satyavedah| । sanskrit bible in cologne script...how to use the e-book sanskrit bible thank you...

621

Upload: others

Post on 09-Jul-2020

11 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available
Page 2: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

satyavEdaH|Holy Bible in Sanskrit

(Cologne script)

॥ satyatvaM jnjA| satyatvAM mOkSaSyasi ॥You shall know the Truth; The Truth shall set you Free.

www.SanskritBible.in

Page 3: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

How to use the e-book Sanskrit BibleThank you for downloading the eBook Sanskrit Bible. Sanskrit Bible(NT) is freely available in 22 different scripts of your choice. Thisedition is in Cologne script and is based on the Sanskrit translationof the Holy Bible published by Calcutta Baptist Missionaries in1851. Please visit SanskritBible.in to learn more about Sanskrit Bibleand to download various free Christian literature.

NAVIGATIONUse the Main Index to navigate to a specific book. The first page ofeach book is a list of links to the chapters of that particular book.Click on the desired Chapter number (eg: 03) to go to that specificchapter.

To go back: Clicking on the Chapter name (eg: John 03) will takeyou back by one level (i.e. to the first page of that book with a listof links to its chapters). Further clicking on the Book name in thispage (eg: John) will take you back to the Main Index.

If you are using an eBook reader, the hyperlinks to the books areprovided as the ‘Table of Contents’.

COPY RIGHT /LEFTFreely you have received; freely give. (Matthew 10:8)

This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

Complied & Published by: SanskritBible.inSanskritBible.in is a not-for-profit ministry that is primarily involvedwith the digital encoding and revision of Holy Bible in Sanskritlanguage. For feedbacks and clarifications, write to us [email protected]

Page 4: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

॥ God Bless ॥

Page 5: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

sUcipatraHnUtananiyamaH

| mathilikhitaH susaMvAdaH | mArkalikhitaH susaMvAdaH

| lUkalikhitaH susaMvAdaH | yOhanalikhitaH susaMvAdaH

| prEritAnAM karmmaNAmAkhyAnaM | rOmiNaH patraM |

1 karinthinaH patraM | 2 karinthinaH patraM |

gAlAtinaH patraM | iphiSiNaH patraM |

philipinaH patraM | kalasinaH patraM |

1 thiSalanIkinaH patraM | 2 thiSalanIkinaH patraM |

1 tImathiyaM patraM | 2 tImathiyaM patraM |

tItaM patraM | philOmOnaM patraM | ibriNaH patraM |

yAkUbaH patraM | 1 pitarasya patraM |

2 pitarasya patraM | 1 yOhanaH patraM |

2 yOhanaH patraM | 3 yOhanaH patraM |

yihUdAH patraM | prakAzitaM bhaviSyadvAkyaM |

Page 6: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

mathilikhitaH susaMvAdaH 01 02 03 04 05 06 07 08 09 10 11 12

13 14 15 16 17 18 19 20 21 22 23 24

25 26 27 28

mathilikhitaH susaMvAdaH 01

1 ibrAhImaH santAnO dAyUd tasya santAnO yIzukhrISTastasyapUrvvapuruSavaMzazrENI|2 ibrAhImaH putra ishAk tasya putrO yAkUb tasya putrOyihUdAstasya bhrAtarazca|3 tasmAd yihUdAtastAmarO garbhE pErassErahau jajnjAtE, tasyapErasaH putrO hiSrON tasya putrO 'rAm|4 tasya putrO 'mmInAdab tasya putrO nahazOn tasya putraHsalmOn|5 tasmAd rAhabO garbhE bOyam jajnjE, tasmAd rUtO garbhE ObEdjajnjE, tasya putrO yizayaH|6 tasya putrO dAyUd rAjaH tasmAd mRtOriyasya jAyAyAMsulEmAn jajnjE|7 tasya putrO rihabiyAm, tasya putrO'biyaH, tasya putra AsA:|8 tasya sutO yihOzAphaT tasya sutO yihOrAma tasya suta uSiyaH|9 tasya sutO yOtham tasya suta Aham tasya sutO hiSkiyaH|10 tasya sutO minaziH, tasya suta AmOn tasya sutO yOziyaH|11 bAbilnagarE pravasanAt pUrvvaM sa yOziyO yikhaniyaM tasyabhrAtRMzca janayAmAsa|12 tatO bAbili pravasanakAlE yikhaniyaH zaltIyElaM janayAmAsa,tasya sutaH sirubbAvil|13 tasya sutO 'bOhud tasya suta ilIyAkIm tasya sutO'sOr|14 asOraH sutaH sAdOk tasya suta AkhIm tasya suta ilIhUd|15 tasya suta iliyAsar tasya sutO mattan|16 tasya sutO yAkUb tasya sutO yUSaph tasya jAyA mariyam; tasyagarbhE yIzurajani, tamEva khrISTam (arthAd abhiSiktaM) vadanti|

Page 7: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

17 ittham ibrAhImO dAyUdaM yAvat sAkalyEna caturdazapuruSAH;A dAyUdaH kAlAd bAbili pravasanakAlaM yAvat caturdazapuruSAbhavanti| bAbili pravAsanakAlAt khrISTasya kAlaM yAvatcaturdazapuruSA bhavanti|18 yIzukhrISTasya janma kaththatE| mariyam nAmikA kanyAyUSaphE vAgdattAsIt, tadA tayOH saggamAt prAk sA kanyA pavitrENAtmanA garbhavatI babhUva|19 tatra tasyAH pati ryUSaph saujanyAt tasyAH kalaggaMprakAzayitum anicchan gOpanEnE tAM pArityaktuM manazcakrE|20 sa tathaiva bhAvayati, tadAnIM paramEzvarasya dUtaH svapnEtaM darzanaM dattvA vyAjahAra, hE dAyUdaH santAna yUSaphtvaM nijAM jAyAM mariyamam AdAtuM mA bhaiSIH|21 yatastasyA garbhaH pavitrAdAtmanO'bhavat, sA ca putraMprasaviSyatE, tadA tvaM tasya nAma yIzum (arthAt trAtAraM)karISyasE, yasmAt sa nijamanujAn tESAM kaluSEbhya uddhariSyati|22 itthaM sati, pazya garbhavatI kanyA tanayaM prasaviSyatE|immAnUyEl tadIyanjca nAmadhEyaM bhaviSyati|| immAnUyElasmAkaM saggIzvara_ityarthaH|23 iti yad vacanaM purvvaM bhaviSyadvaktrA IzvaraHkathAyAmAsa, tat tadAnIM siddhamabhavat|24 anantaraM yUSaph nidrAtO jAgarita utthAyaparamEzvarIyadUtasya nidEzAnusArENa nijAM jAyAM jagrAha,25 kintu yAvat sA nijaM prathamasutaM a suSuvE, tAvat tAMnOpAgacchat, tataH sutasya nAma yIzuM cakrE|

mathilikhitaH susaMvAdaH 02

1 anantaraM hErOd saMjnjakE rAjnji rAjyaM zAsati yihUdIyadEzasyabaitlEhami nagarE yIzau jAtavati ca, katipayA jyOtirvvudaHpUrvvasyA dizO yirUzAlamnagaraM samEtya kathayamAsuH,2 yO yihUdIyAnAM rAjA jAtavAn, sa kutrAstE? vayaM pUrvvasyAMdizi tiSThantastadIyAM tArakAm apazyAma tasmAt taMpraNantum aाgamAma|3 tadA hErOd rAjA kathAmEtAM nizamya yirUzAlamnagarasthitaiHsarvvamAnavaiH sArddham udvijya

Page 8: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

4 sarvvAn pradhAnayAjakAn adhyApakAMzca samAhUyAnIyapapraccha, khrISTaH kutra janiSyatE?5 tadA tE kathayAmAsuH, yihUdIyadEzasya baitlEhami nagarE, yatObhaviSyadvAdinA itthaM likhitamAstE,6 sarvvAbhyO rAjadhAnIbhyO yihUdIyasya nIvRtaH| hEyIhUdIyadEzasyE baitlEham tvaM na cAvarA| isrAyElIyalOkAn mEyatO yaH pAlayiSyati| tAdRgEkO mahArAjastvanmadhyaudbhaviSyatI||7 tadAnIM hErOd rAjA tAn jyOtirvvidO gOpanam AhUya sA tArakAkadA dRSTAbhavat , tad vinizcayAmAsa|8 aparaM tAn baitlEhamaM prahItya gaditavAn, yUyaM yAta,yatnAt taM zizum anviSya taduddEzE prAptE mahyaM vArttAMdAsyatha, tatO mayApi gatvA sa praNaMsyatE|9 tadAnIM rAjnja EtAdRzIm AjnjAM prApya tE pratasthirE, tataHpUrvvarsyAM dizi sthitaistai ryA tArakA dRSTA sA tArakAtESAmagrE gatvA yatra sthAnE zizUrAstE, tasya sthAnasyOparisthagitA tasyau|10 tad dRSTvA tE mahAnanditA babhUvuH,11 tatO gEhamadhya pravizya tasya mAtrA mariyamA sAddhaMtaM zizuM nirIkSaya daNPavad bhUtvA praNEmuH, aparaMsvESAM ghanasampattiM mOcayitvA suvarNaM kunduruMgandharamanjca tasmai darzanIyaM dattavantaH|12 pazcAd hErOd rAjasya samIpaM punarapi gantuM svapnaIzvarENa niSiddhAH santO 'nyEna pathA tE nijadEzaM pratipratasthirE|13 anantaraM tESu gatavatmu paramEzvarasya dUtO yUSaphEsvapnE darzanaM datvA jagAda, tvam utthAya zizuMtanmAtaranjca gRhItvA misardEzaM palAyasva, aparaMyAvadahaM tubhyaM vArttAM na kathayiSyAmi, tAvat tatraivanivasa, yatO rAjA hErOd zizuM nAzayituM mRgayiSyatE|14 tadAnIM yUSaph utthAya rajanyAM zizuM tanmAtaranjcagRhItvA misardEzaM prati pratasthE,15 gatvA ca hErOdO nRpatE rmaraNaparyyantaM tatra dEzEnyuvAsa, tEna misardEzAdahaM putraM svakIyaM samupAhUyam|yadEtadvacanam IzvarENa bhaviSyadvAdinA kathitaM tat

Page 9: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

saphalamabhUt|16 anantaraM hErOd jyOtirvidbhirAtmAnaM pravanjcitaM vijnjAyabhRzaM cukOpa; aparaM jyOtirvvidbhyastEna vinizcitaM yad dinaMtaddinAd gaNayitvA dvitIyavatsaraM praviSTA yAvantO bAlakAasmin baitlEhamnagarE tatsImamadhyE cAsan, lOkAn prahitya tAnsarvvAn ghAtayAmAsa|17 ataH anEkasya vilApasya ninAda: krandanasya ca| zOkEnakRtazabdazca rAmAyAM saMnizamyatE| svabAlagaNahEtOrvairAhEl nArI tu rOdinI| na manyatE prabOdhantu yatastE naiva mantihi||18 yadEtad vacanaM yirImiyanAmakabhaviSyadvAdinA kathitaM tattadAnIM saphalam abhUt|19 tadanantaraM hErEdi rAjani mRtE paramEzvarasya dUtOmisardEzE svapnE darzanaM dattvA yUSaphE kathitavAn20 tvam utthAya zizuM tanmAtaranjca gRhItvA punarapIsrAyElOdEzaM yAhI, yE janAH zizuM nAzayitum amRgayanta, tEmRtavantaH|21 tadAnIM sa utthAya zizuM tanmAtaranjca gRhlan isrAyEldEzamAjagAma|22 kintu yihUdIyadEzE arkhilAyanAma rAjakumArO nijapiturhErOdaH padaM prApya rAjatvaM karOtIti nizamya tat sthAnaMyAtuM zagkitavAn, pazcAt svapna IzvarAt prabOdhaM prApyagAlIldEzasya pradEzaikaM prasthAya nAsarannAma nagaraM gatvAtatra nyuSitavAn,23 tEna taM nAsaratIyaM kathayiSyanti, yadEtadvAkyaMbhaviSyadvAdibhirukttaM tat saphalamabhavat|

mathilikhitaH susaMvAdaH 03

1 tadAnOM yOhnnAmA majjayitA yihUdIyadEzasya prAntaramupasthAya pracArayan kathayAmAsa,2 manAMsi parAvarttayata, svargIyarAjatvaM samIpamAgatam|3 paramEzasya panthAnaM pariSkuruta sarvvataH| tasyarAjapathAMzcaiva samIkuruta sarvvathA| ityEtat prAntarE vAkyaMvadataH kasyacid ravaH||

Page 10: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

4 EtadvacanaM yizayiyabhaviSyadvAdinA yOhanamuddizyabhASitam| yOhanO vasanaM mahAggarOmajaM tasya kaTaucarmmakaTibandhanaM; sa ca zUkakITAn madhu ca bhuktavAn|5 tadAnIM yirUzAlamnagaranivAsinaH sarvvE yihUdidEzIyAyarddantaTinyA ubhayataTasthAzca mAnavA bahirAgatya tasyasamIpE6 svIyaM svIyaM duritam aggIkRtya tasyAM yarddani tEna majjitAbabhUvuH|7 aparaM bahUn phirUzinaH sidUkinazca manujAn maMktuMsvasamIpam AgacchtO vilOkya sa tAn abhidadhau, rE rEbhujagavaMzA AgAmInaH kOpAt palAyituM yuSmAn kazcEtitavAn?8 manaHparAvarttanasya samucitaM phalaM phalata|9 kintvasmAkaM tAta ibrAhIm astIti svESu manaHsu cIntayantO mAvyAharata| yatO yuSmAn ahaM vadAmi, Izvara EtEbhyaHpASANEbhya ibrAhImaH santAnAn utpAdayituM zaknOti|10 aparaM pAdapAnAM mUlE kuThAra idAnImapi lagan AstE,tasmAd yasmin pAdapE uttamaM phalaM na bhavati, sa kRttOmadhyE'gniM nikSEpsyatE|11 aparam ahaM manaHparAvarttanasUcakEna majjanEna yuSmAnmajjayAmIti satyaM, kintu mama pazcAd ya Agacchati, sa mattOpimahAn, ahaM tadIyOpAnahau vOPhumapi nahi yOgyOsmi, sayuSmAn vahnirUpE pavitra Atmani saMmajjayiSyati|12 tasya kArE sUrpa AstE, sa svIyazasyAni samyak prasphOTyanijAn sakalagOdhUmAn saMgRhya bhANPAgArE sthApayiSyati,kiMntu sarvvANi vuSANyanirvvANavahninA dAhayiSyati|13 anantaraM yIzu ryOhanA majjitO bhavituM gAlIlpradEzAdyarddani tasya samIpam AjagAma|14 kintu yOhan taM niSidhya babhASE, tvaM kiM mama samIpamAgacchasi? varaM tvayA majjanaM mama prayOjanam AstE|15 tadAnIM yIzuH pratyavOcat; IdAnIm anumanyasva, yata itthaMsarvvadharmmasAdhanam asmAkaM karttavyaM, tataHsO'nvamanyata|16 anantaraM yIzurammasi majjituH san tatkSaNAt tOyamadhyAdutthAya jagAma, tadA jImUtadvArE muktE jAtE, saIzvarasyAtmAnaM kapOtavad avaruhya svOparyyAgacchantaM

Page 11: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

vIkSAnjcakrE|17 aparam ESa mama priyaH putra EtasminnEva mamamahAsantOSa EtAdRzI vyOmajA vAg babhUva|

mathilikhitaH susaMvAdaH 04

1 tataH paraM yIzuH pratArakENa parIkSitO bhavitum AtmanAprAntaram AkRSTaH2 san catvAriMzadahOrAtrAn anAhArastiSThan kSudhitO babhUva|3 tadAnIM parIkSitA tatsamIpam Agatya vyAhRtavAn, yaditvamIzvarAtmajO bhavEstarhyAjnjayA pASANAnEtAn pUpAnvidhEhi|4 tataH sa pratyabravIt, itthaM likhitamAstE, "manujaHkEvalapUpEna na jIviSyati, kintvIzvarasya vadanAd yAni yAnivacAMsi niHsaranti tairEva jIviSyati|"5 tadA pratArakastaM puNyanagaraM nItvA mandirasya cUPOparinidhAya gaditavAn,6 tvaM yadizvarasya tanayO bhavEstarhItO'dhaH pata, yata itthaMlikhitamAstE, AdEkSyati nijAn dUtAn rakSituM tvAM paramEzvaraH|yathA sarvvESu mArgESu tvadIyacaraNadvayE| na lagEtprastarAghAtastvAM ghariSyanti tE karaiH||7 tadAnIM yIzustasmai kathitavAn Etadapi likhitamAstE, "tvaMnijaprabhuM paramEzvaraM mA parIkSasva|"8 anantaraM pratArakaH punarapi tam atyunjcadharAdharOparinItvA jagataH sakalarAjyAni tadaizvaryyANi ca darzayAzcakArakathayAnjcakAra ca,9 yadi tvaM daNPavad bhavan mAM praNamEstarhyaham EtAnitubhyaM pradAsyAmi|10 tadAnIM yIzustamavOcat, dUrIbhava pratAraka, likhitamidamAstE, "tvayA nijaH prabhuH paramEzvaraH praNamyaH kEvalaH sasEvyazca|"11 tataH pratArakENa sa paryyatyAji, tadA svargIyadUtairAgatya sasiSEvE|12 tadanantaraM yOhan kArAyAM babandhE, tadvArttAM nizamyayIzunA gAlIl prAsthIyata|

Page 12: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

13 tataH paraM sa nAsarannagaraM vihAya jalaghEstaTEsibUlUnnaptAlI EtayOruvabhayOH pradEzayOHsImnOrmadhyavarttI ya: kapharnAhUm tannagaram itvA nyavasat|14 tasmAt, anyAdEzIyagAlIli yarddanpArE'bdhirOdhasi|naptAlisibUlUndEzau yatra sthAnE sthitau purA|15 tatratyA manujA yE yE paryyabhrAmyan tamisrakE|tairjanairbRhadAlOkaH paridarziSyatE tadA| avasan yE janA dEzEmRtyucchAyAsvarUpakE| tESAmupari lOkAnAmAlOkaHsaMprakAzitaH||16 yadEtadvacanaM yizayiyabhaviSyadvAdinA prOktaM, tat tadAsaphalam abhUt|17 anantaraM yIzuH susaMvAdaM pracArayan EtAM kathAMkathayitum ArEbhE, manAMsi parAvarttayata, svargIyarAjatvaMsavidhamabhavat|18 tataH paraM yIzu rgAlIlO jaladhEstaTEna gacchan gacchanAndriyastasya bhrAtA zimOn arthatO yaM pitaraM vadantiEtAvubhau jalaghau jAlaM kSipantau dadarza, yatastaumInadhAriNAvAstAm|19 tadA sa tAvAhUya vyAjahAra, yuvAM mama pazcAdAgacchataM, yuvAmahaM manujadhAriNau kariSyAmi|20 tEnaiva tau jAlaM vihAya tasya pazcAt AgacchatAm|21 anantaraM tasmAt sthAnAt vrajan vrajan sivadiyasya sutauyAkUb yOhannAmAnau dvau sahajau tAtEna sArddhaM naukOparijAlasya jIrNOddhAraM kurvvantau vIkSya tAvAhUtavAn|22 tatkSaNAt tau nAvaM svatAtanjca vihAya tasya pazcAdgAminaubabhUvatuH|23 anantaraM bhajanabhavanE samupadizan rAjyasyasusaMvAdaM pracArayan manujAnAM sarvvaprakArAn rOgAnsarvvaprakArapIPAzca zamayan yIzuH kRtsnaM gAlIldEzaMbhramitum Arabhata|24 tEna kRtsnasuriyAdEzasya madhyaM tasya yazO vyApnOt,aparaM bhUtagrastA apasmArargINaH pakSAdhAtiprabhRtayazcayAvantO manujA nAnAvidhavyAdhibhiH kliSTA Asan, tESu sarvvESutasya samIpam AnItESu sa tAn svasthAn cakAra|25 EtEna gAlIl-dikApani-yirUzAlam-yihUdIyadEzEbhyO yarddanaH

Page 13: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

pArAnjca bahavO manujAstasya pazcAd Agacchan|

mathilikhitaH susaMvAdaH 05

1 anantaraM sa jananivahaM nirIkSya bhUdharOpari vrajitvAsamupavivEza|2 tadAnIM ziSyESu tasya samIpamAgatESu tEna tEbhya ESA kathAkathyAnjcakrE|3 abhimAnahInA janA dhanyAH, yatastE svargIyarAjyamadhikariSyanti|4 khidyamAnA manujA dhanyAH, yasmAt tE sAntvanAM prApsanti|5 namrA mAnavAzca dhanyAH, yasmAt tE mEdinIm adhikariSyanti|6 dharmmAya bubhukSitAH tRSArttAzca manujA dhanyAH, yasmAttE paritarpsyanti|7 kRpAlavO mAnavA dhanyAH, yasmAt tE kRpAM prApsyanti|8 nirmmalahRdayA manujAzca dhanyAH, yasmAt ta IzcaraMdrakSyanti|9 mElayitArO mAnavA dhanyAH, yasmAt ta Izcarasya santAnatvEnavikhyAsyanti|10 dharmmakAraNAt tAPitA manujA dhanyA, yasmAt svargIyarAjyEtESAmadhikarO vidyatE|11 yadA manujA mama nAmakRtE yuSmAn nindanti tAPayantimRSA nAnAdurvvAkyAni vadanti ca, tadA yuyaM dhanyAH|12 tadA Anandata, tathA bhRzaM hlAdadhvanjca, yataH svargEbhUyAMsi phalAni lapsyadhvE; tE yuSmAkaM purAtanAnbhaviSyadvAdinO'pi tAdRg atAPayan|13 yuyaM mEdinyAM lavaNarUpAH, kintu yadi lavaNasyalavaNatvam apayAti, tarhi tat kEna prakArENa svAduyuktaMbhaviSyati? tat kasyApi kAryyasyAyOgyatvAt kEvalaM bahiHprakSEptuM narANAM padatalEna dalayitunjca yOgyaM bhavati|14 yUyaM jagati dIptirUpAH, bhUdharOpari sthitaM nagaraMguptaM bhavituM nahi zakSyati|15 aparaM manujAH pradIpAn prajvAlya drONAdhO nasthApayanti, kintu dIpAdhArOparyyEva sthApayanti, tEna tE dIpAgEhasthitAn sakalAn prakAzayanti|

Page 14: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

16 yEna mAnavA yuSmAkaM satkarmmANi vilOkya yuSmAkaMsvargasthaM pitaraM dhanyaM vadanti, tESAM samakSaMyuSmAkaM dIptistAdRk prakAzatAm|17 ahaM vyavasthAM bhaviSyadvAkyanjca lOptum AgatavAn,itthaM mAnubhavata, tE dvE lOptuM nAgatavAn, kintu saphalEkarttum AgatOsmi|18 aparaM yuSmAn ahaM tathyaM vadAmi yAvat vyOmamEdinyOrdhvaMsO na bhaviSyati, tAvat sarvvasmin saphalE na jAtEvyavasthAyA EkA mAtrA bindurEkOpi vA na lOpsyatE|19 tasmAt yO jana EtAsAm AjnjAnAm atikSudrAm EkAjnjAmapIlaMghatE manujAMnjca tathaiva zikSayati, sa svargIyarAjyEsarvvEbhyaH kSudratvEna vikhyAsyatE, kintu yO janastAM pAlayati,tathaiva zikSayati ca, sa svargIyarAjyE pradhAnatvEna vikhyAsyatE|20 aparaM yuSmAn ahaM vadAmi, adhyApakaphirUzimAnavAnAMdharmmAnuSThAnAt yuSmAkaM dharmmAnuSThAnE nOttamEjAtE yUyam IzvarIyarAjyaM pravESTuM na zakSyatha|21 aparanjca tvaM naraM mA vadhIH, yasmAt yO naraM hanti, savicArasabhAyAM daNPArhO bhaviSyati, pUrvvakAlInajanEbhya itikathitamAsIt, yuSmAbhirazrAvi|22 kintvahaM yuSmAn vadAmi, yaH kazcit kAraNaM vinAnijabhrAtrE kupyati, sa vicArasabhAyAM daNPArhO bhaviSyati; yaHkazcicca svIyasahajaM nirbbOdhaM vadati, sa mahAsabhAyAMdaNPArhO bhaviSyati; punazca tvaM mUPha iti vAkyaM yadi kazcitsvIyabhrAtaraM vakti, tarhi narakAgnau sa daNPArhO bhaviSyati|23 atO vEdyAH samIpaM nijanaivEdyE samAnItE'pi nijabhrAtaraMprati kasmAccit kAraNAt tvaM yadi dOSI vidyasE, tadAnIM tavatasya smRti rjAyatE ca,24 tarhi tasyA vEdyAH samIpE nijanaivaidyaM nidhAya tadaivagatvA pUrvvaM tEna sArddhaM mila, pazcAt Agatya nijanaivEdyaMnivEdaya|25 anyanjca yAvat vivAdinA sArddhaM vartmani tiSThasi, tAvat tEnasArddhaM mElanaM kuru; nO cEt vivAdI vicArayituH samIpE tvAMsamarpayati vicArayitA ca rakSiNaH sannidhau samarpayati tadAtvaM kArAyAM badhyEthAH|26 tarhi tvAmahaM taththaM bravImi, zESakapardakE'pi na

Page 15: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

parizOdhitE tasmAt sthAnAt kadApi bahirAgantuM na zakSyasi|27 aparaM tvaM mA vyabhicara, yadEtad vacanaMpUrvvakAlInalOkEbhyaH kathitamAsIt, tad yUyaM zrutavantaH;28 kintvahaM yuSmAn vadAmi, yadi kazcit kAmataH kAnjcanayOSitaM pazyati, tarhi sa manasA tadaiva vyabhicaritavAn|29 tasmAt tava dakSiNaM nEtraM yadi tvAM bAdhatE, tarhitannEtram utpATya dUrE nikSipa, yasmAt tava sarvvavapuSOnarakE nikSEpAt tavaikAggasya nAzO varaM|30 yadvA tava dakSiNaH karO yadi tvAM bAdhatE, tarhi taM karaMchittvA dUrE nikSipa, yataH sarvvavapuSO narakE nikSEpAtEkAggasya nAzO varaM|31 uktamAstE, yadi kazcin nijajAyAM parityakttum icchati, tarhi satasyai tyAgapatraM dadAtu|32 kintvahaM yuSmAn vyAharAmi, vyabhicAradOSE na jAtE yadikazcin nijajAyAM parityajati, tarhi sa tAM vyabhicArayati; yazca tAMtyaktAM striyaM vivahati, sOpi vyabhicarati|33 punazca tvaM mRSA zapatham na kurvvan IzcarAyanijazapathaM pAlaya, pUrvvakAlInalOkEbhyO yaiSA kathA kathitA,tAmapi yUyaM zrutavantaH|34 kintvahaM yuSmAn vadAmi, kamapi zapathaM mA kArSTa,arthataH svarganAmnA na, yataH sa Izvarasya siMhAsanaM;35 pRthivyA nAmnApi na, yataH sA tasya pAdapIThaM; yirUzAlamOnAmnApi na, yataH sA mahArAjasya purI;36 nijazirOnAmnApi na, yasmAt tasyaikaM kacamapi sitam asitaMvA karttuM tvayA na zakyatE|37 aparaM yUyaM saMlApasamayE kEvalaM bhavatIti na bhavatItica vadata yata itO'dhikaM yat tat pApAtmanO jAyatE|38 aparaM lOcanasya vinimayEna lOcanaM dantasya vinimayEnadantaH pUrvvaktamidaM vacananjca yuSmAbhirazrUyata|39 kintvahaM yuSmAn vadAmi yUyaM hiMsakaM naraM mAvyAghAtayata| kintu kEnacit tava dakSiNakapOlE capETAghAtE kRtEtaM prati vAmaM kapOlanjca vyAghOTaya|40 aparaM kEnacit tvayA sArdhdaM vivAdaM kRtvA tavaparidhEyavasanE jighRtitE tasmAyuttarIyavasanamapi dEhi|41 yadi kazcit tvAM krOzamEkaM nayanArthaM anyAyatO dharati,

Page 16: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

tadA tEna sArdhdaM krOzadvayaM yAhi|42 yazca mAnavastvAM yAcatE, tasmai dEhi, yadi kazcit tubhyaMdhArayitum icchati, tarhi taM prati parAMmukhO mA bhUH|43 nijasamIpavasini prEma kuru, kintu zatruM prati dvESaM kuru,yadEtat purOktaM vacanaM Etadapi yUyaM zrutavantaH|44 kintvahaM yuSmAn vadAmi, yUyaM ripuvvapi prEma kuruta, yEca yuSmAn zapantE, tAna, AziSaM vadata, yE ca yuSmAn RृtIyantE,tESAM maggalaM kuruta, yE ca yuSmAn nindanti, tAPayanti ca,tESAM kRtE prArthayadhvaM|45 tatra yaH satAmasatAnjcOpari prabhAkaram udAyayati, tathAdhArmmikAnAmadhArmmikAnAnjcOpari nIraM varSayati tAdRzOyO yuSmAkaM svargasthaH pitA, yUyaM tasyaiva santAnAbhaviSyatha|46 yE yuSmAsu prEma kurvvanti, yUyaM yadi kEvalaM tEvvEvaprEma kurutha, tarhi yuSmAkaM kiM phalaM bhaviSyati? caNPAlAapi tAdRzaM kiM na kurvvanti?47 aparaM yUyaM yadi kEvalaM svIyabhrAtRtvEna namata, tarhikiM mahat karmma kurutha? caNPAlA api tAdRzaM kiM nakurvvanti?48 tasmAt yuSmAkaM svargasthaH pitA yathA pUrNO bhavati,yUyamapi tAdRzA bhavata|

mathilikhitaH susaMvAdaH 06

1 sAvadhAnA bhavata, manujAn darzayituM tESAM gOcarEdharmmakarmma mA kuruta, tathA kRtE yuSmAkaMsvargasthapituH sakAzAt kinjcana phalaM na prApsyatha|2 tvaM yadA dadAsi tadA kapaTinO janA yathA manujEbhyaHprazaMsAM prAptuM bhajanabhavanE rAjamArgE ca tUrIMvAdayanti, tathA mA kuri ु, ahaM tubhyaM yathArthaM kathayAmi,tE svakAyaM phalam alabhanta|3 kintu tvaM yadA dadAsi, tadA nijadakSiNakarO yat karOti, tadvAmakaraM mA jnjApaya|4 tEna tava dAnaM guptaM bhaviSyati yastu tava pitA guptadarzI,sa prakAzya tubhyaM phalaM dAsyati|

