svadha puja, pitru/matru stotras - sathvishayam · pdf filesvadha puja/stotra svadha puja is...

12
Svadha Puja, Pitru/Matru Stotras K. Muralidharan ([email protected]) 1 This document contains 4 hymns relating to ancestral ( Pitru) worship. They are as below: 1. Svadha Puja/Stotra Svadha Puja is taken from Brahma Vaivarta Purana, Prakriti Khanda, and Chapter 41 titled Svadhopakhyanam (Story of Svadha). It is given that one must perform Puja to Svadha Devi prior to performing Sharaddha to ancestors without which the latter is ineffective. One who chants Svadha thrice gets the benefit of bathing in holiest of all waters, gets absolved of all sins. One who performs Svadha worship with the given procedure gets the benefit of performing Shraddha and chanting Vedas. 2. Pitru/Matru Stuti from Brihad-Dharma Puranam The following is a rare hymn on Pitrus by Lord Brahma and appears in Chapter 2 of Brihad Dharma Puranam. Lord Brahma declares that one should chant this stotram every day morning, the days of Shraddha for Pitrus and one’s own birthdays. This could also be chanted in front of one’s father as an obeisance to him. One who does so never faces any misfortune. Even if one has done all sorts of bad deeds, the mere chanting of this hymn will measure upto a Prayashchitta (atonement) and will please Pitrus to bestow all comforts and wealth. This is followed by Sage Vyasa’s Matru Stotram describing the greatness of Matru and 21 sacred names of mother. In this hymn, Sage Vyasa declares that a mother is greater than father for she takes care of the baby in the womb during Garbha. There is no greater Guru in all the worlds than mother in the same way as there is no holier water than Ganga, greater Prabhu (Lord) than Vishnu, greater Pujaniya (venerable) Lord than Lord Shambhu (Lord Shiva), greater Vrata than Ekadashi, etc. 3. Pitru Stutis by Ruci from Markandeya Puranam (2 Stutis) This is a rare dual hymn on Pitrus by Ruci (Manu) and appears in Chapter 93/94 of Markandeya Puranam. Chapters 92-94 describe the Raucya Manvantara and the story of Ruci Manu/Prajapati. Seeing Ruci living as a bachelor, his Pitrus questiion why he has not taken to the path of house-holder which enables him to pay worship to Gods, Pitrus, Rishis and Guests thereby getting gains in the celestial worlds. Though a heated exchange of views about wedlock follows between Ruci and his ancestors, he becomes perturbed by Pitru’s advice and therefore prays to Lord Brahma who in turn advises him to pray to his Pitrus to get all he wanted and the following hymn was created by Ruci. This hymn actually consists of two parts – the first part in Chapter 93 is the prayer by Ruci seeking the blessing of ancestors and a maiden and the rest appears in Chapter 94. This

Upload: hoangdieu

Post on 31-Jan-2018

370 views

Category:

Documents


30 download

TRANSCRIPT

Page 1: Svadha Puja, Pitru/Matru Stotras - sathvishayam · PDF fileSvadha Puja/Stotra Svadha Puja is taken from Brahma Vaivarta Purana, Prakriti Khanda, and Chapter 41 titled Svadhopakhyanam

Svadha Puja, Pitru/Matru Stotras

K. Muralidharan ([email protected]) 1

This document contains 4 hymns relating to ancestral (Pitru) worship. They are as

below:

1. Svadha Puja/Stotra

Svadha Puja is taken from Brahma Vaivarta Purana, Prakriti Khanda, and Chapter 41

titled Svadhopakhyanam (Story of Svadha). It is given that one must perform Puja to Svadha

Devi prior to performing Sharaddha to ancestors without which the latter is ineffective. One

who chants Svadha thrice gets the benefit of bathing in holiest of all waters, gets absolved of

all sins. One who performs Svadha worship with the given procedure gets the benefit of

performing Shraddha and chanting Vedas.

2. Pitru/Matru Stuti from Brihad-Dharma Puranam

The following is a rare hymn on Pitrus by Lord Brahma and appears in Chapter 2 of

Brihad Dharma Puranam.

Lord Brahma declares that one should chant this stotram every day morning, the days

of Shraddha for Pitrus and one’s own birthdays. This could also be chanted in front of one’s

father as an obeisance to him. One who does so never faces any misfortune. Even if one has

done all sorts of bad deeds, the mere chanting of this hymn will measure upto a Prayashchitta

(atonement) and will please Pitrus to bestow all comforts and wealth.

This is followed by Sage Vyasa’s Matru Stotram describing the greatness of Matru and

21 sacred names of mother. In this hymn, Sage Vyasa declares that a mother is greater than

father for she takes care of the baby in the womb during Garbha. There is no greater Guru in

all the worlds than mother in the same way as there is no holier water than Ganga, greater

Prabhu (Lord) than Vishnu, greater Pujaniya (venerable) Lord than Lord Shambhu (Lord

Shiva), greater Vrata than Ekadashi, etc.

