्॥ ४७११ ५ २ ०९०६a  इ◌ाये दाे मवते पवव मध◌ु ममः ।१ ५ २ ०९०६c  अक य यािे नमासदम् ॥ ४७२

१ ५ २ ०९०७a  असायँ श म दायास द◌ाे गर◌ाः ।१ ५ २ ०९०७c   ये नाे न याेि नमासदत् ॥ ४७३

Page 33: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 33/126

॥ सामवे द सं हता काथैु म शाखा ॥   31

१ ५ २ ०९०८a  पवव दसाधनाे देव ेयः पीतये हर◌े ।१ ५ २ ०९०८c  म◌ाे वायवे मदः ॥ ४७४१ ५ २ ०९०९a  पर वानाे गर◌ाः पव◌े साे माे अरत् ।१ ५ २ ०९०९c  मदेषु सव धा अस ॥ ४७५१ ५ २ ०९१०a  पर या दवः कवव याँ स नयाे ह तः ।१ ५ २ ०९१०c   वानै याि त कवत◌ः ॥ ४७६१ ५ २ १००१a   सा ेमासाे मदयु तः वसे नाे मघाे नः ।१ ५ २ १००१c  स ता वदथे अम◌ुः ॥ ४७७१ ५ २ १००२a   सा ेमासाे वपताऽेपाे नयत ऊम यः ।१ ५ २ १००२c  विनान महषा इव ॥ ४७८

१ ५ २ १००३a  पववे दाे वृ षा स तः क◌ृ धी नाे यशसाे जने ।१ ५ २ १००३c   व◌ा अप षाे जह ॥ ४७९१ ५ २ १००४a  वृ षा स भानु ना ◌ु मतं वा हवामहे ।१ ५ २ १००४c  पवमान वशम्॥ ४८०१ ५ २ १००५a  इद◌ुः पव चे तनः यः कवीनां मि◌तः ।१ ५ २ १००५c  स ृजद◌ँ रथीरव ॥ ४८११ ५ २ १००६a  असृत वाजनाे गया सा ेमासाे अया ।१ ५ २ १००६c  श ◌ासाे वीरयाशवः ॥ ४८२

१ ५ २ १००७a  पवव देव अ◌ायु षग◌ं गछत ते मदः ।१ ५ २ १००७c  वायु मा राे ह धम णा ॥ ४८३१ ५ २ १००८a  पवमानाे अजीजनव◌ं न तयत म् ।१ ५ २ १००८c  यािे तवै  ◌ानरं बृ हत् ॥ ४८४१ ५ २ १००९a  पर वानास इदवाे मदाय बह णा गरा ।१ ५ २ १००९c  मधाे अष त धारया ॥ ४८५१ ५ २ १०१०a  पर ◌ासयदकवः सधाे मा वध तः ।१ ५ २ १०१०c  का◌ ंबपु पृ हम् ॥ ४८६ ष पाठकः । थमाऽेध◌ः

१ ६ १ ०१०१a  उपाे षु जातम◌ु रं गाे भभ  ं परक◌ृ तम् ।१ ६ १ ०१०१c  इदु ं देवा अयासष◌ुः ॥ ४८७१ ६ १ ०१०२a  पु नानाे अमीदभ व◌ा मृ धाे वचष णः ।१ ६ १ ०१०२c  श त व◌ं िधीतभः ॥ ४८८१ ६ १ ०१०३a  अ◌ावशकलशँ स ताे व◌ा अष भ यः ।१ ६ १ ०१०३c  इदु र◌ाय धीयते ॥ ४८९

१ ६ १ ०१०४a  असज रयाे यथा पव◌े चवाे◌ः स तः ।१ ६ १ ०१०४c  का वाजी यमीत् ॥ ४९०

Page 34: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 34/126

॥ सामवे द सं हता काथैु म शाखा ॥

१ ६ १ ०१०५a   य◌ावाे न भू  ण यवे षा अयासाे अम◌ुः ।१ ६ १ ०१०५c  तः क◌ृ णामप वचम्॥ ४९११ ६ १ ०१०६a  अपपवसे मृ धः त वसा ेम मसरः ।१ ६ १ ०१०६c  नु दवादेवयु ं जनम् ॥ ४९२१ ६ १ ०१०७a  अया पवव धारया यया सू  य मराे चयः ।१ ६ १ ०१०७c  हवानाे मान ुषीरपः ॥ ४९३१ ६ १ ०१०८a  स पवव य अ◌ावथे ◌ं वृ ◌ाय हतवे ।१ ६ १ ०१०८c  ववाँ सं महीरपः ॥ ४९४१ ६ १ ०१०९a  अया वीती पर व यत इदाे मदेवा ।१ ६ १ ०१०९c  अवाहवतीन व ॥ ४९५

१ ६ १ ०११०a

 पर ◌ु◌ँ सन◌ायं भर◌ाजं नाे अधसा ।१ ६ १ ०११०c   वानाे अष पव अ◌ा ॥ ४९६१ ६ १ ०२०१a  अचद   ृ षा हरम हा◌ाे न दश तः ।१ ६ १ ०२०१c  सँ सू  ये   ण द◌ु ते ॥ ४९७१ ६ १ ०२०२a  अ◌ा ते द◌ं मयाे भु वं िवम◌ा वृ णीमहे ।१ ६ १ ०२०२c  पातमा प ुपृ हम् ॥ ४९८१ ६ १ ०२०३a  अवयाे   अभः स तँ साे मं पव अ◌ा नय ।१ ६ १ ०२०३c  पु नीही◌ाय पातवे ॥ ४९९

१ ६ १ ०२०४a  तरस मद धािवत धारा स तयाधसः ।१ ६ १ ०२०४c  तरस मद धािवत ॥ ५००१ ६ १ ०२०५a  अ◌ा पवव सहणँ रय साे म स वीय म् ।१ ६ १ ०२०५c  अ◌े वाँ स धारय ॥ ५०११ ६ १ ०२०६a  अनु ◌ास अ◌ायवः पदं नवीयाे अमु◌ः ।१ ६ १ ०२०६c  चे जनत सू  य म् ॥ ५०२१ ६ १ ०२०७a  अषा साे म ◌ु ममाऽेभ ◌ाे िणान राे वत् ।१ ६ १ ०२०७c  सीदयाे नाै याे ने वा ॥ ५०३१ ६ १ ०२०८a  वृ षा साे म ◌ु माँ अस वृ षा देव वृ षतः ।१ ६ १ ०२०८c  वृ षा धमा ण दषे ॥ ५०४१ ६ १ ०२०९a  इषे पवव धारया मृ यमानाे मनीषभः ।१ ६ १ ०२०९c  इदाे चाभ गा इह ॥ ५०५१ ६ १ ०२१०a  मया सा ेम धारया वृ षा पवव देवय◌ुः ।१ ६ १ ०२१०c  अयाे वारेभरयु◌ः ॥ ५०६१ ६ १ ०२११a  अया सा ेम स क◌ृ यपा महासयवधथाः ।

१ ६ १ ०२११c  हदान इ   ृ षायसे ॥ ५०७१ ६ १ ०२१२a  अयं वचष णह तः पवमानः स चे ितत ।

Page 35: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 35/126

Page 36: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 36/126

॥ सामवे द सं हता काथैु म शाखा ॥

१ ६ १ ०४०२c  महतः श चबध◌ुः पावकः पदा वराहाे अयेि त रेभन् ॥५२४

१ ६ १ ०४०३a   ि◌त◌ा ेवाच ईरयि◌त िवऋ तय िधीत◌ ंणा ेमनीषाम्।

१६१०४०३c गावाेयतगा ेिपतं पृ छमानाः साे मं यत मतयाे वावशानाः॥ ५२५

१ ६ १ ०४०४a  अय ◌े षा हे मना पू  यमानाे देवाे देवे भः समपृ  रसम् ।१६१०४०४c  स तः पव◌ं पये  ि त रेभते व स पश मत हा ेता ॥ ५२६१६१०४०५a  सा ेमः पवते िजनता मतीनां िजनता दवाे िजनता पृ थयाः

१६१०४०५c

  िजनता◌े जि नता सू  य य िजनत ेय िजनता ेत वणाे◌ः ॥५२७१ ६ १ ०४०६a  अभ ि◌पृ ◌ं वृ षणं वयाे धामा◌ाे षणमवावशत वाणीः ।१ ६ १ ०४०६c   वना वसानाे वणाे न सधू  व रधा दयते वाया ण ॥

५२८१ ६ १ ०४०७a  अ◌ासमु ◌ः थमे वधम जनयजा भु वनय गाे पाः ।१६१०४०७c व ृषा पव◌े अध सानाे अये बृ हसा ेमाे वाव ृधे वानाे अ◌ः

॥ ५२९

१ ६ १ ०४०८a  िकनत हररा स ृयमानः सीदवनय जठर◌े पु नानः ।१ ६ १ ०४०८c  नृ भय तः क◌ृ णु ते ि◌नण जं गामताे िमतं जनयत वधाभः ॥५३०

१ ६ १ ०४०९a   एष य ते मधु माँ इ साे माे वृ षा वृ णः पर पव◌े अ◌ाः।

१ ६ १ ०४०९c  सहदाः शतदा भू  रदावा शमं बह रा वायथात् ॥५३१

१ ६ १ ०४१०a  पवव साे म मधु माँ ऋतावापाे वसानाे अध सानाे अये ।

१ ६ १ ०४१०c  अव ◌ाे िणान घ ृतवत रा ेह मदतमाे मसर इपानः ॥५३२

१ ६ १ ०५०१a   से नानीः शू  राे अ◌े रथानां गय◌ेि त हष ते अय से ना ।१ ६ १ ०५०१c   भ◌ाक◌ृ वहवासखय अ◌ा साे माे व◌ा रभिसान 

 द◌े ॥ ५३३१ ६ १ ०५०२a   ते धारा मधु मतीरस ृवारं यपू  ताे अये ययम् ।१ ६ १ ०५०२c  पवमान पवसे धाम गा ेनां जनयसू  य मपवाे अक◌ै   ◌ः ॥

५३४१ ६ १ ०५०३a   गायतायचा म देवासाे मँ हनाे त महते धनाय ।

Page 37: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 37/126

॥ सामवे द सं हता काथैु म शाखा ॥   35

१ ६ १ ०५०३c   वाद◌ुः पवतािमत वारमयमा सीदत कलशं देव इदु◌ः ॥५३५

१६१०५०४a   हव◌ान◌ाे िजनत◌ा रा◌े दयाे रथाे न वाजँ िसनषयासीत् ।१ ६ १ ०५०४c  इ◌ं गछ◌ायु धा स ँशशानाे व◌ा वस हतयाे रादधानः

॥ ५३६१ ६ १ ०५०५a  तद मनसाे वे नताे वाये य धम ◌ु◌ाे रनीक◌े ।१ ६ १ ०५०५c  अ◌ादमायवरमा वावशाना जु ◌ं िपतं कलशे गाव इद◌ु म्

॥ ५३७१ ६ १ ०५०६a  साकमु◌ा◌े मज यत वसाराे दश धीरय धीतयाे धनु ◌ीः ।१६१०५०६c हरः पय व◌ाः सू  य य ◌ाे णं नन◌े अयाे न वाजी ॥ ५३८

१ ६ १ ०५०७a

 अध यदवाजनीव श भः पध ते धयः सू  रे न वशः।१ ६ १ ०५०७c  अपाे व ृणानः पवते कवीयजं न पश वध नाय म ॥

५३९१ ६ १ ०५०८a  इदु वा जी पवते गाे याे घा इ◌े साे मः सह इवदाय ।१ ६ १ ०५०८c  हत र◌ाे बाधते पय िरातं वरवक◌ृ ववृ जनय राजा ॥

५४०१ ६ १ ०५०९a  अया पवा पववै ना वसू ि न माँव इ◌ाे सरस धव ।

१ ६ १ ०५०९c  य वाताे न जू ि तं पु मे धाकवे नरं धात् ॥५४११ ६ १ ०५१०a  महसाे माे महषकारापां यभाे  ऽवृ णीत देवान् ।१ ६ १ ०५१०c  अदधाद◌े पवमान अ◌ाे जाऽेजनयसू  ये   यािे तरद◌ु◌ः ॥

५४२१ ६ १ ०५११a  असज व◌ा रये यथाजाै धया मनाे ता थमा मनीष ।१ ६ १ ०५११c  दश वसार◌ा◌े अध सान◌ा◌े अय◌े म◌ृ जत िव सदने वछ ॥

५४३

१ ६ १ ०५१२a  अपामवे द   ू  म यत◌ु   राणाः मनीषा ईरते साे ममछ ।१ ६ १ ०५१२c  नमयतीप च यत सं चाच वशय ुशतीशतम् ॥

५४४ ष पाठकः । तीयाऽेध◌ः

१ ६ २ ०६०१a  पु राे जती वाे अधसः स ताय मादयवे ।१ ६ २ ०६०१c  अप ◌ानँ थन सखायाे दघ जम् ॥ ५४५१ ६ २ ०६०२a  अयं पू  षा रयभ गः साे मः पु नानाे अषि त ।

१ ६ २ ०६०२c

  िपतवय भू  मनाे यय◌ाे दसी उभे ॥ ५४६१ ६ २ ०६०३a  स तासाे मधु ममाः साे मा इ◌ाय मदनः ।

Page 38: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 38/126

॥ सामवे द सं हता काथैु म शाखा ॥

१ ६ २ ०६०३c  पववताे अरदेवागछत वाे मदाः ॥ ५४७१ ६ २ ०६०४a  सा ेमाः पवत इदवाऽेयं गात वमाः ।१ ६ २ ०६०४c   म◌ाः वाना अरेपसः वायः वव दः ॥ ५४८१ ६ २ ०६०५a  अभी नाे वाजसातमँ रयमष शतप ृहम् ।१ ६ २ ०६०५c  इदाे सहभण सं त व◌ु ◌ं वभासहम् ॥ ५४९१ ६ २ ०६०६a  अभी नवते अ हः यमय कायम् ।१ ६ २ ०६०६c  वसं न पू  व अ◌ायुि न जातँ रहत मातरः ॥ ५५०१ ६ २ ०६०७a  अ◌ा हय ताय धृ णवे धनु वत पाै   यम् ।१ ६ २ ०६०७c  श ◌ा व ययस राय ि◌नण जे वपाम◌े महीयु वः ॥ ५५११ ६ २ ०६०८a  पर यँ हय तँ हर◌ं ब ं पु नत वारेण ।

१ ६ २ ०६०८c

 याे देवाव◌ाँ इपर मदेन सह गिछत ॥ ५५२१ ६ २ ०६०९a   स वानायाधसाे मताे   न व तचः ।१ ६ २ ०६०९c  अप ◌ानमराधसँ हता मखं न भृ गवः ॥ ५५३१ ६ २ ०७०१a  अभ याण पवते चना ेहताे नािमान य◌ाे अध ये षु

 वध ते ।१ ६ २ ०७०१c  अ◌ा सू  य य ब ृहताे ब ृहध रथं ववमहचणः ॥

५५४१ ६ २ ०७०२a  अचाे दसाे नाे धववदवः वानासाे बृ ह◌ेवे षु हरयः ।

१ ६ २ ०७०२c  व चद◌ाना इषयाे अरातयाेऽयाे   नः सत िसनषत नाे धयः ॥ ५५५१ ६ २ ०७०३a  एष काे शे मधु माँ अचददय व◌ाे वपु षाे वप ुमः

।१६२०७०३c अय३ॄतयस द◌ु घा घृ त◌ु ताे वा◌ा अष त पयसा च घे नवः

॥ ५५६१६२०७०४a ◌ाे अय◌ास◌ीददु रय ि◌नक◌ृ तँ सखा सयु न मिनात 

 सरम् ।१६२०७०४c  मय इव य◌ु िवतभः समषि त साे मः कलशे शतयामना पथा 

॥ ५५७१ ६ २ ०७०५a  धता दवः पवते क◌ृ याे रसाे द◌ाे द◌ेवानामनु मा◌ाे नृ भः

।१६२०७०५c हरःस ृजानाे अयाे न सवभवृ  थापाजा ँस क◌ृ णु षे नदवा 

॥ ५५८१६२०७०६a व ृषा मतीनां पवते वचणः साे माे अ◌ां तरताे षसां दवः

Page 39: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 39/126

॥ सामवे द सं हता काथैु म शाखा ॥   37

१६२०७०६c  ◌ाण◌ा सध◌ू  नां कलशाँ अचददय हा◌ा वशनी- षभः ॥ ५५९

१ ६ २ ०७०७a   ि◌र◌ै स धे नवाे द◌ु द◌ुि रे सयामाशर◌ं परमे याे िमन ।१ ६ २ ०७०७c   चवाय या भ ुविनान ि◌नण जे चाण च◌े यतै रवध त 

॥ ५६०१ ६ २ ०७०८a  इ◌ाय साे म स षु तः पर वापामीवा भवत रसा सह ।१६२०७०८c मातेरसयमसतयावनाेवणवतइहसवदवः

॥ ५६११ ६ २ ०७०९a  असाव सा ेमाे अषाे वृ षा हर राजे व द◌ाे अभ गा 

अचदत्।

१६२०७०९c

 पु नानाे वारमये यययँ ये नाे न यािे नं घृ तवतमासदत् ॥५६२१६२०७१०a   द◌ेवमछा मध◌ु मत इदवाेऽसयदतगावअ◌ानधे नवः

।१६२०७१०c  बह षदाे वचनावत ऊधभः पर तमु या ि◌नण जं धरे

॥ ५६३१ ६ २ ०७११a  अते यते समते त  ँ रहत मवायते ।१ ६ २ ०७११c   सधाे ऽ◌ासे पतयतमुणँ हरयपावाः पश मस

 गृ णते ॥ ५६४१ ६ २ ०७१२a  पव◌ं ते वततं णपते भु गा ◌ाण पये   ष वतः ।१ ६ २ ०७१२c  अततनू  न तदामाे अ ते तास इहतः सं तदाशत ॥

५६५१ ६ २ ०८०१a  इमछ स ता इमे वृ षणं यत हरयः ।१ ६ २ ०८०१c  ◌ु ◌े जातास इदवः वव दः ॥ ५६६१ ६ २ ०८०२a   धवा साे म जागृ वर◌ाये दाे पर व ।१ ६ २ ०८०२c  ◌ु मतँ श मा भर वव दम् ॥ ५६७१ ६ २ ०८०३a  सखाय अ◌ा ि◌न षीदत पु नानाय गायत ।१ ६ २ ०८०३c   शश ं न य◌ै◌ः पर भू  षत ये ॥ ५६८१ ६ २ ०८०४a  तं वः सखायाे मदाय पु नानमभ गायत ।१ ६ २ ०८०४c   शश ं न हय◌ैः वदयत गू ि त भः ॥ ५६९१ ६ २ ०८०५a  ◌ाणा शश म हीनाँ हव◌ृ तय दिधतम् ।१ ६ २ ०८०५c   व◌ा पर या भु वदध ता ॥ ५७०१ ६ २ ०८०६a  पवव देववीतय इदाे धाराभराे जसा ।

१ ६ २ ०८०६c

 अ◌ा कलशं मधु मासाे म नः सदः ॥ ५७११ ६ २ ०८०७a  साे मः पु नान ऊम णायं वार◌ं व धािवत ।

Page 40: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 40/126

॥ सामवे द सं हता काथैु म शाखा ॥

१ ६ २ ०८०७c  अ◌े वाचः पवमानः िकनदत◌् ॥ ५७२१ ६ २ ०८०८a   पु नानाय वे धसे साे माय वच उयते ।१ ६ २ ०८०८c  भिृ तं न भरा िमतभजु   जाे षते ॥ ५७३१ ६ २ ०८०९a  गाे म इदाे अवस तः स द िधनव ।१ ६ २ ०८०९c  श चं च वण मध गाे षु धाय ॥ ५७४१ ६ २ ०८१०a  अयं वा वस वदमभ वाणीरनू  षत ।१ ६ २ ०८१०c  गाे भ◌े वण मभ वासयामस ॥ ५७५१ ६ २ ०८११a  पवते हय ताे हरिरत राँ स रँ ◌ा ।१ ६ २ ०८११c  अयष ताे तृ याे वीरवशः ॥ ५७६१ ६ २ ०८१२a  पर का ेशं मधु◌ु तँ साे मः पु नानाे अषि त ।

१ ६ २ ०८१२c

 अभ वाणीऋ षीणा ँस◌ा नू  षत ॥ ५७७१ ६ २ ०९०१a  पवव मध ुमम इ◌ाय साे म त वमाे मदः ।१ ६ २ ०९०१c  मह ◌ुतमाे मदः ॥ ५७८१ ६ २ ०९०२a  अभ ◌ु ◌ं बृ हश इषपते ददह देव द◌ेवयु म् ।१ ६ २ ०९०२c  व का ेशं मयमं यु व ॥ ५७९१ ६ २ ०९०३a  अ◌ा साे ता पर षता◌ं न ताे मम◌ु रँ रजत रम् ।१ ६ २ ०९०३c  वनमु द तम् ॥ ५८०१ ६ २ ०९०४a  एतमु यं मदयु तँ सहधार◌ं वृ षभं दवाे द◌ु हम् ।

१ ६ २ ०९०४c  व◌ा वसू ि न बतम् ॥ ५८११ ६ २ ०९०५a  स स वे याे वसू  नां याे रायामान ेता य इडानाम् ।१ ६ २ ०९०५c  साे माे यः स तीनाम् ॥ ५८२१ ६ २ ०९०६a   वँ ◌ा३ दैया पवमान िजनिमान ◌ु ममः ।१ ६ २ ०९०६c  अमृ तवाय घाे षयन् ॥ ५८३१ ६ २ ०९०७a   एष य धारया स ताऽेयाे वारेभः पवते मदतमः ।१ ६ २ ०९०७c  ड◌ू  म रपामव ॥ ५८४१ ६ २ ०९०८a  य उया अप य◌ा अतरिमन ि◌नगा अक◌ृ तदाे जसा ।१ ६ २ ०९०८c  अभ जं तषे गयम◌ं वमी व धृ णवा ज ।१ ६ २ ०९०८e  ॐ वमी व धृ णवा ज ॥ ५८५

॥ िइत साै यं पावमानं पव काडम् ॥॥ िइत पू  वा च कः ॥अ◌ारय अ◌ाच कःअ◌ारय काडम्

२ ० ० ०१०१a  इ य े◌ं न अ◌ा भर अ◌ाे ज◌ं पु पु र वः ।

२ ० ० ०१०१c  यधृ◌े म वहत राे दसी अ◌ाे भे स श प◌ाः ॥ ५८६२ ० ० ०१०२a  इ◌ाे राजा जगतष णीनामधमा वपं यदय ।

Page 41: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 41/126

॥ सामवे द सं हता काथैु म शाखा ॥   39

२ ० ० ०१०२c  तताे दिदात दाश षे वसू ि न चा ेद◌ाध उपत तं चदवा क◌् ॥५८७

२ ० ० ०१०३a  यये दमा रजाे यु जत जे जने वनँ वः ।२ ० ० ०१०३c  इय रयं बृ हत् ॥ ५८८२ ० ० ०१०४a  उद◌ु मं वण पाशमदवाधमं व मयमँ थ◌ाय ।२ ० ० ०१०४c  अथादय ते वयं तवानागसाे अदतये याम ॥ ५८९२ ० ० ०१०५a  वया वयं पवमान ेन साे म भर◌े क◌ृ तं व चनु याम शत् ।२ ० ० ०१०५c  त◌ाे म◌ाे वणाे मामहतामिदतः सधु◌ः पृ थवी उत 

 ◌ाै◌ः ॥ ५९०२ ० ० ०१०६a  इमं वृ षणं क◌ृ णु त ैकम◌ाम् ॥ ५९१

२ ० ० ०१०७a

 स न इ◌ाय ययवे वणाय म◌ः ।२ ० ० ०१०७c  वरवाे वपरव ॥ ५९२२ ० ० ०१०८a  एना व◌ायय अ◌ा ◌ु ि◌ान मानु षाणाम् ।२ ० ० ०१०८c   सषासताे वनामहे ॥ ५९३२ ० ० ०१०९a  अहम थमजा ऋतय पू  व देवे याे अमृ तय नाम ।२ ० ० ०१०९c  याे मा दिदात स इदेवमावदहमममदतम ॥ ५९४२ ० ० ०२०१a   वमे तदधारयः क◌ृ णास राे हणीषु च ।२ ० ० ०२०१c  पणीषु शपयः ॥ ५९५

२ ० ० ०२०२a  अचदु षसः पृ रय उ◌ा ममेि त भु वन ेषु वाजय◌ुः ।२०००२०२c माय◌ावन◌ाे ममर◌े अय मायय◌ा नृ चसः पतराे गभ मादध◌ुः॥ ५९६

२ ० ० ०२०३a  इ इयाे  ◌ः सचा स अ◌ा वचाे यु जा ।२ ० ० ०२०३c  इ◌ाे व◌ी हरययः ॥ ५९७२ ० ० ०२०४a  इ वाज ेषु नाऽेव सहधने षु च ।२ ० ० ०२०४c  उ उ◌ाभि◌तभः ॥ ५९८२ ० ० ०२०५a  थ यय सथ नामानु ◌ुभय हवषाे हवय त् ।२ ० ० ०२०५c  धात ◌ु   तानासवत वण◌ाे रथतरमा जभारा वस◌ः ॥

५९९२ ० ० ०२०६a ि नयु वावायवा गयँ श ◌ाे अयाम ते ।२ ० ० ०२०६c  गतास स वताे गृ हम् ॥ ६००२ ० ० ०२०७a  य◌ायथा अपू  य मघववृ हयाय ।२ ० ० ०२०७c  तपृ थवीमथयतदत◌ा उताे दवम् ॥ ६०१२ ० ० ०३०१a  मय वचाे   अथाे यशाऽेथाे यय यपयः ।

२ ० ० ०३०१c  परमे ◌ी जािपतदव ◌ामव ◌ँहत ॥ ६०२२ ० ० ०३०२a  संतेपयाँ स समु यत वाजाः सं व ृयायभिमातषाहः ।

Page 42: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 42/126

॥ सामवे द सं हता काथैु म शाखा ॥

२ ० ० ०३०२c  अ◌ायायमानाे अमृ ताय सा ेम दव वा ँयु िमान धव ॥ ६०३

२ ० ० ०३०३a  वममा अ◌ाे षधीः साे म व◌ावमपाे अजनयवं गाः ।२०००३०३c वमातनाे वा३तर◌ंवंयाेि तषा व तमाे ववथ ॥ ६०४२ ० ० ०३०४a  अमीडे पु राे हतं यय द◌ेवमृ वजम् ।२ ० ० ०३०४c  हाे तारं रधातमम् ॥ ६०५२ ० ० ०३०५a  ते मवत थमं नाम गाे नां ि◌◌ः स परमं नाम जनान् ।२ ० ० ०३०५c  ता जानतीरयनू  षत ◌ा अ◌ावभु   वणीय शसा गावः ॥

६०६२ ० ० ०३०६a  समया ययु पयययाः समानमू  व नपृ णत ।

२०००३०६c

 तमूश च श चयाे ददवाँ समपापातम ुप ययापः ॥ ६०७२ ० ० ०३०७a  अ◌ा ◌ागा◌ा यु िवतर◌ः क◌े तू  समीसि त ।२ ० ० ०३०७c  अभू  ◌ा ि◌नवे शनी वय जगताे रा◌ी ॥ ६०८२०००३०८a य वृ णाे अषय नूमहः नाे वचाे वदथा जातव ेदसे

।२ ० ० ०३०८c  वै◌ानराय िमतन यसे श चः साे म इव पवते चारये ॥

६०९२०००३०९a   व◌े द◌ेव◌ा मम वत यम◌ु भे रा ेदसी अपां नपा म ।

२०००३०९c  मा व◌ा◌े वच◌ा◌ँ स परचयाण वाे चँ स ◌े व◌ाे अतमा मदेम ॥ ६१०२ ० ० ०३१०a  यशाे मा ◌ावापृ थवी यशाे मे बृ हपती ।२ ० ० ०३१०c  यशाे भगय वदत यशाे मा ि◌तमु यताम् ।२ ० ० ०३१०e  यशया३याः सँ सदाेऽहं वदता य◌ाम् ॥ ६११२ ० ० ०३११a  इय नु वीया ण वाे चं ियान चकार थिमान व◌ी ।२ ० ० ०३११c  अहहमवपततद वणा अभनपव तानाम् ॥ ६१२२ ० ० ०३१२a  अर जना जातव ेदा घृ तं मे च रमृ तं म अ◌ासन् ।

२ ० ० ०३१२c ि धात रकाे   रजसाे वमानाेऽज◌ं याेि तह वर सव म्॥ ६१३

२ ० ० ०३१३a  पायव पाे अ◌ं पदं वे◌ः िपात यरणँ सू  य य ।२ ० ० ०३१३c  िपात नाभा सशीषा णम◌ः ॥ ६१४२ ० ० ०४०१a  ◌ाजय◌े समधान ददवाे ज◌ा चरयतरािसन ।२ ० ० ०४०१c  स वं नाे अ◌े पयसा वस वयं वचाे   शऽेदाः ॥ ६१५२ ० ० ०४०२a  वसत इ रयाे ◌ी इ रयः ।

२ ० ० ०४०२c

 वषा यनु शरदाे हे मतः शशर इ रयः ॥ ६१६२ ० ० ०४०३a  सहशीषा पु षः सह◌ा◌ः सहपात् ।

Page 43: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 43/126

॥ सामवे द सं हता काथैु म शाखा ॥   41

२ ० ० ०४०३c  स भू  म सव ताे वृ वाियतशा   ुलम् ॥ ६१७२ ० ० ०४०४a ि पाद   ू  व उदैपु षः पदाऽेये हाभवप ुनः ।

२ ० ० ०४०४c

 तथा ववङ् य◌ामदशनानशन ेअभ ॥ ६१८२ ० ० ०४०५a  प ुष एवे दँ सव य   ू  तं य भायम् ।२ ० ० ०४०५c  पादाऽेय सवा भू  ितान ि◌पादयामृ तं दव ॥ ६१९२ ० ० ०४०६a  तावानय महमा तताे यायाँ पू  षः ।२ ० ० ०४०६c  उतामृ तवय ेशानाे यद◌े िनातरा ेिहत ॥ ६२०२ ० ० ०४०७a  तताे वराडजायत वराजाे अध पू  षः ।२ ० ० ०४०७c  स जाताे अयरयत प◌ा   ू  ममथाे पु रः ॥ ६२१२ ० ० ०४०८a  मये वाँ ◌ावापृ थवी स भाे जसाै ये अथथेाममतमभ 

 याे जनम् ।२ ० ० ०४०८c  ◌ावापृ थवी भवतँ याे ने ते नाे मुतमँ हसः ॥ ६२२२ ० ० ०४०९a  हर त इ म◌ू  यु ताे ते हरताै हर ।२ ० ० ०४०९c  तं वा त वत कवयः पु षासाे वनग वः ॥ ६२३२ ० ० ०४१०a  यचाे   हरयय य◌ा वचाे   गवामु त ।२ ० ० ०४१०c  सयय णाे वच त ेन मा सँ सृ जामस ॥ ६२४२ ० ० ०४११a  सहत इ द◌ाे ज ईशे य महताे वरशन् ।२ ० ० ०४११c  त ं न नृ णँ थवरं च वाजं वृ ◌े षु श◌ू  स हना क◌ृ धी नः ॥