Page 17: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

5 aparaM yadA prArthayasE, tadA kapaTina_iva mA kuru, yasmAt tEbhajanabhavanE rAjamArgasya kONE tiSThantO lOkAndarzayantaH prArthayituM prIyantE; ahaM yuSmAn tathyaMvadAmi, tE svakIyaphalaM prApnuvan|6 tasmAt prArthanAkAlE antarAgAraM pravizya dvAraM rudvvAguptaM pazyatastava pituH samIpE prArthayasva; tEna tava yaHpitA guptadarzI, sa prakAzya tubhyaM phalaM dAsyatil7 aparaM prArthanAkAlE dEvapUjakAiva mudhA punaruktiM mAkuru, yasmAt tE bOdhantE, bahuvAraM kathAyAM kathitAyAMtESAM prArthanA grAhiSyatE|8 yUyaM tESAmiva mA kuruta, yasmAt yuSmAkaM yad yatprayOjanaM yAcanAtaH prAgEva yuSmAkaM pitA tat jAnAti|9 ataEva yUyama IdRk prArthayadhvaM, hE asmAkaMsvargasthapitaH, tava nAma pUjyaM bhavatu|10 tava rAjatvaM bhavatu; tavEcchA svargE yathA tathaivamEdinyAmapi saphalA bhavatu|11 asmAkaM prayOjanIyam AhAram adya dEhi|12 vayaM yathA nijAparAdhinaH kSamAmahE, tathaivAsmAkamaparAdhAn kSamasva|13 asmAn parIkSAM mAnaya, kintu pApAtmanO rakSa; rAjatvaMgauravaM parAkramaH EtE sarvvE sarvvadA tava; tathAstu|14 yadi yUyam anyESAm aparAdhAn kSamadhvE tarhi yuSmAkaMsvargasthapitApi yuSmAn kSamiSyatE;15 kintu yadi yUyam anyESAm aparAdhAn na kSamadhvE, tarhiyuSmAkaM janakOpi yuSmAkam aparAdhAn na kSamiSyatE|16 aparam upavAsakAlE kapaTinO janA mAnuSAn upavAsaMjnjApayituM svESAM vadanAni mlAnAni kurvvanti, yUyaM ta_ivaviSaNavadanA mA bhavata; ahaM yuSmAn tathyaM vadAmi tEsvakIyaphalam alabhanta|17 yadA tvam upavasasi, tadA yathA lOkaistvaM upavAsIva nadRzyasE, kintu tava yO'gOcaraH pitA tEnaiva dRzyasE, tatkRtEnijazirasi tailaM marddaya vadananjca prakSAlaya;18 tEna tava yaH pitA guptadarzI sa prakAzya tubhyaM phalaMdAsyati|19 aparaM yatra sthAnE kITAH kalagkAzca kSayaM nayanti,

Page 18: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

caurAzca sandhiM karttayitvA cOrayituM zaknuvanti, tAdRzyAMmEdinyAM svArthaM dhanaM mA saMcinuta|20 kintu yatra sthAnE kITAH kalagkAzca kSayaM na nayanti,caurAzca sandhiM karttayitvA cOrayituM na zaknuvanti, tAdRzEsvargE dhanaM sanjcinuta|21 yasmAt yatra sthAnE yuSmAMka dhanaM tatraiva khAnEyuSmAkaM manAMsi|22 lOcanaM dEhasya pradIpakaM, tasmAt yadi tava lOcanaMprasannaM bhavati, tarhi tava kRtsnaM vapu rdIptiyuktaMbhaviSyati|23 kintu lOcanE'prasannE tava kRtsnaM vapuH tamisrayuktaMbhaviSyati| ataEva yA dIptistvayi vidyatE, sA yadi tamisrayuktAbhavati, tarhi tat tamisraM kiyan mahat|24 kOpi manujO dvau prabhU sEvituM na zaknOti, yasmAd EkaMsaMmanya tadanyaM na sammanyatE, yadvA Ekatra manO nidhAyatadanyam avamanyatE; tathA yUyamapIzvaraM lakSmInjcEtyubhEsEvituM na zaknutha|25 aparam ahaM yuSmabhyaM tathyaM kathayAmi, kiMbhakSiSyAmaH? kiM pAsyAmaH? iti prANadhAraNAya mAcintayata; kiM paridhAsyAmaH? iti kAyarakSaNAya na cintayata;bhakSyAt prANA vasanAnjca vapUMSi kiM zrESThANi na hi?26 vihAyasO vihaggamAn vilOkayata; tai rnOpyatE na kRtyatEbhANPAgArE na sanjcIyatE'pi; tathApi yuSmAkaM svargasthaH pitAtEbhya AhAraM vitarati|27 yUyaM tEbhyaH kiM zrESThA na bhavatha? yuSmAkaM kazcitmanujaH cintayan nijAyuSaH kSaNamapi varddhayituM zaknOti?28 aparaM vasanAya kutazcintayata? kSEtrOtpannAni puSpANikathaM varddhantE tadAlOcayata| tAni tantUn nOtpAdayantikimapi kAryyaM na kurvvanti;29 tathApyahaM yuSmAn vadAmi, sulEmAn tAdRg aizvaryyavAnapitatpuSpamiva vibhUSitO nAsIt|30 tasmAt kSadya vidyamAnaM zcaH cullyAM nikSEpsyatEtAdRzaM yat kSEtrasthitaM kusumaM tat yadIzcara itthaMbibhUSayati, tarhi hE stOkapratyayinO yuSmAn kiM naparidhApayiSyati?

Page 19: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

31 tasmAt asmAbhiH kimatsyatE? kinjca pAyiSyatE? kiM vAparidhAyiSyatE, iti na cintayata|32 yasmAt dEvArccakA apIti cESTantE; EtESu dravyESuprayOjanamastIti yuSmAkaM svargasthaH pitA jAnAti|33 ataEva prathamata IzvarIyarAjyaM dharmmanjca cESTadhvaM,tata EtAni vastUni yuSmabhyaM pradAyiSyantE|34 zvaH kRtE mA cintayata, zvaEva svayaM svamuddizyacintayiSyati; adyatanI yA cintA sAdyakRtE pracuratarA|

mathilikhitaH susaMvAdaH 07

1 yathA yUyaM dOSIkRtA na bhavatha, tatkRtE'nyaM dOSiNaM mAkuruta|2 yatO yAdRzEna dOSENa yUyaM parAn dOSiNaH kurutha,tAdRzEna dOSENa yUyamapi dOSIkRtA bhaviSyatha, anyanjca yEnaparimANEna yuSmAbhiH parimIyatE, tEnaiva parimANEnayuSmatkRtE parimAyiSyatE|3 aparanjca nijanayanE yA nAsA vidyatE, tAm anAlOcya tavasahajasya lOcanE yat tRNam AstE, tadEva kutO vIkSasE?4 tava nijalOcanE nAsAyAM vidyamAnAyAM, hE bhrAtaH, tavanayanAt tRNaM bahiSyartuM anujAnIhi, kathAmEtAM nijasahajAyakathaM kathayituM zaknOSi?5 hE kapaTin, Adau nijanayanAt nAsAM bahiSkuru tatO nijadRSTausuprasannAyAM tava bhrAtR rlOcanAt tRNaM bahiSkartuMzakSyasi|6 anyanjca sAramEyEbhyaH pavitravastUni mA vitarata,varAhANAM samakSanjca muktA mA nikSipata; nikSEpaNAt tE tAHsarvvAH padai rdalayiSyanti, parAvRtya yuSmAnapi vidArayiSyanti|7 yAcadhvaM tatO yuSmabhyaM dAyiSyatE; mRgayadhvaM tatauddEzaM lapsyadhvE; dvAram Ahata, tatO yuSmatkRtE muktaMbhaviSyati|8 yasmAd yEna yAcyatE, tEna labhyatE; yEna mRgyatE tEnOddEzaHprApyatE; yEna ca dvAram AhanyatE, tatkRtE dvAraM mOcyatE|9 AtmajEna pUpE prArthitE tasmai pASANaM vizrANayati,10 mInE yAcitE ca tasmai bhujagaM vitarati, EtAdRzaH pitA

Page 20: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

yuSmAkaM madhyE ka AstE?11 tasmAd yUyam abhadrAH santO'pi yadi nijabAlakEbhyauttamaM dravyaM dAtuM jAnItha, tarhi yuSmAkaM svargasthaHpitA svIyayAcakEbhyaH kimuttamAni vastUni na dAsyati?12 yUSmAn pratItarESAM yAdRzO vyavahArO yuSmAkaM priyaH,yUyaM tAn prati tAdRzAnEva vyavahArAn vidhatta; yasmAdvyavasthAbhaviSyadvAdinAM vacanAnAm iti sAram|13 sagkIrNadvArENa pravizata; yatO narakagamanAya yad dvAraMtad vistIrNaM yacca vartma tad bRhat tEna bahavaH pravizanti|14 aparaM svargagamanAya yad dvAraM tat kIdRk saMkIrNaM|yacca vartma tat kIdRg durgamam| taduddESTAraH kiyantO'lpAH|15 aparanjca yE janA mESavEzEna yuSmAkaM samIpamAgacchanti, kintvantardurantA vRkA EtAdRzEbhyObhaviSyadvAdibhyaH sAvadhAnA bhavata, yUyaM phalEna tAnparicEtuM zaknutha|16 manujAH kiM kaNTakinO vRkSAd drAkSAphalAnizRgAlakOlitazca uPumbaraphalAni zAtayanti?17 tadvad uttama Eva pAdapa uttamaphalAni janayati,adhamapAdapaEvAdhamaphalAni janayati|18 kintUttamapAdapaH kadApyadhamaphalAni janayituM nazaknOti, tathAdhamOpi pAdapa uttamaphalAni janayituM nazaknOti|19 aparaM yE yE pAdapA adhamaphalAni janayanti, tE kRttAvahnau kSipyantE|20 ataEva yUyaM phalEna tAn paricESyatha|21 yE janA mAM prabhuM vadanti, tE sarvvE svargarAjyaMpravEkSyanti tanna, kintu yO mAnavO mama svargasthasyapituriSTaM karmma karOti sa Eva pravEkSyati|22 tad dinE bahavO mAM vadiSyanti, hE prabhO hE prabhO, tavanAmnA kimasmAmi rbhaviSyadvAkyaM na vyAhRtaM? tava nAmnAbhUtAH kiM na tyAjitAH? tava nAmnA kiM nAnAdbhutAnikarmmANi na kRtAni?23 tadAhaM vadiSyAmi, hE kukarmmakAriNO yuSmAn ahaM navEdmi, yUyaM matsamIpAd dUrIbhavata|24 yaH kazcit mamaitAH kathAH zrutvA pAlayati, sa pASANOpari

Page 21: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

gRhanirmmAtrA jnjAninA saha mayOpamIyatE|25 yatO vRSTau satyAm AplAva AgatE vAyau vAtE ca tESutadgEhaM lagnESu pASANOpari tasya bhittEstanna patatil26 kintu yaH kazcit mamaitAH kathAH zrutvA na pAlayati sa saikatEgEhanirmmAtrA 'jnjAninA upamIyatE|27 yatO jalavRSTau satyAm AplAva AgatE pavanE vAtE ca tai rgRhEsamAghAtE tat patati tatpatanaM mahad bhavati|28 yIzunaitESu vAkyESu samApitESu mAnavAstadIyOpadEzamAzcaryyaM mEnirE|29 yasmAt sa upAdhyAyA iva tAn nOpadidEza kintusamarthapuruSa_iva samupadidEza|

mathilikhitaH susaMvAdaH 08

1 yadA sa parvvatAd avArOhat tadA bahavO mAnavAstatpazcAdvavrajuH|2 EkaH kuSThavAn Agatya taM praNamya babhASE, hE prabhO,yadi bhavAn saMmanyatE, tarhi mAM nirAmayaM karttuM zaknOti|3 tatO yIzuH karaM prasAryya tasyAggaM spRzan vyAjahAra,sammanyE'haM tvaM nirAmayO bhava; tEna sa tatkSaNAtkuSThEnAmOci|4 tatO yIzustaM jagAda, avadhEhi kathAmEtAM kazcidapi mAbrUhi, kintu yAjakasya sannidhiM gatvA svAtmAnaM darzayamanujEbhyO nijanirAmayatvaM pramANayituM mUsAnirUpitaMdravyam utsRja ca|5 tadanantaraM yIzunA kapharnAhUmnAmani nagarE praviSTEkazcit zatasEnApatistatsamIpam Agatya vinIya babhASE,6 hE prabhO, madIya EkO dAsaH pakSAghAtavyAdhinA bhRzaMvyathitaH, satu zayanIya AstE|7 tadAnIM yIzustasmai kathitavAn, ahaM gatvA taM nirAmayaMkariSyAmi|8 tataH sa zatasEnApatiH pratyavadat, hE prabhO, bhavAn yatmama gEhamadhyaM yAti tadyOgyabhAjanaM nAhamasmi;vAgmAtram Adizatu, tEnaiva mama dAsO nirAmayO bhaviSyati|9 yatO mayi paranidhnE'pi mama nidEzavazyAH kati kati sEnAH

Page 22: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

santi, tata Ekasmin yAhItyuktE sa yAti, tadanyasmin EhItyuktE saAyAti, tathA mama nijadAsE karmmaitat kurvvityuktE sa tat karOti|10 tadAnIM yIzustasyaitat vacO nizamya vismayApannO'bhUt;nijapazcAdgAminO mAnavAn avOcca, yuSmAn tathyaM vacmi,isrAyElIyalOkAnAM madhyE'pi naitAdRzO vizvAsO mayA prAptaH|11 anyaccAhaM yuSmAn vadAmi, bahavaH pUrvvasyAHpazcimAyAzca diza Agatya ibrAhImA ishAkA yAkUbA ca sAkammilitvA samupavEkSyanti;12 kintu yatra sthAnE rOdanadantagharSaNE bhavatastasminbahirbhUtatamisrE rAjyasya santAnA nikSEsyantE|13 tataH paraM yIzustaM zatasEnApatiM jagAda, yAhi, tavapratItyanusAratO maggalaM bhUyAt; tadA tasminnEva daNPEtadIyadAsO nirAmayO babhUva|14 anantaraM yIzuH pitarasya gEhamupasthAya jvarENa pIPitAMzayanIyasthitAM tasya zvazrUM vIkSAnjcakrE|15 tatastEna tasyAH karasya spRSTatavAt jvarastAM tatyAja, tadAsA samutthAya tAn siSEvE|16 anantaraM sandhyAyAM satyAM bahuzO bhUtagrastamanujAntasya samIpam AninyuH sa ca vAkyEna bhUtAn tyAjayAmAsa,sarvvaprakArapIPitajanAMzca nirAmayAn cakAra;17 tasmAt, sarvvA durbbalatAsmAkaM tEnaiva paridhAritA|asmAkaM sakalaM vyAdhiM saEva saMgRhItavAn| yadEtadvacanaMyizayiyabhaviSyadvAdinOktamAsIt, tattadA saphalamabhavat|18 anantaraM yIzuzcaturdikSu jananivahaM vilOkya taTinyAHpAraM yAtuM ziSyAn AdidEza|19 tadAnIm Eka upAdhyAya Agatya kathitavAn, hE gurO, bhavAnyatra yAsyati tatrAhamapi bhavataH pazcAd yAsyAmi|20 tatO yIzu rjagAda, krOSTuH sthAtuM sthAnaM vidyatE,vihAyasO vihaggamAnAM nIPAni ca santi; kintu manuSyaputrasyaziraH sthApayituM sthAnaM na vidyatE|21 anantaram apara EkaH ziSyastaM babhASE, hE prabhO,prathamatO mama pitaraM zmazAnE nidhAtuM gamanArthaMmAm anumanyasva|22 tatO yIzuruktavAn mRtA mRtAn zmazAnE nidadhatu, tvaMmama pazcAd Agaccha|

Page 23: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

23 anantaraM tasmin nAvamArUPhE tasya ziSyAstatpazcAtjagmuH|24 pazcAt sAgarasya madhyaM tESu gatESu tAdRzaH prabalOjhanjbhzanila udatiSThat, yEna mahAtaragga utthAya taraNiMchAditavAn, kintu sa nidrita AsIt|25 tadA ziSyA Agatya tasya nidrAbhaggaM kRtvA kathayAmAsuH,hE prabhO, vayaM mriyAmahE, bhavAn asmAkaM prANAn rakSatu|26 tadA sa tAn uktavAn, hE alpavizvAsinO yUyaM kutO vibhItha?tataH sa utthAya vAtaM sAgaranjca tarjayAmAsa, tatOnirvvAtamabhavat|27 aparaM manujA vismayaM vilOkya kathayAmAsuH, ahOvAtasaritpatI asya kimAjnjAgrAhiNau? kIdRzO'yaM mAnavaH|28 anantaraM sa pAraM gatvA gidErIyadEzam upasthitavAn; tadAdvau bhUtagrastamanujau zmazAnasthAnAd bahi rbhUtvA taMsAkSAt kRtavantau, tAvEtAdRzau pracaNPAvAstAM yat tEnasthAnEna kOpi yAtuM nAzaknOt|29 tAvucaiH kathayAmAsatuH, hE Izvarasya sUnO yIzO, tvayAsAkam AvayOH kaH sambandhaH? nirUpitakAlAt prAgEvakimAvAbhyAM yAtanAM dAtum atrAgatOsi?30 tadAnIM tAbhyAM kinjcid dUrE varAhANAm EkOmahAvrajO'carat|31 tatO bhUtau tau tasyAntikE vinIya kathayAmAsatuH, yadyAvAMtyAjayasi, tarhi varAhANAM madhyEvrajam AvAM prEraya|32 tadA yIzuravadat yAtaM, anantaraM tau yadA manujau vihAyavarAhAn Azritavantau, tadA tE sarvvE varAhA uccasthAnAtmahAjavEna dhAvantaH sAgarIyatOyE majjantO mamruH|33 tatO varAharakSakAH palAyamAnA madhyEnagaraM taubhUtagrastau prati yadyad aghaTata, tAH sarvvavArttA avadan|34 tatO nAgarikAH sarvvE manujA yIzuM sAkSAt karttuMbahirAyAtAH tanjca vilOkya prArthayAnjcakrirE bhavAn asmAkaMsImAtO yAtu|

mathilikhitaH susaMvAdaH 09

1 anantaraM yIzu rnaukAmAruhya punaH pAramAgatya

Page 24: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

nijagrAmam Ayayau|2 tataH katipayA janA EkaM pakSAghAtinaM svaTTOpari zAyayitvAtatsamIpam Anayan; tatO yIzustESAM pratItiM vijnjAya taMpakSAghAtinaM jagAda, hE putra, susthirO bhava, tava kaluSasyamarSaNaM jAtam|3 tAM kathAM nizamya kiyanta upAdhyAyA manaHsu cintitavantaESa manuja IzvaraM nindati|4 tataH sa tESAm EtAdRzIM cintAM vijnjAya kathitavAn, yUyaMmanaHsu kRta EtAdRzIM kucintAM kurutha?5 tava pApamarSaNaM jAtaM, yadvA tvamutthAya gaccha,dvayOranayO rvAkyayOH kiM vAkyaM vaktuM sugamaM?6 kintu mEdinyAM kaluSaM kSamituM manujasutasyasAmarthyamastIti yUyaM yathA jAnItha, tadarthaM sa taMpakSAghAtinaM gaditavAn, uttiSTha, nijazayanIyaM AdAya gEhaMgaccha|7 tataH sa tatkSaNAd utthAya nijagEhaM prasthitavAn|8 mAnavA itthaM vilOkya vismayaM mEnirE, IzvarENa mAnavAyasAmarthyam IdRzaM dattaM iti kAraNAt taM dhanyaM babhASirEca|9 anantaraM yIzustatsthAnAd gacchan gacchankarasaMgrahasthAnE samupaviSTaM mathinAmAnam EkaMmanujaM vilOkya taM babhASE, mama pazcAd Agaccha, tataH sautthAya tasya pazcAd vavrAja|10 tataH paraM yIzau gRhE bhOktum upaviSTE bahavaHkarasaMgrAhiNaH kaluSiNazca mAnavA Agatya tEna sAkaM tasyaziSyaizca sAkam upavivizuH|11 phirUzinastad dRSTvA tasya ziSyAn babhASirE, yuSmAkaMguruH kiM nimittaM karasaMgrAhibhiH kaluSibhizca sAkaMbhuMktE?12 yIzustat zrutvA tAn pratyavadat, nirAmayalOkAnAM cikitsakEnaprayOjanaM nAsti, kintu sAmayalOkAnAM prayOjanamAstE|13 atO yUyaM yAtvA vacanasyAsyArthaM zikSadhvam, dayAyAMmE yathA prIti rna tathA yajnjakarmmaNi|yatO'haM dhArmmikAnAhvAtuM nAgatO'smi kintu manaH parivarttayituM pApinaAhvAtum AgatO'smi|

Page 25: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

14 anantaraM yOhanaH ziSyAstasya samIpam AgatyakathayAmAsuH, phirUzinO vayanjca punaH punarupavasAmaH,kintu tava ziSyA nOpavasanti, kutaH?15 tadA yIzustAn avOcat yAvat sakhInAM saMggE kanyAyAvarastiSThati, tAvat kiM tE vilApaM karttuM zakluvanti? kintu yadAtESAM saMggAd varaM nayanti, tAdRzaH samaya AgamiSyati, tadAtE upavatsyanti|16 purAtanavasanE kOpi navInavastraM na yOjayati, yasmAt tEnayOjitEna purAtanavasanaM chinatti tacchidranjca bahukutsitaMdRzyatE|17 anyanjca purAtanakutvAM kOpi navAnagOstanIrasaM nanidadhAti, yasmAt tathA kRtE kutU rvidIryyatE tEna gOstanIrasaHpatati kutUzca nazyati; tasmAt navInAyAM kutvAM navInOgOstanIrasaH sthApyatE, tEna dvayOravanaM bhavati|18 aparaM tEnaitatkathAkathanakAlE EkO'dhipatistaM praNamyababhASE, mama duhitA prAyENaitAvatkAlE mRtA, tasmAdbhavAnAgatya tasyA gAtrE hastamarpayatu, tEna sA jIviSyati|19 tadAnIM yIzuH ziSyaiH sAkam utthAya tasya pazcAd vavrAja|20 ityanantarE dvAdazavatsarAn yAvat pradarAmayEna zIrNaikAnArI tasya pazcAd Agatya tasya vasanasya granthiM pasparza;21 yasmAt mayA kEvalaM tasya vasanaM spRSTvA svAsthyaMprApsyatE, sA nArIti manasi nizcitavatI|22 tatO yIzurvadanaM parAvarttya tAM jagAda, hE kanyE, tvaMsusthirA bhava, tava vizvAsastvAM svasthAmakArSIt| EtadvAkyEgaditaEva sA yOSit svasthAbhUt|23 aparaM yIzustasyAdhyakSasya gEhaM gatvA vAdakaprabhRtInbahUn lOkAn zabdAyamAnAn vilOkya tAn avadat,24 panthAnaM tyaja, kanyEyaM nAmriyata nidritAstE; kathAmEtAMzrutvA tE tamupajahasuH|25 kintu sarvvESu bahiSkRtESu sO'bhyantaraM gatvA kanyAyAHkaraM dhRtavAn, tEna sOdatiSThat;26 tatastatkarmmaNO yazaH kRtsnaM taM dEzaM vyAptavat|27 tataH paraM yIzustasmAt sthAnAd yAtrAM cakAra; tadA hEdAyUdaH santAna, asmAn dayasva, iti vadantau dvau janAvandhauprOcairAhUyantau tatpazcAd vavrajatuH|

Page 26: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

28 tatO yIzau gEhamadhyaM praviSTaM tAvapi tasya samIpamupasthitavantau, tadAnIM sa tau pRSTavAn karmmaitat karttuMmama sAmarthyam AstE, yuvAM kimiti pratIthaH? tadA taupratyUcatuH, satyaM prabhO|29 tadAnIM sa tayO rlOcanAni spRzan babhASE, yuvayOHpratItyanusArAd yuvayO rmaggalaM bhUyAt| tEna tatkSaNAt tayOrnEtrANi prasannAnyabhavan,30 pazcAd yIzustau dRPhamAjnjApya jagAda, avadhattam EtAMkathAM kOpi manujO ma jAnIyAt|31 kintu tau prasthAya tasmin kRtsnE dEzE tasya kIrttiMprakAzayAmAsatuH|32 aparaM tau bahiryAta EtasminnantarE manujA EkaMbhUtagrastamUkaM tasya samIpam AnItavantaH|33 tEna bhUtE tyAjitE sa mUkaH kathAM kathayituM prArabhata,tEna janA vismayaM vijnjAya kathayAmAsuH, isrAyElO vaMzEkadApi nEdRgadRzyata;34 kintu phirUzinaH kathayAnjcakruH bhUtAdhipatinA sa bhUtAntyAjayati|35 tataH paraM yIzustESAM bhajanabhavana upadizan rAjyasyasusaMvAdaM pracArayan lOkAnAM yasya ya AmayO yA ca pIPAsIt,tAn zamayan zamayaMzca sarvvANi nagarANi grAmAMzcababhrAma|36 anyanjca manujAn vyAkulAn arakSakamESAniva ca tyaktAnnirIkSya tESu kAruNikaH san ziSyAn avadat,37 zasyAni pracurANi santi, kintu chEttAraH stOkAH|38 kSEtraM pratyaparAn chEdakAn prahEtuM zasyasvAminaMprArthayadhvam|

mathilikhitaH susaMvAdaH 10

1 anantaraM yIzu rdvAdazaziSyAn AhUyAmEdhyabhUtAntyAjayituM sarvvaprakArarOgAn pIPAzca zamayituM tEbhyaHsAmarthyamadAt|2 tESAM dvAdazaprESyANAM nAmAnyEtAni| prathamaM zimOnyaM pitaraM vadanti, tataH paraM tasya sahaja AndriyaH,

Page 27: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

sivadiyasya putrO yAkUb3 tasya sahajO yOhan; philip barthalamay thOmAH karasaMgrAhImathiH, AlphEyaputrO yAkUb,4 kinAnIyaH zimOn, ya ISkariyOtIyayihUdAH khrISTaMparakarE'rpayat|5 EtAn dvAdazaziSyAn yIzuH prESayan ityAjnjApayat, yUyamanyadEzIyAnAM padavIM zEmirONIyAnAM kimapi nagaranjca napravizyE6 isrAyElgOtrasya hAritA yE yE mESAstESAmEva samIpaM yAta|7 gatvA gatvA svargasya rAjatvaM savidhamabhavat, EtAM kathAMpracArayata|8 AmayagrastAn svasthAn kuruta, kuSThinaH pariSkuruta,mRtalOkAn jIvayata, bhUtAn tyAjayata, vinA mUlyaM yUyamalabhadhvaM vinaiva mUlyaM vizrANayata|9 kintu svESAM kaTibandhESu svarNarUpyatAmrANAM kimapi nagRhlIta|10 anyacca yAtrAyai cElasampuTaM vA dvitIyavasanaM vA pAdukEvA yaSTiH, EtAn mA gRhlIta, yataH kAryyakRt bharttuM yOgyObhavati|11 aparaM yUyaM yat puraM yanjca grAmaM pravizatha, tatra yOjanO yOgyapAtraM tamavagatya yAnakAlaM yAvat tatra tiSThata|12 yadA yUyaM tadgEhaM pravizatha, tadA tamAziSaM vadata|13 yadi sa yOgyapAtraM bhavati, tarhi tatkalyANaM tasmaibhaviSyati, nOcEt sAzIryuSmabhyamEva bhaviSyati|14 kintu yE janA yuSmAkamAtithyaM na vidadhati yuSmAkaMkathAnjca na zRNvanti tESAM gEhAt purAdvA prasthAnakAlEsvapadUlIH pAtayata|15 yuSmAnahaM tathyaM vacmi vicAradinE tatpurasya dazAtaHsidOmamOrApurayOrdazA sahyatarA bhaviSyati|16 pazyata, vRkayUthamadhyE mESaH yathAvistathA yuSmAnaprahiNOmi, tasmAd yUyam ahiriva satarkAH kapOtAivAhiMsakAbhavata|17 nRbhyaH sAvadhAnA bhavata; yatastai ryUyaM rAjasaMsadisamarpiSyadhvE tESAM bhajanagEhE prahAriSyadhvE|18 yUyaM mannAmahEtOH zAstRNAM rAjnjAnjca samakSaM

