vedanta, sanskrit, and chanting manual for …arshakulam.com/pdf/sanskrit/saturdayclassmanual.pdfom...

36
Saturday Class Manual 1/7/2012 Vedanta, Sanskrit, and Chanting Manual For Saturday Class

Upload: trannhi

Post on 04-Apr-2019

218 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: Vedanta, Sanskrit, and Chanting Manual For …arshakulam.com/pdf/sanskrit/saturdayclassmanual.pdfom nama×ççiväÞya trya×mbakaà yajämahe sugaÞndhià pu×ñöiÞvardha×nam |

Saturday Class Manual 1/7/2012

Vedanta, Sanskrit, and Chanting Manual For

Saturday Class

Page 2: Vedanta, Sanskrit, and Chanting Manual For …arshakulam.com/pdf/sanskrit/saturdayclassmanual.pdfom nama×ççiväÞya trya×mbakaà yajämahe sugaÞndhià pu×ñöiÞvardha×nam |

Saturday Class Manual 1/7/2012 2

Table of Contents

I Mülamantraù of Lord Dakñinämürti …………………………………… …3

II Måtyuïjayamantraù for Swamiji’s Health………………………………… 3

III Çré Dakñiëämürtistotraàdhyänam……………………………………… .. 4

IV Çré Dakñiëämürtistotram……………………………………………………...6

V Çré Rudram……………………………………………………………………. 12

VI Advaitamakarandaù………………………………………………………… 27 VII Çrégurustotram……………………………………………………………… 34

Page 3: Vedanta, Sanskrit, and Chanting Manual For …arshakulam.com/pdf/sanskrit/saturdayclassmanual.pdfom nama×ççiväÞya trya×mbakaà yajämahe sugaÞndhià pu×ñöiÞvardha×nam |

Saturday Class Manual 1/7/2012 3

Mülamantraù of Lord Dakñinämürti

Aae/m! ÿI— di]?[amU?tRye/ tu_y?< vqmU/linva?isne, XyanE?kinrta/¼ay? nmae é/Ôay z?<Éve ÿI/< Aaem!. oÞm hréà dakñi×ëämü×rtayeÞ tubhya×à vaöamüÞlanivä×sine | dhyänai×kaniratäÞìgäya× namo ruÞdräya ça×mbhave hréÞm om ||

Måtyuïjayamantraù for Swamiji’s Health

` nm?iZzva/y

Èy?Mbk< yjamhe sug/iNx< pu?iò/vxR?nm!, Aae< ju/< s> revtI n]Çe mInrazaE? jata/nam! , ïI SvamI dyanNdsrSvtI zuÉ?yaeig/nam! , Êirtain naz?y naz/y svRraegan! naz?y naz/y m&TyaemaeRc?y maec/y AayuraraeGy< vxR?y vxR/y s> ju/m! Aaem! %/vaR/é/kim?v/ bNx?naNm&/TyaemuR?]Iy/ ma=m&tašt!. ` zaiNt/> zaiNt/> zaiNt?> .

om nama×ççiväÞya

trya×mbakaà yajämahe sugaÞndhià pu×ñöiÞvardha×nam | oà juÞà saù revaté nakñatre ménaräçau× jätäÞnäà çré svämé dayänandasarasvaté subhayo×giÞnäà duritäni näça×ya näçaÞya sarvarogän näça×ya näçaÞya måtyormoca×ya mocaÞya äyurärogyaà vardha×ya vardhaÞya saù juÞm om uÞrväÞruÞkami×vaÞ bandha×nänmåÞtyormu×kñéyaÞ mä'måtä÷t || om çäntiÞù çäntiÞù çänti×ù ||

Page 4: Vedanta, Sanskrit, and Chanting Manual For …arshakulam.com/pdf/sanskrit/saturdayclassmanual.pdfom nama×ççiväÞya trya×mbakaà yajämahe sugaÞndhià pu×ñöiÞvardha×nam |

Saturday Class Manual 1/7/2012 4

` Aw ïI di][amUitRStaeÇ< Xyanm! om atha çré dakñiëämürtistotraà dhyänam

maEnVyaOyaàkiqtpräütÅv< yuvan< vi;RóaNtevs†i;g[Erav&t< äüinóE>,

AacayeRNÔ< krkilticNmuÔmanNdêp< SvaTmaram< muidtvdn< di][amUitRmIfe

maunavyäkhyäprakaöitaparabrahmatattvaà yuvänaà varñiñöhäntevasadåñigaëairävåtaà brahmaniñöhaiù |

äcäryendraà karakalitacinmudramänandarüpaà svätmärämaà muditavadanaà dakñiëämürtiméòe

vqivqipsmIpe ÉUimÉage in;{[< sklmuinjnana< }andatarmarat!,

iÇÉuvnguémIz< di][amUitRdev< jnnmr[Ê>oCDedd]< nmaim.

vaöaviöapisamépe bhümibhäge niñaëëaà sakalamunijanänäà jïänadätäramärät |

tribhuvanaguruméçaà dakñiëämürtidevaà jananamaraëaduùkhacchedadakñaà namämi ||

icÇ< vqtraemURle v&Ïa> iz:ya guéyuRva, guraeStu maEn< VyaOyan< iz:yaStu iDÚs<zya>. citraà vaöatarormüle våddhäù çiñyä gururyuvä | gurostu maunaà vyäkhyänaà çiñyästu chinnasaàçayäù ||

Page 5: Vedanta, Sanskrit, and Chanting Manual For …arshakulam.com/pdf/sanskrit/saturdayclassmanual.pdfom nama×ççiväÞya trya×mbakaà yajämahe sugaÞndhià pu×ñöiÞvardha×nam |

Saturday Class Manual 1/7/2012 5

inxye svRiv*ana< iÉ;je Évraeig[am!, gurve svRlaekana< di][amUtRye nm>. nidhaye sarvavidyänäà bhiñaje bhavaroogiëäm | gurave sarvalokänäà dakñiëämürtaye namaù ||

` nm> à[vawaRy zuÏ}anEkmUtRye, inmRlay àzaNtay di][amUtRye nm>. om namaù praëavärthäya çuddhajïänaikamürtaye | nirmaläya praçäntäya dakñiëämürtaye namaù ||

Page 6: Vedanta, Sanskrit, and Chanting Manual For …arshakulam.com/pdf/sanskrit/saturdayclassmanual.pdfom nama×ççiväÞya trya×mbakaà yajämahe sugaÞndhià pu×ñöiÞvardha×nam |

Saturday Class Manual 1/7/2012 6

. di][amUitRStaeÇm!.. di][amUitRStaeÇm!.. di][amUitRStaeÇm!.. di][amUitRStaeÇm!. || dakñiëämürtistotram ||

. zaiNtpaQ>. ` yae äüa[< ivdxait pUv¡ yae vE veda<í àih[aeit tSmE, t< h devmaTmbuiÏàkaz< mumu]uvER zr[mh< àp*e. ` zaiNt> ziNt> zaiNt> || çäntipäöhaù || om yo brahmäëaà vidadhäti pürvaà yo vai vedäàçca prahiëoti tasmai | taà ha devamätmabuddhiprakäçaà mumukñurvai çaraëamahaà prapadye || om çäntiù çantiù çäntiù

Verse 1

ivñ< dpR[†ZymanngrItuLy< injaNtgRt< pZyÚaTmin mayya bihirvaeуt< ywa inÔya,

y> sa]aTk…éte àbaexsmye SvaTmanmevaÖy< tSmE ïIguémUtRye nm #d< ïIdi][amUtRye. . 1.

viçvaà darpaëadåçyamänanagarétulyaà nijäntargataà paçyannätmani mäyayä bahirivodbhütaà yathä nidrayä |

yaù säkñätkurute prabodhasamaye svätmänamevädvayaà tasmai çrégurumürtaye nama idaà çrédakñiëämürtaye || 1 ||

Page 7: Vedanta, Sanskrit, and Chanting Manual For …arshakulam.com/pdf/sanskrit/saturdayclassmanual.pdfom nama×ççiväÞya trya×mbakaà yajämahe sugaÞndhià pu×ñöiÞvardha×nam |

Saturday Class Manual 1/7/2012 7

Verse 2

bIjSyaNtirva»‚rae jgidd< àai'œnivRkLp< pun> mayakiLptdezkalklnavEicÈyicÇIk«tm!,

mayavIv ivj&MÉyTyip mhayaegIv y> SveCDya tSmE ïIguémUtRye nm #d< ïIdi][amUtRye. 2.

béjasyäntariväìkuro jagadidaà präìnirvikalpaà punaù mäyäkalpitadeçakälakalanävaicitryacitrékåtam |

mäyävéva vijåmbhayatyapi mahäyogéva yaù svecchayä tasmai çrégurumürtaye nama idaà çrédakñiëämürtaye || 2 ||

Verse 3

ySyEv S)…r[< sdaTmkmsTkLpawRg< Éaste sa]aÄÅvmsIit vedvcsa yae baexyTyaiïtan!,

yTsa]aTkr[aÑveÚ punrav&iÄÉRvaMÉaeinxaE tSmE ïIguémUtRye nm #d< ïIdi][amUtRye. 3.

yasyaiva sphuraëaà sadätmakamasatkalpärthagaà bhäsate säkñättattvamaséti vedavacasä yo bodhayatyäçritän |

yatsäkñätkaraëädbhavenna punarävåttirbhavämbhonidhau tasmai çrégurumürtaye nama idaà çrédakñiëämürtaye || 3 ||

Page 8: Vedanta, Sanskrit, and Chanting Manual For …arshakulam.com/pdf/sanskrit/saturdayclassmanual.pdfom nama×ççiväÞya trya×mbakaà yajämahe sugaÞndhià pu×ñöiÞvardha×nam |

