tapovana satkam - chinmaya missionshare.chinmayamission.com/docs/tapogeetajayantifest.pdf · 2020....

26

Upload: others

Post on 08-Feb-2021

6 views

Category:

Documents


0 download

TRANSCRIPT

  • 2

    VyaÝ< jg*en icdaTmÉavad! rJJva ywa=ihihR cracr< yt!, sÛySy sv¡ c sdaTmÉave Svy< smSt< c bÉUv yStu. in>s¼inmuRi´pd< àp* äüaTmÉaven ivraijtae y>, ïIsaEMykazIzmheñray tSmE nm> Svaimtpaevnay. 1.

    Ao{fÉav> izvêptÅv> icitSvÉav> prmaTmsTy>, sTySy sTy> suixyEv gMy> pr> àxanaTprmeñrae y>. Aa*NthInae inrpe]dIiPt> Svt> Svêpe[ iv)…i‘tae y>, ïIsaEMykazIzmheñray tSmE nm> Svaimtpaevnay. 2.

    mNtuÚ zKyae mnsa kdaicd! v´…Ú kenaip twa n vaca, baeÏ‚Â buÏ(aip twa n zKy> buÏ(aidsa]I olu kevlae y>. sveRiNÔyatItpdiSwtae=ip sveRiNÔyàeriyta prae y>, ïIsaEMykazIzmheñray tSmE nm> Svaimtpaevnay. 3.

    vyäptaà jagadyena cidätmabhäväd rajjvä yathä’hirhi caräcaraà yat, sannyasya sarvaà ca sadätmabhäve svayaà samastaà ca babhüva yastu. niùsaìga-nirmukti-padaà prapadya brahmätmabhävena viräjito yaù, çré-saumyakäçéça-maheçvaräya tasmai namaù svämi-tapovanäya. (1)

    akhaëòabhävaù çivarüpa-tattvavaù citi-svabhävaù paramätma-satyaù, satyasya satyaù sudhiyaiva gamyaù paraù pradhänät-parameçvaro yaù. ädyantahéno nirapekña-déptiù svataù svarüpeëa viphullito yaù, çré-saumyakäçéça-maheçvaräya tasmai namaù svämi-tapovanäya. (2)

    mantunna çakyo manasä kadäcid vaktunna kenäpi tathä na väcä, boddhuïca buddhyäpi tathä na çakyaù buddhyädi-säkñé khalu kevalo yaù. sarvendriyätéta-padasthito’pi sarvendriya-prerayitä paro yaù, çré-saumyakäçéça-maheçvaräya tasmai namaù svämi-tapovanäya. (3)

    Tapovana Satkam

  • 3

    Tapovana Ñaökam

    zuÏaitzuÏÂ sda àbuÏ> ivñeñrae ivñpr> àsÚ>, VyapI präüi[ maedmanae vedaNtsar> suixya< zr{y>. @kae vzI svRÉUtaixvas> svaRixp> svRjIvaTmkae y>, ïIsaEMykazIzmheñray tSmE nm> Svaimtpaevnay. 4.

    AzBdmSpzRmêpv½ twars< inTymgNxv½, inrÃn< inTyinrIhmek< buÏe> pr< inguR[ sd!ØuvÁc. guý< gÉIr< ggnaepm< y< pZyiNt inxURtmla ytINÔa>, ïI saEMykazIzmheñray tSmE nm> Svaimtpaevnay. 5.

    tejaemy< idVymmeyzi´< snatn< zaNtmnamyÂ, AÖEtmaíyRmicNTyêp< praTpr< inTymnNtma*m!. }anàkazen ivzuÏsTv> y< pZyit SvaTmin icNTymanm!, ïIsaEMykazIzmheñray tSmE nm> Svaimtpaevnay. 6.