3. Pitru Stutis by Ruci from Markandeya Puranam (2 Stutis)

This is a rare dual hymn on Pitrus by Ruci (Manu) and appears in Chapter 93/94 of

Markandeya Puranam. Chapters 92-94 describe the Raucya Manvantara and the story of

Ruci Manu/Prajapati. Seeing Ruci living as a bachelor, his Pitrus questiion why he has not

taken to the path of house-holder which enables him to pay worship to Gods, Pitrus, Rishis

and Guests thereby getting gains in the celestial worlds. Though a heated exchange of views

about wedlock follows between Ruci and his ancestors, he becomes perturbed by Pitru’s

advice and therefore prays to Lord Brahma who in turn advises him to pray to his Pitrus to

get all he wanted and the following hymn was created by Ruci.

This hymn actually consists of two parts – the first part in Chapter 93 is the prayer by

Ruci seeking the blessing of ancestors and a maiden and the rest appears in Chapter 94. This

Page 2: Svadha Puja, Pitru/Matru Stotras - sathvishayam · PDF fileSvadha Puja/Stotra Svadha Puja is taken from Brahma Vaivarta Purana, Prakriti Khanda, and Chapter 41 titled Svadhopakhyanam

Svadha Puja, Pitru/Matru Stotras

K. Muralidharan ([email protected]) 2

hymn also 31 classes of Pitrus – Vishva, Vishvabhug, Aradhya, Dharma, Dhanya,

ShubhAnana, Bhutida, Bhutikrit, Bhuti, Kalyana, Kalyanakartru, Kalya, Kalyatarashraya,

Kalyatahetu, Anagha, Vara, Varenya, Varada, Pushtida, Tushtida, Vishvapatri, Dhatru,

Mahat, Mahatman, Mahita, Mahimavan, Mahabala, Shukhada, Dhanada, Dharmada, and

BhUtida.

His ancestors appear in the form of light pleased with his prayer. Ruci continues the

prayer with the second part. Pitrus grant the boon requested by Ruci as well as the boon that

he will become Prajapati. At the end, the Pitrus also sing the praise of this prayer and the

benefits one accrues by chanting this prayer at the time of Shraddha to forefathers, a excerpt

of which is given below:

“Whatever a man shall gratify us with this hymn in faith, we shall give him enjoyments,

sublime spiritual knowledge, perfect body health, wealth, progeny. We become immensely

pleased when this hymn is chanted by the man standing posture in front of the Brahmanas.

Even if the Shraddha is performed by a Brahmana who is devoid of Vedic knowledge or done

in a defective manner, or performed at a wrong time at a wrong place or without faith, etc.

This hymn thus chanted at the time Shraddha provides delight and nourishment to us for 12

years if chanted in winter, 24 years if chanted in Hemanta Ritu, 16 years if chanted in

spring/summer, and 15 years if chanted in autumn. We shall be present at the time of

Shraddha in whose house this hymn is available in written form always.”

॥ स्वधा पजूा - ब्रह्म ववैर्त परुाणम ्॥ ॥ ध्यानम ्॥

ब्रह्मणो मानसीं कन्यां शस्वर््-सुस्स्िर-यौवनाम् । पूज्यां स्पर्ृणां देवानां श्राद्धानां-फलदां भजे ॥

॥ स्वधा नामावस्लिः ॥ ॐ ब्रह्म-मानस-कन्यायै नमिः । मनोहरायै । रूप-यौवन-सम्पन्नायै । शरच्-

चन्र-सम-प्रभायै । स्वद्यावत्यै । गुणमय्यै । रूपवत्यै । सत्यै । श्वेर्-चम्पक-वणाभायै । रत्न-भूस्िर्-भूस्िर्ायै । स्वशुद्धायै । प्रकृर्ेर् अंशायै । सस्स्मर्ायै । वरदायै । शुभायै । स्वधास्भदानायै । सुदत्यै । लक्ष्मम्यै । लक्षण संयुर्ायै । शर्-पद्म-पद-न्यस्र्-पाद-पद्मायै । स्िभ्रत्यै । स्पर्ृणां पत्न्यै । पद्मास्यायै । पद्मजायै । पदम्लोचनायै । ॐ र्ुस्टि-रूस्पण्यै नमिः ॥

॥ स्वधा मन्रिः ॥ ॐ ह्रीं श्रीं क्लीं स्वधा-देव्यै स्वाहा ॥

Page 3: Svadha Puja, Pitru/Matru Stotras - sathvishayam · PDF fileSvadha Puja/Stotra Svadha Puja is taken from Brahma Vaivarta Purana, Prakriti Khanda, and Chapter 41 titled Svadhopakhyanam

Svadha Puja, Pitru/Matru Stotras

K. Muralidharan ([email protected]) 3

॥ स्वधा स्र्ोरम ्॥ ॐ स्वस्स्र् च नमिः स्वाहा स्वधा त्वं दस्क्षणा र्िा । स्नरूस्पर्ाश् चर्ुवेदे िि्-प्रशस्र्ाश् च कस्मतणाम् ॥ १ ॥