६२५२ ० ० ०४१२a  सहष भाः सहवसा उदेत व◌ा पाणी बती◌ू    ◌ः ।२ ० ० ०४१२c  उ◌ः पथृु रयं वाे अत लाे क इमा अ◌ापः स पाणा इह त 

॥ ६२६२ ० ० ०५०१a  अ अ◌ायू   ँ ष पवस अ◌ास वाे ज मषं च नः ।२ ० ० ०५०१c  अ◌ारे बाधव दु नाम् ॥ ६२७२ ० ० ०५०२a   व◌ा   ृहपबत साे यं मवायु दधपतावव    तम् ।

२ ० ० ०५०२c   वातजू  ताे याे अभरि◌त ना जाः पिपत बधा व  रािजत ॥ ६२८२ ० ० ०५०३a  च◌ं देवानामु दगादनीक◌ं च म य वणया◌े◌ः ।२०००५०३c  अ◌ा◌ा ◌ावाप◌ृ थवी अतर◌ँ सू  य अ◌ा◌ा जगततथु ष 

॥ ६२९२ ० ० ०५०४a  अ◌ायं गाै◌ः पृ रमीदसद◌ातरं पु रः ।२ ० ० ०५०४c   पतरं च यवः ॥ ६३०२ ० ० ०५०५a  अतिरत रा ेचनाय ◌ाणादपानती ।२ ० ० ०५०५c   ययहषाे दवम्॥ ६३१२ ० ० ०५०६a   ि◌ ष◌ाम व रािजत वापत◌ाय धीयते ।

Page 44: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 44/126

॥ सामवे द सं हता काथैु म शाखा ॥

२ ० ० ०५०६c  ि◌त वताे रह ◌ु भः ॥ ६३२२ ० ० ०५०७a  अप ये तायवाे यथा न◌ा यय◌ु भः ।२ ० ० ०५०७c  सू  राय वचसे ॥ ६३३२ ० ० ०५०८a  अय क◌े तवाे व रमयाे जनाँ अनु ।२ ० ० ०५०८c  ◌ाजताे अयाे यथा ॥ ६३४२ ० ० ०५०९a  तरणवदश ताे याेि तक◌ृ दस सू  य ।२ ० ० ०५०९c  वमाभास रा ेचनम् ॥ ६३५२ ० ० ०५१०a  यङ◌् दवेाना◌ ंवशः य   ुदेष मानु षान् ।२ ० ० ०५१०c  यङ् व◌ ँवश े॥ ६३६२ ० ० ०५११a  ये ना पावक चसा भु रयतं जनाँ अनु ।

२ ० ० ०५११c   वं वण पयस ॥ ६३७२ ० ० ०५१२a  उ◌ामे ष रजः पृवहा ममानाे अ◌ु भः ।२ ० ० ०५१२c  पयि◌ान सू  य ॥ ६३८२ ० ० ०५१३a  अयु  स श यु वः सू  राे रथय नयः ।२ ० ० ०५१३c  ताभयाि त वयु भः ॥ ६३९२ ० ० ०५१४a  स वा हरताे रथे वहत देव सू  य ।२ ० ० ०५१४c  शाे चक◌े शं वचण ॥ ६४०

॥ इयारयं पव काडम्॥

 महानाय अ◌ाच कः३ ० ० ०००१a  वदा मघवन्वदा गात मनु शँ सषाे दशः ।३ ० ० ०००१c   श◌ा शचीनां पते पू  वी णां पु वसाे ॥ ६४१३ ० ० ०००२a  अ◌ाभमभभः वाऽ३◌ा श◌ः ।३ ० ० ०००२c  चे तन चे तये  ◌ु ◌ाय न इषे ॥ ६४२३ ० ० ०००३a  एवा ह श◌ाे राये वाजाय ववः ।३ ० ० ०००३c  शव व◌ृसे मँ ह व◌ृस ।

३ ० ० ०००३e

 अ◌ा याह पब मव ॥ ६४३३ ० ० ०००४a  वदा राये स वीय भवाे वाजानां िपतव शाँ अनु ।३ ० ० ०००४c  मँ ह व◌ृसे यः शव◌ः शू  राणाम् ॥ ६४४३ ० ० ०००५a  याे म ँह◌ाे मघाे नाम्  ँ श  शाे चः ।३ ० ० ०००५c   चकवाे अभ नाे नये ◌ाे वदे तमु त ह ॥ ६४५३ ० ० ०००६a  ईशे ह शतमू  तये हवामहे जे तारमपराजतम् ।३ ० ० ०००६c  स नः वष िदत षः त छद ऋतं बृ हत् ॥ ६४६३ ० ० ०००७a  इ◌ं धनय सातये हवामहे जे तारमपराजतम् ।

३ ० ० ०००७c  स नः वष िदत षः स नः वष िदत षः ॥ ६४७३ ० ० ०००८a  पू  व य य◌े अवाे  ऽश म दाय ।

Page 45: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 45/126

॥ सामवे द सं हता काथैु म शाखा ॥   43

३ ० ० ०००८c  स  अ◌ा धे ह नाे वसाे पू ि त◌ः शव शयते ।३ ० ० ०००८e  वशी ह श◌ाे नू  नं तयँ सं यसे ॥ ६४८३ ० ० ०००९a  भाे जनय व ृहसमये   षु वावहै ।३ ० ० ०००९c  शू  राे याे गाे षु गिछत सखा स शे वाे अय◌ुः ॥ ६४९अथ प प ुरषपिदान 

३ ० ० ००१०a  एवा◌ाेऽ३ऽ३ऽ३वा । एवा ◌े । एवाही ।३ ० ० ००१०c  एवा ह पू  षन् । एवा ह द◌ेवाः ॐ एवाह द◌ेवाः ॥ ६५०

॥ िइत प पु रषपिदान ॥॥ िइत महानायाच कः ॥ उर अ◌ाच कः

 थम पाठकः । थमाऽेध◌ःअसतः कायपाे देवलाे वा। गाय◌ी। पवमानः साे मः।४ १ १ ०१ ०१a  उपा◌ै गायता नरः पवमानाये दवे ।४ १ १ ०१ ०१c  अभ देवाँ इयते ॥ ६५१४ १ १ ०१ ०२a  अभ ते मध ुना पयाऽेथवा णाे अशय◌ुः ।४ १ १ ०१ ०२c  देवं द◌ेवाय देवयु ॥ ६५२४ १ १ ०१ ०३a  स नः पवव शं गवे शं जनाय शमव ते ।४ १ १ ०१ ०३c  शँ राज◌ाे षधीयः ॥ ६५३ कयपाे मारचः। गाय◌ी। पवमानः साे मः।

४ १ १ ०२ ०१a  दव◌ु तया चा पर◌ाे भया क◌ृ पा ।४ १ १ ०२ ०१c  साे माः श ◌ा गवाशरः ॥ ६५४४ १ १ ०२ ०२a  हवानाे ह ेतृ भह त अ◌ा वाजं वायमीत् ।४ १ १ ०२ ०२c  सीदताे वनु षाे यथा ॥ ६५५४ १ १ ०२ ०३a  ऋधसाे म वतये समानाे दवा कवे ।४ १ १ ०२ ०३c  पवव सू  याे   शे ॥ ६५६

 शतं वै खानसाः, गाय◌ी , पवमानः सा ेमः।४ १ १ ०३ ०१a  पवमानय ते कवे वाजसगा असृते ।४ १ १ ०३ ०१c  अव ताे न वयवः ॥ ६५७४ १ १ ०३ ०२a  अछा काे शं मधु◌ु तमस ृ◌ं वार◌े अयये ।४ १ १ ०३ ०२c  अवावशत धीतयः ॥ ६५८४ १ १ ०३ ०३a  अछा समु मदवाेऽतं गावाे न धे नवः ।४ १ १ ०३ ०३c  अम◌ृ तय याेि नमा ॥ ६५९ भर◌ाजाे बाह पयः, गाय◌ी , अ◌ः।

४ १ १ ०४ ०१a  अ अ◌ा याह वीतये गृ णानाे हयदातये ।४ १ १ ०४ ०१c ि न हाे ता सस बह ष ॥ ६६०

Page 46: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 46/126

॥ सामवे द सं हता काथैु म शाखा ॥

४ १ १ ०४ ०२a  त ंवा समररा ेघृ त ेन वध यामस ।४ १ १ ०४ ०२c  ब ृहछाे चा यव ॥ ६६१४ १ १ ०४ ०३a  स नः पथृु वायमछा देव ववासस ।४ १ १ ०४ ०३c  ब ृहद◌े स वीय म् ॥ ६६२ व◌ाम◌ाे गाथनः जमदवा, गाय◌ी , म◌ावणाै।

४ १ १ ०५ ०१a  अ◌ा नाे म◌ावणा घृ तै ग यू ि तमुतम्।४ १ १ ०५ ०१c  मवा रजाँ स स तू ॥ ६६३४ १ १ ०५ ०२a  उशँ सा नमाे व ृधा म◌ा दय राजथः ।४ १ १ ०५ ०२c  ◌ाघ◌ाभः श चता ॥ ६६४४ १ १ ०५ ०३a  गृ णाना जमदना याे नावृ तय सीदतम् ।

४ १ १ ०५ ०३c  पातँ सा ेममृ ताव ृधा ॥ ६६५ इरबठः कावः। गाय◌ी। इ◌ः।४ १ १ ०६ ०३a  अ◌ा याह स षु मा ह त इ साे मं पबा इमम् ।४ १ १ ०६ ०३c  एदं बह◌ः सदाे मम ॥ ६६६४ १ १ ०६ ०३a  अ◌ा वा यु जा हर वहताम क◌े शना ।४ १ १ ०६ ०३c  उप ◌ाण नः णु ॥ ६६७४ १ १ ०६ ०३a  ◌ाणवा यु जा वयँ साे मपाम साे मनः ।४ १ १ ०६ ०३c  स तावताे हवामहे ॥ ६६८ व◌ाम◌ाे गाथनः। गाय◌ी। इ◌ा◌ी।

४ १ १ ०७ ०१a  इ◌ा◌ी अ◌ा गतँ स तं गीभ न भाे वर◌ेयम् ।४ १ १ ०७ ०१c  अय पातं धये षता ॥ ६६९४ १ १ ०७ ०२a  इ◌ा◌ी जरत◌ः सचा य◌ाे जिगात चे तनः ।४ १ १ ०७ ०२c  अया पातममँ स तम् ॥ ६७०४ १ १ ०७ ०३a  इम◌ं कवछदा यय जू  या वृ णे ।४ १ १ ०७ ०३c  ता सा ेमये ह तृ पताम् ॥ ६७१

अमहीयु रारसः। गाय◌ी। पवमानः साे मः।४ १ १ ०८ ०१a  उ◌ा ते जातमधसाे दव स   ू  या ददे ।४ १ १ ०८ ०१c  उ◌ँ शम मह वः ॥ ६७२४ १ १ ०८ ०२a  स न इ◌ाय ययवे वणाय म◌ः ।४ १ १ ०८ ०२c  वरवाे वपर व ॥ ६७३४ १ १ ०८ ०३a  एना व◌ायय अ◌ा ◌ु ि◌ान मानु षाणाम् ।४ १ १ ०८ ०३c   सषासताे वनामहे ॥ ६७४

४ १ १ ०९ ०१a

 प ुनानः साे म धारयापाे वसानाे अष स ।४ १ १ ० ९ ० १c अ◌ारधायाेि नम ृतय सीदय ुसाे देवाे हरययः ॥ ६७५४ १ १ ०९ ०२a  द◌ु हान ऊधदयं मधु यं ◌ँ सधथमासदत् ।

Page 47: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 47/126

॥ सामवे द सं हता काथैु म शाखा ॥   45

४ १ १ ०९ ०२c  अ◌ापृ ◌ं धणं वायष स नृ भधाै   ताे वचणः ॥ ६७६४ १ १ १० ०१a   त व पर काे शं ि◌न षीद नृ भः पु नानाे अभ वाजमष ।

४ १ १ १० ०१c

 अ◌ं न वा वाजनं मज यताऽेछा बही रशनाभन यत ॥ ६७७४ १ १ १० ०२a   वायु धः पवते द◌ेव इद◌ु रशतहा व ृजना रमाणः ।४१११००२c  पतादेवानांिजनतास द◌ाे व◌ाे दवाे धणः पृ थयाः

॥ ६७८४ १ १ १० ०३a  ऋषव ◌ः पु रएता जनानामृ भु धी र उशना काये न ।४ १ १ १० ०३c  स चव ेद ि◌नहतं यदासामपीया३◌ं गु ◌ं नाम गाे नाम्

॥ ६७९

४ १ १ ११ ०१a  अभ वा शू  र नाे नु माऽेद◌ु धा इव धे नवः ।४ १ १ ११ ०१c  ईशानमय जगतः वशमीशानम तथु षः ॥ ६८०४ १ १ ११ ०२a  न वावाँ अयाे दयाे न पाथ वाे न जाताे न िजनयते ।४ १ १ ११ ०२c  अ◌ायताे मघव वाजनाे गयतवा हवामहे ॥

६८१४ १ १ १२ ०१a  कया न अ◌ा भु वद   ू  ती सदावृ धः सखा ।४ १ १ १२ ०१c  कया शचया व ृता ॥ ६८२४ १ १ १२ ०२a  कवा सयाे मदानां मँ ह◌ाे मसदधसः ।४ १ १ १२ ०२c  ढा चदाजे वस ॥ ६८३४ १ १ १२ ०३a  अभी षु णः सखीनामवता जरतॄ णाम् ।४ १ १ १२ ०३c  शतं भवायू  तये ॥ ६८४४ १ १ १३ ०१a  तं वाे दमृ तीषहं वसाे म दानमधसः ।४ १ १ १३ ०१c  अभ वसं न वसरेषु धे नव इ◌ं गीभ न वामहे ॥ ६८५४ १ १ १३ ०२a  ◌ु◌ँ स दान ुं तवषीभरावृ तं गर◌ं न पु भाे जसम् ।४ १ १ १३ ०२c   मतं वाजँ िशतनँ सहणं म◌ूगाे मतमीमहे ॥ ६८६

४ १ १ १४ ०१a  तराे भवाे   वदस म◌ँ सबाध ऊतये ।४ १ १ १४ ०१c  बृ ह◌ायतः स तसा ेमे अवर◌े वे भरं न कारणम्॥ ६८७४ १ १ १४ ०२a  न यं द ु◌ा वरते न थरा मु राे मदेषु शमधसः ।४ १ १ १४ ०२c  य अ◌ाया शशमानाय स वते दाता जर उयम् ॥

६८८४ १ १ १५ ०१a   वादया मदया पवव साे म धारया ।४ १ १ १५ ०१c  इ◌ाय पातवे स तः ॥ ६८९

४ १ १ १५ ०२a   र◌ाे हा वचष णरभ यािे नमयाे हते ।४ १ १ १५ ०२c  ◌ाे णे सधथमासदत् ॥ ६९०

Page 48: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 48/126

॥ सामवे द सं हता काथैु म शाखा ॥

४ १ १ १५ ०३a  वरवाे धातमाे भु वाे मँ ह◌ाे वृ हतमः ।४ १ १ १५ ०३c  पष राधाे मघाे नाम् ॥ ६९१

४ १ १ १६ ०१a

 पवव मध ुमम इ◌ाय साे म त वमाे मदः ।४ १ १ १६ ०१c  मह ◌ुतमाे मदः ॥ ६९२४ १ १ १६ ०२a  यय ते पीवा वृ षभाे वृ षायतेऽय पीवा वव दः ।४ १ १ १६ ०२c  स स क◌े ताे अयमीदषाेऽछा वाजं नै तशः ॥ ६९३४ १ १ १७ ०१a  इमछ स ता इमे वृ षणं यत हरयः ।४ १ १ १७ ०१c  ◌ु ◌े जातास इदवः वव दः ॥ ६९४४ १ १ १७ ०२a  अयं भराय सानसर◌ाय पवते स तः ।४ १ १ १७ ०२c  सा ेमाे जै य चे ितत यथा वदे ॥ ६९५

४ १ १ १७ ०३a  अये द◌ाे मदेवा ◌ाभं गृ िणात सानसम् ।४ १ १ १७ ०३c  व◌ं च वृ षणं भरसमस जत् ॥ ६९६४ १ १ १८ ०१a  पु रा ेजती वाे अधसः स ताय मादयवे ।४ १ १ १८ ०१c  अप ◌ानँ थन सखायाे दघ जम् ॥ ६९७४ १ १ १८ ०२a  याे धारया पावकया परयदते स तः ।४ १ १ १८ ०२c  इदु र◌ाे न क◌ृ यः ॥ ६९८४ १ १ १८ ०३a  तं दु राे षमभी नरः साे मं व◌ाया धया ।४ १ १ १८ ०३c  य◌ाय सवयः ॥ ६९९४ १ १ १ ९ ० १a अभ याण पवते चन◌ाे हताे नािमान य◌ाे अध ये षु वध ते

।४ १ १ १९ ०१c  अ◌ा सू  य य ब ृहताे ब ृहध रथं ववमहचणः ॥

७००४ १ १ १९ ०२a  ऋतय ज◌ा पवते मधु यं व◌ा िपतध याे अया 

अदायः ।४ १ १ १९ ०२c  दिधात पु ◌ः प◌ाे रपीया३◌ं नाम तृ तीयमध राे चनं दवः

॥ ७०१४ १ १ १९ ०३a   अव ◌ु तानः कलशाँ अचद◌ृ भये   माणः काे श अ◌ा  हरयये ।

४ १ १ १ ९ ० ३c  अभ◌ी ऋतय द◌ा◌े हना अनू  षताध ि◌पृ  उषसाे व राजस ॥ ७०२

४ १ १ २० ०१a  य◌ाय◌ा वाे अये गरागरा च दसे ।४ १ १ २० ०१c   वयममृ तं जातवे दसं यं म◌ं न शँ सषम् ॥ ७०३४ १ १ २० ०२a  ऊजाे   नपातँ स हनायमयु दा शे म हयदातये ।४ १ १ २० ०२c  भु व◌ाजे ववता भु व   ृ ध उत ◌ाता तनू  नाम् ॥ ७०४

Page 49: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 49/126

॥ सामवे द सं हता काथैु म शाखा ॥   47

४ १ १ २१ ०१a  ए◌ूषु वाण तेऽ इथे तरा गरः ।४ १ १ २१ ०१c  एभव धा स इद◌ु भः ॥ ७०५४ १ १ २१ ०२a  य च ते मना◌े द◌ं दधस उरम् ।४ १ १ २१ ०२c  त◌ा याेि नं क◌ृ णवसे ॥ ७०६४ १ १ २१ ०३a  न ह ते पू  त मप   ु व◌े मानां पते ।४ १ १ २१ ०३c  अथा दु वाे वनवसे ॥ ७०७४ १ १ २२ ०१a  वयमु वामपू  य थू  रं न करताऽेवयवः ।४ १ १ २२ ०१c  व◌ँ हवामहे ॥ ७०८४ १ १ २२ ०२a  उप वा कम ◌ू  तये स नाे यु वाे ◌ाम याे धृ षत् ।४ १ १ २२ ०२c  वामयवतारं ववृ महे सखाय इ सानसम्॥ ७०९

४ १ १ २३ ०१a  अधा ही गव ण उप वा काम ईमहे सस ृमहे ।४ १ १ २३ ०१c  उदेव मत उदभः ॥ ७१०४ १ १ २३ ०२a  वाण वा ययाभव ध त शू  र ◌ाण ।४ १ १ २३ ०२c  ववृ वाँ सं चदवाे दवे दवे ॥ ७११४ १ १ २३ ०३a  पुत हर इषरय गाथयाे राै रथ उयु गे वचाे यु जा ।४ १ १ २३ ०३c  इवाहा वव दा ॥ ७१२ थम पाठकः । तीयाऽेध◌ः

४ १ २ ०१ ०१a

 पातमा वाे अधस इमभ गायत ।४ १ २ ०१ ०१c  व◌ासाहँ शत ं मँ ह◌ं चष णीनाम् ॥ ७१३४ १ २ ०१ ०२a  प ुतं पु ◌ुतं गाथाया३◌ँ सन◌ु तम् ।४ १ २ ०१ ०२c  इ िइत वीतन ॥ ७१४४ १ २ ०१ ०३a  इ इ◌ाे महाे नां दाता वाजानां न ृत◌ः ।४ १ २ ०१ ०३c  महाँ अभवा यमत्॥ ७१५४ १ २ ०२ ०१a   व इ◌ाय मादनँ हय◌ाय गायत ।४ १ २ ०२ ०१c  सखायः सा ेमपा◌े ॥ ७१६

४ १ २ ०२ ०२a  शँ स ेद◌ु थँ स दानव उत ◌ु◌ं यथ नरः ।४ १ २ ०२ ०२c  चक◌ृ मा सयराधसे ॥ ७१७४ १ २ ०२ ०३a   वं न इ वाजयु वं गय◌ुः शतताे ।४ १ २ ०२ ०३c  वँ हरययु व साे ॥ ७१८४ १ २ ०३ ०१a  वयमु वा तददथा इ वायतः सखायः ।४ १ २ ०३ ०१c  कवा उथ ेभज रते ॥ ७१९४ १ २ ०३ ०२a  न घे मयदा पपन वपसाे नव◌ाै ।

४ १ २ ०३ ०२c

 तव ेद◌ु ताे मै क◌े त ॥ ७२०४ १ २ ०३ ०३a  इछत देवाः स वतं न व◌ाय पृ हयत ।

Page 50: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 50/126

॥ सामवे द सं हता काथैु म शाखा ॥

४ १ २ ०३ ०३c  यत मादमत◌ाः ॥ ७२१४ १ २ ०४ ०१a  इ◌ाय म   े स तं पर ◌ाे भत नाे गरः ।

४ १ २ ०४ ०१c

 अक म त कारवः ॥ ७२२४ १ २ ०४ ०२a  यव◌ा अध याे रणत स सँ सदः ।४ १ २ ०४ ०२c  इ◌ँ स ते हवामहे ॥ ७२३४ १ २ ०४ ०३a ि क क◌े षु चे तनं देवासाे यमत ।४ १ २ ०४ ०३c  तमध त नाे गरः ॥ ७२४४ १ २ ०५ ०१a  अयं त इ साे माे ि◌नपू  ताे अध बह ष ।४ १ २ ०५ ०१c   एहीमय वा पब ॥ ७२५४ १ २ ०५ ०२a  शाचगाे शाचपू  जनायँ रणाय ते स तः ।

४ १ २ ०५ ०२c  अ◌ाखडल यसे ॥ ७२६४ १ २ ०५ ०३a  यत ेवृ षाे णपाणपाक◌ु डपायः ।४ १ २ ०५ ०३c   य◌ं द अ◌ा मनः ॥ ७२७४ १ २ ०६ ०१a  अ◌ा तू न इ  मतं च◌ं ◌ाभँ सं गृ भाय ।४ १ २ ०६ ०१c  महाहत दणे न ॥ ७२८४ १ २ ०६ ०२a   व◌ा ह वा त वक◌ू म त वदेणं त वीमघम् ।४ १ २ ०६ ०२c  त वमामवा ेभः ॥ ७२९

४ १ २ ०६ ०३a

 न ह वा शू  र देवा न मता साे दसतम् ।४ १ २ ०६ ०३c  भीमं न गां वारयते ॥ ७३०४ १ २ ०७ ०१a  अभ वा व ृषभा स ते स तँ सृ जाम पीतये ।४ १ २ ०७ ०१c  तृ पा य ही मदम् ॥ ७३१४ १ २ ०७ ०२a  मा वा मू  रा अवयवाे माे पहवान अ◌ा दभन् ।४ १ २ ०७ ०२c  मा क◌ं षं वनः ॥ ७३२४ १ २ ०७ ०३a  इह वा गाे परणसं महे मदत राधसे ।४ १ २ ०७ ०३c  सराे गाै राे यथा पब ॥ ७३३

४ १ २ ०८ ०१a  इदम्वसाे स तमधः पबा स पू  ण मु दरम् ।४ १ २ ०८ ०१c  अनाभयरमा ते ॥ ७३४४ १ २ ०८ ०२a  नृ भधाै   तः स ताे अ◌ै रया वारैः परपू  तः ।४ १ २ ०८ ०२c  अ◌ाे न ि◌न◌ाे नदषु ॥ ७३५४ १ २ ०८ ०३a  तं ते यवं यथा गाे भः वादु मकम ◌ीणतः ।४ १ २ ०८ ०३c  इ वासधमादे ॥ ७३६४ १ २ ०९ ०१a  इदँ वाे जसा स तँ राधानां पते ।

४ १ २ ०९ ०१c  पबा वा३य गव णः ॥ ७३७४ १ २ ०९ ०२a  यते अनु वधामसस ते ि◌न यछ तवम् ।

Page 51: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 51/126

॥ सामवे द सं हता काथैु म शाखा ॥   49

४ १ २ ०९ ०२c  स वा मम◌ु साे यम् ॥ ७३८४ १ २ ०९ ०३a   ते अ◌ाे त क◌ु याे◌ः ◌े  णा शरः ।४ १ २ ०९ ०३c   बा शू  र राधसा ॥ ७३९४ १ २ १० ०१a  अ◌ा वे ता ि◌न षीदते मभ गायत ।४ १ २ १० ०१c  सखाय ता ेमवाहसः ॥ ७४०४ १ २ १० ०२a  प ुतमं पु णामीशानं वाया णाम् ।४ १ २ १० ०२c  इ◌ँ साे मे सचा स ते ॥ ७४१४ १ २ १० ०३a  स घा नाे याे ग अ◌ा भु वस राये स पु रया ।४ १ २ १० ०३c  गम◌ाजे भरा स नः ॥ ७४२४ १ २ ११ ०१a  याे गे याे गे तवतर◌ं वाजे वाजे हवामहे ।

४ १ २ ११ ०१c  सखाय इमू  तये ॥ ७४३४ १ २ ११ ०२a  अनु या ैकसाे वे त वि◌तं नरम् ।४ १ २ ११ ०२c  यं ते पू  व पता वे ॥ ७४४४ १ २ ११ ०३a  अ◌ा घा गमद वसहणीभि◌तभः ।४ १ २ ११ ०३c  वाजे भप नाे हवम्॥ ७४५४ १ २ १२ ०१a  इ स त ेषु साे मे षु त ं पु नीष उयम् ।४ १ २ १२ ०१c  वदे वृ धय दय महाँ ह षः ॥ ७४६

४ १ २ १२ ०२a  स थमे याे िमन देवानाँ सदने व ृधः ।४ १ २ १२ ०२c  स पारः सवतमः समस जत् ॥ ७४७४ १ २ १२ ०३a  तमु वे वाजसातय इ◌ं भराय श णम् ।४ १ २ १२ ०३c  भवा नः स ◌े अतमः सखा वृ धे ॥ ७४८४ १ २ १३ ०१a  एना वाे अ◌ं नमसाे जाे   नपातमा वे ।४ १ २ १३ ०१c  यं चिे तमिरत ववरं वय द   ू  तममृ तम् ॥ ७४९४ १ २ १३ ०२a  स याे जते अषा वभाे जसा स दु ववातः ।

४ १ २ १३ ०२c  स ◌ा य◌ः स शमी वसू  नां देवँ राधाे जनानाम् ॥ ७५०४ १ २ १४ ०१a  यु अदया ययू ३छती दु हता दवः ।४ १ २ १४ ०१c  अपाे मही व ृणु ते च षा तमाे यािे तक◌ृ णाेि त सू  नर ॥

७५१४ १ २ १४ ०२a  उद◌ु याः सृ जते सू  य◌ः सचा उमच वत् ।४ १ २ १४ ०२c  तवे द◌ु षाे यु ष सू  य य च सं भ◌े न गमे मह ॥ ७५२४ १ २ १५ ०१a  इमा उ वां दवय उ◌ा हवते अना ।४ १ २ १५ ०१c  अयं वाम◌ेऽवसे शचीवसू वशं वशँ ह गछथः ॥ ७५३४ १ २ १५ ०२a  यु वं च◌ं ददथु भाे   जनं नरा चाे देथाँ सू  नृ तावते ।४ १ २ १५ ०२c  अवा थँ समनसा ि◌न यछतं पबतँ साे यं मधु ॥ ७५४

Page 52: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 52/126

॥ सामवे द सं हता काथैु म शाखा ॥

४ १ २ १६ ०१a  अय ◌ामनु ◌ु तँ श ◌ं द◌ु द◌ु ◌े अयः ।४ १ २ १६ ०१c  पयः सहसामृ षम् ॥ ७५५४ १ २ १६ ०२a  अयँ सू  य इवाे पगयँ सराँ स धािवत ।४ १ २ १६ ०२c  स वत अ◌ा दवम् ॥ ७५६४ १ २ १६ ०३a  अयं वि◌ान ि◌ति◌त पु नानाे भु वना ेपर ।४ १ २ १६ ०३c  सा ेमाे देवाे न सू  य◌ः ॥ ७५७४ १ २ १७ ०१a  एष ◌े न जना देवाे देवे यः स तः ।४ १ २ १७ ०१c  हरः पव◌े अषि त ॥ ७५८४ १ २ १७ ०२a  एष ◌े न मना देवाे द◌ेवे यपर ।४ १ २ १७ ०२c  कवव ◌े ण वावृ धे ॥ ७५९

४ १ २ १७ ०३a  द◌ु हानः मपयः पव◌े पर षयसे ।४ १ २ १७ ०३c  दं देवाँ अजीजनः ॥ ७६०४ १ २ १८ ०१a  उप श◌ापतथु षाे भयसमा धे ह शवे ।४ १ २ १८ ०१c  पवमान वदा रयम्॥ ७६१४ १ २ १८ ०२a  उषाे षु जातम◌ु रं गाे भभ  ं परक◌ृ तम् ।४ १ २ १८ ०२c  इदु ं देवा अयासष◌ुः ॥ ७६२४ १ २ १८ ०३a  उपा◌ै गायता नरः पवमानाये दवे ।४ १ २ १८ ०३c  अभ देवाँ इयते ॥ ७६३४ १ २ १९ ०१a   साे मासाे वपताऽेपाे नयत ऊम यः ।४ १ २ १९ ०१c  विनान महषा इव ॥ ७६४४ १ २ १९ ०२a  अभ ◌ाे िणान बवः श ◌ा ऋतय धारया ।४ १ २ १९ ०२c  वाजं गा ेमतमरन् ॥ ७६५४ १ २ १९ ०३a  स ता इ◌ाय वायवे वणाय म◌ः ।४ १ २ १९ ०३c  सा ेमा अष त वणवे ॥ ७६६४ १ २ २० ०१a   सा ेम देववीतये सधु न पये अण सा ।

४ १ २ २० ०१c   अँ शा◌ेः पयसा मदराे न जागृ वरछा का ेशं मधु◌ु तम् ॥७६७४ १ २ २० ०२a  अ◌ा हय ताे अजु   नाे अक◌े अयत यः सू  नु न मय◌ः ।४ १ २ २० ०२c  तमी हवयपसाे यथा रथं नदवा गभया◌ेः ॥ ७६८४ १ २ २१ ०१a   सा ेमासाे मदयु तः वसे नाे मघाे नाम् ।४ १ २ २१ ०१c  स ता वदथे अम◌ुः ॥ ७६९४ १ २ २१ ०२a  अ◌ाद हँ साे यथा गणं वयावीवशि◌तम् ।४ १ २ २१ ०२c  अयाे न गाे भरयते ॥ ७७०४ १ २ २१ ०३a  अ◌ाद◌ं ि◌तय याे षणाे हर हवयभः ।४ १ २ २१ ०३c  इदु म◌ाय पीतये ॥ ७७१