Page 28: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

tAnanyadEzinazcAdhi sAkSitvArthamAnESyadhvE|19 kintvitthaM samarpitA yUyaM kathaM kimuttaraM vakSyathatatra mA cintayata, yatastadA yuSmAbhi ryad vaktavyaM tattaddaNPE yuSmanmanaH su samupasthAsyati|20 yasmAt tadA yO vakSyati sa na yUyaM kintuyuSmAkamantarasthaH pitrAtmA|21 sahajaH sahajaM tAtaH sutanjca mRtau samarpayiSyati,apatyAgi svasvapitrOे rvipakSIbhUya tau ghAtayiSyanti|22 mannamahEtOH sarvvE janA yuSmAn RृtIyiSyantE, kintu yaHzESaM yAvad dhairyyaM ghRtvA sthAsyati, sa trAyiSyatE|23 tai ryadA yUyamEkapurE tAPiSyadhvE, tadA yUyamanyapuraMpalAyadhvaM yuSmAnahaM tathyaM vacmi yAvanmanujasutO naititAvad isrAyEldEzIyasarvvanagarabhramaNaM samApayituM nazakSyatha|24 gurOH ziSyO na mahAn, prabhOrdAsO na mahAn|25 yadi ziSyO nijagurO rdAsazca svaprabhOH samAnO bhavatitarhi tad yathESTaM| cEttairgRhapatirbhUtarAja ucyatE, tarhiparivArAH kiM tathA na vakSyantE?26 kintu tEbhyO yUyaM mA bibhIta, yatO yanna prakAziSyatE,tAdRk chAditaM kimapi nAsti, yacca na vyanjciSyatE, tAdRgguptaM kimapi nAsti|27 yadahaM yuSmAn tamasi vacmi tad yuSmAbhirdIptaukathyatAM; karNAbhyAM yat zrUyatE tad gEhOpari pracAryyatAM|28 yE kAyaM hantuM zaknuvanti nAtmAnaM, tEbhyO mA bhaiSTa;yaH kAyAtmAnau nirayE nAzayituM, zaknOti, tatO bibhIta|29 dvau caTakau kimEkatAmramudrayA na vikrIyEtE? tathApiyuSmattAtAnumatiM vinA tESAmEkOpi bhuvi na patati|30 yuSmacchirasAM sarvvakacA gaNitAMH santi|31 atO mA bibhIta, yUyaM bahucaTakEbhyO bahumUlyAH|32 yO manujasAkSAnmAmaggIkurutE tamahaMsvargasthatAtasAkSAdaggIkariSyE|33 pRthvyAmahaM zAntiM dAtumAgata_iti mAnubhavata, zAntiMdAtuM na kintvasiM|34 pitRmAtRzcazrUbhiH sAkaM sutasutAbadhUrvirOdhayitunjcAgatEाsmi|

Page 29: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

35 tataH svasvaparivAraEva nRzatru rbhavitA|36 yaH pitari mAtari vA mattOdhikaM prIyatE, sa na madarhaH;37 yazca sutE sutAyAM vA mattOdhikaM prIyatE, sEाpi namadarhaH|38 yaH svakruzaM gRhlan matpazcAnnaiti, sEाpi na madarhaH|39 yaH svaprANAnavati, sa tAn hArayiSyatE, yastu matkRtEsvaprANAn hArayati, sa tAnavati|40 yO yuSmAkamAtithyaM vidadhAti, sa mamAtithyaM vidadhAti,yazca mamAtithyaM vidadhAti, sa matprErakasyAtithyaMvidadhAti|41 yO bhaviSyadvAdIti jnjAtvA tasyAtithyaM vidhattE, sabhaviSyadvAdinaH phalaM lapsyatE, yazca dhArmmika iti viditvAtasyAtithyaM vidhattE sa dhArmmikamAnavasya phalaM prApsyati|42 yazca kazcit EtESAM kSudranarANAm yaM kanjcanaikaM ziSyaiti viditvA kaMsaikaM zItalasalilaM tasmai dattE, yuSmAnahaMtathyaM vadAmi, sa kEnApi prakArENa phalEna na vanjciSyatE|

mathilikhitaH susaMvAdaH 11

1 itthaM yIzuH svadvAdazaziSyANAmAjnjApanaM samApya purEpura upadESTuM susaMvAdaM pracArayituM tatsthAnAt pratasthE|2 anantaraM yOhan kArAyAM tiSThan khriSTasya karmmaNAMvArttaM prApya yasyAgamanavArttAsIt saEva kiM tvaM? vAvayamanyam apEkSiSyAmahE?3 Etat praSTuM nijau dvau ziSyau prAhiNOt|4 yIzuH pratyavOcat, andhA nEtrANi labhantE, khanjcA gacchanti,kuSThinaH svasthA bhavanti, badhirAH zRNvanti, mRtA jIvantauttiSThanti, daridrANAM samIpE susaMvAdaH pracAryyata,5 EtAni yadyad yuvAM zRNuthaH pazyathazca gatvA tadvArttAMyOhanaM gadataM|6 yasyAhaM na vighnIbhavAmi, saEva dhanyaH|7 anantaraM tayOH prasthitayO ryIzu ryOhanam uddizya janAnjagAda, yUyaM kiM draSTuM vahirmadhyEprAntaram agacchata?kiM vAtEna kampitaM nalaM?8 vA kiM vIkSituM vahirgatavantaH? kiM parihitasUkSmavasanaM

Page 30: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

manujamEkaM? pazyata, yE sUkSmavasanAni paridadhati, tErAjadhAnyAM tiSThanti|9 tarhi yUyaM kiM draSTuM bahiragamata, kimEkaMbhaviSyadvAdinaM? tadEva satyaM| yuSmAnahaM vadAmi, sabhaviSyadvAdinOpi mahAn;10 yataH, pazya svakIyadUtOyaM tvadagrE prESyatE mayA| sagatvA tava panthAnaM smayak pariSkariSyati|| EtadvacanaMyamadhi likhitamAstE sO'yaM yOhan|11 aparaM yuSmAnahaM tathyaM bravImi, majjayitu ryOhanaHzrESThaH kOpi nArItO nAjAyata; tathApi svargarAjyamadhyEsarvvEbhyO yaH kSudraH sa yOhanaH zrESThaH|12 aparanjca A yOhanO'dya yAvat svargarAjyaM balAdAkrAntaMbhavati Akraminazca janA balEna tadadhikurvvanti|13 yatO yOhanaM yAvat sarvvabhaviSyadvAdibhi rvyavasthayA caupadEzaH prAkAzyata|14 yadi yUyamidaM vAkyaM grahItuM zaknutha, tarhi zrEyaH,yasyAgamanasya vacanamAstE sO'yam EliyaH|15 yasya zrOtuM karNau staH sa zRNOtu|16 EtE vidyamAnajanAH kai rmayOpamIyantE? yE bAlakA haTTaupavizya svaM svaM bandhumAhUya vadanti,17 vayaM yuSmAkaM samIpE vaMzIravAdayAma, kintu yUyaMnAnRtyata; yuSmAkaM samIpE ca vayamarOdima, kintu yUyaM navyalapata, tAdRzai rbAlakaista upamAyiSyantE|18 yatO yOhan Agatya na bhuktavAn na pItavAMzca, tEna lOkAvadanti, sa bhUtagrasta iti|19 manujasuta Agatya bhuktavAn pItavAMzca, tEna lOkA vadanti,pazyata ESa bhOktA madyapAtA caNPAlapApinAM bandhazca,kintu jnjAninO jnjAnavyavahAraM nirdOSaM jAnanti|20 sa yatra yatra purE bahvAzcaryyaM karmma kRtavAn,tannivAsinAM manaHparAvRttyabhAvAt tAni nagarANi pratihantEtyuktA kathitavAn,21 hA kOrAsIn, hA baitsaidE, yuSmanmadhyE yadyadAzcaryyaMkarmma kRtaM yadi tat sOrasIdOnnagara akAriSyata, tarhipUrvvamEva tannivAsinaH zANavasanE bhasmani cOpavizantOmanAMsi parAvarttiSyanta|

Page 31: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

22 tasmAdahaM yuSmAn vadAmi, vicAradinE yuSmAkaM dazAtaHsOrasIdOnO rdazA sahyatarA bhaviSyati|23 aparanjca bata kapharnAhUm, tvaM svargaM yAvadunnatOsi,kintu narakE nikSEpsyasE, yasmAt tvayi yAnyAzcaryyANikarmmaNyakAriSata, yadi tAni sidOmnagara akAriSyanta, tarhitadadya yAvadasthAsyat|24 kintvahaM yuSmAn vadAmi, vicAradinE tava daNPataH sidOmOdaNPO sahyatarO bhaviSyati|25 EtasminnEva samayE yIzuH punaruvAca, hEsvargapRthivyOrEkAdhipatE pitastvaM jnjAnavatO viduSazca lOkAnpratyEtAni na prakAzya bAlakAn prati prakAzitavAn, iti hEtOstvAMdhanyaM vadAmi|26 hE pitaH, itthaM bhavEt yata idaM tvadRSTAvuttamaM|27 pitrA mayi sarvvANi samarpitAni, pitaraM vinA kOpi putraM najAnAti, yAn prati putrENa pitA prakAzyatE tAn vinA putrAd anyaHkOpi pitaraM na jAnAti|28 hE parizrAntA bhArAkrAntAzca lOkA yUyaM matsannidhimAgacchata, ahaM yuSmAn vizramayiSyAmi|29 ahaM kSamaNazIlO namramanAzca, tasmAt mama yugaMsvESAmupari dhArayata mattaH zikSadhvanjca, tEna yUyaM svE svEmanasi vizrAmaM lapsyadhbE|30 yatO mama yugam anAyAsaM mama bhArazca laghuH|

mathilikhitaH susaMvAdaH 12

1 anantaraM yIzu rvizrAmavArE zsyamadhyEna gacchati, tadAtacchiSyA bubhukSitAH santaH zsyamanjjarIzchatvA chitvAkhAditumArabhanta|2 tad vilOkya phirUzinO yIzuM jagaduH, pazya vizrAmavArE yatkarmmAkarttavyaM tadEva tava ziSyAH kurvvanti|3 sa tAn pratyAvadata, dAyUd tatsagginazca bubhukSitAH santOyat karmmAkurvvan tat kiM yuSmAbhi rnApAThi?4 yE darzanIyAH pUpAH yAjakAn vinA tasyatatsaggimanujAnAnjcAbhOjanIyAsta IzvarAvAsaM praviSTEna tEnabhuktAH|

Page 32: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

5 anyacca vizrAmavArE madhyEmandiraM vizrAmavArIyaMniyamaM lagvantOpi yAjakA nirdOSA bhavanti, zAstramadhyEkimidamapi yuSmAbhi rna paThitaM?6 yuSmAnahaM vadAmi, atra sthAnE mandirAdapi garIyAn EkaAstE|7 kintu dayAyAM mE yathA prIti rna tathA yajnjakarmmaNi|EtadvacanasyArthaM yadi yuyam ajnjAsiSTa tarhi nirdOSAndOSiNO nAkArSTa|8 anyacca manujasutO vizrAmavArasyApi patirAstE|9 anantaraM sa tatsthAnAt prasthAya tESAM bhajanabhavanaMpraviSTavAn, tadAnIm EkaH zuSkakarAmayavAn upasthitavAn|10 tatO yIzum apavadituM mAnuSAH papracchuH, vizrAmavArEnirAmayatvaM karaNIyaM na vA?11 tEna sa pratyuvAca, vizrAmavArE yadi kasyacid avi rgarttE patati,tarhi yastaM ghRtvA na tOlayati, EtAdRzO manujO yuSmAkaMmadhyE ka AstE?12 avE rmAnavaH kiM nahi zrEyAn? atO vizrAmavArE hitakarmmakarttavyaM|13 anantaraM sa taM mAnavaM gaditavAn, karaM prasAraya; tEnakarE prasAritE sOnyakaravat svasthO'bhavat|14 tadA phirUzinO bahirbhUya kathaM taM haniSyAma itikumantraNAM tatprAtikUlyEna cakruH|15 tatO yIzustad viditvA sthanAntaraM gatavAn; anyESubahunarESu tatpazcAd gatESu tAn sa nirAmayAn kRtvAityAjnjApayat,16 yUyaM mAM na paricAyayata|17 tasmAt mama prIyO manOnItO manasastuSTikArakaH| madIyaHsEvakO yastu vidyatE taM samIkSatAM| tasyOpari svakIyAtmAmayA saMsthApayiSyatE| tEnAnyadEzajAtESu vyavasthAsaMprakAzyatE|18 kEnApi na virOdhaM sa vivAdanjca kariSyati| na ca rAjapathEtEna vacanaM zrAvayiSyatE|19 vyavasthA calitA yAvat nahi tEna kariSyatE| tAvat nalOvidIrNO'pi bhaMkSyatE nahi tEna ca| tathA sadhUmavarttinjca na sanirvvApayiSyatE|

Page 33: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

20 pratyAzAnjca kariSyanti tannAmni bhinnadEzajAH|21 yAnyEtAni vacanAni yizayiyabhaviSyadvAdinA prOktAnyAsan,tAni saphalAnyabhavan|22 anantaraM lOkai statsamIpam AnItObhUtagrastAndhamUkaikamanujastEna svasthIkRtaH, tataHsO'ndhO mUkO draSTuM vaktunjcArabdhavAn|23 anEna sarvvE vismitAH kathayAnjcakruH, ESaH kiM dAyUdaHsantAnO nahi?24 kintu phirUzinastat zrutvA gaditavantaH, bAlsibUbnAmnObhUtarAjasya sAhAyyaM vinA nAyaM bhUtAn tyAjayati|25 tadAnIM yIzustESAm iti mAnasaM vijnjAya tAn avadat kinjcanarAjyaM yadi svavipakSAd bhidyatE, tarhi tat ucchidyatE; yaccakinjcana nagaraM vA gRhaM svavipakSAd vibhidyatE, tat sthAtuMna zaknOti|26 tadvat zayatAnO yadi zayatAnaM bahiH kRtvA svavipakSAtpRthak pRthak bhavati, tarhi tasya rAjyaM kEna prakArENasthAsyati?27 ahanjca yadi bAlsibUbA bhUtAn tyAjayAmi, tarhi yuSmAkaMsantAnAH kEna bhUtAn tyAjayanti? tasmAd yuSmAkamEtadvicArayitArasta Eva bhaviSyanti|28 kintavahaM yadIzvarAtmanA bhUtAn tyAjayAmi, tarhIzvarasyarAjyaM yuSmAkaM sannidhimAgatavat|29 anyanjca kOpi balavanta janaM prathamatO na badvvA kEnaprakArENa tasya gRhaM pravizya taddravyAdi lOThayituM zaknOti?kintu tat kRtvA tadIyagRsya dravyAdi lOThayituM zaknOti|30 yaH kazcit mama svapakSIyO nahi sa vipakSIya AstE, yazcamayA sAkaM na saMgRhlAti, sa vikirati|31 ataEva yuSmAnahaM vadAmi, manujAnAMsarvvaprakArapApAnAM nindAyAzca marSaNaM bhavituM zaknOti,kintu pavitrasyAtmanO viruddhanindAyA marSaNaM bhavituM nazaknOti|32 yO manujasutasya viruddhAM kathAM kathayati,tasyAparAdhasya kSamA bhavituM zaknOti, kintu yaH kazcitpavitrasyAtmanO viruddhAM kathAM kathayati nEhalOkE na prEtyatasyAparAdhasya kSamA bhavituM zaknOti|

Page 34: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

33 pAdapaM yadi bhadraM vadatha, tarhi tasya phalamapi sAdhuvaktavyaM, yadi ca pAdapaM asAdhuM vadatha, tarhi tasyaphalamapyasAdhu vaktavyaM; yataH svIyasvIyaphalEna pAdapaHparicIyatE|34 rE bhujagavaMzA yUyamasAdhavaH santaH kathaM sAdhuvAkyaM vaktuM zakSyatha? yasmAd antaHkaraNasyapUrNabhAvAnusArAd vadanAd vacO nirgacchati|35 tEna sAdhurmAnavO'ntaHkaraNarUpAt sAdhubhANPAgArAtsAdhu dravyaM nirgamayati,asAdhurmAnuSastvasAdhubhANPAgArAd asAdhuvastUninirgamayati|36 kintvahaM yuSmAn vadAmi, manujA yAvantyAlasyavacAMsivadanti, vicAradinE taduttaramavazyaM dAtavyaM,37 yatastvaM svIyavacObhi rniraparAdhaH svIyavacObhizcasAparAdhO gaNiSyasE|38 tadAnIM katipayA upAdhyAyAH phirUzinazca jagaduH, hE gurOvayaM bhavattaH kinjcana lakSma didRkSAmaH|39 tadA sa pratyuktavAn, duSTO vyabhicArI ca vaMzO lakSmamRgayatE, kintu bhaviSyadvAdinO yUnasO lakSma vihAyAnyatkimapi lakSma tE na pradarzayiSyantE|40 yatO yUnam yathA tryahOrAtraM bRhanmInasya kukSAvAsIt,tathA manujaputrOpi tryahOrAtraM mEdinyA madhyE sthAsyati|41 aparaM nInivIyA mAnavA vicAradina EtadvaMzIyAnAMpratikUlam utthAya tAn dOSiNaH kariSyanti, yasmAttE yUnasaupadEzAt manAMsi parAvarttayAnjcakrirE, kintvatra yUnasOpigurutara Eka AstE|42 punazca dakSiNadEzIyA rAjnjI vicAradina EtadvaMzIyAnAMpratikUlamutthAya tAn dOSiNaH kariSyati yataH sA rAjnjIsulEmanO vidyAyAH kathAM zrOtuM mEdinyAH sImna Agacchat,kintu sulEmanOpi gurutara EkO janO'tra AstE|43 aparaM manujAd bahirgatO 'pavitrabhUtaH zuSkasthAnEnagatvA vizrAmaM gavESayati, kintu tadalabhamAnaH sa vakti,yasmA; nikEtanAd AgamaM, tadEva vEzma pakAvRtya yAmi|44 pazcAt sa tat sthAnam upasthAya tat zUnyaM mArjjitaMzObhitanjca vilOkya vrajan svatOpi duSTatarAn anyasaptabhUtAn

Page 35: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

sagginaH karOti|45 tatastE tat sthAnaM pravizya nivasanti, tEna tasya manujasyazESadazA pUrvvadazAtOtIvAzubhA bhavati, EtESAMduSTavaMzyAnAmapi tathaiva ghaTiSyatE|46 mAnavEbhya EtAsAM kathanAM kathanakAlE tasya mAtAsahajAzca tEna sAkaM kAnjcit kathAM kathayituM vAnjchantObahirEva sthitavantaH|47 tataH kazcit tasmai kathitavAn, pazya tava jananI sahajAzcatvayA sAkaM kAnjcana kathAM kathayituM kAmayamAnAbahistiSThanti|48 kintu sa taM pratyavadat, mama kA jananI? kE vA mamasahajAH?49 pazcAt ziSyAn prati karaM prasAryya kathitavAn, pazya mamajananI mama sahajAzcaitE;50 yaH kazcit mama svargasthasya pituriSTaM karmma kurutE,saEva mama bhrAtA bhaginI jananI ca|

mathilikhitaH susaMvAdaH 13

1 aparanjca tasmin dinE yIzuH sadmanO gatvA saritpatE rOdhasisamupavivEza|2 tatra tatsannidhau bahujanAnAM nivahOpasthitEH sataraNimAruhya samupAvizat, tEna mAnavA rOdhasi sthitavantaH|3 tadAnIM sa dRSTAntaistAn itthaM bahuza upadiSTavAn| pazyata,kazcit kRSIvalO bIjAni vaptuM bahirjagAma,4 tasya vapanakAlE katipayabIjESu mArgapArzvE patitESuvihagAstAni bhakSitavantaH|5 aparaM katipayabIjESu stOkamRdyuktapASANE patitESumRdalpatvAt tatkSaNAt tAnyagkuritAni,6 kintu ravAvuditE dagdhAni tESAM mUlApraviSTatvAt zuSkatAMgatAni ca|7 aparaM katipayabIjESu kaNTakAnAM madhyE patitESukaNTakAnyEdhitvA tAni jagrasuH|8 aparanjca katipayabIjAni urvvarAyAM patitAni; tESAM madhyEkAnicit zataguNAni kAnicit SaSTiguNAni kAnicit triMzaguMNAni

Page 36: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

phalAni phalitavanti|9 zrOtuM yasya zrutI AsAtE sa zRNuyAt|10 anantaraM ziSyairAgatya sO'pRcchyata, bhavatA tEbhyaH kutOdRSTAntakathA kathyatE?11 tataH sa pratyavadat, svargarAjyasya nigUPhAM kathAMvEdituM yuSmabhyaM sAmarthyamadAyi, kintu tEbhyO nAdAyi|12 yasmAd yasyAntikE varddhatE, tasmAyEva dAyiSyatE, tasmAttasya bAhulyaM bhaviSyati, kintu yasyAntikE na varddhatE, tasyayat kinjcanAstE, tadapi tasmAd AdAyiSyatE|13 tE pazyantOpi na pazyanti, zRNvantOpi na zRNvanti,budhyamAnA api na budhyantE ca, tasmAt tEbhyO dRSTAntakathAkathyatE|14 yathA karNaiH zrOSyatha yUyaM vai kintu yUyaM nabhOtsyatha| nEtrairdrakSyatha yUyanjca parijnjAtuM na zakSyatha|tE mAnuSA yathA naiva paripazyanti lOcanaiH| karNai ryathA nazRNvanti na budhyantE ca mAnasaiH| vyAvarttitESu cittESu kAlEkutrApi tairjanaiH| mattastE manujAH svasthA yathA naiva bhavantica| tathA tESAM manuSyANAM kriyantE sthUlabuddhayaH|badhirIbhUtakarNAzca jAtAzca mudritA dRzaH|15 yadEtAni vacanAni yizayiyabhaviSyadvAdinA prOktAni tESu tAniphalanti|16 kintu yuSmAkaM nayanAni dhanyAni, yasmAt tAni vIkSantE;dhanyAzca yuSmAkaM zabdagrahAH, yasmAt tairAkarNyatE|17 mayA yUyaM tathyaM vacAmi yuSmAbhi ryadyad vIkSyatE, tadbahavO bhaviSyadvAdinO dhArmmikAzca mAnavA didRkSantOpidraSTuM nAlabhanta, punazca yUyaM yadyat zRNutha, tat tEzuzrUSamANA api zrOtuM nAlabhanta|18 kRSIvalIyadRSTAntasyArthaM zRNuta|19 mArgapArzvE bIjAnyuptAni tasyArtha ESaH, yadA kazcit rAjyasyakathAM nizamya na budhyatE, tadA pApAtmAgatya tadIyamanasauptAM kathAM haran nayati|20 aparaM pASANasthalE bIjAnyuptAni tasyArtha ESaH; kazcitkathAM zrutvaiva harSacittEna gRhlAti,21 kintu tasya manasi mUlApraviSTatvAt sa kinjcitkAlamAtraMsthirastiSThati; pazcAta tatkathAkAraNAt kOpi klEstAPanA vA cEt

Page 37: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

jAyatE, tarhi sa tatkSaNAd vighnamEti|22 aparaM kaNTakAnAM madhyE bIjAnyuptAni tadartha ESaH;kEnacit kathAyAM zrutAyAM sAMsArikacintAbhi rbhrAntibhizca sAgrasyatE, tEna sA mA viphalA bhavati|23 aparam urvvarAyAM bIjAnyuptAni tadartha ESaH; yE tAMkathAM zrutvA vudhyantE, tE phalitAH santaH kEcit zataguNAnikEcita SaSTiguNAni kEcicca triMzadguNAni phalAni janayanti|24 anantaraM sOparAmEkAM dRSTAntakathAmupasthApyatEbhyaH kathayAmAsa; svargIyarAjyaM tAdRzEna kEnacidgRhasthEnOpamIyatE, yEna svIyakSEtrE prazastabIjAnyaupyanta|25 kintu kSaNadAyAM sakalalOkESu suptESu tasya ripurAgatyatESAM gOdhUmabIjAnAM madhyE vanyayavamabIjAnyuptvAvavrAja|26 tatO yadA bIjEbhyO'gkarA jAyamAnAH kaNizAni ghRtavantaH;tadA vanyayavasAnyapi dRzyamAnAnyabhavan|27 tatO gRhasthasya dAsEyA Agamya tasmai kathayAnjcakruH, hEmahEccha, bhavatA kiM kSEtrE bhadrabIjAni naupyanta? tathAtvEvanyayavasAni kRta Ayan?28 tadAnIM tEna tE pratigaditAH, kEnacit ripuNA karmmadamakAri|dAsEyAH kathayAmAsuH, vayaM gatvA tAnyutpAyya kSipAmObhavataH kIdRzIcchA jAyatE?29 tEnAvAdi, nahi, zagkE'haM vanyayavasOtpATanakAlEyuSmAbhistaiH sAkaM gOdhUmA apyutpATiSyantE|30 ataH zsyakarttanakAlaM yAvad ubhayAnyapi sahavarddhantAM, pazcAt karttanakAlE karttakAn vakSyAmi,yUyamAdau vanyayavasAni saMgRhya dAhayituM vITikA badvvAsthApayata; kintu sarvvE gOdhUmA yuSmAbhi rbhANPAgAraMnItvA sthApyantAm|31 anantaraM sOparAmEkAM dRSTAntakathAmutthApya tEbhyaHkathitavAn kazcinmanujaH sarSapabIjamEkaM nItvA svakSEtrauvApa|32 sarSapabIjaM sarvvasmAd bIjAt kSudramapi sadagkuritaMsarvvasmAt zAkAt bRhad bhavati; sa tAdRzastaru rbhavati, yasyazAkhAsu nabhasaH khagA Agatya nivasanti; svargIyarAjyaMtAdRzasya sarSapaikasya samam|

Page 38: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

33 punarapi sa upamAkathAmEkAM tEbhyaH kathayAnjcakAra;kAcana yOSit yat kiNvamAdAyadrONatrayamitagOdhUmacUrNAnAM madhyE sarvvESAMmizrIbhavanaparyyantaM samAcchAdya nidhattavatI, tatkiNvamivasvargarAjyaM|34 itthaM yIzu rmanujanivahAnAMsannidhAvupamAkathAbhirEtAnyAkhyAnAni kathitavAn upamAMvinA tEbhyaH kimapi kathAM nAkathayat|35 EtEna dRSTAntIyEna vAkyEna vyAdAya vadanaM nijaM| ahaMprakAzayiSyAmi guptavAkyaM purAbhavaM| yadEtadvacanaMbhaviSyadvAdinA prOktamAsIt, tat siddhamabhavat|36 sarvvAn manujAn visRjya yIzau gRhaM praviSTE tacchiSyAAgatya yIzavE kathitavantaH, kSEtrasyavanyayavasIyadRSTAntakathAm bhavAna asmAn spaSTIkRtyavadatu|37 tataH sa pratyuvAca, yEna bhadrabIjAnyupyantE samanujaputraH,38 kSEtraM jagat, bhadrabIjAnI rAjyasya santAnAH,39 vanyayavasAni pApAtmanaH santAnAH| yEna ripuNAtAnyuptAni sa zayatAnaH, karttanasamayazca jagataH zESaH,karttakAH svargIyadUtAH|40 yathA vanyayavasAni saMgRhya dAhyantE, tathA jagataH zESEbhaviSyati;41 arthAt manujasutaH svAMyadUtAn prESayiSyati, tEna tE ca tasyarAjyAt sarvvAn vighnakAriNO'dhArmmikalOkAMzca saMgRhya42 yatra rOdanaM dantagharSaNanjca bhavati, tatrAgnikuNPEnikSEpsyanti|43 tadAnIM dhArmmikalOkAH svESAM pitU rAjyE bhAskara_ivatEjasvinO bhaviSyanti| zrOtuM yasya zrutI AsAtE, ma zRNuyAt|44 aparanjca kSEtramadhyE nidhiM pazyan yO gOpayati, tataHparaM sAnandO gatvA svIyasarvvasvaM vikrIya ttakSEtraM krINAti,sa iva svargarAjyaM|45 anyanjca yO vaNik uttamAM muktAM gavESayan46 mahArghAM muktAM vilOkya nijasarvvasvaM vikrIya tAMkrINAti, sa iva svargarAjyaM|

Page 39: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

47 punazca samudrO nikSiptaHsarvvaprakAramInasaMgrAhyAnAya_iva svargarAjyaM|48 tasmin AnAyE pUrNE janA yathA rOdhasyuttOlya samupavizyaprazastamInAn saMgrahya bhAjanESu nidadhatE, kutsitAnnikSipanti;49 tathaiva jagataH zESE bhaviSyati, phalataH svargIyadUtA AgatyapuNyavajjanAnAM madhyAt pApinaH pRthak kRtvA vahnikuNPEnikSEpsyanti,50 tatra rOdanaM dantai rdantagharSaNanjca bhaviSyataH|51 yIzunA tE pRSTA yuSmAbhiH kimEtAnyAkhyAnAnyabudhyanta?tadA tE pratyavadan, satyaM prabhO|52 tadAnIM sa kathitavAn, nijabhANPAgArAt navInapurAtanAnivastUni nirgamayati yO gRhasthaH sa iva svargarAjyamadhizikSitAH svarva upadESTAraH|53 anantaraM yIzurEtAH sarvvA dRSTAntakathAH samApya tasmAtsthAnAt pratasthE| aparaM svadEzamAgatya janAnbhajanabhavana upadiSTavAn;54 tE vismayaM gatvA kathitavanta EtasyaitAdRzaM jnjAnamAzcaryyaM karmma ca kasmAd ajAyata?55 kimayaM sUtradhArasya putrO nahi? Etasya mAtu rnAma ca kiMmariyam nahi? yAkub-yUSaph-zimOn-yihUdAzca kimEtasyabhrAtarO nahi?56 Etasya bhaginyazca kimasmAkaM madhyE na santi? tarhikasmAdayamEtAni labdhavAn? itthaM sa tESAM vighnarUpObabhUva;57 tatO yIzunA nigaditaM svadEzIyajanAnAM madhyaM vinAbhaviSyadvAdI kutrApyanyatra nAsammAnyO bhavatI|58 tESAmavizvAsahEtOH sa tatra sthAnE bahvAzcaryyakarmmANina kRtavAn|

mathilikhitaH susaMvAdaH 14

1 tadAnIM rAjA hErOd yIzO ryazaH zrutvA nijadAsEyAn jagAd,2 ESa majjayitA yOhan, pramitEbhayastasyOtthAnAttEnEtthamadbhutaM karmma prakAzyatE|

