t&tiy anuvak cmkm! - wordpress.com

27
t&tIy Anuvak cmkm! ` ïI gu/ é _yae n m > hir> ` ` g [anaš < Tva g [p itg!‡hvamhe k iv< k vI namu p vStmm! , Jye ó raj< äü [a< äü[Spt Aa n > z& {vÚU itiÉ SsId sad nm!. ` ïI mhag[paye nm>. ` z< c m e my í me y< c me=nuka m e kam í me saEmn me É Ô< c me ïe y í me vSy í m e yz í m e Ég í m e Ôiv [< c me Third Anuvāka Camakam (Including the Ṛg Vedīya Gaṇapati Prārthanā Invocation) Oṁ śrī gurubhyo namaḥ hariḥ Oṁ Oṁ gaṇānāṁ tvā gaṇpatig havāmahe kaviṁ kavīnāmupamaśravastamam jyeṣṭharājaṁ brahmaṇāṁ brahmaṇaspata ā naḥ śṛṇvannūthbhissīda sādanam Oṁ śrī mahāgaṇapataye namaḥ Oṁ śaṁ ca me mayaśca me priyaṁ ca me nukāmaśca me kāmaśca me saumanasaśca me bhadraṁ ca me śreyaśca me vasyaśca me yaśaśca me bhagaśca me draviṇaṁ ca me 1

Upload: others

Post on 03-Oct-2021

3 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: t&tIy Anuvak cmkm! - WordPress.com

t&tIy Anuvak cmkm!

` ïI gu/é_yae n m> hir> `

` g[ana š< Tva g[pitg!‡hvamhe

kiv< kvInamupmïvStmm!,

Jyeóraj< äü[a< äü[Spt Aa

n> z &{vÚUitiÉSsId sadnm!.

` ïI mhag[pay e nm>.

` z< c me myí me

iày< c me=nukamí me kamí me

saEmnsí me ÉÔ< c me

ïeyí me vSyí me yzí me

Égí me Ôiv[< c me

Third Anuvāka Camakam (Including the Ṛg Vedīya Gaṇapati Prārthanā Invocation)

Oṁ śrī gurubhyo namaḥ hariḥ Oṁ

Oṁ gaṇānāṁ tvā gaṇpatig havāmahe

kaviṁ kavīnāmupamaśravastamam jyeṣṭharājaṁ brahmaṇāṁ brahmaṇaspata ā

naḥ śṛṇvannūthbhissīda sādanam

Oṁ śrī mahāgaṇapataye namaḥ

Oṁ śaṁ ca me mayaśca me

priyaṁ ca me nukāmaśca me kāmaśca me

saumanasaśca me bhadraṁ ca me

śreyaśca me vasyaśca me yaśaśca me

bhagaśca me draviṇaṁ ca me

1

Page 2: t&tIy Anuvak cmkm! - WordPress.com

yNta c me xtaR c me

]emí me x&ití me

ivñ?< c me mhí me

s <iv½ me }aÇ<? c me

sUí me àsUí me

sIr?< c me lyí m \t< c me=m&t<? c

me=yúm< c me=namy½ me

jIvatuí me dI"aRy uTv< c

me=nimÇ< c me=Éy< c me

su/g< c me zyn< c me sU;a c me s uidn?< c me . `

zaiNt> zaiNt> zaiNt>.

yantā ca me dhartā ca me

kṣemaśca me dhṛtiśca me

viśvaṁ ca me mahaśca me

saṁvicca me jñātraṁ ca me

sūśca me prasūśca me

sīraṁ ca me layaśca ma ṛtaṁ ca me’mṛtaṁ ca

me’yakṣmaṁ ca me’nāmayacca me

jīvātuśca me dīrghāyutvaṁ ca

me’namitraṁ ca me’bhayaṁ ca me

sugaṁ ca me śayanaṁ ca me sūṣā ca me sudinaṁ ca me

Oṁ śāntiḥ śāntiḥ śāntiḥ

2

Page 3: t&tIy Anuvak cmkm! - WordPress.com

. ïIéÔàî>.

. ` nme Égvt?e éÔay.

