tu hoc chu phan - siddham - ch4

33
159 Chương IV CÁC VĂN BN MU Biên son: Huyn Thanh Ni dung chương này bao gm: Các văn bn mu thchSiddhacó phiên âm Latin. Các văn bn mu thchLantsa có phiên âm Latin. Cách đọc phiên âm Latin theo âm Vit.

Upload: khantoria

Post on 03-Jan-2016

244 views

Category:

Documents


29 download

TRANSCRIPT

Page 1: Tu Hoc Chu Phan - Siddham - Ch4

159

Chương IV

CÁC VĂN BẢN MẪU Biên soạn: Huyền Thanh

Nội dung chương này bao gồm:

• Các văn bản mẫu ở thể chữ Siddhaṃ có phiên âm Latin.

• Các văn bản mẫu ở thể chữ Lantsa có phiên âm Latin.

• Cách đọc phiên âm Latin theo âm Việt.

Page 2: Tu Hoc Chu Phan - Siddham - Ch4

160

VĂN BẢN CHỮ SIDDHAM

涗扣 乙冰仗一 才婑 四娮代 Mahā kāruṇika citta dhāraṇī

(Đại Bi Tâm Đà La Ni) 巧伕 先寒氛仲伏 Namo ratna-trayāya 巧休 玅渹向吐丁包鄎全伏 回囚 屹班伏 亙扣 屹班伏 亙扣

乙冰仗 乙伏 Namaḥ ārya-avalokiteśvarāya bodhisatvāya mahā-satvāya

mahā-kāruṇikāya 湡 屹楠 先矛份 圩益 左叨併 巧亙閜玆 珌伐

玅渹向吐丁包鄎先 吋凹矛 Oṃ sarva rabhaye śuddhanādaṣya namaskṛtva imaṃ ārya-

avalokiteśvara laṃtabha 巧伕 布匡一朸 岝 亙扣 扔凹在亦 屹幹卉 摍圩瓦 狣元兇

屹楠 屹玆 巧亙 矛丫 交 矢凸 摍 Namo nīlakaṇṭha hṛ mahā-pataśami sarva-artha duśuphaṃ

ajiyaṃ sarva satva nama bhaga mā bhāti du 凹渰卡 湡 狣向吐丁 吐一包 一匡凸 珂 旨豤 亙扣

回囚屹玆 屹楠 屹楠 亙匡 亙匡 亙并 亙并 岝叨兇 Tadyathā : Oṃ avaloki lokate kalati _ I heliḥ mahā-

bodhisatva sarva sarva mala mala masī masī hṛdayaṃ 乃冰 乃冰 一搽 加冰 加冰 矛如 伏凸 Kuru kuru karmaṃ turu turu bhaṣiyati 亙扣 矛如 伏凸 四先 四先 囚共仗 珂鄎全伏 Mahā-bhaṣiyati dhāra dhāra dhiriṇi iśvarāya 弋匡 弋匡 亙亙 合亙匡 觜嫪 Cala cala mama vimala mukte 珫鉒扛 圬巧 圬巧 Ehyehi śina śina 狣先趔 矛匡 在共 矛她 矛趔 矛先 在伏 Araṣiṃ bhala śari bhaṣā bhaṣiṃ bhara śaya 鄋吉 鄋吉 渨 鄋吉 鄋吉 漈 Hulu hulu pra hulu hulu ‘srī

Page 3: Tu Hoc Chu Phan - Siddham - Ch4

161

屹先 屹先 帆共 帆共 鉏冰 鉏冰 后囚伏 后囚伏 后盍伏 后盍伏

Sara sara siri siri suru suru budhiya budhiya buddhāya buddhāya

伊注伏 布匡一朸 注在先他矛伏 亙仕 送扣 Maitriya nīlakaṇṭha triśaraṇābhaya maṇa svāhā 帆盎伏 送扣 Siddhiya svāhā 亙扣 帆盎伏 送扣 Mahā-siddhiya svāhā 帆盍 伋乞鄎全伏 送扣 Siddhā yogeśvarāya svāhā 布匡一朸 送扣 Nīlakaṇṭha svāhā 渨向全成 觜刀伏 送扣 Pravarāha mukhāya svāhā 漈 勩成 觜刀伏 送扣 Śrī siṃha mukhāya svāhā 屹楠 亙扣 觜滎伏 送扣 Sarva mahā-muktāya svāhā 弋咆 仰四伏 送扣 Cakrā yudhāya svāhā 扔痧 成糽伏 送扣 Padma-hastaya svāhā 布匡一朸 在圣全介 送扣 Nīlakaṇṭha śaṅkha-rāja svāhā 交 向共 在丱全伏 送扣 Mā vari śaṅkarāya svāhā 巧伕 先寒氛仲伏 Namo ratna-trayāya 巧休 玅渹向吐丁包鄎全伏 送扣 Namaḥ ārya-avalokiteśvarāya svāhā 輆 帆貄嘕 亙僛 扔叼伏 送扣 Oṃ siddhyantu mantra padāya svāhā