Page 53: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 53/126

॥ सामवे द सं हता काथैु म शाखा ॥   51

४ १ २ २२ ०१a  अया पवव द◌ेवयु र◌ेभपव◌ं पये   ष वतः ।४ १ २ २२ ०१c  मधाे धा रा असृत ॥ ७७२४ १ २ २२ ०२a  पवते हय ताे हरिरत राँ स रँ ◌ा ।४ १ २ २२ ०२c  अयष ताे त ृयाे वीरवशः ॥ ७७३४ १ २ २२ ०३a   स वानायाधसाे मताे   न व तचः ।४ १ २ २२ ०३c  अप ◌ानमराधसँ हता मखं न भृ गवः ॥ ७७४ तीय पाठकः । थमाऽेध◌ः

४ २ १ ०१ ०१a  पवव वाचाे अयः साे म च◌ाभि◌तभः ।४ २ १ ०१ ०१c  अभ वि◌ान काया ॥ ७७५

४ २ १ ०१ ०२a  वँ समु या अपाऽेयाे वाच ईरयन्।४ २ १ ०१ ०२c  पवव वचष णे ॥ ७७६४ २ १ ०१ ०३a  त ये मा भु वना कवे मह◌े साे म तथरे ।४ २ १ ०१ ०३c  त यं धावत धे नवः ॥ ७७७४ २ १ ०२ ०१a  पवव ेदाे वृ षा स तः क◌ृ धी नाे यशसाे जने ।४ २ १ ०२ ०१c   व◌ा अप षाे जह ॥ ७७८४ २ १ ०२ ०२a  यय ते सये वयँ सास◌ाम पृ तयतः ।४ २ १ ०२ ०२c  तव ेदाे ◌ु  उमे ॥ ७७९४ २ १ ०२ ०३a  या ते भीमायायु धा ि◌तिमान सत धू  व णे ।४ २ १ ०२ ०३c   र◌ा समय नाे ि◌नदः ॥ ७८०४ २ १ ०३ ०१a  व ृषा साे म ◌ु माँ अस वृ षा देव वृ षतः ।४ २ १ ०३ ०१c  व ृषा धमा ण दषे ॥ ७८१४ २ १ ०३ ०२a  वृ णते वृ यँ शवाे वृ षा वनं वृ षा स तः ।४ २ १ ०३ ०२c  स वं व ृषव ृषे दस ॥ ७८२४ २ १ ०३ ०३a  अ◌ाे न चदाे वृ षा सं गा इदाे समव तः ।

४ २ १ ०३ ०३c   व ना◌े राये दु राे वृ ध ॥ ७८३४ २ १ ०४ ०१a  व ृषा स भानु ना ◌ु मतं वा हवामहे ।४ २ १ ०४ ०१c  पवमान वशम्॥ ७८४४ २ १ ०४ ०२a  यद◌ः परशयसे ममृ   यमान अ◌ायु भः ।४ २ १ ०४ ०२c  ◌ाे णे सधथम षे ॥ ७८५४ २ १ ०४ ०३a  अ◌ा पवव स वीय मदमानः वायु ध ।४ २ १ ०४ ०३c  इहाे वदवा गह ॥ ७८६४ २ १ ०५ ०१a  पवमानय ते वयं पवमयु दतः ।४ २ १ ०५ ०१c  सखवमा वृ णीमहे ॥ ७८७४ २ १ ०५ ०२a  ये ते पवमू  म याऽेभरत धारया ।

Page 54: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 54/126

॥ सामवे द सं हता काथैु म शाखा ॥

४ २ १ ०५ ०२c  त ेभन◌ः साे म मृ डय ॥ ७८८४ २ १ ०५ ०३a  स नः प ुनान अ◌ा भर रयं वीरवतीमषम्४ २ १ ०५ ०३c  ईशानः साे म वतः ॥ ७८९४ २ १ ०६ ०१a  अ◌ं द   ू  तं वृ णीमहे हाे तारं ववे दसम् ।४ २ १ ०६ ०१c  अय यय स त म् ॥ ७९०४ २ १ ०६ ०२a  अम हवीमभः सदा हवत विपतम◌् ।४ २ १ ०६ ०२c  हयवाहं पु यम् ॥ ७९१४ २ १ ०६ ०३a  अ◌े देवाँ इहा वह ज◌ानाे वृ बह षे ।४ २ १ ०६ ०३c  अस हा ेता न ईड◌ः ॥ ७९२४ २ १ ०७ ०१a   म◌ं वयँ हवामहे वणँ साे मपीतये ।

४ २ १ ०७ ०१c  य जाता पू  तदसा ॥ ७९३४ २ १ ०७ ०२a  ऋत ेन यावृ तावृ धावृ तय यािे तषपती ।४ २ १ ०७ ०२c  ता म◌ावणा वे ॥ ७९४४ २ १ ०७ ०३a  वणः ◌ावता भु व◌ाे व◌ाभि◌तभः ।४ २ १ ०७ ०३c  करतां नः स राधसः ॥ ७९५४ २ १ ०८ ०१a  इम◌ाथनाे बृ हदमक◌े   भरक णः ।४ २ १ ०८ ०१c  इ◌ं वाणीरनू  षत ॥ ७९६

४ २ १ ०८ ०२a

 इ इयाे  ◌ः सचा स अ◌ा वचाे यु जा ।४ २ १ ०८ ०२c  इ◌ाे व◌ी हरययः ॥ ७९७४ २ १ ०८ ०३a  इ वाज ेषु नाऽेव सहधने षु च ।४ २ १ ०८ ०३c  उ उ◌ाभि◌तभः ॥ ७९८४ २ १ ०८ ०४a  इ◌ाे दधा य चस अ◌ा सू  य राे हयव ।४ २ १ ०८ ०४c  व गाे भरम ैरयत् ॥ ७९९४ २ १ ०९ ०१a  इ◌े अ◌ा नमाे बृ हस वृ मे रयामहे ।४ २ १ ०९ ०१c  धया ध ेना अवयवः ॥ ८००

४ २ १ ०९ ०२a  ता ह शत ईडत इथा व◌ास ऊतये ।४ २ १ ०९ ०२c  सबाधाे वाजसातये ॥ ८०१४ २ १ ०९ ०३a  ता वां गीभ व पयु वः यवताे हवामहे ।४ २ १ ०९ ०३c  मे धसाता िसनयवः ॥ ८०२४ २ १ १० ०१a  वृ षा पवव धारया मवते च मसरः ।४ २ १ १० ०१c  द◌ा दधान अ◌ाे जसा ॥ ८०३४ २ १ १० ०२a  तं वा ध◌ा रमा ेया३े◌ः पवमान वशम्।

४ २ १ १० ०२c

 हवे वाज ेषु वाजनम् ॥ ८०४४ २ १ १० ०३a  अया च◌ाे वपानया हरः पवव धारया ।४ २ १ १० ०३c  यु जं वाजे षु चाे दय ॥ ८०५

Page 55: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 55/126

॥ सामवे द सं हता काथैु म शाखा ॥   53

४ २ १ ११ ०१a  वृ षा शाे णाे अभिकनद◌ा नदय◌े ष पृ थवीमु त ◌ाम् ।४ २ १ ११ ०१c  इये व व रा व अ◌ाजाै चाे दयष स वाचमे माम् ॥

८०६४ २ १ ११ ०२a   रसायः पयसा पवमान ईरय◌े ष मधु मतम ँश म् ।४ २ १ १ १ ० २c  पवमान सति◌नम◌े ष क◌ृ व◌ाय साे म परषयमानः ॥

८०७४ २ १ ११ ०३a  एवा पवव मदराे मदायाे द◌ाभय नमयवध म् ।४ २ १ ११ ०३c  पर वण भरमाणा◌े शत◌ं गयु नाे   अष पर साे म स◌ः ॥

८०८

४ २ १ १२ ०१a   वाम हवामहे साताै वाजय कारवः ।४ २ १ १२ ०१c  वां वृ ◌े व सिपतं नरवां का◌ावव तः ॥ ८०९४ २ १ १२ ०२a  स वं न वहत धृ णु या मह तवानाे अवः ।४ २ १ १२ ०२c  गाम◌ँ रयम सं कर स◌ा वाजं न जयु षे ॥ ८१०४ २ १ १३ ०१a  अभ वः स राधसममच यथा वद◌े ।४ २ १ १३ ०१c  याे जरतृ याे मघवा पु वस◌ः सह◌े ण ेव शि◌त ॥ ८११४ २ १ १३ ०२a  शतानीक◌े व जिगात धृ ण ुया हत वृ ◌ाण दाश षे ।४ २ १ १ ३ ० २c   गर◌ेरव रस◌ा अय पवर◌े द◌ाण पु भाे जसः ॥ ८१२४ २ १ १४ ०१a  वामदा ◌ाे नराेऽपीयव◌ू  ण यः ।४ २ १ १४ ०१c  स इ ता ेमवाहस इह ◌ु यु प वसरमा गह ॥ ८१३४ २ १ १४ ०२a  मवा स शहरवतमीमहे वया भू  षत वे धसः ।४ २ १ १४ ०२c  तव वा ँयु पमायु य स त ेव गव णः ॥ ८१४४ २ १ १५ ०१a  यते मदाे वरेयते ना पववाधसा ।४ २ १ १५ ०१c  देवावीरघशँ सहा ॥ ८१५४ २ १ १५ ०२a  जवृ   मिमयँ सवा जं दवे दवे ।

४ २ १ १५ ०२c  गाे िषातरसा अस ॥ ८१६४ २ १ १५ ०३a  स◌ाे अषाे भु वः सू  पथाभन धे न ुभ ।४ २ १ १५ ०३c  सीदं ◌े नाे न याेि नमा ॥ ८१७४ २ १ १६ ०१a  अयं पू  षा रयभ गः साे मः पु नानाे अषि त ।४ २ १ १६ ०१c   िपतवय भू  मनाे यय◌ाे दसी उभे ॥ ८१८४ २ १ १६ ०२a  समु या अनू  षत गावाे मदाय घृ वयः ।४ २ १ १६ ०२c  सा ेमासः क◌ृ वते पथः पवमानास इदवः ॥ ८१९४ २ १ १६ ०३a  य अ◌ाे जतमा भर पवमान वायम् ।४ २ १ १६ ०३c  यः प चष णीरभ रयं ये न वनामहे ॥ ८२०

Page 56: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 56/126

॥ सामवे द सं हता काथैु म शाखा ॥

४ २ १ १७ ०१a   वृ षा मतीनां पवते वचणः साे माे अ◌ां तरताे षसां दवः ।

४ २ १ १७ ०१c  ◌ाणा सधू  नां कलशाँ अचददय हा◌ा वश- नीषभः ॥ ८२१

४ २ १ १७ ०२a   मनीषभः पवते पू  य◌ः कवनृ   भय तः पर काे शाँअसयदत्।

४२११७०२cि तयनामजनयधुरयवायू   ँ सयाय वध यन्॥ ८२२४२११७०३a अय◌ं पु नान उषसाे अराे चयदयँ सधु याे अभवद◌ुलाे कक◌ृ त्

४२११७०३c

 अयंि◌◌ःसदु द◌ु हान अ◌ाशरँ साे माे दे पवते चा मसरः॥ ८२३४ २ १ १८ ०१a  एवा स वीरयु रेवा शू  र उत थरह  ् ।४ २ १ १८ ०१c  एवा ते रायं मनः ॥ ८२४४ २ १ १८ ०२a  एवा िरातत वीमघ व◌े भधा य धातृ भः ।४ २ १ १८ ०२c  अधा चद नः सचा ॥ ८२५४ २ १ १८ ०३a  माे षु ◌े व तदयु भु   वाे वाजानां पते ।४ २ १ १८ ०३c  मवा स तय गाे मतः ॥ ८२६४ २ १ १९ ०१a  इ◌ं व◌ा अवीवृ धसमु यचसं गरः ।४ २ १ १९ ०१c   रथीतमँ रथीनां वाजानाँ सिपतं पि◌तम् ॥ ८२७४ २ १ १९ ०२a  सये त इ वाजनाे मा भे म शवसपते ।४ २ १ १९ ०२c  वामभ नाे नु माे जे तारमपराजतम् ॥ ८२८४ २ १ १९ ०३a  पू  वी रय रातयाे न व दययू  तयः ।४ २ १ १९ ०३c  यदा वाजय गा ेमत ताे तृ याे मँ हते मघम्॥ ८२९ तीय पाठकः । तीयाेऽध◌ः

४ २ २ ०१ ०१a  एत अस ृमदवतरः पवमाशवः ।४ २ २ ०१ ०१c  व◌ायभ साै भगा ॥ ८३०४ २ २ ०१ ०२a  वताे दु रता पु  स गा ताे काय वाजनः ।४ २ २ ०१ ०२c   ना क◌ृ वताे अव तः ॥ ८३१४ २ २ ०१ ०३a  क◌ृ वताे वरवाे गवेऽयष त स ◌ु ि◌तम् ।४ २ २ ०१ ०३c  इडामयँ सं यतम् ॥ ८३२४ २ २ ०२ ०१a  राजा म ेधाभरयते पवमानाे मनावध ।४ २ २ ०२ ०१c  अतर◌े ण यातवे ॥ ८३३४ २ २ ०२ ०२a  अ◌ा नः साे म सहाे जु वाे पं न वच से भर ।४ २ २ ०२ ०२c  स वाणाे देववीतये ॥ ८३४

Page 57: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 57/126

॥ सामवे द सं हता काथैु म शाखा ॥   55

४ २ २ ०२ ०३a  अ◌ा न इदाे शतवनं गवां पाे षँ वम् ।४ २ २ ०२ ०३c  वहा भगमू  तये ॥ ८३५

४ २ २ ०३ ०१a

 तं वा न ृिणान बतँ सधथे षु महाे दवः ।४ २ २ ०३ ०१c  चा◌ ँस क◌ृ यये महे ॥ ८३६४ २ २ ०३ ०२a  सं व ृधृ ण ुमु यं महामहतं मदम् ।४ २ २ ०३ ०२c  शतं पु राे णम् ॥ ८३७४ २ २ ०३ ०३a  अतवा रयरयय◌ाजानँ स ताे दवः ।४ २ २ ०३ ०३c  स पणाे   अयथी भरत्॥ ८३८४ २ २ ०३ ०४a  अधा हवान इयं याय◌ाे महवमानशे ।४ २ २ ०३ ०४c  अभक◌ृ चष णः ॥ ८३९

४ २ २ ०३ ०५a   व◌ा इवशे साधारणँ रजत रम् ।४ २ २ ०३ ०५c  गाे पामृ तय वभ रत् ॥ ८४०४ २ २ ०४ ०१a  इषे पवव धारया मृ यमानाे मनीषभः ।४ २ २ ०४ ०१c  इदाे चाभ गा इह ॥ ८४१४ २ २ ०४ ०२a  पु नानाे वरवक◌ृ यू  ज जनाय गव णः ।४ २ २ ०४ ०२c  हर ेसृ जान अ◌ाशरम् ॥ ८४२४ २ २ ०४ ०३a  पु नानाे देववीतय इय याह ि◌नक◌ृ तम् ।४ २ २ ०४ ०३c  ◌ु तानाे वाजभह तः ॥ ८४३४ २ २ ०५ ०१a  अना◌ः समयते कवगृ   हिपतयु   वा ।४ २ २ ०५ ०१c  हयवा  ु ◌ायः ॥ ८४४४ २ २ ०५ ०२a  यवाम◌े हविपतद   ू   तं देव सपयि त ।४ २ २ ०५ ०२c  तय ◌ावता भव ॥ ८४५४ २ २ ०५ ०३a  याे अ◌ं देववीतये हव◌ाँ अ◌ाववािसत ।४ २ २ ०५ ०३c  त◌ै पावक मृ डय ॥ ८४६४ २ २ ०६ ०१a  म◌ँ वे पू  तद◌ं वणं च रशादसम् ।

४ २ २ ०६ ०१c  धयं घृ ताची साधता ॥ ८४७४ २ २ ०६ ०२a  ऋते न म◌ावणावृ तावृ धावृ तप ृशा ।४ २ २ ०६ ०२c  त ं बृ हतमाशाथे ॥ ८४८४ २ २ ०६ ०३a  कवी नाे म◌ावणा त वजाता उया ।४ २ २ ०६ ०३c  द◌ं दधाते अपसम्॥ ८४९४ २ २ ०७ ०१a  इ◌ेण सँ ह से समानाे अबयु षा ।४ २ २ ०७ ०१c  मद   ू  समानव सा ॥ ८५०

४ २ २ ०७ ०२a  अ◌ादह वधामनु पु नग भ वमे ररे ।४ २ २ ०७ ०२c  दधाना नाम ययम◌् ॥ ८५१

Page 58: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 58/126

॥ सामवे द सं हता काथैु म शाखा ॥

४ २ २ ०७ ०३a  वीड चदाज भगु   हा चद िवभः ।४ २ २ ०७ ०३c  अवद उया अनु ॥ ८५२

४ २ २ ०८ ०१a

 ता वे ययाे रदं प◌े व◌ं पु रा क◌ृ तम् ।४ २ २ ०८ ०१c  इ◌ा◌ी न मध तः ॥ ८५३४ २ २ ०८ ०२a  उ◌ा विघनना मृ ध इ◌ा◌ी हवामहे ।४ २ २ ०८ ०२c  ता नाे म ृडात ईशे ॥ ८५४४ २ २ ०८ ०३a  हथाे व ृ◌ायाया हथाे दािसान सपती ।४ २ २ ०८ ०३c  हथाे व◌ा अप षः ॥ ८५५४ २ २ ०९ ०१a  अभ साे मास अ◌ायवः पवते म◌ं मदम् ।४ २ २ ० ९ ० १c सम ुयाध वपे मनीषणाे मसरासाे मदयु तः ॥ ८५६

४ २ २ ०९ ०२a  तरसमु ◌ं पवमान ऊम णा राजा देव ऋतं बृ हत् ।४ २ २ ०९ ०२c  अषा मय वणय धम णा हवान ऋत◌ं बृ हत् ॥८५७

४ २ २ ०९ ०३a  नृ भये   माणाे हय ताे वचणाे राजा द◌ेवः समु ◌ः ॥ ८५८४ २ २ १० ०१a   ि◌त◌ाे वाच ईरियत वि◌ऋ तय िधीतं णाे मनीषाम◌्

।४२२१००१c गाव◌ाेयतगा◌े िपतं पृ छमानाः साे मं यत मतयाे वावशानाः

॥ ८५९४ २ २ १० ०२a   सा ेमं गावाे धे नवाे वावशानाः साे मं व◌ा िमतभः पृ छमानाः ।

४ २ २ १० ०२c  साे मः स त ऋयते पू  यमानः साे मे अका ◌ुभः सं नवते॥ ८६०

४ २ २ १ ० ० ३a  एव◌ा न◌ः स◌ा◌े म परषयमान अ◌ा पवव पू  यमानः वत ।४ २ २ १० ०३c  इमा वश ब ृहता मदेन वध या वाचं जनया पु रधम् ॥

८६१

४ २ २ ११ ०१a  य◌ाव इ ते शतँ शतं भू  मीत य◌ुः ।४ २ २ ११ ०१c  न वा वसह◌ँ स या अनु न जातम राे दसी ॥ ८६२४ २ २ ११ ०२a  अ◌ा प◌ाथ महना वृ या वृ षव◌ा शव शवसा ।४ २ २ ११ ०२c  अ◌ाँ अव मघवगाे िमत जे व◌ाभि◌तभः ॥

८६३४ २ २ १२ ०१a  वयं घ वा स तावत अ◌ापाे न वृ बह षः ।४ २ २ १२ ०१c  पवय वण ेषु वृ हपर ता ेतार अ◌ासते ॥ ८६४

४ २ २ १२ ०२a

 वरत वा स ते नराे वसाे ि◌नरेक उथनः ।४ २ २ १२ ०२c  कदा स तं त ृषाण अ◌ाे क अ◌ा गम इ वदव वँ सगः ॥८६५

Page 59: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 59/126

॥ सामवे द सं हता काथैु म शाखा ॥   57

४ २ २ १२ ०३a  कवे भधृ   णवा धृ ष◌ाजं दष सहणम् ।४ २ २ १२ ०३c  पशप ंमघववचष णे म◌ूगाे मतमीमहे ॥ ८६६

४ २ २ १३ ०१a

 तरणरसषािसत वाजं प ुरया यु जा ।४ २ २ १३ ०१c  अ◌ा व इ◌ं पु तं नमे गरा ने मं त◌े व स  वम् ॥ ८६७४ २ २ १३ ०२a  न द◌ु ◌ु ि◌तवणाे देषु शयते न ◌े धतँ रयन शत् ।४ २ २ १३ ०२c  स शरघवं त यं मावते देणं यपाये   दव ॥ ८६८४ २ २ १४ ०१a   ि◌त◌ाे वाच उदरते गावाे ममत धे नवः ।४ २ २ १४ ०१c  हरिरेत िकनदत्॥ ८६९४ २ २ १४ ०२a  अभ ◌ीरनू  षत यऋ तय मातरः ।४ २ २ १४ ०२c  मज यतीदवः शश म् ॥ ८७०

४ २ २ १४ ०३a  रायः सम ु◌ाँत राऽेयँ साे म वतः ।४ २ २ १४ ०३c  अ◌ा पवव सहणः ॥ ८७१४ २ २ १५ ०१a  स तासाे मधु ममाः साे मा इ◌ाय मदनः ।४ २ २ १५ ०१c  पववताे अरं देवागछत वाे मदाः ॥ ८७२४ २ २ १५ ०२a   इदु र◌ाय पवत िइत देवासाे अ वन् ।४ २ २ १५ ०२c  वाचिपतम खयते वये शान अ◌ाे जसाः ॥ ८७३४ २ २ १५ ०३a  सहधारः पवते सम ु◌ाे वाचमीयः ।

४ २ २ १५ ०३c  साे मपती रयीणाँ सखे य दवे दवे ॥ ८७४४ २ २ १६ ०१a  पव◌ं ते वततं णपते भु गा ◌ाण पये   ष वतः ।४ २ २ १६ ०१c  अततनू  न तदामाे अ ते तास इहतः सं तदाशत ॥

८७५४२२१६०२a तपाे पव◌ं वततं दवपदेऽच ताे अय ततवाे यथरन्

।४ २ २ १ ६ ० २c  अवयय पवीतारम◌ाशवाे दवः पृ मध राे हत त ेजसा 

॥ ८७६

४ २ २ १ ६ ० ३a  अचदु षसः प ृरय उ◌ा ममेि त भु वन ेषु वाजय◌ुः ।४ २ २ १६ ०३c  मायावनाे ममरे अय मायया नृ चसः पतराे गभ मा  दध◌ुः ॥ ८७७

४ २ २ १७ ०१a   मँ ह◌ाय गायत ऋता◌े बृ हते श शाे चषे ।४ २ २ १७ ०१c  उपत तासाे अये ॥ ८७८४ २ २ १७ ०२a  अ◌ा वँ सते मघवा वीरवशः सम◌ाे ◌ु यातः ।४ २ २ १७ ०२c   क◌ु व◌ाे अय स िमतभ वीययछा वाजे भरागमत् ॥

८७९४ २ २ १८ ०१a  तं ते मदं गृ णीमस वृ षणं पृ स◌ासहम् ।

Page 60: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 60/126

Page 61: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 61/126

॥ सामवे द सं हता काथैु म शाखा ॥   59

४ ३ १ ०३ ०३c  चरत व◌ु ताे दव ॥ ८९४४ ३ १ ०३ ०४a  अ◌ा पवव महीमषं गाे मददाे हरयवत् ।४ ३ १ ०३ ०४c  अवसाे म वीरवत् ॥ ८९५४ ३ १ ०३ ०५a  पवव वचष ण अ◌ा मही राे दसी पृ ण ।४ ३ १ ०३ ०५c  उषाः सू  याे   न रमभः ॥ ८९६४ ३ १ ०३ ०६a  पर नः शम यया धारया साे म वतः ।४ ३ १ ०३ ०६c  सरा रसे व वपम् ॥ ८९७४ ३ १ ०४ ०१a  अ◌ाश रष बृ हते पर ये ण धा◌ा ।४ ३ १ ०४ ०१c  य देवा िइत  वन् ॥ ८९८४ ३ १ ०४ ०२a  परक◌ृ वि◌नक◌ृ तं जनाय यातयषः ।

४ ३ १ ०४ ०२c  वृ ◌ं दवः पर व ॥ ८९९४ ३ १ ०४ ०३a  अयँ स याे दवपर रघु यामा पव अ◌ा ।४ ३ १ ०४ ०३c   सधाे मा यरत् ॥ ९००४ ३ १ ०४ ०४a  स त िएत पव अ◌ा वषं दधान अ◌ाे जसा ।४ ३ १ ०४ ०४c  वच◌ाणाे वराे चयन् ॥ ९०१४ ३ १ ०४ ०५a  अ◌ाववासपरावताे अथाे अवा वतः स तः ।४ ३ १ ०४ ०५c  इ◌ाय सयते मध◌ु ॥ ९०२४ ३ १ ०४ ००a  समीचीना अनू  षत हर हवयभः ।

४ ३ १ ०४ ००c  इदु म◌ाय पीतये ॥ ९०३४ ३ १ ०५ ०१a  हवत सू  रमु यः वसाराे जामयिपतम् ।४ ३ १ ०५ ०१c  महामदु ं महीयु वः ॥ ९०४४ ३ १ ०५ ०२a  पवमान चाचा देवाे द◌ेवे यः स तः ।४ ३ १ ०५ ०२c  व◌ा वसू  या वश ॥ ९०५४ ३ १ ०५ ०३a  अ◌ा पवमान स ◌ु ि◌तं वृ ◌ं देवे याे दु वः ।४ ३ १ ०५ ०३c  इषे पवव सं यतम् ॥ ९०६

४ ३ १ ०६ ०१a  जनय गा ेपा अिजन जागृ वर◌ः स द◌ः स वताय  नयसे ।४ ३ १ ० ६ ० १c  घृ ततीकाे बृ हता दवप ृषा ◌ु म िभात भरत ेयः श चः

॥ ९०७४ ३ १ ०६ ०२a   वाम◌े अरसाे गु हा हतमववदछयाणं वने वने

।४ ३ १ ० ६ ० २c  स जायस◌े मयम◌ान◌ः सह◌ाे महव◌ाम◌ा◌ः सहसपु मरः

॥ ९०८

४ ३ १ ० ६ ० ३a  यय क◌े त ं थमं पु राे हतम◌ं नरषधथे समधते ।

Page 62: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 62/126

Page 63: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 63/126

Page 64: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 64/126

॥ सामवे द सं हता काथैु म शाखा ॥

४ ३ १ १८ ०२c  अभ ि◌पृ ◌ं मतयः समवरन्॥ ९४१४ ३ १ १८ ०३a  असज कलशाँ अभ मी ािसन वाजय◌ुः ।४ ३ १ १८ ०३c  प ुनानाे वाचं जनयसयदत्॥ ९४२४ ३ १ १ ९ ० १a साे मः पवते िजनता मतीनां िजनता दवाे िजनता पृ थयाः

।४ ३ १ १९ ०१c   िजनता◌े जि नता सू  य य िजनत ेय िजनता ेत वणाे◌ः

॥ ९४३४ ३ १ १ ९ ० २a ◌ा द◌ेव◌ान◌ां पदवी◌ः कव◌ीन◌ां ऋषव ◌ाणां महषाे मृ गाणाम्

।४ ३ १ १९ ०२c   ये नाे ग ृ◌ाणाँ विधतव नानाँ सा ेमः पवमयिे त रेभन्

॥ ९४४४ ३ १ १ ९ ० ३a  ◌ाव◌ीवप◌ाच ऊम न सध◌ु ग र ता ेमापवमानाे मनीषाः।

४ ३ १ १९ ०३c  अतः पयवृ जन ेमावराया ि◌ति◌त वृ षभाे गाे षु जानन्॥ ९४५

४ ३ १ २० ०१a  अ◌ं वाे वृ धतमवराणां पु तमम् ।४ ३ १ २० ०१c  अछा न◌े सहवते ॥ ९४६४ ३ १ २० ०२a  अयं यथा न अ◌ाभु वव◌ा पे व तया ।४ ३ १ २० ०२c  अय वा यशवतः ॥ ९४७४ ३ १ २० ०३a  अयं व◌ा अभ याेऽदे  व ेषु पयते ।४ ३ १ २० ०३c  अ◌ा वाजै प नाे गमत्॥ ९४८४ ३ १ २१ ०१a  इमम स तं पब ये ममय मदम् ।४ ३ १ २१ ०१c  श य वायरधारा ऋतय सादने ॥ ९४९४ ३ १ २१ ०२a  न कथीतरा◌ ेहर यद यछस◌ े।४ ३ १ २१ ०२c  न क◌ान ुमना न कः व अ◌ानश े॥ ९५०

४ ३ १ २१ ०३a  इ◌ाय नू  नमच ताे िथान च वीतन ।४ ३ १ २१ ०३c  स ता अमस रदवाे ये ◌ं नमयता सहः ॥ ९५१४ ३ १ २२ ०१a  इ ज ुषव वहा याह शू  र हरह ।४ ३ १ २२ ०१c  पबा स तय िमतन मधाेकान◌ाम दाय ॥ ९५२४ ३ १ २२ ०२a  इ जठर◌ं नयं न पृ णव मधाे दवाे न ।४ ३ १ २ २ ० २c  अयस तय वा३नाे   प वा मदाः स वाचाे अथ◌ुः॥९५३४ ३ १ २२ ०३a   इत राषाम◌ाे न जघान वृ ◌ं ियतन ।४ ३ १ २२ ०३c   बभे द वल◌ं भृ गु न ससाहे श◌ू  दे साे मय ॥ ९५४

 तृ तीय पाठकः । तीयाेऽध◌ः

Page 65: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 65/126

Page 66: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 66/126

॥ सामवे द सं हता काथैु म शाखा ॥

४ ३ २ ०४ ०२c  पवमानः सहणम्॥ ९६९४ ३ २ ०४ ०३a  पर वि◌ान चे तसा मृ यसे पवसे मती ।४ ३ २ ०४ ०३c  स नः साे म वाे वदः ॥ ९७०४ ३ २ ०४ ०४a  अयष ब ृहशाे मघव◌ाे  वँ रयम् ।४ ३ २ ०४ ०४c  इषँ ता ेतृ य अ◌ा भर ॥ ९७१४ ३ २ ०४ ०५a  वँ राजे व स ताे गरः साे माववे शथ ।४ ३ २ ०४ ०५c  पु नानाे व◌े अ   ु त ॥ ९७२४ ३ २ ०४ ०६a  स िवरस द ुराे मृ यमानाे गभया◌ेः ।४ ३ २ ०४ ०६c  साे ममू  षु सीिदत ॥ ९७३४ ३ २ ०४ ०७a  डम खाे न मँ हय◌ुः पव◌ँ साे म गछस ।

४ ३ २ ०४ ०७c  दधताे ◌े स वीय म् ॥ ९७४४ ३ २ ०५ ०१a  यवं यवं नाे अधसा प ु◌ं पु ◌ं पर व ।४ ३ २ ०५ ०१c  व◌ा च साे म साै भगा ॥ ९७५४ ३ २ ०५ ०२a  इदाे यथा तव तवाे यथा ते जातमधसः ।४ ३ २ ०५ ०२c ि न बह ष ये सदः ॥ ९७६४ ३ २ ०५ ०३a  उत नाे गा ेवदवपवव सा ेमाधसा ।४ ३ २ ०५ ०३c  म◌ू  तम ेभरहभः ॥ ९७७४ ३ २ ०५ ०४a  याे जिनात न जीयते हत श◌ु मभीय ।