` nmSte éÔ mNyv %taet #;v e nm>,

nmSte AStu xNvne ba÷_yamu %t te nm>,

ya t #; u> izvtma izvm! bÉUv te xn u>,

izva zrVya ya tv tya nae éÔ m&fy,

ya t?e éÔ izva tnUr"aera=papkaiznI,

tya nStnuva zNtmya igir?z<taiÉcakzIih,

yaim;u<? igirz<t hSte ibÉ:yRStve,

izva< igirÇ ta< k …é ma ih‡sI> pué; < jgt!,

Śrī Rudra Praśnaḥ

Oṁ namo bhagavate rudrāya

Oṁ namaste rudra manyava utota iṣave namaḥ

namaste astu dhanvane bāhubhyām uta te namaḥ

yā ta iṣuḥ śivatamā śivam babhūva te dhanuḥ

śivā śaravyā yā tava tayā no rudra mṛḍaya

yā te rudra śivā tanūraghorā’pāpakāśinī

tayā nastanuvā śantamayā giriśaṁtābhicākaśīhi

yāmiṣuṁ giriśaṁta haste bibharṣyastave

śivāṁ giritra tāṁ kuru mā hig sīḥ puruṣaṁ jagat

3

Page 4: t&tIy Anuvak cmkm! - WordPress.com

izven vcsa Tva igirzaCDavdamis,

ywa n> sv›im¾gdyúm‡ sumna Ast!,

AXyvaecdixv ´a à wmae dEVyae? iÉ;kœ,

AhI‡í svašRà MÉyNTsvaRší yatuxaNy>,

AsaE yStaèae Aé[ % t bæu> s um¼l>,

ye c ema‡ éÔa AiÉta?e id]u iïta> shözae=vE?;a ‡ hef $mhe,

AsaE yae?=vsp›?it nIl¢Ivae ivlae?iht>,

%tEn<? ga epa A†zÚ†zÚudhayR?>,

%tEn < ivña É Utain s †òae m &fyait n>,

namae? AStu nIl¢Ivay shöa]ay mIFu;e š,

Awae ye ASy sÅvana e=h< te_yae?=kr Úm>,

śivena vacasā tvā giriśācchāvadāmasi

yathā naḥ sarvamijjagadayakṣmag sumanā asat

adhyavocadadhivaktā prathamo daivyo bhiṣak

ahīg śca sarvāñjambhayantsarvāśca yātudhānyaḥ

asau yastāmro aruṇa uta babhruḥ sumaṅgalaḥ

ye cemāg rudrā ābhito dikṣu śritāḥ sahasraśo’vaiṣāg heḍa īmahe

asau yo’vasarpati nīlagrīvo vilohitaḥ

utainaṁ gopā adṛśannadṛśannudahāryaḥ

utainaṁ viśvā bhūtāni sa dṛṣto mṛdayāti naḥ

namo astu nīlagrīvāya sahasrākṣāya mīḍhuṣe

atho ye asya sattvāno’haṁ tebhyo’karannamaḥ

4

Page 5: t&tIy Anuvak cmkm! - WordPress.com

àm u xNvn STvm uÉyaeraiÆR?yaeJyaRm!,

yaí te hSt #;v> pra ta Égvae vp,

AvtTy xn uStv‡ shöa] zte?;uxe,

inzIyR? zLyana < muoa izvae n> sumna Év,

ivJy < xn u> kpidRna e ivzLyae ba[va‡ %t,

An?ezÚSye;v AaÉurSy in;¼iw>,

ya t?e heitmIR?Fuòm hSt??e bÉUv te xn u>,

tya=Sman! iv ñtSTvmyúmya pir?BÉuj,

nmSte ASTvay uxayanattay x &:[vše,

%Éa_yam ut te nmae? ba÷_yam! tv xNvne,

pramuñca dhanvanastvamubhayorārtnayorjyām

yāśca te hasta iṣavaḥ parā tā bhagavo vapa

avatatya dhanustavag sahasrākṣa śateṣudhe

niśīrya śalyānāṁ mukhā śivo naḥ sumanā bhava

vijyaṁ dhanuḥ kapardino viśalyo bāṇavāg uta

aneśannasyeṣava ābhurasya niṣaṅgathiḥ

yā te hetirmīḍhuṣṭama haste babhūva te dhanuḥ

tayā’smān viśvatastvamayakṣmayā paribbhuja

namaste astvāyudhāyānātatāya dhṛṣṇave

ubhābhyāmuta te namo bāhubhyām tava dhanvane

5

Page 6: t&tIy Anuvak cmkm! - WordPress.com

pir? te xNvnae h eitrSmaNv &[´… ivñt>, Awae y

#;/uixStvare ASmiÚxe?ih tm!. 1.

z<Év e nm>,

nmSte AStu ÉgviNvñeñray mhadevay ÈyMbkay

iÇpuraNtkay iÇkalaiGnkalay kalaiGnéÔay

nIlk{Qay m&Tyu<jyay sveRñray

sdaizvay z» ray

ïImNmhad evay nm>.