Page 4: Tu Hoc Chu Phan - Siddham - Ch4

162

Page 5: Tu Hoc Chu Phan - Siddham - Ch4

163

Bảo Lâu Các Căn Bản Chân Ngôn:

巧休 屹楠 凹卡丫出觡 湡 合旦匡丫慌 亙仗 渨立 凹卡丫凹 市叨瞀弁 亙仗 亙仗 鉏盲立 合亙同 州丫先 丫庌刑 嫟 嫟 詷匡 詷匡 后盍 合吐丁包 么慺囚泏凹 丫慌 送扣

Namaḥ sarva-tathāgatānāṃ_ Oṃ vipula-garbhe maṇi-prabhe tathāgata nidarśane maṇi maṇi suprabhe vimale sāgara gambhīre hūṃ hūṃ jvala jvala buddhā vilokite guhya-adhiṣṭita garbhe svāhā

Bảo Lâu Các Tâm Chân Ngôn

輆 亙仗 向怔 嫟桭 Oṃ maṇi vajre hūṃ

Bảo Lâu Các Tùy Tâm Chân Ngôn:

輆 亙仗四刑 嫟 民誆

Oṃ maṇi-dhāre hūṃ phaṭ

Page 6: Tu Hoc Chu Phan - Siddham - Ch4

164

Đà Đô Căn Bản Đà La Ni :

湡 屹楠 凹卡丫凹 珈鉲好 四加 觜治仗 屹楠

凹卡丫仟 屹四加 合禾帆出囚泏包 切 嫟 圳 趌 嫟 嫟

送扣 Oṃ sarva tathāgata uṣṇīṣa dhātu mudraṇi sarva

tathāgataṃ sadhātu vibhusita-adhiṣṭite jaḥ hūṃ vaṃ hoḥ hūṃ hūṃ svāhā

Như Ý Bảo Châu Mãn Nguyện Tâm Đà La Ni

湡 才阢亙仗 先寒 向丁份巧 巧伕 在凸 一先 嫟

嫟 送扣 Oṃ cinta-maṇi ratna vakiyena namo śati kara hūṃ hūṃ

svāhā

Bí Mật Chân Tính Như Ý Châu Ấn Thần Chú :

湡 合阢亙仗 四加 嫟 送扣 Oṃ cinta-maṇi dhātu hūṃ svāhā

Năng Mãn Sở Nguyện Đại Mãn Hư Không Tạng Bảo Thần Chú:

湡 后盍 在共先 向忝 先寒 湡 切 嫟 圳 趌 Oṃ buddhā śarira vajra ratna oṃ jaḥ hūṃ vaṃ hoḥ

Nhất Thiết Như Lai Tâm Bí Mật Toàn Thân Xá Lợi Bảo Khiếp Ấn Đà La Ni:

巧休 寠榠一觡 屹楠 凹卡丫出觡

Namaḥ stryi-dhvikanāṃ sarva tathāgatānāṃ 湡 禾合 矛向巧向共 向弓共 名弋戶 鉏冰揨 四先揨

Oṃ bhuvi bhavanavari vacāri vācaṭai suru suru dhāra dhāra

Page 7: Tu Hoc Chu Phan - Siddham - Ch4

165

屹楠 凹卡丫凹四加 四共 扔晞 矛向凸 介伏 向共 觜泛

絆先 凹卡丫凹 叻猣弋咒 盲向痡巧 向忽 回囚亙汔匡 墋一先

墋邟包 屹楠 凹卡丫出囚泏包 回叻伏揨 回囚揨 后貄揨

戌回叻市 戌回叻伏 弋匡揨 弋吋加 弋匡揨 弋吋加

屹楔向先仕市 屹楠扒扔 合丫包 鄋冰揨 屹楠 夸一 合丫包

Sarva tathāgata-dhātu dhāri padmaṃ bhavati jaya vari mudri smara tathāgata dharma-cakra pravarttana vajri bodhi-maṇḍala luṃkara luṃkṛte sarva tathāgata-adhiṣṭite bodhaya bodhaya bodhi bodhi buddhya buddhya saṃbodhani saṃbodhaya cala cala calaṃtu cala cala calaṃtu sarva-avaraṇani sarva pāpa vigate huru huru sarva śoka vigate

屹楠 凹卡丫凹 岝叨伏 向忝仗 戌矛先揨 屹楠 凹卡丫凹

么鈱四先代 觜泛 后眨 鉏后眨 屹楠 凹卡丫出囚泏凹 四加丫慌

送扣

Sarva tathāgata hṛdaya vajraṇi saṃbhara saṃbhara sarva tathāgata guhya-dhāraṇī mudri buddhe subuddhe sarva tathāgata-adhiṣṭita dhātu-garbhe svāhā

屹亙仲囚泏包 送扣

Samaya-adhiṣṭite svāhā 屹楠 凹卡丫凹 岝叨伏 四加 觜泛 送扣

Sarva tathāgata hṛdaya dhātu mudri svāhā 鉏盲凸泏凹肣本 凹卡丫出囚泏包 鄋冰揨 嫟 嫟 送扣

Supratiṣṭitastupe tathāgata-adhiṣṭite huru huru hūṃ hūṃ svāhā

Bảo Khiếp Tâm Chân Ngôn:

湡 屹楠 凹卡丫凹 栥鉲好 四先代 觜泡仗 屹楠

凹卡丫仟 四加 合穴如出囚泏包 嫟 嫟 送扣

Oṃ sarva tathāgata uṣṇīṣa dhāraṇī mudrāṇi sarva tathāgataṃ dhātu vibhūṣita-adhiṣṭite hūṃ hūṃ svāhā

Page 8: Tu Hoc Chu Phan - Siddham - Ch4

166

Đại Tỳ Lô Giá Na Phật Quán Đỉnh Quang Chân Ngôn:

Bản 1: 輆 狣伕千 因刎弋巧 亙扣觜痚 亙仗 扔榰 詷匡

盲向痡伏 嫟

Oṃ amogha vairocana mahā-mudra maṇi padme jvala pravarttaya hūṃ

Bản 2: 輆 狣伕千 因刎弋巧 亙扣觜痚 亙仗 扔榰 詷匡 渨向痡伏

猲 民誆 渢扣 Oṃ amogha vairocana mahā-mudra maṇi padme jvala

pravarttaya hūṃ phaṭ svāhā

Bản 3: 輆 鉓 丈 狣伕千 因刎弋巧 亙扣觜痚 亙仗 扔榰 詷匡

渨向痡伏 猲 民誆 渢扣 圳 猲 猧 猭 嫙 渢扣 Oṃ bhuḥ khaṃ amogha vairocana mahā-mudra maṇi

padme jvala pravarttaya hūṃ phaṭ svāhā vaṃ hūṃ trāḥ hrīḥ aḥ svāhā

Page 9: Tu Hoc Chu Phan - Siddham - Ch4

167

Phật Mẫu Bát Nhã Ba La Mật Đa Đại Minh:

巧伕 矛丫向包 玅湫盲泒扒先亦凹份 狣扔先亦凹

么仕份 矛詵 向屹匠份 屹楠 凹卡丫出 泒巧

扔共觢共凹份 屹凹 向屹匠份

凹改卡 輆 慖 冠方 漟才 合介份 渢扣

Namo bhagavate ārya-prajñāpāramitaye aparamita guṇaye bhakti vasalāye sarva tathāgatā jñāna paripuritaye sata vasalāye

Tadyathā: Oṃ dhīḥ śruṭhi smṛci vijaye svāhā

A Di Đà Phật Thập Cam Lộ Đà La Ni:

巧伕 娮湓氛仲娭

巧休 玅渹亦出矢伏 凹卡丫出仲照包 屹谷湨后盍伏 凹渰卡 狣猵包 狣猵北畬吒 狣猵凹 戌矛吒 狣猵凹丫慌

狣猵凹帆眨 狣猵凹包兮 狣猵凹合咆佢 狣猵凹 合咆阢

丫亦弁 狣猵凹 丫丫巧 七魛 一刑 狣猵凹摍牞石辱刑

屹楔飲 州叻弁 屹湱 一猣 姦在 朽兇一刑 送扣 Namo ratna-trayāya Namaḥ ārya amitābhāya tathāgatāya arhate

samyaksaṃbuddhāya Tadyathā: amṛte, amṛtodbhave, amṛta saṃbhave,

amṛtagarbhe, amṛta siddhe, amṛta teje, amṛta vikrānte, amṛta vikrānta gamine, amṛta gagana kìrtti kare, amṛta duṇḍubhisvare , sarva artha sādhane, sarva karma kleśa kṣayaṃ kare svāhā

Bạt Nhất Thiết Nghiệp Chướng Căn Bản Đắc Sinh Tịnh Độ Đà La Ni:

*) Lược bản của Thực Xoa Nan Đà (Cam Lộ Đà La Ni): 巧伕 狣亦出矢伏 凹卡丫出卡照包 屹谷湨后盍伏

Page 10: Tu Hoc Chu Phan - Siddham - Ch4

168

凹渰卡 狣猵包 狣猵北畬吒 狣猵凹 戌矛吒 狣猵凹丫慌

狣猵凹帆眨 狣猵凹包兮 狣猵凹合咆佢 狣猵凹 合咆阢

丫亦弁 狣猵凹 丫丫巧 七魛 一刑 狣猵凹摍牞石辱刑

屹楔飲 州叻弁 屹湱姦在 朽兇一刑 送扣 Namo amitābhāya tathāgatāya arhate

samyaksaṃbuddhāya Tadyathā : Oṃ amṛte , amṛtodbhave, amṛta saṃbhave,

amṛta garbhe, amṛta siddhe , amṛta teje , amṛta vikrānte , amṛta vikrānta gamine , amṛta gagana kìrti kare , amṛta duṇḍubhisvare , sarvārtha sādhane , sarva kleśa kṣayaṃ kare , svāhā

*) Lược bản của Cầu Na Bạt Đà La:

巧伕 狣亦出矢伏 凹卡丫出伏 凹渰卡 狣猵北畬吒 狣猵凹帆畯矛吒 狣猵凹合咆佢

狣猵凹合咆阢 丫亦弁 丫丫巧 七魛 一刑 送扣 Namo amitābhāya tathāgatāya Tadyathā: amṛtodbhave, amṛta siddhaṃbhave, amṛta

vikrānte, amṛta vikrānta gamine, gagana kìrtti kare svāhā

Tại Việt Nam thường dùng lược bản của Cầu Na Bạt Đà La (Guṇa-bhadra). Nhưng thời gian gần đây thì dùng Lược Bản là:

巧伕 狣亦出矢伏 凹卡丫出伏 凹渰卡 狣猵北畬吒 狣猵凹 戌矛吒 狣猵凹合咆佢

狣猵凹合咆阢 丫亦弁 丫丫巧 七魛 一刑 送扣 Namo amitābhāya tathāgatāya Tadyathā: amṛtodbhave, amṛta shaṃbhave, amṛta

vikrānte, amṛta vikrānta gamine, gagana kìrtti kare svāhā

Page 11: Tu Hoc Chu Phan - Siddham - Ch4

169

Thích Ca Đà La Ni:

Page 12: Tu Hoc Chu Phan - Siddham - Ch4

170

Thích Ca Đà La Ni:

.) Oṃ namo bhagavate durgate pariśodhani rājāya tathāgataya-arhate samyaksaṃbuddhāya

Tadyathā: Oṃ śodhani sarva pāpaṃ viśodhani _ śuddhe viśuddhe _ sarva karma āvaraṇa viśuddhe kuru svāhā

.) Namaḥ samanta buddhānāṃ _Bhaḥ_ sarva kleśa nirsūdana _ sarva dharma vaśitaḥ prāpta _ gagana sama asama svāhā.

.) Amale vimale nirmale maṅgale hiraṇya-garbhe _samanta-bhadre _ sarva-artha sādhani parama-artha sādhani manas-adbhute viraga_ amṛte valiṃ me _ paripūrṇe pūrṇa manorathe _ vimukti suvimukti svāhā

.) Oṃ āḥ śākyamuṇāye bhrūṃ hūṃ

Pháp Hoa Đà La Ni:

.) Phoå Hieàn Ñaø La Ni: 唒叨蚺爻 叨汔悜凸 叨汋惵瓻郜 叨汔乃喨同 叨汔鉏四共

鉏四捖悜凸 蒤湀 悜京弁 屹啥四捖仗 哧惵瓻郜 戌惵瓻郜 戌千 悜再朱包 戌千 郜翔凹郜 叻愍 悜再朱包 屹崝屹玆 冰凹 儿喨迅平丫包 勩祌 合咐水包 唒平惵順 惵集郜 惵雇印 渢扣

Adaṇḍe daṇḍapati daṇḍāvartani daṇḍa kuśale daṇḍasudhāri sudhāra-pati buddha paśyane sarva-dhāraṇi āvartani saṃvartani saṃgha parīkṣite saṃgha nirghātani dharma parīkṣite sarva-satva ruta kauśalya anugate siṃha vikrīḍite anuvarte vartani vartāli svāhā

.) Tyø Sa Moân Thieân Vöông Chuù: 唒洒 眊洒 矧洒 惵矧洒 唒矧爻 左水 乃矧水 渢扣 Aṭṭe taṭṭe naṭṭe vanaṭṭe anaḍe nāḍi kunaḍi svāhā

Page 13: Tu Hoc Chu Phan - Siddham - Ch4

171

Pháp Hoa Đà La Ni:

Page 14: Tu Hoc Chu Phan - Siddham - Ch4

172

Lăng Nghiêm Tâm Chú:

輆 狣巧同 合圩眨 因先 向忝四共 向神 向神市

向忝扒仗 民誆 猲 碫 民誆 送扣 Oṃ anale viśuddhe vaira-vajra-dhāri bandha bandhani

vajra-pāṇi phaṭ hūṃ ṭrūṃ phaṭ svāhā

Đại Tùy Cầu Tức Đắc Đà La Ni:

Page 15: Tu Hoc Chu Phan - Siddham - Ch4

173

后湑石如觡 屹亙阢 捂匡 交匠 合圩渃 卼共邟凹

才阤亙仗 觜治 岝叨伏 狣扔娮元凹 盲凸州先 亙扣合渰全介

四先代

Buddha-abhiṣināṃ samanta jvala mālā viśuddhe sphurikṛta cintāmaṇi mudra hṛdaya-aparajita pratisāsa mahā-vidya-rāja-dhāraṇī.