पुराऽऽसीस् त्वं स्वधा गोपी गोलोके रास्धका सखी । धृर्ा स्वोरस्स कृटणेन यर्स्र्ेन स्वधा स्मृर्ा ॥ २ ॥

ध्वस्र्ा त्वं रास्धका शापाद् गोलोकाद् स्वश्वमागर्ा । कृटणास्श्लटिा र्या दृटिा पुरा वृन्दावने वने ॥ ३ ॥

कृटणास्लङ्गन-पुण्येन भूर्ा मे मानसी सुर्ा । अर्ृप्र्ा सुरर्े र्ेन चर्ुणां स्वास्मनां स्प्रया ॥ ४ ॥

स्वाहा सा सुन्दरी गोपी पुराऽऽसीद् रास्धका सखी । रर्ौ स्वयं कृटणमाह र्ेन स्वाहा प्रकीस्र्तर्ा ॥ ५ ॥

कृटणेन साधं सुस्चरं वसन्र्े रास-मण्डल े। प्रमत्ता सुरर्े स्श्लटिा दृटिा सा राधया पुरा ॥ ६ ॥

र्स्यािः शापेन सा ध्वस्र्ा गोलोकाद् स्वश्वमागर्ा । कृटणास्लङ्गन-पुण्येन समभूद् वह्स्न-कास्मनी ॥ ७ ॥

पस्वर-रूपा परमा देवाद्यैर् वस्न्दर्ा नृस्भिः । यन्-नामोच्चारणेनैव नरो मुच्येर् पार्कार्् ॥ ८ ॥

या सुशीलास्भदा गोपी पुराऽऽसीद् रास्धका सखी । उवाच दस्क्षणे क्रोडे कृटणस्य च महात्मनिः ॥ ९ ॥

प्रध्वस्र्ा सा च र्च्-छापाद् गोलोकाद् स्वश्वमागर्ा । कृटणास्लङ्गन-पुण्येन सा िभूव च दस्क्षणा ॥ १० ॥

सा पे्रयसी रर्ौ दक्षा प्रशस्र्ा सवत-कमतसु । उवास दस्क्षणे भर्ुतर् दस्क्षणा र्ेन कीस्र्तर्ा ॥ ११ ॥

गोप्यो िभूवुस् स्र्स्रो वै स्वधा स्वाहा च दस्क्षणा । कस्मतणां कमत-पूणािं पुरा चैवेश्वरेच्छया ॥ १२ ॥

Page 4: Svadha Puja, Pitru/Matru Stotras - sathvishayam · PDF fileSvadha Puja/Stotra Svadha Puja is taken from Brahma Vaivarta Purana, Prakriti Khanda, and Chapter 41 titled Svadhopakhyanam

Svadha Puja, Pitru/Matru Stotras

K. Muralidharan ([email protected]) 4

इत्येवं उक्त्वा च ब्रह्मा ब्रह्मलोके च संसस्द । र्स्िौ च सहसा सद्यिः स्वधा साऽऽस्वर् िभूव ह ॥ १३ ॥

र्दा स्पर्ृभ्यिः प्रददौ र्ामेव कमलाननाम् । र्ां संप्राप्य युयुस्र्े च स्पर्रश्-च प्रकीस्र्तर्ािः ॥ १४ ॥

स्वधा-स्र्ोरं-इदं पुण्यं यिः शृणोस्र् समास्हर्िः । स स्नार्िः सवत-र्ीिेिु वेद-पाठ-फलं-लभेर्् ॥ १५ ॥

॥ इस्र् श्रीब्राह्म ेवैवर् ेमहापुराण ेप्रकृस्र् खण्डे स्वधोपाख्यने स्वधा स्र्ोर ंसम्पूणतम् ॥

॥ स्पर् ृमार् ृस्र्ोरास्ण - िहृद-्धमत परुाणम ्॥

॥ स्पर् ृस्र्ोरम ्॥ ब्रह्मोवाच -

ॐ नमिः स्परे जन्म-दारे सवत-देव-मयाय च । सुखदाय प्रसन्नाय सुप्रीर्ाय महात्मने ॥ १ ॥

सवत-यज्ञ-स्वरूपाय स्वगाय परमेस्टठने । सवत-र्ीिावलोकाय करुणा-सागराय च ॥ २ ॥

नमिः सदाऽशुर्ोिाय स्शवरूपाय र्े नमिः । सदाऽपराध-क्षस्मणे सुखाय सुखदाय च ॥ ३ ॥

दुलतभं मानुिस्मदं येन लब्धं मया वपुिः । संभावनीयं धमािे र्स्मै स्परे नमो नमिः ॥ ४ ॥

र्ीित स्नान र्पो होम जपास्द यस्य दशतनम् । महागुरोश् च गुरवे र्स्मै स्परे नमो नमिः ॥ ५ ॥