nmae ihr {ybahve senaNye? idza< c ptye nmae

nmae? v &]e_yae hir?keze_y> pz Una< ptye nmae

pari te dhanvano hetirasmānvṛṇaktu viśvataḥ

atho ya iṣudhistavāre asmannidhehi tam (1)

śaṁbhave namaḥ

namaste astu bhagavanviśveśvarāya mahādevāya tryambakāya

tripurāntakāya trikālāgnikālāya kālāgnirudrāya

nīlajkaṇṭhāya mṛtyuṁjayāya sarveśvarāya

sadāśivāya śaṅkarāya

śrīmanmahādevāya namaḥ

namo hiraṇyabāhave senānye diśāṁ ca pataye namo

namo vṛkṣebhyo harikeśebhyaḥ paśūnāṁ pataye namo

6

Page 7: t&tIy Anuvak cmkm! - WordPress.com

nm> siSpÃray iTv;I?mte pwIna< ptye nmae

nmae? b_l uzay ivVyaixne=Úana < ptye nmae

nmae hir?keZaayaepvIitn?e p uòa[ < ptye nma e

nmae? ÉvSy heTyE jgta< ptye nmae

nmae? éÔayattaivn e ]eÇa[a< pt ye nmae

nm> s UtayahNTyay vnana < ptye nmae

nmae raeih?tay Swptye v &]a[ < ptye nmae

nmae? miÙ[?e vai[jay k]a[< ptye nma e nma?e

Éuv <tye? vairvSk «tayaE;xIna< ptye nma e

nm %½E"aeR?;aya³Ndyte pÄIna< ptye nmae

nm> k« vItay xav te sÅvna< pty e nm>. 2.

namaḥ saspiñjarāya tviṣīmate pathīnaṁ pataye namo

namo babhluśāya vivyādhine’nnānāṁ pataye namo

namo harikeśāyopavītine puṣṭāṇaṁ pataye namo

namo bhabasya hetyai jagatāṁ pataye namo

namo rudrāyātatāvine kṣetrāṇāṁ pataye namo

namaḥ sūtāyāhantyāya vanānāṁ pataye namo

namo rohitāya sthapataye vṛkṣāṇaṁ pataye namo

namo mantriṇe vāṇijāya kakṣhāṇaṁ pataye namo

namo bhuvaṁtaye vārivaskṛtāyauṣadhīnāṁ pataye namo

nama uccairghoṣāyākrandayate pattīnāṁ pataye namo

namaḥ kṛtsnavītāya dhāvate sattvanāṁ pataye namaḥ (2)

7

Page 8: t&tIy Anuvak cmkm! - WordPress.com

nm> shmanay inVyaixnaVyaixnI?na< pty e nmae

nm> kk…/Éay in;i¼[eš Stenana< ptye nmae

nma?e in;i¼[ #;uixmt e tSkra[a< pty e nmae

nmae vÂte pirvÂte Stay Una< ptye nmae

nma?e incerve? pircrayar {yana < ptye nma e

nm> s&kaiv_yae ij"a‡s ae mu:[ta< ptye nmae

nmae?=ism a e n <cr > àk/«Ntana< pty e nmae

nm %:[Ii;n?e igircray k…lu/Âana< ptye nmae

nm #; um ae xNvaiv_yí vae nma e

nm AatNvane_y> àitdxane_yí vae nma e

nm AayCD ae ivs &j í vae nmae

namaḥ sahamānāya nivyādhināvyādhinīnāṁ pataye namo

namaḥ kakubhāya niṣaṅgiṇe stenānāṁ pataye namo

namo niṣaṅgiṇa iṣudhimate taskarāṇāṁ pataye namo

namo vañcate parivañcate stāyūnāṁ pataye namo

namo nicerave paricarāyāraṇyānāṁ pataye namo

namaḥ sṛkāvibhyo jighāg sadbhyo muṣṇatāṁ pataye namo

namosimadbhyo naktaṁcaradbhyaḥ prakṛntānāṁ pataye namo

nama uṣṇīṣine giricarāya kuluñcānāṁ pataye namo

nama iṣumadbhyo dhanvāvibhyaśca vo namo

nama ātanvānebhyaḥ pratidadhānebhyśca vo namo

nama āyacchadbhyo visṛjadbhyaśca vo namo

8

Page 9: t&tIy Anuvak cmkm! - WordPress.com

nmae=Sy ae ivXy í vae nmae

nm AasI?ne_y> zyane_yí vae nmae

nm> Svp ae ja¢ í vae nma e

nmiStó ae xav í va e nmae

nm> sÉa_y> sÉapit_yí va e nmae

nmae Añe_yae=ñpit_yí va e nm>. 3.