    çuddhäti-çuddhaïca sadä prabuddhaù viçveçvaro viçvaparaù prasannaù, vyäpé parabrahmaëi modamäno vedänta-säraù sudhiyäà çaraëyaù. eko vaçé sarva-bhütädhi-väsaù sarvädhipaù sarva-jévätmako yaù, çré-saumyakäçéça-maheçvaräya tasmai namaù svämi-tapovanäya. (4)

    açabdam-asparçam-arüpavacca tathärasaà nityam-agandhavacca, niraïjanaà nitya-niréhamekaà buddheù paraà nirguëa-saddhruvaïca. guhyaà gabhéraà gaganopamaà yaà paçyanti nirdhüta-malä yaténdräù, çré-saumyakäçéça-maheçvaräya tasmai namaù svämi-tapovanäya. (5)

    tejomayaà divyam-ameyaçaktià sanätanaà çäntam-anämayaïca, advaitam-äçcaryam-acintyarüpaà parätparaà nityam-anantamädyam. jïäna-prakäçena viçuddha-satvaù yaà paçyati svätmani cintyamänam, çré-saumyakäçéça-maheçvaräya tasmai namaù svämi-tapovanäya. (6)

  • 4

    jy gué tpaevn SvamI sÌ‚é tpaevn, mn buix ict kr pavn prmanNd"n. ` jy gué tpaevn. 1.

    %ÄrkaizinvasI }aninóSvamI, ihmviÖÉUit hE jae int ANtyaRmI. ` jy gué tpaevn. 2.

    iciÖlas izvpUjk ïuitmargxarI, tp hI ijnka jIvn vedÉa:ykarI. ` jy gué tpaevn. 3.

    bdrIhirXyayk jae g¼aStuitktaR, Éi´ivragivxata zaSÇ}andata. ` jy gué tpaevn. 4.

    äüinó Éyhark Évmaeckêpa, icNmy gué hme< dekr mhtI kIiNh k«pa. ` jy gué tpaevn. 5.

    prmpUJy SvamI tpaevn mharaj jI kI AartI

  • 5

    Param Pūjya Swami Tapovan Mahārāja jī kī Āratī

    jaya guru tapovana svämé sadguru tapovana, mana budhi cita kara pävana paramänanda-ghana. om jaya guru tapovana. (1)

    uttarakäçi-niväsé jïäna-niñöha-svämé, himavad-vibhüti hai jo nita antaryämé. om jaya guru tapovana. (2)

    cidviläsa çiva-püjaka çruti-märaga-dhäré, tapa hé jinakä jévana veda-bhäñya-käré. om jaya guru tapovana. (3)

    badaré-hari-dhyäyaka jo gaìgä-stuti-kartä, bhakti-viräga-vidhätä çästra-jïäna-dätä. om jaya guru tapovana. (4)

    brahmaniñöha bhaya-häraka bhava-mocaka-rüpä, cinmaya guru hameà dekara mahaté kénhi kåpä. om jaya guru tapovana. (5)

  • 6

    x&traò+ %vac

    xmR]eÇe k…é]eÇe smveta yuyuTsv>, mamka> pa{fvaíEv ikmk…vRt sÃy. 1·1.

    dhåtaräñöra uväca

    dharmakñetre kurukñetre samavetä yuyutsavaù, mämakäù päëòaväçcaiva kimakurvata saïjaya. (1.1)

    Dhåtaräñöra said:

    O Saïjaya! What did my people and Päëòavas do after having assembled in the holy land of Kurukñetra, eager to fight the battle?

    AjuRn %vackapR{ydae;aephtSvÉav> p&CDaim Tva< xmRsMmUFceta>, yCÀey> SyaiÚiít< äUih tNme iz:ySte=h< zaix ma< Tva< àpÚm!. 2·7.

    arjuna uväca

    kärpaëyadoñopahatasvabhävaù påcchämi tväà dharmasammüòhacetäù, yacchreyaù syänniçcitaà brühi tanme çiñyaste’haà çädhi mäà tväà prapannam. (2.7)

    Śrīmad Bhagavad Gītā (Selected Verses)

  • Çrémad Bhagavad Gétä

    7

    Arjuna said:

    My heart is overpowered by the taint of pity; my mind is confused as to duty. I ask You. Tell me decisively what is good for me. I am Your disciple. Instruct me, I have taken refuge in You.

    ïIÉgvanuvacmaÇaSpzaRStu kaENtey zItae:[suoÊ>oda>, Aagmapaiynae=inTya> ta inSÇEgu{yae ÉvajuRn, inÖRNÖae inTysÅvSw> inyaeRg]em AaTmvan!. 2·45.

    traiguëyaviñayä vedäù nistraiguëyo bhavärjuna, nirdvandvo nityasattvasthaù niryogakñema ätmavän. (2.45)

    The Vedas deal with the three attributes; be you above these three attributes (guëas), O Arjuna! Free yourself from the pairs of opposites, and ever remain in the sattva (goodness), freed from all thoughts of acquisition and preservation, and be established in the Self.