यस्य प्रणाम स्र्वनार्् कोस्िशिः स्पर्ृ र्पतणम ्। अश्वमेध शर्ैस् र्ुल्यं र्स्मै स्परे नमो नमिः ॥ ६ ॥

Page 5: Svadha Puja, Pitru/Matru Stotras - sathvishayam · PDF fileSvadha Puja/Stotra Svadha Puja is taken from Brahma Vaivarta Purana, Prakriti Khanda, and Chapter 41 titled Svadhopakhyanam

Svadha Puja, Pitru/Matru Stotras

K. Muralidharan ([email protected]) 5

॥ फलश्रसु्र्िः ॥ इद ंस्र्ोरं स्पर्ृिः पुण्यं यिः पठेर् ्प्रयर्ो नरिः । प्रत्यहं प्रार्रुत्िाय स्पर्ृ श्राद्ध स्दनेऽस्प च ॥ ७ ॥

स्वजन्म-स्दवसे साक्षार्् स्पर्ुरग्रे स्स्िर्ोऽस्प वा । न र्स्य दुलतभं स्कस्चचर्् सवतज्ञर्ास्द वास्चछर्म् ॥ ८ ॥

नानाऽपकमत कृत्वास्प यिः स्र्ौस्र् स्पर्रं सुर्िः । स ध्रुवं प्रस्वधायैव प्रायस्श्चत्तं सुखी भवेर्् ।

स्पर्ृिः प्रीस्र्करो स्नत्यं सवत-कमाण्यिाहतस्र् ॥ ९ ॥

॥ मार् ृस्र्सु्र्िः ॥ व्यास उवाच - स्पर्ुरप्यस्धका मार्ा गभत-धारण-पोिणार्् । अर्ो स्ह स्रिु-लोकेिु नास्स्र्-मार्ृ-समो-गुरुिः ॥ १० ॥

नास्स्र्-गङ्गा-समं-र्ीिं नास्स्र्-स्वटणु-समिः-प्रभुिः । नास्स्र्-शम्भु-समिः-पूज्यो नास्स्र्-मार्ृ-समो-गुरुिः ॥ ११ ॥

नास्स्र्-चैकादशी-र्ुल्यं-व्रर्ं-रैलोक्य-स्वश्रुर्म् । र्पो नानशनार्् र्ुल्यं नास्स्र्-मार्ृ-समो-गुरुिः ॥ १२ ॥

नास्स्र्-भाया-समं-स्मरं नास्स्र्-पुर-समिः-स्प्रयिः । नास्स्र्-भग्नी-समा-मान्या नास्स्र्-मार्ृ-समो-गुरुिः ॥ १३ ॥

न-जामार्ृ-समं-पारं न-दानं-कन्यया-समम् । न-भ्रार्ृ-सदृशो-िन्धुर् न-च-मार्ृ-समो गुरुिः ॥ १४ ॥

देशो गङ्गास्न्र्किः श्रेटठो दलेिु र्ुलसी दलम् । वणेिु ब्राह्मणिः श्रेटठो गुरुर् मार्ा गुरुटवस्प ॥ १५ ॥

पुरुििः पुर रूपेण भायामास्श्रत्य जायर्े । पूवत भावाश्रया मार्ा र्ेन सैव गुरुिः परिः ॥ १६ ॥

Page 6: Svadha Puja, Pitru/Matru Stotras - sathvishayam · PDF fileSvadha Puja/Stotra Svadha Puja is taken from Brahma Vaivarta Purana, Prakriti Khanda, and Chapter 41 titled Svadhopakhyanam

Svadha Puja, Pitru/Matru Stotras

K. Muralidharan ([email protected]) 6

मार्रं स्पर्रञ् चोभौ दृट्वा पुरस् र्ु धमतस्वर्् । प्रणम्य मार्रं पश्चार्् प्रणमेर्् स्पर्रं गुरुम् ॥ १७ ॥

॥ एकस्वशंस्र् मार् ृनामास्न ॥ मार्ा धस्ररी जननी दयारत हृदया स्शवा । देवी भूरवस्निः श्रेटठा स्नदोिा सवत-दुिःखहा ॥ १८ ॥

आरधनीया परमा दया शास्न्र्िः क्षमा धृस्र्िः । स्वाहा स्वधा च गौरी च पद्मा च स्वजया जया ॥ १९ ॥

दुिःख-हन्रीस्र् नामास्न मार्ुरेवैकस्वंशस्र्म् । शृणुयाच्-छ्रावयेन्-मत्यतिः सवत-दुिःखार््-स्वमुच्यर्े ॥ २० ॥

दुिःखैर् महस्भभर् दूनोऽस्प दृट्वा मार्रं ईश्वरीम् । यमानन्दं लभेन् मत्यतिः स स्कं वाचोपपद्यर्े ॥ २१ ॥

इस्र् र्े कस्िर्ं स्वप्र मार्ृ स्र्ोरं महागुणम् । पराशर मुखार्् पूवतमश्रौिं मार्ृ संस्र्ुर्म् ॥ २२ ॥