nm AaVyixnIš_yae ivivXyNtI_yí va e nmae

nm %g[a_ySt&‡htI_yí vae nmae

nma?e g&Tse_yae? g & Tspit_yí va e nmae

nmae ìateš_yae ìatpit_yí va e nma e

nmae? g[e_yae? g [pit_yí va e nmae

namo’syadbhyo vidhyadbhyaśca vo namo

nama āsīnebhyaḥ śayānebhyaśca vo namo

namaḥ svapadbhyo jāgradbhyaśca vo namo

namastiṣṭhadbhyo dhāvadbhyaśca vo namo

namaḥ sabhābhyaḥ sabhāpatibhyaśca vo namo

namo aśvebhyo’śvapatibhyaśca vo namaḥ (3)

nama āvyadhinībhyo vividhyantībhyaśca vo namo

nama ugaṇābhyastṛg hatībhyaśca vo namo

namo gṛtsebhyo gṛtsapatibhyaśca vo namo

namo vrātebhyo vrātapatibhyaśca vo namo

namo gaṇebhyo gṇapatibhyaśca vo namo

9

Page 10: t&tIy Anuvak cmkm! - WordPress.com

nmae ivêpe_yae ivñêpe_yí va e nmae

nmae? mh > ]u‘ke_yí vae nmae

nmae? riw_yae?=r we_yí vae nmae

nmae rweš_yae rwpit_yí va e nma e

nm> sena_y> sen ain_yí va e nma e

nm> ]Ä&_y> s<¢hIt&_yí vae nmae

nmSt]_yae rwkare_yí vae nmae

nm> k…lale_y> kma›rše_yí vae nmae

nm> puiÃòeš_yae in;ade_yí vae nmae

nm #; uk«« ae? xNvk« í va e nmae

namo virūpebhyo viśvarūpebhyaśca vo namo

namo mahadbhyaḥ kṣullakebhyaśca vo namo

namo rathibhyo’rathebhyaśca vo namo

namo rathebhyo rathapatibhyaśca vo namo

namaḥ senābhyaḥ senānibhyaśca vo namo

namaḥ kṣattṛbhyaḥ saṁgrahītṛbhyaśca vo namo

namastakṣabhyo rathakārebhyaśca vo namo

namaḥ kulālebhyaḥ karmārebhyaśca vo namo

namaḥ puñjiṣṭebhyo niṣādebhyaśca vo namo

nama iṣukṛdbhya dhanvakṛdbhyaśca yo namo

10

Page 11: t&tIy Anuvak cmkm! - WordPress.com

nmae? m&gyu_y> ñin_yí vae nmae

nm> ñ_y> ñpit_yí va e nm>. 4.

nmae? Évay c éÔay c

nm> zvaRy c pz uptye c

nmae nIl¢Ivay c izitk{Qay c

nm> kpid›n?e c VyuÝkezay c

nm> shöa]ay c ztxNvne c

nmae? igirzay c izipivòay c

nmae? mIFuòmay ce; umte c

nmaeš ÿSvay c vamnay c

namo mṛgayubhyaḥ śvanibhyaśca vo namo

namaḥ śvabhyaḥ śvapatibhyaśca vo namaḥ (4)

namo bhavāya ca rudrāya ca

namaḥ śarvāya ca paśupataye ca

namo nīlagrīvāya ca śitikaṇṭhāya ca

namaḥ kapardine ca vyuptakeśāya ca

namaḥ sahasrākṣāya ca śatadhanvane ca

namo giriśāya ca śipiviṣṭāya ca

namo mīḍhuṣṭamāya ceṣumate ca

namo hrasvāya ca vāmanāya ca

11

Page 12: t&tIy Anuvak cmkm! - WordPress.com

nma?e b&hte c v;IR?yse c

nma?e v &Ïay c s <v&Xvne c

nmae Ai¢yay c àwmay c

nm Aazv?e caijray c

nm> zIiºyay c zI_yay c

nm ^MyaR?y cavSvNyay c

nm> ïaetSyay c ÖIPyay c. 5.