湡 屹楠 凹卡丫凹 摫塿 盲向先 合丫凹 矛份 在亙伏

送伙 矛丫向凸 屹笎 扒本言 送肏想向加 觜仗揨 合觜仗

弋刑 弋匡市 矛伏 合丫包 矛伏 扣先仗 回囚揨 回囚伏揨

后渻印揨 屹楠 凹卡丫凹 岝叨伏 內炅 送扣

Oṃ sarva tathāgata murtte pravara vigate bhaye śamaya svāme bhagavati_ sarva pāpebhyaḥ svastirbhavatu _ muṇi muṇi vimuṇi _ care calani bhaya vigate bhaya hāraṇi_ bodhi bodhi_ bodhiya bodhiya _ buddhili buddhili _ sarva tathāgata hṛdaya juṣṭai svāhā

湡 向忝向凸 向忝 盲凸泏包 圩渃 凹卡丫凹

觜泡囚泹左囚泏包 亙扣 觜泜 送扣

Oṃ vajra-vati vajra pratiṣṭite śuddhe_ tathāgata mudra-adhiṣṭana-adhiṣṭite mahā-mudre svāhā

湡 觜仗 觜仗 觜仗 向刑 狣石趔弋 加赩 屹楠 凹卡丫凹

屹楠 合攻石守二 亙扣 向忝 一向弋 觜泡 觜泛飶 屹楠

凹卡丫凹 剝叨伏 狣囚泏凹 向怔 送扣

Oṃ muṇi muṇi muṇi care abhiṣiṃca tumāṃ _ sarva tathāgata sarva vidyā-abhiṣaikai _ mahā-vajra kavaca mudrā mudriteḥ_ sarva tathāgata hṛdaya _ adhiṣṭita vajre svāhā

湡 狣妲凹 向刑 向先揨 盲向先 合圩渃 狫狫

民誆揨 送扣

Page 16: Tu Hoc Chu Phan - Siddham - Ch4

174

Oṃ amṛta vare vara vara pravara viśuddhe hūṃ hūṃ phaṭ phaṭ svāhā

湡 狣妲凹 合吐丁市 丫想 鈺先朽仗 玅一溶仗 嫟嫟

民誆揨 送扣

Oṃ amṛta vilokini garbha saṃrakṣaṇi ākarṣaṇi hūṃ hūṃ phaṭ phaṭ svāhā

湡 合亙同 介伏 向刑 狣妲包 狫狫 嫟嫟

民誆民誆民誆民誆 送扣

Oṃ vimale jaya vare amṛte hūṃ hūṃ hūṃ hūṃ phaṭ phaṭ phaṭ phaṭ svāhā

湡 矛先揨 戌矛先揨 槏榪伏 合夸叻弁 嫟嫟 冰冰 弋同

送扣

Oṃ bhara bhara saṃbhara saṃbhara indriya viśodhane hūṃ hūṃ ruru cale svāhā

Thiện Nữ Thiên Chú:

巧伕 后盍伏

Namo buddhāya 巧伕 叻愆伏

Namo dharmāya 巧伕 戌叉伏

Namo saṃghāya 巧伕 漈 亙扣只名伏

Namo śrī mahā-devāya 凹渰卡 扔共朮隊 弋同 屹亙阢 叨瞀市 亙扣 合成先 丫包

屹亙阢 合四巧 丫包 亙扣 一搏 扔凸 鉏扔共朮刑 屹幹飲

屹亙阢 鉏盲凸朮隊 狣伏巧 叻愍包 亙扣 合矛如包 亙扣

伊泥 栥扔戌扛包

Tadyathā: paripūrṇa cale samanta darśani _mahā vihara gate samanta vidhāna gate _ mahā karya pati suparipūre sarva-

Page 17: Tu Hoc Chu Phan - Siddham - Ch4

175

artha samanta supratipūrṇa ayana dharmate _ mahā vibhaṣite mahā-maitre upasaṃhite

旨 凸摋 戌丫扛包 屹亙阢 狣飭平扔匡市

He tithu saṃgahite samanta artha-anupalani

Page 18: Tu Hoc Chu Phan - Siddham - Ch4

176

VĂN BẢN CHỮ LANTSA

Lăng Nghiêm Tâm Chú

Oṃ anale viśuddhe vīra-vajra-dhāri bandha bandhani

vajra-pāṇi phaṭ hūṃ ṭrūṃ phaṭ svāhā _ Ṭrūṃ

Bạch Tản Cái Phật Mẫu Đà La Ni:

Page 19: Tu Hoc Chu Phan - Siddham - Ch4

177

Oṃ sarva tathāgatoṣṇīṣa sitātapatre hūṃ phaṭ _ hūṃ mama hūṃ ni svāhā

Bảo Khiếp Tâm Chân Ngôn:

Oṃ sarva tathāgatoṣṇīṣa dhāraṇī mudrāṇi sarva tathāgataṃ dhātu vibhūṣita-adhiṣṭite hūṃ hūṃ svāhā

Page 20: Tu Hoc Chu Phan - Siddham - Ch4

178

Ngũ Bộ Chú: Bản 1:

.) Raṃ (hai chữ bên trên ở ngoài cùng)

.) Śrīṃ (hai chữ bên dưới ở ngoài cùng)

.) Oṃ maṇi padme hūṃ (6 chữ trên 6 cánh sen)

.) Oṃ cale cule cuṃde svāhā (9 chữ ở lớp thứ hai bên ngoài)