  • Çrémad Bhagavad Gétä

    8

    kmR{yevaixkarSte ma )le;u kdacn, ma kmR)lhetuÉUR> ma te s¼ae=STvkmRi[. 2·47.

    karmaëyevädhikäraste mä phaleñu kadäcana, mä karmaphalaheturbhüù mä te saìgo’stvakarmaëi. (2.47)

    Your right is to work only, but never to its fruits; let not the fruits of actions be your motive, nor let your attachment be to inaction.

    miy svaRi[ kmaRi[ sÛySyaXyaTmcetsa, inrazIinRmRmae ÉUTva yuXySv ivgtJvr>. 3·30.

    mayi sarväëi karmäëi sannyasyädhyätmacetasä, niräçérnirmamo bhütvä yudhyasva vigatajvaraù. (3.30)

    Renouncing all actions in Me, with the mind centred in the Self, free from hope and egoism (ownership), and free from (mental) fever, (you) do fight!

    ïeyaNSvxmaeR ivgu[> prxmaRTSvnuiótat!, SvxmeR inxn< ïey> prxmaeR Éyavh>. 3·35.

    çreyänsvadharmo viguëaù paradharmätsvanuñöhität, svadharme nidhanaà çreyaù paradharmo bhayävahaù. (3.35)

    Better is one’s own duty, though devoid of merit, than the duty of another well discharged. Better is death in one’s own duty; the duty of another is fraught with fear.

  • Çrémad Bhagavad Gétä

    9

    pirÇa[ay saxUna< ivnazay c Ê:k«tam!, xmRs. 4·34.

    tadviddhi praëipätena paripraçnena sevayä, upadekñyanti te jïänaà jïäninastattvadarçinaù. (4.34)

    Know that by long prostration, by question and by service; the wise who have realized the Truth will instruct you in (that) Knowledge.

    tSmad}ansMÉUt< ùTSw< }anaisnaTmn>, iDÅvEn< s

  • Çrémad Bhagavad Gétä

    10

    äü{yaxay kmaRi[ s¼< TyKTva kraeit y>, ilPyte n s papen pÒpÇimvaMÉsa. 5·10.

    brahmaëyädhäya karmäëi saìgaà tyaktvä karoti yaù, lipyate na sa päpena padmapatramivämbhasä. (5.10)

    He, who does actions, offering them to Brahman, abandoning attachment, is not tainted by sin, just as a lotus leaf remains unaffected by the water on it.

    z²aetIhEv y> saeFu< àaKzrIrivmae][at!, kam³aexaeÑv< veg< s yu´> s suoI nr>. 5·23.

    çaknotéhaiva yaù soòhuà präkçaréravimokñaëät, kämakrodhodbhavaà vegaà sa yuktaù sa sukhé naraù. (5.23)

    He who is able, while still here (in this world), to withstand, before the liberation from the body (death), the impulse born out of desire and anger, he is a Yogé, he is a happy man.

    %ÏredaTmnaTman< naTmanmvsadyet!, AaTmEv ýaTmnae bNxu> AaTmEv irpuraTmn>. 6·5.

    uddharedätmanätmänaà nätmänamavasädayet, ätmaiva hyätmano bandhuù ätmaiva ripurätmanaù. (6.5)

    Let a man lift himself by his own Self alone, and let him not lower himself; for, this Self alone is the friend of oneself, and this Self alone is the enemy of oneself.

  • Çrémad Bhagavad Gétä

    11

    yu´aharivharSy yu´ceòSy kmRsu, yu´SvßavbaexSy yaegae Évit Ê>oha. 6·17.

    yuktähäravihärasya yuktaceñöasya karmasu, yuktasvapnävabodhasya yogo bhavati duùkhahä. (6.17)

    Yoga becomes the destroyer of pain for him who is always moderate in eating and recreation; who is moderate in exertion during his actions; who is moderate in sleep and wakefulness.

    mÄ> prtr< naNyt! ikiÂdiSt xnÃy, miy svRimd< àaet< sUÇe mi[g[a #v. 7·7.