Page 40: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

3 purA hErOd nijabhrAtu: philipO jAyAyA hErOdIyAyA anurOdhAdyOhanaM dhArayitvA baddhA kArAyAM sthApitavAn|4 yatO yOhan uktavAn, EtsayAH saMgrahO bhavatO nOcitaH|5 tasmAt nRpatistaM hantumicchannapi lOkEbhyOvibhayAnjcakAra; yataH sarvvE yOhanaM bhaviSyadvAdinaMmEnirE|6 kintu hErOdO janmAhIyamaha upasthitE hErOdIyAyA duhitAtESAM samakSaM nRtitvA hErOdamaprINyat|7 tasmAt bhUpatiH zapathaM kurvvan iti pratyajnjAsIt, tvayA yadyAcyatE, tadEvAhaM dAsyAmi|8 sA kumArI svIyamAtuH zikSAM labdhA babhASE,majjayituryOhana uttamAggaM bhAjanE samAnIya mahyaMvizrANaya|9 tatO rAjA zuzOca, kintu bhOjanAyOpavizatAM sagginAMsvakRtazapathasya cAnurOdhAt tat pradAtuma AdidEza|10 pazcAt kArAM prati naraM prahitya yOhana uttamAggaMchittvA11 tat bhAjana AnAyya tasyai kumAryyai vyazrANayat, tataH sAsvajananyAH samIpaM tanninAya|12 pazcAt yOhanaH ziSyA Agatya kAyaM nItvA zmazAnEsthApayAmAsustatO yIzOH sannidhiM vrajitvA tadvArttAMbabhASirE|13 anantaraM yIzuriti nizabhya nAvA nirjanasthAnam EkAkIgatavAn, pazcAt mAnavAstat zrutvA nAnAnagarEbhya AgatyapadaistatpazcAd IyuH|14 tadAnIM yIzu rbahirAgatya mahAntaM jananivahaM nirIkSyatESu kAruNikaH man tESAM pIPitajanAn nirAmayAn cakAra|15 tataH paraM sandhyAyAM ziSyAstadantikamAgatyakathayAnjcakruH, idaM nirjanasthAnaM vElApyavasannA; tasmAtmanujAn svasvagrAmaM gantuM svArthaM bhakSyANi krEtunjcabhavAn tAn visRjatu|16 kintu yIzustAnavAdIt, tESAM gamanE prayOjanaM nAsti,yUyamEva tAn bhOjayata|17 tadA tE pratyavadan, asmAkamatra pUpapanjcakaMmInadvayanjcAstE|

Page 41: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

18 tadAnIM tEnOktaM tAni madantikamAnayata|19 anantaraM sa manujAn yavasOparyyupavESTumAjnjApayAmAsa; apara tat pUpapanjcakaM mInadvayanjca gRhlansvargaM prati nirIkSyEzvarIyaguNAn anUdya bhaMktvA ziSyEbhyOdattavAn, ziSyAzca lOkEbhyO daduH|20 tataH sarvvE bhuktvA paritRptavantaH,tatastadavaziSTabhakSyaiH pUrNAn dvAdazaPalakAngRhItavantaH|21 tE bhOktAraH strIrbAlakAMzca vihAya prAyENa panjcasahasrANi pumAMsa Asan|22 tadanantaraM yIzu rlOkAnAM visarjanakAlE ziSyAntaraNimArOPhuM svAgrE pAraM yAtunjca gAPhamAdiSTavAn|23 tatO lOkESu visRSTESu sa viviktE prArthayituM girimEkaM gatvAsandhyAM yAvat tatraikAkI sthitavAn|24 kintu tadAnIM sammukhavAtatvAt saritpatE rmadhyEtaraggaistaraNirdOlAyamAnAbhavat|25 tadA sa yAminyAzcaturthapraharE padbhyAM vrajantESAmantikaM gatavAn|26 kintu ziSyAstaM sAgarOpari vrajantaM vilOkya samudvignAjagaduH, ESa bhUta iti zagkamAnA uccaiH zabdAyAnjcakrirE ca|27 tadaiva yIzustAnavadat, susthirA bhavata, mA bhaiSTa,ESO'ham|28 tataH pitara ityuktavAn, hE prabhO, yadi bhavAnEva, tarhi mAMbhavatsamIpaM yAtumAjnjApayatu|29 tataH tEnAdiSTaH pitarastaraNitO'varuhya yIzEाrantikaMprAptuM tOyOpari vavrAja|30 kintu pracaNPaM pavanaM vilOkya bhayAt tOyE maMktumArEbhE, tasmAd uccaiH zabdAyamAnaH kathitavAn, hE prabhO,mAmavatu|31 yIzustatkSaNAt karaM prasAryya taM dharan uktavAn, hastOkapratyayin tvaM kutaH samazEthAH?32 anantaraM tayOstaraNimArUPhayOH pavanO nivavRtE|33 tadAnIM yE taraNyAmAsan, ta Agatya taM praNabhyakathitavantaH, yathArthastvamEvEzvarasutaH|34 anantaraM pAraM prApya tE ginESarannAmakaM

Page 42: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

nagaramupatasthuH,35 tadA tatratyA janA yIzuM paricIya taddEzsya caturdizO vArttAMprahitya yatra yAvantaH pIPitA Asan, tAvataEvatadantikamAnayAmAsuH|36 aparaM tadIyavasanasya granthimAtraM spraSTuM vinIyayAvantO janAstat sparzaM cakrirE, tE sarvvaEva nirAmayAbabhUvuH|

mathilikhitaH susaMvAdaH 15

1 aparaM yirUzAlamnagarIyAH katipayA adhyApakAH phirUzinazcayIzOH samIpamAgatya kathayAmAsuH,2 tava ziSyAH kimartham aprakSAlitakarai rbhakSitvAparamparAgataM prAcInAnAM vyavahAraM lagvantE?3 tatO yIzuH pratyuvAca, yUyaM paramparAgatAcArENa kutaIzvarAjnjAM lagvadhvE|4 Izvara ityAjnjApayat, tvaM nijapitarau saMmanyEthAH, yEna canijapitarau nindyEtE, sa nizcitaM mriyEta;5 kintu yUyaM vadatha, yaH svajanakaM svajananIM vAvAkyamidaM vadati, yuvAM mattO yallabhEthE, tat nyavidyata,6 sa nijapitarau puna rna saMmaMsyatE| itthaM yUyaMparamparAgatEna svESAmAcArENEzvarIyAjnjAM lumpatha|7 rE kapaTinaH sarvvE yizayiyO yuSmAnadhibhaviSyadvacanAnyEtAni samyag uktavAn|8 vadanai rmanujA EtE samAyAnti madantikaM| tathAdharairmadIyanjca mAnaM kurvvanti tE narAH|9 kintu tESAM manO mattO vidUraEva tiSThati| zikSayantO vidhInnrAjnjA bhajantE mAM mudhaiva tE|10 tatO yIzu rlOkAn AhUya prOktavAn, yUyaM zrutvAbudhyadhbaM|11 yanmukhaM pravizati, tat manujam amEdhyaM na karOti, kintuyadAsyAt nirgacchati, tadEva mAnuSamamEdhyI karOtI|12 tadAnIM ziSyA Agatya tasmai kathayAnjcakruH, EtAM kathAMzrutvA phirUzinO vyarajyanta, tat kiM bhavatA jnjAyatE?13 sa pratyavadat, mama svargasthaH pitA yaM kanjcidagkuraM

Page 43: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

nArOpayat, sa utpAvdyatE|14 tE tiSThantu, tE andhamanujAnAm andhamArgadarzakA Eva;yadyandhO'ndhaM panthAnaM darzayati, tarhyubhau garttEpatataH|15 tadA pitarastaM pratyavadat, dRSTAntamimamasmAnbOdhayatu|16 yIzunA prOktaM, yUyamadya yAvat kimabOdhAH stha?17 kathAmimAM kiM na budhyadhbE ? yadAsyaM prEvizati, tadudarE patan bahirniryAti,18 kintvAsyAd yanniryAti, tad antaHkaraNAt niryAtatvAtmanujamamEdhyaM karOti|19 yatO'ntaHkaraNAt kucintA badhaH pAradArikatAvEzyAgamanaM cairyyaM mithyAsAkSyam IzvaranindA caitAnisarvvANi niryyAnti|20 EtAni manuSyamapavitrI kurvvanti kintvaprakSAlitakarENabhOjanaM manujamamEdhyaM na karOti|21 anantaraM yIzustasmAt sthAnAt prasthAyasOrasIdOnnagarayOH sImAmupatasyau|22 tadA tatsImAtaH kAcit kinAnIyA yOSid Agatya tamuccairuvAca,hE prabhO dAyUdaH santAna, mamaikA duhitAstE sA bhUtagrastAsatI mahAklEzaM prApnOti mama dayasva|23 kintu yIzustAM kimapi nOktavAn, tataH ziSyA Agatya taMnivEdayAmAsuH, ESA yOSid asmAkaM pazcAduccairAhUyAgacchati, EnAM visRjatu|24 tadA sa pratyavadat, isrAyElgOtrasya hAritamESAn vinAkasyApyanyasya samIpaM nAhaM prESitOsmi|25 tataH sA nArIsamAgatya taM praNamya jagAda, hE prabhOmAmupakuru|26 sa uktavAn, bAlakAnAM bhakSyamAdAya sAramEyEbhyOdAnaM nOcitaM|27 tadA sA babhASE, hE prabhO, tat satyaM, tathApi prabhOrbhanjcAd yaducchiSTaM patati, tat sAramEyAH khAdanti|28 tatO yIzuH pratyavadat, hE yOSit, tava vizvAsO mahAn tasmAttava manObhilaSitaM sidyyatu, tEna tasyAH kanyA tasminnEvadaNPE nirAmayAbhavat|

Page 44: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

29 anantaraM yIzastasmAt sthAnAt prasthAya gAlIlsAgarasyasannidhimAgatya dharAdharamAruhya tatrOpavivEza|30 pazcAt jananivahO bahUnkhanjcAndhamUkazuSkakaramAnuSAn AdAya yIzOHsamIpamAgatya taccaraNAntikE sthApayAmAsuH, tataH sA tAnnirAmayAn akarOt|31 itthaM mUkA vAkyaM vadanti, zuSkakarAH svAsthyamAyAnti,paggavO gacchanti, andhA vIkSantE, iti vilOkya lOkA vismayaMmanyamAnA isrAyEla IzvaraM dhanyaM babhASirE|32 tadAnIM yIzuH svaziSyAn AhUya gaditavAn, EtajjananivahESumama dayA jAyatE, EtE dinatrayaM mayA sAkaM santi, ESAMbhakSyavastu ca kanjcidapi nAsti, tasmAdahamEtAnakRtAhArAn navisrakSyAmi, tathAtvE vartmamadhyE klAmyESuH|33 tadA ziSyA UcuH, Etasmin prAntaramadhya EtAvatO martyAntarpayituM vayaM kutra pUpAn prApsyAmaH?34 yIzurapRcchat, yuSmAkaM nikaTE kati pUpA AsatE? ta UcuH,saptapUpA alpAH kSudramInAzca santi|35 tadAnIM sa lOkanivahaM bhUmAvupavESTum Adizya36 tAn saptapUpAn mInAMzca gRhlan IzvarIyaguNAn anUdyabhaMktvA ziSyEbhyO dadau, ziSyA lOkEbhyO daduH|37 tataH sarvvE bhuktvA tRptavantaH; tadavaziSTabhakSyENasaptaPalakAn paripUryya saMjagRhuH|38 tE bhOktArO yOSitO bAlakAMzca vihAya prAyENacatuHsahasrANi puruSA Asan|39 tataH paraM sa jananivahaM visRjya tarimAruhyamagdalApradEzaM gatavAn|

mathilikhitaH susaMvAdaH 16

1 tadAnIM phirUzinaH sidUkinazcAgatya taM parIkSituMnabhamIyaM kinjcana lakSma darzayituM tasmai nivEdayAmAsuH|2 tataH sa uktavAn, sandhyAyAM nabhasO raktatvAd yUyaMvadatha, zvO nirmmalaM dinaM bhaviSyati;3 prAtaHkAlE ca nabhasO raktatvAt malinatvAnjca vadatha,jhanjbhzadya bhaviSyati| hE kapaTinO yadi yUyam antarIkSasya

Page 45: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

lakSma bOddhuM zaknutha, tarhi kAlasyaitasya lakSma kathaMbOddhuM na zaknutha?4 EtatkAlasya duSTO vyabhicArI ca vaMzO lakSma gavESayati, kintuyUnasO bhaviSyadvAdinO lakSma vinAnyat kimapi lakSma tAn nadarzayiyyatE| tadAnIM sa tAn vihAya pratasthE|5 anantaramanyapAragamanakAlE tasya ziSyAH pUpamAnEtuMvismRtavantaH|6 yIzustAnavAdIt, yUyaM phirUzinAM sidUkinAnjca kiNvaM pratisAvadhAnAH satarkAzca bhavata|7 tEna tE parasparaM vivicya kathayitumArEbhirE, vayaMpUpAnAnEtuM vismRtavanta EtatkAraNAd iti kathayati|8 kintu yIzustadvijnjAya tAnavOcat, hE stOkavizvAsinO yUyaMpUpAnAnayanamadhi kutaH parasparamEtad viviMkya?9 yuSmAbhiH kimadyApi na jnjAyatE? panjcabhiH pUpaiHpanjcasahasrapuruSESu bhOjitESu bhakSyOcchiSTapUrNAn katiPalakAn samagRhlItaM;10 tathA saptabhiH pUpaizcatuHsahasrapuruSESu bhEjitESu katiPalakAn samagRhlIta, tat kiM yuSmAbhirna smaryyatE?11 tasmAt phirUzinAM sidUkinAnjca kiNvaM pratisAvadhAnAstiSThata, kathAmimAm ahaM pUpAnadhi nAkathayaM,Etad yUyaM kutO na budhyadhvE?12 tadAnIM pUpakiNvaM prati sAvadhAnAstiSThatEti nOktvAphirUzinAM sidUkinAnjca upadEzaM prati sAvadhAnAstiSThatEtikathitavAn, iti tairabOdhi|13 aparanjca yIzuH kaisariyA-philipipradEzamAgatya ziSyAnapRcchat, yO'haM manujasutaH sO'haM kaH? lOkairahaMkimucyE?14 tadAnIM tE kathitavantaH, kEcid vadanti tvaM majjayitA yOhan,kEcidvadanti, tvam EliyaH, kEcicca vadanti, tvaM yirimiyO vA kazcidbhaviSyadvAdIti|15 pazcAt sa tAn papraccha, yUyaM mAM kaM vadatha? tataHzimOn pitara uvAca,16 tvamamarEzvarasyAbhiSiktaputraH|17 tatO yIzuH kathitavAn, hE yUnasaH putra zimOn tvaM dhanyaH;yataH kOpi anujastvayyEtajjnjAnaM nOdapAdayat, kintu mama

Page 46: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

svargasyaH pitOdapAdayat|18 atO'haM tvAM vadAmi, tvaM pitaraH (prastaraH) ahanjca tasyaprastarasyOpari svamaNPalIM nirmmAsyAmi, tEna nirayO balAttAM parAjEtuM na zakSyati|19 ahaM tubhyaM svargIyarAjyasya kunjjikAM dAsyAmi, tEna yatkinjcana tvaM pRthivyAM bhaMtsyasi tatsvargE bhaMtsyatE, yaccakinjcana mahyAM mOkSyasi tat svargE mOkSyatE|20 pazcAt sa ziSyAnAdizat, ahamabhiSiktO yIzuriti kathAMkasmaicidapi yUyaM mA kathayata|21 anyanjca yirUzAlamnagaraM gatvA prAcInalOkEbhyaHpradhAnayAjakEbhya upAdhyAyEbhyazca bahuduHkhabhOgastairhatatvaM tRtIyadinE punarutthAnanjca mamAvazyakam EtAHkathA yIzustatkAlamArabhya ziSyAn jnjApayitum ArabdhavAn|22 tadAnIM pitarastasya karaM ghRtvA tarjayitvAkathayitumArabdhavAn, hE prabhO, tat tvattO dUraM yAtu, tvAMprati kadApi na ghaTiSyatE|23 kintu sa vadanaM parAvartya pitaraM jagAda, hE vighnakArin,matsammukhAd dUrIbhava, tvaM mAM bAdhasE, IzvarIyakAryyAtmAnuSIyakAryyaM tubhyaM rOcatE|24 anantaraM yIzuH svIyaziSyAn uktavAn yaH kazcit mamapazcAdgAmI bhavitum icchati, sa svaM dAmyatu, tathA svakruzaMgRhlan matpazcAdAyAtu|25 yatO yaH prANAn rakSitumicchati, sa tAn hArayiSyati, kintu yOmadarthaM nijaprANAn hArayati, sa tAn prApsyati|26 mAnuSO yadi sarvvaM jagat labhatE nijapraNAn hArayati, tarhitasya kO lAbhaH? manujO nijaprANAnAM vinimayEna vA kiMdAtuM zaknOti?27 manujasutaH svadUtaiH sAkaM pituH prabhAvENAgamiSyati;tadA pratimanujaM svasvakarmmAnusArAt phalaM dAsyati|28 ahaM yuSmAn tathyaM vacmi, sarAjyaM manujasutam AgataMna pazyantO mRtyuM na svAdiSyanti, EtAdRzAH katipayajanAatrApi daNPAyamAnAH santi|

mathilikhitaH susaMvAdaH 17

Page 47: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

1 anantaraM SaPdinEbhyaH paraM yIzuH pitaraM yAkUbaMtatsahajaM yOhananjca gRhlan uccAdrE rviviktasthAnam AgatyatESAM samakSaM rUpamanyat dadhAra|2 tEna tadAsyaM tEjasvi, tadAbharaNam AlOkavatpANParamabhavat|3 anyacca tEna sAkaM saMlapantau mUsA Eliyazca tEbhyOdarzanaM dadatuH|4 tadAnIM pitarO yIzuM jagAda, hE prabhO sthitiratrAsmAkaMzubhA, yadi bhavatAnumanyatE, tarhi bhavadarthamEkaMmUsArthamEkam EliyArthanjcaikam iti trINi dUSyANi nirmmama|5 EtatkathanakAla Eka ujjavalaH payOdastESAmupari chAyAMkRtavAn, vAridAd ESA nabhasIyA vAg babhUva, mamAyaM priyaHputraH, asmin mama mahAsantOSa Etasya vAkyaM yUyaMnizAmayata|6 kintu vAcamEtAM zRNvantaEva ziSyA mRzaM zagkamAnAnyubjA nyapatan|7 tadA yIzurAgatya tESAM gAtrANi spRzan uvAca, uttiSThata, mAbhaiSTa|8 tadAnIM nEtrANyunmIlya yIzuM vinA kamapi na dadRzuH|9 tataH param adrEravarOhaNakAlE yIzustAn ityAdidEza,manujasutasya mRtAnAM madhyAdutthAnaM yAvanna jAyatE,tAvat yuSmAbhirEtaddarzanaM kasmaicidapi na kathayitavyaM|10 tadA ziSyAstaM papracchuH, prathamam Eliya AyAsyatIti kutaupAdhyAyairucyatE?11 tatO yIzuH pratyavAdIt, EliyaH prAgEtya sarvvANi sAdhayiSyatItisatyaM,12 kintvahaM yuSmAn vacmi, Eliya Etya gataH, tE tamaparicityatasmin yathEcchaM vyavajahuH; manujasutEnApi tESAmantikEtAdRg duHkhaM bhOktavyaM|13 tadAnIM sa majjayitAraM yOhanamadhi kathAmEtAMvyAhRtavAn, itthaM tacchiSyA bubudhirE|14 pazcAt tESu jananivahasyAntikamAgatESu kazcitmanujastadantikamEtya jAnUnI pAtayitvA kathitavAn,15 hE prabhO, matputraM prati kRpAM vidadhAtu,sOpasmArAmayEna bhRzaM vyathitaH san punaH puna rvahnau

Page 48: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

muhu rjalamadhyE patati|16 tasmAd bhavataH ziSyANAM samIpE tamAnayaM kintu tE taMsvAsthaM karttuM na zaktAH|17 tadA yIzuH kathitavAn rE avizvAsinaH, rE vipathagAminaH,punaH katikAlAn ahaM yuSmAkaM sannidhau sthAsyAmi?katikAlAn vA yuSmAn sahiSyE? tamatra mamAntikamAnayata|18 pazcAd yIzunA tarjataEva sa bhUtastaM vihAya gatavAn,taddaNPaEva sa bAlakO nirAmayO'bhUt|19 tataH ziSyA guptaM yIzumupAgatya babhASirE, kutO vayaMtaM bhUtaM tyAjayituM na zaktAH?20 yIzunA tE prOktAH, yuSmAkamapratyayAt;21 yuSmAnahaM tathyaM vacmi yadi yuSmAkaMsarSapaikamAtrOpi vizvAsO jAyatE, tarhi yuSmAbhirasmin zailEtvamitaH sthAnAt tat sthAnaM yAhIti brUtE sa tadaiva caliSyati,yuSmAkaM kimapyasAdhyanjca karmma na sthAsyAti| kintuprArthanOpavAsau vinaitAdRzO bhUtO na tyAjyEta|22 aparaM tESAM gAlIlpradEzE bhramaNakAlE yIzunA tE gaditAH,manujasutO janAnAM karESu samarpayiSyatE tai rhaniSyatE ca,23 kintu tRtIyE'hi ्na ma utthApiSyatE, tEna tE bhRzaM duHkhitAbabhUvaH|24 tadanantaraM tESu kapharnAhUmnagaramAgatESukarasaMgrAhiNaH pitarAntikamAgatya papracchuH, yuSmAkaMguruH kiM mandirArthaM karaM na dadAti? tataH pitaraHkathitavAn dadAti|25 tatastasmin gRhamadhyamAgatE tasya kathAkathanAtpUrvvamEva yIzuruvAca, hE zimOn, mEdinyA rAjAnaHsvasvApatyEbhyaH kiM vidEzibhyaH kEbhyaH karaM gRhlanti? atratvaM kiM budhyasE? tataH pitara uktavAn, vidEzibhyaH|26 tadA yIzuruktavAn, tarhi santAnA muktAH santi|27 tathApi yathAsmAbhistESAmantarAyO na janyatE, tatkRtEjaladhEstIraM gatvA vaPizaM kSipa, tEnAdau yO mIna utthAsyati,taM ghRtvA tanmukhE mOcitE tOlakaikaM rUpyaM prApsyasi, tadgRhItvA tava mama ca kRtE tEbhyO dEhi|

mathilikhitaH susaMvAdaH 18

Page 49: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

1 tadAnIM ziSyA yIzOH samIpamAgatya pRSTavantaH svargarAjyEkaH zrESThaH?2 tatO yIzuH kSudramEkaM bAlakaM svasamIpamAnIya tESAMmadhyE nidhAya jagAda,3 yuSmAnahaM satyaM bravImi, yUyaM manOvinimayEnakSudrabAlavat na santaH svargarAjyaM pravESTuM na zaknutha|4 yaH kazcid Etasya kSudrabAlakasya samamAtmAnaMnamrIkarOti, saEva svargarAjayE zrESThaH|5 yaH kazcid EtAdRzaM kSudrabAlakamEkaM mama nAmnigRhlAti, sa mAmEva gRhlAti|6 kintu yO janO mayi kRtavizvAsAnAmEtESAM kSudraprANinAmEkasyApi vidhniM janayati, kaNThabaddhapESaNIkasya tasyasAgarAgAdhajalE majjanaM zrEyaH|7 vighnAt jagataH santApO bhaviSyati, vighnO'vazyaM janayiSyatE,kintu yEna manujEna vighnO janiSyatE tasyaiva santApO bhaviSyati|8 tasmAt tava karazcaraNO vA yadi tvAM bAdhatE, tarhi taMchittvA nikSipa, dvikarasya dvipadasya vA tavAnaptavahnaunikSEpAt, khanjjasya vA chinnahastasya tava jIvanE pravEzO varaM|9 aparaM tava nEtraM yadi tvAM bAdhatE, tarhi tadapyutpAvyanikSipa, dvinEtrasya narakAgnau nikSEpAt kANasya tava jIvanEpravEzO varaM|10 tasmAdavadhaddhaM, EtESAM kSudraprANinAm Ekamapi mAtucchIkuruta,11 yatO yuSmAnahaM tathyaM bravImi, svargE tESAM dUtA mamasvargasthasya piturAsyaM nityaM pazyanti| EvaM yE yE hAritAstAnrakSituM manujaputra Agacchat|12 yUyamatra kiM viviMgghvE? kasyacid yadi zataM mESAH santi,tESAmEkO hAryyatE ca, tarhi sa EkOnazataM mESAn vihAyaparvvataM gatvA taM hAritamEkaM kiM na mRgayatE?13 yadi ca kadAcit tanmESOddEzaM lamatE, tarhi yuSmAnahaMsatyaM kathayAmi, sO'vipathagAmibhya EkOnazatamESEbhyOpitadEkahEtOradhikam AhlAdatE|14 tadvad EtESAM kSudraprAEिnAm EkOpi nazyatIti yuSmAkaMsvargasthapitu rnAbhimatam|

Page 50: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

15 yadyapi tava bhrAtA tvayi kimapyaparAdhyati, tarhi gatvAyuvayOrdvayOH sthitayOstasyAparAdhaM taM jnjApaya| tatra sayadi tava vAkyaM zRNOti, tarhi tvaM svabhrAtaraM prAptavAn,16 kintu yadi na zRNOti, tarhi dvAbhyAM tribhi rvA sAkSIbhiHsarvvaM vAkyaM yathA nizcitaM jAyatE, tadartham EkaM dvau vAsAkSiNau gRhItvA yAhi|17 tEna sa yadi tayO rvAkyaM na mAnyatE, tarhi samAjaMtajjnjApaya, kintu yadi samAjasyApi vAkyaM na mAnyatE,tarhi satava samIpE dEvapUjaka_iva caNPAla_iva ca bhaviSyati|18 ahaM yuSmAn satyaM vadAmi, yuSmAbhiH pRthivyAM yadbadhyatE tat svargE bhaMtsyatE; mEdinyAM yat bhOcyatE,svargE'pi tat mOkSyatE|19 punarahaM yuSmAn vadAmi, mEdinyAM yuSmAkaM yadidvAvEkavAkyIbhUya kinjcit prArthayEtE, tarhi mamasvargasthapitrA tat tayOH kRtE sampannaM bhaviSyati|20 yatO yatra dvau trayO vA mama nAnni milanti, tatraivAhaMtESAM madhyE'smi|21 tadAnIM pitarastatsamIpamAgatya kathitavAn hE prabhO,mama bhrAtA mama yadyaparAdhyati, tarhi taM katikRtvaHkSamiSyE?22 kiM saptakRtvaH? yIzustaM jagAda, tvAM kEvalaM saptakRtvOyAvat na vadAmi, kintu saptatyA guNitaM saptakRtvO yAvat|23 aparaM nijadAsaiH saha jigaNayiSuH kazcid rAjEvasvargarAjayaM|24 ArabdhE tasmin gaNanE sArddhasahasramudrApUritAnAMdazasahasrapuTakAnAm EkO'ghamarNastatsamakSamAnAyi|25 tasya parizOdhanAya dravyAbhAvAt parizOdhanArthaM satadIyabhAryyAputrAdisarvvasvanjca vikrIyatAmititatprabhurAdidEza|26 tEna sa dAsastasya pAdayOH patan praNamya kathitavAn , hEprabhO bhavatA ghairyyE kRtE mayA sarvvaM parizOdhiSyatE|27 tadAnIM dAsasya prabhuH sakaruNaH san sakalarNaMkSamitvA taM tatyAja|28 kintu tasmin dAsE bahi ryAtE, tasya zataM mudrAcaturthAMzAnyO dhArayati, taM sahadAsaM dRSdvA tasya kaNThaM niSpIPya