४ ३ २ ०५ ०४c  स पवव सहजत्॥ ९७८४ ३ २ ०६ ०१a  याते धारा मधु◌ु ताेऽसृ मद ऊतये ।४ ३ २ ०६ ०१c  ताभः पवमासदः ॥ ९७९४ ३ २ ०६ ०२a  साे अषे   ◌ाय पीतये ि◌तराे वाराययया ।४ ३ २ ०६ ०२c  सीद◌ृ तय याेि नमा ॥ ९८०४ ३ २ ०६ ०३a  वँ साे म पर व वाद◌ाे अराे यः ।४ ३ २ ०६ ०३c  वरवाे व   ृ तं पयः ॥ ९८१

४ ३ २ ०७ ०१a  तव याे वय ये व व◌ु ताे ◌े क उषसामवे तयः ।४ ३ २ ० ७ ० १c  यदाे षधीरभसृ ◌ाे विनान च पर वयं चनु षे अमािसन ॥ ९८२

४ ३ २ ०७ ०२a   वाताे पजू  त इषताे वशाँ अनु त ृषु यद◌ा वे वषि◌तसे।

४ ३ २ ० ७ ० २c  अ◌ा ते यतते रय◌ा◌े३यथापृ थधा य◌े अजरय धतः॥ ९८३

४ ३ २ ० ७ ० ३a  मे धाकारं वदथय साधनम हाे तारं परभू  तरं िमतम्

Page 67: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 67/126

Page 68: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 68/126

॥ सामवे द सं हता काथैु म शाखा ॥

४ ३ २ १३ ०३a  यु वँ ह थः वःपती इ साे म गाे पती ।४ ३ २ १३ ०३c  ईशाना पयतं धयः ॥ १००१

४ ३ २ १४ ०१a

 इ◌ाे मदाय वावृ धे शवसे वृ हा नृ भः ।४ ३ २ १४ ०१c  तमहवाजषू ि तमभे   हवामहे स वाजे षु नाऽेवषत्॥ १००२

४ ३ २ १४ ०२a  अस ह वीर से याऽेस भू  र पराददः ।४ ३ २ १४ ०२c  अस दय च   ृ धाे यजमानाय शस स वते भू  र ते

 वस ॥ १००३४ ३ २ १४ ०३a  यद◌ु दरत अ◌ाजयाे धृ णवे धीयते धनाम् ।४ ३ २ १४ ०३c  यु ◌ा मदयु ता हर क◌ं हनः क◌ं वसाै दधाेऽ◌ा◌ं इ वसा◌ै

 दधः ॥ १००४४ ३ २ १५ ०१a   वादाे रथा वषू  वताे मवः पबत गाै य◌ः ।४ ३ २ १५ ०१c   या इ◌ेण सयावरवृ   णा मदत शाे भसे ववीरनु

 वरायम् ॥ १००५४ ३ २ १५ ०२a  ता अय पृ शनायु वः साे मँ ◌ीणत पृयः ।४ ३ २ १५ ०२c   या इय ध ेनवाे व◌ँ हवत सायक◌ं ववीरनु

 वरायम् ॥ १००६४ ३ २ १५ ०३a  ता अय नमसा सहः सपय त चे तसः ।४ ३ २ १५ ०३c  तायय सरे पु ण पू  व चये ववीरनु वरायम्

॥ १००७४ ३ २ १६ ०१a  असायँ श म दायास द◌ाे गर◌ाः ।४ ३ २ १६ ०१c   ये नाे न याेि नमासदत् ॥ १००८४ ३ २ १६ ०२a  श मधाे देववातमस ध◌ाै तं नृ भः स तम् ।४ ३ २ १६ ०२c  वदत गावः पयाे भः ॥ १००९४ ३ २ १६ ०३a  अ◌ादम◌ं न हे तारमशू  श भमृ ताय ।

४ ३ २ १६ ०३c  मधाे रसँ सधमाद◌े ॥ १०१०४ ३ २ १७ ०१a  अभ ◌ु ◌ं बृ हश इषपते ददह देव देवयु म् ।४ ३ २ १७ ०१c  व काे शं मयमं यु व ॥ १०११४ ३ २ १७ ०२a  अ◌ा वयव स द चवा◌ेः स ताे वशां िवन विपतः ।४३२१७०२c वृ ◌ं दवः पवव रि◌तमपाे जवगवये धयः ॥ १०१२४ ३ २ १८ ०१a  ◌ाणा शश म हीनाँ हव◌ृ तय दिधतम् ।४ ३ २ १८ ०१c   व◌ा पर या भु वदध ता ॥ १०१३४ ३ २ १८ ०२a  उप ि◌तय पाया३ेरभ य   ु हा पदम् ।४ ३ २ १८ ०२c  यय स धामभरध यम्॥ १०१४४ ३ २ १८ ०३a  ◌ीण ि◌तय धारया पृ ◌े वै रययम् ।

Page 69: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 69/126

॥ सामवे द सं हता काथैु म शाखा ॥   67

४ ३ २ १८ ०३c  ममीते अय याे जना व स त◌ः ॥ १०१५४ ३ २ १९ ०१a  पवव वाजसातये पव◌े धारया स तः ।

४ ३ २ १९ ०१c

 इ◌ाय साे म वणवे देवे याे मधु मरः ॥ १०१६४ ३ २ १९ ०२a   वाँ रहत धीतयाे हरं पव◌े अ हः ।४ ३ २ १९ ०२c  वसं जातं न मातरः पवमान वधम ण ॥ १०१७४ ३ २ १९ ०३a   वं ◌ां च महत पृ थवीं िचात जषे ।४ ३ २ १९ ०३c  ि◌त ◌ापममुथाः पवमान महवना ॥ १०१८४ ३ २ २० ०१a  इदु वा जी पवते गाे याे घा इ◌े साे मः सह इवदाय ।४ ३ २ २ ० ० १c  हत र◌ाे बाधते पय िरातं वरवक◌ृ ववृ जनय राजा ॥

१०१९

४ ३ २ २० ०२a  अध धारया मवा पृ चानतराे राे म पवते अदु धः ।४ ३ २ २० ०२c  इदु रय सयं जु षाणाे देवाे देवय मसराे मदाय ॥१०२०

४ ३ २ २० ०३a  अभ ताि◌न पवते पु नानाे देवाे देवाव ेन रसे न पृन्।४ ३ २ २० ०३c   इदु ध मा यृ तथा वसानाे दश पाे अयत सानाे अये

॥ १०२१४ ३ २ २१ ०१a  अ◌ा ते अ इधीमह ◌ु मतं देवाजरम् ।४ ३ २ २१ ०१c   यु  या ते पनीयसी समदियत वीषँ ता ेतृ य अ◌ा 

 भर ॥ १०२२४ ३ २ २१ ०२a  अ◌ा ते अ ऋचा हवः श य याेि तषपते ।४ ३ २ २१ ०२c  स द वपते हयवा   ुयँ यत इषँ ताे त ृय अ◌ा 

 भर ॥ १०२३४ ३ २ २१ ०३a  अ◌ाे भे स वपते दवी ◌ीणीष अ◌ािसन ।४ ३ २ २१ ०३c  उत◌ाे न उपु पू  या उथे षु शवसपत इषँ ता ेतृ य अ◌ा भर 

॥ १०२४

४ ३ २ २२ ०१a  इ◌ाय साम गायत व◌ाय बृ हते बृ हत् ।४ ३ २ २२ ०१c  ◌ाक◌ृ ते वपते पनयवे ॥ १०२५४ ३ २ २२ ०२a   वम◌ाभभू  रस वँ सू  य मराे चयः ।४ ३ २ २२ ०२c   वकमा वदेवाे महाँ अस ॥ १०२६४ ३ २ २२ ०३a  व◌ाजं याेि तषा व३रगछाे राे चनं दवः ।४ ३ २ २२ ०३c  देवात इ सयाय ये मरे ॥ १०२७४ ३ २ २३ ०१a  असाव साे म इ ते शव धृ णवा गह ।४ ३ २ २३ ०१c  अ◌ा वा पृ णयँ रजः सू  याे   न रमभः ॥ १०२८४ ३ २ २३ ०२a  अ◌ा ि◌त वृ हथं यु ◌ा ते णा हर ।४ ३ २ २३ ०२c  अवा चीनँ स ते मनाे ◌ावा क◌ृ णाे त व ना ॥ १०२९

Page 70: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 70/126

॥ सामवे द सं हता काथैु म शाखा ॥

४ ३ २ २३ ०३a  इमर वहताेऽि◌तधृ शवसम् ।४ ३ २ २३ ०३c  ऋषीणाँ स ◌ुतीप य◌ं च मानु षाणाम् ॥ १०३०

 चतथ पाठकः । थमाऽेध◌ः४४१०१०१a यािे तय य पवते मधु यं पता देवानां िजनता वभू  वस◌ः।

४ ४ १ ०१ ०१c  दिधात र◌ँ वधयाे रपीयं मदतमाे मसर इयाे रसः॥ १०३१

४ ४ १ ० १ ० २a अभदकलश◌ं वायषि त िपतदवः शतधाराे वचणः।

४४१०१०२c हरम य सदन ेषु सीिदत ममृ   जानाऽेवभःसध ुभवृ   षा 

॥ १०३२४ ४ १ ०१ ०३a  अ◌े सधू  नां पवमानाे अष य◌े वाचाे अयाे गाे षु गछस ।

४ ४ १ ० १ ० ३c अ◌े वाजय भजसे महनँ व◌ाय◌ु धः सा ेतृ भः साे म सू  यसे॥ १०३३

४ ४ १ ०२ ०१a  असृत वाजनाे गया सा ेमासाे अया ।४ ४ १ ०२ ०१c  श ◌ासाे वीरयाशवः ॥ १०३४४ ४ १ ०२ ०२a  श मानाे ऋतायु भमृ   यमाना गभया◌ेः । म्   ४ ४ १ ०२ ०२c  पवते वार◌े अयये ॥ १०३५४ ४ १ ०२ ०३a  ते व◌ा दाश षे वस साे मा दियान पाथ वा ।४ ४ १ ०२ ०३c  पवतामातरया ॥ १०३६४ ४ १ ०३ ०१a  पवव देववीिरत पव◌ँ साे म रँ ◌ा ।४ ४ १ ०३ ०१c  इमदाे व ृषा वश ॥ १०३७४ ४ १ ०३ ०२a  अ◌ा वयव मह सराे वृ ष ेदाे ◌ु वमः ।४ ४ १ ०३ ०२c  अ◌ा याेि नं धण सः सदः ॥ १०३८

४ ४ १ ०३ ०३a  अधुत यं मधु धारा स तय वे धसः ।४ ४ १ ०३ ०३c  अपाे वस स त◌ः ॥ १०३९४ ४ १ ०३ ०४a  महातं वा महीरवापाे अष त सधवः ।४ ४ १ ०३ ०४c  य◌ाे भवा सययसे ॥ १०४०४ ४ १ ०३ ०५a  समु ◌ाे अस मामृ जे व◌ाे धणाे दवः ।४ ४ १ ०३ ०५c  सा ेमः पव◌े अयु◌ः ॥ १०४१४ ४ १ ०३ ०६a  अचद   ृ षा हरम हा◌ाे न दश तः ।४ ४ १ ०३ ०६c  सँ सू  ये   ण द◌ु ते ॥ १०४२

४ ४ १ ०३ ०७a  गरत इद अ◌ाे जसा ममृ   यते अपयु वः ।४ ४ १ ०३ ०७c  याभम दाय श से ॥ १०४३

Page 71: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 71/126

॥ सामवे द सं हता काथैु म शाखा ॥   69

४ ४ १ ०३ ०८a  तं वा मदाय घृ वय उ लाे कक◌ृ  मीमहे ।४ ४ १ ०३ ०८c  तव शतये महे ॥ १०४४४ ४ १ ०३ ०९a  गाे षा इदाे नृ षा अयसा वाजसा उत ।४ ४ १ ०३ ०९c  अ◌ा◌ा यय पू  य◌ः ॥ १०४५४ ४ १ ०३ १०a  अयमदवयं मधाे◌ः पवव धारया ।४ ४ १ ०३ १०c  पज याे वृ माँ इव ॥ १०४६४ ४ १ ०४ ०१a  सना च साे म जे ष च पवमान मह वः ।४ ४ १ ०४ ०१c  अथा नाे वयसक◌ृ ध ॥ १०४७४ ४ १ ०४ ०२a  सना यािे तः सना वा३व◌ा च साे म साै भगा ।४ ४ १ ०४ ०२c  अथा नाे वयसक◌ृ ध ॥ १०४८

४ ४ १ ०४ ०३a  सना दमु त त मप साे म मृ धाे जह ।४ ४ १ ०४ ०३c  अथा नाे वयसक◌ृ ध ॥ १०४९४ ४ १ ०४ ०४a  पवीतारः पु नीतन साे मम◌ाय पातवे ।४ ४ १ ०४ ०४c  अथा नाे वयसक◌ृ ध ॥ १०५०४ ४ १ ०४ ०५a  वँ सू  ये   न अ◌ा भज तव वा तवाेि तभः ।४ ४ १ ०४ ०५c  अथा नाे वयसक◌ृ ध ॥ १०५१४ ४ १ ०४ ०६a  तव वा तवािे तभयाे   पये म सू  य म् ।४ ४ १ ०४ ०६c  अथा नाे वयसक◌ृ ध ॥ १०५२

४ ४ १ ०४ ०७a  अयष वायु ध साे म बह सँ रयम् ।४ ४ १ ०४ ०७c  अथा नाे वयसक◌ृ ध ॥ १०५३४ ४ १ ०४ ०८a  अया३षा नपयु ताे वाजसमस सासहः ।४ ४ १ ०४ ०८c  अथा नाे वयसक◌ृ ध ॥ १०५४४ ४ १ ०४ ०९a  वां य◌ै रवीव ृधपवमान वधम ण ।४ ४ १ ०४ ०९c  अथा नाे वयसक◌ृ ध ॥ १०५५४ ४ १ ०४ १०a  रयं नमनमदाे व◌ायु मा भर ।४ ४ १ ०४ १०c  अथा नाे वयसक◌ृ ध ॥ १०५६४ ४ १ ०५ ०१a  तरस मद धािवत धारा स तयाधसः ।४ ४ १ ०५ ०१c  तरस मद धािवत ॥ १०५७४ ४ १ ०५ ०२a  उ◌ा वे द वसू  नां म य देयवसः ।४ ४ १ ०५ ०२c  तरस मद धािवत ॥ १०५८४ ४ १ ०५ ०३a   वया◌ेः पु षयाे रा सह◌ाण दहे ।४ ४ १ ०५ ०३c  तरस मद धािवत ॥ १०५९४ ४ १ ०५ ०४a  अ◌ा ययाे  शतं तना सह◌ाण च दहे ।

४ ४ १ ०५ ०४c  तरस मद ध◌ािवत ॥ १०६०४ ४ १ ०६ ०१a  एते साे मा असृत गृ णानाः शवसे महे ।

Page 72: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 72/126

॥ सामवे द सं हता काथैु म शाखा ॥

४ ४ १ ०६ ०१c  मदतमय धारया ॥ १०६१४ ४ १ ०६ ०२a  अभ गियान वीतये नृ णा पु नानाे अष स ।४ ४ १ ०६ ०२c  सन◌ाजः पर व ॥ १०६२४ ४ १ ०६ ०३a  उत नाे गा ेमतीरषाे व◌ा अष पर◌ुभः ।४ ४ १ ०६ ०३c  गृ णानाे जमदना ॥ १०६३४ ४ १ ०७ ०१a  इमँ ताे ममह ते जातवे दसे रथमव सं महे मा मनीषया ।४ ४ १ ० ७ ० १c भ◌ाहनःिमतरयसँ स◌े सये मा रषामा वयं तव 

॥ १०६४४ ४ १ ०७ ०२a   भरामे ◌ं क◌ृ णवामा हवी ष ते चतयतः पव णापव णा 

 वयम् ।

४ ४ १ ०७ ०२c  जीवातवे तरँ साधया धयाऽे◌े सये म रषामा वयं तव ॥ १०६५४ ४ १ ० ७ ० ३a शक◌े म व◌ा समध◌ँ साधय◌ा धयव◌े द◌ेव◌ा हवरदय◌ातम

।४ ४ १ ०७ ०३c  वमादयाँ अ◌ा वह ता◌ू ३मय◌े सये मा रषामा 

 वयं तव ॥ १०६६४ ४ १ ०८ ०१a  ि◌त वाँ सू  र उदते म◌ं ग◌ृ णीषे वणम् ।४ ४ १ ०८ ०१c  अय मणँ रशादसम् ॥ १०६७४ ४ १ ०८ ०२a  राया हरयया िमतरयमव ृकाय शवसे ।४ ४ १ ०८ ०२c  इयं व◌ामे धसातये ॥ १०६८४ ४ १ ०८ ०३a  ते याम द◌ेव वण ते म सू  रभः सह ।४ ४ १ ०८ ०३c  इषँ व धीमह ॥ १०६९४ ४ १ ०९ ०१a   भध व◌ा अप षः पर बाधाे जही मृ धः ।४ ४ १ ०९ ०१c  वस पाह तदा भर ॥ १०७०४ ४ १ ०९ ०२a  यय ते वमान ुषभू  रेदय वे िदत ।

४ ४ १ ०९ ०२c  वस पाह तदा भर ॥ १०७१४ ४ १ ०९ ०३a  यडाव यथरे यपशा ने पराभृ तम् ।४ ४ १ ०९ ०३c  वस पाह तदा भर ॥ १०७२४ ४ १ १० ०१a  यय ह थ ऋवजा स◌ी वाजे षु कम स ।४ ४ १ १० ०१c  इ◌ा◌ी तय बाे धतम् ॥ १०७३४ ४ १ १० ०२a  ता ेशासा रथयावाना वृ हणापराजता ।४ ४ १ १० ०२c  इ◌ा◌ी तय बाे धतम् ॥ १०७४४ ४ १ १० ०३a  इदं वां मदरं मवधुभन रः ।

४ ४ १ १० ०३c  इ◌ा◌ी तय बाे धतम् ॥ १०७५४ ४ १ ११ ०१a  इ◌ाये दाे मवते पवव मधु ममः ।

Page 73: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 73/126

॥ सामवे द सं हता काथैु म शाखा ॥   71

४ ४ १ ११ ०१c  अक य यािे नमासदम् ॥ १०७६४ ४ १ ११ ०२a  तं वा व◌ा वचाे वदः परक◌ृ वत धण सम् ।४ ४ १ ११ ०२c  सं वा म ृजयायवः ॥ १०७७४ ४ १ ११ ०३a   रसं ते म◌ाे अय मा पबत वणः कवे ।४ ४ १ ११ ०३c  पवमानय मतः ॥ १०७८४ ४ १ १२ ०१a  मृ यमानः स हय समु ◌े वाचमवस ।४ ४ १ १२ ०१c  रय ंपश ं बल◌ं पु पृ हं पवमानायष स ॥ १०७९४ ४ १ १२ ०२a  पु नानाे वर◌े पवमनाे अयये वृ षाे अचदने ।४ ४ १ १२ ०२c   देवानाँ साे म पवमान ि◌नक◌ृ तं गाे भर◌ानाे अष स ॥

१०८०

४ ४ १ १३ ०१a  एतमु यं दश पाे मृ जत सधु मातरम् ।४ ४ १ १३ ०१c  समादये भरयत ॥ १०८१४ ४ १ १३ ०२a  सम◌ेणाे त वायु ना स त िएत पव अ◌ा ।४ ४ १ १३ ०२c  सँ सू  य य रमभः ॥ १०८२४ ४ १ १३ ०३a  स नाे भगाय वायवे पू  णे पवव मधु मान् ।४ ४ १ १३ ०३c  चाम ◌े वणे च ॥ १०८३४ ४ १ १४ ०१a   रेवतीन◌ः सधमाद इ◌े सत त ववाजाः ।

४ ४ १ १४ ०१c

  मताे याभम देम ॥ १०८४४ ४ १ १४ ०२a  अ◌ा घ वावां ना य◌ु ◌ः ताे तृ याे धृ णवीयानः ।४ ४ १ १४ ०२c  ऋणाे र◌ं न च◌ाे◌ः ॥ १०८५४ ४ १ १४ ०३a  अ◌ा य   ु वः शततवा कामं जरत ॄणाम् ।४ ४ १ १४ ०३c  ऋणाे र◌ं न शचीभः ॥ १०८६४ ४ १ १५ ०१a  स पक◌ृ  मू  तये स द◌ु घामव गाे द◌ु हे ।४ ४ १ १५ ०१c  जु मस वव ॥ १०८७४ ४ १ १५ ०२a  उप नः सवना गह साे मय साे मपाः पब ।४ ४ १ १५ ०२c  गाे दा इ◌ेवताे मदः ॥ १०८८४ ४ १ १५ ०३a  अथा ते अतमानां व◌ाम स मतीनाम् ।४ ४ १ १५ ०३c  मा नाे िअत य अ◌ा गह ॥ १०८९४ ४ १ १६ ०१a  उभे यद रा ेदसी अ◌ाप◌ाथाे षा इव ।४ ४ १ १६ ०१c  महातं वा महीनाँ स◌ाजं चष णीनाम् ।४ ४ १ १६ ०१e  देवी िजनयजीजन◌ा िजनयजीजनत् ॥ १०९०४ ४ १ १६ ०२a  दघ    ुशं यथा श◌ं बभष मत मः ।

४ ४ १ १६ ०२c  पू  वे   ण मघवपदा वयामजाे यथा यमः ।४ ४ १ १६ ०२e  देवी जि◌नयजीजन◌ा जि◌नयजीजनत् ॥ १०९१

Page 74: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 74/126

॥ सामवे द सं हता काथैु म शाखा ॥

४ ४ १ १६ ०३a  अव द ु णायताे म य तनु ह थरम् ।४ ४ १ १६ ०३c  अधपदं तमीं क◌ृ ध याे अ◌ाँ अभदािसत ।४ ४ १ १६ ०३e  देवी जि◌नयजीजन◌ा जि◌नयजीजनत् ॥ १०९२४ ४ १ १७ ०१a  पर वानाे गर◌ाः पव◌े साे माे अरत् ।४ ४ १ १७ ०१c  मदेषु सव धा अस ॥ १०९३४ ४ १ १७ ०२a  वं ववं कवम धु जातमधसः ।४ ४ १ १७ ०२c  मदेषु सव धा अस ॥ १०९४४ ४ १ १७ ०३a  वे व◌े सजाे षसाे देवासः िपीतमाशत ।४ ४ १ १७ ०३c  मदेषु सव धा अस ॥ १०९५४ ४ १ १८ ०१a  स स वे याे वसू  नां याे रायामाने ता य इडानाम् ।

४ ४ १ १८ ०१c  साे माे यः स तीनाम् ॥ १०९६४ ४ १ १८ ०२a  यय त इ◌ः पबाय मताे यय वाय मणा भगः ।४ ४ १ १८ ०२c  अ◌ा ये न म◌ावणा करामह एमवसे महे ॥ १०९७४ ४ १ १९ ०१a  तं वः सखायाे मदाय प ुनानमभ गायत ।४ ४ १ १९ ०१c   शश ं न हय◌ैः वदयत गू ि त भः ॥ १०९८४ ४ १ १९ ०२a  सं वस इव मातृ भरद◌ु ह वानाे अयते ।४ ४ १ १९ ०२c  देवावीम दाे िमतभः परक◌ृ तः ॥ १०९९४ ४ १ १९ ०३a  अयं द◌ाय साधनाेऽयँ शधा य वीतये ।४ ४ १ १९ ०३c  अयं देव ेयाे मधु मरः स तः ॥ ११००४ ४ १ २० ०१a  सा ेमाः पवत इदवाऽेयं गात वमाः ।४ ४ १ २० ०१c  म◌ाः स वाना अरेपसः वायः वव दः ॥ ११०१४ ४ १ २० ०२a  ते पू  तासाे वपतः साे मासाे दयाशरः ।४ ४ १ २० ०२c  सू  रासाे न दश तासाे जगवाे  वा घृ ते ॥ ११०२४ ४ १ २० ०३a  स वाणासाे यभताना गाे रध वच ।४ ४ १ २० ०३c  इषमयमभतः समवरवस वदः ॥ ११०३

४ ४ १ २१ ०१a  अया पवा पवव ैना वसू ि न माँव इदा◌े सरस धव ।४ ४ १ २१ ०१c  य वाताे न जू ि तं प ुमे धाकवे नरं धात् ॥

११०४४ ४ १ २१ ०२a  उत न एना पवया पववाध ◌ु ते वायय तीथे   ।४ ४ १ २१ ०२c  ष सह◌ा नै गु ताे वसू ि न वृ◌ं न प◌ं धू  नवणाय ॥

११०५४ ४ १ २१ ०३a  महीमे अय वृ ष नाम शू  षे माँवे वा प ृशने वा वध◌े ।४ ४ १ २१ ०३c   अवापयगु तः ◌े हय◌ापाम◌ाँ अपाचताे अचे तः ॥

११०६

Page 75: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 75/126

॥ सामवे द सं हता काथैु म शाखा ॥   73

४ ४ १ २ २ ० १a अ◌ेवंनाेअतमउत◌ाताशवाेभु वाे वयः ॥ ११०७४ ४ १ २२ ०२a  वस रव सवा अछा न ◌ु ममाे रयं दाः ॥ ११०८४ ४ १ २२ ०३a  तं वा शा ेच ददवः स ◌ाय नू  नमीमहे सखयः ॥

११०९४ ४ १ २३ ०१a  इमा न ुक ंभु वना सीषधे मे  व◌े च देवाः ॥ १११०४ ४ १ २३ ०२a  य◌ं च नतवं च जां चादयै र◌ः सह सीषधात ॥

११११४ ४ १ २३ ०३a   अ◌ादयै र◌ः सगणाे मरयं भे षजा करत् ॥

१११२४ ४ १ २४ ०१a   व इ◌ाय वृ हतमाय व◌ाय गाथं गायत यं जु जाे षते

॥ १११३४ ४ १ २४ ०२a  अच यक मतः वका अ◌ा ताे िभत ◌ु ताे यु वा स इ◌ः॥ १११४

४ ४ १ २४ ०३a  उप ◌े मधु िमत यतः प ुये म रयं धीमहे त इ ॥१११५

 चतथ पाठकः । तीया◌ेऽध◌ः४ ४ २ ०१ ०१a   कायम ुशने व  वाणाे देवाे देवानां िजनमा वव ।४ ४ २ ०१ ०१c  महतः श चबध◌ुः पावकः पदा वराहाे अयेि त रेभन् ॥

१११६४ ४ २ ०१ ०२a   हँ सासत ृपला व मछामादतं वृ षगणा अयास◌ः ।४ ४ २ ०१ ०२c  अ◌ा◌ाे षणं पवमानँ सखायाे द◌ु म ष वाणं वदत साकम्

॥ १११७४ ४ २ ०१ ०३a  स या ेजत उगायय जू ि तं वथृा डतं ममते न गावः

।४ ४ २ ०१ ०३c   परणसं क◌ृ णु ते ि◌तम◌ाे दवा हरदशे नमृ ◌ः ॥

१११८४ ४ २ ०१ ०४a   वानासाे रथा इवाव ताे न अवयवः ।४ ४ २ ०१ ०४c  सा ेमासाे राये अम◌ुः ॥ १११९४ ४ २ ०१ ०५a   हवानासाे रथा इव दधवरे गभया◌ेः ।४ ४ २ ०१ ०५c  भरासः कारणामव ॥ ११२०४ ४ २ ०१ ०६a   राजानाे न शतभः साे मासाे गाे भरते ।४ ४ २ ०१ ०६c  य◌ाे न स धातृ भः ॥ ११२१४ ४ २ ०१ ०७a  पर वानास इदवाे मदाय बह णा गरा ।

४ ४ २ ०१ ०७c  मधाे अष त धारया ॥ ११२२४ ४ २ ०१ ०८a  अ◌ापानासाे वववताे जवत उषसाे भगम् ।

Page 76: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 76/126

॥ सामवे द सं हता काथैु म शाखा ॥

४ ४ २ ०१ ०८c  सू  रा अवं व तवते ॥ ११२३४ ४ २ ०१ ०९a  अप ◌ारा मतीनां ◌ा ऋवत कारवः ।४ ४ २ ०१ ०९c  वृ णाे हरस अ◌ायवः ॥ ११२४४ ४ २ ०१ १०a  समीचीनास अ◌ाशत हाे तारः सजानयः ।४ ४ २ ०१ १०c  पदमे कय पतः ॥ ११२५४ ४ २ ०१ ११a  नाभा नाभं न अ◌ा ददे च षा सू  य शे ।४ ४ २ ०१ ११c  कवे रपयमा दु हे ॥ ११२६४ ४ २ ०१ १२a  अभ यं दवपदमवयु   भगु   हा हतम् ।४ ४ २ ०१ १३c  सू  रः पियत चसा ॥ ११२७४ ४ २ ०२ ०१a  असृ मदवः पथा धम ◌ृ तय स यः ।

४ ४ २ ०२ ०१c  वदाना अय या ेजना ॥ ११२८४ ४ २ ०२ ०२a   धारा मधाे अयाे महीरपाे व गाहते ।४ ४ २ ०२ ०२c  हवह वःषु व◌ः ॥ ११२९४ ४ २ ०२ ०३a   यु जा वाचाे अयाे व ृषाे अचदने ।४ ४ २ ०२ ०३c  स◌ाभ सयाे अवरः ॥ ११३०४ ४ २ ०२ ०४a  पर यकाया कवनृ   णा पु नानाे अषि त ।४ ४ २ ०२ ०४c   ववा जी सषािसत ॥ ११३१४ ४ २ ०२ ०५a  पवमानाे अभ प ृधाे वशाे राजे व सीिदत ।

४ ४ २ ०२ ०५c  यदमृ वत वे धसः ॥ ११३२४ ४ २ ०२ ०६a  अया वार◌े पर याे हरव न ेषु सीिदत ।४ ४ २ ०२ ०६c  रेभाे वन ुयते िमत ॥ ११३३४ ४ २ ०२ ०७a  स वाय ुममना साक◌ं मदेन गिछत ।४ ४ २ ०२ ०७c   रणा याे अय धम णा ॥ ११३४४ ४ २ ०२ ०८a  अ◌ा म◌े वणे भगे मधाे◌ः पवत ऊम यः ।४ ४ २ ०२ ०८c   वदाना अय शभः ॥ ११३५४ ४ २ ०२ ०९a  अयँ रा ेदसी रयं मवाे वाजय सातये ।४ ४ २ ०२ ०९c  वाे वसू ि न सतम् ॥ ११३६४ ४ २ ०२ १०a  अ◌ा ते द◌ं मयाे भु वं िवम◌ा वृ णीमहे ।४ ४ २ ०२ १०c  पातमा प ुप ृहम् ॥ ११३७४ ४ २ ०२ ११a  अ◌ा ममा वर◌ेयमा वमा मनीषणम् ।४ ४ २ ०२ ११c  पातमा प ुपृ हम् ॥ ११३८४ ४ २ ०२ १२a  अ◌ा रयमा स चे त नमा स ताे तनू  वा ।४ ४ २ ०२ १२c  पातमा पु पृ हम् ॥ ११३९