सेस्वत्वा स्पर्रौ कस्श्चद् व्याधिः परम धमतस्वर्् । लेभे सवतज्ञर्ां या र्ु साध्यर्े न र्पस्स्वस्भिः ॥ २३ ॥

र्स्मार्् सवत प्रयत्नेन भस्क्र्िः काया र्ु मार्स्र । स्पर्यतपीस्र् चोक्र्ं वै स्परा शस्क्र् सुर्ेन मे ॥ २४

॥ इस्र् िृहद्-धमत पुराण ेस्पर् ृमार् ृस्र्ोरास्ण सम्पूणतम् ॥

Page 7: Svadha Puja, Pitru/Matru Stotras - sathvishayam · PDF fileSvadha Puja/Stotra Svadha Puja is taken from Brahma Vaivarta Purana, Prakriti Khanda, and Chapter 41 titled Svadhopakhyanam

Svadha Puja, Pitru/Matru Stotras

K. Muralidharan ([email protected]) 7

। स्पर् ृस्र्सु्र् - माकत ण्डये परुाणम ्॥ ॥ स्पर् ृस्र्सु्र् १ ॥

रुस्चरुवाच -

नमस्येऽहं स्पर्ॄञ्-छ्राद्धे ये वसन्त्यस्धदेवर्ािः । देवैर् अस्प स्ह र्प्यतन्र्े ये च श्राद्धे स्वधोत्तरैिः ॥१ ॥

नमस्येऽहं स्पर्ॄन् स्वगे ये र्प्यतन्र्े महस्ितस्भिः । श्राद्धैर् मनोमयैर् भक्त्या भुस्क्र् मुस्क्र्ं अभीप्सुस्भिः ॥ २ ॥

नमस्येऽहं स्पर्ॄन् स्वगे स्सद्धािः सन्र्पतयस्न्र् यान् । श्राद्धेिु स्दव्यैिः सकलैर् उपहारैर् अनुत्तमैिः ॥ ३ ॥

नमस्येऽहं स्पर्ॄन् भक्त्या येऽच्यतन्र्े गुह्यकैर् अस्प । र्न्मयत्वेन वाचछास्भभर् ऋद्स्धमात्यस्न्र्कीं पराम् ॥ ४ ॥

नमस्येऽहं स्पर्ॄन् मत्यैर् अच्यतन्र्े भुस्व ये सदा । श्राद्धेिु श्रद्धयाऽभीटि लोक-प्रास्प्र् प्रदास्यनिः ॥ ५ ॥

नमस्येऽहं स्पर्ॄन् स्वपै्रर् अच्यतन्र्े भुस्व ये सदा । वास्चछर्ाऽभीटि लाभाय प्राजापत्य प्रदास्यनिः ॥ ६ ॥

नमस्येऽहं स्पर्ॄन् य ेवै र्प्यतन्र्ेऽरण्यवास्सस्भिः । वन्यैिः श्राद्धैर् यर्ाहारैस् र्पो स्नधूतर् स्कस्ल्ििैिः ॥ ७ ॥

नमस्येऽहं स्पर्ॄन् स्वपै्रर् नैस्टठक व्रर् चास्रस्भिः । ये संयर्ात्मस्भर् स्नत्यं सन्र्प्यतन्र्े समास्धस्भिः ॥ ८ ॥

नमस्येऽहं स्पर्ॄञ् छ्राद्धैिः राजन्यास् र्पतयस्न्र् यान् । कव्यैर् अशेिैर् स्वस्धवल् लोकरय फलप्रदान् ॥ ९ ॥

नमस्येऽहं स्पर्ॄन् वैश्यैर् अचतयन्र्े भुस्व ये सदा । स्वकमास्भरर्ैर् स्नत्यं पुटप धूपाऽन्न वास्रस्भिः ॥ १० ॥

नमस्येऽहं स्पर्ॄञ् छ्राद्धैर् ये शूरैर् अस्प भस्क्र्दिः । सन्र्प्यतन्र्े जगत्यर नाम्ना ख्यार्ािः सुकास्लनिः ॥ ११ ॥

Page 8: Svadha Puja, Pitru/Matru Stotras - sathvishayam · PDF fileSvadha Puja/Stotra Svadha Puja is taken from Brahma Vaivarta Purana, Prakriti Khanda, and Chapter 41 titled Svadhopakhyanam

Svadha Puja, Pitru/Matru Stotras

K. Muralidharan ([email protected]) 8

नमस्येऽहं स्पर्ॄञ् छ्राद्धैिः पार्ाले या महासुरैिः । सन्र्प्यतन्र्े स्वधा हारास् त्यक्र् दम्भ मदैिः सदा ॥ १२ ॥

नमस्येऽहं स्पर्ॄञ् छ्राद्धैर् अच्यतन्र्े ये रसार्ले । भोगैर् अशेिैर् स्वस्धवन् नागैिः कामान् अभीप्सुस्भिः ॥ १३ ॥