Saturday Class Manual 1/7/2012 8

Verse 4

nanaiDÔ"qaedriSwtmhadIpàÉaÉaSvr< }an< ySy tu c]uraidkr[Öara bih> SpNdte,

janamIit tmev ÉaNtmnuÉaTyetTsmSt< jgt! tSmE ïIguémUtRye nm #d< ïIdi][amUtRye. 4.

nänächidraghaöodarasthitamahädépaprabhäbhäsvaraà jïänaà yasya tu cakñurädikaraëadvärä bahiù spandate |

jänäméti tameva bhäntamanubhätyetatsamastaà jagat tasmai çrégurumürtaye nama idaà çrédakñiëämürtaye || 4 ||

Verse 5

deh< àa[mpIiNÔya{yip cla< buiÏ< c zUNy< ivÊ> ïIbalaNxjfaepmaSTvhimit æaNta É&z< vaidn>,

mayazi´ivlaskiLptmhaVyamaehs<hair[e tSmE ïIguémUtRye nm #d< ïIdi][amUtRye. 5.

dehaà präëamapéndriyäëyapi caläà buddhià ca çünyaà viduù çrébäländhajaòopamästvahamiti bhräntä bhåçaà vädinaù |

mäyäçaktiviläsakalpitamahävyämohasaàhäriëe tasmai çrégurumürtaye nama idaà çrédakñiëämürtaye || 5 ||

Page 9: Vedanta, Sanskrit, and Chanting Manual For …arshakulam.com/pdf/sanskrit/saturdayclassmanual.pdfom nama×ççiväÞya trya×mbakaà yajämahe sugaÞndhià pu×ñöiÞvardha×nam |

Saturday Class Manual 1/7/2012 9

Verse 6

ra÷¢StidvakreNÊs†zae mayasmaCDadnat! sNmaÇ> kr[aeps<hr[tae yae=ÉUTsu;uÝ> puman!,

àagSvaPsimit àbaexsmye y> àTyiÉ}ayte tSmE ïIguémUtRye nm #d< ïIdi][amUtRye. 6.

rähugrastadiväkarendusadåço mäyäsamäcchädanät sanmätraù karaëopasaàharaëato yo'bhütsuñuptaù pumän |

prägasväpsamiti prabodhasamaye yaù pratyabhijïäyate tasmai çrégurumürtaye nama idaà çrédakñiëämürtaye || 6 ||

Verse 7

baLyaid:vip ja¢daid;u twa svaRSvvSwaSvip Vyav&ÄaSvnuvtRmanmhimTyNt>S)…rNt< sda, SvaTman< àkqIkraeit Éjta< yae muÔya ÉÔya tSmE ïIguémUtRye nm #d< ïIdi][amUtRye. 7. bälyädiñvapi jägradädiñu tathä sarväsvavasthäsvapi vyävåttäsvanuvartamänamahamityantaùsphurantaà sadä | svätmänaà prakaöékaroti bhajatäà yo mudrayä bhadrayä tasmai çrégurümürtaye nama idaà çrédakñaëoomürtaye || 7 ||

Page 10: Vedanta, Sanskrit, and Chanting Manual For …arshakulam.com/pdf/sanskrit/saturdayclassmanual.pdfom nama×ççiväÞya trya×mbakaà yajämahe sugaÞndhià pu×ñöiÞvardha×nam |

Saturday Class Manual 1/7/2012 10

Verse 8

ivñ< pZyit kayRkar[tya SvSvaims<bNxt> iz:yacayRtya twEv ipt&puÇa*aTmna Éedt>,

Svße ja¢it va y @; pué;ae mayapiræaimt> tSmE iïguémUtRye nm #d< ïIdi][amUtRye. 8.

viçvaà paçyati käryakäraëatayä svasvämisambandhataù çiñyäcäryatayä tathaiva pitåputrädyätmanä bhedataù |

svapne jägrati vä ya eña puruño mäyäparibhrämitaù tasmai çrigurumürtaye nama idaà çrédakñiëämürtaye || 8 ||

Verse 9

ÉUrMÉa<Synlae=inlae=MbrmhnaRwae ihma<zu> puman! #TyaÉait cracraTmkimd< ySyEv mUTyRòkm!,

naNyiTkÂn iv*te ivm&zta< ySmaTprSmaiÖÉae> tSmE ïIguémUtRye nm #d< ïIdi][amUtRye. 9.

bhürambhäàsyanalo'nilo'mbaramaharnätho himäàçuù pumän ityäbhäti caräcarätmakamidaà yasyaiva mürtyañöakam |

nänyatkiïcana vidyate vimåçatäà yasmätparasmädvibhoù tasmai çrégurumürtaye nama idaà çrédakñiëämürtaye || 9 ||

Page 11: Vedanta, Sanskrit, and Chanting Manual For …arshakulam.com/pdf/sanskrit/saturdayclassmanual.pdfom nama×ççiväÞya trya×mbakaà yajämahe sugaÞndhià pu×ñöiÞvardha×nam |

Saturday Class Manual 1/7/2012 11

Verse 10

svaRTmTvimit S)…qIk«timd< ySmadmui:mn! Stve tenaSy ïv[aÄdwRmnnaÏ(ana½ s»ItRnat!,

svaRTmTvmhaivÉUitsiht< SyadIñrTv< Svt> isÏ(eÄTpunròxa pir[t< cEñyRmVyahtm!. 10.

sarvätmatvamiti sphuöékåtamidaà yasmädamuñmin stave tenäsya çravaëättadarthamananäddhyänäcca saìkértanät |

sarvätmatvamahävibhütisahitaà syädéçvaratvaà svataù siddhyettatpunarañöadhä pariëataà caiçvaryamavyähatam || 10 ||

Page 12: Vedanta, Sanskrit, and Chanting Manual For …arshakulam.com/pdf/sanskrit/saturdayclassmanual.pdfom nama×ççiväÞya trya×mbakaà yajämahe sugaÞndhià pu×ñöiÞvardha×nam |

Saturday Class Manual 1/7/2012 12

ïIïIïIïI éÔéÔéÔéÔm!,m!,m!,m!, Çré Rudram

` g/[ana<š Tva g/[p?it‡ hvamhe k/iv< k?vI/namu?p/mï?vStmm!, Jye/ó/raj</ äü?[a< äü[Spt/ Aa n?> z&/{vÚU/itiÉ?SsId/ sad?nm!. ` mhag[ptye/ nm>. Om gaÞëänäà÷ tvä gaÞëapa×tið havämahe kaÞvià ka×véÞnämu×paÞmaçra×vastamam | jyeÞñöhaÞräjaàÞ brahma×ëäà brahmaëaspataÞ ä na×ù çåÞëvannüÞtibhi×ssédaÞ säda×nam || om mahägaëapatayeÞ namaù ||

. zaiNtpaQ>.. zaiNtpaQ>.. zaiNtpaQ>.. zaiNtpaQ>. || çäntipäöhaù ||

` z< c? me/ my?í me ià/y< c? me=nuka/mí? me/ kam?í me saEmn/sí? me É/Ô< c? me/ ïey?í me/ vSy?í me/ yz?í me/ Ég?í me/ Ôiv?[< c me y/Nta c? me x/taR c? me/ ]em?í me/ x&it?í me/ ivñ?< c me/ mh?í me s/<iv½? me/ }aÇ?< c me/ sUí? me à/sUí? me/ sIr?< c me l/yí? m \/t< c? me/=m&t?< c me=y/úm< c/ me=na?my½ me jI/vatu?í me dI"aRyu/Tv< c? me=nim/Ç< c/ me=É?y< c me su/g< c? me/ zy?n< c me sU/;a c? me su/idn?< c me.

` zaiNt/> zaiNt/> zaiNt?>. Om çaà ca× meÞ maya×çca me priÞyaà ca× me'nukäÞmaçca× meÞ käma×çca me

saumanaÞsaçca× me bhaÞdraà ca× meÞ çreya×çca meÞ vasya×çca meÞ yaça×çca meÞ bhaga×çca meÞ dravi×ëaà ca me yaÞntä ca× me dhaÞrtä ca× meÞ kñema×çca meÞ dhåti×çca meÞ viçva×à ca meÞ maha×çca me saÞàvicca× meÞ jïätra×à ca meÞ süçca× me praÞsüçca× meÞ séra×à ca me laÞyaçca× ma åÞtaà ca× meÞ'måta×à ca me'yaÞkñmaà caÞ me' nä×mayacca me jéÞvätu×çca me dérghäyuÞtvaà ca× me'namiÞtraà caÞ me'bha×yaà ca me suÞgaà ca× meÞ çaya×naà ca me süÞñä ca×me suÞdina×à ca me | om çäntiÞù çäntiÞù çänti×ù ||

Page 13: Vedanta, Sanskrit, and Chanting Manual For …arshakulam.com/pdf/sanskrit/saturdayclassmanual.pdfom nama×ççiväÞya trya×mbakaà yajämahe sugaÞndhià pu×ñöiÞvardha×nam |