.) Bhrūṃ (1 chữ ở đài sen)

Page 21: Tu Hoc Chu Phan - Siddham - Ch4

179

Bản 2:

Oṃ

ca

le

cu

le

cuṃ

de

svā

Bhrūṃ

Na

mo

sa

pta

nāṃ

sa

mya

ksaṃ

bu

ddha

ko

ṭī

nāṃ

ta

dya

thā

Oṃ

maṇi

pa

dme

hūṃ

Oṃ

cchrīṃ

Oṃ

raṃ

Page 22: Tu Hoc Chu Phan - Siddham - Ch4

180

Bản 3:

Oṃ raṃ

Oṃ cchrīṃ

Oṃ maṇi padme hūṃ

Namo saptanāṃ samyaksaṃbuddha koṭīnāṃ_ Tadyathā: Oṃ cale cule cuṃde svāhā

Oṃ bhrūṃ

Page 23: Tu Hoc Chu Phan - Siddham - Ch4

181

Chuẩn Đề Tự Luân Quán Đồ:

Đồ hình 1:

Oṃ cale cule cuṃde svāhā

Đồ hình 2:

Oṃ cale cule cunde svāhā

Page 24: Tu Hoc Chu Phan - Siddham - Ch4

182

Dược Sư Quán Đỉnh Quang Chân Ngôn:

Oṃ bhaiṣajye bhaiṣajye bhaiṣajya samudgate svāhā

Lục Tự Đại Minh Như Ý Thần Chú:

Oṃ maṇi-padme hūṃ_ Sarva-artha siddhi siddhi kuru svāhā

Page 25: Tu Hoc Chu Phan - Siddham - Ch4

183

A Di Đà Phật Pháp Luân Quán Đồ:

Oṃ amṛta teje hara hūṃ

Oṃ hrīḥ A aṃ hrīḥ hrīḥ hūṃ_ bhrūṃ

Namo amitābhāya tathāgatāya

Tadyathā: amṛtodbhave, amṛta shaṃbhave, amṛta vikrānte, amṛta vikrānta gamine, gagana kìrtti kare svāhā

Oṃ hrīḥ hūṃ

Page 26: Tu Hoc Chu Phan - Siddham - Ch4

184

Phật Đỉnh Tôn Thắng Gia Cú Linh Nghiệm Đà La Ni:

(Dựa theo bản ghi trên cột đá do Đinh Liễn tạo dựng tại Việt Nam. Đọc theo hàng dọc từ trái sang phải)

Page 27: Tu Hoc Chu Phan - Siddham - Ch4

185

Namo bhagavate trailokya prativiśiṣṭāya buddhāya bhagavate

Tadyathā: Oṃ viśodhaya viśodhaya asama sama samanta-avabhāsa spharaṇa gati gahāna svabhāva viśuddhe

Abhiṣiṃca tumāṃ sugata vara vacana- amṛta-abhiṣekai mahā-mantra-pada

Āhara āhara āyuḥ samdhāraṇī Śodhaya śodhaya gagana viśuddhe Uṣṇīṣa vijaya viśuddhe sahasra raśmi saṃsudīti sarva-

tathāgata Avalokana ṣaṭ-pāramitā paripūraṇi Sarva tathāgata hṛdaya-adhiṣṭana-adhiṣṭite mahā-mudrī Vajra-kāya saṃhatana viśuddhe Sarva-avaraṇa paya durgati pariśuddhe Pratini varttāya āyuḥ śuddhe Samaya-adhiṣṭite muṇi muṇi mahā-muṇi_ vimuṇi vimuṇi

mahā-vimuṇi Maṇi maṇi mahā-maṇi Tathātā bhūta koṭi pariśuddhe Visphuṭa buddhi śuddhe Jaya jaya_ vijaya vijaya _ smara smara_ sarva buddha-

adhiṣṭita śuddhe _ vajrī vajra-garbhe vajrāṃ bhavatu mama śariraṃ

Sarva satvānāṃca kāya pariśuddhe _sarva gati pariśuddhe Sarva tathāgataśca me mā śvasa yaṃtu Sarva tathāgata sama śvasa-adhiṣṭite _buddhya buddhya_

vibuddhya vibuddhya Bodhaya bodhaya_ vibodhaya vibodhaya samanta

pariśuddhe_ sarva gati pariśuddhe Sarva tathāgata hṛdaya-adhiṣṭana-adhiṣṭite mahā-mudrī

svāhā

Page 28: Tu Hoc Chu Phan - Siddham - Ch4

186

CÁCH ĐỌC PHIÊN ÂM LATIN

NHÖ YÙ BAÛO LUAÂN VÖÔNG ÑAØ LA NI

1 ) CAÊN BAÛN CHUÙ : NAMO BUDDHĀYA NAMO DHARMĀYA NAMO SAMÏGHĀYA NAMO AVALOKITEŚVARĀYA BODHISATVĀYA_

MAHĀ SATVĀYA _MAHĀ KARUNÏIKĀYA TADYATHĀ: OMÏ _CAKRA VARTTI CINTA MANÏI

_MAHĀ PADMA _RURU _TISÏTÏA _JVALA _AKARSÏĀYA _HŪMÏ PHATÏ _ SVĀHĀ

Na moâ buùt ñaø gia Na moâ ña rôø-maø gia Na moâ xaêng gaø gia Na moâ a va loâ ki teâ sôø-va raø gia, boâ ñi xa tôø-vaø gia , ma ha

xa tôø-vaø gia , ma ha kaø ru ni kaø gia Ta ñi-gia tha: om_ cha kôø-ra va ròt ti, chin ta ma ni, ma ha

pa ñôø-ma, ru ru_ ti sôï-taï_ di-va la_ a ka rôø-saø gia_ huøm phaït _ xôø-vaø ha