    mattaù parataraà nänyat kiïcidasti dhanaïjaya, mayi sarvamidaà protaà sütre maëigaëä iva. (7.7)

    There is nothing whatsoever higher than Me, O Dhanaïjaya! All this is strung in Me, as clusters of gems on a string.

    tSmaTsveR;u kale;u mamnuSmr yuXy c, mYyipRtmnaebuiÏ> mamevE:ySys

  • Çrémad Bhagavad Gétä

    12

    AnNyceta> stt< yae ma< Smrit inTyz>, tSyah< sulÉ> pawR inTyyu´Sy yaeign>. 8·14.

    ananyacetäù satataà yo mäà smarati nityaçaù, tasyähaà sulabhaù pärtha nityayuktasya yoginaù. (8.14)

    I am easily attainable by that ever steadfast Yogé, who constantly and daily remembers Me, not thinking of anything else, O Pärtha!

    AnNyaiíNtyNtae ma< ye jna> pyuRpaste, te;a< inTyaiÉyu´ana< yaeg]em< vhaMyhm!. 9·22.

    ananyäçcintayanto mäà ye janäù paryupäsate, teñaà nityäbhiyuktänäà yogakñemaà vahämyaham. (9.22)

    Those men who worship Me alone, thinking of no other, those ever self-controlled, I secure for them that which is not already possessed (yoga) by them, and preserve for them what they already possess (kñema).

    Aip ceTsuÊracar> Éjte mamnNyÉakœ, saxurev s mNtVy> sMyGVyvistae ih s>. 9·30.

    api cetsuduräcäraù bhajate mämananyabhäk, sädhureva sa mantavyaù samyagvyavasito hi saù. (9.30)

    Even if the most sinful worships Me, with devotion to none else (or with single-pointedness), he too, should indeed be regarded as ‘righteous’, for, he has rightly resolved.

  • Çrémad Bhagavad Gétä

    13

    i]à< Évit xmaRTma zñCDaiNt< ingCDit, kaENtey àitjanIih n me É´> à[Zyit. 9·31.

    kñipraà bhavati dharmätmä çaçvacchäntià nigacchati, kaunteya pratijänéhi na me bhaktaù praëaçyati. (9.31)

    Soon he becomes righteous and attains eternal peace, O Kaunteya, know you for certain that My devotee is never destroyed.

    AhmaTma gufakez svRÉUtazyiSwt>, Ahmaidí mXy< c ÉUtanamNt @v c. 10·20.

    ahamätmä guòäkeça sarvabhütäçayasthitaù, ahamädiçca madhyaà ca bhütänämanta eva ca. (10.20)

    I am the Self, O Guòäkeça, seated in the hearts of all beings; I am the beginning, the middle and also the end of all beings.

    tSmaÅvmuiÄó yzae lÉSv ijTva zÇUn! Éu'œúv raJy< sm&Ïm!, myEvEte inhta> pUvRmev inimÄmaÇ< Év sVysaicn!. 11·33.

    tasmättvamuttiñöha yaço labhasva jitvä çatrün bhuìkñva räjyaà samåddham, mayaivaite nihatäù pürvameva nimittamätraà bhava savyasäcin. (11.33)

  • Çrémad Bhagavad Gétä

    14

    Therefore, stand up and obtain fame. Conquer the enemies and enjoy the flourishing kingdom. Verily, by Myself, they have already been slain; be you a mere instrument, O left-handed archer!

    mYyev mn AaxTSv miy buiÏ< invezy, invis:yis mYyev At ^Xv¡ n s. 12·8.

    mayyeva mana ädhatsva mayi buddhià niveçaya, nivasiñyasi mayyeva ata ürdhvaà na saàçayaù. (12.8)

    Fix your mind on Me only, place your intellect in Me; then, (thereafter) you shall, no doubt, live in Me alone.

    ïeyae ih }anm_yasat! }anaÏ(an< iviz:yte, XyanaTkmR)lTyag> TyagaCDaiNtrnNtrm!. 12·12.