Saturday Class Manual 1/7/2012 13

ïIéÔàî>ïIéÔàî>ïIéÔàî>ïIéÔàî> çrérudrapraçnaù

Anuvak 1 anuväka 1

` nmae Égvte? éÔa/y, (1) ` nm?Ste éÔ m/Nyv? %/tae t/ #;?ve/ nm?>, nm?Ste AStu/ xNv?ne ba/÷_ya?mu/t te/ nm?>, (2) ya t/ #;u?> iz/vt?ma iz/v< b/ÉUv? te/ xnu?>, iz/va z?r/Vya? ya tv/ tya? nae éÔ m&fy, (3) ya te? éÔ iz/va t/nUr"ae/ra=pa?pkaiznI, tya? nSt/nuva/ zNt?mya/ igir?z<ta/iÉca?kzIih, (4) yaim;u?< igirz<t/ hSte/ ibÉ/:yRSt?ve, iz/va< ig?irÇ/ ta< k…?é/ ma ihg?<sI/> pué?;</ jg?t!, (5) iz/ven/ vc?sa Tva/ igir/zaCDa?vdamis, ywa? n/> svR/im¾g?dy/úmg<! su/mna/ As?t!, (6) AXy?vaecdixv/́ a à?w/mae dEVyae? iÉ/;kœ, AhIg<!?í/ svaRšÃ/MÉy/NTsvaRší yatuxa/Ny?>, (7) A/saE ySta/èae A?é/[ %/t b/æu> su?m/¼l?>, ye ce/mag<! é/Ôa A/iÉtae? id/]u iï/ta> s?hö/zae=vE?;a/g<!/ hef? $mhe, (8) A/saE yae?=v/spR?it/ nIl?¢Ivae/ ivlae?iht>, %/tEn<? gae/pa A?†z/Ú†?zÚudha/yR?>, %/tEn/< ivña? ÉU/tain/ s †/òae m&?fyait n>, (9) nmae? AStu/ nIl?¢Ivay shöa/]ay? mI/Fu;eš, Awae/ ye A?Sy/ sÅva?nae/=h< te_yae?=kr/Úm?>, (10) àmu?Â/ xNv?n/STvmu/Éyae/raiÆR?yae/JyaRm!, yaí? te/ hSt/ #;?v/> pra/ ta É?gvae vp, (11) A/v/tTy/ xnu/STvg<! sh?öa]/ zte?;uxe, in/zIyR? z/Lyana/< muoa? iz/vae n>? su/mna? Év, (12) ivJy/< xnu>? kp/idRnae/ ivz?Lyae/ ba[?vag<! %/t, Ane?zÚ/Sye;?v Aa/Éur?Sy in;/<giw?>, (13) ya te? he/itmIR?Fuòm/ hSte? b/ÉUv? te/ xnu?>, tya/=Sman! iv/ñt/STvm?y/úmya/ pir?BÉuj, (14)

Page 14: Vedanta, Sanskrit, and Chanting Manual For …arshakulam.com/pdf/sanskrit/saturdayclassmanual.pdfom nama×ççiväÞya trya×mbakaà yajämahe sugaÞndhià pu×ñöiÞvardha×nam |

Saturday Class Manual 1/7/2012 14

nm?Ste A/STvayu?xa/yana?ttay x&/:[veš, %/Éa_ya?mu/t te/ nmae? ba/÷_ya/< tv/ xNv?ne, (15) pir? te/ xNv?nae he/itr/SmaNv&?[ …́ iv/ñt>?, Awae/ y #?;u/ixStva/re A/SmiÚxe?ih/ tm!. 1. z<É?ve/ nm?>

om namo bhagavate× rudräÞya | (1) om nama×ste rudra maÞnyava× uÞto taÞ iña×veÞ nama×ù | nama×ste astuÞ dhanva×ne bäÞhubhyä×muÞta teÞ nama×ù | (2) yä taÞ iñu×ù çiÞvata×mä çiÞvaà baÞbhüva× teÞ dhanu×ù | çiÞvä ça×raÞvyä× yä tavaÞ tayä× no rudra måòaya |(3) yä te× rudra çiÞvä taÞnüraghoÞrä'pä×pakäçiné | tayä× nastaÞnuväÞ çanta×mayäÞ giri×çantäÞbhicä×kaçéhi | (4) yämiñu×à giriçantaÞ hasteÞ bibhaÞrñyasta×ve | çiÞväà gi×ritraÞ täà ku×ruÞ mä higa×àséÞù puru×ñaàÞ jaga×t | (5) çiÞvenaÞ vaca×sä tväÞ giriÞçäcchä×vadämasi | yathä× naÞù sarvaÞmijjaga×dayaÞkñmagà suÞmanäÞ asa×t | (6) adhya×vocadadhivaÞktä pra×thaÞmo daivyo× bhiÞñak | ahégà× çcaÞ sarvä÷ïjaÞmbhayaÞntsarvä÷çca yätudhäÞnya×ù | (7) aÞsau yastäÞmro a×ruÞëa uÞta baÞbhruù su×maÞìgala×ù | ye ceÞmägà ruÞdrä aÞbhito× diÞkñu çriÞtäù sa×hasraÞço'vai×ñäÞgàÞ heòa× émahe | (8) aÞsau yo×'vaÞsarpa×tiÞ néla×grévoÞ vilo×hitaù | uÞtainaà× goÞpä a×dåçaÞnnadå×çannudahäÞrya×ù | uÞtainaÞà viçvä× bhüÞtäniÞ sa dåÞñöo må×òayäti naù | (9) namo× astuÞ néla×gréväya sahasräÞkñäya× méÞòhuñe÷ | athoÞ ye a×syaÞ sattvä×noÞ'haà tebhyo×'karaÞnnama×ù | (10) pramu×ïcaÞ dhanva×naÞstvamuÞbhayoÞrärtni×yoÞrjyäm | yäçca× teÞ hastaÞ iña×vaÞù paräÞ tä bha×gavo vapa | (11) aÞvaÞtatyaÞ dhanuÞstvagà saha×sräkñaÞ çate×ñudhe | niÞçérya× çaÞlyänäÞà mukhä× çiÞvo naù× suÞmanä× bhava | (12) vijyaÞà dhanuù× kapaÞrdinoÞ viça×lyoÞ bäëa×vägà uÞta | ane×çannaÞsyeña×va äÞbhura×sya niñaÞìgathi×ù | (13) yä te× heÞtirmé×òhuñöamaÞ haste× baÞbhüva× teÞ dhanu×ù | tayäÞ'smän viÞçvataÞstvama×yaÞkñmayäÞ pari×bbhuja | (14) nama×ste aÞstväyu×dhäÞyänä×tatäya dhåÞñëave÷ | uÞbhäbhyä×muÞta teÞ namo× bäÞhubhyäÞà tavaÞ dhanva×ne | (15) pari× teÞ dhanva×no heÞtiraÞsmänvå×ëaktu viÞçvataù× | athoÞ ya i×ñuÞdhistaväÞre aÞsmannidhe×hiÞ tam || 1 || çambha×veÞ nama×ù

Anuvak 2 anuväka 2

nm?Ste AStu ÉgviNvñeñ/ray? mhade/vay? ÈyMb/kay? iÇpuraNt/kay? iÇkalai¶ka/lay? kalai¶é/Ôay? nIlk/{Qay? m&Tyu<j/yay? sveRñ/ray? sdaiz/vay? ïImNmhade/vay/ nm?>.

Page 15: Vedanta, Sanskrit, and Chanting Manual For …arshakulam.com/pdf/sanskrit/saturdayclassmanual.pdfom nama×ççiväÞya trya×mbakaà yajämahe sugaÞndhià pu×ñöiÞvardha×nam |

Saturday Class Manual 1/7/2012 15

Om nama×ste astu bhagavanviçveçvaÞräya× mahädeÞväya× tryambaÞkäya×

tripuräntaÞkäya× trikälägnikäÞläya× kälägniruÞdräya× nélakaÞëöhäya× måtyuïjaÞyäya× sarveçvaÞräya× sadäçiÞväya× çrémanmahädeÞväyaÞ nama×ù ||

nmae/ ihr?{ybahve sena/Nye? id/za< c/ pt?ye/ nmae/ nmae? v&/]e_yae/ hir?keze_y> pzU/na< pt?ye/ nmae/ nm?> s/iSpÃ?ray/ iTv;I?mte pwI/na< pt?ye/ nmae/ nmae? b_lu/zay? ivVya/ixne=Úa?na</ pt?ye/ nmae/ nmae/ hir?kezayaepvI/itne? pu/òana/< pt?ye/ nmae/ nmae? É/vSy? he/TyE jg?ta/< pt?ye/ nmae/ nmae? é/Ôaya?tta/ivne/ ]eÇa?[a/< pt?ye/ nmae/ nm?> sU/tayah?NTyay/ vna?na/< pt?ye/ nmae/ nmae/ raeih?tay Sw/pt?ye v&/]a[a/< pt?ye/ nmae/ nmae? m/iÙ[e? vai[/jay/ k]a?[a/< pt?ye/ nmae/ nmae? Éuv</tye? vairvSk«/tayaE;?xIna/< pt?ye/ nmae/ nm? %/½E"aeR?;aya³/Ndy?te pÄI/na< pt?ye/ nmae/ nm?> k«TõvI/tay/ xav?te/ sÅv?na/< pt?ye/ nm?>. 2.

namoÞ hira×ëyabähave senäÞnye× diÞçäà caÞ pata×yeÞ namoÞ namo× våÞkñebhyoÞ

hari×keçebhyaù paçüÞnäà pata×yeÞ namoÞ nama×ù saÞspiïja×räyaÞ tviñé×mate pathéÞnäà

pata×yeÞ namoÞ namo× babhluÞçäya× vivyäÞdhine'nnä×näàÞ pata×yeÞ namoÞ namoÞ

hari×keçäyopavéÞtine× puÞñöänäÞà pata×yeÞ namoÞ namo× bhaÞvasya× heÞtyai jaga×täÞà

pata×yeÞ namoÞ namo× ruÞdräyä×tatäÞvineÞ kñeträ×ëäÞà pata×yeÞ namoÞ nama×ù

süÞtäyäha×ntyäyaÞ vanä×näÞà pata×yeÞ namoÞ namoÞ rohi×täya sthaÞpata×ye våÞkñäëäÞà

pata×yeÞ namoÞ namo× maÞntriëe× väëiÞjäyaÞ kakñä×ëäÞà pata×yeÞ namoÞ namo×

bhuvaàÞtaye× värivaskåÞtäyauña×dhénäÞà pata×yeÞ namoÞ nama×

uÞccairgho×ñäyäkraÞndaya×te pattéÞnäà pata×yeÞ namoÞ nama×ù kåtsnavéÞtäyaÞ dhäva×teÞ

sattva×näÞà pata×yeÞ nama×ù || 2 ||

Page 16: Vedanta, Sanskrit, and Chanting Manual For …arshakulam.com/pdf/sanskrit/saturdayclassmanual.pdfom nama×ççiväÞya trya×mbakaà yajämahe sugaÞndhià pu×ñöiÞvardha×nam |