Page 51: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

gaditavAn, mama yat prApyaM tat parizOdhaya|29 tadA tasya sahadAsastatpAdayOH patitvA vinIya babhASE, tvayAdhairyyE kRtE mayA sarvvaM parizOdhiSyatE|30 tathApi sa tat nAgagIkRtya yAvat sarvvamRNaM naparizOdhitavAn tAvat taM kArAyAM sthApayAmAsa|31 tadA tasya sahadAsAstasyaitAdRg AcaraNaM vilOkya prabhOHsamIpaM gatvA sarvvaM vRttAntaM nivEdayAmAsuH|32 tadA tasya prabhustamAhUya jagAda, rE duSTa dAsa, tvayAmatsannidhau prArthitE mayA tava sarvvamRNaM tyaktaM;33 yathA cAhaM tvayi karuNAM kRtavAn, tathaiva tvatsahadAsEkaruNAkaraNaM kiM tava nOcitaM?34 iti kathayitvA tasya prabhuH kruddhyan nijaprApyaM yAvat sana parizOdhitavAn, tAvat prahArakAnAM karESu taMsamarpitavAn|35 yadi yUyaM svAntaHkaraNaiH svasvasahajAnAm aparAdhAn nakSamadhvE, tarhi mama svargasyaH pitApi yuSmAn pratItthaMkariSyati|

mathilikhitaH susaMvAdaH 19

1 anantaram EtAsu kathAsu samAptAsu yIzu rgAlIlapradEzAtprasthAya yardantIrasthaM yihUdApradEzaM prAptaH|2 tadA tatpazcAt jananivahE gatE sa tatra tAn nirAmayAn akarOt|3 tadanantaraM phirUzinastatsamIpamAgatya pArIkSituM taMpapracchuH, kasmAdapi kAraNAt narENa svajAyA parityAjyA navA?4 sa pratyuvAca, prathamam IzvarO naratvEna nArItvEna camanujAn sasarja, tasmAt kathitavAn,5 mAnuSaH svapitarau parityajya svapatnyAm AsakSyatE, tau dvaujanAvEkAggau bhaviSyataH, kimEtad yuSmAbhi rna paThitam?6 atastau puna rna dvau tayOrEkAggatvaM jAtaM, IzvarENa yaccasamayujyata, manujO na tad bhindyAt|7 tadAnIM tE taM pratyavadan, tathAtvE tyAjyapatraM dattvAsvAM svAM jAyAM tyaktuM vyavasthAM mUsAH kathaM lilEkha?8 tataH sa kathitavAn, yuSmAkaM manasAM kAThinyAd yuSmAn

Page 52: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

svAM svAM jAyAM tyaktum anvamanyata kintu prathamAd ESOvidhirnAsIt|9 atO yuSmAnahaM vadAmi, vyabhicAraM vinA yO nijajAyAMtyajEt anyAnjca vivahEt, sa paradArAn gacchati; yazca tyaktAMnArIM vivahati sOpi paradArESu ramatE|10 tadA tasya ziSyAstaM babhASirE, yadi svajAyayA sAkaM puMsaEtAdRk sambandhO jAyatE, tarhi vivahanamEva na bhadraM|11 tataH sa uktavAn, yEbhyastatsAmarthyaM AdAyi, tAn vinAnyaHkOpi manuja EtanmataM grahItuM na zaknOti|12 katipayA jananaklIbaH katipayA narakRtaklIbaH svargarAjyAyakatipayAH svakRtaklIbAzca santi, yE grahItuM zaknuvanti tEgRhlantu|13 aparam yathA sa zizUnAM gAtrESu hastaM datvA prArthayatE,tadarthaM tatsamIMpaM zizava AnIyanta, tata AnayitRnziSyAstiraskRtavantaH|14 kintu yIzuruvAca, zizavO madantikam Agacchantu, tAn mAvArayata, EtAdRzAM zizUnAmEva svargarAjyaM|15 tataH sa tESAM gAtrESu hastaM datvA tasmAt sthAnAtpratasthE|16 aparam Eka Agatya taM papraccha, hE paramagurO, anantAyuHprAptuM mayA kiM kiM satkarmma karttavyaM?17 tataH sa uvAca, mAM paramaM kutO vadasi? vinEzcaraM nakOpi paramaH, kintu yadyanantAyuH prAptuM vAnjchasi,tarhyAjnjAH pAlaya|18 tadA sa pRSTavAn, kAH kA AjnjAH? tatO yIzuH kathitavAn,naraM mA hanyAH, paradArAn mA gacchEH, mA cOrayEH,mRSAsAkSyaM mA dadyAH,19 nijapitarau saMmanyasva, svasamIpavAsini svavat prEma kuru|20 sa yuvA kathitavAn, A bAlyAd EtAH pAlayAmi, idAnIM kiMnyUnamAstE?21 tatO yIzuravadat, yadi siddhO bhavituM vAnjchasi, tarhi gatvAnijasarvvasvaM vikrIya daridrEbhyO vitara, tataH svargE vittaMlapsyasE; Agaccha, matpazcAdvarttI ca bhava|22 EtAM vAcaM zrutvA sa yuvA svIyabahusampattE rviSaNaH sancalitavAn|

Page 53: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

23 tadA yIzuH svaziSyAn avadat, dhaninAM svargarAjyapravEzOmahAduSkara iti yuSmAnahaM tathyaM vadAmi|24 punarapi yuSmAnahaM vadAmi, dhaninAM svargarAjyapravEzAtsUcIchidrENa mahAggagamanaM sukaraM|25 iti vAkyaM nizamya ziSyA aticamatkRtya kathayAmAsuH; tarhikasya paritrANaM bhavituM zaknOti?26 tadA sa tAn dRSdvA kathayAmAsa, tat mAnuSANAmazakyaMbhavati, kintvIzvarasya sarvvaM zakyam|27 tadA pitarastaM gaditavAn, pazya, vayaM sarvvaM parityajyabhavataH pazcAdvarttinO 'bhavAma; vayaM kiM prApsyAmaH?28 tatO yIzuH kathitavAn, yuSmAnahaM tathyaM vadAmi, yUyaMmama pazcAdvarttinO jAtA iti kAraNAt navInasRSTikAlE yadAmanujasutaH svIyaizcaryyasiMhAsana upavEkSyati, tadA yUyamapidvAdazasiMhAsanESUpavizya isrAyElIyadvAdazavaMzAnAMvicAraM kariSyatha|29 anyacca yaH kazcit mama nAmakAraNAt gRhaM vA bhrAtaraMvA bhaginIM vA pitaraM vA mAtaraM vA jAyAM vA bAlakaM vAbhUmiM parityajati, sa tESAM zataguNaM lapsyatE,anantAyumO'dhikAritvanjca prApsyati|30 kintu agrIyA anEkE janAH pazcAt, pazcAtIyAzcAnEkE lOkA agrEbhaviSyanti|

mathilikhitaH susaMvAdaH 20

1 svargarAjyam EtAdRzA kEnacid gRhasyEna samaM, yO'tiprabhAtEnijadrAkSAkSEtrE kRSakAn niyOktuM gatavAn|2 pazcAt taiH sAkaM dinaikabhRtiM mudrAcaturthAMzaM nirUpyatAn drAkSAkSEtraM prErayAmAsa|3 anantaraM praharaikavElAyAM gatvA haTTE katipayAnniSkarmmakAn vilOkya tAnavadat,4 yUyamapi mama drAkSAkSEtraM yAta, yuSmabhyamahaMyOgyabhRtiM dAsyAmi, tatastE vavrajuH|5 punazca sa dvitIyatRtIyayOH praharayO rbahi rgatvA tathaivakRtavAn|6 tatO daNPadvayAvaziSTAyAM vElAyAM bahi rgatvAparAn

Page 54: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

katipayajanAn niSkarmmakAn vilOkya pRSTavAn, yUyaMkimartham atra sarvvaM dinaM niSkarmmANastiSThatha?7 tE pratyavadan, asmAn na kOpi karmamaNi niyuMktE| tadAnIMsa kathitavAn, yUyamapi mama drAkSAkSEtraM yAta, tEna yOgyAMbhRtiM lapsyatha|8 tadanantaraM sandhyAyAM satyAM saEvadrAkSAkSEtrapatiradhyakSaM gadivAn, kRSakAn AhUyazESajanamArabhya prathamaM yAvat tEbhyO bhRtiM dEhi|9 tEna yE daNPadvayAvasthitE samAyAtAstESAm EkaikO janOmudrAcaturthAMzaM prApnOt|10 tadAnIM prathamaniyuktA janA AgatyAnumitavantOvayamadhikaM prapsyAmaH, kintu tairapimudrAcaturthAMzO'lAbhi|11 tatastE taM gRhItvA tEna kSEtrapatinA sAkaM vAgyuddhaMkurvvantaH kathayAmAsuH,12 vayaM kRtsnaM dinaM tApaklEzau sOPhavantaH, kintupazcAtAyA sE janA daNPadvayamAtraMparizrAntavantastE'smAbhiH samAnAMzAH kRtAH|13 tataH sa tESAmEkaM pratyuvAca, hE vatsa, mayA tvAM pratikOpyanyAyO na kRtaH kiM tvayA matsamakSaMmudrAcaturthAMzO nAggIkRtaH?14 tasmAt tava yat prApyaM tadAdAya yAhi, tubhyaM yati,pazcAtIyaniyuktalOkAyApi tati dAtumicchAmi|15 svEcchayA nijadravyavyavaharaNaM kiM mayA na karttavyaM?mama dAtRtvAt tvayA kim IrSyAdRSTiH kriyatE?16 ittham agrIyalOkAH pazcatIyA bhaviSyanti,pazcAtIyajanAzcagrIyA bhaviSyanti, ahUtA bahavaH kintvalpEmanObhilaSitAH|17 tadanantaraM yIzu ryirUzAlamnagaraM gacchan mArgamadhyEziSyAn EkAntE vabhASE,18 pazya vayaM yirUzAlamnagaraM yAmaH, tatrapradhAnayAjakAdhyApakAnAM karESu manuSyaputraHsamarpiSyatE;19 tE ca taM hantumAjnjApya tiraskRtya vEtrENa praharttuM kruzEdhAtayitunjcAnyadEzIyAnAM karESu samarpayiSyanti, kintu sa

Page 55: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

tRtIyadivasE zmazAnAd utthApiSyatE|20 tadAnIM sivadIyasya nArI svaputrAvAdAya yIzOH samIpam EtyapraNamya kanjcanAnugrahaM taM yayAcE|21 tadA yIzustAM prOktavAn, tvaM kiM yAcasE? tataH sA babhASE,bhavatO rAjatvE mamAnayOH sutayOrEkaM bhavaddakSiNapArzvEdvitIyaM vAmapArzva upavESTum AjnjApayatu|22 yIzuH pratyuvAca, yuvAbhyAM yad yAcyatE, tanna budhyatE,ahaM yEna kaMsEna pAsyAmi yuvAbhyAM kiM tEna pAtuMzakyatE? ahanjca yEna majjEnEna majjiSyE, yuvAbhyAM kiM tEnamajjayituM zakyatE? tE jagaduH zakyatE|23 tadA sa uktavAn, yuvAM mama kaMsEnAvazyaM pAsyathaH,mama majjanEna ca yuvAmapi majjiSyEthE, kintu yESAM kRtEmattAtEna nirUpitam idaM tAn vihAyAnyaM kamapimaddakSiNapArzvE vAmapArzvE ca samupavEzayituMmamAdhikArO nAsti|24 EtAM kathAM zrutvAnyE dazaziSyAstau bhrAtarau praticukupuH|25 kintu yIzuH svasamIpaM tAnAhUya jagAda,anyadEzIyalOkAnAM narapatayastAn adhikurvvanti, yE tumahAntastE tAn zAsati, iti yUyaM jAnItha|26 kintu yuSmAkaM madhyE na tathA bhavEt, yuSmAkaM yaHkazcit mahAn bubhUSati, sa yuSmAn sEvEta;27 yazca yuSmAkaM madhyE mukhyO bubhUSati, sa yuSmAkaMdAsO bhavEt|28 itthaM manujaputraH sEvyO bhavituM nahi, kintu sEvituMbahUnAM paritrANamUlyArthaM svaprANAn dAtunjcAgataH|29 anantaraM yirIhOnagarAt tESAM bahirgamanasamayE tasyapazcAd bahavO lOkA vavrajuH|30 aparaM vartmapArzva upavizantau dvAvandhau tEna mArgENayIzO rgamanaM nizamya prOccaiH kathayAmAsatuH, hE prabhOdAyUdaH santAna, AvayO rdayAM vidhEhi|31 tatO lOkAH sarvvE tuSNImbhavatamityuktvA tau tarjayAmAsuH;tathApi tau punaruccaiH kathayAmAsatuH hE prabhO dAyUdaHsantAna, AvAM dayasva|32 tadAnIM yIzuH sthagitaH san tAvAhUya bhASitavAn, yuvayOH

Page 56: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

kRtE mayA kiM karttarvyaM? yuvAM kiM kAmayEthE?33 tadA tAvuktavantau, prabhO nEtrANi nau prasannAni bhavEyuH|34 tadAnIM yIzustau prati pramannaH san tayO rnEtrANi pasparza,tEnaiva tau suvIkSAnjcakrAtE tatpazcAt jagmutuzca|

mathilikhitaH susaMvAdaH 21

1 anantaraM tESu yirUzAlamnagarasya samIpavErttinOjaitunanAmakadharAdharasya samIpasthtiM baitphagigrAmamAgatESu, yIzuH ziSyadvayaM prESayan jagAda,2 yuvAM sammukhasthagrAmaM gatvA baddhAM yAM savatsAMgarddabhIM haThAt prApsyathaH, tAM mOcayitvA madantikamAnayataM|3 tatra yadi kazcit kinjcid vakSyati, tarhi vadiSyathaH, EtasyAMprabhOH prayOjanamAstE, tEna sa tatkSaNAt prahESyati|4 sIyOnaH kanyakAM yUyaM bhASadhvamiti bhAratIM| pazya tEnamrazIlaH san nRpa Aruhya gardabhIM| arthAdAruhyatadvatsamAyAsyati tvadantikaM|5 bhaviSyadvAdinOktaM vacanamidaM tadA saphalamabhUt|6 anantaraM tau zSyiौ yIzO ryathAnidEzaM taM grAmaM gatvA7 gardabhIM tadvatsanjca samAnItavantau, pazcAt taduparisvIyavasanAnI pAtayitvA tamArOhayAmAsatuH|8 tatO bahavO lOkA nijavasanAni pathi prasArayitumArEbhirE,katipayA janAzca pAdapaparNAdikaM chitvA pathivistArayAmAsuH|9 agragAminaH pazcAdgAminazca manujA uccairjaya jayadAyUdaH santAnEti jagaduH paramEzvarasya nAmnA ya AyAti sadhanyaH, sarvvOparisthasvargEpi jayati|10 itthaM tasmin yirUzAlamaM praviSTE kO'yamiti kathanAtkRtsnaM nagaraM canjcalamabhavat|11 tatra lOkOH kathayAmAsuH, ESa gAlIlpradEzIya-nAsaratIya-bhaviSyadvAdI yIzuH|12 anantaraM yIzurIzvarasya mandiraM pravizya tanmadhyAtkrayavikrayiNO vahizcakAra; vaNijAM mudrAsanAnIkapOtavikrayiNAnjcasanAnI ca nyuvjayAmAsa|

Page 57: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

13 aparaM tAnuvAca, ESA lipirAstE, "mama gRhaMprArthanAgRhamiti vikhyAsyati", kintu yUyaM tad dasyUnAMgahvaraM kRtavantaH|14 tadanantaram andhakhanjcalOkAstasya samIpamAgatAH, sa tAnnirAmayAn kRtavAn|15 yadA pradhAnayAjakA adhyApakAzca tEna kRtAnyEtAnicitrakarmmANi dadRzuH, jaya jaya dAyUdaH santAna, mandirEbAlakAnAm EtAdRzam uccadhvaniM zuzruvuzca, tadAmahAkruddhA babhUvaH,16 taM papracchuzca, imE yad vadanti, tat kiM tvaM zRNOSi? tatOyIzustAn avOcat, satyam; stanyapAyizizUnAnjca bAlakAnAnjcavaktrataH| svakIyaM mahimAnaM tvaM saMprakAzayasi svayaM|EtadvAkyaM yUyaM kiM nApaThata?17 tatastAn vihAya sa nagarAd baithaniyAgrAmaM gatvA tatrarajanIM yApayAmAsa|18 anantaraM prabhAtE sati yIzuH punarapi nagaramAgacchankSudhArttO babhUva|19 tatO mArgapArzva uPumbaravRkSamEkaM vilOkya tatsamIpaMgatvA patrANi vinA kimapi na prApya taM pAdapaM prOvAca,adyArabhya kadApi tvayi phalaM na bhavatu; tEna tatkSaNAt sauPumbaramAhIruhaH zuSkatAM gataH|20 tad dRSTvA ziSyA AzcaryyaM vijnjAya kathayAmAsuH, AH,uPumvarapAdapO'titUrNaM zuSkO'bhavat|21 tatO yIzustAnuvAca, yuSmAnahaM satyaM vadAmi, yadiyUyamasandigdhAH pratItha, tarhi yUyamapikEvalOPumvarapAdapaM pratItthaM karttuM zakSyatha, tanna,tvaM calitvA sAgarE patEti vAkyaM yuSmAbhirasmina zailEprOktEpi tadaiva tad ghaTiSyatE|22 tathA vizvasya prArthya yuSmAbhi ryad yAciSyatE, tadEvaprApsyatE|23 anantaraM mandiraM pravizyOpadEzanasamayE tatsamIpaMpradhAnayAjakAH prAcInalOkAzcAgatya papracchuH, tvayA kEnasAmarthyanaitAni karmmANi kriyantE? kEna vA tubhyamEtAnisAmarthyAni dattAni?24 tatO yIzuH pratyavadat, ahamapi yuSmAn vAcamEkAM

Page 58: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

pRcchAmi, yadi yUyaM taduttaraM dAtuM zakSyatha, tadA kEnasAmarthyEna karmmANyEtAni karOmi, tadahaM yuSmAnvakSyAmi|25 yOhanO majjanaM kasyAjnjayAbhavat? kimIzvarasyamanuSyasya vA? tatastE parasparaM vivicya kathayAmAsuH,yadIzvarasyEti vadAmastarhi yUyaM taM kutO na pratyaita?vAcamEtAM vakSyati|26 manuSyasyEti vaktumapi lOkEbhyO bibhImaH, yataH sarvvairapiyOhan bhaviSyadvAdIti jnjAyatE|27 tasmAt tE yIzuM pratyavadan, tad vayaM na vidmaH| tadA satAnuktavAn, tarhi kEna sAmarathyEna karmmANyEtAnyahaMkarOmi, tadapyahaM yuSmAn na vakSyAmi|28 kasyacijjanasya dvau sutAvAstAM sa Ekasya sutasya samIpaMgatvA jagAda, hE suta, tvamadya mama drAkSAkSEtrE karmmakartuM vraja|29 tataH sa uktavAn, na yAsyAmi, kintu zESE'nutapya jagAma|30 anantaraM sOnyasutasya samIpaM gatvA tathaiva kathtivAn;tataH sa pratyuvAca, mahEccha yAmi, kintu na gataH|31 EtayOH putrayO rmadhyE piturabhimataM kEna pAlitaM?yuSmAbhiH kiM budhyatE? tatastE pratyUcuH, prathamEnapuुtrENa| tadAnIM yIzustAnuvAca, ahaM yuSmAn tathyaM vadAmi,caNPAlA gaNikAzca yuSmAkamagrata Izvarasya rAjyaM pravizanti|32 yatO yuSmAkaM samIpaM yOhani dharmmapathEnAgatEyUyaM taM na pratItha, kintu caNPAlA gaNikAzca taM pratyAyan,tad vilOkyApi yUyaM pratyEtuM nAkhidyadhvaM|33 aparamEkaM dRSTAntaM zRNuta, kazcid gRhasthaH kSEtrEdrAkSAlatA rOpayitvA taccaturdikSu vAraNIM vidhAya tanmadhyEdrAkSAyantraM sthApitavAn, mAnjcanjca nirmmitavAn, tataHkRSakESu tat kSEtraM samarpya svayaM dUradEzaM jagAma|34 tadanantaraM phalasamaya upasthitE sa phalAni prAptuMkRSIvalAnAM samIpaM nijadAsAn prESayAmAsa|35 kintu kRSIvalAstasya tAn dAsEyAn dhRtvA kanjcanaprahRtavantaH, kanjcana pASANairAhatavantaH, kanjcana cahatavantaH|36 punarapi sa prabhuH prathamatO'dhikadAsEyAn prESayAmAsa,

Page 59: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

kintu tE tAn pratyapi tathaiva cakruH|37 anantaraM mama sutE gatE taM samAdariSyantE, ityuktvA zESEsa nijasutaM tESAM sannidhiM prESayAmAsa|38 kintu tE kRSIvalAH sutaM vIkSya parasparam iti mantrayitumArEbhirE, ayamuttarAdhikArI vayamEnaM nihatyAsyAdhikAraMsvavazIkariSyAmaH|39 pazcAt tE taM dhRtvA drAkSAkSEtrAd bahiHpAtayitvAbadhiSuH|40 yadA sa drAkSAkSEtrapatirAgamiSyati, tadA tAn kRSIvalAn kiMkariSyati?41 tatastE pratyavadan, tAn kaluSiNOdAruNayAtanAbhirAhaniSyati, yE ca samayAnukramAt phalAnidAsyanti, tAdRzESu kRSIvalESu kSEtraM samarpayiSyati|42 tadA yIzunA tE gaditAH, grahaNaM na kRtaM yasya pASANasyanicAyakaiH| pradhAnaprastaraH kONE saEva saMbhaviSyati| EtatparEzituH karmmAsmadRSTAvadbhutaM bhavEt| dharmmagranthElikhitamEtadvacanaM yuSmAbhiH kiM nApAThi?43 tasmAdahaM yuSmAn vadAmi, yuSmatta IzvarIyarAjyamapanIyaphalOtpAdayitranyajAtayE dAyiSyatE|44 yO jana EtatpASANOpari patiSyati, taM sa bhaMkSyatE,kintvayaM pASANO yasyOpari patiSyati, taM sa dhUlivatcUrNIkariSyati|45 tadAnIM prAdhanayAjakAH phirUzinazca tasyEmAMdRSTAntakathAM zrutvA sO'smAnuddizya kathitavAn, iti vijnjAyataM dharttuM cESTitavantaH;46 kintu lOkEbhyO bibhyuH, yatO lOkaiH sabhaviSyadvAdItyajnjAyi|

mathilikhitaH susaMvAdaH 22

1 anantaraM yIzuH punarapi dRSTAntEna tAn avAdIt,2 svargIyarAjyam EtAdRzasya nRpatEH samaM, yO nija putraMvivAhayan sarvvAn nimantritAn AnEtuM dAsEyAn prahitavAn,3 kintu tE samAgantuM nESTavantaH|4 tatO rAjA punarapi dAsAnanyAn ityuktvA prESayAmAsa,

Page 60: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

nimantritAn vadata, pazyata, mama bhEjyamAsAditamAstE,nijavTaSAdipuSTajantUn mArayitvA sarvvaMkhAdyadravyamAsAditavAn, yUyaM vivAhamAgacchata|5 tathapi tE tucchIkRtya kEcit nijakSEtraM kEcid vANijyaM pratisvasvamArgENa calitavantaH|6 anyE lOkAstasya dAsEyAn dhRtvA daurAtmyaM vyavahRtyatAnavadhiSuH|7 anantaraM sa nRpatistAM vArttAM zrutvA krudhyan sainyAniprahitya tAn ghAtakAn hatvA tESAM nagaraM dAhayAmAsa|8 tataH sa nijadAsEyAn babhASE, vivAhIyaMbhOjyamAsAditamAstE, kintu nimantritA janA ayOgyAH|9 tasmAd yUyaM rAjamArgaM gatvA yAvatO manujAn pazyata,tAvataEva vivAhIyabhOjyAya nimantrayata|10 tadA tE dAsEyA rAjamArgaM gatvA bhadrAn abhadrAn vAyAvatO janAn dadRzuH, tAvataEva saMgRhyAnayan;tatO'bhyAgatamanujai rvivAhagRham apUryyata|11 tadAnIM sa rAjA sarvvAnabhyAgatAn draSTumabhyantaramAgatavAn; tadA tatra vivAhIyavasanahInamEkaMjanaM vIkSya taM jagAd,12 hE mitra,tvaM vivAhIyavasanaM vinA kathamatra praviSTavAn?tEna sa niruttarO babhUva|13 tadA rAjA nijAnucarAn avadat, Etasya karacaraNAn baddhAyatra rOdanaM dantairdantagharSaNanjca bhavati, tatravahirbhUtatamisrE taM nikSipata|14 itthaM bahava AhUtA alpE manObhimatAH|15 anantaraM phirUzinaH pragatya yathA saMlApEna tam unmAthEpAtayEyustathA mantrayitvA16 hErOdIyamanujaiH sAkaM nijaziSyagaNEna taM pratikathayAmAsuH, hE gurO, bhavAn satyaHsatyamIzvarIyamArgamupadizati, kamapi mAnuSaM nAnurudhyatE,kamapi nApEkSatE ca, tad vayaM jAnImaH|17 ataH kaisarabhUpAya karO'smAkaM dAtavyO na vA? atrabhavatA kiM budhyatE? tad asmAn vadatu|18 tatO yIzustESAM khalatAM vijnjAya kathitavAn, rE kapaTinaHyuyaM kutO mAM parikSadhvE?

Page 61: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

19 tatkaradAnasya mudrAM mAM darzayata| tadAnIM taistasyasamIpaM mudrAcaturthabhAga AnItE20 sa tAn papraccha, atra kasyEyaM mUrtti rnAma cAstE? tEjagaduH, kaisarabhUpasya|21 tataH sa uktavAna, kaisarasya yat tat kaisarAya datta, Izvarasyayat tad IzvarAya datta|22 iti vAkyaM nizamya tE vismayaM vijnjAya taM vihAyacalitavantaH|23 tasminnahani sidUkinO'rthAt zmazAnAt nOtthAsyantIti vAkyaMyE vadanti, tE yIzEाrantikam Agatya papracchuH,24 hE gurO, kazcinmanujazcEt niHsantAnaH san prANAn tyajati,tarhi tasya bhrAtA tasya jAyAM vyuhya bhrAtuH santAnamutpAdayiSyatIti mUsA AdiSTavAn|25 kintvasmAkamatra kE'pi janAH saptasahOdarA Asan, tESAMjyESTha EkAM kanyAM vyavahAt, aparaM prANatyAgakAlE svayaMniHsantAnaH san tAM striyaM svabhrAtari samarpitavAn,26 tatO dvitIyAdisaptamAntAzca tathaiva cakruH|27 zESE sApI nArI mamAra|28 mRtAnAm utthAnasamayE tESAM saptAnAM madhyE sA nArIkasya bhAryyA bhaviSyati? yasmAt sarvvaEva tAM vyavahan|29 tatO yIzuH pratyavAdIt, yUyaM dharmmapustakam IzvarIyAMzaktinjca na vijnjAya bhrAntimantaH|30 utthAnaprAptA lOkA na vivahanti, na ca vAcA dIyantE,kintvIzvarasya svargasthadUtAnAM sadRzA bhavanti|31 aparaM mRtAnAmutthAnamadhi yuSmAn pratIyamIzvarOktiH,32 "ahamibrAhIma Izvara ishAka IzvarO yAkUba Izvara" iti kiMyuSmAbhi rnApAThi? kintvIzvarO jIvatAm Izvara:, samRtAnAmIzvarO nahi|33 iti zrutvA sarvvE lOkAstasyOpadEzAd vismayaM gatAH|34 anantaraM sidUkinAm niruttaratvavArtAM nizamya phirUzinaEkatra militavantaH,35 tESAmEkO vyavasthApakO yIzuM parIkSituM papaccha,36 hE gurO vyavasthAzAstramadhyE kAjnjA zrESThA?37 tatO yIzuruvAca, tvaM sarvvAntaHkaraNaiH sarvvaprANaiHsarvvacittaizca sAkaM prabhau paramEzvarE prIyasva,

Page 62: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

38 ESA prathamamahAjnjA| tasyAH sadRzI dvitIyAjnjaiSA,39 tava samIpavAsini svAtmanIva prEma kuru|40 anayO rdvayOrAjnjayOH kRtsnavyavasthAyAbhaviSyadvaktRgranthasya ca bhArastiSThati|41 anantaraM phirUzinAm Ekatra sthitikAlE yIzustAn papraccha,42 khrISTamadhi yuSmAkaM kIdRgbOdhO jAyatE? sa kasyasantAnaH? tatastE pratyavadan, dAyUdaH santAnaH|43 tadA sa uktavAn, tarhi dAyUd katham AtmAdhiSThAnEna taMprabhuM vadati ?44 yathA mama prabhumidaM vAkyamavadat paramEzvaraH|tavArIn pAdapIThaM tE yAvannahi karOmyahaM| tAvat kAlaMmadIyE tvaM dakSapArzva upAviza| atO yadi dAyUd taM prabhuMvadati, rtiha sa kathaM tasya santAnO bhavati?45 tadAnIM tESAM kOpi tadvAkyasya kimapyuttaraM dAtuMnAzaknOt;46 taddinamArabhya taM kimapi vAkyaM praSTuM kasyApisAhasO nAbhavat|

mathilikhitaH susaMvAdaH 23

1 anantaraM yIzu rjananivahaM ziSyAMzcAvadat,2 adhyApakAH phirUzinazca mUsAsanE upavizanti,3 atastE yuSmAn yadyat mantum AjnjApayanti, tat manyadhvaMpAlayadhvanjca, kintu tESAM karmmAnurUpaM karmma nakurudhvaM; yatastESAM vAkyamAtraM sAraM kAryyE kimapi nAsti|4 tE durvvahAn gurutarAn bhArAn badvvA manuSyANAMskandhEpari samarpayanti, kintu svayamaggulyaikayApi nacAlayanti|5 kEvalaM lOkadarzanAya sarvvakarmmANi kurvvanti; phalataHpaTTabandhAn prasAryya dhArayanti, svavastrESu cadIrghagranthIn dhArayanti;6 bhOjanabhavana uccasthAnaM, bhajanabhavanEpradhAnamAsanaM,7 haTThE namaskAraM gururiti sambOdhananjcaitAni sarvvANivAnjchanti|