नमस्येऽहं स्पर्ॄञ् छ्राद्धैिः सपैिः सन्र्स्पतर्ान् सदा । र्रैव स्वस्धवन् मन्र भोग सम्पर्् समस्न्वर्ैिः ॥ १४ ॥

स्पर्ॄन् नमस्ये स्नवसस्न्र् साक्षाद् - ये देवलोके च र्िाऽन्र्स्रके्ष । महीर्ले ये च सुरास्द पूज्यास् - र्े मे प्रर्ीच्छन्र्ु मयोपनीर्म् ॥ १५ ॥

स्पर्ॄन् नमस्ये परमात्म भूर्ा - ये वै स्वमाने स्नवसस्न्र् मूत्तािः । यजस्न्र् यानस्र्मलैर् मनोस्भर् - योगीश्वरािः क्लेश स्वमुस्क्र् हेर्ून् ॥ १६ ॥

स्पर्ॄन् नमस्ये स्दस्व ये च मूत्तािः - स्वधा भुजिः काम्य फलास्भसन्धौिः । प्रदान शक्र्ािः सकलेस्प्सर्ानां - स्वभुस्क्र्दा येऽनस्भसंस्हर्ेिु ॥ १७ ॥

र्ृप्यन्र्ु र्ेऽस्स्मन् स्पर्रिः समस्र्ा - इच्छावर्ां ये प्रस्दशस्न्र् कामान् । सुरत्वं इन्रत्वं अर्ोऽस्धकं वा - सुर्ान् पशनू् स्वास्न िलं गृहास्ण ॥ १८ ॥

सोमस्य ये रस्श्मिु येऽकत स्िम्िे - शुक्ले स्वमाने च सदा वसस्न्र् । र्ृप्यन्र्ु र्ेऽस्स्मन् स्पर्रोऽन्न र्ोयैर् - गन्धास्दना पुस्टिस्मर्ो व्रजन्र्ु ॥ १९ ॥

येिां हर्ेऽग्नौ हस्विा च र्ृस्प्र्र् - ये भुचजर्े स्वप्र शरीर संस्िािः । ये स्पण्ड दानेन मुदं प्रयास्न्र् - र्ृप्यन्र्ु र्ेऽस्स्मन् स्पर्रोऽन्न र्ोयैिः ॥ २० ॥

ये खस्गग मांसेन सुरैर् अभीटिैिः - कृटणैस् स्र्लैर् स्दव्य मनोहरैश् च । कालेन शाकेन महस्ितवयैिः - संप्रीस्णर्ास्र्े मुदमर यान्र्ु ॥ २१ ॥

कव्यान्यशेिास्ण च यान्यभीटिान् - यर्ीव र्ेिां अमरास्चतर्ानाम् । र्ेिां र्ु सास्न्नध्यस्महास्र्ु पुटप - गन्धाऽन्न भोज्येिु मया कृर्ेिु ॥ २२ ॥

स्दने स्दने ये प्रस्र्गृह्णर्ेऽच्चां - मांसार् पूज्यां भुस्व येऽटिकासु । ये वत्सरान्र्ेऽभ्युदये च पूज्यािः - प्रयान्र्ु र्े मे स्पर्रोऽर र्ृस्प्र्म् ॥ २३ ॥

Page 9: Svadha Puja, Pitru/Matru Stotras - sathvishayam · PDF fileSvadha Puja/Stotra Svadha Puja is taken from Brahma Vaivarta Purana, Prakriti Khanda, and Chapter 41 titled Svadhopakhyanam

Svadha Puja, Pitru/Matru Stotras

K. Muralidharan ([email protected]) 9

पूज्या स्िजानां कुमुदेन्दुभासो - ये क्षस्रयाणां च नवाऽकत वणािः । र्िा स्वशां य ेकनकावदार्ा - नीली स्नभािः शूर जनस्य ये च ॥ २४ ॥

र्ेऽस्स्मन् समस्र्ा मम पुटप गन्ध - धूपाऽन्न र्ोयास्द स्नवेदनेन । र्िा ऽ स्ग्न-होमेन च यान्र्ु र्ृस्प्र्ं - सदा स्पर्ृभ्यिः प्रणर्ोऽस्स्म र्ेभ्यिः ॥ २५ ॥

ये देवपूवाण्यस्र् र्ृस्प्र् हेर्ोर् - अश्नस्न्र् कव्यास्न शुभाहुर्ास्न । र्ृप्र्ाश् च ये भूस्र्सृजो भवस्न्र् - र्ृप्यन्र्ु र्ेऽस्स्मन् प्रणर्ोऽस्स्म र्ेभ्यिः ॥ २६ ॥

रक्षांस्स भूर्ान्यसुरांस् र्िोग्रान् - स्ननाशयन्र्स्त्व स्शवं प्रजानां । आद्यािः सुराणां अमरेश पूज्या - र्ृप्यन्र्ु र्ेऽस्स्मन् प्रणर्ोऽस्स्म र्ेभ्यिः ॥ २७ ॥