Saturday Class Manual 1/7/2012 16

Anuvak 3 anuväka 3

nm/> sh?manay inVya/ixn? AaVya/ixnI?na/< pt?ye/ nmae/ nm?> kk…/Éay? in;/i¼[eš Ste/nana/< pt?ye/ nmae/ nmae? in;/i¼[? #;uix/mte/ tSk?ra[a/< pt?ye/ nmae/ nmae/ vÂ?te pir/vÂ?te StayU/na< pt?ye/ nmae/ nmae? ince/rve? pirc/rayar?{yana/< pt?ye/ nmae/ nm?> s&ka/iv_yae/ ij"ag<!?sÑ(ae mu:[/ta< pt?ye/ nmae/ nmae?=is/mÑ(ae/ n /́<cr?Ñ(> àk«/Ntana/< pt?ye/ nmae/ nm? %:[I/i;[e? igirc/ray? k…lu/Âana/< pt?ye/ nmae/ nm/ #;u?mÑ(ae xNva/iv_y?í vae/ nmae/ nm? AatNva/ne_y?> àit/dxa?ne_yí vae/ nmae/ nm? Aa/yCD?Ñ(ae ivs&/jÑ(?í vae/ nmae/ nmae=Sy?Ñ(ae/ ivXy?Ñ(í vae/ nmae/ nm/ AasI?ne_y/> zya?ne_yí vae/ nmae/ nm?> Sv/pÑ(ae/ ja¢?Ñ(í vae/ nmae/ nm/iStó?Ñ(ae/ xav?Ñ(í vae/ nmae/ nm?> s/Éa_y?> s/Éap?it_yí vae/ nmae/ nmae/ Añe/_yae=ñ?pit_yí vae/ nm?>. 3.

namaÞù saha×mänäya nivyäÞdhina× ävyäÞdhiné×näÞà pata×yeÞ namoÞ nama×ù kakuÞbhäya× niñaÞìgiëe÷ steÞnänäÞà pata×yeÞ namoÞ namo× niñaÞìgiëa× iñudhiÞmateÞ taska×räëäÞà pata×yeÞ namoÞ namoÞ vaïca×te pariÞvaïca×te stäyüÞnäà pata×yeÞ namo namo× niceÞrave× paricaÞräyära×ëyänäÞà pata×yeÞ namoÞ nama×ù såkäÞvibhyoÞ jighägà× sadbhyo muñëaÞtäà pata×yeÞ namoÞ namo×'siÞmadbhyoÞ naktaÞïcara×dbhyaù prakåÞntänäÞà pata×yeÞ namoÞ nama× uñëéÞñiëe× giricaÞräya× kuluÞïcänäÞà pata×yeÞ namoÞ namaÞ iñu×madbhyo dhanväÞvibhya×çca voÞ namoÞ nama× ätanväÞnebhya×ù pratiÞdadhä×nebhyaçca voÞ namoÞ nama× äÞyaccha×dbhyo visåÞjadbhya×çca voÞ namoÞ namo'sya×dbhyoÞ vidhya×dbhyaçca voÞ namoÞ namaÞ äsé×nebhyaÞù çayä×nebhyaçca voÞ namoÞ nama×ù svaÞpadbhyoÞ jägra×dbhyaçca voÞ namoÞ namaÞstiñöha×dbhyoÞ dhäva×dbhyaçca voÞ namoÞ nama×ù saÞbhäbhya×ù saÞbhäpa×tibhyaçca voÞ namoÞ namoÞ açveÞbhyo'çva×patibhyaçca voÞ nama×ù || 3 ||

Page 17: Vedanta, Sanskrit, and Chanting Manual For …arshakulam.com/pdf/sanskrit/saturdayclassmanual.pdfom nama×ççiväÞya trya×mbakaà yajämahe sugaÞndhià pu×ñöiÞvardha×nam |

Saturday Class Manual 1/7/2012 17

Anuvak 4 anuväka 4

nm? AaVya/ixnIš_yae iv/ivXy?NtI_yí vae/ nmae/ nm/ %g?[a_ySt&g<!h/tI_y?í vae/ nmae/ nmae? g&/Tse_yae? g&/Tsp?it_yí vae/ nmae/ nmae/ ìateš_yae/ ìat?pit_yí vae/ nmae/ nmae? g/[e_yae? g/[p?it_yí vae/ nmae/ nmae/ ivê?pe_yae iv/ñê?pe_yí vae/ nmae/ nmae? m/hÑ(?> ]u‘/ke_y?í vae/ nmae/ nmae? r/iw_yae?=r/we_y?í vae/ nmae/ nmae/ rweš_yae/ rw?pit_yí vae/ nmae/ nm/> senaš_y> sena/in_y?í vae/ nmae/ nm?> ]/Ä&_y?> s<¢hI/t&_y?í vae/ nmae/ nm/St]?_yae rwka/re_y?í vae/ nmae/ nm/> k…la?le_y> k/maRreš_yí vae/ nmae/ nm?> pu/iÃòeš_yae in;a/de_y?í vae/ nmae/ nm? #;u/k«Ñ(ae? xNv/k«Ñ(?í vae/ nmae/ nmae? m&g/yu_y?> ñ/in_y?í vae/ nmae/ nm/> ñ_y/> ñp?it_yí vae/ nm?>. 4.

nama× ävyäÞdhiné÷bhyo viÞvidhya×ntébhyaçca voÞ namoÞ namaÞ

uga×ëäbhyastågà haÞtébhya×çca voÞ namoÞ namo× gåÞtsebhyo× gåÞtsapa×tibhyaçca voÞ

namoÞ namoÞ vräte÷bhyoÞ vräta×patibhyaçca voÞ namoÞ namo× gaÞëebhyo×

gaÞëapa×tibhyaçca voÞ namoÞ namoÞ virü×pebhyo viÞçvarü×pebhyaçca voÞ namoÞ namo×

maÞhadbhya×ù kñullaÞkebhya×çca voÞ namoÞ namo× raÞthibhyo×'raÞthebhya×çca voÞ namoÞ

namoÞ rathe÷bhyoÞ ratha×patibhyaçca voÞ namoÞ namaÞù senä÷bhyaù senäÞnibhya×çca voÞ

namoÞ nama×ù kñaÞttåbhya×ù saìgrahéÞtåbhya×çca voÞ namoÞ namaÞstakña×bhyo

rathakäÞrebhya×çca voÞ namoÞ namaÞù kulä×lebhyaù kaÞrmäre÷bhyaçca voÞ namoÞ nama×ù

puÞïjiñöe÷bhyo niñäÞdebhya×çca voÞ namoÞ nama× iñuÞkådbhyo× dhanvaÞkådbhya×çca voÞ

namoÞ namo× mågaÞyubhya×ù çvaÞnibhya×çca voÞ namoÞ namaÞù çvabhyaÞù

çvapa×tibhyaçca voÞ nama×ù || 4 ||

Page 18: Vedanta, Sanskrit, and Chanting Manual For …arshakulam.com/pdf/sanskrit/saturdayclassmanual.pdfom nama×ççiväÞya trya×mbakaà yajämahe sugaÞndhià pu×ñöiÞvardha×nam |

Saturday Class Manual 1/7/2012 18

Anuvak 5 anuväka 5

nmae? É/vay? c é/Ôay? c/ nm?> z/vaRy? c pzu/pt?ye c/ nmae/ nIl?¢Ivay c izit/k{Qa?y c/ nm?> kp/idRne? c/ Vyu?Ýkezay c/ nm?> shöa/]ay? c z/tx?Nvne c/ nmae? igir/zay? c izipiv/òay? c/ nmae? mI/Fuò?may/ ce;u?mte c/ nmaeš ÿ/Svay? c vam/nay? c/ nmae? b&h/te c/ v;IR?yse c/ nmae? v&/Ïay? c s</v&Xv?ne c/ nmae/ Ai¢?yay c àw/may? c/ nm? Aa/zve? caij/ray? c/ nm/> zIiº?yay c/ zI_ya?y c/ nm? ^/MyaR?y cavSv/Nya?y c/ nm?> öaet/Sya?y c/ ÖIPya?y c . 5.

namo× bhaÞväya× ca ruÞdräya× caÞ nama×ù çaÞrväya× ca paçuÞpata×ye caÞ namoÞ

néla×gréväya ca çitiÞkaëöhä×ya caÞ nama×ù kapaÞrdine× caÞ vyu×ptakeçäya caÞ nama×ù

sahasräÞkñäya× ca çaÞtadha×nvane caÞ namo× giriÞçäya× ca çipiviÞñöäya× caÞ namo×

méÞòhuñöa×mäyaÞ ceñu×mate caÞ namo÷ hraÞsväya× ca vämaÞnäya× caÞ namo× båhaÞte caÞ

varñé×yase caÞ namo× våÞddhäya× ca saàÞvådhva×ne caÞ namoÞ agri×yäya ca prathaÞmäya×

caÞ nama× äÞçave× cäjiÞräya× caÞ namaÞù çéghri×yäya caÞ çébhyä×ya caÞ nama× üÞrmyä×ya

cävasvaÞnyä×ya caÞ nama×ù srootaÞsyä×ya caÞ dvépyä×ya ca ||5||

Page 19: Vedanta, Sanskrit, and Chanting Manual For …arshakulam.com/pdf/sanskrit/saturdayclassmanual.pdfom nama×ççiväÞya trya×mbakaà yajämahe sugaÞndhià pu×ñöiÞvardha×nam |