Page 63: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

8 kintu yUyaM gurava iti sambOdhanIyA mA bhavata, yatOyuSmAkam EkaH khrISTaEva guru9 ryUyaM sarvvE mithO bhrAtarazca| punaH pRthivyAM kamapipitEti mA sambudhyadhvaM, yatO yuSmAkamEkaH svargasthaEvapitA|10 yUyaM nAyakEti sambhASitA mA bhavata, yatO yuSmAkamEkaHkhrISTaEva nAyakaH|11 aparaM yuSmAkaM madhyE yaH pumAn zrESThaH sa yuSmAnsEviSyatE|12 yatO yaH svamunnamati, sa nataH kariSyatE; kintu yaH kazcitsvamavanataM karOti, sa unnataH kariSyatE|13 hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM manujAnAMsamakSaM svargadvAraM rundha, yUyaM svayaM tEna napravizatha, pravivikSUnapi vArayatha| vata kapaTina upAdhyAyAHphirUzinazca yUyaM chalAd dIrghaM prArthya vidhavAnAMsarvvasvaM grasatha, yuSmAkaM ghOrataradaNPO bhaviSyati|14 hanta kapaTina upAdhyAyAH phirUzinazca, yUyamEkaMsvadharmmAvalambinaM karttuM sAgaraM bhUmaNPalanjcapradakSiNIkurutha,15 kanjcana prApya svatO dviguNanarakabhAjanaM taM kurutha|16 vata andhapathadarzakAH sarvvE, yUyaM vadatha, mandirasyazapathakaraNAt kimapi na dEyaM; kintu mandirasthasuvarNasyazapathakaraNAd dEyaM|17 hE mUPhA hE andhAH suvarNaM tatsuvarNapAvakamandiramEtayOrubhayO rmadhyE kiM zrEyaH?18 anyacca vadatha, yajnjavEdyAH zapathakaraNAt kimapi nadEyaM, kintu taduparisthitasya naivEdyasya zapathakaraNAddEyaM|19 hE mUPhA hE andhAH, naivEdyaMtannaivEdyapAvakavEdirEtayOrubhayO rmadhyE kiM zrEyaH?20 ataH kEnacid yajnjavEdyAH zapathE kRtE taduparisthasyasarvvasya zapathaH kriyatE|21 kEnacit mandirasya zapathE kRtE mandiratannivAsinOHzapathaH kriyatE|22 kEnacit svargasya zapathE kRtE

Page 64: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

IzvarIyasiMhAsanataduparyyupaviSTayOH zapathaH kriyatE|23 hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM pOdinAyAHsitacchatrAyA jIrakasya ca dazamAMzAn dattha, kintu vyavasthAyAgurutarAn nyAyadayAvizvAsAn parityajatha; imEyuSmAbhirAcaraNIyA amI ca na laMghanIyAH|24 hE andhapathadarzakA yUyaM mazakAn apasArayatha, kintumahAggAn grasatha|25 hanta kapaTina upAdhyAyAH phirUzinazca, yUyaMpAnapAtrANAM bhOjanapAtrANAnjca bahiH pariSkurutha; kintutadabhyantaraM durAtmatayA kaluSENa ca paripUrNamAstE|26 hE andhAH phirUzilOkA Adau pAnapAtrANAMbhOjanapAtrANAnjcAbhyantaraM pariSkuruta, tEna tESAM bahirapipariSkAriSyatE|27 hanta kapaTina upAdhyAyAH phirUzinazca, yUyaMzuklIkRtazmazAnasvarUpA bhavatha, yathA zmazAnabhavanasyabahizcAru, kintvabhyantaraM mRtalOkAnAM kIkazaiHsarvvaprakAramalEna ca paripUrNam;28 tathaiva yUyamapi lOkAnAM samakSaM bahirdhArmmikAHkintvantaHkaraNESu kEvalakApaTyAdharmmAbhyAM paripUrNAH|29 hA hA kapaTina upAdhyAyAH phirUzinazca, yUyaMbhaviSyadvAdinAM zmazAnagEhaM nirmmAtha, sAdhUnAMzmazAnanikEtanaM zObhayatha30 vadatha ca yadi vayaM svESAM pUrvvapuruSANAM kAlaasthAsyAma, tarhi bhaviSyadvAdinAM zONitapAtanE tESAMsahabhAginO nAbhaviSyAma|31 atO yUyaM bhaviSyadvAdighAtakAnAM santAnA iti svayamEvasvESAM sAkSyaM dattha|32 atO yUyaM nijapUrvvapuruSANAM parimANapAtraMparipUrayata|33 rE bhujagAH kRSNabhujagavaMzAH, yUyaM kathaMnarakadaNPAd rakSiSyadhvE|34 pazyata, yuSmAkamantikam ahaM bhaviSyadvAdinObuddhimata upAdhyAyAMzca prESayiSyAmi, kintu tESAM katipayAyuSmAbhi rghAniSyantE, kruzE ca ghAniSyantE, kEcidbhajanabhavanE kaSAbhirAghAniSyantE, nagarE nagarE tAPiSyantE

Page 65: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

ca;35 tEna satpuruSasya hAbilO raktapAtamArabhya bErikhiyaHputraM yaM sikhariyaM yUyaM mandirayajnjavEdyO rmadhyEhatavantaH, tadIyazONitapAtaM yAvad asmin dEzE yAvatAMsAdhupuruSANAM zONitapAtO 'bhavat tat sarvvESAmAgasAMdaNPA yuSmAsu varttiSyantE|36 ahaM yuSmAnta tathyaM vadAmi, vidyamAnE'smin puruSEsarvvE varttiSyantE|37 hE yirUzAlam hE yirUzAlam nagari tvaM bhaviSyadvAdinOhatavatI, tava samIpaM prEritAMzca pASANairAhatavatI, yathAkukkuTI zAvakAn pakSAdhaH saMgRhlAti, tathA tava santAnAnsaMgrahItuM ahaM bahuvAram aicchaM; kintu tvaM nasamamanyathAH|38 pazyata yaSmAkaM vAsasthAnam ucchinnaM tyakSyatE|39 ahaM yuSmAn tathyaM vadAmi, yaH paramEzvarasyanAmnAgacchati, sa dhanya iti vANIM yAvanna vadiSyatha, tAvatmAM puna rna drakSyatha|

mathilikhitaH susaMvAdaH 24

1 anantaraM yIzu ryadA mandirAd bahi rgacchati, tadAnIMziSyAstaM mandiranirmmANaM darzayitumAgatAH|2 tatO yIzustAnuvAca, yUyaM kimEtAni na pazyatha? yuSmAnahaMsatyaM vadAmi, EtannicayanasyapASANaikamapyanyapASANEाpari na sthAsyati sarvvANi bhUmisAtkAriSyantE|3 anantaraM tasmin jaitunaparvvatOpari samupaviSTE ziSyAstasyasamIpamAgatya guptaM papracchuH, EtA ghaTanAH kadAbhaviSyanti? bhavata Agamanasya yugAntasya ca kiM lakSma?tadasmAn vadatu|4 tadAnIM yIzustAnavOcat, avadhadvvaM, kOpi yuSmAn nabhramayEt|5 bahavO mama nAma gRhlanta AgamiSyanti, khrISTO'hamEvEtivAcaM vadantO bahUn bhramayiSyanti|6 yUyanjca saMgrAmasya raNasya cAPambaraM zrOSyatha,

Page 66: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

avadhadvvaM tEna canjcalA mA bhavata, EtAnyavazyaMghaTiSyantE, kintu tadA yugAntO nahi|7 aparaM dEzasya vipakSO dEzO rAjyasya vipakSO rAjyaMbhaviSyati, sthAnE sthAnE ca durbhikSaM mahAmArI bhUkampazcabhaviSyanti,8 EtAni duHkhOpakramAH|9 tadAnIM lOkA duHkhaM bhOjayituM yuSmAn parakarESusamarpayiSyanti haniSyanti ca, tathA mama nAmakAraNAd yUyaMsarvvadEzIyamanujAnAM samIpE ghRNArhA bhaviSyatha|10 bahuSu vighnaM prAptavatsu parasparam RृtIyAM kRtavatsu caEkO'paraM parakarESu samarpayiSyati|11 tathA bahavO mRSAbhaviSyadvAdina upasthAya bahUnbhramayiSyanti|12 duSkarmmaNAM bAhulyAnjca bahUnAM prEma zItalaMbhaviSyati|13 kintu yaH kazcit zESaM yAvad dhairyyamAzrayatE, saEvaparitrAyiSyatE|14 aparaM sarvvadEzIyalOkAn pratimAkSI bhavituM rAjasyazubhasamAcAraH sarvvajagati pracAriSyatE, EtAdRzi sati yugAntaupasthAsyati|15 atO yat sarvvanAzakRdghRNArhaM vastudAniyElbhaviSyadvadinA prOktaM tad yadA puNyasthAnEsthApitaM drakSyatha, (yaH paThati, sa budhyatAM)16 tadAnIM yE yihUdIyadEzE tiSThanti, tE parvvatESu palAyantAM|17 yaH kazcid gRhapRSThE tiSThati, sa gRhAt kimapi vastvAnEtumadhEा nAvarOhEt|18 yazca kSEtrE tiSThati, sOpi vastramAnEtuM parAvRtya na yAyAt|19 tadAnIM garbhiNIstanyapAyayitrINAM durgati rbhaviSyati|20 atO yaSmAkaM palAyanaM zItakAlE vizrAmavArE vA yannabhavEt, tadarthaM prArthayadhvam|21 A jagadArambhAd EtatkAlaparyyanantaM yAdRzaH kadApinAbhavat na ca bhaviSyati tAdRzO mahAklEzastadAnImupasthAsyati|22 tasya klEzasya samayO yadi hsvO na kriyEta, tarhi kasyApiprANinO rakSaNaM bhavituM na zaknuyAt, kintu

Page 67: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

manOnItamanujAnAM kRtE sa kAlO hsvIkariSyatE|23 aparanjca pazyata, khrISTO'tra vidyatE, vA tatra vidyatE,tadAnIM yadI kazcid yuSmAna iti vAkyaM vadati, tathApi tat napratIt|24 yatO bhAktakhrISTA bhAktabhaviSyadvAdinazca upasthAya yAnimahanti lakSmANi citrakarmmANi ca prakAzayiSyanti, tai ryadisambhavEt tarhi manOnItamAnavA api bhrAmiSyantE|25 pazyata, ghaTanAtaH pUrvvaM yuSmAn vArttAm avAdiSam|26 ataH pazyata, sa prAntarE vidyata iti vAkyE kEnacit kathitEpi bahirmA gacchata, vA pazyata, sOntaHpurE vidyatE, EtadvAkya uktEpimA pratIta|27 yatO yathA vidyut pUrvvadizO nirgatya pazcimadizaM yAvatprakAzatE, tathA mAnuSaputrasyApyAgamanaM bhaviSyati|28 yatra zavastiSThati, tatrEva gRdhrA milanti|29 aparaM tasya klEzasamayasyAvyavahitaparatra sUryyasya tEjOlOpsyatE, candramA jyOsnAM na kariSyati, nabhasO nakSatrANipatiSyanti, gagaNIyA grahAzca vicaliSyanti|30 tadAnIm AkAzamadhyE manujasutasya lakSma darziSyatE, tatOnijaparAkramENa mahAtEjasA ca mEghArUPhaM manujasutaMnabhasAgacchantaM vilOkya pRthivyAH sarvvavaMzIyAvilapiSyanti|31 tadAnIM sa mahAzabdAyamAnatUryyA vAdakAn nijadUtAnprahESyati, tE vyOmna EkasImAtO'parasImAM yAvatcaturdizastasya manOnItajanAn AnIya mElayiSyanti|32 uPumbarapAdapasya dRSTAntaM zikSadhvaM; yadA tasyanavInAH zAkhA jAyantE, pallavAdizca nirgacchati, tadAnidAghakAlaH savidhO bhavatIti yUyaM jAnItha;33 tadvad EtA ghaTanA dRSTvA sa samayO dvAra upAsthAd itijAnIta|34 yuSmAnahaM tathyaM vadAmi, idAnIntanajanAnAM gamanAtpUrvvamEva tAni sarvvANi ghaTiSyantE|35 nabhOmEdinyO rluptayOrapi mama vAk kadApi na lOpsyatE|36 aparaM mama tAtaM vinA mAnuSaH svargasthO dUtO vA kOpitaddinaM taddaNPanjca na jnjApayati|37 aparaM nOhE vidyamAnE yAdRzamabhavat tAdRzaM

Page 68: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

manujasutasyAgamanakAlEpi bhaviSyati|38 phalatO jalAplAvanAt pUrvvaM yaddinaM yAvat nOhaH pOtaMnArOhat, tAvatkAlaM yathA manuSyA bhOjanE pAnE vivahanEvivAhanE ca pravRttA Asan;39 aparam AplAvitOyamAgatya yAvat sakalamanujAn plAvayitvAnAnayat, tAvat tE yathA na vidAmAsuH, tathAmanujasutAgamanEpi bhaviSyati|40 tadA kSEtrasthitayOrdvayOrEkO dhAriSyatE, aparastyAjiSyatE|41 tathA pESaNyA piMSatyOrubhayO ryOSitOrEkA dhAriSyatE'parAtyAjiSyatE|42 yuSmAkaM prabhuH kasmin daNPa AgamiSyati, tad yuSmAbhirnAvagamyatE, tasmAt jAgrataH santastiSThata|43 kutra yAmE stEna AgamiSyatIti cEd gRhasthO jnjAtum azakSyat,tarhi jAgaritvA taM sandhiM karttitum avArayiSyat tad jAnIta|44 yuSmAbhiravadhIyatAM, yatO yuSmAbhi ryatra na budhyatE,tatraiva daNPE manujasuta AyAsyati|45 prabhu rnijaparivArAn yathAkAlaM bhOjayituM yaM dAsamadhyakSIkRtya sthApayati, tAdRzO vizvAsyO dhImAn dAsaH kaH?46 prabhurAgatya yaM dAsaM tathAcarantaM vIkSatE, saEvadhanyaH|47 yuSmAnahaM satyaM vadAmi, sa taM nijasarvvasvasyAdhipaMkariSyati|48 kintu prabhurAgantuM vilambata iti manasi cintayitvA yOduSTO dAsO49 'paradAsAn praharttuM mattAnAM saggE bhOktuM pAtunjcapravarttatE,50 sa dAsO yadA nApEkSatE, yanjca daNPaM na jAnAti, tatkAlaEvatatprabhurupasthAsyati|51 tadA taM daNPayitvA yatra sthAnE rOdanaMdantagharSaNanjcAsAtE, tatra kapaTibhiH sAkaM taddazAMnirUpayiSyati|

mathilikhitaH susaMvAdaH 25

1 yA daza kanyAH pradIpAn gRhlatyO varaM sAkSAt karttuM

Page 69: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

bahiritAH, tAbhistadA svargIyarAjyasya sAdRzyaM bhaviSyati|2 tAsAM kanyAnAM madhyE panjca sudhiyaH panjca durdhiyaAsan|3 yA durdhiyastAH pradIpAn saggE gRhItvA tailaM na jagRhuH,4 kintu sudhiyaH pradIpAn pAtrENa tailanjca jagRhuH|5 anantaraM varE vilambitE tAH sarvvA nidrAviSTA nidrAMjagmuH|6 anantaram arddharAtrE pazyata vara Agacchati, taM sAkSAtkarttuM bahiryAtEti janaravAt7 tAH sarvvAH kanyA utthAya pradIpAn AsAdayituM Arabhanta|8 tatO durdhiyaH sudhiya UcuH, kinjcit tailaM datta, pradIpAasmAkaM nirvvANAH|9 kintu sudhiyaH pratyavadan, dattE yuSmAnasmAMzca pratitailaM nyUnIbhavEt, tasmAd vikrEtRNAM samIpaM gatvA svArthaMtailaM krINIta|10 tadA tAsu krEtuM gatAsu vara AjagAma, tatO yAH sajjitA Asan,tAstEna sAkaM vivAhIyaM vEzma pravivizuH|11 anantaraM dvArE ruddhE aparAH kanyA Agatya jagaduH, hEprabhO, hE prabhO, asmAn prati dvAraM mOcaya|12 kintu sa uktavAn, tathyaM vadAmi, yuSmAnahaM na vEdmi|13 atO jAgrataH santastiSThata, manujasutaH kasmin dinE kasmindaNPE vAgamiSyati, tad yuSmAbhi rna jnjAyatE|14 aparaM sa EtAdRzaH kasyacit puMsastulyaH, yO dUradEzaMprati yAtrAkAlE nijadAsAn AhUya tESAMsvasvasAmarthyAnurUpam15 Ekasmin mudrANAM panjca pOTalikAH anyasmiMzca dvEpOTalikE aparasmiMzca pOTalikaikAm itthaM pratijanaM samarpyasvayaM pravAsaM gatavAn|16 anantaraM yO dAsaH panjca pOTalikAH labdhavAn, sa gatvAvANijyaM vidhAya tA dviguNIcakAra|17 yazca dAsO dvE pOTalikE alabhata, sOpi tA mudrAdviguNIcakAra|18 kintu yO dAsa EkAM pOTalikAM labdhavAn, sa gatvA bhUmiMkhanitvA tanmadhyE nijaprabhOstA mudrA gOpayAnjcakAra|19 tadanantaraM bahutithE kAlE gatE tESAM dAsAnAM

Page 70: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

prabhurAgatya tairdAsaiH samaM gaNayAnjcakAra|20 tadAnIM yaH panjca pOTalikAH prAptavAn sa tAdviguNIkRtamudrA AnIya jagAda; hE prabhO, bhavatA mayi panjcapOTalikAH samarpitAH, pazyatu, tA mayA dviguNIkRtAH|21 tadAnIM tasya prabhustamuvAca, hE uttama vizvAsya dAsa,tvaM dhanyOsi, stOkEna vizvAsyO jAtaH, tasmAt tvAMbahuvittAdhipaM karOmi, tvaM svaprabhOH sukhasya bhAgIbhava|22 tatO yEna dvE pOTalikE labdhE sOpyAgatya jagAda, hE prabhO,bhavatA mayi dvE pOTalikE samarpitE, pazyatu tE mayAdviguNIkRtE|23 tEna tasya prabhustamavOcat, hE uttama vizvAsya dAsa, tvaMdhanyOsi, stOkEna vizvAsyO jAtaH, tasmAt tvAMbahudraviNAdhipaM karOmi, tvaM nijaprabhOH sukhasya bhAgIbhava|24 anantaraM ya EkAM pOTalikAM labdhavAn, sa Etya kathitavAn,hE prabhO, tvAM kaThinanaraM jnjAtavAn, tvayA yatra nOptaM,tatraiva kRtyatE, yatra ca na kIrNaM, tatraiva saMgRhyatE|25 atOhaM sazagkaH san gatvA tava mudrA bhUmadhyEsaMgOpya sthApitavAn, pazya, tava yat tadEva gRhANa|26 tadA tasya prabhuH pratyavadat rE duSTAlasa dAsa, yatrAhaMna vapAmi, tatra chinadmi, yatra ca na kirAmi, tatrEvasaMgRhlAmIti cEdajAnAstarhi27 vaNikSu mama vittArpaNaM tavOcitamAsIt, yEnAhamAgatyavRdvyA sAkaM mUlamudrAH prApsyam|28 atOsmAt tAM pOTalikAm AdAya yasya daza pOTalikAH santitasminnarpayata|29 yEna vardvyatE tasminnaivArpiSyatE, tasyaiva ca bAhulyaMbhaviSyati, kintu yEna na vardvyatE, tasyAntikE yat kinjcana tiSThati,tadapi punarnESyatE|30 aparaM yUyaM tamakarmmaNyaM dAsaM nItvA yatra sthAnEkrandanaM dantagharSaNanjca vidyEtE, tasmin bahirbhUtatamasinikSipata|31 yadA manujasutaH pavitradUtAn sagginaH kRtvAnijaprabhAvEnAgatya nijatEjOmayE siMhAsanE nivEkSyati,

Page 71: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

32 tadA tatsammukhE sarvvajAtIyA janA saMmEliSyanti| tatOmESapAlakO yathA chAgEbhyO'vIn pRthak karOti tathAsOpyEkasmAdanyam itthaM tAn pRthaka kRtvAvIn33 dakSiNE chAgAMzca vAmE sthApayiSyati|34 tataH paraM rAjA dakSiNasthitAn mAnavAn vadiSyati,Agacchata mattAtasyAnugrahabhAjanAni, yuSmatkRta AjagadArambhat yad rAjyam AsAditaM tadadhikuruta|35 yatO bubhukSitAya mahyaM bhOjyam adatta, pipAsitAyapEyamadatta, vidEzinaM mAM svasthAnamanayata,36 vastrahInaM mAM vasanaM paryyadhApayata, pIPItaM mAMdraSTumAgacchata, kArAsthanjca mAM vIkSituma Agacchata|37 tadA dhArmmikAH prativadiSyanti, hE prabhO, kadA tvAMkSudhitaM vIkSya vayamabhOjayAma? vA pipAsitaM vIkSyaapAyayAma?38 kadA vA tvAM vidEzinaM vilOkya svasthAnamanayAma? kadAvA tvAM nagnaM vIkSya vasanaM paryyadhApayAma?39 kadA vA tvAM pIPitaM kArAsthanjca vIkSyatvadantikamagacchAma?40 tadAnIM rAjA tAn prativadiSyati, yuSmAnahaM satyaM vadAmi,mamaitESAM bhrAtRNAM madhyE kanjcanaikaM kSudratamaMprati yad akuruta, tanmAM pratyakuruta|41 pazcAt sa vAmasthitAn janAn vadiSyati, rE zApagrastAH sarvvE,zaitAnE tasya dUtEbhyazca yO'nantavahnirAsAdita AstE, yUyaMmadantikAt tamagniM gacchata|42 yatO kSudhitAya mahyamAhAraM nAdatta, pipAsitAya mahyaMpEyaM nAdatta,43 vidEzinaM mAM svasthAnaM nAnayata, vasanahInaM mAMvasanaM na paryyadhApayata, pIPitaM kArAsthanjca mAMvIkSituM nAgacchata|44 tadA tE prativadiSyanti, hE prabhO, kadA tvAM kSudhitaM vApipAsitaM vA vidEzinaM vA nagnaM vA pIPitaM vA kArAsthaMvIkSya tvAM nAsEvAmahi?45 tadA sa tAn vadiSyati, tathyamahaM yuSmAn bravImi,yuSmAbhirESAM kanjcana kSOdiSThaM prati yannAkAri, tanmAMpratyEva nAkAri|

Page 72: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

46 pazcAdamyanantazAstiM kintu dhArmmikA anantAyuSaMbhOktuM yAsyanti|

mathilikhitaH susaMvAdaH 26

1 yIzurEtAn prastAvAn samApya ziSyAnUcE,2 yuSmAbhi rjnjAtaM dinadvayAt paraM nistAramaha upasthAsyati,tatra manujasutaH kruzEna hantuM parakarESu samarpiSyatE|3 tataH paraM pradhAnayAjakAdhyApakaprAnjcaH kiyaphAnAmnOmahAyAjakasyATTAlikAyAM militvA4 kEnOpAyEna yIzuM dhRtvA hantuM zaknuyuritimantrayAnjcakruH|5 kintu tairuktaM mahakAlE na dharttavyaH, dhRtE prajAnAMkalahEna bhavituM zakyatE|6 tatO baithaniyApurE zimOnAkhyasya kuSThinO vEzmani yIzautiSThati7 kAcana yOSA zvEtOpalabhAjanEna mahArghyaM sugandhitailamAnIya bhOjanAyOpavizatastasya zirObhyaSEcat|8 kintu tadAlOkya tacchiSyaiH kupitairuktaM, kutaitthamapavyayatE?9 cEdidaM vyakrESyata, tarhi bhUrimUlyaM prApya daridrEbhyOvyatAriSyata|10 yIzunA tadavagatya tE samuditAH, yOSAmEnAM kutOduHkhinIM kurutha, sA mAM prati sAdhu karmmAkArSIt|11 yuSmAkamaM samIpE daridrAH satatamEvAsatE, kintuyuSmAkamantikEhaM nAsE satataM|12 sA mama kAyOpari sugandhitailaM siktvA mamazmazAnadAnakarmmAkArSIt|13 atOhaM yuSmAn tathyaM vadAmi sarvvasmin jagati yatrayatraiSa susamAcAraH pracAriSyatE, tatra tatraitasyA nAryyAHsmaraNArtham karmmEdaM pracAriSyatE|14 tatO dvAdazaziSyANAm ISkariyOtIyayihUdAnAmaka EkaHziSyaH pradhAnayAjakAnAmantikaM gatvA kathitavAn,15 yadi yuSmAkaM karESu yIzuM samarpayAmi, tarhi kiMdAsyatha? tadAnIM tE tasmai triMzanmudrA dAtuM

Page 73: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

sthirIkRtavantaH|16 sa tadArabhya taM parakarESu samarpayituM suyOgaMcESTitavAn|17 anantaraM kiNvazUnyapUpaparvvaNaH prathamEhni ziSyAyIzum upagatya papracchuH bhavatkRtE kutra vayaMnistAramahabhOjyam AyOjayiSyAmaH? bhavataH kEcchA?18 tadA sa gaditavAn, madhyEnagaramamukapuMsaH samIpaMvrajitvA vadata, guru rgaditavAn, matkAlaH savidhaH, sahaziSyaistvadAlayE nistAramahabhOjyaM bhOkSyE|19 tadA ziSyA yIzOstAdRzanidEzAnurUpakarmma vidhAya tatranistAramahabhOjyamAsAdayAmAsuH|20 tataH sandhyAyAM satyAM dvAdazabhiH ziSyaiH sAkaM sanyavizat|21 aparaM bhunjjAna uktavAn yuSmAn tathyaM vadAmi,yuSmAkamEkO mAM parakarESu samarpayiSyati|22 tadA tE'tIva duHkhitA EkaikazO vaktumArEbhirE, hE prabhO, sakimahaM?23 tataH sa jagAda, mayA sAkaM yO janO bhOjanapAtrE karaMsaMkSipati, sa Eva mAM parakarESu samarpayiSyati|24 manujasutamadhi yAdRzaM likhitamAstE, tadanurUpA tadgatirbhaviSyati; kintu yEna puMsA sa parakarESu samarpayiSyatE, hAhA cEt sa nAjaniSyata, tadA tasya kSEmamabhaviSyat|25 tadA yihUdAnAmA yO janastaM parakarESu samarpayiSyati, sauktavAn, hE gurO, sa kimahaM? tataH sa pratyuktavAn, tvayAsatyaM gaditam|26 anantaraM tESAmazanakAlE yIzuHpUpamAdAyEzvarIyaguNAnanUdya bhaMktvA ziSyEbhyaH pradAyajagAda, madvapuHsvarUpamimaM gRhItvA khAdata|27 pazcAt sa kaMsaM gRhlan IzvarIyaguNAnanUdya tEbhyaHpradAya kathitavAn, sarvvai ryuSmAbhiranEna pAtavyaM,28 yasmAdanEkESAM pApamarSaNAya pAtitaMyanmannUtnaniyamarUpazONitaM tadEtat|29 aparamahaM nUtnagOstanIrasaM na pAsyAmi, tAvatgOstanIphalarasaM punaH kadApi na pAsyAmi|30 pazcAt tE gItamEkaM saMgIya jaitunAkhyagiriM gatavantaH|

Page 74: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

31 tadAnIM yIzustAnavOcat, asyAM rajanyAmahaM yuSmAkaMsarvvESAM vighnarUpO bhaviSyAmi, yatO likhitamAstE,"mESANAM rakSakO yastaM prahariSyAmyahaM tataH| mESANAMnivahO nUnaM pravikIrNO bhaviSyati"||32 kintu zmazAnAt samutthAya yuSmAkamagrE'haM gAlIlaMgamiSyAmi|33 pitarastaM prOvAca, bhavAMzcEt sarvvESAM vighnarUpObhavati, tathApi mama na bhaviSyati|34 tatO yIzunA sa uktaH, tubhyamahaM tathyaM kathayAmi,yAminyAmasyAM caraNAyudhasya ravAt pUrvvaM tvaM mAM trirnAggIkariSyasi|35 tataH pitara uditavAn, yadyapi tvayA samaM marttavyaM,tathApi kadApi tvAM na nAggIkariSyAmi; tathaiva sarvvEziSyAzcOcuH|36 anantaraM yIzuH ziSyaiH sAkaM gEtzimAnInAmakaM sthAnaMprasthAya tEbhyaH kathitavAn, adaH sthAnaM gatvA yAvadahaMprArthayiSyE tAvad yUyamatrOpavizata|37 pazcAt sa pitaraM sivadiyasutau ca sagginaH kRtvA gatavAn,zOkAkulO'tIva vyathitazca babhUva|38 tAnavAdIcca mRtiyAtanEva matprANAnAM yAtanA jAyatE,yUyamatra mayA sArddhaM jAgRta|39 tataH sa kinjciddUraM gatvAdhOmukhaH patanprArthayAnjcakrE, hE matpitaryadi bhavituM zaknOti, tarhikaMsO'yaM mattO dUraM yAtu; kintu madicchAvat na bhavatu,tvadicchAvad bhavatu|40 tataH sa ziSyAnupEtya tAn nidratO nirIkSya pitarAyakathayAmAsa, yUyaM mayA sAkaM daNPamEkamapi jAgarituMnAzankuta?41 parIkSAyAM na patituM jAgRta prArthayadhvanjca; AtmAsamudyatOsti, kintu vapu rdurbbalaM|42 sa dvitIyavAraM prArthayAnjcakrE, hE mattAta, na pItE yadikaMsamidaM mattO dUraM yAtuM na zaknOti, tarhi tvadicchAvadbhavatu|43 sa punarEtya tAn nidratO dadarza, yatastESAM nEtrANi nidrayApUrNAnyAsan|