    çreyo hi jïänamabhyäsät jïänäddhyänaà viçiñyate, dhyänätkarmaphalatyägaù tyägäcchäntiranantaram. (12.12)

    ‘Knowledge’ is indeed better than practice; ‘meditation’ is better than knowledge; ‘renunciation of the fruits of actions’ is better than meditation; peace immediately follows renunciation.

    yavTsÃayte ikiÂt! sÅv< Swavrj¼mm!, ]eÇ]eÇ}s

  • Çrémad Bhagavad Gétä

    15

    Wherever any being is born, the unmoving or the moving, know you, O best of the Bharatas, that it is from the union between the ‘field’ and the ‘knower of the field’.

    sÅv< suoe sÃyit rj> kmRi[ Éart, }anmav&Ty tu tm> àmade sÃyTyut. 14·9.

    sattvaà sukhe saïjayati rajaù karmaëi bhärata, jïänamävåtya tu tamaù pramäde saïjayatyuta. (14.9)

    Sattva attaches to happiness, rajas to action, O Bhärata; while tamas, verily, shrouding knowledge, attaches to heedlessness.

    inmaRnmaeha ijts¼dae;a> AXyaTminTya ivinv&Äkama>, ÖNÖEivRmu´a> suoÊ>osÁ}E> gCDNTymUFa> pdmVyy< tt!. 15·5.

    nirmänamohä jitasaìgadoñäù adhyätmanityä vinivåttakämäù, dvandvairvimuktäù sukhaduùkhasaïjïaiù gacchantyamüòhäù padamavyayaà tat. (15.5)

    Free from pride and delusion, victorious over the evil of attachment, dwelling constantly in the Self, their desires having completely retired, freed from the pairs of opposites, such as pleasure and pain, the undeluded reach that goal Eternal.

  • Çrémad Bhagavad Gétä

    16

    svRSy cah< ùid siÚivò> mÄ> Sm&it}aRnmpaehn< c, vedEí svERrhmev ve*> vedaNtk«Öedivdev cahm!. 15·15.

    sarvasya cähaà hådi sanniviñöaù mattaù småtirjïänamapohanaà ca, vedaiçca sarvairahameva vedyaù vedäntakådvedavideva cäham. (15.15)

    And, I am seated in the hearts of all; from Me are memory, knowledge as well as their absence. I am verily that which has to be known by all the Vedas; I am indeed the author of Vedänta, and, the Knower of the Vedas am I.

    dEvI sMpiÖmae]ay inbNxayasurI mta, ma zuc> sMpd< dEvIm! AiÉjatae=is pa{fv. 16·5.

    daivé sampadvimokñäya nibandhäyäsuré matä, mä çucaù sampadaà daivém abhijäto’si päëòava. (16.5)

    The divine nature is deemed for liberation, the demoniacal for bondage. Grieve not, O Päëòava, for, you are born with divine qualities!

    tSmaCDaSÇ< àma[< te kayaRkayRVyviSwtaE, }aTva zaSÇivxanae´< kmR ktuRimhahRis. 16·24.

    tasmäcchästraà pramäëaà te käryäkäryavyavasthitau, jïätvä çästravidhänoktaà karma kartumihärhasi. (16.24)

  • Çrémad Bhagavad Gétä

    17

    Therefore, let the scriptures be your authority in determining what ought to be done and what ought not to be done. Having known what is said in the commandments of the scriptures, you should act here (in this world).

    sÅvanuêpa svRSy ïÏa Évit Éart, ïÏamyae=y< pué;> yae yCÀÏ> s @v s>. 17·3.

    sattvänurüpä sarvasya çraddhä bhavati bhärata, çraddhämayo’yaà puruñaù yo yacchraddhaù sa eva saù. (17.3)

    The faith of each is in accordance with his nature, O Bhärata! Man consists of his faith; as a man’s faith is, so is he.

    ` tTsidit indeRz> äü[iSÇivx> Sm&t>, äaü[aSten vedaí y}aí ivihta> pura. 17·23.

    om tatsaditi nirdeçaù brahmaëastrividhaù småtaù, brähmaëästena vedäçca yajïäçca vihitäù purä. (17.23)

    ‘Om Tat Sat’ – This has been declared to be the triple designation of Brahman. By that were created formerly, the Brähmaëas, the Vedas, and the yajïas (sacrifices).

    y}dantp>kmR n TyaJy< kayRmev tt!, y}ae dan< tpíEv pavnain mnIi;[am!. 18·5.

    yajïadänatapaùkarma na tyäjyaà käryameva tat, yajïo dänaà tapaçcaiva pävanäni manéñiëäm. (18.5)

  • Çrémad Bhagavad Gétä

    18

    Acts of sacrifice, charity and austerity should not be abandoned, but should be performed; worship, charity, and also austerity, are the purifiers of even the ‘wise’.

    svRxmaRNpirTyJy mamek< zr[< ìj , Ah< Tva svRpape_y> mae]iy:yaim ma zuc>. 18·66.

    sarvadharmänparityajya mämekaà çaraëaà vraja, ahaà tvä sarvapäpebhyaù mokñayiñyämi mä çucaù. (18.66)

    Abandoning all dharmas (of the body, mind and intellect), take refuge in Me alone; I will liberate you from all sins; grieve not.