2 ) ÑAÏI TAÂM CHUÙ :

OMÏ _PADMA CINTAMANÏI JVALA HŪMÏ Om_ pa ñôø-ma, chin ta ma ni_ di-va la_ huøm

Page 29: Tu Hoc Chu Phan - Siddham - Ch4

187

3 ) TUØY TAÂM CHUÙ: OMÏ _ VARADA PADME HŪMÏ Om _ va ra ña _ pa ñôø-meâ _ huøm

TIEÂU TAI CAÙT TÖÔØNG THAÀN CHUÙ NAMAHÏ SAMANTA BUDDHĀNĀMÏ _

APRATIHĀTAŚASANĀNĀMÏ TADYATHĀ : OMÏ _KHA KHA_ KHAHI KHAHI _HŪMÏ

HŪMÏ _JVALA JVALA _PRAJVALA PRAJVALA _TISÏTÏA TISÏTÏA _SÏTÏRĪ SÏTÏRĪ _SPHATÏ SPHATÏ _ŚĀNTIKA _ ŚRĪYE SVĀHĀ

Na maéc xa man ta, buùt ñaø naêm _ a pôø-ra ti haø ta, sa xa naø

naêm Ta ñi-gia tha: om_ kha kha_ kha hi, kha hi _huøm huøm_ di-

va la, di-va la_ pôø-ra di-va la, pôø-ra di-va la _ ti sôï-taï, ti sôï-taï _sôï-tôï-ri, sôï-tôï-ri _ xôø-phaït, xôø-phaït _ saøn ti ka, sôø-rì deâ_ xôø-vaø ha

COÂNG ÑÖÙC BAÛO SÔN THAÀN CHUÙ

NAMO BUDDHĀYA NAMO DHARMĀYA NAMO SAMÏGHĀYA OMÏ _ SIDDHI HOHÏ _DHURU SUDHURU_ GARJA

GARBHA _ SADHĀRI PŪRNÏI _ SVĀHĀ

Page 30: Tu Hoc Chu Phan - Siddham - Ch4

188

Na moâ buùt ñaø gia Na moâ ña rôø-maø gia Na moâ xaêng gaø gia Om_ xít ñi hoác _ ñu ru, xu ñu ru_ ga rôø-da, ga rôø-pha _ xa

ñaø ri , puø rôø-ni_ xôø-vaø ha

PHAÄT MAÃU CHUAÅN ÑEÀ THAÀN CHUÙ

NAMO SAPTĀNĀMÏ SAMYAKSAMÏBUDDHĀ KOTÏINĀMÏ TADYATHĀ : OMÏ CALE CULE CU DHE SVĀHĀ Na moâ xa pôø-ta naêm, xam giaéc xam buùt ñaø , koâ ti naêm Ta ñi-gia tha: om_ cha leâ, chu leâ, chung ñeâ, xôø-vaø ha

THAÙNH VOÂ LÖÔÏNG THOÏ QUYEÁT ÑÒNH QUANG MINH VÖÔNG ÑAØ LA NI

OMÏ NAMO BHAGAVATE APARAMITA AJURJNÕĀNA

SUVINE ŚCITA TEJA RĀJĀYA TATHĀGATĀYA ARHATE SAMYAKSAMÏBUDDHĀYA

OMÏ _ SARVA SAMÏSKĀRA PARIŚUDDHA _DHARMATE GAGANA _SAMUDGATE SVABHĀVA VIŚUDDHE _ MAHĀ NAYA PARIVERE _SVĀHĀ

Om _ na moâ bha ga va teâ, a pa ra mi ta, a du rôø-giôø-nhaø na,

xu vi neâ sôø-chi ta, teâ da, raø daø gia, ta thaø ga taø gia, a rôø-ha teâ, xam giaéc xam buùt ñaø gia

Om_ xa rôø-va xaêm xôø-kaø ra, pa ri suùt ña_ ña rôø-ma teâ, ga ga na, xa mu ñôø-ga teâ, xôø-va phaø va, vi suùt ñeâ_ ma ha na gia pa ri veâ reâ, xôø-vaø ha