४ ४ २ ०३ ०१a  मू  धा नं दवाे अिरतं पृ थया वै◌ानरमृ त अ◌ा जातमम्।

Page 77: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 77/126

Page 78: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 78/126

॥ सामवे द सं हता काथैु म शाखा ॥

४ ४ २ ०७ ०३c  या नाे दा ेहते ि◌रहस◌ु षी  म◌ाजवधु मस वीय म्॥ ११५४

४ ४ २ ०८ ०१a

 न क◌ं कम णा नशकार सदावृ धम् ।४ ४ २ ०८ ०१c  इ◌ं न य◌ै वगू   मृ वसमधृ ◌ं धृ णु माे जसा ॥ ११५५४ ४ २ ०८ ०२a  अषाढमु ◌ं पृ तनास सासहं यहीयः ।४ ४ २ ० ८ ० २c  संध ेनवाे जायमाने अनाे नव ु◌ा वः ◌ामीरनाे नवु◌ः॥११५६४ ४ २ ०९ ०१a  सखाय अ◌ा ि◌न षीदत पु नानाय गायत ।४ ४ २ ०९ ०१c   शश ं न य◌ै◌ः पर भू  षत ये ॥ ११५७४ ४ २ ०९ ०२a  समी वसं न मातृ भः सृ जता गयसाधनम् ।४ ४ २ ०९ ०२c  देवाया३◌ं मदमभ शवसम्॥ ११५८

४ ४ २ ०९ ०३a  पु नाता दसाधनं यथा शध◌ा य वीतये ।४ ४ २ ०९ ०३c  यथा म◌ाय वणाय शतमम्॥ ११५९४४२१००१a  वाय◌ा◌ः सहध◌ारतर◌ः पव◌ं व वारमयम्॥ ११६०४ ४ २ १० ०२a  स वाय◌ाः सहरेता अमृ   जानाे गा ेभः ◌ीणानः ॥

११६१४ ४ २ १० ०३a   सा ेम याहीय क◌ु ◌ा नृ भये   मानाे अभः स तः ॥

११६२

४ ४ २ ११ ०१a  ये सा ेमासः परािवत ये अवा िवत स वरे ।४ ४ २ ११ ०१c  ये वादः शय णािवत ॥ ११६३४ ४ २ ११ ०२a  य अ◌ाजी क◌े षु क◌ृ वस ये मये पयानाम् ।४ ४ २ ११ ०२c  ये वा जने षु पस ॥ ११६४४ ४ २ ११ ०३a  ते नाे वृ ◌ं दवपर पवतामा स वीय म् ।४ ४ २ ११ ०३c   वाना देवास इदवः ॥ ११६५४ ४ २ १२ ०१a  अ◌ा ते वसाे मनाे यमपरमासधथ◌ात् ।४ ४ २ १२ ०१c  अ◌े वां कामये गरा ॥ ११६६

४ ४ २ १२ ०२a  प ु◌ा ह सस दशाे व◌ा अनु भु◌ः ।४ ४ २ १२ ०२c  समस वा हवामहे ॥ ११६७४ ४ २ १२ ०३a  समवमवसे वाजयताे हवामहे ।४ ४ २ १२ ०३c  वाजे षु चराधसम् ॥ ११६८४ ४ २ १३ ०१a   वं न इ◌ा भर अ◌ाे जाे नृ णँ शतताे वचष णे ।४ ४ २ १३ ०१c  अ◌ा वीरं पृ तनासहम् ॥ ११६९४ ४ २ १३ ०२a   वँ ह नः पता वसाे वं माता शतताे बभू  वथ ।

४ ४ २ १३ ०२c

 अथा ते स मीमहे ॥ ११७०४ ४ २ १३ ०३a  वाँ श प ुत वाजयतमु प  वे सहक◌ृ त ।

Page 79: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 79/126

॥ सामवे द सं हता काथैु म शाखा ॥   77

४ ४ २ १३ ०३c  स नाे राव स वीय म् ॥ ११७१४ ४ २ १३ ०४a  यद च म इह नात वादातमवः ।४ ४ २ १३ ०४c   राधत◌ाे वदस उभयाहया भर ॥ ११७२४ ४ २ १३ ०५a  ययसे वरेयम ◌ु◌ं तदा भर ।४ ४ २ १३ ०५c   व◌ाम तय ते वयमक◌ूपारय दावनः ॥ ११७३४ ४ २ १३ ०६a  य◌े द रायं मनाे अत ◌ु तं बृ हत् ।४ ४ २ १३ ०६c  त ेन ढा चदव अ◌ा वाजं दष सातये ॥ ११७४ पम पाठकः । थमाऽेध◌ः

४ ५ १ ०१ ०१a   शश ं ज◌ानँ हय तं मृ जत श त व◌ं मताे गणे न ।४ ५ १ ०१ ०१c  कवगी भ◌ः काये ना कवः ससाे मः पवमयिे त रेभन्

॥ ११७५४ ५ १ ०१ ०२a  ऋषमना य ऋषक◌ृ वषा◌ः सहनीथः पदवीः कवीनाम्।

४ ५ १ ०१ ०२c   तृ तीयं धाम महषः सषाससा ेमाे वराजमनु रािजत  ◌ुप् ॥ ११७६

४ ५ १ ०१ ०३a   चमू  ष◌े नः शक◌ु नाे वभृ वा गाे वद◌ु स अ◌ायु िधान  बत् ।

४ ५ १ ०१ ०३c  अपामू  म सचमानः समु ◌ं त रयं धाम महषाे वव ॥

११७७४ ५ १ ०२ ०१a  एते साे मा अभ यमय काममरन् ।४ ५ १ ०२ ०१c  वध ताे अय वीय म् ॥ ११७८४ ५ १ ०२ ०२a  प ुनानासमू  षदाे गछताे वायु मना ।४ ५ १ ०२ ०२c  ते नाे ध स वीय म् ॥ ११८१४ ५ १ ०२ ०३a  इय साे म राधसे पु नानाे हाद चाे दय ।४ ५ १ ०२ ०३c  देवानां यािे नमासदम् ॥ ११८०

४ ५ १ ०२ ०४a

 मृ जत वा देश पाे हवत स धीतयः ।४ ५ १ ०२ ०४c  अनु व◌ा अमादष◌ुः ॥ ११८१४ ५ १ ०२ ०५a  देवे यवा मदाय क◌ँ सृ जानिमत मे यः ।४ ५ १ ०२ ०५c  स गा ेभवा सयामस ॥ ११८२४ ५ १ ०२ ०६a  पु नानः कलशे वा व◌ायषाे हरः ।४ ५ १ ०२ ०६c  पर गयाययत ॥ ११८३४ ५ १ ०२ ०७a  मघाे न अ◌ा पवव नाे जह व◌ा अप षः ।४ ५ १ ०२ ०७c  इदाे सखायमा वश ॥ ११८४

४ ५ १ ०२ ०८a  नृ चसं वा वयमपीतँ वव दम् ।४ ५ १ ०२ ०८c  भ◌ीमह जामषम् ॥ ११८५

Page 80: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 80/126

॥ सामवे द सं हता काथैु म शाखा ॥

४ ५ १ ०२ ०९a  वृ ◌ं दवः पर व ◌ु ◌ं पृ थया अध ।४ ५ १ ०२ ०९c  सहाे नः सा ेम पृ स धाः ॥ ११८६

४ ५ १ ०३ ०१a

 साे मः पु नानाे अषि त सहधाराे अयवः ।४ ५ १ ०३ ०१c  वायाे रय ि◌नक◌ृ तम् ॥ ११८७४ ५ १ ०३ ०२a  पवमानमवयवाे वमभ गायत ।४ ५ १ ०३ ०२c  स वाणं देववीतये ॥ ११८८४ ५ १ ०३ ०३a  पवते वाजसातये सा ेमाः सहपाजसः ।४ ५ १ ०३ ०३c  गृ णाना देववीतये ॥ ११८९४ ५ १ ०३ ०४a  उत नाे वाजसातये पवव बृ हतीरषः ।४ ५ १ ०३ ०४c  ◌ु मददाे स वीय म् ॥ ११९०

४ ५ १ ०३ ०५a  अया हयाना न हे तृ भरस ृ◌ं वाजसातये ।४ ५ १ ०३ ०५c   व वारमयमाशवः ॥ ११९१४ ५ १ ०३ ०६a  ते नः सहणँ रयं पवतामा स वीय म् ।४ ५ १ ०३ ०६c  स वाना देवास इदवः ॥ ११९२४ ५ १ ०३ ०७a  वा◌ा अष तीदवाेऽभ वसं न मातरः ।४ ५ १ ०३ ०७c  दधवरे गभया◌ेः ॥ ११९३४ ५ १ ०३ ०८a  जु  इ◌ाय मसरः पवमान िकनदत् ।४ ५ १ ०३ ०८c   व◌ा अप षाे जह ॥ ११९४

४ ५ १ ०३ ०९a  अपताे अराणः पवमानाः वशः ।४ ५ १ ०३ ०९c  याे नावृ तय सीदत ॥ ११९५४ ५ १ ०४ ०१a  साे मा असृ मदवः स ता ऋतय धारया ।४ ५ १ ०४ ०१c  इ◌ाय मधु ममाः ॥ ११९६४ ५ १ ०४ ०२a  अभ व◌ा अनू  षत गावाे वसं न धे नवः ।४ ५ १ ०४ ०२c  इ◌ँ साे मय पीतये ॥ ११९७४ ५ १ ०४ ०३a  मदयु ◌ेि त सादने सधाे मा वपत् ।

४ ५ १ ०४ ०३c

 सा ेमाे गाै र अध तः ॥ ११९८४ ५ १ ०४ ०४a  दवाे नाभा वचणाेऽयाे वारे महीयते ।४ ५ १ ०४ ०४c  सा ेमाे यः स त◌ः कवः ॥ ११९९४ ५ १ ०४ ०५a  यः सा ेमः कलशे वा अतः पव अ◌ाहतः ।४ ५ १ ०४ ०५c   तमद◌ुः पर षवजे ॥ १२००४ ५ १ ०४ ०६a   वाचमदु रियत समु याध वप ।४ ५ १ ०४ ०६c   जवकाे शं मधु◌ु तम् ॥ १२०१४ ५ १ ०४ ०७a ि  नयताे ◌ाे वनिपतधे   नामतः सबद◌ु  घाम् ।

४ ५ १ ०४ ०७c  हवानाे मानु षा यु जा ॥ १२०२४ ५ १ ०४ ०८a  अ◌ा पवमान धारय रय सहवच सम् ।

Page 81: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 81/126

॥ सामवे द सं हता काथैु म शाखा ॥   79

४ ५ १ ०४ ०८c  अ◌े इदाे वाभु वम् ॥ १२०३४ ५ १ ०४ ०९a  अभ या दवः कवव ◌ः स धारया स तः ।४ ५ १ ०४ ०९c  साे माे हवे परािवत ॥ १२०४४ ५ १ ०५ ०१a  उ◌े श ◌ास ईरते सधाे मे   रव वनः ।४ ५ १ ०५ ०१c  वाणय चाे दया पवम् ॥ १२०५४ ५ १ ०५ ०२a  सवे त उदरते ि◌त◌ाे वाचाे मखयु वः ।४ ५ १ ०५ ०२c  यदय एष सानव ॥ १२०६४ ५ १ ०५ ०३a  अया वारैः पर यँ हर हवयभः ।४ ५ १ ०५ ०३c  पवमानं मधु◌ु तम् ॥ १२०७४ ५ १ ०५ ०४a  अ◌ा पवव मदतम पव◌ं धारया कवे ।

४ ५ १ ०५ ०४c  अक य यािे नमासदम् ॥ १२०८४ ५ १ ०५ ०५a  स पवव मदतम गाे भर◌ानाे अ◌ु भः ।४ ५ १ ०५ ०५c  एय जठर◌ं वश ॥ १२०९४ ५ १ ०६ ०१a  अया वीती पर व यत इदाे मदेवा ।४ ५ १ ०६ ०१c  अवाहवतीन व ॥ १२१०४ ५ १ ०६ ०२a  पु रः स इथाधये दवाे दासाय शबरम् ।४ ५ १ ०६ ०२c  अध यं त व शं यदु म् ॥ १२१दर◌्४ ५ १ ०६ ०३a  पर नाे अमव◌ाे मददाे हरयवत् ।४ ५ १ ०६ ०३c  रा सहणीरषः ॥ १२१२४ ५ १ ०७ ०१a  अपपवते मृ धाऽेप साे माे अराणः ।४ ५ १ ०७ ०१c  गछय ि◌नक◌ृ तम् ॥ १२१३४ ५ १ ०७ ०२a  महाे नाे राय अ◌ा भर पवमान जही मृ धः ।४ ५ १ ०७ ०२c   रावे दाे वीरवशः ॥ १२१४४ ५ १ ०७ ०३a  न वा शतं च न     ताे राधाे दसतमा मनन् ।४ ५ १ ०७ ०३c  यपु नानाे मखयसे ॥ १२१५

४ ५ १ ०८ ०१a  अया पवव धारया यया सू  य मराे चयः ।४ ५ १ ०८ ०१c  हवानाे मान ुषीरपः ॥ १२१६४ ५ १ ०८ ०२a  अयु  सू  र एतशं पवमानाे मनावध ।४ ५ १ ०८ ०२c  अतर◌े ण यातवे ॥ १२१७४ ५ १ ०८ ०३a  उत या हरताे रथे सू  राे अयु  यातवे ।४ ५ १ ०८ ०३c  इदु र िइत  वन् ॥ १२१८४ ५ १ ०९ ०१a  अ◌ं वाे देवमभः सजाे षा यज◌ं द   ू  तमवरे क◌ृ णु वम्

। ४ ५ १ ० ९ ० १c याेमये   षु ि◌न वऋ तावा तपु मू    धा घृ ता◌ः पावकः ॥ १२१९

Page 82: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 82/126

॥ सामवे द सं हता काथैु म शाखा ॥

४ ५ १ ०९ ०२a  ◌ाथेद◌ाे न यवसेऽवययदा महः स ंवरणाथात् ।४ ५ १ ० ९ ० २c अ◌ादयवाताेअनुिवातशाे चरध ते जनं क◌ृ णमत 

॥ १२२०४ ५ १ ०९ ०३a  उय ते नवजातय वृ णाेऽ◌े चरयजरा इधानाः ।४ ५ १ ०९ ०३c  अछा ◌ामषा◌े धू  म एष सं द   ू  ताे अ ईयसे ह देवान्॥

१२२१४ ५ १ १० ०१a  तम◌ं वाजयामस महे वृ ◌ाय हतवे ।४ ५ १ १० ०१c  स वृ षा वृ षभाे भु वत् ॥ १२२२४ ५ १ १० ०२a  इ◌ः स दामने क◌ृ त अ◌ाे ज◌ः स बल◌े हतः ।४ ५ १ १० ०२c  ◌ु ◌ी ◌ाे क स साे यः ॥ १२२३

४ ५ १ १० ०३a   गरा व◌ाे न स◌ृ तः सबलाे अनपयु तः ।४ ५ १ १० ०३c  वव उ◌ाे अतृ तः ॥ १२२४४ ५ १ ११ ०१a  अवयाे   अभः स तँ साे मं पव अ◌ा नय ।४ ५ १ ११ ०१c  पु नाही◌ाय पातवे ॥ १२२५४ ५ १ ११ ०२a  तव य इदाे अधसाे देवा मधाे या शत ।४ ५ १ ११ ०२c  पवमानय मतः ॥ १२२६४ ५ १ ११ ०३a  दवः पीयू  षम ुमँ साे मम◌ाय वणे ।४ ५ १ ११ ०३c  स ना ेता मधु ममम् ॥ १२२७४ ५ १ १२ ०१a  ध◌ा दवः पवते क◌ृ याे रसाे द◌ाे द◌ेवानामनु मा◌ाे नृ भः

।४५११२०१c हरःस ृजानाे अयाे न सवभवृ  थापाजा ँस क◌ृ णु षे नदवा 

॥ १२२८४ ५ १ १२ ०२a   शू  राे न ध अ◌ायु धा गभया◌ेः वा३◌ः सषासथराे

 गवषु ।४ ५ १ १२ ०२c   इय श मीरयपय ुभरद◌ु ह वानाे अयते

 मनीषभः ॥ १२२९४ ५ १ १२ ०३a  इय सा ेम पवमान ऊम णा तवयमाणाे जठरेवा  वश ।

४ ५ १ १२ ०३c   नः पव व◌ु द◌े व रा ेदसी धया नाे वाजाँ उप माह  शतः ॥ १२३०

४ ५ १ १३ ०१a  यद ◌ागपागु द वा यसे नृ भः ।४ ५ १ १३ ०१c  समा प ु नृ षू  ताे अयानवऽेस शध त व शे ॥ १२३१४ ५ १ १३ ०२a  य◌ा मे शमे यावक◌े क◌ृ प इ मादयसे सचा ।४ ५ १ १३ ०२c  कवासवा ता ेमे भ वाहस इ◌ा यछया गह ॥

१२३२

Page 83: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 83/126

॥ सामवे द सं हता काथैु म शाखा ॥   81

४ ५ १ १४ ०१a  उभयँ णव न इ◌ाे अवा गदं वचः ।४ ५ १ १४ ०१c  स◌ाया मघवासाे मपीतये धया शव अ◌ा गमत् ॥

१२३३४ ५ १ १४ ०२a  तँ ह वराजं वृ षभं तमाे जसा धषणे ि◌नतत◌ः ।४ ५ १ १४ ०२c   उताे पमानां थमाे ि◌न षीदस साे मकामँ ह ते मनः ॥

१२३४४ ५ १ १५ ०१a  पवव देव अ◌ायु षग◌ं गछत ते मदः ।४ ५ १ १५ ०१c  वायु मा राे ह धम णा ॥ १२३५४ ५ १ १५ ०२a  पवमान ि◌न ताे शसे रय साे म वायम् ।४ ५ १ १५ ०२c  इदाे समु मा वश ॥ १२३६

४ ५ १ १५ ०३a  अपपवसे मृ धः त वसा ेम मसरः ।४ ५ १ १५ ०३c  नु दवादेवयु ं जनम् ॥ १२३७४ ५ १ १६ ०१a  अभी नाे वाजसातमँ रयमष शतप ृहम् ।४ ५ १ १६ ०१c  इदाे सहभण सं त व◌ु ◌ं वभासहम् ॥ १२३८४ ५ १ १६ ०२a  वयं ते अय राधसाे वसा ेव साे पु पृ हः ।४ ५ १ १६ ०२c ि न ने दतमा इषः याम स ◌े ते अ◌ाग◌ाे ॥ १२३९४ ५ १ १६ ०३a  पर य वानाे अरददु रये मदयु तः ।४ ५ १ १६ ०३c  धारा य ऊवाे   अवर◌े ◌ाजा न ियात गययु◌ः ॥ १२४०४ ५ १ १६ ०४a  पवव साे म महासम ु◌ः पता देवानां व◌ाभ धाम ॥

१२४१४ ५ १ १६ ०५a  श ◌ः पवव देवे यः सा ेम दवे पृ थयै शं च जायः ॥

१२४२४ ५ १ १६ ०६a  दवाे ध◌ा स श ◌ः पीयू  षः सये वधम वाजी पवव ॥

१२४३४ ५ १ १८ ०१a  ◌े ◌ं वाे िअतथ त षे ममव यम् ।

४ ५ १ १८ ०१c  अ◌े रथं न वे म् ॥ १२४४४ ५ १ १८ ०२a  कवमव श ँयं यं द◌ेवास िइत ता ।४ ५ १ १८ ०२c ि न मये   वादध◌ुः ॥ १२४५४ ५ १ १८ ०३a  वं यव दाश षाे नॄ  ँ पाह णु ही गरः ।४ ५ १ १८ ०३c  र◌ा ताे कमु त ना ॥ १२४६४ ५ १ १९ ०१a  ए नाे गध य स◌ाजदगाे  ।४ ५ १ १९ ०१c  गरन वतः पृथ◌ुः िपतदवः ॥ १२४७४ ५ १ १९ ०२a  अभ ह सय साे मपा उभे बभू थ राे दसी ।४ ५ १ १९ ०२c  इ◌ास स वताे वृ धः िपतदवः ॥ १२४८४ ५ १ १९ ०३a   वँ ह शतीनाम ध◌ा पु रामस ।

Page 84: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 84/126

॥ सामवे द सं हता काथैु म शाखा ॥

४ ५ १ १९ ०३c  हता दयाे म नाे वृ   धः िपतदवः ॥ १२४९४ ५ १ २० ०१a  पु रां भदु यु   वा कवरमताै जा अजायत ।

४ ५ १ २० ०१c

 इ◌ाे वय कम णाे ध◌ा व◌ी पु ◌ुतः ॥ १२५०४ ५ १ २० ०२a  वं वलय गा ेमताऽेपावरवाे बलम्।४ ५ १ २० ०२c  वां देवा अबय ुषत यमानास अ◌ावषु◌ः ॥ १२५१४ ५ १ २० ०३a  इमीशानमाे जसाभ ताे मै रनू  षत ।४ ५ १ २० ०३c  सह◌ं यय रातय उत वा सत भू  यसीः ॥ १२५२ पम पाठकः । तीयाेऽध◌ः

४ ५ २ ०१ ०१a  अ◌ासमु ◌ः थमे वधम जनयजा भु वनय गाे पाः ।४ ५ २ ०१ ०१c   वृ षा पव◌े अध सानाे अये ब◌ृ हसाे माे वाव ृधे वानाे

अ◌ः ॥ १२५३४ ५ २ ०१ ०२a  मस वायु मये राधसे च मस म◌ावणा पू  यमानः ।४ ५ २ ०१ ०२c  मस शधाे   मातं मस देवास ◌ावापृ थवी देव 

 सा ेम ॥ १२५४४ ५ २ ०१ ०३a  महसाे माे महषकारापां यभाे  ऽवृ णीत देवान् ।४ ५ २ ०१ ०३c  अदधाद◌े पवमान अ◌ाे जाऽेजनयसू  ये   यािे तरद◌ु◌ः ॥

१२५५४ ५ २ ०२ ०१a  एष देवाे अमय◌ः पण वीरव दयते ।४ ५ २ ०२ ०१c  अभ ◌ाे णायासदम् ॥ १२५६४ ५ २ ०२ ०२a  एष व◌ै रभ◌ुताेऽपाे देवाे व गाहते ।४ ५ २ ०२ ०२c  दधि◌ान दाश षे ॥ १२५७४ ५ २ ०२ ०३a  एष वि◌ान वाया शू  राे यव सवभः ।४ ५ २ ०२ ०३c  पवमानः सषािसत ॥ १२५८४ ५ २ ०२ ०४a  एष देवाे रथयि त पवमानाे दशियत ।४ ५ २ ०२ ०४c  अ◌ावक◌ृ णाेि त ववनु म् ॥ १२५९

४ ५ २ ०२ ०५a  एष देवाे वपय ुभः पवमान ऋतायु भः ।४ ५ २ ०२ ०५c  हरवा जाय मृ यते ॥ १२६०४ ५ २ ०२ ०६a  एष देवाे वपा क◌ृ ताेऽि◌त राँ स धािवत ।४ ५ २ ०२ ०६c  पवमानाे अदायः ॥ १२६१४ ५ २ ०२ ०७a  एष दवं व धािवत ि◌तराे रजाँ स धारया ।४ ५ २ ०२ ०७c  पवमानः िकनदत्॥ १२६२४ ५ २ ०२ ०८a  एष दवं यासरराे रजाँ यप ृतः ।४ ५ २ ०२ ०८c  पवमानः ववरः ॥ १२६३

४ ५ २ ०२ ०९a  एष ◌े न जना देवाे द◌ेवे यः स तः ।४ ५ २ ०२ ०९c  हरः पव◌े अषि त ॥ १२६४

Page 85: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 85/126

॥ सामवे द सं हता काथैु म शाखा ॥   83

४ ५ २ ०२ १०a  एष उ य पु ताे ज◌ानाे जनयषः ।४ ५ २ ०२ १०c  धारया पवते स तः ॥ १२६५

४ ५ २ ०३ ०१a

 एष धया यायय शू  राे रथे भराश भः ।४ ५ २ ०३ ०१c  गछय ि◌नक◌ृ तम् ॥ १२६६४ ५ २ ०३ ०२a  एष प ु धयायते ब ृहते देवतातये ।४ ५ २ ०३ ०२c  य◌ामृ तास अ◌ाशत ॥ १२६७४ ५ २ ०३ ०३a  एतं म ृजत मय मु प ◌ाे णे वायवः ।४ ५ २ ०३ ०३c  च◌ाणं महीरषः ॥ १२६८४ ५ २ ०३ ०४a  एष हताे व नीयतऽेतः श यावता पथा ।४ ५ २ ०३ ०४c  यद तत भू  ण यः ॥ १२६९

४ ५ २ ०३ ०५a  एष ि◌भरयते वाज श ◌े भरँ श भः ।४ ५ २ ०३ ०५c  िपतः सधू  नां भवन् ॥ १२७०४ ५ २ ०३ ०६a  एष ◌ाण दाे धु वछशीते यू या३े वृ षा ।४ ५ २ ०३ ०६c  नृ णा दधान अ◌ाे जसा ॥ १२७१४ ५ २ ०३ ०७a  एष वसू ि न पदनः पषा ययवाँ िअत ।४ ५ २ ०३ ०७c  अव शादेषु गिछत ॥ १२७२४ ५ २ ०३ ०८a  एतमु यं दश पाे हर हवत यातवे ।४ ५ २ ०३ ०८c   वायु धं मदतमम् ॥ १२७३

४ ५ २ ०४ ०१a  एष उ य वृ षा रथाऽेया वारेभरयत ।४ ५ २ ०४ ०१c  गछवाज◌ँ सहणम◌् ॥ १२७४४ ५ २ ०४ ०२a  एतं ि◌तय याे षणाे हर हवयभः ।४ ५ २ ०४ ०२c  इदु म◌ाय पीतये ॥ १२७५४ ५ २ ०४ ०३a  एष य मान ुषीवा ये नाे न व सीिदत ।४ ५ २ ०४ ०३c  गछ◌ं जाराे न याे षतम् ॥ १२७६४ ५ २ ०४ ०४a  एष य म◌ाे रसाेऽव च◌े दवः शश◌ः ।

४ ५ २ ०४ ०४c

 य इदु वा रमावशत् ॥ १२७७४ ५ २ ०४ ०५a  एष य पीतये स ताे हररषि त धण सः ।४ ५ २ ०४ ०५c  दयािे नमभ यम् ॥ १२७८४ ५ २ ०४ ०६a  एतं यँ हरताे दश ममृ   यते अपयु वः ।४ ५ २ ०४ ०६c  याभम दाय श ते ॥ १२७९४ ५ २ ०५ ०१a  एष वाजी हताे नृ भववनसिपतः ।४ ५ २ ०५ ०१c  अयाे वार◌ं व धािवत ॥ १२८०४ ५ २ ०५ ०२a  एष पव◌े अरसाे माे देवे यः स तः ।

४ ५ २ ०५ ०२c   व◌ा धामायावशन्॥ १२८१४ ५ २ ०६ ०३a  एष देवः श भायतऽेध याे नावमय◌ः ।

Page 86: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 86/126

॥ सामवे द सं हता काथैु म शाखा ॥

४ ५ २ ०६ ०३c  वृ हा देववीतमः ॥ १२८२४ ५ २ ०७ ०४a  एष व ृषा िकनदशभजा मभय तः ।४ ५ २ ०७ ०४c  अभ ◌ाे िणान धािवत ॥ १२८३४ ५ २ ०८ ०५a  एष सू  य मरा ेचयपवमानाे अध व ।४ ५ २ ०८ ०५c  पव◌े मसराे मदः ॥ १२८४४ ५ २ ०९ ०६a  एष सू  ये   ण हासते सं वसानाे वववता ।४ ५ २ ०९ ०६c   िपतवा चाे अदायः ॥ १२८५४ ५ २ ०६ ०१a  एष कवरभ◌ुतः पव◌े अध ताे शते ।४ ५ २ ०६ ०१c  पु नानाे प षः ॥ १२८६४ ५ २ ०६ ०२a  एष इ◌ाय वायवे वज पर षयते ।

४ ५ २ ०६ ०२c  पव◌े दसाधनः ॥ १२८७४ ५ २ ०६ ०३a  एष न ृभव नीयते दवाे मू  धा वृ षा स तः ।४ ५ २ ०६ ०३c  साे माे वने षु ववत् ॥ १२८८४ ५ २ ०६ ०४a  एष गयु रचदपवमानाे हरयय◌ुः ।४ ५ २ ०६ ०४c  इद◌ुः स◌ाजदतृ तः ॥ १२८९४ ५ २ ०६ ०५a  एष श यसयददतर◌े वृ षा हरः ।४ ५ २ ०६ ०५c  पु नान इद◌ु रमा ॥ १२९०४ ५ २ ०६ ०६a  एष श यदायः साे मः पु नानाे अषि त ।

४ ५ २ ०६ ०६c  देवावीरघशँ सहा ॥ १२९१४ ५ २ ०७ ०१a  स स तः पीतये वृ षा साे मः पव◌े अषि त ।४ ५ २ ०७ ०१c   व◌ाँ स देवय◌ुः ॥ १२९२४ ५ २ ०७ ०२a  स पव◌े वचणाे हररषि त धण सः ।४ ५ २ ०७ ०२c  अभ यािे नं िकनदत् ॥ १२९३४ ५ २ ०७ ०३a  स वाजी राे चना दवः पवमानाे व धािवत ।४ ५ २ ०७ ०३c   र◌ाे हा वारमययम् ॥ १२९४

४ ५ २ ०७ ०४a

 स ि◌तयाध सानव पवमानाे अराे चयत् ।४ ५ २ ०७ ०४c  जामभः सू  य सह ॥ १२९५४ ५ २ ०७ ०५a  स वृ हा वृ षा स ताे वरवाे वददायः ।४ ५ २ ०७ ०५c  साे माे वाजमवासरत् ॥ १२९६४ ५ २ ०७ ०६a  स देवः कवन ेषताे३ऽभ ◌ाे िणान धािवत ।४ ५ २ ०७ ०६c  इदु र◌ाय मँ हयन् ॥ १२९७४ ५ २ ०८ ०१a  यः पावमानीरये यृ षभः स◌ृ तँ रसम् ।४ ५ २ ०८ ०१c  सव स पू  तमि◌ात वदतं मातरना ॥ १२९८

४ ५ २ ०८ ०२a  पावमानीयाे   अये यृ षभः स◌ृ तँ रसम् ।४ ५ २ ०८ ०२c  त◌ै सरवती द◌ु हे ◌ीरँ सप म धू  दकम् ॥ १२९९

Page 87: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 87/126

॥ सामवे द सं हता काथैु म शाखा ॥   85

४ ५ २ ०८ ०३a  पावमानीः वययनीः स द◌ु घा ह घृ त◌ु तः ।४ ५ २ ०८ ०३c  ऋषभः स◌ृ ताे रसाे ◌ाणे वमृ तँ हतम् ॥ १३००४ ५ २ ०८ ०४a  पावमानीदधत न इमं लाे कमथाे अमु म् ।४ ५ २ ०८ ०४c  कामासमध यत नाे द◌ेवीदे  वै◌ः समाताः ॥ १३०१४ ५ २ ०८ ०५a  ये न देवाः पव◌े णा◌ानं पु नते सदा ।४ ५ २ ०८ ०५c  ते न सहधारेण पावमानीः पु नत नः ॥ १३०२४ ५ २ ०८ ०६a  पावमानीः वययनीताभग िछत नादनम् ।४ ५ २ ०८ ०६c  पु याँ भ◌ाययमृ तवं च गिछत ॥ १३०३४ ५ २ ० ९ ० १a  अग मह◌ा नमस◌ा यव◌ं य◌ा◌े दद◌ाय सम◌ः व◌े दु राे णे ।४ ५ २ ०९ ०१c   चभानु  ँ रा ेदसी अतवी वातं वतः यम् ॥