    AjuRn %vac nòae maeh> Sm&itlRBxa TvTàsadaNmyaCyut, iSwtae=iSm gtsNdeh> kir:ye vcn< tv. 18·73.

    arjuna uväca

    nañöo mohaù småtirlabdhä tvatprasädänmayäcyuta, sthito’smi gatasandehaù kariñye vacanaà tava. (18.73)

    Arjuna said:

    Destroyed is my delusion, as I have now gained my memory (knowledge) through Your grace, O Achyuta! I am firm; my doubts are gone. I will act according to Your word (bidding).

  • Çrémad Bhagavad Gétä

    19

    sÃy %vacyÇ yaegeñr> k«:[> yÇ pawaeR xnuxRr>, tÇ ïIivRjyae ÉUit> Øuva nIitmRitmRm. 18·78.

    saïjaya uväca

    yatra yogeçvaraù kåñëaù yatra pärtho dhanurdharaù, tatra çrérvijayo bhütiù dhruvä nétirmatirmama. (18.78)

    Saïjaya said:

    Wherever there is Kåñëa, the Lord of yoga; wherever there is Pärtha, the archer, there is prosperity, victory, happiness and firm (steady or sound) policy; such is my conviction.

  • 20

    ` gItayE nm>,` gaeivNdù̼ayE nm>,` guégeyayE nm>, ` igram&tayE nm>,` gayÈyE nm>,` gaeiptayE nm>,` gUFayE nm>,` gufakezaitRhair{yE nm>,` mxusUdnmuoaMÉaejsuxayE nm>,` svaRwRmÃyER nm>, 10,` mhaÉartmXySwayE nm>,` muk…Nd"ndaimNyE nm>,` hirH»̄ticÖI[ayE nm>,` iÇ;qœtÙI-vrSvrayE nm>,` àSwanàmuoayE nm>,` àTyGdIipkayE nm>,` à[vaiTmkayE nm>,` àpÅy»‚irkayE nm>,` sItayE nm>,` sTyayE nm>, 20, ` k«:[aBjzardayE nm>,` k«:[apit-smuÏÈyER nm>,` kapR{yaix-mhaE;xye nm>,

    om gétäyai namaù.om govinda-hådgaìgäyai namaù.om guru-geyäyai namaù.om girämåtäyai namaù.om gäyatryai namaù.om gopitäyai namaù.om güòhäyai namaù.om guòäkeçärtihäriëyai namaù.om madhu-südana-mukhämbhoja- sudhäyai namaù.om sarvärtha-maïjaryai namaù. (10)om mahäbhärata-madhyasthäyai namaù.om mukunda-ghana-däminyai namaù.om hari-jhaìkåta-cidvéëäyai namaù.om triñaötantré-varasvaräyai namaù.om prasthäna-pramukhäyai namaù.om pratyagdépikäyai namaù.om praëavätmikäyai namaù.om prapattyaìkurikäyai namaù.om sétäyai namaù.om satyäyai namaù. (20)om kåñëäbja-çäradäyai namaù.om kåñëäpati-samuddhartryai namaù.om kärpaëyädhi-mahauñadhaye namaù.