Page 75: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

44 pazcAt sa tAn vihAya vrajitvA tRtIyavAraM pUrvvavat kathayanprArthitavAn|45 tataH ziSyAnupAgatya gaditavAn, sAmprataM zayAnAH kiMvizrAmyatha? pazyata, samaya upAsthAt, manujasutaH pApinAMkarESu samarpyatE|46 uttiSThata, vayaM yAmaH, yO mAM parakarESu masarpayiSyati,pazyata, sa samIpamAyAti|47 EtatkathAkathanakAlE dvAdazaziSyANAmEkO yihUdAnAmakOmukhyayAjakalOkaprAcInaiH prahitAn asidhAriyaSTidhAriNOmanujAn gRhItvA tatsamIpamupatasthau|48 asau parakarESvarpayitA pUrvvaM tAn itthaM sagkEtayAmAsa,yamahaM cumbiSyE, sO'sau manujaH,saEva yuSmAbhirdhAryyatAM|49 tadA sa sapadi yIzumupAgatya hE gurO, praNamAmItyuktvAtaM cucumbE|50 tadA yIzustamuvAca, hE mitraM kimarthamAgatOsi? tadAtairAgatya yIzurAkramya daghrE|51 tatO yIzOH sagginAmEkaH karaM prasAryya kOSAdasiMbahiSkRtya mahAyAjakasya dAsamEkamAhatya tasya karNaMcicchEda|52 tatO yIzustaM jagAda, khaPgaM svasthAnEे nidhEhi yatO yE yEjanA asiM dhArayanti, taEvAsinA vinazyanti|53 aparaM pitA yathA madantikaM svargIyadUtAnAMdvAdazavAhinItO'dhikaM prahiNuyAt mayA tamuddizyEdAnImEvatathA prArthayituM na zakyatE, tvayA kimitthaM jnjAyatE?54 tathA satItthaM ghaTiSyatE dharmmapustakasya yadidaMvAkyaM tat kathaM sidhyEt?55 tadAnIM yIzu rjananivahaM jagAda, yUyaM khaPgayaSTInAdAya mAM kiM cauraM dharttumAyAtAH? ahaM pratyahaMyuSmAbhiH sAkamupavizya samupAdizaM, tadA mAM nAdharata;56 kintu bhaviSyadvAdinAM vAkyAnAM saMsiddhayEsarvvamEtadabhUt|tadA sarvvE ziSyAstaM vihAya palAyanta|57 anantaraM tE manujA yIzuM dhRtvA yatrAdhyApakaprAnjcaHpariSadaM kurvvanta upAvizan tatrakiyaphAnAाmakamahAyAjakasyAntikaM ninyuH|

Page 76: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

58 kintu zESE kiM bhaviSyatIti vEttuM pitarO dUrE tatpazcAdvrajitvA mahAyAjakasyATTAlikAM pravizya dAsaiH sahita upAvizat|59 tadAnIM pradhAnayAjakaprAcInamantriNaH sarvvE yIzuMhantuM mRSAsAkSyam alipsanta,60 kintu na lEbhirE| anEkESu mRSAsAkSiSvAgatESvapi tannaprApuH|61 zESE dvau mRSAsAkSiNAvAgatya jagadatuH,pumAnayamakathayat, ahamIzvaramandiraM bhaMktvAdinatrayamadhyE tannirmmAtuM zaknOmi|62 tadA mahAyAjaka utthAya yIzum avAdIt| tvaM kimapi naprativadasi? tvAmadhi kimEtE sAkSyaM vadanti?63 kintu yIzu rmaunIbhUya tasyau| tatO mahAyAjaka uktavAn,tvAm amarEzvaranAmnA zapayAmi, tvamIzvarasya putrO'bhiSiktObhavasi navEti vada|64 yIzuH pratyavadat, tvaM satyamuktavAn; ahaM yuSmAntathyaM vadAmi, itaHparaM manujasutaM sarvvazaktimatOdakSiNapArzvE sthAtuM gagaNasthaM jaladharAnAruhyAyAntaMvIkSadhvE|65 tadA mahAyAjakO nijavasanaM chittvA jagAda, ESa IzvaraMninditavAn, asmAkamaparasAkSyENa kiM prayOjanaM? pazyata,yUyamEvAsyAsyAd IzvaranindAM zrutavantaH,66 yuSmAbhiH kiM vivicyatE? tE pratyUcuH, vadhArhO'yaM|67 tatO lOkaistadAsyE niSThIvitaM kEcit pratalamAhatya kEciccacapETamAhatya babhASirE,68 hE khrISTa tvAM kazcapETamAhatavAn? iti gaNayitvAvadAsmAn|69 pitarO bahiraggana upavizati, tadAnImEkA dAsI tamupAgatyababhASE, tvaM gAlIlIyayIzOH sahacaraEkaH|70 kintu sa sarvvESAM samakSam anaggIkRtyAvAdIt, tvayAyaducyatE, tadarthamahaM na vEdmi|71 tadA tasmin bahirdvAraM gatE 'nyA dAsI taM nirIkSyatatratyajanAnavadat, ayamapi nAsaratIyayIzunA sArddham AsIt|72 tataH sa zapathEna punaranaggIkRtya kathitavAn, taM naraMna paricinOmi|73 kSaNAt paraM tiSThantO janA Etya pitaram avadan,

Page 77: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

tvamavazyaM tESAmEka iti tvaduccAraNamEva dyOtayati|74 kintu sO'bhizapya kathitavAn, taM janaM nAhaM paricinOmi,tadA sapadi kukkuTO rurAva|75 kukkuTaravAt prAk tvaM mAM trirapAhnOSyasE, yaiSA vAgyIzunAvAdi tAM pitaraH saMsmRtya bahiritvA khEdAd bhRzaMcakranda|

mathilikhitaH susaMvAdaH 27

1 prabhAtE jAtE pradhAnayAjakalOkaprAcInA yIzuM hantuMtatpratikUlaM mantrayitvA2 taM badvvA nItvA pantIyapIlAtAkhyAdhipE samarpayAmAsuH|3 tatO yIzOH parakarEvvarpayitA yihUdAstatprANAdaNPAjnjAMviditvA santaptamanAH pradhAnayAjakalOkaprAcInAnAMsamakSaM tAstrIMzanmudrAH pratidAyAvAdIt,4 EtannirAgOnaraprANaparakarArpaNAt kaluSaM kRtavAnahaM|tadA ta uditavantaH, tEnAsmAkaM kiM? tvayA tad budhyatAm|5 tatO yihUdA mandiramadhyE tA mudrA nikSipya prasthitavAnitvA ca svayamAtmAnamudbabandha|6 pazcAt pradhAnayAjakAstA mudrA AdAya kathitavantaH, EtAmudrAH zONitamUlyaM tasmAd bhANPAgArE na nidhAtavyAH|7 anantaraM tE mantrayitvA vidEzinAM zmazAnasthAnAya tAbhiHkulAlasya kSEtramakrINan|8 atO'dyApi tatsthAnaM raktakSEtraM vadanti|9 itthaM sati isrAyElIyasantAnai ryasya mUlyaM nirupitaM, tasyatriMzanmudrAmAnaM mUlyaM10 mAM prati paramEzvarasyAdEzAt tEbhya AdIyata, tEna cakulAlasya kSEtraM krItamiti yadvacanaM yirimiyabhaviSyadvAdinAprOktaM tat tadAsidhyat|11 anantaraM yIzau tadadhipatEH sammukha upatiSThati sa taMpapraccha, tvaM kiM yihUdIyAnAM rAjA? tadA yIzustamavadat,tvaM satyamuktavAn|12 kintu pradhAnayAjakaprAcInairabhiyuktEna tEna kimapi napratyavAdi|13 tataH pIlAtEna sa uditaH, imE tvatpratikUlataH kati kati sAkSyaM

Page 78: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

dadati, tat tvaM na zRNOSi?14 tathApi sa tESAmEkasyApi vacasa uttaraM nOditavAn; tEnasO'dhipati rmahAcitraM vidAmAsa|15 anyacca tanmahakAlE'dhipatErEtAdRzI rAtirAsIt, prajA yaMkanjcana bandhinaM yAcantE, tamEva sa mOcayatIti|16 tadAnIM barabbAnAmA kazcit khyAtabandhyAsIt|17 tataH pIlAtastatra militAn lOkAn apRcchat, ESa barabbA bandhIkhrISTavikhyAtO yIzuzcaitayOH kaM mOcayiSyAmi? yuSmAkaMkimIpsitaM?18 tairIrSyayA sa samarpita iti sa jnjAtavAn|19 aparaM vicArAsanOpavEzanakAlE pIlAtasya patnI bhRtyaMprahitya tasmai kathayAmAsa, taM dhArmmikamanujaM pratitvayA kimapi na karttavyaM; yasmAt tatkRtE'dyAhaM svapnEprabhUtakaSTamalabhE|20 anantaraM pradhAnayAjakaprAcInA barabbAM yAcitvAdAtuMyIzunjca hantuM sakalalOkAn prAvarttayan|21 tatO'dhipatistAn pRSTavAn, EtayOH kamahaM mOcayiSyAmi?yuSmAkaM kEcchA? tE prOcu rbarabbAM|22 tadA pIlAtaH papraccha, tarhi yaM khrISTaM vadanti, taM yIzuMkiM kariSyAmi? sarvvE kathayAmAsuH, sa kruzEna vidhyatAM|23 tatO'dhipatiravAdIt, kutaH? kiM tEnAparAddhaM? kintu tEpunarucai rjagaduH, sa kruzEna vidhyatAM|24 tadA nijavAkyamagrAhyamabhUt, kalahazcApyabhUt, pIlAta itivilOkya lOkAnAM samakSaM tOyamAdAya karau prakSAlyAvOcat,Etasya dhArmmikamanuSyasya zONitapAtE nirdOSO'haM,yuSmAbhirEva tad budhyatAM|25 tadA sarvvAH prajAH pratyavOcan, tasyazONitapAtAparAdhO'smAkam asmatsantAnAnAnjcOpari bhavatu|26 tataH sa tESAM samIpE barabbAM mOcayAmAsa yIzuntukaSAbhirAhatya kruzEna vEdhituM samarpayAmAsa|27 anantaram adhipatEH sEnA adhipatE rgRhaM yIzumAnIya tasyasamIpE sEnAsamUhaM saMjagRhuH|28 tatastE tasya vasanaM mOcayitvA kRSNalOhitavarNavasanaMparidhApayAmAsuH29 kaNTakAnAM mukuTaM nirmmAya tacchirasi daduH, tasya

Page 79: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

dakSiNakarE vEtramEkaM dattvA tasya sammukhE jAnUnipAtayitvA, hE yihUdIyAnAM rAjan, tubhyaM nama ityuktvA taMtirazcakruH,30 tatastasya gAtrE niSThIvaM datvA tEna vEtrENa zira AjaghnuH|31 itthaM taM tiraskRtya tad vasanaM mOcayitvApunarnijavasanaM paridhApayAnjcakruH, taM kruzEna vEdhituMnItavantaH|32 pazcAttE bahirbhUya kurINIyaM zimOnnAmakamEkaM vilOkyakruzaM vOPhuM tamAdadirE|33 anantaraM gulgaltAm arthAt ziraskapAlanAmakasthAnamupasthAya tE yIzavE pittamizritAmlarasaM pAtuM daduH,34 kintu sa tamAsvAdya na papau|35 tadAnIM tE taM kruzEna saMvidhya tasya vasanAniguTikApAtEna vibhajya jagRhuH, tasmAt, vibhajantE'dharIyaM mEtE manuSyAH parasparaM| maduttarIyavastrArthaM guTikAMpAtayanti ca||yadEtadvacanaM bhaviSyadvAdibhiruktamAsIt, tadAtad asidhyat,36 pazcAt tE tatrOpavizya tadrakSaNakarvvaNi niyuktAstasthuH|37 aparam ESa yihUdIyAnAM rAjA yIzurityapavAdalipipatraMtacchirasa UrdvvE yOjayAmAsuH|38 tatastasya vAmE dakSiNE ca dvau cairau tEna sAkaM kruzEnavividhuH|39 tadA pAnthA nijazirO lAPayitvA taM nindantO jagaduH,40 hE Izvaramandirabhanjjaka dinatrayE tannirmmAtaH svaM rakSa,cEttvamIzvarasutastarhi kruzAdavarOha|41 pradhAnayAjakAdhyApakaprAcInAzca tathA tiraskRtya jagaduH,42 sO'nyajanAnAvat, kintu svamavituM na zaknOti| yadIsrAyElOrAjA bhavEt, tarhIdAnImEva kruzAdavarOhatu, tEna taM vayaMpratyESyAmaH|43 sa IzvarE pratyAzAmakarOt, yadIzvarastasminsantuSTastarhIdAnImEva tamavEt, yataH sa uktavAnahamIzvarasutaH|44 yau stEnau sAkaM tEna kruzEna viddhau tau tadvadEva taMninindatuH|45 tadA dvitIyayAmAt tRtIyayAmaM yAvat sarvvadEzE tamiraM

Page 80: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

babhUva,46 tRtIyayAmE "ElI ElI lAmA zivaktanI", arthAt madIzvara madIzvarakutO mAmatyAkSIH? yIzuruccairiti jagAda|47 tadA tatra sthitAH kEcit tat zrutvA babhASirE, ayamEliyamAhUyati|48 tESAM madhyAd EkaH zIghraM gatvA spanjjaM gRhItvAtatrAmlarasaM dattvA nalEna pAtuM tasmai dadau|49 itarE'kathayan tiSThata, taM rakSitum Eliya AyAti navEtipazyAmaH|50 yIzuH punarucairAhUya prANAn jahau|51 tatO mandirasya vicchEdavasanam UrdvvAdadhO yAvatchidyamAnaM dvidhAbhavat,52 bhUmizcakampE bhUdharOvyadIryyata ca| zmazAnE muktEbhUripuNyavatAM suptadEhA udatiSThan,53 zmazAnAd vahirbhUya tadutthAnAt paraM puNyapuraM gatvAbahujanAn darzayAmAsuH|54 yIzurakSaNAya niyuktaH zatasEnApatistatsagginazca tAdRzIMbhUkampAdighaTanAM dRSTvA bhItA avadan, ESa IzvaraputrObhavati|55 yA bahuyOSitO yIzuM sEvamAnA gAlIlastatpazcAdAgatAstAsAMmadhyE56 magdalInI mariyam yAkUbyOzyO rmAtA yA mariyamsibadiyaputrayO rmAtA ca yOSita EtA dUrE tiSThantyO dadRzuH|57 sandhyAyAM satyam arimathiyAnagarasya yUSaphnAmA dhanImanujO yIzOH ziSyatvAt58 pIlAtasya samIpaM gatvA yIzOH kAyaM yayAcE, tEna pIlAtaHkAyaM dAtum AdidEza|59 yUSaph tatkAyaM nItvA zucivastrENAcchAdya60 svArthaM zailE yat zmazAnaM cakhAna, tanmadhyE tatkAyaMnidhAya tasya dvAri vRhatpASANaM dadau|61 kintu magdalInI mariyam anyamariyam EtE striyau tatrazmazAnasammukha upavivizatuH|62 tadanantaraM nistArOtsavasyAyOjanadinAt parE'hanipradhAnayAjakAH phirUzinazca militvA pIlAtamupAgatyAkathayan,63 hE mahEccha sa pratArakO jIvana akathayat, dinatrayAt paraM

Page 81: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

zmazAnAdutthAsyAmi tadvAkyaM smarAmO vayaM;64 tasmAt tRtIyadinaM yAvat tat zmazAnaM rakSitumAdizatu,nOcEt tacchiSyA yAminyAmAgatya taM hRtvA lOkAn vadiSyanti, sazmazAnAdudatiSThat, tathA sati prathamabhrAntEH zESIyabhrAntirmahatI bhaviSyati|65 tadA pIlAta avAdIt, yuSmAkaM samIpE rakSigaNa AstE, yUyaMgatvA yathA sAdhyaM rakSayata|66 tatastE gatvA taddUाrapASANaM mudrAgkitaM kRtvArakSigaNaM niyOjya zmazAnaM rakSayAmAsuH|

mathilikhitaH susaMvAdaH 28

1 tataH paraM vizrAmavArasya zESE saptAhaprathamadinasyaprabhOtE jAtE magdalInI mariyam anyamariyam ca zmazAnaMdraSTumAgatA|2 tadA mahAn bhUkampO'bhavat; paramEzvarIyadUtaHsvargAdavaruhya zmazAnadvArAt pASANamapasAryyataduparyyupavivEza|3 tadvadanaM vidyudvat tEjOmayaM vasanaM himazubhranjca|4 tadAnIM rakSiNastadbhayAt kampitA mRtavad babhUvaH|5 sa dUtO yOSitO jagAda, yUyaM mA bhaiSTa, kruzahatayIzuMmRgayadhvE tadahaM vEdmi|6 sO'tra nAsti, yathAvadat tathOtthitavAn; Etat prabhOHzayanasthAnaM pazyata|7 tUrNaM gatvA tacchiSyAn iti vadata, sa zmazAnAd udatiSThat,yuSmAkamagrE gAlIlaM yAsyati yUyaM tatra taM vIkSiSyadhvE,pazyatAhaM vArttAmimAM yuSmAnavAdiSaM|8 tatastA bhayAt mahAnandAnjca zmazAnAt tUrNaM bahirbhUyatacchiSyAn vArttAM vaktuM dhAvitavatyaH| kintu ziSyAn vArttAMvaktuM yAnti, tadA yIzu rdarzanaM dattvA tA jagAda,9 yuSmAkaM kalyANaM bhUyAt, tatastA Agatya tatpAdayOHpatitvA praNEmuH|10 yIzustA avAdIt, mA bibhIta, yUyaM gatvA mama bhrAtRngAlIlaM yAtuM vadata, tatra tE mAM drakSyanti|11 striyO gacchanti, tadA rakSiNAM kEcit puraM gatvA yadyad

Page 82: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

ghaTitaM tatsarvvaM pradhAnayAjakAn jnjApitavantaH|12 tE prAcInaiH samaM saMsadaM kRtvA mantrayantObahumudrAH sEnAbhyO dattvAvadan,13 asmAsu nidritESu tacchiSyA yAminyAmAgatya taM hRtvAnayan,iti yUyaM pracArayata|14 yadyEtadadhipatEH zrOtragOcarIbhavEt, tarhi taM bOdhayitvAyuSmAnaviSyAmaH|15 tatastE mudrA gRhItvA zikSAnurUpaM karmma cakruH,yihUdIyAnAM madhyE tasyAdyApi kiMvadantI vidyatE|16 EkAdaza ziSyA yIzunirUpitAgAlIlasyAdriM gatvA17 tatra taM saMvIkSya praNEmuH, kintu kEcit sandigdhavantaH|18 yIzustESAM samIpamAgatya vyAhRtavAn, svargamEdinyOHsarvvAdhipatitvabhArO mayyarpita AstE|19 atO yUyaM prayAya sarvvadEzIyAn ziSyAn kRtvA pituH putrasyapavitrasyAtmanazca nAmnA tAnavagAhayata; ahaM yuSmAnyadyadAdizaM tadapi pAlayituM tAnupAdizata|20 pazyata, jagadantaM yAvat sadAhaM yuSmAbhiH sAkaMtiSThAmi| iti|

॥ iti mathilikhitaH susaMvAdaH samAptaM ॥

Page 83: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

mArkalikhitaH susaMvAdaH 01 02 03 04 05 06 07 08 09 10 11 12

13 14 15 16

mArkalikhitaH susaMvAdaH 01

1 Izvaraputrasya yIzukhrISTasya susaMvAdArambhaH|2 bhaviSyadvAdinAM granthESu lipiritthamAstE, pazyasvakIyadUtantu tavAgrE prESayAmyaham| gatvAtvadIyapanthAnaM sa hi pariSkariSyati|3 "paramEzasya panthAnaM pariSkuruta sarvvataH| tasyarAjapathanjcaiva samAnaM kurutAdhunA|" ityEtat prAntarE vAkyaMvadataH kasyacidravaH||4 saEva yOhan prAntarE majjitavAn tathA pApamArjananimittaMmanOvyAvarttakamajjanasya kathAnjca pracAritavAn|5 tatO yihUdAdEzayirUzAlamnagaranivAsinaH sarvvE lOkA bahirbhUtvA tasya samIpamAgatya svAni svAni pApAnyaggIkRtyayarddananadyAM tEna majjitA babhUvuH|6 asya yOhanaH paridhEyAni kramElakalOmajAni, tasyakaTibandhanaM carmmajAtam, tasya bhakSyANi ca zUkakITAvanyamadhUni cAsan|7 sa pracArayan kathayAnjcakrE, ahaM namrIbhUya yasyapAdukAbandhanaM mOcayitumapi na yOgyOsmi, tAdRzO mattOgurutara EkaH puruSO matpazcAdAgacchati|8 ahaM yuSmAn jalE majjitavAn kintu sa pavitra AtmAnisaMmajjayiSyati|9 aparanjca tasminnEva kAlE gAlIlpradEzasya nAsaradgrAmAdyIzurAgatya yOhanA yarddananadyAM majjitO'bhUt|10 sa jalAdutthitamAtrO mEghadvAraM muktaM kapOtavatsvasyOpari avarOhantamAtmAnanjca dRSTavAn|11 tvaM mama priyaH putrastvayyEva mamamahAsantOSaiyamAkAzIyA vANI babhUva|12 tasmin kAlE AtmA taM prAntaramadhyaM ninAya|

Page 84: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

13 atha sa catvAriMzaddinAni tasmin sthAnE vanyapazubhiH sahatiSThan zaitAnA parIkSitaH; pazcAt svargIyadUtAstaM siSEvirE|14 anantaraM yOhani bandhanAlayE baddhE sati yIzurgAlIlpradEzamAgatya IzvararAjyasya susaMvAdaM pracArayankathayAmAsa,15 kAlaH sampUrNa IzvararAjyanjca samIpamAgataM; atOhEtOryUyaM manAMsi vyAvarttayadhvaM susaMvAdE ca vizvAsita|16 tadanantaraM sa gAlIlIyasamudrasya tIrE gacchan zimOn tasyabhrAtA andriyanAmA ca imau dvau janau matsyadhAriNausAgaramadhyE jAlaM prakSipantau dRSTvA tAvavadat,17 yuvAM mama pazcAdAgacchataM, yuvAmahaMmanuSyadhAriNau kariSyAmi|18 tatastau tatkSaNamEva jAlAni parityajya tasya pazcAt jagmatuH|19 tataH paraM tatsthAnAt kinjcid dUraM gatvA sasivadIputrayAkUb tadbhrAtRyOhan ca imau naukAyAM jAlAnAMjIrNamuddhArayantau dRSTvA tAvAhUyat|20 tatastau naukAyAM vEtanabhugbhiH sahitaM svapitaraM vihAyatatpazcAdIyatuH|21 tataH paraM kapharnAhUmnAmakaM nagaramupasthAya savizrAmadivasE bhajanagrahaM pravizya samupadidEza|22 tasyOpadEzAllOkA AzcaryyaM mEnirE yataH sOdhyApakAivanOpadizan prabhAvavAniva prOpadidEza|23 aparanjca tasmin bhajanagRhE apavitrabhUtEna grasta EkOmAnuSa AsIt| sa cItzabdaM kRtvA kathayAnjcakE24 bhO nAsaratIya yIzO tvamasmAn tyaja, tvayA sahAsmAkaM kaHsambandhaH? tvaM kimasmAn nAzayituM samAgataH?tvamIzvarasya pavitralOka ityahaM jAnAmi|25 tadA yIzustaM tarjayitvA jagAda tUSNIM bhava itO bahirbhavaca|26 tataH sO'pavitrabhUtastaM sampIPya atyucaizcItkRtyanirjagAma|27 tEnaiva sarvvE camatkRtya parasparaM kathayAnjcakrirE, ahOkimidaM? kIdRzO'yaM navya upadEzaH? anEnaprabhAvEnApavitrabhUtESvAjnjApitESu tE tadAjnjAnuvarttinObhavanti|

Page 85: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

28 tadA tasya yazO gAlIlazcaturdiksthasarvvadEzAn vyApnOt|29 aparanjca tE bhajanagRhAd bahi rbhUtvA yAkUbyOhanbhyAMsaha zimOna Andriyasya ca nivEzanaM pravivizuH|30 tadA pitarasya zvazrUrjvarapIPitA zayyAyAmAsta iti tE taMjhaTiti vijnjApayAnjcakruH|31 tataH sa Agatya tasyA hastaM dhRtvA tAmudasthApayat;tadaiva tAM jvarO'tyAkSIt tataH paraM sA tAn siSEvE|32 athAstaM gatE ravau sandhyAkAlE sati lOkAstatsamIpaMsarvvAn rOgiNO bhUtadhRtAMzca samAninyuH|33 sarvvE nAgarikA lOkA dvAri saMmilitAzca|34 tataH sa nAnAvidharOgiNO bahUn manujAnarOgiNazcakAratathA bahUn bhUtAn tyAjayAnjcakAra tAn bhUtAn kimapi vAkyaMvaktuM niSiSEdha ca yatOhEtOstE tamajAnan|35 aparanjca sO'tipratyUSE vastutastu rAtrizESE samutthAyabahirbhUya nirjanaM sthAnaM gatvA tatra prArthayAnjcakrE|36 anantaraM zimOn tatsagginazca tasya pazcAd gatavantaH|37 taduddEzaM prApya tamavadan sarvvE lOkAstvAM mRgayantE|38 tadA sO'kathayat Agacchata vayaM samIpasthAni nagarANiyAmaH, yatO'haM tatra kathAM pracArayituM bahirAgamam|39 atha sa tESAM gAlIlpradEzasya sarvvESu bhajanagRhESu kathAHpracArayAnjcakrE bhUtAnatyAjayanjca|40 anantaramEkaH kuSThI samAgatya tatsammukhE jAnupAtaMvinayanjca kRtvA kathitavAn yadi bhavAn icchati tarhi mAMpariSkarttuM zaknOti|41 tataH kRpAlu ryIzuH karau prasAryya taM spaSTvAkathayAmAsa42 mamEcchA vidyatE tvaM pariSkRtO bhava| EtatkathAyAHkathanamAtrAt sa kuSThI rOgAnmuktaH pariSkRtO'bhavat|43 tadA sa taM visRjan gAPhamAdizya jagAda44 sAvadhAnO bhava kathAmimAM kamapi mA vada; svAtmAnaMyAjakaM darzaya, lOkEbhyaH svapariSkRtEH pramANadAnAyamUsAnirNItaM yaddAnaM tadutsRjasva ca|45 kintu sa gatvA tat karmma itthaM vistAryya pracArayituMprArEbhE tEnaiva yIzuH punaH saprakAzaM nagaraM pravESTuMnAzaknOt tatOhEtOrbahiH kAnanasthAnE tasyau; tathApi

Page 86: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

caturddigbhyO lOkAstasya samIpamAyayuH|

mArkalikhitaH susaMvAdaH 02

1 tadanantaraM yIzai katipayadinAni vilambya punaHkapharnAhUmnagaraM praviSTE sa gRha Asta iti kiMvadantyAtatkSaNaM tatsamIpaM bahavO lOkA Agatya samupatasthuH,2 tasmAd gRhamadhyE sarvvESAM kRtE sthAnaM nAbhavaddvArasya caturdikSvapi nAbhavat, tatkAlE sa tAn prati kathAMpracArayAnjcakrE|3 tataH paraM lOkAzcaturbhi rmAnavairEkaM pakSAghAtinaMvAhayitvA tatsamIpam AninyuH|4 kintu janAnAM bahutvAt taM yIzOH sammukhamAnEtuM nazaknuvantO yasmin sthAnE sa AstE taduparigRhapRSThaMkhanitvA chidraM kRtvA tEna mArgENa sazayyaM pakSAghAtinamavarOhayAmAsuH|5 tatO yIzustESAM vizvAsaM dRSTvA taM pakSAghAtinaMbabhASE hE vatsa tava pApAnAM mArjanaM bhavatu|6 tadA kiyantO'dhyApakAstatrOpavizantO manObhirvitarkayAnjcakruH, ESa manuSya EtAdRzImIzvaranindAM kathAMkutaH kathayati?7 IzvaraM vinA pApAni mArSTuM kasya sAmarthyam AstE?8 itthaM tE vitarkayanti yIzustatkSaNaM manasA tad budvvAtAnavadad yUyamantaHkaraNaiH kuta EtAni vitarkayatha?9 tadanantaraM yIzustatsthAnAt punaH samudrataTaM yayau;lOkanivahE tatsamIpamAgatE sa tAn samupadidEza|10 kintu pRthivyAM pApAni mArSTuM manuSyaputrasyasAmarthyamasti, Etad yuSmAn jnjApayituM (sa tasmaipakSAghAtinE kathayAmAsa)11 uttiSTha tava zayyAM gRhItvA svagRhaM yAhi, ahaM tvAmidamAjnjApayAmi|12 tataH sa tatkSaNam utthAya zayyAM gRhItvA sarvvESAMsAkSAt jagAma; sarvvE vismitA EtAdRzaM karmma vayam kadApinApazyAma, imAM kathAM kathayitvEzvaraM dhanyamabruvan|13 tadanantaraM yIzustatsthAnAt punaH samudrataTaM yayau;