Saturday Class Manual 1/7/2012 19

Anuvak 6 anuväka 6

nmaeš Jye/óay? c kin/óay? c/ nm?> pUvRR/jay? capr/jay? c/ nmae? mXy/may? capg/LÉay? c/ nmae? j"/Nya?y c/ bui×?yay c/ nm?> sae/_ya?y c àits/yaR?y c/ nmae/ yaMya?y c/ ]eMya?y c/ nm? %vR/yaR?y c/ oLya?y c/ nm/> ðaeKya?y ca=vsa/Nya?y c/ nmae/ vNya?y c/ kúya?y c/ nm?> ï/vay? c àitï/vay? c/ nm? Aa/zu;e?[ay ca/zur?way c/ nm/> zUra?y caviÉNd/te c/ nmae? v/imR[e? c vê/iwne? c/ nmae? ib/iLmne? c kv/icne? c/ nm?> ïu/tay?? c ïutse/nay? c .6.

namo÷ jyeÞñöhäya× ca kaniÞñöhäya× caÞ nama×ù pürvaÞjäya× cäparaÞjäya× caÞ namo×

madhyaÞmäya× cäpagaÞlbhäya× caÞ namo× jaghaÞnyä×ya caÞ budhni×yäya ca nama×ù

soÞbhyä×ya ca pratisaÞryä×ya caÞ namoÞ yämyä×ya caÞ kñemyä×ya caÞ nama×

urvaÞryä×ya caÞ khalyä×ya caÞ namaÞù çlokyä×ya cä'vasäÞnyä×ya caÞ namoÞ

vanyä×ya caÞ kakñyä×ya caÞ nama×ù çraÞväya× ca pratiçraÞväya× caÞ nama×

äÞçuñe×ëäya cäÞçura×thäya caÞ namaÞù çürä×ya cävabhindaÞte caÞ namo× vaÞrmiëe×

ca varüÞthine× caÞ namo× biÞlmine× ca kavaÞcine× caÞ nama×ù çruÞtäya× ca

çrutaseÞnäya× ca. ||6||

Page 20: Vedanta, Sanskrit, and Chanting Manual For …arshakulam.com/pdf/sanskrit/saturdayclassmanual.pdfom nama×ççiväÞya trya×mbakaà yajämahe sugaÞndhià pu×ñöiÞvardha×nam |

Saturday Class Manual 1/7/2012 20

Anuvak 7 anuväka 7

nmae? ÊNÊ/_ya?y cahn/Nya?y c/ nmae? x&/:[ve? c àm&/zay? c/ nmae? Ë/tay? c/ àih?tay c/ nmae? in;/i¼[e? ce;uix/mte? c/ nm?StI/ú[e;?ve cayu/ixne? c/ nm?> Svayu/xay? c su/xNv?ne c/ nm/> öuTya?y c/ pWya?y c/ nm?> ka/q(a?y c nI/Pya?y c/ nm/> sU*a?y c sr/Sya?y c/ nmae? na/*ay? c vEz/Ntay? c/ nm/> kªPya?y cav/q(a?y c/ nmae/ v:yaR?y cav/:yaRy? c/ nmae? me/¸ya?y c iv*u/Tya?y c/ nm? $/iØya?y cat/Pya?y c/ nmae/ vaTya?y c/ rei:m?yay c/ nmae? vaSt/Vya?y c vaStu/ pay? c .7.

namo× dunduÞbhyä×ya cähanaÞnyä×ya caÞ namo× dhåÞñëave× ca pramåÞçäya× caÞ

namo× düÞtäya× caÞ prahi×täya caÞ namo× niñaÞìgiëe× ceñudhiÞmate× caÞ nama×stéÞkñëeña×ve

cäyuÞdhine× caÞ nama×ù sväyuÞdhäya× ca suÞdhanva×ne caÞ namaÞù srutyä×ya caÞ

pathyä×ya caÞ nama×ù käÞöyä×ya ca néÞpyä×ya caÞ namaÞù südyä×ya ca saraÞsyä×ya caÞ namo×

näÞdyäya× ca vaiçaÞntäya× caÞ namaÞù küpyä×ya cävaÞöyä×ya caÞ namoÞ varñyä×ya

cävaÞrñyäya× caÞ namo× meÞghyä×ya ca vidyuÞtyä×ya caÞ nama× éÞdhriyä×ya cätaÞpyä×ya caÞ

namoÞ vätyä×ya caÞ reñmi×yäya caÞ namo× västaÞvyä×ya ca västuÞ päya× ca ||7||

Page 21: Vedanta, Sanskrit, and Chanting Manual For …arshakulam.com/pdf/sanskrit/saturdayclassmanual.pdfom nama×ççiväÞya trya×mbakaà yajämahe sugaÞndhià pu×ñöiÞvardha×nam |

Saturday Class Manual 1/7/2012 21

Anuvak 8 anuväka 8

nm/> saema?y c é/Ôay? c/ nm?Sta/èay? caé/[ay? c/ nm?> z/¼ay? c pzu/pt?ye c/ nm? %/¢ay? c ÉI/may? c/ nmae? A¢ev/xay? c Ërev/xay? c/ nmae? h/Ùe c/ hnI?yse c/ nmae? v&/]e_yae/ hir?keze_yae/ nm?Sta/ray/ nm?Zz/<Éve? c myae/Éve? c/ nm?> z»/ray? c mySk/ray? c/ nm?> iz/vay? c iz/vt?ray c/ nm/StIWyaR?y c/ kªLya?y c/ nm?> pa/yaR?y cava/yaR?y c/ nm?> à/tr?[ay cae/Är?[ay c/ nm? Aata/yaR?y cala/*a?y c/ nm/> z:Pya?y c/ )eNya?y c/ nm?> isk/Tya?y c àva/ýa?y c .8.

namaÞù somä×ya ca ruÞdräya× caÞ nama×stäÞmräya× cäruÞëäya× caÞ nama×ù çaÞìgäya×

ca paçuÞpata×ye caÞ nama× uÞgräya× ca bhéÞmäya× caÞ namo× agrevaÞdhäya× ca

dürevaÞdhäya× caÞ namo× haÞntre caÞ hané×yase caÞ namo× våÞkñebhyoÞ hari×keçebhyoÞ

nama×stäÞräyaÞ nama×ççaÞmbhave× ca mayoÞbhave× caÞ nama×ù çaìkaÞräya× ca

mayaskaÞräya× caÞ nama×ù çiÞväya× ca çiÞvata×räya caÞ namaÞstérthyä×ya caÞ külyä×ya caÞ

nama×ù päÞryä×ya cäväÞryä×ya caÞ nama×ù praÞtara×ëäya coÞttara×ëäya caÞ nama× ätäÞryä×ya

cäläÞdyä×ya caÞ namaÞù çañpyä×ya caÞ phenyä×ya caÞ nama×ù sikaÞtyä×ya ca praväÞhyä×ya ca

||8||

Page 22: Vedanta, Sanskrit, and Chanting Manual For …arshakulam.com/pdf/sanskrit/saturdayclassmanual.pdfom nama×ççiväÞya trya×mbakaà yajämahe sugaÞndhià pu×ñöiÞvardha×nam |

Saturday Class Manual 1/7/2012 22

Anuvak 9 anuväka 9

nm? #ir/{ya?y c àp/Wya?y c/ nm?> ikg!<iz/lay? c/ ]y?[ay c/ nm?> kp/idRne? c pul/Stye? c/ nmae/ gaeó(a?y c/ g&ýa?y c/ nm/StLPya?y c/ geýa?y c/ nm?> ka/q(a?y c gþre/óay? c/ nmaeš ÿd/Yya?y c inve/:Pya?y c/ nm?> pag!< s/Vya?y c rj/Sya?y c/ nm/> zu:Kya?y c hir/Tya?y c/ nmae/ laePya?y cael/Pya?y c/ nm? ^/VyaR?y c sU/MyaR?y c/ nm?> p/{yaR?y c p[Rz/*a?y c/ nmae?=pgu/rma?[ay caiɹ/te c/ nm? AaiOod/te c? àiOod/te c/ nmae? v> ikir/ke_yae? de/vana/g</! ùd?ye_yae/ nmae? iv]I[/ke_yae/ nmae? ivicNv/Tke_yae/ nm? Aainrœh/te_yae/ nm? AamIv/Tke_y?> .9.

nama× iriÞëyä×ya ca prapaÞthyä×ya caÞ nama×ù kigàçiÞläya× caÞ kñaya×ëäya caÞ

nama×ù kapaÞrdine× ca pulaÞstaye× caÞ namoÞ goñöhayä×ya caÞ gåhyä×ya caÞ

namaÞstalpyä×ya caÞ gehyä×ya caÞ nama×ù käÞöyä×ya ca gahvareÞñöhäya× caÞ namo÷

hradaÞyyä×ya ca niveÞñpyä×ya caÞ nama×ù pägà saÞvyä×ya ca rajaÞsyä×ya caÞ namaÞù

çuñkyä×ya ca hariÞtyä×ya caÞ namoÞ lopyä×ya colaÞpyä×ya caÞ nama× üÞrvyä×ya ca

süÞrmyä×ya caÞ nama×ù paÞrëyä×ya ca parëaçaÞdyä×ya caÞ namo×'paguÞramä×ëäya

cäbhighnaÞte caÞ nama× äkhkhidaÞte ca× prakhkhidaÞte caÞ namo× vaù kiriÞkebhyo×

deÞvänäÞgàÞ håda×yebhyoÞ namo× vikñéëaÞkebhyoÞ namo× vicinvaÞtkebhyoÞ nama×

änirhaÞtebhyoÞ nama× ämévaÞtkebhya×ù ||9||

Page 23: Vedanta, Sanskrit, and Chanting Manual For …arshakulam.com/pdf/sanskrit/saturdayclassmanual.pdfom nama×ççiväÞya trya×mbakaà yajämahe sugaÞndhià pu×ñöiÞvardha×nam |