    Śrīmad Bhagavad Gītā Astottara Śata Nāmāvalih• • •

  • 21

    Çrémad Bhagavad Gétä Añöottara Çata Nämävaliù

    ` AMbayE nm>,` AicNTypdayE nm>,` AmaÇayE nm>,` icNmaÇayE nm>,` AanNdvi;R{yE nm>,` AòadzÉujayE nm>,` AnNtayE nm>, 30, ` AXyaTmzSÇaSÇxair{yE nm>,` vrdayE nm>,` AÉydayE nm>, ` }anmuÔayE nm>,` mÙa]mailkayE nm>,` ve[uganrtayE nm>,` zUl-zŒ-c³-gdaxrayE nm>,` iv*ak…MÉaelsTpa[ye nm>,` ba[kaed{fmi{ftayE nm>,` krtal-lyaepetayE nm>, 40, ` pÒpaza»‚zaeJJvlayE nm>,` AnuòuPs»‚layE nm>,` nanaDNdal»arsuNdyER nm>,` #NÔaepeNÔs,` %pjait-susi¾tayE nm>,` ivprItv&iÄ-yú ayE nm>,` v[Rm¼l-iv¢hayE nm>,` VyasiàyayE nm>,` sÝzTyE nm>,` vasudevàsadjayE nm>, 50, ` iv;ad¸NyE nm>,

    om ambäyai namaù.om acintya-padäyai namaù.om amäträyai namaù.om cinmäträyai namaù.om änanda-varñiëyai namaù.om añöädaça-bhujäyai namaù.om anantäyai namaù. (30)om adhyätma-çasträstra-dhäriëyai namaù.om varadäyai namaù.om abhayadäyai namaù.om jïäna-mudräyai namaù.om manträkñamälikäyai namaù.om veëugänaratäyai namaù.om çüla-çaìkha-cakra-gadädharäyai namaù.om vidyä-kumbholasat-päëaye namaù.om bäëa-kodaëòa-maëòitäyai namaù.om karatäla-layopetäyai namaù. (40)om padma-päçäìkuçojjvaläyai namaù.om anuñöup-saìkuläyai namaù.om nänä-chandälaìkära-sundaryai namaù.om indropendra-saàvalitäyai namaù.om upajäti-susajjitäyai namaù.om viparéta-våtti-yuktäyai namaù.om varëamaìgala-vigrahäyai namaù.om vyäsa-priyäyai namaù.om saptaçatyai namaù.om väsudeva-prasädajäyai namaù. (50)om viñädaghnyai namaù.

  • 22

    Çrémad Bhagavad Gétä Añöottara Çata Nämävaliù

    ` ivraig{yE nm>,` iv*ayE nm>,` VyamaehnaizNyE nm>,` ivneyvTslayE nm>,` ïeyayE nm>,` iniítawR-àkaizNyE nm>,` dehIdehivvekaF(ayE nm>,` buiÏÖy-ivlaisNyE nm>,` inÖRNÖayE nm>, 60, ` inTy-sÅvSwayE nm>,` in>Sp&hayE nm>,` s,` äaüIiSwTyE nm>,` iSwtà}ayE nm>,` äüSpzR-suoaSpdayE nm>,` äüyaenye nm>,` y}mYyE nm>,` äüinvaR[daiyNyE nm>,` kmaRNtayE nm>, 70, ` kamtayE nm>,` kaMyayE nm>,` saEMyayE nm>,` yaegÇyaïyayE nm>,` xmR]eÇaeÑvayE nm>,` xMyaRyE nm>,` XyanSwayE nm>,` Éi´inHRyER nm>,` }aniv}ansaepanayE nm>,

    om virägiëyai namaù.om vidyäyai namaù.om vyämoha-näçinyai namaù.om vineya-vatsaläyai namaù.om çreyäyai namaù.om niçcitärtha-prakäçinyai namaù.om dehé-deha-vivekäòhyäyai namaù.om buddhidvaya-viläsinyai namaù.om nirdvandväyai namaù. (60)om nitya-sattvasthäyai namaù.om niùspåhäyai namaù.om saàçayäpahäyai namaù.om brähmé-sthityai namaù.om sthita-prajïäyai namaù.om brahmasparça-sukhäspadäyai namaù.om brahmayonaye namaù.om yajïamayyai namaù.om brahmanirväëa-däyinyai namaù.om karmäntäyai namaù. (70)om kämatäyai namaù.om kämyäyai namaù.om saumyäyai namaù.om yoga-trayäçrayäyai namaù.om dharma-kñetrodbhaväyai namaù.om dharmyäyai namaù.om dhyänasthäyai namaù.om bhakti-nirjharyai namaù.om jïäna-vijïäna-sopänäyai namaù.