nmaeš Jyaeóay c kinóay c

nm> pUvR/jay caprjay c

nma?e mXymay capgLÉay c

namo bṛhate ca varṣīyase ca

namo vṛddhāya ca saṁvṛdhvane ca

namo agriyāya ca prathamāya ca

nama āśave cājirāya ca

namaḥ śīghriyāya ca śībhyāya ca

nama ūrmyāya cāvasvanyāya ca

namaḥ śrotasyāya ca dvīpyāya ca (5)

namo jyoṣṭhāya ca kaniṣṭhā ca

namaḥ pūrvajāya cāparajāya ca

namo madhyamāya cāpagalbhāya ca

12

Page 13: t&tIy Anuvak cmkm! - WordPress.com

nmae? j"Nyay c bui×yay c

nm> sae_yay c àitsyaR?y c

nmae yaMyay c ]eMyay c

nm %v RyaR?y c oLyay c

nm> ZleKyay ca=vsaNyay c

nmae vNyay c kúyay c

nm> ïvay c àitïvay c

nm Aazu;?e[ay cazur way c

nm> zUray caciÉNdte c

nmae? vimR[?e c vêiwne? c

namo jaghanyāya ca budhniyāya ca

namaḥ sobhyāya ca pratisaryāya ca

namo yāmyāya ca kṣemyāya ca

nama urvaryāya ca khalyāya ca

namaḥ ślokyāya cā’vasānyāya ca

namo vanyāya ca kakṣyāya ca

namaḥ śravāya ca pratiśravāya ca

nama āśuṣeṇāya cāśurathaya ca

namaḥ śūrāya cācabhindate ca

namo varmiṇe ca varūthine ca

13

Page 14: t&tIy Anuvak cmkm! - WordPress.com

nmae? ibiLmn?e c kvicn?e c

nm> ï utay c ïuts enay c. 6.

nma?e ÊNÊ_yay cahnNyay c

nma?e x&:[v?e c àm &zay c

nma?e Ëtay c àihtay c

nma?e in;i¼[?e ce;uixmte? c

nmStIú[e;ve cayuixn?e c

nm> Svay uxay c suxNvne c

nm> öuTyay c pWyay c

nm> ka ay c nIPyay c

namo bilmine ca kavacine ca

namaḥ śrutāya ca śrutasenāya ca (6)

namo dundubhyāya cāhananyāya ca

namo dhṛṣṇave ca pramṛśāya ca

namo dūtāya ca prahitāya ca

namo niṣaṅgiṇe ceṣudhimate ca

namastīkṣṇeṣave cāyudhine ca

namaḥ svāyudhāya ca sudhanvane ca

namaḥ srutyāya ca pathyāya ca

namaḥ kāṭyāya ca nīpyāya ca

14

Page 15: t&tIy Anuvak cmkm! - WordPress.com

nm> sU*ay c srSyay c

nmae? na*ay c vEzNtay c

nm> kªPyay cav ay c

nmae v:yaR?y cav:yaRy c

nmae? m e ay c iv*uTyay c

nm $iØyay catPyay c

nmae vaTyay c rei:myay c

nmae? vaStVyay c vaSt upay c. 7.

nm> saemay c éÔay c

nmStaèay caé[ay c

namaḥ sūdyāya ca sarasyāya ca

namo nādyāya ca caiśantāya ca

namaḥ kūpyāya cāvaṭyāya ca

namo varṣyāya cāvrṣyāya ca

namo meghāya ca vidyutyāya ca

nama īdhriyāya cārapyāya ca

namo vātyāya ca reṣmiyāya ca

namo vāstavyāya ca vāstupāya ca (7)

namaḥ somāya ca rudrāya ca

namastāmrāya cāruṇāya ca

15

Page 16: t&tIy Anuvak cmkm! - WordPress.com

nm> z¼ay c pz uptye c

nm %¢ay c ÉImay c

nmae? A¢evxay c Ërev xay c

nma?e hÙe c hnI?yse c

nma?e v &]e_yae hir?keze_ya e

nmStaray nmZz <Év?e c mya eÉv?e c

nm> z<kray c mySkray c

nm > izvay c izvtray c

nmStIWyaR?y c kªLyay c

nm> payaR?y cavayaR?y c

namaḥ śaṅgāya ca paśupataye ca

nama ugrāya ca bhīmāya ca

namo agrevadhāya ca dūrevadhāya ca

namo hantre ca hanīyase ca

namo vṛkṣebhyo hariheśebhyo

namastārāya namaśśaṁbhave ca mahobhave ca

namaḥ śaṁkarāya ca mayaskarāya ca

namaḥ śivāya ca śivatarāya ca

namastīrthyāya ca kūlyāya ca

namaḥ pāryāya cāvāryāya ca

16

Page 17: t&tIy Anuvak cmkm! - WordPress.com

nm> àtr[ay caeÄr [ay c

nm AatayaR?y cala*ay c

nm> z:Pyay c )eNyay c

nm> iskTyay c àvaýay c. 8.