Saturday Class Manual 1/7/2012 23

Anuvak 10 anuväka 10

Ôape/ ANx?sSpte/ dir?Ô/ÚIl?laeiht, @/;a< pué?;a[ame/;a< p?zU/na< ma ÉemaR=rae/ mae @?;a</ ikÂ/nam?mt! , ya te? éÔ iz/va t/nU> iz/va iv/ñah?Ée;jI, iz/va é/ÔSy? Ée;/jI tya? nae m&f jI/vseš, #/mag!< é/Ôay? t/vse? kp/idRneš ]/yÖI?ray/ àÉ?ramhe m/itm!, ywa? n/> zms?diœÖ/pde/ ctu?:pde/ ivñ<? pu/ò< ¢ame? A/iSmÚna?turm! , m&/fa nae? éÔae/t nae/ my?Sk«ix ]/yÖI?ray/ nm?sa ivxem te, yCD< c/ yaeí/ mnu?ray/je ip/ta td?Zyam/ tv? éÔ/ à[I?taE , ma nae? m/haNt?mu/t ma nae? AÉR/k< ma n/ %]?Ntmu/t ma n? %i]/tm!, ma nae?=vxI> ip/tr/< maet ma/tr<? ià/ya ma n?St/nuvae? éÔ rIir;>, ma n?Stae/ke tn?ye/ ma n/ Aayu?i;/ ma nae/ gae;u/ ma nae/ Añe?;u rIir;>, vI/raNma nae? éÔ Éaim/tae=v?xIhR/iv:m?Ntae/ nm?sa ivxem te , Aa/raÄe? gae/̂¹ %/t pU?é;/¹e ]/yÖI?ray su/çm/Sme te? AStu, r]a? c nae/ Aix? c dev äU/ýxa? c n/> zmR? yCD iÖ/bhaRš> , Stu/ih ïu/t< g?tR/sd</ yuva?n< m&/gÚ ÉI/mmu?ph/Æumu/¢m!, m&/fa j?ir/Çe é?Ô/ Stva?nae A/NyNte? A/SmiÚv?pNtu/ senaš>, pir?[ae é/ÔSy? he/itv&R?[ …́/ pir? Tve/;Sy? ÊmR/it r?"a/yae>, Av? iSw/ra m/"v?ÑyStnu:v/ mIFœv?Stae/kay/ tn?yay m&fy, mIFu?òm/ izv?tm iz/vae n?> su/mna? Év, p/r/me v&/] Aayu?xiÚ/xay/ k«iÄ/< vsa?n/ Aac?r/ ipna?k</ ibæ/dag?ih , ivik?ird/ ivlae?iht/ nm?Ste AStu Égv>, yaSte? s/hög!?< he/tyae/Nym/SmiÚv?pNtu/ ta>, s/höa?i[ shö/xa ba?÷/vaeStv? he/ty?>, tasa/mIza?nae Égv> pra/cIna/ muoa? k«ix . 10.

Page 24: Vedanta, Sanskrit, and Chanting Manual For …arshakulam.com/pdf/sanskrit/saturdayclassmanual.pdfom nama×ççiväÞya trya×mbakaà yajämahe sugaÞndhià pu×ñöiÞvardha×nam |

Saturday Class Manual 1/7/2012 24

dräpeÞ andha×saspateÞ dari×draÞnnéla×lohita| eÞñäm puru××ñäëämeÞñäà pa×çüÞnäà

mä bhermä'roÞ mo e×ñäàÞ kiïcaÞnäma×mat | yä te× rudra çiÞvä taÞnüù çiÞvä

viÞçväha×bheñajé| çiÞvä ruÞdrasya× bheñaÞjé tayä× no måòa jéÞvase÷ | iÞmägà ruÞdräya×

taÞvase× kapaÞrdine÷ kñaÞyadvé×räyaÞ prabha×rämahe maÞtim| yathä× naÞù

samasa×ddviÞpadeÞ catu×ñpadeÞ viçvaà× puÞñöaà gräme× aÞsminnanä×turam | måÞòä no×

rudroÞta noÞ maya×skådhi kñaÞyadvé×räyaÞ nama×sä vidhema te| yacchaà caÞ yoçcaÞ

manu×räyaÞje piÞtä tada×çyämaÞ tava× rudraÞ praëé×tau| mä no× maÞhänta×muÞta mä no×

arbhaÞkaà mä naÞ ukña×ntamuÞta mä na× ukñiÞtam | mä no×'vadhéù piÞtaraÞà mota

mäÞtaraà× priÞyä mä na×staÞnuvo× rudra rériñaù | mä na×stoÞke tana×yeÞ mä naÞ äyu×ñiÞ mä

noÞ gooñuÞ mä noÞ açve×ñu rériñaù| véÞränmä no× rudra bhämiÞto'va×dhérhaÞviñma×ntoÞ

nama×sä vidhema te | äÞrätte× goÞúhna uÞta pü×ruñaÞghne kñaÞyadvé×räya suÞmnamaÞsme

te× astu| rakñä× ca noÞ adhi× ca deva brüÞhyadhä× ca naÞù çarma× yaccha dviÞbarhä÷ù |

stuÞhi çruÞtaà ga×rtaÞsadaàÞ yuvä×naà måÞganna bhéÞmamu×pahaÞtnumuÞgram| måÞòä

ja×riÞtre ru×draÞ stavä×no aÞnyante× aÞsmanniva×pantuÞ senä÷ù | pari×ëo ruÞdrasya×

heÞtirvå×ëaktuÞ pari× tveÞñasya× durmaÞti ra×ghäÞyoù | ava× sthiÞrä

maÞghava×dbhayastanuñvaÞ méòhva×stoÞkäyaÞ tana×yäya måòaya | méòhu×ñöamaÞ

çiva×tama çiÞvo na×ù suÞmanä× bhava | paÞraÞme våÞkña äyu×dhanniÞdhäyaÞ kåttiÞà vasä×naÞ

äca×raÞ pinä×kaàÞ bibhraÞdäga×hi | viki×ridaÞ vilo×hitaÞ nama×ste astu bhagavaù | yäste×

saÞhasrag×à heÞtayoÞnyamaÞsmanniva×pantuÞ täù |saÞhasrä×ëi sahasraÞdhä bä×huÞvostava×

heÞtaya×ù | täsäÞméçä×no bhagavaù paräÞcénäÞ mukhä× kådhi || 10||

Page 25: Vedanta, Sanskrit, and Chanting Manual For …arshakulam.com/pdf/sanskrit/saturdayclassmanual.pdfom nama×ççiväÞya trya×mbakaà yajämahe sugaÞndhià pu×ñöiÞvardha×nam |

Saturday Class Manual 1/7/2012 25

Anuvak 11 anuväka 11

s/höa?i[ shö/zae ye é/Ôa Aix/ ÉUMyašm!, te;ag!<? shöyaej/ne=v/xNva?in tNmis, A/iSmNm?h/Ty?[R/veš=Ntir?]e É/va Aix?, nIl?¢Iva> izit/k{Qaš> z/vaR A/x> ]?mac/ra>, nIl?¢Iva> izit/k{Qa/ idvg!<? é/Ôa %p?iïta>, ye v&/]e;u? s/iSpÃ?ra/ nIl?¢Iva/ ivlae?ihta>, ye ÉU/tana/mix?ptyae iviz/oas?> kp/idRn?>, ye AÚe?;u iv/ivXy?iNt/ paÇe?;u/ ipb?tae/ jnan!?, ye p/wa< p?iw/r]?y @elb&/da y/Vyux?>, ye tI/waRin? à/cr?iNt s&/kav?Ntae in;/i¼[?>, y @/tav?Ntí/ ÉUyag!?<sí/ idzae? é/Ôa iv?tiSw/re, te;ag!?< shöyaej/ne=v/xNva?in tNmis , nmae? é/Ôe_yae/ ye p&?iw/Vya< yeš=Ntir?]e/ ye id/iv ye;a/mÚ</ vatae? v/rœ/;im;?v/Ste_yae/ dz/ àacI/dRz? di]/[a dz? à/tIcI/dRzaedI?cI/dRzae/XvaRSte_yae/ nm/Ste nae? m&fyNtu/ te y< iÖ/:mae yí? nae/ Öeiò/ t< vae/ jMÉe? dxaim .11.

saÞhasrä×ëi sahasraÞço ye ruÞdrä adhiÞ bhümyä÷m| teñägà× sahasra-

yojaÞne'vaÞdhanvä×ni tanmasi| aÞsminma×haÞtya×rëaÞve÷'ntari×kñe bhaÞvä adhi×|

néla×gréväù çitiÞkaëöhä÷ù çaÞrvä aÞdhaù , kña×mäcaÞräù | néla×gréväù çitiÞkaëöhäÞ divagà×

ruÞdrä upa×çritäù| ye våÞkñeñu× saÞspiïja×räÞ néla×gréväÞ vilo×hitäù | ye bhüÞtänäÞm-

adhi×patayo viçiÞkhäsa×ù kapaÞrdina×ù| ye anne×ñu viÞvidhya×ntiÞ pätre×ñuÞ piba×toÞ janän×|

ye paÞthäà pa×thiÞrakña×ya ailabåÞdä yaÞvyudha×ù| ye téÞrthäni× praÞcara×nti såÞkäva×nto

niñaÞìgiëa×ù | ya eÞtäva×ntaçcaÞ bhüyäg×àsaçcaÞ diço× ruÞdrä vi×tasthiÞre| teñäg×à

sahasrayojaÞne'vaÞdhanvä×ni tanmasi | namo× ruÞdrebhyoÞ ye på×thiÞvyäà ye÷'ntari×kñeÞ

ye diÞvi yeñäÞmannaÞà väto× vaÞrÞñamiña×vaÞstebhyoÞ daçaÞ präcéÞrdaça× dakñiÞëä

daça×praÞtécéÞrdaçodé×céÞrdaçoÞrdhvästebhyoÞ namaÞste no× måòayantuÞ te yaà dviÞñmo