अस्ग्नटवात्ता िस्हितद आज्यपािः सोमपास् र्िा । व्रजन्र्ु र्ृस्पर्ं श्राद्धेऽस्स्मन् स्पर्रस् र्स्पतर्ा मया ॥ २८ ॥

अस्ग्नटवात्तािः स्पर्ृगणािः प्राचीं रक्षन्र्ु मे स्दशम् । र्िा िस्हितदिः पान्र्ु याम्यां ये स्पर्रिः स्मृर्ािः ॥ २९ ॥

प्रर्ीचीं आज्यपास् र्िद् उदीचीं अस्प सोमपािः । रक्षो भूर् स्पशाचेभ्यस् र्िैवाऽसुर दोिर्िः ॥ ३० ॥

सवतर्श् चाऽस्धपस् र्ेिां यमो रक्षां करोर्ु मे । स्वश्वो स्वश्वभुग् आराध्यो धमो धन्यिः शुभाननिः ॥ ३१ ॥

भूस्र्दो भूस्र्कृद् भूस्र्िः स्पर्ॄणां ये गणा नव । कल्याणिः कल्याणकर्ा च कल्यिः कल्यर्रा ऽ श्रयिः ॥ ३२ ॥

कल्यर्ाहेर्ुर् अनघिः िड् इम ेर्े गणािः स्मृर्ािः । वरो वरेण्यो वरदिः पुस्टिदस् र्ुस्टिदस् र्िा ॥ ३३ ॥

स्वश्वपार्ा र्िा धार्ा सप्र्ैवैर्े र्िा गणािः । महान् महात्मा मस्हर्ो मस्हमावान् महािलिः ॥ ३४ ॥

गणािः पचच र्िैवेस्र् स्पर्ॄणां पाप नाशनािः । सुखदो धनदश् चान्यो धमतदोऽन्यश् च भूस्र्दिः ॥ ३५ ॥

Page 10: Svadha Puja, Pitru/Matru Stotras - sathvishayam · PDF fileSvadha Puja/Stotra Svadha Puja is taken from Brahma Vaivarta Purana, Prakriti Khanda, and Chapter 41 titled Svadhopakhyanam

Svadha Puja, Pitru/Matru Stotras

K. Muralidharan ([email protected]) 10

स्पर्ॄणां कथ्यर्े चैर्र्् र्िा गण चर्ुटियम् । एकस्रंशर्् स्पर्ॄगणा यैर् व्याप्र्ं अस्खलं जगर्् ॥ ३६ ॥

र्े मेऽनुर्ृप्र्ास् र्ुटयन्र्ु यच्छन्र्ु च सदा स्हर्म् ॥ ३७ ॥

॥ स्पर् ॄस्र्सु्र् २ ॥ रुस्चरुवाच - अमूर्ानां च मूर्ानां स्पर्ॄणां दीप्र् र्ेजसाम् । नमस्यास्म सदा र्ेिां ध्यास्ननां स्दव्य चकु्षिाम् ॥ १ ॥

इन्रादीनां च नेर्ारो दक्ष मारीचयोस् र्िा । सप्र्िीणां र्िान्येिां र्ान् नमस्यास्म कामदान् ॥ २ ॥

मन्वादीनां मुनीन्राणां सूया चन्रमसोस् र्िा । र्ान् नमस्याम्यहं सवान् स्पर्रश् चाणतवेिु य े॥ ३ ॥

नक्षराणां ग्रहाणां च वाय्वऽग्नयोर् नभसस् र्िा । द्यावा पृस्िव्याश् च र्िा नमस्यास्म कृर्ाचजस्लिः ॥ ४ ॥

देविीणां ग्रहाणां च सवत-लोक-नमस्कृर्ान् । अक्षय्यस्य सदा दार्ॄन् नमस्यास्म कृर्ाचजस्लिः ॥ ५ ॥

प्रजापर्ेिः कश्यपाय सोमाय वरुणाय च । योगेश्वरेभ्यश् च सदा नमस्यास्म कृर्ाचजस्लिः ॥ ६ ॥

नमो गणेभ्यिः सप्र्भ्यस् र्िा लोकेिु सप्र्सु । स्वयंभुवे नमस्यास्म ब्रह्मणे योग चकु्षिे ॥ ७ ॥

सोमाधारान् स्पर्ृगणान् योगमूस्र्तधरांस् र्िा । नमस्यास्म र्िा सोमं स्पर्रं जगर्ामहम् ॥ ८ ॥

अस्ग्नरूपांस् र्िैवाऽन्यान् नमस्यास्म स्पर्ॄन् अहम् । अग्नीिोममयं स्वश्वं यर् एर्द् अशेिर्िः ॥ ९ ॥

ये र्ु र्ेजस्स ये चैर्े सोम सूयाऽस्ग्न मूत्ततयिः । जगत्स्वरूस्पणश् चैव र्िा ब्रह्म स्वरूस्पणिः ॥ १० ॥