nm #ir{yay c àpWyay c

nm> ik‡izlay c ]y[ay c

nm> kpid›n?e c pulStye? c

nmae gaeSt ay c g&ýay c

nmSt ay c geýay c

nm> ka ay c gþr eóay c

namaḥ prataraṇāya cottaraṇāya ca

nama ātāryāya cālādyāya ca

namaḥ śaṣpyāya ca phenyāya ca

namaḥ sikatyāya ca pravāhyāya ca (8)

nama iriṇyāya ca prapathyāya ca

namaḥ kig śilāya ca kṣayaṇāya ca

namaḥ kapardine ca pulastaye ca

namo gostaṣṭhyāya ca gṛhyāya ca

namastalpyāya ca gehyāya ca

namaḥ kāṭyāya ca gahvareṣṭhāya ca

17

Page 18: t&tIy Anuvak cmkm! - WordPress.com

nm> ka ay c gþr eóay c

nmaeš ÿdYyay c inv e:Pyay c

nm> pa‡s Vyay c rjSyay c

nm> zu:Kyay c hirTyay c

nmae laePyay caelPyay c

nm ^Vya?Ry c s UMya?Ry c

nm> p{yaR?y c p[Rz*ay c

nmae?=pg urma[ay caiɹ te c

nm AaiOodte c àiOodte c

nmae? v> ikirke_yae? devana‡ ùdye_yae

namaḥ kāṭyāya ca gahvareṣṭhāya ca

namo hrdayyāya ca niveṣpyāya ca

namaḥ pāg savyāya ca rajasyāya ca

namaḥ śuṣkyāya ca harityāya ca

namo lopyāya colapyāya ca

nama ūrvyāya ca sūmyāya ca

namaḥ parṇyāya ca parṇaśadyāya ca

namo’paguramāṇāya cābhighnate ca

nama ākhkhidate ca prakhkhidate ca

namo vaḥ kirikebhyo devānāg hṛdagebhyo

18

Page 19: t&tIy Anuvak cmkm! - WordPress.com

nma?e iv][ke_yae nma?e ivicNvTke_ya e

nm Aainh›te_yae nm AamIvTke_y>. 9.

Ôape ANxsSpte dir?ÔÚIllaeiht,

@;a< pué;a[am e;a< pz Una<

ma ÉemaR=rae mae @;a< ik<cnammt!. 10-1.

ya t?e éÔ izva tnU> izva iv ñah Ée;jI,

izva éÔSy Ée;jI tya nae m&f jIvseš. 10-2.

#ma‡ éÔay tvse? kpid›neš

]yÖI?ray àÉramhe mitm!,

namo vikṣaṇakebhyo namo vicinvatkebhyo

nama ānirhatebhyo nama āmivatkebhyaḥ (9)

drāpe andhasaspate daridrannīlalohita

eṣāṁ puruṣāṇāmeṣāṁ paśūnāṁ

mā bhermā’ro mo eṣāṁ kiṁcanāmamat (10-1)

yā te rudra śivā tanūḥ śivā viśvāha bheṣajī

śivā rudrasya bheṣajī tayā no mṛḍa jīvase (10-2)

imāg rudrāya tavase kapardine

kṣayadvīrāya prabharāmahe matim

19

Page 20: t&tIy Anuvak cmkm! - WordPress.com

ywa n> zmsi pde ct u:pde ivñ?< può<

¢am?e AiSmÚnaturm!. 10-3.

m &fa na?e éÔaet na e mySk«ix

]yÖI?ray nmsa ivxem te,

yCD< c yaeí mn urayje ipta tdZyam

tv éÔ à[I?taE. 10-4.

ma nae? mhaNtm ut ma na?e AÉ Rk<

ma n %]Ntm ut ma n %i]tm!,

ma nae?=vxI> iptr < maet matr<? iàya ma

nStnuvae? éÔ rIir;>. 10-5.

yathā naḥ śamasaddvipade catuṣpade viśvaṁ puṣṭaṁ

grāme asminnanāturam (10-3)

mṛḍā no rudrota no mayaskṛdhi

kṣayadvirāya namasā vidhema te

yacchṁ ca yośca manurāyaje pitā tadaśyāma

tava rudra praṇītau (10-4)

mā no mahāntamuta mā no arbhakaṁ

mā na ukṣantamuta mā na ukṣitam

mā no’vadhīḥ pitaraṁ mota mātaraṁ priyā mā

nastanuvo rudra rīriṣaḥ (10-5)

20

Page 21: t&tIy Anuvak cmkm! - WordPress.com

manSta eke tnye ma n Aayui; ma nae gae; u

ma nae Añe?;u rIir;>,

vIraNma rae? éÔ Éimtae=vxI-h ›iv:mNtae

nmsa ivxem te. 10-6.