Page 26: Vedanta, Sanskrit, and Chanting Manual For …arshakulam.com/pdf/sanskrit/saturdayclassmanual.pdfom nama×ççiväÞya trya×mbakaà yajämahe sugaÞndhià pu×ñöiÞvardha×nam |

Saturday Class Manual 1/7/2012 26

yaçca× noÞ dveñöiÞÞ taà voÞ jambhe× dadhämi ||11||

Èy?Mbk< yjamhe sug/iNx< pu?iò/vxRnm!, %/vaR/é/kim?v/ b<x?naNm&/TyaemuR?]Iy/ ma=m&tašt! , yae é/Ôae A/¶aE yae A/Psu yAae;?xI;u/ yae é/Ôae ivña/ Éuv?na iv/vez/ tSmE? é/Ôay/ nmae? AStu, tmu? òu/ih/ y> iSv/;u> su/xNva/ yae ivñ?Sy/ ]y?it Ée;/jSy?, yúvašm/he saEšmn/say? é/Ô< nmaešiÉdeR/vmsu?r< ÊvSy , A/y< me/ hStae/ Ég?van/y< me/ Ég?vÄr>, A/y< meš iv/ñÉeš;jae/=yg!< iz/vaiÉ?mzRn>, ye te? s/hö?m/yut</ paza/ m&Tyae/ mTyaR?y/ hNt?ve, tan! y/}Sy? ma/yya/ svaR/nv? yjamhe, m&/Tyve/ Svaha? m&/Tyve/ Svahaš , ` nmae éÔay iv:[ve m&Tyu?meR pa/ih.

àa[ana< ¢iNwris éÔae ma? ivza/Ntk>, tenaÚenašPyay/Sv. ` zaiNt/> zaiNt/> zaiNt/>.

trya×mbakaà yajämahe sugaÞndhià pu×ñöiÞvardha×nam| uÞrväÞruÞkami×vaÞ

bandha×nänmåÞtyormu×kñéyaÞ mä'måtä÷t | yo ruÞdro aÞgnau yo aÞpsu ya oña×dhéñuÞ yo

ruÞdro viçväÞ bhuva×nä viÞveçaÞ tasmai× ruÞdräyaÞ namo× astu | tamu× ñöuÞhiÞ yaù sviÞñuù

suÞdhanväÞ yo viçva×syaÞ kñaya×ti bheñaÞjasya×| yakñvä÷maÞhe sau÷manaÞsäya× ruÞdraà

namo÷bhirdeÞvamasu×raà duvasya| aÞyaà meÞ hastoÞ bhaga×vänaÞyaà meÞ

bhaga×vattaraù| aÞyaà me÷ viÞçvabhe÷ñajoÞ'yagm çiÞväbhi×marçanaù | ye te×

saÞhasra×maÞyutaàÞ päçäÞ måtyoÞ martyä×yaÞ hanta×ve| tän yaÞjïasya× mäÞyayäÞ

sarväÞnava× yajämahe| måÞtyaveÞ svähä× måÞtyaveÞ svähä÷ | om namo rudräya viñëave

måtyu×rme päÞhi||

präëänäà granthirasi rudro mä× viçäÞntakaù | tenännenä÷pyäyaÞsva ||

om çäntiÞù çäntiÞù çäntiÞù ||

Page 27: Vedanta, Sanskrit, and Chanting Manual For …arshakulam.com/pdf/sanskrit/saturdayclassmanual.pdfom nama×ççiväÞya trya×mbakaà yajämahe sugaÞndhià pu×ñöiÞvardha×nam |

Saturday Class Manual 1/7/2012 27

. AÖEtmkrN. AÖEtmkrN. AÖEtmkrN. AÖEtmkrNd>.d>.d>.d>. || advaitamakarandaù ||

kqa]ikr[acaNtnmNmaehaBxye nm>, AnNtanNdk«:[ay jgNm¼lmUtRye. 1. kaöäkñakiraëäcäntanamanmohäbdhaye namaù | anantänandakåñëäyajaganmaìgalamürtaye || 1 ||

AhmiSm sda Éaim kdaicÚahmiày>, äüEvahmt> isÏ< si½danNdl][m!. 2. ahamasmi sadä bhämi kadäcinnähamapriyaù | brahmaivähamataù siddhaà saccidänandalakñaëam || 2 ||

mYyevaedeit ic*aeiç jgÌNxvRpÄnm!, Atae=h< n kw< äü svR}< svRkar[m!. 3. mayyevodeti cidyomni jagadgandharvapattanam | ato'haà na kathaà brahma sarvajïaà sarvakäraëam || 3 ||

n Svt> àTyiÉ}anat! inr<zTvaÚ caNyt>, n caïyivnazaNme ivnaz> Syadnaïyat!. 4. na svataù pratyabhijïänät niraàçatvänna cänyataù | na cäçrayavinäçänme vinäçaù syädanäçrayät || 4 ||

Page 28: Vedanta, Sanskrit, and Chanting Manual For …arshakulam.com/pdf/sanskrit/saturdayclassmanual.pdfom nama×ççiväÞya trya×mbakaà yajämahe sugaÞndhià pu×ñöiÞvardha×nam |

Saturday Class Manual 1/7/2012 28

n zae;Plae;iv¬edCDedaiíÚÉsae mm, sTyErPyinlaGNyMÉ> zôE> ikmut kiLptE>. 5. na çoñaploñavikledacchedäçcinnabhaso mama | satyairapyanilägnyambhaù çastraiù kimuta kalpitaiù || 5 ||

AÉaêpSy ivñSy Éan< Éas<inxeivRna, kdaicÚavkLpet Éa cah< ten svRg>. 6. abhärüpasya viçvasya bhänaà bhäsannidhervinä | kadäcinnävakalpeta bhä cähaà tena sarvagaù || 6 ||

n ih Éana†te sÅv< nteR Éan< ictae=ict>, icTs<Éedae=ip naXyasa†te tenahmÖy>. 7. na hi bhänädåte sattvaà narte bhänaà cito'citaù | citsambhedo'pi nädhyäsädåte tenähamadvayaù || 7 ||

n dehae neiNÔy< cah< n àa[ae n mnae n xI>, mmtapirrBxTvada³IfTvaidd<ixy>. 8. na deho nendriyaà cähaà na präëo na mano na dhéù | mamatäparirabdhatvädäkréòatvädidandhiyaù || 8 ||

Page 29: Vedanta, Sanskrit, and Chanting Manual For …arshakulam.com/pdf/sanskrit/saturdayclassmanual.pdfom nama×ççiväÞya trya×mbakaà yajämahe sugaÞndhià pu×ñöiÞvardha×nam |

Saturday Class Manual 1/7/2012 29

sa]I svaRiNvt> àeyanh< nah< kdacn, pir[ampirCDedpirtapEépPlvat!. 9. säkñé sarvänvitaù preyänahaà nähaà kadäcana | pariëämaparicchedaparitäpairupaplavät || 9 ||

suÝe=him n †ZyNte du>odae;àv&Äy>, AtStSyEv s<sarae n me s<st&Rsai][>. 10. supte'hami na dåçyante duùkhadoñapravåttayaù | atastasyaiva saàsäro na me saàsartåsäkñiëaù || 10 ||

suÝ> suiÝ< n janait nasuÝe SvßjagraE, ja¢TSvßsu;uÝIna< saúytae=hmt†z>. 11. suptaù suptià na jänäti näsupte svapnajägarau | jägratsvapnasuñupténäà säkñyato'hamatadåçaù || 11 ||

iv}anivrit> suiÝSt¾Nm SvßjagraE, tTsai][> kw< me SyuinRTy}anSy te Çy>. 12. vijïänaviratiù suptistajjanma svapnajägarau | tatsäkñiëaù kathaà me syurnityajïänasya te trayaù || 12 ||

Page 30: Vedanta, Sanskrit, and Chanting Manual For …arshakulam.com/pdf/sanskrit/saturdayclassmanual.pdfom nama×ççiväÞya trya×mbakaà yajämahe sugaÞndhià pu×ñöiÞvardha×nam |

Saturday Class Manual 1/7/2012 30

;ifœvkarvta< veÄa inivRkarae=hmNywa, tiÖkaranus<xan< svRwa navkLpte. 13. ñaòvikäravatäà vettä nirvikäro'hamanyathä | tadvikäränusandhänaà sarvathä nävakalpate || 13 ||

ten ten ih êpe[ jayte lIyte mu÷>, ivkairvStunSte;amnusNxat&ta k…t>. 14. tena tena hi rüpeëa jäyate léyate muhuù | vikärivastunasteñämanusandhätåtä kutaù || 14 ||

n c SvjNm naz< va ÔòumhRit kín, taE ih àaguÄraÉavcrmàwm][aE. 15. na ca svajanma näçaà vä drañöumarhati kaçcana | tau hi präguttaräbhävacaramaprathamakñaëau || 15 ||

n àkaze=himTyui´yRTàkazinbNxna, Svàkaz< tmaTmanmàkaz> kw< Sp&zet!. 16. na prakäçe'hamityuktiryatprakäçanibandhanä | svaprakäçaà tamätmänamaprakäçaù kathaà spåçet || 16 ||