१३०४४ ५ २ ० ९ ० २a  स म◌ा व◌ा दु रितान सा◌ान वे दम अ◌ा जातवे दाः।

४ ५ २ ०९ ०२c  स नाे रष   ु रतादव◌ाद◌ागृ णत उत नाे मघाे नः ॥१३०५

४ ५ २ ०९ ०३a   वं वण उत म◌ाे अ◌े वां वध त िमतभव स◌ाः ।४ ५ २ ०९ ०३c  वे वस स षणिनान सत यू  यं पात वतभः सदा नः ॥

१३०६

४ ५ २ १० ०१a  महाँ इ◌ाे य अ◌ाे जसा पज याे वृ माँ इव ।४ ५ २ १० ०१c   ताे मै व सय वावृ धे ॥ १३०७४ ५ २ १० ०१a  कवा इ◌ं यदत ताे मै य य साधनम् ।४ ५ २ १० ०१c  जाम  वत अ◌ायु धा ॥ १३०८४ ५ २ १० ०१a  जामृ तय पतः यरत वय◌ः ।४ ५ २ १० ०१c   व◌ा ऋतय वाहसा ॥ १३०९४ ५ २ ११ ०१a  पवमानय जताे हरे◌ा असृत ।

४ ५ २ ११ ०१c  जीरा अजरशा ेचषः ॥ १३१०४ ५ २ ११ ०२a  पवमानाे रथीतमः श ◌े भः श शतमः ।४ ५ २ ११ ०२c  हर◌ाे मणः ॥ १३११४ ५ २ ११ ०३a  पवमान्य ह रमभवा जसातमः ।४ ५ २ ११ ०३c  दधताे ◌े स वीय म् ॥ १३१२४ ५ २ १२ ०१a  परताे षता स तँ साे माे य उमँ हवः ।४ ५ २ १२ ०१c  दधवाँ याे नयाे   अवा३तरा स षाव साे ममभः ॥

१३१३

४ ५ २ १२ ०२a  नू  नं पु नानाेऽवभः पर वादधः स रभतरः ।

Page 88: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 88/126

Page 89: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 89/126

॥ सामवे द सं हता काथैु म शाखा ॥   87

४ ५ २ १७ ०२c  वां देवासाे अमृ ताय क◌ं पपु◌ः ॥ १३२७४ ५ २ १७ ०३a  अ◌ा नः स तास इदवः पु नाना धावता रयम् ।४ ५ २ १७ ०३c  वृ ◌ावाे रयापः वव दः ॥ १३२८४ ५ २ १८ ०१a  पर यँ हय तँ हर◌ं ब ं पु नत वारेण ।४ ५ २ १८ ०१c  याे देवाव◌ाँ इपर मदेन सह गिछत ॥ १३२९४ ५ २ १८ ०२a   य प वयशसँ सखायाे अस ँहतम् ।४ ५ २ १८ ०२c   यमय कायं ◌ापयत ऊम यः ॥ १३३०४ ५ २ १८ ०३a  इ◌ाय साे म पातवे वृ ◌े पर षयसे ।४ ५ २ १८ ०३c  नरे च दणावते वीराय सदनासदे ॥ १३३१४ ५ २ १९ ०१a  पवव सा ेम महे द◌ाया◌ाे न ि◌न◌ाे वाजी धनाय ॥

१३३२४ ५ २ १ ९ ० २a  त◌े स◌ा◌े ताराे रसं मदाय पु नत सा ेमं महे ◌ु ◌ाय ॥ १३३३४ ५ २ १९ ०३a   शश ं ज◌ानँ हरं मृ जत पव◌े साे मं देव ेय इद◌ु म् ॥

१३३४४ ५ २ २० ०१a  उषाे षु जातम◌ु रं गाे भभ  ं परक◌ृ तम् ।४ ५ २ २० ०१c  इदु ं देवा अयासष◌ुः ॥ १३३५४ ५ २ २० ०२a  तमध त नाे गराे वसँ सँ शररव ।४ ५ २ २० ०२c  य इय द◌ँिसनः ॥ १३३६४ ५ २ २० ०३a  अषा नः सा ेम शं गवे धुव पयु षीमषम् ।४ ५ २ २० ०३c  वधा सम ुमु यम् ॥ १३३७४ ५ २ २१ ०१a  अ◌ा घा ये अमधते तृ णत बह रान ुषक◌् ।४ ५ २ २१ ०१c  ये षाम◌ाे यु वा सखा ॥ १३३८४ ५ २ २१ ०२a  बृ हद एषां भू  र श◌ं पथृ◌ुः व◌ः ।४ ५ २ २१ ०२c  ये षाम◌ाे यु वा सखा ॥ १३३९४ ५ २ २१ ०३a  अयु  इ◌ु धा वृ तँ शू  र अ◌ािजत सवभः ।

४ ५ २ २१ ०३c  ये षाम◌ाे यु वा सखा ॥ १३४०४ ५ २ २२ ०१a  य एक इदयते वस म◌ा य दाश षे ।४ ५ २ २२ ०१c  ईशानाे अि◌तक◌ु त इ◌ाे अ ॥ १३४१४ ५ २ २२ ०२a  य वा बय अ◌ा स तावाँ अ◌ाववािसत ।४ ५ २ २२ ०२c  उ◌ं तपयते शव इ◌ाे अ ॥ १३४२४ ५ २ २२ ०३a  कदा म मराधसं पदा  पमव फ◌ु रत् ।४ ५ २ २२ ०३c  कदा नः शवर इ◌ाे अ॥ १३४३

४ ५ २ २३ ०१a  गायत वा गाियणाेऽच यक मक णः ।४ ५ २ २३ ०१c  ◌ाणवा शतत उ◌ँशमव ये मरे ॥ १३४४

Page 90: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 90/126

Page 91: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 91/126

Page 92: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 92/126

॥ सामवे द सं हता काथैु म शाखा ॥

४ ६ १ १० ०१c  द   ू  रेशं गृ हिपतमथय ुम् ॥ १३७३४ ६ १ १० ०२a  तममते वसवाे य ृवस ि◌तचमवसे क◌ु तत् ।४ ६ १ १० ०२c  द◌ायाे याे दम अ◌ास ि◌नयः ॥ १३७४४ ६ १ १० ०३a  ◌े ◌ाे अ◌े ददह पु राे नाऽेजया सू  या यव ।४ ६ १ १० ०३c   वाँ शत उप यत वाजाः ॥ १३७५४ ६ १ ११ ०१a  अ◌ायं गाै◌ः पृ रमीदसद◌ातरं पु रः ।४ ६ १ ११ ०१c   पतरं च यवः ॥ १३७६४ ६ १ ११ ०२a  अतिरत रा ेचनाय ◌ाणादपानती ।४ ६ १ ११ ०२c   ययहषाे दवम्॥ १३७७४ ६ १ ११ ०३a   ि◌ श◌ाम व रािजत वापत◌ाय धीयते ।

४ ६ १ ११ ०३c  ि◌त वताे रह ◌ु भः ॥ १३७८ ष पाठकः । तीयाऽेध◌ः४ ६ २ ०१ ०१a  उपयताे अवर◌ं म◌ं वाे चे माये ।४ ६ २ ०१ ०१c  अ◌ारे अ◌े च वते ॥ १३७९४ ६ २ ०१ ०२a  यः ◌ीहतीषु पू  य◌ः समानास क◌ृ षु ।४ ६ २ ०१ ०२c  अर◌ाश षे गयम्॥ १३८०४ ६ २ ०१ ०३a  स नाे व ेदाे अमायम◌ी रत शतमः ।४ ६ २ ०१ ०३c   उता◌ापावँ हसः ॥ १३८१४ ६ २ ०१ ०४a  उत  वत जतव उदवृ   हािजन ।४ ६ २ ०१ ०४c  धनयाे रण ेरणे ॥ १३८२४ ६ २ ०२ ०१a  अ◌े यु ◌ा ह ये तवा◌ासाे देव साधवः ।४ ६ २ ०२ ०१c  अरं वहयाशवः ॥ १३८३४ ६ २ ०२ ०२a  अछा नाे या◌ा वहाभ याँ स वीतये ।४ ६ २ ०२ ०२c  अ◌ा देवासाे मपीतये ॥ १३८४४ ६ २ ०२ ०३a  उद◌े भारत ◌ु मदज◌े ण दव◌ु तत् ।

४ ६ २ ०२ ०३c  शाे चा व भाजर ॥ १३८५४ ६ २ ०३०१a   स वानायाधसाे म◌ाे   न व तचः ।४ ६ २ ०३०१c  अप ◌ानमराधसँ हता मखं न भृ गवः ॥ १३८६४ ६ २ ०३०२a  अ◌ा जामरक ेअयत भु जे न पु  अ◌ाे या◌ेः ।४ ६ २ ०३०२c  सर◌ाराे न याे षणां वराे न य◌ाेि नमासदम् ॥ १३८७४ ६ २ ०३०३a  स वीराे दसाधनाे व यतत राे दसी ।४ ६ २ ०३०३c  हरः पव◌े अयत वे धा न याेि नमासदम् ॥ १३८८४ ६ २ ०४०१a  अ◌ातृ याे अना वमनापर जनु षा सनादस ।४ ६ २ ०४०१c  यु धे दापवमछसे ॥ १३८९४ ६ २ ०४०२a  न क र◌ेवतँ सयाय वदसे पीयत ते स रा◌ः ।

Page 93: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 93/126

Page 94: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 94/126

॥ सामवे द सं हता काथैु म शाखा ॥

४ ६ २ १००१a  अ◌े ताे मं मनामहे सम दवप ृशः ।४ ६ २ १००१c  देवय वणयवः ॥ १४०५४ ६ २ १००२a  अजु   षत नाे गराे हाे ता याे मानु षे वा ।४ ६ २ १००२c  स य◌ैय◌ं जनम् ॥ १४०६४ ६ २ १००३a   वम◌े सथा अस जु ◌ाे हाे ता वरेयः ।४ ६ २ १००३c   वया य◌ं व तवते ॥ १४०७४ ६ २ ११०१a  अभ ि◌पृ ◌ं वृ षणं वयाे धामा◌ाे षणमवावशत वाणीः ।४ ६ २ ११०१c  वना वसानाे वणाे न सधू  व रधा दयते वाया ण ॥

१४०८४ ६ २ ११०२a  शू  र◌ामः सव वीरः सहावा◌े ता पवव िसनता धिनान ।

४ ६ २ ११०२c ि तमायु धः धवा समवषाढः सा◌ापृ तनास श◌ू  न्॥ १४०९४ ६ २ ११०३a  उगयू ि तरभियान क◌ृ वसमीचीने अ◌ा पववा पु रधी ।४ ६ २ ११०३c  अपः सषास षसः वा३गा◌ः सं चदाे महाे अयं

 वाजान् ॥ १४१०४ ६ २ १२०१a  वम यशा अय ृजीषी शवसिपतः ।४ ६ २ १२०१c  वं वृ ◌ाण हँ यतीय ेक इपु व न ुष णीधिृ तः ॥ १४११४ ६ २ १२०२a  तमु वा नू  नमस र चे तसँ राधाे भागमवे महे ।४६२१२०२c  मह◌ीव क◌ृ ◌ः शरण◌ा त इ त◌े स ◌ा नाे अवन्॥ १४१२४ ६ २ १३०१a  यज◌ं वा ववृ महे देवं देव◌ा हाे तारममय म् ।४ ६ २ १३०१c  अय यय स त म् ॥ १४१३४ ६ २ १३०२a  अपां नपातँ स भगँ स दिदतममु ◌े शाे चषम् ।४ ६ २ १३०२c  स नाे मय वणय साे अपामा स ◌ं यते दव ॥

१४१४४ ६ २ १४०१a  यम◌े पृ स मय मवा वाजे षु यं जु नाः ।

४ ६ २ १४०१c  स यता शतीरषः ॥ १४१५४ ६ २ १४०२a  न करय सहय पये   ता कयय चत् ।४ ६ २ १४०२c  वाजाे अत वाय◌ः ॥ १४१६४ ६ २ १४०३a  स वाजं वचष णरव रत तता ।४ ६ २ १४०३c   व◌े भरत िसनता ॥ १४१७४ ६ २ १५०१a  साकमु◌ा◌े मज यत वसाराे दश धीरय धीतयाे धनु ◌ीः ।४ ६ २ १५०१c  हरः पय व◌ाः सू  य य ◌ाे णं नन◌े अयाे न वाजी ॥

१४१८४ ६ २ १५०२a  सं मातृ भन शश वा वशानाे वृ षा दधवे पु वाराे अ◌ः ।

Page 95: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 95/126

Page 96: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 96/126

Page 97: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 97/126

Page 98: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 98/126

॥ सामवे द सं हता काथैु म शाखा ॥

४ ६ ३ १००१c   धयाे याे नः चाे दयात् ॥ १४६२४ ६ ३ १००२a  साे मानाँ वरणं क◌ृ णु ह णपते ।४ ६ ३ १००२a  क◌ीवतँ य अ◌ाै शजः ॥ १४६३४ ६ ३ १००३a  अ अ◌ायू   ँ ष पवसे अ◌ा स वा ेज इषं च नः ।४ ६ ३ १००३a  अ◌ारे बाधव दु नाम् ॥ १४६४४ ६ ३ ११०१a  ता नः श◌ ंपाथ वय महाे रायाे दयय ।४ ६ ३ ११०१c  मह वा ◌ं द◌ेवे षु ॥ १४६५४ ६ ३ ११०२a  ऋतमृ ते न सपते षरं दमाशाते ।४ ६ ३ ११०२c  अ हा देवाै वधे   ते ॥ १४६६४ ६ ३ ११०३a  वृ ◌ावा रयापे षपती दान ुमयाः ।

४ ६ ३ ११०३c  बृ हतं ग माशाते ॥ १४६७४ ६ ३ १२०१a  युत मषं चरतं पर तथ ुषः ।४ ६ ३ १२०१c   रा ेचते राे चना दव ॥ १४६८४ ६ ३ १२०२a  युयय काया हर वपसा रथे ।४ ६ ३ १२०२c  शाे णा धृ णू नृ वाहसा ॥ १४६९४ ६ ३ १२०३a  क◌े त ं क◌ृ वक◌े तवे पे शाे मया अप ेशसे ।४ ६ ३ १२०३c  समु षरजायथाः ॥ १४७०४ ६ ३ १३०१a  अयँ सा ेम इ त यँ स वे त यं पवते वमय पाह ।४ ६ ३ १३०१c   वँ ह यं चक◌ृ षे वं ववृ ष इद◌ु ं मदाय यु याय साे मम् ॥

१४७१४ ६ ३ १३०२a  स इ रथाे न भु रषाडया ेज महः पु ण सातये वसू ि न ।४६३१३०२c  अ◌ाद◌ं व◌ा नय◌ाण जाता वषा ता वन ऊवा नवत ॥

१४७२४६३१३०३a  श ◌ी शधाे   न मातं पववानभशता दया यथा वट◌् ।४ ६ ३ १३०३c  अ◌ाप◌ाे न म◌ूस िमतभ वा नः सह◌ासाः पृ तनाषा य◌ः

॥ १४७३४ ६ ३ १४०१a  वम◌े य◌ानाँ हाे ता व◌े षाँ हतः ।४ ६ ३ १४०१c  देवे भमा न ुषे जने ॥ १४७४४ ६ ३ १४०२a  स नाे म◌ाभरवरे ज◌ाभय जा महः ।४ ६ ३ १४०२c  अ◌ा देवाव य च ॥ १४७५४ ६ ३ १४०३a  वे था ह वे धाे अवनः पथ देवासा ।४ ६ ३ १४०३c  अ◌े य◌े षु स ताे ॥ १४७६४ ६ ३ १५०१a  हाे ता देवाे अमय◌ः पु रतािदेत मायया ।४ ६ ३ १५०१c  वदिथान चा ेदयन् ॥ १४७७४ ६ ३ १५०२a  वाजी वाज ेषु धीयतऽेवरेषु णीयते ।

Page 99: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 99/126

॥ सामवे द सं हता काथैु म शाखा ॥   97

४ ६ ३ १५०२c   व◌ाे यय साधनः ॥ १४७८४ ६ ३ १५०३a  धया च◌ ेवरेया ेभू  तानां गभ मा दधे ।४ ६ ३ १५०३c  दय पतरं तना ॥ १४७९४ ६ ३ १६०१a  अ◌ा स ते सत यँ राे दयाे रभयम् ।४ ६ ३ १६०१c  रसा दधीत वृ षभम् ॥ १४८०४ ६ ३ १६०२a  ते जानत वमाे ◌ा३◌ँ सं वसासाे न मातृ भः ।४ ६ ३ १६०२c   मथाे नसत जामभः ॥ १४८१४ ६ ३ १६०३a  उप ◌े षु बसतः क◌ृ वते धणं दव ।४ ६ ३ १६०३c  इ◌े अ◌ा नमः वः ॥ १४८२४ ६ ३ १७०१a  तददास भु वने षु ये ◌ं यताे ज◌ा उवे षन ृणः ।

४ ६ ३ १७०१c  स◌ाे ज◌ानाे ि◌न रिणात श◌ू  ननु यं व◌े मदयू  माः ॥१४८३४ ६ ३ १७०२a  वावृ धानः शवसा भू  याे   जाः श◌ु दा साय भयसं दिधात ।४ ६ ३ १७०२c  अयन यन स सं ते नवत भ ृता मदेषु ॥ १४८४४ ६ ३ १७०३a  वे त मप वृत व◌े य देते ि◌भ वयू  माः ।४ ६ ३ १७०३c   वादा◌ेः वादयः वादु ना स ृजा समदः स मधु मधु नाभ 

 याे धीः ॥ १४८५४ ६ ३ १८०१a ि  क क◌े षु महषाे यवाशरं त वश त ृपसा ेममपब-

 ण ुना स तं यथावशम् ।४ ६ ३ १८०१c   स इ ममाद मह कम कत वे महाम ु◌ँ सै नँ स◌ेवाे देवँ

 सय इद◌ु◌ः सयमम्॥ १४८६४६३१८०२a साक◌ं जातः त ना साकमाे जसा ववथ साक◌ं वृ ◌ाे वीयै  ◌ः

 सासहमृ   धाे वचष णः ।४ ६ ३ १८०२c  दाता राध त वते कायं वस चे तन सै नँ स◌ेवाे देवँ

 सय इद◌ु◌ः सयमम्॥ १४८७

४ ६ ३ १८०३a   अध वषीमाँ अया ेजसा क◌ृ वं यु धाभवदा राे दसी अपृ णदय मना वावृ धे ।४६३१८०३c अध◌ायं जठर◌े ◌े मरयत चे तय सै नँ स◌ेवाे देवँ सय 

 इद◌ु◌ः सयमम्॥ १४८८ सम पाठकः । थमाऽेध◌ः

४ ७ १ ०१०१a  अभ गा ेिपतं गर◌ेमच यथा वदे ।४ ७ १ ०१०१c  मू  नु  ँ सयय सिपतम्॥ १४८९४ ७ १ ०१०२a  अ◌ा हरयः ससृ रेऽषीरध बह ष ।

४ ७ १ ०१०२c  य◌ाभ सं नवामहे ॥ १४९०४ ७ १ ०१०३a  इ◌ाय गाव अ◌ाशरं दु द◌ु ◌े वणे मधु ।

Page 100: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 100/126

॥ सामवे द सं हता काथैु म शाखा ॥

४ ७ १ ०१०३c  यसीमु परे वदत् ॥ १४९१४ ७ १ ०२०१a  अ◌ा नाे व◌ास हयम◌ँ समस भू  षत ।

४ ७ १ ०२०१c

 उप ◌ाण सविनान वृ हपरमया ऋचीषम ॥ १४९२४ ७ १ ०२०२a   वं दाता थमाे राधसामयस सय ईशानक◌ृ त् ।४ ७ १ ०२०२c  त व◌ु य यु या वृ णीमहे पु य शवसाे महः ॥ १४९३४ ७ १ ०३०१a  ◌ं पीयू  षं पू  य यदु यं महाे ग◌ाहव अ◌ा ि◌नरधुत ।४ ७ १ ०३०१c  इमभ जायमान◌ँ समवरन्॥ १४९४४७१०३०२a अ◌ाद◌ंके चपयमानासअ◌ायंवस चाे दया अयनू  षत 

।४ ७ १ ०३०२c   दवाे न वारँ सवता यू  णु   ते ॥ १४९५

४७१०३०३a अध यदम◌े पवमान रा◌े दसी इमा च व◌ा भु वनाभ मना ।४ ७ १ ०३०३c  यू थे न ि◌न◌ा वृ षभाे व राजस ॥ १४९६४ ७ १ ०४०१a  इममूषु वम◌ाकँ िसनं गाय◌ं नयाँ सम् ।४ ७ १ ०४०१c  अ◌े देवे षु वाे चः ॥ १४९७४ ७ १ ०४०२a  वभ◌ास चभानाे सधाे मा उपाक अ◌ा ।४ ७ १ ०४०२c  स◌ाे दाश षे रस ॥ १४९८४ ७ १ ०४०३a  अ◌ा नाे भज परमे वा वाजे षु मयमे षु ।४ ७ १ ०४०३c   श◌ा ववाे अतमय ॥ १४९९४ ७ १ ०५०१a  अहम पत पर मे धामृ तय जह ।४ ७ १ ०५०१c  अहँ सू  य इवािजन ॥ १५००४ ७ १ ०५०२a  अहं ◌े न जना गरः श ◌ाम कववत् ।४ ७ १ ०५०२c  ये ने ◌ः श मधे ॥ १५०१४ ७ १ ०५०३a  ये वाम न त ◌ुवु ऋ षयाे ये च त ◌ुवु◌ः ।४ ७ १ ०५०३c  ममे ध व स ◌ुतः ॥ १५०२

४ ७ १ ०६०१a  अ◌े व◌े भरभजाे   ष सहक◌ृ त ।४ ७ १ ०६०१c  ये द◌ेव◌ा य अ◌ायु षु ते भनाे   महया गरः ॥ १५०३४ ७ १ ०६०२a   स व◌े भरभर◌ः स यय वाजनः ।४ ७ १ ०६०२c  तनये ताे क◌े अदा सय◌ाजै◌ः परवृ तः ॥ १५०४४ ७ १ ०६०३a   वं नाे अ◌े अभ  य◌ं च वध य ।४ ७ १ ०६०३c   वं नाे द◌ेवतातये रायाे दानाय चाे दय ॥ १५०५४७१०७०१a  वेसा ेम थमा वृ बह षाे महे वाजाय वसे धयन्दध◌ुः

। ४ ७ १ ०७०१c  स वं नाे वीर वीया य चाे दय ॥ १५०६

Page 101: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 101/126

॥ सामवे द सं हता काथैु म शाखा ॥   99

४ ७ १ ०७०२a  अयभ ह वसा ततदथा◌े सं न क◌ं चनपानमतम्।

४ ७ १ ०७०२c  शया भन भरमाणाे गभया◌ेः ॥ १५०७४ ७ १ ०७०३a  अज◌ीजना◌े अम◌ृ त मया य अमृ तय धम मृ तय चाणः

।४ ७ १ ०७०३c  सदासराे वाजमछा िसनयदत◌् ॥ १५०८४ ७ १ ०८०१a   एदु म◌ाय सत पिबात साे यं मधु ।४ ७ १ ०८०१c   राधा ँस चाे दयते महवना ॥ १५०९४ ७ १ ०८०२a  उपाे हरणां िपत राधः पृतमवम्।४ ७ १ ०८०२c  नू  नँ ◌ु ध त वताे अय ॥ १५१०

४ ७ १ ०८०३a  न ◌ाङ्३ग पु रा च न ज◌े वीरतरवत् ।४ ७ १ ०८०३c  न क राया नै वथा न भदना ॥ १५११४ ७ १ ०९०१a  नदं व अ◌ाे दतीनां नदं याे यु वतीनाम् ।४ ७ १ ०९०१c   िपतं वाे अयानां धे नू  नामष ुयस ॥ १५१२४ ७ १ १००१a  देवाे वाे वणाे दाः पू  णा वव◌ासचम् ।४ ७ १ १००१c  उ◌ा सवमु प वा पृ णवमाद◌ाे देव अ◌ाे हते ॥ १५१३४ ७ १ १००२a  तँ हाे तारमवरय चे तसं िव◌ं द◌ेवा अक◌ृ वत ।४ ७ १ १००२c  दिधात र◌ं वधते स वीय मज नाय दाश षे ॥ १५१४४ ७ १ ११०१a  अदश गात वमाे यतायादध◌ुः ।४ ७ १ ११०१c  उपाे षु जातमाय य वध नम◌ं नत नाे गरः ॥ १५१५४ ७ १ ११०२a  य◌ा◌जेत क◌ृ यक◌ृ   ियान क◌ृ वतः ।४ ७ १ ११०२c  सहसां मे धसातावव ना◌ं धीभन मयत ॥ १५१६४ ७ १ ११०३a   दैवाे दासाे अदे  व इ◌ाे न मना ।४ ७ १ ११०३c  अनु मातरं प ृथवीं व वाव ृते तथाै नाकय शम ण ॥

१५१७

४ ७ १ १२०१a  अ अ◌ायू   ँ ष पवसे अ◌ास वा ेज मषं च नः ।४ ७ १ १२०१c  अ◌ारे बाधव दु नाम् ॥ १५१८४ ७ १ १२०२a  अऋ षः पवमानः पाजयः पु राे हतः ।४ ७ १ १२०२c  तमीमहे महागयम् ॥ १५१९४ ७ १ १२०३a  अ◌े पवव वपा अ◌े वच◌ः स वीय म् ।४ ७ १ १२०३c  दधयं मय याे षम् ॥ १५२०४ ७ १ १३०१a  अ◌े पावक राे चषा मया देव जया ।

४ ७ १ १३०१c

 अ◌ा देवाव य च ॥ १५२१४ ७ १ १३०२a  तं वा घ ृतवीमहे चभानाे वशम् ।

Page 102: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 102/126

॥ सामवे द सं हता काथैु म शाखा ॥

४ ७ १ १३०२c  देवाँ अ◌ा वीतये वह ॥ १५२२४ ७ १ १३०३a   िवीतहाे ◌ं वा कवे ◌ु मतँ समधीमह ।४ ७ १ १३०३c  अ◌े बृ हतमवरे ॥ १५२३४ ७ १ १४०१a  अवा नाे अ िऊतभगा यय भम ण ।४ ७ १ १४०१c   व◌ास धीषु व ॥ १५२४४ ७ १ १४०२a  अ◌ा नाे अ◌े रयं भर स◌ासाह◌ं वर◌ेयम् ।४ ७ १ १४०२c  व◌ास पृ स दु रम् ॥ १५२५४ ७ १ १४०३a  अ◌ा नाे अ◌े स चे त ना रयं व◌ायु पाे षसम् ।४ ७ १ १४०३c  माड क◌ं धे ह जीवसे ॥ १५२६४ ७ १ १५०१a  अ हवत नाे धयः िसमाश मवाजषु ।

४ ७ १ १५०१c  ते न जे  धनधनम् ॥ १५२७४ ७ १ १५०२a  यया गा अ◌ाकरामहै से नया◌े तवाे या ।४ ७ १ १५०२c  तां नाे हव मघये ॥ १५२८४ ७ १ १५०३a  अ◌ा◌े थू  रँ रयं भर पथृु ं गाे मतमनम् ।४ ७ १ १५०३c  अखं व या पवम् ॥ १५२९४ ७ १ १५०४a  अ◌े नमजरमा सू  य रा ेहयाे दव ।४ ७ १ १५०४c  दध◌ाेि तज न ेयः ॥ १५३०४ ७ १ १५०५a  अ◌े क◌े त व शामस ◌े ◌ः ◌े  उपथसत् ।४ ७ १ १५०५c  बाे धा ताे ◌े वयाे दधत् ॥ १५३१४ ७ १ १६०१a  अमू    धा दवः कक◌ु िपतः पृ थया अयम् ।४ ७ १ १६०१c  अपाँ रेता ँस जिवत ॥ १५३२४ ७ १ १६०२a  ईशषे वाय य ह दाया◌े वःिपतः ।४ ७ १ १६०२c   ताे ता यां तव शम ण ॥ १५३३४ ७ १ १६०३a  उद◌े श चयतव श ◌ा ◌ाजत ईरते ।४ ७ १ १६०३c  तव या ेती यच यः ॥ १५३४

 सम पाठकः । तीयाऽेध◌ः४ ७ २ ०१०१a  कते जामज नानाम◌े काे दावरः ।४ ७ २ ०१०१c  काे ह कस तः ॥ १५३५४ ७ २ ०१०२a  वं जामज नानाम◌े म◌ाे अस यः ।४ ७ २ ०१०२c  सखा सखय ईड◌ः ॥ १५३६४ ७ २ ०१०३a  यजा नाे म◌ावणा यजा देवाँ ऋतं बृ हत् ।४ ७ २ ०१०३c  अ◌े य वं दमम् ॥ १५३७४ ७ २ ०२०१a  ईडेयाे नमयतरतमा ँस दश तः ।४ ७ २ ०२०१c  समरयते वृ षा ॥ १५३८४ ७ २ ०२०२a  वृ षाे अ◌ः समयतेऽ◌ाे न देववाहनः ।

Page 103: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 103/126

॥ सामवे द सं हता काथैु म शाखा ॥   101

४ ७ २ ०२०२c  तँ हवत ईडते ॥ १५३९४ ७ २ ०२०३a  वृ षणं वा वयं वृ षव ृषणः समधीमह ।४ ७ २ ०२०३c  अ◌े दतं बृ हत् ॥ १५४०४ ७ २ ०३०१a  उ◌े बृ हताे अच यः समधानय ददवः ।४ ७ २ ०३०१c  अ◌े श ◌ास ईरते ॥ १५४१४ ७ २ ०३०२a  उप वा जु ◌ा३े मम घ ृताचीय त हय त ।४ ७ २ ०३०२c  अ◌े हया जु षव नः ॥ १५४२४ ७ २ ०३०३a  म◌ँ हाे तारमृ वजं चभानु ं वभावस म् ।४ ७ २ ०३०३c  अमीड◌े स उ वत् ॥ १५४३४ ७ २ ०४०१a  पाह नाे अ एकया पा◌ू ३त तीयया ।

४७२०४०१c पाह गीभ तस ृभजा पते पाह चतसृ भव साे ॥ १५४४४ ७ २ ०४०२a  पाह व◌ासाे अराणः वाजे षु नाऽेव ।४ ७ २ ०४०२c  वाम न ेद◌ं देवतातय अ◌ापं न◌ामहे वृ धे ॥ १५४५४ ७ २ ०५०१a  इनाे राजिरतः सम◌ाे राै ◌ाे द◌ाय स ष ुमाँ अदश ।४ ७ २ ०५०१c  चक िभात भासा ब ृहतासमिे त शतीमपाजन् ॥

१५४६४ ७ २ ०५०२a  क◌ृ णा◌ं यद◌ेनीमभ वप साभू  नययाे षां बृ हतः पत जा म् ।४ ७ २ ०५०२c  ऊव भानु  ँ सू  य य तभायदवाे वस भरिरतव िभात ॥