Page 31: Tu Hoc Chu Phan - Siddham - Ch4

189

DÖÔÏC SÖ QUAÙN ÑÆNH CHAÂN NGOÂN

NAMO BHAGAVATE _ BHAISÏAIJYA GURU

VAIDÏŪRYA PRABHA RĀJĀYA TATHĀGATĀYA ARHATE SAMYAKSAMÏBUDDHĀYA

TADYATHĀ : OMÏ _ BHAISÏAIJYE_ BHAISÏAIJYE _BHAISÏAIJYA _SAMUDGATE SVĀHĀ

Na moâ pha ga va teâ, phai sai di-aù, gu ru, vai ñu ri-gia , pôø-

ra pha raø giaø gia, ta thaø ga taø gia, a rôø-ha teâ, xam giaéc xam buùt ñaø gia

Ta ñi-gia tha : om_ phai sai di-eá, phai sai di-eá, phai sai di-aù, xa mu ñôø-ga teâ_ xôø-vaø ha

QUAÙN AÂM LINH CAÛM CHAÂN NGOÂN

OMÏ_ MANÏI PADME HŪMÏ MAHĀ JNÕĀNA KETU SAVĀDA _KETU ŚĀNA

_VIDHĀRIYA _SARVĀRTHA PARISĀDHAYA _NĀPURNÏA _NĀPARI _UTTĀPANĀ

NAMAHÏ LOKEŚVARĀYA _ SVĀHĀ Om _ ma ni, pa ñôø-meâ huøm Ma ha dôø-nhaø na, keâ tu, xa vaø ña _ keâ tu, saø na _ vi ñaø ri

gia _ xa rôø-va, a rôø-tha, pa ri xaø ña gia _ naø pu rôø-na_ naø pa ri_ uùt taø pa na

Na maéc loâ keâ sôø-va raø gia, xôø-vaø ha

Page 32: Tu Hoc Chu Phan - Siddham - Ch4

190

THAÁT PHAÄT DIEÄT TOÄI CHAÂN NGOÂN

REPA _REPATE _KUHA _KUHATE_ TRANITE _NIGALA

RITE _VIMA RITE MAHĀ GATE _ ŚĀNTIMÏ KRÏTE _ SVĀHĀ Reâ pa , reâ pa teâ , ku ha , ku ha teâ , tôø-ra ni teâ , ni ga

la, ri teâ , vi ma ri teâ Ma ha ga teâ, saèn tim , kôø-raät teâ, xôø-vaø ha

VAÕNG SINH TÒNH ÑOÄ THAÀN CHUÙ

NAMO AMITĀBHĀYA TATHĀGATĀYA TADYATHĀ : AMRÏTODBHAVE _ AMRÏTA SAMÏBHAVE_

AMRÏTA VIKRĀNTE _AMRÏTA VIKRĀNTA GAMINE _GAGANA KĪRTTI KARE SVĀHĀ

Na moâ a mi ta pha gia _ ta tha ga ta gia Ta ñi-da tha : a môø-raät toâ ñôø-pha veâ _ a môø-raät ta ,

xaêm pha veâ _ a môø-raät ta , vi kôø-raên teâ _ a môø-raät ta, vi kôø-raên ta , ga mi ne _ ga ga na , ki riït-ti , ka reâ, xôø-vaø ha

THIEÄN NÖÕ THIEÂN CHUÙ

NAMO BUDDHĀYA NAMO DHARMĀYA NAMO SAMÏGHĀYA NAMO ŚRĪ MAHĀ DEVĀYA

Page 33: Tu Hoc Chu Phan - Siddham - Ch4

191

TADYATHĀ: PARIPŪRNÏA CALE _SAMANTA DARŚANI_MAHĀ VIHARA GATE _SAMANTA VIDHĀNA GATE _MAHĀ KARYA PATI _SUPARIPŪRE _SARVĀRTHA SAMANTA SUPRATI PŪRNÏA _AYANA DHARMATE _MAHĀ VIBHASÏITE _MAHĀ MAITRE _UPASAMÏHĪTE

HE ! TITHU _SAMÏGRÏHĪTE _SAMANTA ARTHA ANUPALANI

Na moâ buùt ñaø gia Na moâ ña rôø-maø gia Na moâ xaêng gaø gia Na moâ sôø-ri ma ha ñeâ va gia Ta ñi-gia tha: pa ri puø rôø-na, cha leâ_ xa man ta, ña rôø-sa ni

_ ma ha vi ha ra, ga teâ _ xa man ta, vi ñaø na, ga teâ _ ma ha ka ri-gia, pa ti _ xu pa ri puø reâ _ xa rôø-va, a rôø-tha, xa man ta, xu pôø-ra ti puø rôø-na _ a gia na, ña rôø-ma teâ_ ma ha vi pha si teâ_ ma ha mai tôø-reâ _ u pa xaêm hì teâ,

Heâ, ti thu, xaêm gôø-raät hì teâ_ xa man ta, a rôø-tha, a nu pa la ni

BAÙT NHAÕ TAÂM KINH THAÀN CHUÙ GATE GATE PĀRAGATE PĀRASAMÏGATE BODHI

SVĀHĀ Ga teâ, ga teâ, paø ra ga teâ, paø ra xaêm ga teâ, boâ ñi, xôø-vaø ha