AaraÄe? gae¹ %t p Ué;¹e

]yÖI?ray su çmSme te? AStu,

r]a c na e Aix c dev ä Uýxa c n>

zmR? yCD iÖbhaRš>. 10-7.

Stuih ï ut< g tRsd< yuvan< m &gÚ

ÉIm-m uphÆum u¢m!,

mānastoke tanaye mā na āyuṣi mā no goṣu

mā no aśveṣu rīriṣaḥ

vīrānmā ro rudra bhamito’vadhī-rhviṣmanto

namasā vidhema te (10-6)

ārātte goghna uta pūruṣaghne

kṣayadvīrāya sumnamasme te astu

rakṣā ca no adhi ca deva brūhyadhā ca naḥ

śarma yaccha dvibarhāḥ (10-7)

stuhi śrutaṁ gartasadaṁ yuvānaṁ mṛganna

bhīma-mupahatnumugram

21

Page 22: t&tIy Anuvak cmkm! - WordPress.com

m &fa jirÇe éÔ Stvanae ANyNte?

ASmiÚvpNtu sena>. 1-8.

pir?[ae éÔSy heitv&R?[´/… pir?

Tv e;Sy Êm›itr "ayae>,

Av iSwra m"v yStnu:v

mI Staekay tn yay m&%fy. 10-9.

mIF uòm izvtm izvae n> sukna Év,

prme v &] AayuxiÚxay k«iÄ< vsan

Aacr ipnak < ibædagih. 10-10.

mṛḍa jaritre rudra stavāno anynte

asmannivapantu senāḥ (10-8)

pariṇo rudrasya hetirvṛṇaktu pari

sveṣasya durmatiradhāyoḥ

ava sthirā maghavadbhyayastanuṣva

mīḍhvastokāya tanayāy mṛuḍaya (10-9)

mīḍhuṣṭama śivatama śivo naḥ sukanā bhava

parame vṛkṣa āyudhannidhāya kṛttiṁ vasāna

ācara pinākaṁ bibhradāgahi (10-10)

22

Page 23: t&tIy Anuvak cmkm! - WordPress.com

ivikird ivla?eiht nmSte AStu Égva>,

yaSte? shö‡ he tyaeNymSmiÚv pNtu

ta>. 10-11.

shöai[ shöxa ba÷vaeStv hety>,

tasamIzanae Égv> pracIna muoa k«ix. 10-12.

shöai[ shözae ye éÔa Aix ÉUMyam!,

te;a‡ shöyaejne=vxNvain tNmis. 11-1.

AiSmn! m hTy[›vše=Ntir?]e Éva Aix. 11-2.

nIl¢Iva> izitk{Qa> zvaR

Ax> ]macra>. 11-3.

vikirida vilohita namaste astu bhagavāḥ

yāste sahasrag hetayonyamasmannivapantu

tāḥ (10-11)

sahasrāṇi sahasradhā bāhuvostava hetayaḥ

tāsāmīśāno bhagavaḥ parācīnā mukhā kṛdhi (10-12)

sahasrāṇi sahasraśo ye rudrā adhi bhūmyām

teṣag sahasrayojane’vadhanvāni tanmasi (11-1)

asmin mahatyarṇave’ntatikṣe bhava adhi (11-2)

nīlagrīvāḥ śitikaṇṭhāḥ śarvā

adhaḥ kṣamācarāḥ (11-3)

23

Page 24: t&tIy Anuvak cmkm! - WordPress.com

nIl¢Iva> izitk{Qa idv‡

éÔa %piïta>. 11-4.

ye v &]e; u siSp<j ra nIl¢Iva ivla?eihta>. 11-5.

ye É Utanamixptyae ivizos> kpidRn>. 11-6.

ye AÚ?e;u ivivXyiNt paÇ?e; u ipb tae jnan !. 11-7.

ye pwa< piwr]y @elb &da yVyux>. 11-8.

ye tIwa›in? àcriNt s &kavNtae in;i¼[>. 11-9.