१५४७४७२०५०३a  भ◌ाे भया सचमान अ◌ागावसार◌ं जारा◌े अयेि त प◌ात्

।४ ७ २ ०५०३c   स क◌े तै ◌ु   भरवि त शव णै   रभ राममथात् ॥

१५४८४ ७ २ ०६०१a  कया त ेअ◌ ेअर ऊजाे   नपादु पति तम् ।४ ७ २ ०६०१c  वराय देव मयवे ॥ १५४९

४ ७ २ ०६०२a  दाशे म कय मनसा यय सहसाे यहाे ।४ ७ २ ०६०२c  कदुवा ेच इदं नमः ॥ १५५०४ ७ २ ०६०३a  अधा वँ ह नकराे व◌ा अयँ स तीः ।४ ७ २ ०६०३c  वाजवणसाे गरः ॥ १५५१४ ७ २ ०७०१a  अ अ◌ा याभहाे   तारं वा वृ णीमहे ।४७२०७०१c अ◌ावामन◌ु यताहवतीयज◌ंबह रासदे ॥ १५५२४ ७ २ ०७०२a  अछा ह वा सहसः सू  नाे अरः  चरयवरे ।४ ७ २ ०७०२c  ऊजाे   नपातं घृ तक◌े शमीमहेऽ◌ं य◌े षु पू  य म् ॥ १५५३४ ७ २ ०८०१a  अछा नः शीरशाे चषं गराे यत दश तम् ।

Page 104: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 104/126

॥ सामवे द सं हता काथैु म शाखा ॥

४७२०८०१c  अछ◌ा य◌ासा◌े नमसा पु वस ं पु शतमू  तये ॥ १५५४४ ७ २ ०८०२a  अ सू  नु  ँ सहसाे जातवे दसं दानाय वाया णाम् ।४७२०८०२c   तायाेभू  दमृ ताे मये   वा हा ेता मतमाे वश ॥ १५५५४ ७ २ ०९०१a  अदायः पु रएता वशाममा नु षीणाम् ।४ ७ २ ०९०१c  तू  णी रथः सदा नवः ॥ १५५६४ ७ २ ०९०२a  अभ याँ स वाहसा दा◌ाँ अ◌ाेि त मय◌ः ।४ ७ २ ०९०२c  यं पावकशा ेचषः ॥ १५५७४ ७ २ ०९०३a  सा◌ाव◌ा अभयु जः त दे  वानामम ृ◌ः ।४ ७ २ ०९०३c  अत ववतमः ॥ १५५८४ ७ २ १००१a  भ◌ाे नाे अराताे भ◌ा िरातः स भग भ◌ाे अवरः ।

४ ७ २ १००१c  भ◌ा उत शतयः ॥ १५५९४ ७ २ १००२a  भ◌ं मनः क◌ृ णु व वृ तू  ये   ये ना समस सासहः ।४७२१००२c अव थरा तन◌ु ह भू  र शध तां वने मा ते अभये ॥ १५६०४ ७ २ ११०१a  अ◌े वाजय गाे मत ईशानः सहसाे यहाे ।४ ७ २ ११०१c  अ◌े देह जातवे दाे मह वः ॥ १५६१४ ७ २ ११०२a  स इधानाे वस कवररडेयाे गरा ।४ ७ २ ११०२c  रेवदयं प ुव णीक ददह ॥ १५६२४ ७ २ ११०३a  पाे राज त ना◌े वताे ताे षसः ।४ ७ २ ११०३c  स ि◌तमज रसाे दह ि◌त ॥ १५६३४ ७ २ १२०१a   वशाे वशाे वाे िअतथं वाजयतः पु यम् ।४ ७ २ १२०१c  अ◌ं वाे द◌ु य वच त षे शू  षय मभः ॥ १५६४४ ७ २ १२०२a  यं जनासाे हवताे म◌ं न सप रासि तम् ।४ ७ २ १२०२c  श ँसत शतभः ॥ १५६५४ ७ २ १२०३a  पयाँ सं जातवे दसं याे द◌ेवतायु ता ।४ ७ २ १२०३c  हयायै रयव ॥ १५६६

४ ७ २ १३०१a  समम समधा गरा ग ृणे श चं पावक◌ं पु राे अवरे  वम् ।

४ ७ २ १३०१c  व◌ँ हाे तारं पु वारम हं कव स ◌ै रमहे जातवे दसम् ॥१५६७

४ ७ २ १३०२a  वां द   ू  तम◌े अमृ तं यु गे यु गे हयवाहं दधरे पायु मीडम।्४७२१३०२c  दवेास म◌ा स जागृ वं वभु ं विपतं नमसा ि◌न षे दरे

॥ १५६८४ ७ २ १३०३a   वभू  ष उभयाँ अनु ता द   ू  ताे देवानाँ रजसी समीयसे

Page 105: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 105/126

॥ सामवे द सं हता काथैु म शाखा ॥   103

४ ७ २ १३०३c  य◌े िधीत स िमतमाव ृणीमहऽेध ◌ा नवथः शवाे भव ॥ १५६९

४ ७ २ १४०१a

 उप वा जामयाे गराे देदशतीह वक◌ृ तः ।४ ७ २ १४०१c  वायाे रनीक◌े अथरन् ॥ १५७०४ ७ २ १४०२a  यय ि◌धाववृ तं बह तथावसदनम् ।४ ७ २ १४०२c  अ◌ाप दधा पदम् ॥ १५७१४ ७ २ १४०३a  पदं द◌ेवय मीढषाेऽनाधृ ◌ाभि◌तभः ।४ ७ २ १४०३c  भ◌ा सू  य इवाे पक◌् ॥ १५७२ सम पाठकः । तृ तीयाऽेध◌ः

४ ७ ३ ०१०१a  अभ वा पू  व पीतय इ ताे मे भरायवः ।

४७३०१०१c समीचीनास ऋभवः समवर ◌ा गृ णत पू  य म्॥ १५७३४ ७ ३ ०१०२a  अये द◌ाे वावृ धे वृ यँ शवाे मद◌े स तय वणव ।४७३०१०२c अ◌ा तमय महम◌ानमायव◌ाेऽन◌ु ◌ुवत पू  वथा॥१५७४४ ७ ३ ०२०१a   वामच यु थनाे नीथावदाे जरतारः ।४ ७ ३ ०२०१c  इ◌ा◌ी इष अ◌ा वृ णे ॥ १५७५४ ७ ३ ०२०२a  इ◌ा◌ी निवतं पु राे दासप◌ीरधू  नु तम् ।४ ७ ३ ०२०२c  साकमे क◌े न कम णा ॥ १५७६४ ७ ३ ०२०३a  इ◌ा◌ी अपसपयु   प यत धीतयः ।४ ७ ३ ०२०३c  ऋतय पयाऽऽ३ अनु ॥ १५७७४ ७ ३ ०२०४a  इ◌ा◌ी तवषाणी वाँ सधिथान याँ स च ।४ ७ ३ ०२०४c  यु वाे र◌ू  य हतम् ॥ १५७८४ ७ ३ ०३०१a  शयू ३ षु शचीपत इ व◌ाभि◌तभः ।४ ७ ३ ०३०१c  भग◌ं न ह व◌ा यशसं वस वदमनु शू  र चरामस ॥ १५७९४ ७ ३ ०३०२a  पाै राे अय पु क◌ृ वामयु साे देव हरययः ।४ ७ ३ ०३०२c  न कह दानं पर मध षवे य◌ाम तदा भर ॥ १५८०

४ ७ ३ ०४०१a  वँ ◌े ह चे रवे वदा भगं वस ये ।४ ७ ३ ०४०१c  उ◌ावृ षव मधवगवय उद◌ामये ॥ १५८१४ ७ ३ ०४०२a  वं पु  सह◌ाण शितान च यू था दानाय मँ हसे ।४७३०४०२c अ◌ा प◌ु रदरं चक◌ृ म ववचस इ◌ं गायताेऽवसे॥१५८२४ ७ ३ ०५०१a  याे व◌ा दयते वस हाे ता म◌ाे जनानाम् ।४ ७ ३ ०५०१c  मधाे न पा◌ा थमाय◌ै ताे मा यवये ॥ १५८३४ ७ ३ ०५०२a  अ न ग◌ीभी रयँ स दानवाे ममृ   यते देवयवः ।

४७३०५०२c

 उभेता ेक◌े तनये द वपते पष राधाे मघाे नाम्॥ १५८४४ ७ ३ ०६०१a  इमं मे वण ◌ु धी हवम◌ा च म◌ृ डय ।

Page 106: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 106/126

॥ सामवे द सं हता काथैु म शाखा ॥

४ ७ ३ ०६०१c   वामवयु रा चक◌े ॥ १५८५४ ७ ३ ०७०१a  कया वं न ऊयाभ मदसे वृ षन् ।

४ ७ ३ ०७०१c

 कया ता ेतृ य अ◌ा भर ॥ १५८६४ ७ ३ ०८०१a  इम◌ेवतातय इ◌ं ययवरे ।४७३०८०१c इ◌ँ सम◌ीक◌े िवनना◌े हव◌ामह इ◌ं धनय सातय◌े ॥ १५८७४ ७ ३ ०८०२a  इ◌ाे म◌ा राे दसी पथछव इ◌ः सू  य मरा ेचयत् ।४ ७ ३ ०८०२c  इ◌े ह व◌ा भु विनान य ेमर इ◌े स वानास इदवः ॥

१५८८४७३०९०१a   वकम हवषा वाव ृधानः वयं यजव तवा३◌ँ वा ह 

 ते ।

४ ७ ३ ०९०१c  मु वये अभताे जनास इहा◌ाक◌ं मघवा सू  ररत ॥१५८९

४७३१००१a  अय◌ा च◌ा हरय◌ा प◌ु नानाे व◌ा ◌ेषाँ स तिरत सयु वभः सू  राे न सयु वभः ।

४ ७ ३ १००१c  धारा प ृय राे चते पु नानाे अषाे हरः ।४७३१००१e व◌ा य   ू  पा परयायृ भः स◌ाये भऋ भः ॥ १५९०४७३१००२a ◌ाचीमन◌ु दश◌ं पाि◌त चे कतसँ रमभय तते दश ताे रथाे

 दैयाे दश ताे रथः ।४ ७ ३ १००२c  अम िथान पाै   य े◌ं जै ◌ाय हष यत ।४ ७ ३ १००२e  व यवथाे अनपय ुता समवनपयु ता ॥ १५९१४ ७ ३ १००३a  वं ह यपणीनां वदाे वस सं मात ृभम ज यस व अ◌ा 

 दम ऋतय िधीतभदमे ।४ ७ ३ १००३c  परावताे न साम त◌ा रणत धीतयः ।४ ७ ३ १००३e ि धात भरषीभव याे दधे राे चमानाे वयाे दध◌े ॥ १५९२४ ७ ३ ११०१a  उत नाे गा ेषणं धयमसां वाजसाम ुत ।

४ ७ ३ ११०१c  नृ वक◌ृ णु ◌ू  तये ॥ १५९३४ ७ ३ १२०१a  शशमानय वा नरः वे दय सयशवसः ।४ ७ ३ १२०१c  वदा कामय व ेनतः ॥ १५९४४ ७ ३ १३०१a  उप नः सू  नवाे गरः ववमृ तय ये ।४ ७ ३ १३०१c  स मृ डका भवत नः ॥ १५९५४ ७ ३ १४०१a   वां मह वी अय◌ु पति तं भरामहे ।४ ७ ३ १४०१c  श ची उप शतये ॥ १५९६

४ ७ ३ १४०२a  प ुनाने तवा मथः वे न द◌े ण राजथः ।४ ७ ३ १४०२c  ऊ◌ाथे सनातम्॥ १५९७

Page 107: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 107/126

॥ सामवे द सं हता काथैु म शाखा ॥   105

४ ७ ३ १४०३a  मही मय साधथतरत◌ी पत◌ी ऋतम् ।४ ७ ३ १४०३c  पर य◌ं ि◌न षे दथ◌ुः ॥ १५९८

४ ७ ३ १५०१a

 अयमु ते समतस कपा ेत इव गभ धम् ।४ ७ ३ १५०१c  वचत अ◌ाे हसे ॥ १५९९४ ७ ३ १५०२a   ताे ◌ँ राधानां पते गवा हाे वीर यय ते ।४ ७ ३ १५०२c   वभू ि तरत सू  न ृता ॥ १६००४ ७ ३ १५०३a  ऊव त◌ा न ऊतयेऽवाजे शतताे ।४ ७ ३ १५०३c  समये षु वावहै ॥ १६०१४ ७ ३ १६०१a  गाव उप वदावट◌े मह यय रस दा ।४ ७ ३ १६०१c  उभा कणा हरयया ॥ १६०२

४ ७ ३ १६०२a  अयारमदया ेि◌नष◌ ंपु करे मधु ।४ ७ ३ १६०२c  अवटय वसज ने ॥ १६०३४ ७ ३ १६०३a  सत नमसावटमु ◌ाच◌ं पर◌ानम् ।४ ७ ३ १६०३c  नीचीनबारमतम्॥ १६०४४ ७ ३ १७०१a  मा भे म मा म◌ाे य सये तव ।४७३१७०१c  मह◌े वृ णाे अभचयं क◌ृ तं पये म त व शं यद◌ु म् ॥ १६०५४ ७ ३ १७०२a  सयामनु फयं वावसे वृ ◌ा न दानाे अय राे िषत ।४७३१७०२c मवासप ृ◌ाः सारघे ण धे नवतू  यमे ह वा पब ॥ १६०६४ ७ ३ १८०१a  इमा उ वा पु वसाे गराे वध त या मम ।४ ७ ३ १८०१c  पावकवणा◌ः श चयाे वपताेऽभ ताे मै रनू  षत ॥ १६०७४ ७ ३ १८०२a  अयँ सहम ृषभः सहक◌ृ तः समु  इव पथे ।४ ७ ३ १८०२c  सयः साे अय महमा ग ृणे शवाे य◌े षु वराये ॥

१६०८४ ७ ३ १९०१a  ययायं व अ◌ायाे   दासः शे वधपा अरः ।४७३१९०१cि तरदये   शमे पवीरव त ये साे अयते रयः ॥ १६०९

४ ७ ३ १९०२a  त रयवाे मधु मतं घृ ततं व◌ासाे अक मानृ च◌ुः ।४ ७ ३ १९०२c  अ◌े रयः पथे वृ यं शवाऽे◌े वानास इदवः ॥

१६१०४ ७ ३ २००१a  गाे म इदाे अवस तः स द िधनव ।४ ७ ३ २००१c  श चं च वण मध गाे षु धाय ॥ १६११४ ७ ३ २००२a  स नाे हरणां पत इदाे देवसरतमः ।४ ७ ३ २००२c  सख ेव सये नयाे   चे भव ॥ १६१२

४ ७ ३ २००३a

 सन ेम वमदा अदेवं क◌ं चिदणम् ।४ ७ ३ २००३c  सा◌ाँ इदाे पर बाधाे अप यु म् ॥ १६१३

Page 108: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 108/126

॥ सामवे द सं हता काथैु म शाखा ॥

४ ७ ३ २१०१a  अते यते समते त  ँ रहत मवायते ।४ ७ ३ २१०१c   सधाे ऽ◌ासे पतयतमुणँ हरयपावाः पश मस

 गृ णते ॥ १६१४४ ७ ३ २१०२a   वपते पवमानाय गायत मही न धारायधाे अषि त ।४७३२१०२c अहनजू  णा िमत सपि त वचमयाे न डसर   ृ षा हरः

॥ १६१५४ ७ ३ २१०३a  अ◌े गाे राजायतवयते वमानाे अ◌ां भु वन ेवप तः ।४७३२१०३c हरघृ   त◌ः स शीकाे अण वाे याे तीरथः पवते राय अ◌ाे ◌ः

॥ १६१६अ◌ाम पाठकः । थमाेऽध◌ः

४ ८ १ ०१०१a   व◌े भर◌े अभरमं यमदं वचः ।४ ८ १ ०१०१c  चनाे घाः सहसा यहाे ॥ १६१७४ ८ १ ०१०२a  य श◌ा तना द◌ेवदेवं यजामहे ।४ ८ १ ०१०२c  वे इ   ू  यते हवः ॥ १६१८४ ८ १ ०१०३a   याे नाे अत विपतहाे   ता म◌ाे वर◌ेयः ।४ ८ १ ०१०३c   याः वयाे वयम्॥ १६१९४ ८ १ ०२०१a  इ◌ं वाे वतपर हवामहे जने यः ।४ ८ १ ०२०१c  अ◌ाकमत क◌े वलः ॥ १६२०४ ८ १ ०२०२a  स नाे व ृषमु ं च◌ँ स◌ादावपा वृ ध ।४ ८ १ ०२०२c  अयमि◌तक◌ु तः ॥ १६२१४ ८ १ ०२०३a  बृ षा यू थे व वँ सगः क◌ृ ◌ीरययाे   जसा ।४ ८ १ ०२०३c  ईशानाे अि◌तक◌ु तः ॥ १६२२४ ८ १ ०३०१a   वं न ऊया वसाे राधाँ स चाे दय ।४ ८ १ ०३०१c  अय रायवम◌े रथीरस वद◌ा गाध◌ं त चे त नः ॥ १६२३४ ८ १ ०३०२a  पष ता ेक◌ं तनयं पतृ   भमदधै रय ुवभः ।

४ ८ १ ०३०२c  अ◌े ह◌े डा ँस दैया यु याे ध नाऽेदेिवान हराँ स च ॥ १६२४४८१०४०१a   कम◌े वण◌ाे परच नाम यव◌े शपव◌ा◌े अ ।

४ ८ १ ०४०१c  मा वपाे   अदप गू  ह एतदयपः समथे बभू थ ॥१६२५

४ ८ १ ०४०२a   त◌े अ शपव हयमय◌ः शँ साम वयु िनान व◌ान्।

४ ८ १ ०४०२c  तं वा ग ृणाम तवसमतयायतमय रजसः पराक◌े ॥१६२६

Page 109: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 109/126

॥ सामवे द सं हता काथैु म शाखा ॥   107

४ ८ १ ०४०३a   वषट◌् ते वणवास अ◌ा क◌ृ णाे म त◌े जु षव शपव  हयम् ।

४ ८ १ ०४०३c   वध त वा स ◌ुतयाे गर मे यू  यं पात वतभः सदा न◌ः॥ १६२७

४ ८ १ ०५०१a  वायाे श ◌ाे अयाम ते मवाे अ◌ं दवषु ।४ ८ १ ०५०१c  अ◌ा याह साे मपीतये पाहाे   देव ि◌नयु वता ॥ १६२८४ ८ १ ०५०२a  इ वायव ेषाँ साे मानां िपीतमहथः ।४ ८ १ ०५०२c  यु वाँ ह यतीदवाे ि◌नमापाे न सयक◌् ॥ १६२९४ ८ १ ०५०३a  वायव श णा सरथँ शवसपती ।४ ८ १ ०५०३c ि नयु वता न ऊतय अ◌ा यातँ साे मपीतये ॥ १६३०

४ ८ १ ०६०१a  अध पा परक◌ृ ताे वाजाँ अभ गाहते ।४ ८ १ ०६०१c  यद वववताे धयाे हर हवत यातवे ॥ १६३१४ ८ १ ०६०२a  तमय मज यामस मदाे य इपातमः ।४ ८ १ ०६०२c  यं गाव अ◌ासभदधु◌ः पु रा नू  नं च सू  रयः ॥ १६३२४ ८ १ ०६०३a  तं गाथया प ुराया पु नानमयनू  षत ।४ ८ १ ०६०३c  उताे क◌ृ पत धीतयाे द◌ेवानां नाम बतीः ॥ १६३३४ ८ १ ०७०१a  अ◌ं न वा वारवतं वदया अ◌ं नमाे भः ।४ ८ १ ०७०१c  स◌ाजतमवराणाम्॥ १६३४४ ८ १ ०७०२a  स घा नः सू  नु◌ः शवसा पथृु गामा स श ेवः ।४ ८ १ ०७०२c  मी ाँ अ◌ाक◌ं बभू  यात् ॥ १६३५४ ८ १ ०७०३a  स नाे द   ू  रा◌ासा ि◌न मया दघाया◌ेः ।४ ८ १ ०७०३c  पाह सदम◌ायु◌ः ॥ १६३६४ ८ १ ०८०१a  वम तू ि त वभ व◌ा अस पृ धः ।४ ८ १ ०८०१c  अशतहा िजनता व ृतू  रस वं तू  य तयतः ॥ १६३७४ ८ १ ०८०२a  अनु ते श ◌ं त रयतमीयत◌ः ◌ाे णी शश ं न मातरा ।

४८१०८०२c व◌ाते पृ धः थयत मयवे वृ ◌ं यद तू  व स ॥ १६३८४ ८ १ ०९०१a  य इमवध य   ू  मं यवत यत् ।४ ८ १ ०९०१c  च◌ाण अ◌ाे पशं दव ॥ १६३९४ ८ १ ०९०२a  या३तरिमतरदे साे मय राे चना ।४ ८ १ ०९०२c  इ◌ाे यदभनलम् ॥ १६४०४ ८ १ ०९०३a  उदगा अ◌ाजदराे य अ◌ावक◌ृ वगु हा सतीः ।४ ८ १ ०९०३c  अवा◌ं नु न ुदे वलम् ॥ १६४१

४ ८ १ १००१a

  यमु वः स◌ासाहं व◌ास गीवा यतम् ।४ ८ १ १००१c  अ◌ा यावययू  तये ॥ १६४२

Page 110: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 110/126

॥ सामवे द सं हता काथैु म शाखा ॥

४ ८ १ १००२a  यु ◌ँ सतमनवा णँ साे मपामनपयु तम् ।४ ८ १ १००२c  नरमवाय त म् ॥ १६४३४ ८ १ १००३a   श◌ा ण इ राय अ◌ा पु  व◌ाँ ऋचीषम ।४ ८ १ १००३c  अवा नः पाये   धने ॥ १६४४४ ८ १ ११०१a  तव यदयं ब ृहव दमु त त म् ।४ ८ १ ११०१c  व◌ँ शिशात धषणा वर◌ेयम् ॥ १६४५४ ८ १ ११०२a  तव ◌ाै र पाै   यं पृ थवी वधि त वः ।४ ८ १ ११०२c  वामापः पव तास हवरे ॥ १६४६४ ८ १ ११०३a  वां वण ुबृ   हयाे म◌ाे गृ िणात वणः ।४ ८ १ ११०३c  वाँ शधाे   मदयनु मातम् ॥ १६४७

४ ८ १ १२०१a  नमते अ अ◌ाे जसे गृ णत देव क◌ृ यः ।४ ८ १ १२०१c  अमै रममदय ॥ १६४८४ ८ १ १२०२a  क◌ु वस नाे गवयेऽ◌े सं वे षषाे रयम् ।४ ८ १ १२०२c  उक◌ृ दु  णक◌ृ ध ॥ १६४९४ ८ १ १२०३a  मा नाे अ◌े महाधने परा वभा रभृ था ।४ ८ १ १२०३c  सं वग सँ रयं जय ॥ १६५०४ ८ १ १३०१a  समय मयवे वशाे व◌ा नमत क◌ृ यः ।४ ८ १ १३०१c  समु ◌ाये व सधवः ॥ १६५१४ ८ १ १३०२a  व च   ृ य दाे धतः शराे बभे द वृ णना ।४ ८ १ १३०२c  व◌े ण शतपव णा ॥ १६५२४ ८ १ १३०३a  अ◌ाे जतदय ि◌तवष उभे यसमव यत् ।४ ८ १ १३०३c  इमे   व राे दसी ॥ १६५३४ ८ १ १४०१a  स म◌ा ववी रती सू  नर ॥ १६५४४ ८ १ १४०२a  सप व ृष◌ा गहीमाै भ◌ाै धु या वभ ।४ ८ १ १४०२c  तावमा उप सप तः ॥ १६५५

४ ८ १ १४०३a  नीव शीषा ण मृ  ं मय अ◌ापय ि◌ति◌त ।४ ८ १ १४०३c     े भदशभदशन् ॥ १६५६अ◌ाम पाठकः । तीयाेऽध◌ः

४ ८ २ ०१०१a  पयं पयमसा ेतार अ◌ा धावत म◌ाय ।४ ८ २ ०१०१c  साे मं वीराय शू  राय ॥ १६५७४ ८ २ ०१०२a  एह हर य ुजा शमा वतः सखायम् ।४ ८ २ ०१०२c  इ◌ं गीभ ग व णसम् ॥ १६५८४ ८ २ ०१०३a  पाता वृ हा स तमा घा गम◌ार◌े अत् ।४ ८ २ ०१०३c ि न यमते शतमू ि तः ॥ १६५९

Page 111: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 111/126

॥ सामवे द सं हता काथैु म शाखा ॥   109

४ ८ २ ०२०१a  अ◌ा वा वशवदवः समु मव सधवः ।४ ८ २ ०२०१c  न वामि◌ात रयते ॥ १६६०४ ८ २ ०२०२a  वयथ महना वृ ष◌ँ साे मय जागृ वे ।४ ८ २ ०२०२c  य इ जठर◌ेषु ते ॥ १६६१४ ८ २ ०२०३a  अरं त इ क◌ु ये साे माे भवत वृ हन् ।४ ८ २ ०२०३c  अरं धामय इदवः ॥ १६६२४ ८ २ ०३०१a  जराबाे ध तववश ेवशे ययाय ।४ ८ २ ०३०१c   ताे मँ ◌ाय शीकम् ॥ १६६३४ ८ २ ०३०२a  स नाे महाँ िअनमानाे धू  मक◌े त◌ः पु ◌ः ।४ ८ २ ०३०२c   धये वाजाय हवत ॥ १६६४

४ ८ २ ०३०३a  स र◌ेवाँ इव विपतदै  यः क◌े त◌ः णाे त नः ।४ ८ २ ०३०३c  उथै रबृ   ह◌ानु◌ः ॥ १६६५४ ८ २ ०४०१a  त◌ाे गाय स ते सचा पु ताय सवने ।४ ८ २ ०४०१c  शं यवे न शाकने ॥ १६६६४ ८ २ ०४०२a  न घा वसि न यमते दानं वाजय गाे मतः ।४ ८ २ ०४०२c  यसीमु पवरः ॥ १६६७४ ८ २ ०४०३a  क◌ु वसय ह जं गाे मतं दयु हा गमत् ।४ ८ २ ०४०३c  शचीभरप नाे वरत् ॥ १६६८४ ८ २ ०५०१a  इदं वणु व चमे ◌े धा ि◌न दधे पदम् ।४ ८ २ ०५०१c  समू  ढमय पाँ स ल◌े ॥ १६६९४ ८ २ ०५०२a  ◌ीण पदा व चमे वणु गाे   पा अदायः ।४ ८ २ ०५०२c  अताे धमा ण धारयन् ॥ १६७०४ ८ २ ०५०३a   वणा◌ेः कमा ण पयत यताे ितान पपशे ।४ ८ २ ०५०३c  इय य ुयः सखा ॥ १६७१४ ८ २ ०५०४a   तणा◌ेः परमं पदँ सदा पयत सू  रयः ।

४ ८ २ ०५०४c  दवीव च राततम् ॥ १६७२४ ८ २ ०५०५a  त◌ासाे वपयु वाे जागृ वाँ सः समधते ।४ ८ २ ०५०५c   वणाे य परमं पदम् ॥ १६७३४ ८ २ ०५०६a  अताे देवा अवत नाे यताे वणु व चमे ।४ ८ २ ०५०६c  प ृथया अध सानव ॥ १६७४४ ८ २ ०६०१a  माे षु वा वाघत नार◌े अ ररमन् ।४ ८ २ ०६०१c  अ◌ारा◌ा सधमादं न अ◌ा गहीह वा स प ◌ु ध ॥ १६७५४ ८ २ ०६०२a  इमे ह ते क◌ृ तः स ते सचा मधाै न म अ◌ासते ।४८२०६०२c  इ◌े कामं जरत◌ार◌ाे वस◌ू  यवाे रथे न पादमा दध◌ुः॥१६७६

Page 112: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 112/126

॥ सामवे द सं हता काथैु म शाखा ॥

४ ८ २ ०७०१a  अताव म पू  य ◌े ◌ाय वाे चत ।४ ८ २ ०७०१c  पू  वी ऋ तय ब ृहतीरनू  षत ताे त मे   धा असृत ॥ १६७७४ ८ २ ०७०२a  सम◌ाे रायाे बृ हतीरधू  नु त सं ◌ाे णी समु सू  य म् ।४ ८ २ ०७०२c  सँ श ◌ासः श चयः सं गवाशरः सा ेमा इममदषु◌ः ॥

१६७८४ ८ २ ०८०१a  इ◌ाय साे म पातवे वृ ◌े पर षयसे ।४ ८ २ ०८०२c  नरे च दणावते द◌ेवाय सदनासदे ॥ १६७९४ ८ २ ०८०२a  तँ सखायः प ुचं यू  यं वयं च सू  रयः ।४ ८ २ ०८०२c  अयाम वाजगयँ सने म वाजपयम् ॥ १६८०४ ८ २ ०८०३a  पर यँ हय तँ हर◌ं ब ं पु नत वारेण ।

४ ८ २ ०८०३c  याे देवाव◌ाँ इपर मदेन सह गिछत ॥ १६८१४ ८ २ ०९०१a  कतम वावसाे मयाे   दधषि त ।४८२०९०१c ◌ा इ◌े मघवन्पाये   दव वाजी वाजं सषािसत ॥ १६८२४ ८ २ ०९०२a  मघाे नः वृ हये षु चाे दय ये दिदत या वस ।४ ८ २ ०९०२c  तव णीती हय सू  रभव◌ा तर◌ेम द◌ु रता ॥ १६८३४ ८ २ १००१a  एदुमधा ेम दतरँ स◌ावयाे   अधसः ।४ ८ २ १००१c  एवा ह वीर तवते सदावृ धः ॥ १६८४४ ८ २ १००२a  इ थातह रणां न क◌े पू  य ति तम् ।४ ८ २ १००२c  उदानँ श शवसा न भदना ॥ १६८५४ ८ २ १००३a  तं वाे वाजानां िपतममह वयवः ।४ ८ २ १००३c  अ◌ायु भ◌े   भवा वृ धे यम् ॥ १६८६४ ८ २ ११०१a  तं गू  ध या वण रं देवासाे द◌ेवमिरतं दधवरे ।४ ८ २ ११०१c  देव◌ा हयमू  हषे ॥ १६८७४ ८ २ ११०२a   वभू  तिरातं व चशाे चषममीडव यत रम् ।४ ८ २ ११०२c  अय म ेधय साे यय साे भरे ◌े मवराय पू  य म् ॥ १६८८

४ ८ २ १२०१a  अ◌ा साे म सवानाे अभतराे वाराययया ।४ ८ २ १२०१c  जनाे न प ुर चवाे व शरः सदाे वने षु दषे ॥ १६८९४ ८ २ १२०२a  स मामृ जे ि◌तराे अिवान मे याे मी ािसन वाजय◌ुः ।४ ८ २ १२०२c   अनु मा◌ः पवमानाे मनीषभः साे माे व◌े भऋ भः ॥

१६९०४ ८ २ १३०१a  वयमे नमदा ◌ाेऽपीप ेमे ह वणम् ।४ ८ २ १३०१c  त◌ा उ अ सवने स तं भरा नू  नं भू  षत ◌ु ते ॥ १६९१

४ ८ २ १३०२a  वृ कदय वारण उरामथरा वयु ने षु भू  िषत ।

Page 113: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 113/126

Page 114: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 114/126

॥ सामवे द सं हता काथैु म शाखा ॥

४ ८ २ १९०२a  य इद◌ं ि◌तपथे यय वरन् ।४ ८ २ १९०२c  ऋतू  न ुस ृजते वशी ॥ १७०९४ ८ २ १९०३a  अ◌ः ये षु धामस कामाे भू  तय भयय ।४ ८ २ १९०३c  स◌ाड◌ेकाे व रािजत ॥ १७१०