  • 23

    Çrémad Bhagavad Gétä Añöottara Çata Nämävaliù

    ` idVySmr[sNtTyE nm>, 80, ` rajiv*ayE nm>,` rajguýayE nm>,` àTy]ayE nm>,` sulÉagTyE nm>,` ivÉUitÉUi;tayE nm>,` AnNtayE nm>,` ivñêpàdizRNyE nm>,` AÖeòœqœTvaid-sNdaehayE nm>,` ]eÇ-]eÇ}-pailNyE nm>,` gu[}ayE nm>, 90, ` iÇgu[atItayE nm>,` ]ra]rivmizRNyE nm>,` pué;aeÄmprayE nm>,` pU[aRyE nm>,` k«tk«TypdàdayE nm>,` idVysMpTàsve nm>,` ÊgaRyE nm>,` Êracariv"aitNyE nm>,` sÛyasriskayE nm>,` mú ayE nm>, 100, ` svRpapàmaeicNyE nm>,` ïIz»ra†tayE nm>,` AÖEtayE nm>,` ïIinvasinvasÉuve nm>,` svRzaSÇmYyE nm>,` s,` Sm&TyE nm>,` smrsak«TyE nm>, 108,

    om divya-smaraëa-santatyai namaù. (80)om räjavidyäyai namaù.om räjaguhyäyai namaù.om pratyakñäyai namaù.om sulabhägatyai namaù.om vibhüti-bhüñitäyai namaù.om anantäyai namaù.om viçvarüpa-pradarçinyai namaù.om adveñöötvädi-sandohäyai namaù.om kñetra-kñetrajïa-pälinyai namaù.om guëajïäyai namaù. (90)om triguëätétäyai namaù.om kñaräkñara-vimarçinyai namaù.om puruñottama-paräyai namaù.om pürëäyai namaù.om kåtakåtya-padapradäyai namaù.om divya-sampat-prasave namaù.om durgäyai namaù.om duräcära-vighätinyai namaù.om sannyäsa-rasikäyai namaù.om muktäyai namaù. (100)om sarvapäpa-pramocinyai namaù.om çréçaìkarädåtäyai namaù.om advaitäyai namaù.om çréniväsa-niväsa-bhuve namaù.om sarvaçästramayyai namaù.om saàvide namaù.om småtyai namaù.om sama-rasäkåtyai namaù. (108)

  • 24

    jy Égvd!gIte, jy Égvd!gIte,

    hir-ihy-kml-ivhairi[ suNdr supunIte. jy0

    kmR-summR-àkaizin kamasi´hra, tÅv}an-ivkaizin iv*a äü pra. jy0

    iníl-Éi´-ivxaiyin inmRl mlharI, zr[-rhSy-àdaiyin sb ivix suokarI. jy0

    rag-Öe;-ivdairi[ kairi[ maed sda, Év-Éy-hairi[ tairi[ prmanNdàda. jy0

    Aasur-Éav-ivnaizin naizin tm-rjnI, dEvI sÌ‚[daiyin hir-riska sjnI. jy0

    smta, Tyag isoavin, hir-muokI banI, skl zaSÇkI Svaimin, ïuityae

  • 25

    Jaya Bhagavad-géte, Jaya Bhagavad-géte,

    Hari-Hiya-Kamala-Vihäriëi, Sundara Supunéte. Jaya...

    Karma-Sumarma-Prakäçini Kämäsaktiharä, Tattvajïäna-Vikäçini Vidyä Brahma Parä. Jaya...

    Niçcala-Bhakti-Vidhäyini Nirmala Malahäré, Çaraëa-Rahasya-Pradäyini Saba Vidhi Sukhakäré. Jaya...

    Räga-Dveña-Vidäriëi Käriëi Moda Sadä, Bhava-Bhaya-Häriëi Täriëi, Paramänanda-pradä. Jaya...

    Äsura-Bhäva-Vinäçini Näçini Tama-Rajané, Daivé Sadguëadäyini Hari-Rasikä Sajané. Jaya...

    Samatä, Tyäga Sikhävani, Hari-Mukhaké Bäné, Sakala Çästraké Svämini, Çrutiyoìké Räné. Jaya...

    Dayä-Sudhä Barsävani Mätu! Kåpä Kéjai, Haripada-Prema Däna Kara Apano Kara Léjai. Jaya...

    Śrīmad Bhagavad Gītā Āratī

    Om Tat Sat