y @tavNtí ÉUya‡sí idzae? éÔa ivtiSwre

te;a‡ sgö-yaejne=vxNvain tNmis. 11-10.

nīlagrīvāḥ śitikaṇṭhā divag

rudrā upaśritāḥ (11-4)

ye vṛkṣeṣu saspiṁjarā nīlagrīvā vilohitāḥ (11-5)

ye bhūtānāmadhipatayo viśikhasaḥ kapardinaḥ (11-6)

ye anneṣu vividhyanti pātreṣu pibato janān (11-7)

ye pathāṁ pathirakṣaya ailabṛdā yavyudhaḥ (11-8)

ye tīrthāni pracaranti sṛkāvantao niṣaṅgiṇaḥ (11-9)

ya etāvantaśca bhūtāg saśca diśo rudrā vitasthire

teṣāg sagasra-yojane’vadhanvāni tanmasi (11-10)

24

Page 25: t&tIy Anuvak cmkm! - WordPress.com

nmae? éÔe_yae ye p&iwVya< yše=Ntir?]e

ye idiv ye;amÚ < vata?e v;›im;v Ste_yae dz

àacIdRz di][a dz

àtIcIdRzaedI?cIdRza eXvaRSte_ya e

nmSte na?e m&fyNt u te y< iÖ:mae yí nae

Öeiò t< va e jMÉa?e dxaim. 11-11.

namo rudrebhyo ye pṛthivyāṁ ye’ntatikṣe

ye divi yeṣāmannaṁ vāto varṣamiṣavastebhyo daśa

prācīrdaśa dakṣiṇā daśa

pratīcīrdaśodīcīrdaśordhyāstebhyo

namaste no mṛḍayantu te yaṁ dviṣmo yaśca no

dveṣṭi taṁ vo jambho dadhāmi (11-11)

25

Page 26: t&tIy Anuvak cmkm! - WordPress.com

Èy<?bk< yjamhe sugiNx< puiòvxR?nm!,

%vaRékimv bNxnan! m &TyaemuR]Iy ma=m&tat!. 1.

yae éÔae AGnaE yae APsu y Aae;xI; u

yae éÔae ivña Éuvna=ivvez

tSm?E éÔay nmae? AStu. 2.

tm u ò uih y> iSv ;u> suxNva yae

ivñSy ]yit Ée;jsSy,

yúvamhe saEšmn say éÔ<

nmaešiÉdeRvms ur< ÊvSy. 3.

tryaṁbakaṁ yajāmahe sugandhiṁ puṣṭivardhanam

urvārukamiva bandhanān mṛtyormukṣīya mā’mṛtāt (1)

yo rudro agnau yo apsu ya oṣadhīṣu

yo rudro viśvā bhuvanā’viveśa

tasmai rudrāya namo astu (2)

tamuṣṭuhi yaḥ sviṣuḥ sudhanvā yo

viśvasya kṣayati bhejasasya

yakṣvāmahe saumanasāy rudraṁ

namobhirdevamasuraṁ duvasya (3)

26

Page 27: t&tIy Anuvak cmkm! - WordPress.com

Ay< m e hStae Égvany< m e ÉgvÄr>,

Ay< meš ivñÉše;jae=y‡ izvaiÉmzRn>. 4.

ye t?e shömyut < paza m&Tya e mTyaR?y hNtve,

tan!y}Sy mayya sva Rnv yjamhe,

m &Tyv e Svaha m &Tyv e Svaha. 5.

` nmae Égvte éÔay iv:[ve m&Ty umeR paih,

àa[ana< ¢iNwris éÔae ma ivzaNtk>,

tenaÚenaPyaySv. 6.

` nmae Égvte éÔay iv:[ve m&Ty umeR paih.

` zaiNt> zaiNt> zaiNt>. hir?> `.

ayaṁ me hasto bhagavān ayaṁ me bhagavattaraḥ

ayaṁ me viśvabheṣajo’yag śivābhimarśanaḥ (4)

ye te sahasramayutaṁ pāśā mṛtyo martyāya hantave

tānyajñasya māyayā sarvānava yajāmahe

mṛtyave svāhā mṛtyave svāhā (5)

Oṁ namo bhagavate rudrāya viṣṇave mṛtyurme pāhi

prāṇānāṁ granthirasi rudro mā viśāntakaḥ

tenānnenāpyāyasva (6)

Oṁ namo bhagavate rudrāya viṣṇave mṛtyurme pāhi

Oṁ śāntiḥ śāntiḥ śāntiḥ hariḥ Oṁ

27