अ◌ाम पाठकः । तृ तीयाऽेध◌ः४ ८ ३ ०१०१a  अ◌ः ◌े न जना श ◌ानतवा३◌ँ वाम् ।४ ८ ३ ०१०१c  कवव ◌े ण ववृ धे ॥ १७११४ ८ ३ ०१०२a  ऊ◌ाे   नपातमा वऽे◌ं पावकशाे चषम् ।४ ८ ३ ०१०२c  अय◌े ववर◌े ॥ १७१२४ ८ ३ ०१०३a  स नाे ममहवम◌े श ◌े ण शाे चषा ।

४ ८ ३ ०१०३c  देवै रा सस बह ष ॥ १७१३४ ८ ३ ०२०१a  उ◌े श ◌ासाे अथू र◌ाे भदताे अवः ।४ ८ ३ ०२०१c  नु दव याः परपृ धः ॥ १७१४४ ८ ३ ०२०२a  अया ि◌नजराे जसा रथस   े धने हते ।४ ८ ३ ०२०२c  तवा अबय ुषा दा ॥ १७१५४ ८ ३ ०२०३a  अय ितान नाधृ षे पवमानय द   ू  ढ ◌ा ।४ ८ ३ ०२०३c  ज यवा प ृतियत ॥ १७१६४ ८ ३ ०२०४a  तँ हवत मदय ुतँ हरं नदषु वाजनम् ।४ ८ ३ ०२०४c  इदु म◌ाय मसरम् ॥ १७१७४ ८ ३ ०३०१a  अ◌ा म◌ैर हरभया ह मयू  ररा ेमभः ।४ ८ ३ ०३०१c  मा वा क ेच ये मु र पाशनाेऽि◌त धवे व ताँ इह ॥

१७१८४ ८ ३ ०३०२a  व ृखादाे वल◌ँ जः पु रां दमाे   अपामजः ।४८३०३०२c थातारथयहयाे   रभवर इ◌ाे ढा चदाजः ॥ १७१९४ ८ ३ ०३०३a  ग◌ीराँ उदधी रव त ं पु यस गा इव ।

४८३०३०३c  स गाे पा यवसं धे नवाे यथा दं क◌ु या इवाशत ॥ १७२०४ ८ ३ ०४०१a  यथा गाै राे अपा क◌ृ तं तृ य◌े यवे रणम् ।४ ८ ३ ०४०१c  अ◌ापवे नः पवे तू  यमा गह कवे षु स सचा पब ॥

१७२१४ ८ ३ ०४०२a  मदत वा मघव◌ेदवाे राधाे देयाय स वते ।४८३०४०२c अ◌ामु या साे ममपबमूस तं ये ◌ं तधषे सहः ॥ १७२२४ ८ ३ ०५०१a  वम श  ँ सषाे देवः शव मय म् ।

४ ८ ३ ०५०१c

 न वदयाे मघवत मडत े वीम ते वचः ॥ १७२३४ ८ ३ ०५०२a  मा ते राधाँ स मा त ऊतयाे वसाऽे◌ाकदा चना दभन्।

Page 115: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 115/126

॥ सामवे द सं हता काथैु म शाखा ॥   113

४ ८ ३ ०५०२c  व◌ा च न उपममीह मानु ष वसू ि न चष णय अ◌ा ॥१७२४

४ ८ ३ ०६०१a

 ि◌त या सू  नर जनी यु छती पर वस◌ः ।४ ८ ३ ०६०१c   दवाे अदश द ुहता ॥ १७२५४ ८ ३ ०६०२a  अ◌े व च◌ाषी माता गवामृ तावर ।४ ८ ३ ०६०२c  सखा भू  दनाे षाः ॥ १७२६४ ८ ३ ०६०३a  उत सखायनाे त माता गवामस ।४ ८ ३ ०६०३c  उताे षाे वव ईशषे ॥ १७२७४ ८ ३ ०७०१a  एषाे उषा अपू  य यु िछत या दवः ।४ ८ ३ ०७०१c   त षे वामना बृ हत् ॥ १७२८

४ ८ ३ ०७०२a  या द◌ा सधु मातरा मनाे तरा रयीणाम् ।४ ८ ३ ०७०२c  धया देवा वस वदा ॥ १७२९४ ८ ३ ०७०३a  वयते वां कक◌ु हासाे जू  णा यामध वप ।४ ८ ३ ०७०३c  य◌ाँ रथाे वभपतात् ॥ १७३०४ ८ ३ ०८०१a  उषतमा भरायं वाजनीिवत ।४ ८ ३ ०८०१c  ये न ताे क◌ं च तनयं च धामहे ॥ १७३१४ ८ ३ ०८०२a  उषाे अ◌े ह गाे मय◌ािवत वभावर ।४ ८ ३ ०८०२c  रेवद◌े यु छ सू  नृ तािवत ॥ १७३२४ ८ ३ ०८०३a  यु ◌ा ह वाजनीवय◌ाँ अ◌ाणाँ उषः ।४ ८ ३ ०८०३c  अथा नाे व◌ा साै भगाया वह ॥ १७३३४ ८ ३ ०९०१a  अना िवत रदा गाे म◌ा हरयवत् ।४ ८ ३ ०९०१c  अवा थँ समनसा ि◌न यछतम् ॥ १७३४४ ८ ३ ०९०२a  एह देवा मया ेभु वा द◌ा हरयव नी ।४ ८ ३ ०९०२c  उषबु   धाे वहत साे मपीतये ॥ १७३५४ ८ ३ ०९०३a  यावथा ◌ाे कमा दवाे याेि तज नाय चथ◌ुः ।

४ ८ ३ ०९०३c  अ◌ा न ऊज वहतमना यु वम् ॥ १७३६४ ८ ३ १००१a  अ◌ं तं मये याे वस रतं यं यत धे नवः ।४८३१००१c  अतमव त अ◌ाशवाे तं ि◌नयासाे वाजन इषँ ताे तृ य अ◌ा 

 भर ॥ १७३७४ ८ ३ १००२a  अह वाजनं वशे दिदात वचष णः ।४ ८ ३ १००२c  अ◌ी राये वाभु वँ स ◌ीताे ियात वाय मषँ ता ेत ृय अ◌ा 

 भर ॥ १७३८४ ८ ३ १००३a  साे अयाे   वस गृ   णे सं यम◌ायत धे नवः ।४ ८ ३ १००३c   समव ताे रघ ु वः सँ स जातासः सू  रय इषँ ता ेत ृय अ◌ा 

 भर ॥ १७३९

Page 116: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 116/126

॥ सामवे द सं हता काथैु म शाखा ॥

४ ८ ३ ११०१a  महे नाे अ बाे धयाे षाे राये दवती ।४ ८ ३ ११०१c  यथा च◌ाे अबा◌े धयः सयवस वाये स जाते असू  नृ ते

॥ १७४०४ ८ ३ ११०२a  या स नीथे शाै चथे याै छाे दु हतदवः ।४ ८ ३ ११०२c  सा य ुछ सहीयस सयवस वाये स जाते असू  न ृते

॥ १७४१४ ८ ३ ११०३a  सा नाे अ◌ाभरस यु   छा द◌ु हतदवः ।४८३११०३c याेया ैछः सहीयस सयवस याये स जाते असू  नृ ते

॥ १७४२

४ ८ ३ १२०१a  ि◌त यतमँ रथं वृ शणं वस वाहनम् ।४ ८ ३ १२०१c  ताे ता वामनावृ ष ताे मे भभू    िषत ि◌त म◌ावी मम ◌ु तँ हवम् ॥ १७४३

४ ८ ३ १२०२a  अयायातमना ि◌तराे व◌ा अहँ सना ।४ ८ ३ १२०२c  द◌ा हरयव नी स षु णा सधु वाहसा मावी मम ◌ु तँ

 हवम् ॥ १७४४४ ८ ३ १२०३a  अ◌ा नाे रि◌ान बतावना गछतं यु वम् ।४ ८ ३ १२०३c  ◌ा हरयव नी ज ुषाणा वाजनीवसू मावी मम ◌ु तँ

 हवम् ॥ १७४५४ ८ ३ १३०१a  अबाे य◌ः समधा जनानां ि◌त धे नु मवायतीमु षासम् ।४ ८ ३ १३०१c  य◌ा इव वयामु हानाः भानवः सते नाकमछ ॥

१७४६४८३१३०२a अबाे ध हाे ता यजथाय देवानू  वाे   अ◌ः स मनाः ◌ातरथात्

।४ ८ ३ १३०२c  समय शददश पाजा◌े महादवेतमसाे ि◌नरमाे च ॥

१७४७४ ८ ३ १३०३a  यद◌ं गणय रशनामजीगः श चर   े श चभगाे   भर◌ः ।४ ८ ३ १३०३c  अ◌ाणा यु यते वाजययु ◌ानामू  वाे   अधय◌ु भः ॥

१७४८४८३१४०१a इद◌ँ ◌े ◌ं याेि तषां यािे तरागा◌ः क◌े ताे अिजन ववा 

।४ ८ ३ १४०१c  यथा सू  ता सवत◌ः सवायै वा रायु षसे यािे नमारैक◌् ॥

१७४९

४ ८ ३ १४०२a  शासा शती ◌े यागादारैगु क◌ृ णा सदनाययाः ।

Page 117: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 117/126

Page 118: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 118/126

॥ सामवे द सं हता काथैु म शाखा ॥

४ ८ ३ १८०१c  अछा वाजँ सहणम◌् ॥ १७६१४ ८ ३ १८०२a  अभ याण काया व◌ा च◌ाणाे अषि त ।४ ८ ३ १८०२c  हरत◌ान अ◌ायु धा ॥ १७६२४ ८ ३ १८०३a  स ममृ   जान अ◌ायु भरभाे राजे व स तः ।४ ८ ३ १८०३c   ये नाे न वँ स षीिदत ॥ १७६३४ ८ ३ १८०४a  स नाे व◌ा दवाे वसू  ताे पृ थया अध ।४ ८ ३ १८०४c  पु नान इदवा भर ॥ १७६४ नवम पाठकः । थमाऽेध◌ः

४ ९ १ ०१०१a  ◌ाय धारा अरवृ णः स तया ैजसा ।४ ९ १ ०१०१c  देवाँ अनु भू  षतः ॥ १७६५

४ ९ १ ०१०२a  िस◌ं मृ जत वे धसाे गृ णतः कारवाे गरा ।४ ९ १ ०१०२c  यािे तज ◌ानमु यम् ॥ १७६६४ ९ १ ०१०३a  स षहा साे म ितान ते पु नानाय भू  वसाे ।४ ९ १ ०१०३c  वधा सम ुमु यम् ॥ १७६७४ ९ १ ०२०१a  एष ◌ा य ऋवय इ◌ाे नाम ◌ु ताे गृ णे ॥ १७६८४ ९ १ ०२०२a   वामछवसपते यत गराे न सं यतः ॥ १७६९४ ९ १ ०२०३a  व  तयाे यथा पथा इ वत रातयः ॥ १७७०४ ९ १ ०३०१a  अ◌ा वा रथं यथाे तये स ◌ाय व यामस ।४ ९ १ ०३०१c  त वक◌ू म मृ तीषहम◌ं शव सिपतम् ॥ १७७१४ ९ १ ०३०२a  त वश  त वताे शचीवाे वया मते ।४ ९ १ ०३०२c  अ◌ा प◌ाथ महवना ॥ १७७२४ ९ १ ०३०३a  यय ते महना महः पर ◌ायतमीयत◌ः ।४ ९ १ ०३०३c  हता व◌ँ हरययम् ॥ १७७३४ ९ १ ०४०१a  अ◌ा यः पु रं नाम णीमददेदयः कवन भया३े नाव ।४ ९ १ ०४०१c  सू  राे न ◌ाछता◌ा ॥ १७७४

४९१०४०२a अभ ज◌ा◌ी रा◌े चिनान व◌ा रजाँ स श श चनाे अथात्।४ ९ १ ०४०२c  हाे ता यज◌ाे अपाँ सधथे ॥ १७७५४ ९ १ ०४०३a  अयँ स हा ेता याे ज◌ा व◌ा दधे वाया ण वया ।४ ९ १ ०४०३c  मताे   याे अ◌ै स त काे ददाश ॥ १७७६४ ९ १ ०५०१a  अ◌े तम◌ावं न ताे म◌ैः त ं न भ◌ँ दपृ षम् ।४ ९ १ ०५०१c  ऋयामा त अ◌ाे है◌ः ॥ १७७७४ ९ १ ०५०२a  अधा ◌े ताे भ य दय साधा◌ेः ।४ ९ १ ०५०२c  रथीऋ तय बृ हताे बभू थ ॥ १७७८४ ९ १ ०५०३a  एभनाे   अक◌ै   भ वा नाे अवा ◌ा३ण याेि तः ।

Page 119: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 119/126

॥ सामवे द सं हता काथैु म शाखा ॥   117

४ ९ १ ०५०३c  अ◌े व◌े भः स मना अनीक◌ै ◌ः ॥ १७७९४ ९ १ ०६०१a  अ◌े वववदु षस◌ँ राधाे अमय ।

४ ९ १ ०६०१c

 अ◌ा दाश षे जातवे दाे वहा वम◌ा द◌ेवाँ उषबु   धः ॥ १७८०४ ९ १ ०६०२a  जु ◌ाे ह द   ू  ताे अस हयवाहनाऽे◌े रथीरवराणाम्।४९१०६०२c  सजू  रयामु षसा स वीय म◌े धे ह वाे बृ हत् ॥ १७८१४ ९ १ ०७०१a   वधु ं द◌ाणँ समने बनां यु वानँ सतं पलताे जगार ।४ ९ १ ०७०१c   देवय पय कायं महवा◌ा ममार स ◌ः समान ॥

१७८२४९१०७०२a शाना शाका◌े अणः स पण अ◌ा याे महः शू  रः सनादनीडः

४ ९ १ ०७०२c  यक◌े त सयम माे घं वस पाह मु त जे ता ेत दाता ॥१७८३४ ९ १ ०७०३a  ए◌े भददे वृ या पाै   ियान ये भराै   ृ हयाय व◌ी ।४ ९ १ ०७०३c  ये कम णः यमाणय म ऋते कम मु दजायत देवाः ॥

१७८४४ ९ १ ०८०१a  अत साे माे अयँ स तः पबयय मतः ।४ ९ १ ०८०१c  उत वराजाे अना ॥ १७८५

४ ९ १ ०८०२a

 पबत म◌ाे अय मा तना पू  तय वणः ।४ ९ १ ०८०२c   ि◌षधथय जावतः ॥ १७८६४ ९ १ ०८०३a  उताे वय जा ेषमा इ◌ः स तय गाे मतः ।४ ९ १ ०८०३c  ◌ातहाे   त ेव मिसत ॥ १७८७४ ९ १ ०९०१a  बमहाँ अस सू  य बडादय महाँ अस ।४९१०९०१c  महतेसताेमहमािपनमम◌ादेवमहाँअस॥१७८८४ ९ १ ०९०२a  बट् सू  य वसा महाँ अस स◌ा देव महाँ अस ।४९१०९०२c म◌ादेवानामस य◌ः पु राे हताे वभु यािे तरदायम्॥ १७८९

४ ९ १ १००१a  उप नाे हरभः स तं याह मदानां पते ।४ ९ १ १००१c  उप नाे हरभः स तम् ॥ १७९०४ ९ १ १००२a  ता याे व ृहतमाे वद इ◌ः शतत◌ः ।४ ९ १ १००२c  उप नाे हरभः स तम् ॥ १७९१४ ९ १ १००३a  वँ ह व ृह◌े षां पाता साे मानामस ।४ ९ १ १००३c  उप नाे हरभः स तम् ॥ १७९२४ ९ १ ११०१a   वाे महे महे वृ धे भरवं चे तसे स िमतं क◌ृ णु वम् ।

४ ९ १ ११०१c  वशः पू  वी◌ः चर चष ण◌ाः ॥ १७९३४ ९ १ ११०२a  उयचसे महने स वृ म◌ाय जनयत व◌ाः ।

Page 120: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 120/126

॥ सामवे द सं हता काथैु म शाखा ॥

४ ९ १ ११०२c  तय ितान न मनत धीराः ॥ १७९४४ ९ १ ११०३a  इ◌ं वाणीरनु मयु मे व स◌ा राजानं दधर◌े सहयै ।४ ९ १ ११०३c  हय◌ाय बह या समापीन् ॥ १७९५४ ९ १ १२०१a  यद यावतवमे तावदहमीशीय ।४ ९ १ १२०१c   ताे तारमधषे रदावसाे न पापवाय रँ सषम् ॥ १७९६४ ९ १ १२०२a   श◌े यमहयते दवे दवे राय अ◌ा क◌ु हचदे ।४ ९ १ १२०२c   न ह वदयघव अ◌ायं वय◌ाे अत पता च न ॥

१७९७४ ९ १ १३०१a  ◌ु धी हवं वपपानया◌ेबाे   धा वयाच ताे मनीषाम् ।४ ९ १ १३०१c  क◌ृ वा द◌ु वा ँयतमा सचे मा ॥ १७९८

४ ९ १ १३०२a  न ते गराे अप म◌ृ ये त रय न स ◌ु ि◌तमस य य व◌ान् ।४ ९ १ १३०२c  सदा ते नाम वयशाे विव ॥ १७९९४ ९ १ १३०३a  भू  र ह ते सवना मान ुषे षु भू  र मनीषी हवते वामत् ।४ ९ १ १३०३c  मारे अघव◌ाे ◌ः ॥ १८००४ ९ १ १४०१a  ◌ाे व◌ै पु रा ेरथम◌ाय शू  षमच त ।४ ९ १ १४०१c  अभीक◌े चदु लाे कक◌ृ स   े समस वृ ह ।४ ९ १ १४०१e   अ◌ाक ं बाे ध चाे दता नभतामयक◌े षां याका अध 

 धवस ॥ १८०१४ ९ १ १४०२a  वँ सधू   ँ रवास ृजाऽेधराचाे अहहम्।४ ९ १ १४०२c  अश◌ु र जषे व◌ं पु यस वाय म् ।४९११४०२e तं व◌ा पर वजामह◌े नभत◌ामयक◌े षा◌ं य◌ाक◌ा अध धवस

॥ १८०२४ ९ १ १४०३a   व षु व◌ा अरातयाेऽयाे   नशत नाे धयः ।४ ९ १ १४०३c  अतास शवे वधं य◌ाे न इ जघाँ िसत ।४ ९ १ १४०३e  या ते िरातददवस नभतामयक◌े षां याका अध धवस

॥ १८०३४ ९ १ १५०१a  रेवाँ इ◌ेवत ताे ता यावावताे मघाे नः ।४ ९ १ १५०१c  ◌े द◌ु हरवः स तय ॥ १८०४४ ९ १ १५०२a  उथं च न शयमानं नागाे रयरा चक◌े त ।४ ९ १ १५०२c  न गाय◌ं गीयमानम् ॥ १८०५४ ९ १ १५०३a  मा न इ पीयवे मा शध ते परा दाः ।४ ९ १ १५०३c   श◌ा शचीवः शचीभः ॥ १८०६४ ९ १ १६०१a  ए याह हरभप कवय स ◌ु ि◌तम् ।४ ९ १ १६०१c  दवाे अमु य शासताे दवं यय दवावसाे ॥ १८०७४ ९ १ १६०२a  अ◌ा व ने मरेषामु रां न धू  नु ते वृ कः ।

Page 121: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 121/126

Page 122: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 122/126

॥ सामवे द सं हता काथैु म शाखा ॥

४ ९ २ ०२०१a   साे अ◌े तवाेि तभः स वराभतिरत वाजकम भः ।४ ९ २ ०२०१c  यय वँ सयमावथ ॥ १८२२४ ९ २ ०२०२a  तव साे नीलवावाश ऋवय इधानः सणवा दद◌े ।४९२०२०२c  वं मह◌ीनामु षसामस यः पाे वत षु राजस ॥ १८२३४९२०३०१a  तमाे षधीदधर◌े गभ मृ वयं तमापाे अ◌ं जनयत मातरः ।४ ९ २ ०३०१c  तमसमानं िवनन वीधाऽेतव ती स वते च वहा 

॥ १८२४४ ९ २ ०४०१a  अर◌ाय पवते दव श ◌ाे व रािजत ।४ ९ २ ०४०१c  महषीव व जायते ॥ १८२५४९२०५०१a या◌े जागार तम◌ृ चः कामयते याे जागार तमु सािमान यत 

।४ ९ २ ०५०१c  या◌े जागार तमयँ सा◌े म अ◌ाह तवाहम सये याे काः ॥

१८२६४९२०६०१a अजा गार तम ृचः कामयते जा गार तमु सािमान यत 

।४ ९ २ ०६०१c  अजा गार तमयँ साे म अ◌ाह तवाहम सये याे काः

॥ १८२७

४ ९ २ ०७०१a  नमः सखयः पू  व स◌ाे नमः साकषे यः ।४ ९ २ ०७०१c  यु◌े वाच◌ँ शतपदम् ॥ १८२८४ ९ २ ०७०२a  यु◌े वाचँ शतपद◌ं गाये सहवि न ।४ ९ २ ०७०२c  गाय◌ं ◌ै ◌ुभं जगत् ॥ १८२९४ ९ २ ०७०३a  गाय◌ं ◌ै ◌ुभं जग◌ा पाण स◌ृ ता ।४ ९ २ ०७०३c  देवा अ◌ाे काँ स चरे ॥ १८३०४ ९ २ ०८०१a  अयाे  ि तयाे  ि तरर◌ाे याेि तयाे  ि तर◌ः ।४ ९ २ ०८०१c  सू  याे   याेि तयाे  ि तः सू  य◌ः ॥ १८३१४ ९ २ ०८०२a  पु नजा ि◌न व व पु नर इषायु षा ।४ ९ २ ०८०२c  पु नन◌ः पा◌ँ हसः ॥ १८३२४ ९ २ ०८०३a  सह रया ि◌न वत वा◌े पवव धारया ।४ ९ २ ०८०३c   वया वतपर ॥ १८३३४ ९ २ ०९०१a  यद◌ाह◌ं यथा वमीशीय वव एक इत् ।४ ९ २ ०९०१c   ताे ता मे गाे सखा यात् ॥ १८३४४ ९ २ ०९०२a   श◌े यम◌ै दसे यँ शचीपते मनीषणे ।

४ ९ २ ०९०२c  यदहं गा ेिपतः याम् ॥ १८३५४ ९ २ ०९०३a  धे नु  इ सू  न ृता यजमानाय स वते ।

Page 123: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 123/126

॥ सामवे द सं हता काथैु म शाखा ॥   121

४ ९ २ ०९०३c  गाम◌ं पयु षी दु हे ॥ १८३६४ ९ २ १००१a  अ◌ापाे ह ◌ा मयाे भु वता न ऊजे   दधातन ।

४ ९ २ १००१c

 महे रणाय चसे ॥ १८३७४ ९ २ १००२a  याे वः शवतमाे रसतय भाजयते ह नः ।४ ९ २ १००२c  उशतीरव मातरः ॥ १८३८४ ९ २ १००३a  त◌ा अरं गमाम वाे यय याय जवथ ।४ ९ २ १००३c  अ◌ापाे जनयथा च नः ॥ १८३९४ ९ २ ११०१a  वात अ◌ा वात बे षजँ श◌ु मयाे भु नाे दे ।४ ९ २ ११०१c   न अयू   ँ ष तारषत् ॥ १८४०४ ९ २ ११०२a  उत वात पतास न उत ◌ाताे त नः सखा ।

४ ९ २ ११०२c  स नाे जीवातवे क◌ृ ध ॥ १८४१४ ९ २ ११०३a  यददाे वात ते गृ हे३ऽमृ तं ि◌नहतं गु हा ।४ ९ २ ११०३c  तयाे नाे द◌ेह जीवसे ॥ १८४२४९२१२०१a  अभ वाजी वपा◌े िजन◌ँ हरयय◌ं बदक◌ँ स पण◌ः ।४ ९ २ १२०१c   सू  य य भानु मृ तथा वसानः पर वयं म ेधमृ ◌ाे जजान ॥

१८४३४९२१२०२a असरेतःशयेवपंत ेजः पृ थयामध यसबभू  व 

।४ ९ २ १२०२c  अतर◌े वं महम◌ान◌ं ममानः िकनत वृ णाे अय 

 रेतः ॥ १८४४४ ९ २ १२०३a  अयँ सह◌ा पर यु ◌ा वसानः सू  य य भानु ं य◌ाे दाधार ।४ ९ २ १२०३c  सहदाः शतदा भू  रदावा ध◌ा दवाे भु वनय विपतः

॥ १८४५४ ९ २ १३०१a  नाक ेस पण मु प यपततँ दा वे नताे अयचत वा ।४ ९ २ १३०१c  हरयप◌ं वणय द   ू  तं यमय या ेनाै शक◌ु नं भु रयु म् ॥

१८४६४ ९ २ १३०२a  ऊवाे   गधवाे   अध नाक◌े अथाय◌ा बदयायु- िधान ।

४ ९ २ १३०२c  वसाना ेअक ँस रभं शे क◌ँ व३ण नाम जनत याण ॥ १८४७

४ ९ २ १३०३a  सः समु मभ यिगात पयगृ य चसा वधम न्।

४ ९ २ १३०३c  भान◌ुः श ◌े ण शाे चषा चकानतृ तीये च◌े रजस याण 

॥ १८४८ नवम पाठकः । त ृतीयाऽेध◌ः

Page 124: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 124/126

॥ सामवे द सं हता काथैु म शाखा ॥

४९३०१०१a  अ◌ाश◌ः शश◌ान◌ा◌े व◌ृ षभाे न भीमाे घनाघनः ◌ाे भणष णीनाम्।

४ ९ ३ ०१०१c  सदनाऽेि◌नमष एकवीरः शतँ से ना अजयसाकम◌ः॥ १८४९

४९३०१०२a  सदने िनानमष ेण जण ुना यु कारेण द◌ुवन ेन धृ णु ना ।

४ ९ ३ ०१०२c  तद◌ेण जयत तसहवं यु धाे नर इष ुहत ेन व ृणा ॥१८५०

४ ९ ३ ०१०३a  स इषु हतै◌ः स ि◌नषभव शी सँ ◌ा स यु ध इ◌ाे गणे न ।

४ ९ ३ ०१०३c

 सँस ृजसाे मपा बाशयू   ३धवा ि◌तहताभरता ॥१८५१४ ९ ३ ०२०१a  बृ हपते पर दया रथे न र◌ाे हाम◌ाँ अपबाधमानः ।४ ९ ३ ०२०१c   भसे नाः मृ णाे यु धा जय◌ाकमे यवता रथानाम्

॥ १८५२४ ९ ३ ०२०२a   बलव◌ायः थवरः वीरः सहवावाजी सहमान उ◌ः

।४९३०२०२c अभव◌ीरा◌े अभसव◌ा सहा◌े जा जै म रथमा ि◌त गाे वत्

॥ १८५३४ ९ ३ ०२०३a  गाे भदं गाे वदं वबा◌ं जयतम मृ णतमा ेजसा ।४ ९ ३ ०२०३c  इमँ सजाता अनु वीरयवम◌ँ सखायाे अनु सँ रभवम्

॥ १८५४४ ९ ३ ०३०१a  अभ गा े◌ाण सहसा गाहमानाेऽदय◌ाे वीरः शतमयु र◌ः

।४ ९ ३ ०३०१c  द◌ुवनः पृ तनाषाडय ुया३ेऽ◌ाक ँसे ना अवत यु स ॥

१८५५४ ९ ३ ०३०२a  इ अ◌ासां ने ता बृ हिपतदणा य◌ः पु र एत साे मः ।४ ९ ३ ०३०२c   देवसे नानामभभतीनां जयतीनां मताे यवम् ॥

१८५६४९३०३०३a इय वृ णाे वणय रा अ◌ादयानां मताँ शध उम्

।४ ९ ३ ०३०३c  मह◌ामनसा◌ं भु वनयवानां घाे षाे देवानां जयतामु दथात् ॥

१८५७

४ ९ ३ ०४०१a  उष य मघव◌ायु धायु सवनां मामकानां मनाँ स ।

Page 125: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 125/126

॥ सामवे द सं हता काथैु म शाखा ॥   123

४ ९ ३ ०४०१c   उ   ृ हवाजनां वाजनाय ुथानां जयतां यत घाे षाः ॥१८५८

४९३०४०२a अ◌ाकम◌ः समृ त ेषु वजे व◌ाक◌ं या इषवता जयत।

४ ९ ३ ०४०२c  अ◌ाकं वीरा उरे भवव◌ाँ उ देवा अवता हवे षु ॥१८५९

४ ९ ३ ०४०३a  अस◌ाै या से ना मतः परेषामयिे त न अ◌ाे जसा पध माना ।

४ ९ ३ ०४०३c  तां गू  हत तमसापत ेन यथ ैते षामयाे अयं न जानात् ॥१८६०

४ ९ ३ ०५०१a  अमीषां च◌ं ि◌तलाे भयती गृ हाणा◌ायवे पर◌ेह ।४९३०५०१c  अभ◌े ह ि◌नदह स शाे क◌ै रधे नाम◌ातमसा सचताम्॥ १८६१

४ ९ ३ ०५०२a  ◌े ता जयता नर इ◌ाे वः शम यछत ।४ ९ ३ ०५०२c  उ◌ा वः सत बाहवाेऽनाधृ या यथासथ ॥ १८६२४ ९ ३ ०५०३a  अवसृ ◌ा परा पत शरये सँ शते ।४ ९ ३ ०५०३c  गछाम◌ा पव मामीषां क◌ं च नाे छषः ॥ १८६३४ ९ ३ ०६०१a  क◌ाः स पणा अनु यव ेनाग ृ◌ाणाममसावत से ना ।४ ९ ३ ०६०१c   मै षां माे यघहार ने  वयाँ ये नानन ुसं यत सवा न् ॥

१८६४४ ९ ३ ०६०२a  अमसे नां मघव◌ाछ◌ु यतीमभ ।४ ९ ३ ०६०२c  उभाै ताम व ृह दहतं ि◌त ॥ १८६५४ ९ ३ ०६०३a  य बाणाः सपतत क◌ु मारा वशखा इव ।४ ९ ३ ०६०३c  त◌ा नाे णिपतरिदतः शम यछत व◌ाहा शम

 यछत ॥ १८६६

४ ९ ३ ०७०१a   व र◌ाे व मृ धाे जह व व ृय हनू ज ।४ ९ ३ ०७०१c  व मयु म वृ हमयाभदासतः ॥ १८६७४ ९ ३ ०७०२a   व न इ मृ धाे जह नीचा यछ पृ तयतः ।४ ९ ३ ०७०२c  याे अ◌ाँ अभदासयधरं गमया तमः ॥ १८६८४९३०७०३a  इय बा थवरा◌ै यु वानावनाध ृयाै स तीकावस◌ाै ।४ ९ ३ ०७०३c  त◌ा◌ै य◌ु◌ीत थमा◌ै या◌े ग अ◌ागते यायां जतमस राणाँ सहाे

 महत् ॥ १८६९४ ९ ३ ०८०१a   ममा ण ते वम णा छादयाम साे मवा राजामृ त ेनानु

 वताम् ।

Page 126: Sv Kauthuma

8/16/2019 Sv Kauthuma

http://slidepdf.com/reader/full/sv-kauthuma 126/126