Page 11: Svadha Puja, Pitru/Matru Stotras - sathvishayam · PDF fileSvadha Puja/Stotra Svadha Puja is taken from Brahma Vaivarta Purana, Prakriti Khanda, and Chapter 41 titled Svadhopakhyanam

Svadha Puja, Pitru/Matru Stotras

K. Muralidharan ([email protected]) 11

र्ेभ्योऽस्खलेभ्यो योस्गभ्यिः स्पर्ृभ्यो यर्मानसिः । नमो नमो नमस्र्े मे प्रसीदन्र्ु स्वधा-भुजिः ॥ ११ ॥

॥ फलश्रसु्र्िः ॥ स्पर्र ऊचुिः -

स्र्ोरेणानेन च नरो येऽस्मान् स्र्ोटयस्र् भस्क्र्र्िः । र्स्य र्ुटिा वयं भोगान् आत्मज्ञानं र्िोत्तमम् ॥ १ ॥

शरीरा ऽ रोग्यं अिं च पुर पौरास्दकं र्िा । प्रदास्यामो न सन्देहो यच्चान्यद् अस्भवास्चछर्म् ॥ २ ॥

र्स्मार्् पुण्य फल ंलोके वाचछस्भभिः सर्र्ं नरैिः । स्पर्ॄणां चाक्षयां र्ृस्प्र्ं स्त्वयािः स्र्ोरेण मानवैिः ॥ ३ ॥

वाचछस्भभिः सर्र्ं स्त्वयािः स्र्ोरेणानेन वै यर्िः । श्रद्धे च इमं भक्त्या अस्मर्् प्रीस्र्करं स्र्वम् ॥ ४ ॥

पस्ठटयस्न्र् स्िजाग्र्याणां भुचजर्ां पुरर्िः स्स्िर्िः । स्र्ोर श्रवण सम्प्रीत्या सस्न्नधाने परे कृर्े ॥ ५ ॥

अस्माकं अक्षयं श्राद्धं र्द् भस्वटयत्यसंशयम् । यद्यप्यश्रोस्रयं श्राद्धं यद्यप्युपहर्ं भवेर्् ॥ ६ ॥

अन्यायोपात्त स्वत्तेन यस्द वा कृर्ं अन्यिा । अश्राद्धैर् हेरुपहर्ैर् उपहारैस् र्िा कृर्म् ॥ ७ ॥

अकाले ऽ प्यिवा ऽ देशे स्वस्धहीनमिास्प वा । अश्रद्धया वा पुरुिैर् दम्भमास्श्रत्य वा कृर्म् ॥ ८ ॥

अस्माकं र्ृप्र्ये श्राद्धं र्िाप्येर्द् उदीरणार्् । यरैर्र्् पठ्यर् ेश्राद्धे स्र्ोरं अस्मर्् सुखावहम् ॥ ९ ॥

अस्माकं जायर्े र्ृस्प्र्स् र्र िादश वास्ितकी । हेमन्र्े िादशाब्दास्न र्ृस्प्र्ं एर्द् प्रयच्छस्र् ॥ १० ॥

Page 12: Svadha Puja, Pitru/Matru Stotras - sathvishayam · PDF fileSvadha Puja/Stotra Svadha Puja is taken from Brahma Vaivarta Purana, Prakriti Khanda, and Chapter 41 titled Svadhopakhyanam

Svadha Puja, Pitru/Matru Stotras

K. Muralidharan ([email protected]) 12

स्शस्शरे स्िगुणाब्दांश् च र्ृस्प्र्ं स्र्ोरं इद ंशभुम् । वसन्र्े िोडश समास् र्ृप्र्ये श्राद्ध कमतस्ण ॥ ११ ॥

ग्रीटमे िोडशैवैर्र्् पस्ठर् ंर्ृस्प्र् कारकम् । स्वकलेऽस्प कृर्े श्राद्धे स्र्ोरेणानेन सास्धर्े ॥ १२ ॥

विासु र्ृस्प्र्र् अस्माकं अक्षया जायर्े रुचे । शरत्कालेऽस्प पस्ठर् ंश्राद्ध काले प्रयच्छस्र् ॥ १३ ॥

अस्माकं एर्र्् पुरुिस् र्ृस्प्र्ं पचचदशास्ब्दकीम् । यस्स्मन् गृहे च स्लस्खर्ं एर्र्् स्र्टठस्र् स्नत्यदा ॥ १४ ॥

सस्न्नधानं कृर्े श्राद्धे र्राऽस्माकं भस्वटयस्र् । र्स्माद् एर्र्् त्वया श्राद्धे स्वप्राणां भुचजर्िः पुरिः ॥ १५ ॥

श्रवणीयं महाभाग अस्माकं पुस्टि हेर्ुकम् । इत्युक्त्वा स्पर्रस् र्स्य स्वगतर्ा मुस्न सत्तम ॥ १६ ॥

॥ इस्र् श्रीमाकत ण्डेय महापुराण ेरौच्य ेमन्वन्र्र ेरुस्च कृर् स्पर् ृस्र्ोर ंसम्पूणतम ्॥