Page 31: Vedanta, Sanskrit, and Chanting Manual For …arshakulam.com/pdf/sanskrit/saturdayclassmanual.pdfom nama×ççiväÞya trya×mbakaà yajämahe sugaÞndhià pu×ñöiÞvardha×nam |

Saturday Class Manual 1/7/2012 31

twaPyaÉait kae=Pye; ivcaraÉavjIvn>, AvZyayiídakaze ivcarakaeRdyavix> . 17. tathäpyäbhäti ko'pyeña vicäräbhävajévanaù | avaçyäyaçcidäkäçe vicärärkodayävadhiù || 17 ||

AaTma}anmhainÔaj&iMÉte=iSmÃgNmye, dI"RSvße S)…rNTyete SvgRmae]aidivæma>. 18. ätmäjïänamahänidräjåmbhite'smiïjaganmaye | dérghasvapne sphurantyete svargamokñädivibhramäù || 18 ||

jfajfivÉagae=ymjfe miy kiLpt>, iÉiÄÉage sme icÇcracrivÉagvt!. 19. jaòäjaòavibhägo'yamajaòe mayi kalpitaù | bhittibhäge same citracaräcaravibhägavat || 19 ||

ceTyaepragêpa me sai]ta=ip n taiÅvkI, %pl][mevey< inStr¼icdMbuxe>. 20. cetyoparägarüpä me säkñitä'pi na tättviké | upalakñaëameveyaà nistaraìgacidambudheù || 20 ||

Page 32: Vedanta, Sanskrit, and Chanting Manual For …arshakulam.com/pdf/sanskrit/saturdayclassmanual.pdfom nama×ççiväÞya trya×mbakaà yajämahe sugaÞndhià pu×ñöiÞvardha×nam |

Saturday Class Manual 1/7/2012 32

Am&taBxenR me jIi[Rm&R;aif{fIrjNmiÉ>, S)iqkaÔenR me ragSSvaßsNXyaæivæmE>. 21. amåtäbdherna me jérëirmåñäòiëòérajanmabhiù | sphaöikädrerna me rägassväpnasandhyäbhravibhramaiù || 21 |

Svêpmev me sÅv< n tu xmaeR nÉSTvvt!, mdNySy stae=ÉavaÚ ih s¾aitir:yte. 22. svarüpameva me sattvaà na tu dharmo nabhastvavat | madanyasya sato'bhävänna hi sajjätiriñyate || 22 ||

Svêpmev me }an< n gu[> s gu[ae yid, AnaTmTvmsÅv< va }eya}eyTvyae> ptet!. 23. svarüpameva me jïänaà na guëaù sa guëo yadi | anätmatvamasattvaà vä jïeyäjïeyatvayoù patet || 23 ||

Ahmev suo< na=NydNy½eÚEv tTsuom!, Amdw¡ n ih àeyae mdw¡ n Svt> iàym!. 24. ahameva sukhaà nä'nyadanyaccennaiva tatsukham | amadarthaà na hi preyo madarthaà na svataù priyam || 24 ||

Page 33: Vedanta, Sanskrit, and Chanting Manual For …arshakulam.com/pdf/sanskrit/saturdayclassmanual.pdfom nama×ççiväÞya trya×mbakaà yajämahe sugaÞndhià pu×ñöiÞvardha×nam |

Saturday Class Manual 1/7/2012 33

n ih nanaSvêp< Syadek< vStu kdacn, tSmado{f @vaiSm ivjh¾agtI— iÉdam!. 25. na hi nänäsvarüpaà syädekaà vastu kadäcana | tasmädakhaëòa eväsmi vijahajjägatéà bhidäm || 25 ||

prae]tapirCDedzabLyapaehinmRlm!, tdasIit igra lúymhmekrs< mh>. 26. parokñatäparicchedaçäbalyäpohanirmalam | tadäséti girä lakñyamahamekarasaà mahaù || 26 ||

%pzaNtjg¾Iviz:yacayeRñr æmm!, SvtiSsÏmna*Nt< pirpU[Rmh< mh>. 27. upaçäntajagajjévaçiñyäcäryeçvara bhramam | svatassiddhamanädyantaà paripürëamahaà mahaù || 27 ||

lúmIxrkve> sUi´zrdMÉaejsMÉ&t>, AÖEtmkrNdae=y< ivÖdœ É&<gEinRpIytam!. 28. lakñmédharakaveù süktiçaradambhojasambhåtaù | advaitamakarando'yaà vidvad bhåìgairnipéyatäm || 28 ||

Page 34: Vedanta, Sanskrit, and Chanting Manual For …arshakulam.com/pdf/sanskrit/saturdayclassmanual.pdfom nama×ççiväÞya trya×mbakaà yajämahe sugaÞndhià pu×ñöiÞvardha×nam |

Saturday Class Manual 1/7/2012 34

ïIguéStaeÇm!ïIguéStaeÇm!ïIguéStaeÇm!ïIguéStaeÇm! çrégurustotram

Ao{fm{flakar< VyaÝ< yen cracrm!, tTpd< dizRt< yen tSmE ïIgurve nm>. 1. akhaëòamaëòaläkäraà vyäptaà yena caräcaram | tatpadaà darçitaà yena tasmai çrégurave namaù || 1 ||

A}anitimraNxSy }anaÃnzlakya, c]uéNmIilt< yen tSmE ïIgurve nm>. 2. ajïänatimirändhasya jïänäïjanaçaläkayä | cakñurunmélitaà yena tasmai çrégurave namaù || 2 ||

guéäRüa guéiv:[u> guédeRvae mheñr>, guérev pr< äü tSmE ïIgurve nm>. 3. gururbrahmä guruviñëuù gururdevo maheçvaraù | gurureva paraà brahma tasmai çrégurave namaù || 3 ||

Swavr< j¼m< VyaÝ< yiTkiÂt! scracrm!, tTpd< dizRt< yen tSmE ïIgurve nm>. 4. sthävaraà jaìgamaà vyäptaà yatkiïcit sacaräcaram | tatpadaà darçitaà yena tasmai çrégurave namaù || 4 ||

icNmy< Vyaip yt! sv¡ ÇElaeKy< scracrm!, tTpd< dizRt< yen tSmE ïIgurve nm>. 5. cinmayaà vyäpi yat sarvaà trailokyaà sacaräcaram | tatpadaà darçitaà yena tasmai çrégurave namaù || 5 ||

Page 35: Vedanta, Sanskrit, and Chanting Manual For …arshakulam.com/pdf/sanskrit/saturdayclassmanual.pdfom nama×ççiväÞya trya×mbakaà yajämahe sugaÞndhià pu×ñöiÞvardha×nam |

Saturday Class Manual 1/7/2012 35

svRïuitizraerÆivraijtpdaMbuj>, vedaNtaMbujsUyaeR y> tSmE ïIgurve nm>, . 6. sarvaçrutiçiroratnaviräjitapadämbujaù | vedäntämbujasüryo yaù tasmai çrégurave namaù| || 6 ||

cEtNy> zañt> zaNtae VyaematItae inrÃn>, ibNÊnadklatIt> tSmE ïIgurve nm>. 7. caitanyaù çäçvataù çänto vyomätéto niraïjanaù | bindunädakalätétaù tasmai çrégurave namaù || 7 ||

}anzi´smaêF> tÅvmalaivÉUi;t>, Éui´mui´àdata c tSmE ïIgurve nm>. 8. jïänaçaktisamärüòhaù tattvamälävibhüñitaù | bhuktimuktipradätä ca tasmai çrégurave namaù || 8 ||

AnekjNmsMàaÝ kmRbNxivdaihne, AaTm}anàdanen tSmE ïIgurve nm>. 9. anekajanmasampräpta karmabandhavidähine | ätmajïänapradänena tasmai çrégurave namaù || 9 ||

zae;[< ÉvisNxaeí }apn< sarsMpd>, gurae> padaedk< sMykœ tSmE ïIgurve nm>. 10. çoñaëaà bhavasindhoçca jïäpanaà särasampadaù | guroù pädodakaà samyak tasmai çrégurave namaù || 10 ||

Page 36: Vedanta, Sanskrit, and Chanting Manual For …arshakulam.com/pdf/sanskrit/saturdayclassmanual.pdfom nama×ççiväÞya trya×mbakaà yajämahe sugaÞndhià pu×ñöiÞvardha×nam |

Saturday Class Manual 1/7/2012 36

n guraerixk< tÅv< n guraerixk< tp>, tÅv}anat! pr< naiSt tSmE ïIgurve nm>. 11. na guroradhikaà tattvaà na guroradhikaà tapaù | tattvajïänät paraà nästi tasmai çrégurave namaù || 11 ||

mÚaw> ïIjgÚaw> mÌ‚é ïIjgÌ‚é>, mdaTma svRÉUtTma tSmE ïIgurve nm>. 12. mannäthaù çréjagannäthaù madguru çréjagadguruù | madätmä sarvabhütatmä tasmai çrégurave namaù || 12 ||

guéraidrnaidí gué> prmdEvtm!, gurae> prtr< naiSt tSmE ïIgurve nm>. 13. gururädiranädiçca guruù paramadaivatam | gurooù parataraà nästi tasmai çrégurave namaù || 13 ||

Tvmev mata c ipta Tvmev Tvmev bNxuí soa Tvmev, Tvmeve iv*a Ôiv[< Tvmev Tvmev sv¡ mm devdev . 14. tvameva mätä ca pitä tvameva tvameva bandhuçca sakhä tvameva | tvameve vidyä draviëaà tvameva tvameva sarvaà mama devadeva || 14 ||