Page 87: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

lOkanivahE tatsamIpamAgatE sa tAn samupadidEza|14 atha gacchan karasanjcayagRha upaviSTam AlphIyaputraMlEviM dRSTvA tamAhUya kathitavAn matpazcAt tvAmAmacchatataH sa utthAya tatpazcAd yayau|15 anantaraM yIzau tasya gRhE bhOktum upaviSTE bahavaHkaramanjcAyinaH pApinazca tEna tacchiSyaizca sahOpavivizuH,yatO bahavastatpazcAdAjagmuH|16 tadA sa karamanjcAyibhiH pApibhizca saha khAdati, taddRSTvAdhyApakAH phirUzinazca tasya ziSyAnUcuHkaramanjcAyibhiH pApibhizca sahAyaM kutO bhuMktE pivati ca?17 tadvAkyaM zrutvA yIzuH pratyuvAca,arOgilOkAnAM cikitsakEnaprayOjanaM nAsti, kintu rOgiNAmEva; ahaMdhArmmikAnAhvAtuM nAgataH kintu manO vyAvarttayituMpApina Eva|18 tataH paraM yOhanaH phirUzinAnjcOpavAsAcAriziSyA yIzOHsamIpam Agatya kathayAmAsuH, yOhanaH phirUzinAnjca ziSyAupavasanti kintu bhavataH ziSyA nOpavasanti kiM kAraNamasya?19 tadA yIzustAn babhASE yAvat kAlaM sakhibhiH saha kanyAyAvarastiSThati tAvatkAlaM tE kimupavastuM zaknuvanti?yAvatkAlaM varastaiH saha tiSThati tAvatkAlaM ta upavastuM nazaknuvanti|20 yasmin kAlE tEbhyaH sakAzAd varO nESyatE sa kAla Agacchati,tasmin kAlE tE janA upavatsyanti|21 kOpi janaH purAtanavastrE nUtanavastraM na sIvyati, yatOnUtanavastrENa saha sEvanE kRtE jIrNaM vastraM chidyatE tasmAtpuna rmahat chidraM jAyatE|22 kOpi janaH purAtanakutUSu nUtanaM drAkSArasaM nasthApayati, yatO nUtanadrAkSArasasya tEjasA tAH kutvOvidIryyantE tatO drAkSArasazca patati kutvazca nazyanti, ataEvanUtanadrAkSArasO nUtanakutUSu sthApanIyaH|23 tadanantaraM yIzu ryadA vizrAmavArE zasyakSEtrENa gacchatitadA tasya ziSyA gacchantaH zasyamanjjarIzchEttuM pravRttAH|24 ataH phirUzinO yIzavE kathayAmAsuH pazyatu vizrAmavAsarEyat karmma na karttavyaM tad imE kutaH kurvvanti?25 tadA sa tEbhyO'kathayat dAyUd tatsaMgginazca

Page 88: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

bhakSyAbhAvAt kSudhitAH santO yat karmma kRtavantastat kiMyuSmAbhi rna paThitam?26 abiyAtharnAmakE mahAyAjakatAM kurvvati sakathamIzvarasyAvAsaM pravizya yE darzanIyapUpA yAjakAnvinAnyasya kasyApi na bhakSyAstAnEva bubhujE saggilOkEbhyO'pidadau|27 sO'paramapi jagAda, vizrAmavArO manuSyArthamEvanirUpitO'sti kintu manuSyO vizrAmavArArthaM naiva|28 manuSyaputrO vizrAmavArasyApi prabhurAstE|

mArkalikhitaH susaMvAdaH 03

1 anantaraM yIzuH puna rbhajanagRhaM praviSTastasmin sthAnEzuSkahasta EkO mAnava AsIt|2 sa vizrAmavArE tamarOgiNaM kariSyati navEtyatra bahavastamapavadituM chidramapEkSitavantaH|3 tadA sa taM zuSkahastaM manuSyaM jagAda madhyasthAnEtvamuttiSTha|4 tataH paraM sa tAn papraccha vizrAmavArE hitamahitaM tathA hiprANarakSA vA prANanAza ESAM madhyE kiM karaNIyaM ? kintutE niHzabdAstasthuH|5 tadA sa tESAmantaHkaraNAnAM kAThinyAddhEtO rduHkhitaHkrOdhAt cartuिdazO dRSTavAn taM mAnuSaM gaditavAn taMhastaM vistAraya, tatastEna hastE vistRtE taddhastO'nyahastavadarOgO jAtaH|6 atha phirUzinaH prasthAya taM nAzayituM hErOdIyaiH sahamantrayitumArEbhirE|7 ataEva yIzustatsthAnaM parityajya ziSyaiH saha punaHsAgarasamIpaM gataH;8 tatO gAlIlyihUdA-yirUzAlam-idOm-yardannadIpArasthAnEbhyOlOkasamUhastasya pazcAd gataH; tadanyaH sOrasIdanOHsamIpavAsilOkasamUhazca tasya mahAkarmmaNAM vArttaMzrutvA tasya sannidhimAgataH|9 tadA lOkasamUhazcEt tasyOpari patati ityAzagkya sanAvamEkAM nikaTE sthApayituM ziSyAnAdiSTavAn|

Page 89: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

10 yatO'nEkamanuSyANAmArOgyakaraNAd vyAdhigrastAH sarvvEtaM spraSTuM parasparaM balEna yatnavantaH|11 aparanjca apavitrabhUtAstaM dRSTvA taccaraNayOH patitvAprOcaiH prOcuH, tvamIzvarasya putraH|12 kintu sa tAn dRPham AjnjApya svaM paricAyituM niSiddhavAn|13 anantaraM sa parvvatamAruhya yaM yaM praticchA taMtamAhUtavAn tatastE tatsamIpamAgatAH|14 tadA sa dvAdazajanAn svEna saha sthAtuMsusaMvAdapracArAya prEritA bhavituM15 sarvvaprakAravyAdhInAM zamanakaraNAya prabhAvaMprAptuM bhUtAn tyAjayitunjca niyuktavAn|16 tESAM nAmAnImAni, zimOn sivadiputrO17 yAkUb tasya bhrAtA yOhan ca AndriyaH philipO barthalamayaH,18 mathI thOmA ca AlphIyaputrO yAkUb thaddIyaH kinAnIyaHzimOn yastaM parahastESvarpayiSyati sa ISkariyOtIyayihUdAzca|19 sa zimOnE pitara ityupanAma dadau yAkUbyOhanbhyAM cabinErigiz arthatO mEghanAdaputrAvityupanAma dadau|20 anantaraM tE nivEzanaM gatAH, kintu tatrApi punarmahAnjanasamAgamO 'bhavat tasmAttE bhOktumapyavakAzaM naprAptAH|21 tatastasya suhRllOkA imAM vArttAM prApya sa hatajnjAnObhUditi kathAM kathayitvA taM dhRtvAnEtuM gatAH|22 aparanjca yirUzAlama AgatA yE yE'dhyApakAstE jagadurayaMpuruSO bhUtapatyAbiSTastEna bhUtapatinA bhUtAn tyAjayati|23 tatastAnAhUya yIzu rdRSTAntaiH kathAM kathitavAn zaitAnkathaM zaitAnaM tyAjayituM zaknOti?24 kinjcana rAjyaM yadi svavirOdhEna pRthag bhavati tarhi tadrAjyaM sthiraM sthAtuM na zaknOti|25 tathA kasyApi parivArO yadi parasparaM virOdhI bhavati tarhisOpi parivAraH sthiraM sthAtuM na zaknOti|26 tadvat zaitAn yadi svavipakSatayA uttiSThan bhinnO bhavatitarhi sOpi sthiraM sthAtuM na zaknOti kintUcchinnO bhavati|27 aparanjca prabalaM janaM prathamaM na baddhA kOpi tasyagRhaM pravizya dravyANi luNThayituM na zaknOti, taM badvvaivatasya gRhasya dravyANi luNThayituM zaknOti|

Page 90: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

28 atOhEtO ryuSmabhyamahaM satyaM kathayAmi manuSyANAMsantAnA yAni yAni pApAnIzvaranindAnjca kurvvanti tESAMtatsarvvESAmaparAdhAnAM kSamA bhavituM zaknOti,29 kintu yaH kazcit pavitramAtmAnaM nindati tasyAparAdhasyakSamA kadApi na bhaviSyati sOnantadaNPasyArhO bhaviSyati|30 tasyApavitrabhUtO'sti tESAmEtatkathAhEtOH sa itthaMkathitavAn|31 atha tasya mAtA bhrAtRgaNazcAgatya bahistiSThanatO lOkAnprESya tamAhUtavantaH|32 tatastatsannidhau samupaviSTA lOkAstaM babhASirE pazyabahistava mAtA bhrAtarazca tvAm anvicchanti|33 tadA sa tAn pratyuvAca mama mAtA kA bhrAtarO vA kE? tataHparaM sa svamIpOpaviSTAn ziSyAn prati avalOkanaM kRtvAkathayAmAsa34 pazyataitE mama mAtA bhrAtarazca|35 yaH kazcid IzvarasyESTAM kriyAM karOti sa Eva mama bhrAtAbhaginI mAtA ca|

mArkalikhitaH susaMvAdaH 04

1 anantaraM sa samudrataTE punarupadESTuM prArEbhE,tatastatra bahujanAnAM samAgamAt sa sAgarOparinaukAmAruhya samupaviSTaH; sarvvE lOkAH samudrakUlEtasthuH|2 tadA sa dRSTAntakathAbhi rbahUpadiSTavAn upadizaMzcakathitavAn,3 avadhAnaM kuruta, EkO bIjavaptA bIjAni vaptuM gataH;4 vapanakAlE kiyanti bIjAni mArgapAzvE patitAni, tataAkAzIyapakSiNa Etya tAni cakhAduH|5 kiyanti bIjAni svalpamRttikAvatpASANabhUmau patitAni tAnimRdOlpatvAt zIghramagkuritAni;6 kintUditE sUryyE dagdhAni tathA mUlAnO nAdhOgatatvAtzuSkANi ca|7 kiyanti bIjAni kaNTakivanamadhyE patitAni tataH kaNTakAnisaMvRdvya tAni jagrasustAni na ca phalitAni|

Page 91: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

8 tathA kiyanti bIjAnyuttamabhUmau patitAni tAni saMvRdvyaphalAnyutpAditAni kiyanti bIjAni triMzadguNAni kiyantiSaSTiguNAni kiyanti zataguNAni phalAni phalitavanti|9 atha sa tAnavadat yasya zrOtuM karNau staH sa zRNOtu|10 tadanantaraM nirjanasamayE tatsagginO dvAdazaziSyAzca taMtaddRSTAntavAkyasyArthaM papracchuH|11 tadA sa tAnuditavAn IzvararAjyasya nigUPhavAkyaM bOddhuMyuSmAkamadhikArO'sti;12 kintu yE vahirbhUtAH "tE pazyantaH pazyanti kintu na jAnanti,zRNvantaH zRNvanti kintu na budhyantE, cEttai rmanaHsu kadApiparivarttitESu tESAM pApAnyamOcayiSyanta," atOhEtOstAn pratidRSTAntairEva tAni mayA kathitAni|13 atha sa kathitavAn yUyaM kimEtad dRSTAntavAkyaM nabudhyadhvE? tarhi kathaM sarvvAn dRSTAntAna bhOtsyadhvE?14 bIjavaptA vAkyarUpANi bIjAni vapati;15 tatra yE yE lOkA vAkyaM zRNvanti, kintu zrutamAtrAt zaitAnzIghramAgatya tESAM manaHsUptAni tAni vAkyarUpANibIjAnyapanayati taEva uptabIjamArgapArzvEsvarUpAH|16 yE janA vAkyaM zrutvA sahasA paramAnandEna gRhlanti, kintuhRdi sthairyyAbhAvAt kinjcit kAlamAtraM tiSThanti tatpazcAttadvAkyahEtOH17 kutracit klEzE upadravE vA samupasthitE tadaiva vighnaMprApnuvanti taEva uptabIjapASANabhUmisvarUpAH|18 yE janAH kathAM zRNvanti kintu sAMsArikI cintA dhanabhrAntirviSayalObhazca EtE sarvvE upasthAya tAM kathAM grasanti tataHmA viphalA bhavati19 taEva uptabIjasakaNTakabhUmisvarUpAH|20 yE janA vAkyaM zrutvA gRhlanti tESAM kasya vA triMzadguNAnikasya vA SaSTiguNAni kasya vA zataguNAni phalAni bhavanti taEvauptabIjOrvvarabhUmisvarUpAH|21 tadA sO'paramapi kathitavAn kOpi janO dIpAdhAraM parityajyadrONasyAdhaH khaTvAyA adhE vA sthApayituM dIpamAnayatikiM?22 atOhEtO ryanna prakAzayiSyatE tAdRg lukkAyitaM kimapi vastunAsti; yad vyaktaM na bhaviSyati tAdRzaM guptaM kimapi vastu

Page 92: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

nAsti|23 yasya zrOtuM karNau staH sa zRNOtu|24 aparamapi kathitavAn yUyaM yad yad vAkyaM zRNutha tatrasAvadhAnA bhavata, yatO yUyaM yEna parimANEna parimAthatEnaiva parimANEna yuSmadarthamapi parimAsyatE; zrOtArOyUyaM yuSmabhyamadhikaM dAsyatE|25 yasyAzrayE varddhatE tasmai aparamapi dAsyatE, kintuyasyAzrayE na varddhatE tasya yat kinjcidasti tadapi tasmAnnESyatE|26 anantaraM sa kathitavAn EkO lOkaH kSEtrE bIjAnyuptvA27 jAgaraNanidrAbhyAM divAnizaM gamayati, parantu tadvIjaMtasyAjnjAtarUpENAgkurayati varddhatE ca;28 yatOhEtOH prathamataH patrANi tataH paraM kaNizAnitatpazcAt kaNizapUrNAni zasyAni bhUmiH svayamutpAdayati;29 kintu phalESu pakkESu zasyacchEdanakAlaM jnjAtvA satatkSaNaM zasyAni chinatti, anEna tulyamIzvararAjyaM|30 punaH sO'kathayad IzvararAjyaM kEna samaM? kEna vastunAsaha vA tadupamAsyAmi?31 tat sarSapaikEna tulyaM yatO mRdi vapanakAlE sarSapabIjaMsarvvapRthivIsthabIjAt kSudraM32 kintu vapanAt param agkurayitvA sarvvazAkAd bRhad bhavati,tasya bRhatyaH zAkhAzca jAyantE tatastacchAyAM pakSiNaAzrayantE|33 itthaM tESAM bOdhAnurUpaMsO'nEkadRSTAntaistAnupadiSTavAn,34 dRSTAntaM vinA kAmapi kathAM tEbhyO na kathitavAn pazcAnnirjanE sa ziSyAn sarvvadRSTAntArthaM bOdhitavAn|35 taddinasya sandhyAyAM sa tEbhyO'kathayad Agacchata vayaMpAraM yAma|36 tadA tE lOkAn visRjya tamavilambaM gRhItvA naukayApratasthirE; aparA api nAvastayA saha sthitAH|37 tataH paraM mahAjhanjbhzagamAt nau rdOlAyamAnAtaraggENa jalaiH pUrNAbhavacca|38 tadA sa naukAcazcAdbhAgE upadhAnE zirO nidhAya nidrita AsIttatastE taM jAgarayitvA jagaduH, hE prabhO, asmAkaM prANA

Page 93: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

yAnti kimatra bhavatazcintA nAsti?39 tadA sa utthAya vAyuM tarjitavAn samudranjcOktavAn zAntaHsusthirazca bhava; tatO vAyau nivRttE'bdhirnistaraggObhUt|40 tadA sa tAnuvAca yUyaM kuta EtAdRkzagkAkulA bhavata? kiMvO vizvAsO nAsti?41 tasmAttE'tIvabhItAH parasparaM vaktumArEbhirE, ahO vAyuHsindhuzcAsya nidEzagrAhiNau kIdRgayaM manujaH|

mArkalikhitaH susaMvAdaH 05

1 atha tU sindhupAraM gatvA gidErIyapradEza upatasthuH|2 naukAtO nirgatamAtrAd apavitrabhUtagrasta EkaHzmazAnAdEtya taM sAkSAc cakAra|3 sa zmazAnE'vAtsIt kOpi taM zRgkhalEna badvvA sthApayituMnAzaknOt|4 janairvAraM nigaPaiH zRgkhalaizca sa baddhOpizRgkhalAnyAkRSya mOcitavAn nigaPAni ca bhaMktvA khaNPaMkhaNPaM kRtavAn kOpi taM vazIkarttuM na zazaka|5 divAnizaM sadA parvvataM zmazAnanjca bhramitvA cItzabdaMkRtavAn grAvabhizca svayaM svaM kRtavAn|6 sa yIzuM dUrAt pazyannEva dhAvan taM praNanAmaucairuvaMzcOvAca,7 hE sarvvOparisthEzvaraputra yIzO bhavatA saha mE kaHsambandhaH? ahaM tvAmIzvarENa zApayE mAM mA yAtaya|8 yatO yIzustaM kathitavAn rE apavitrabhUta, asmAnnarAdbahirnirgaccha|9 atha sa taM pRSTavAn kintE nAma? tEna pratyuktaM vayamanEkE'smastatO'smannAma bAhinI|10 tatOsmAn dEzAnna prESayEti tE taM prArthayanta|11 tadAnIM parvvataM nikaSA bRhan varAhavrajazcarannAsIt|12 tasmAd bhUtA vinayEna jagaduH, amuM varAhavrajamAzrayitum asmAn prahiNu|13 yIzunAnujnjAtAstE'pavitrabhUtA bahirniryAya varAhavrajaMprAvizan tataH sarvvE varAhA vastutastuprAyOdvisahasrasaMgkhyakAH kaTakEna mahAjavAd dhAvantaH

Page 94: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

sindhau prANAn jahuH|14 tasmAd varAhapAlakAH palAyamAnAH purE grAmE catadvArttaM kathayAnjcakruH| tadA lOkA ghaTitaM tatkAryyaMdraSTuM bahirjagmuH15 yIzOH sannidhiM gatvA taM bhUtagrastam arthAdbAhinIbhUtagrastaM naraM savastraM sacEtanaM samupaviSTanjcadRृSTvA bibhyuH|16 tatO dRSTatatkAryyalOkAstasya bhUtagrastanarasyavarAhavrajasyApi tAM dhaTanAM varNayAmAsuH|17 tatastE svasImAtO bahirgantuM yIzuM vinEtumArEbhirE|18 atha tasya naukArOhaNakAlE sa bhUtamuktO nA yIzunA sahasthAtuM prArthayatE;19 kintu sa tamananumatya kathitavAn tvaM nijAtmIyAnAMsamIpaM gRhanjca gaccha prabhustvayi kRpAM kRtvA yAnikarmmANi kRtavAn tAni tAn jnjApaya|20 ataH sa prasthAya yIzunA kRtaM tatsarvvAzcaryyaM karmmadikApalidEzE pracArayituM prArabdhavAn tataH sarvvE lOkAAzcaryyaM mEnirE|21 anantaraM yIzau nAvA punaranyapAra uttIrNE sindhutaTE catiSThati sati tatsamIpE bahulOkAnAM samAgamO'bhUt|22 aparaM yAyIr nAmnA kazcid bhajanagRhasyAdhipa Agatya taMdRSTvaiva caraNayOH patitvA bahu nivEdya kathitavAn;23 mama kanyA mRtaprAyAbhUd atO bhavAnEtya tadArOgyAyatasyA gAtrE hastam arpayatu tEnaiva sA jIviSyati|24 tadA yIzustEna saha calitaH kintu tatpazcAd bahulOkAzcalitvAtAdgAtrE patitAH|25 atha dvAdazavarSANi pradararOgENa26 zIrNA cikitsakAnAM nAnAcikitsAbhizca duHkhaM bhuktavatI casarvvasvaM vyayitvApi nArOgyaM prAptA ca punarapi pIPitAsIcca27 yA strI sA yIzO rvArttAM prApya manasAkathayat yadyahaMtasya vastramAtra spraSTuM labhEyaM tadA rOgahInA bhaviSyAmi|28 atOhEtOH sA lOkAraNyamadhyE tatpazcAdAgatya tasyavastraM pasparza|29 tEnaiva tatkSaNaM tasyA raktasrOtaH zuSkaM svayaM tasmAdrOgAnmuktA ityapi dEhE'nubhUtA|

Page 95: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

30 atha svasmAt zakti rnirgatA yIzurEtanmanasA jnjAtvAlOkanivahaM prati mukhaM vyAvRtya pRSTavAn kEna madvastraMspRSTaM?31 tatastasya ziSyA UcuH bhavatO vapuSi lOkAH saMgharSanti taddRSTvA kEna madvastraM spRSTamiti kutaH kathayati?32 kintu kEna tat karmma kRtaM tad draSTuM yIzuzcaturdizOdRSTavAn|33 tataH sA strI bhItA kampitA ca satI svasyA rukpratikriyA jAtEtijnjAtvAgatya tatsammukhE patitvA sarvvavRttAntaM satyaM tasmaikathayAmAsa|34 tadAnIM yIzustAM gaditavAn, hE kanyE tava pratItistvAmarOgAmakarOt tvaM kSEmENa vraja svarOgAnmuktA ca tiSTha|35 itivAkyavadanakAlE bhajanagRhAdhipasya nivEzanAl lOkAEtyAdhipaM babhASirE tava kanyA mRtA tasmAd guruM punaHkutaH kliznAsi?36 kintu yIzustad vAkyaM zrutvaiva bhajanagRhAdhipaMgaditavAn mA bhaiSIH kEvalaM vizvAsihi|37 atha pitarO yAkUb tadbhrAtA yOhan ca EtAn vinA kamapisvapazcAd yAtuM nAnvamanyata|38 tasya bhajanagRhAdhipasya nivEzanasamIpam Agatya kalahaMbahurOdanaM vilApanjca kurvvatO lOkAn dadarza|39 tasmAn nivEzanaM pravizya prOktavAn yUyaM kuta itthaMkalahaM rOdananjca kurutha? kanyA na mRtA nidrAti|40 tasmAttE tamupajahasuH kintu yIzuH sarvvAna bahiSkRtyakanyAyAH pitarau svasagginazca gRhItvA yatra kanyAsIt tatsthAnaM praviSTavAn|41 atha sa tasyAH kanyAyA hastau dhRtvA tAM babhASE TAlIthAkUmI, arthatO hE kanyE tvamuttiSTha ityAjnjApayAmi|42 tunaiva tatkSaNaM sA dvAdazavarSavayaskA kanyA pOtthAyacalitumArEbhE, itaH sarvvE mahAvismayaM gatAH|43 tata Etasyai kinjcit khAdyaM dattEti kathayitvA Etatkarmmakamapi na jnjApayatEti dRPhamAdiSTavAn|

mArkalikhitaH susaMvAdaH 06

Page 96: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

1 anantaraM sa tatsthAnAt prasthAya svapradEzamAgataHziSyAzca tatpazcAd gatAH|2 atha vizrAmavArE sati sa bhajanagRhE upadESTumArabdhavAntatO'nEkE lOkAstatkathAM zrutvA vismitya jagaduH, asyamanujasya IdRzI AzcaryyakriyA kasmAj jAtA? tathA svakarAbhyAmitthamadbhutaM karmma karttAुm Etasmai kathaM jnjAnaMdattam?3 kimayaM mariyamaH putrastajnjA nO? kimayaM yAkUb-yOsi-yihudA-zimOnAM bhrAtA nO? asya bhaginyaH kimihAsmAbhiHsaha nO? itthaM tE tadarthE pratyUhaM gatAH|4 tadA yIzustEbhyO'kathayat svadEzaM svakuTumbAnsvaparijanAMzca vinA kutrApi bhaviSyadvAdI asatkRtO na bhavati|5 aparanjca tESAmapratyayAt sa vismitaH kiyatAM rOgiNAMvapuHSu hastam arpayitvA kEvalaM tESAmArOgyakaraNAd anyatkimapi citrakAryyaM karttAM na zaktaH|6 atha sa caturdikstha grAmAn bhramitvA upadiSTavAn7 dvAdazaziSyAn AhUya amEdhyabhUtAn vazIkarttAM zaktiMdattvA tESAM dvau dvau janO prESitavAn|8 punarityAdizad yUyam EkaikAM yaSTiM vinA vastrasaMpuTaHpUpaH kaTibandhE tAmrakhaNPanjca ESAM kimapi mA grahlIta,9 mArgayAtrAyai pAdESUpAnahau dattvA dvE uttarIyE mAparidhadvvaM|10 aparamapyuktaM tEna yUyaM yasyAM puryyAM yasyanivEzanaM pravEkSyatha tAM purIM yAvanna tyakSyatha tAvattannivEzanE sthAsyatha|11 tatra yadi kEpi yuSmAkamAtithyaM na vidadhati yuSmAkaMkathAzca na zRNvanti tarhi tatsthAnAt prasthAnasamayE tESAMviruddhaM sAkSyaM dAtuM svapAdAnAsphAlya rajaHsampAtayata; ahaM yuSmAn yathArthaM vacmi vicAradinEtannagarasyAvasthAtaH sidOmAmOrayO rnagarayOravasthAsahyatarA bhaviSyati|12 atha tE gatvA lOkAnAM manaHparAvarttanIH kathApracAritavantaH|13 EvamanEkAn bhUtAMzca tyAjitavantastathA tailEnamarddayitvA bahUn janAnarOgAnakArSuH|

Page 97: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

14 itthaM tasya sukhyAtizcaturdizO vyAptA tadA hErOd rAjAtannizamya kathitavAn, yOhan majjakaH zmazAnAd utthitaatOhEtOstEna sarvvA EtA adbhutakriyAH prakAzantE|15 anyE'kathayan ayam EliyaH, kEpi kathitavanta ESabhaviSyadvAdI yadvA bhaviSyadvAdinAM sadRza EkOyam|16 kintu hErOd ityAkarNya bhASitavAn yasyAhaM zirazchinnavAnsa Eva yOhanayaM sa zmazAnAdudatiSThat|17 pUrvvaM svabhrAtuH philipasya patnyA udvAhaM kRtavantaMhErOdaM yOhanavAdIt svabhAtRvadhU rna vivAhyA|18 ataH kAraNAt hErOd lOkaM prahitya yOhanaM dhRtvAbandhanAlayE baddhavAn|19 hErOdiyA tasmai yOhanE prakupya taM hantum aicchat kintu nazaktA,20 yasmAd hErOd taM dhArmmikaM satpuruSanjca jnjAtvAsammanya rakSitavAn; tatkathAM zrutvA tadanusArENa bahUnikarmmANi kRtavAn hRSTamanAstadupadEzaM zrutavAMzca|21 kintu hErOd yadA svajanmadinE pradhAnalOkEbhyaHsEnAnIbhyazca gAlIlpradEzIyazrESThalOkEbhyazca rAtraubhOjyamEkaM kRtavAn22 tasmin zubhadinE hErOdiyAyAH kanyA samEtya tESAMsamakSaM saMnRtya hErOdastEna sahOpaviSTAnAnjcatOSamajIjanat tatA nRpaH kanyAmAha sma mattO yad yAcasEtadEva tubhyaM dAsyE|23 zapathaM kRtvAkathayat cEd rAjyArddhamapi yAcasE tadapitubhyaM dAsyE|24 tataH sA bahi rgatvA svamAtaraM papraccha kimahaM yAciSyE?tadA sAkathayat yOhanO majjakasya ziraH|25 atha tUrNaM bhUpasamIpam Etya yAcamAnAvadat kSaNEsminyOhanO majjakasya ziraH pAtrE nidhAya dEhi, Etad yAcE'haM|26 tasmAt bhUpO'tiduHkhitaH, tathApi svazapathasyasahabhOjinAnjcAnurOdhAt tadanaggIkarttuM na zaktaH|27 tatkSaNaM rAjA ghAtakaM prESya tasya zira AnEtumAdiSTavAn|28 tataH sa kArAgAraM gatvA tacchirazchitvA pAtrE nidhAyAnIyatasyai kanyAyai dattavAn kanyA ca svamAtrE dadau|29 ananataraM yOhanaH ziSyAstadvArttAM prApyAgatya tasya

Page 98: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

kuNapaM zmazAnE'sthApayan|30 atha prESitA yIzOH sannidhau militA yad yac cakruHzikSayAmAsuzca tatsarvvavArttAstasmai kathitavantaH|31 sa tAnuvAca yUyaM vijanasthAnaM gatvA vizrAmyatayatastatsannidhau bahulOkAnAM samAgamAt tE bhOktuMnAvakAzaM prAptAH|32 tatastE nAvA vijanasthAnaM guptaM gagmuH|33 tatO lOkanivahastESAM sthAnAntarayAnaM dadarza, anEkE taMparicitya nAnApurEbhyaH padairvrajitvA javEna taiSAmagrE yIzOHsamIpa upatasthuH|34 tadA yIzu rnAvO bahirgatya lOkAraNyAnIM dRSTvA tESukaruNAM kRtavAn yatastE'rakSakamESA ivAsan tadA sa tAnanAnAprasaggAn upadiSTavAn|35 atha divAntE sati ziSyA Etya yIzumUcirE, idaM vijanasthAnaMdinanjcAvasannaM|36 lOkAnAM kimapi khAdyaM nAsti, atazcaturdikSu grAmAngantuM bhOjyadravyANi krEtunjca bhavAn tAn visRjatu|37 tadA sa tAnuvAca yUyamEva tAn bhOjayata; tatastE jagadurvayaM gatvA dvizatasaMkhyakai rmudrApAdaiH pUpAn krItvA kiMtAn bhOjayiSyAmaH?38 tadA sa tAn pRSThavAn yuSmAkaM sannidhau kati pUpA AsatE?gatvA pazyata; tatastE dRSTvA tamavadan panjca pUpA dvaumatsyau ca santi|39 tadA sa lOkAn zaspOpari paMktibhirupavEzayitum AdiSTavAn,40 tatastE zataM zataM janAH panjcAzat panjcAzajjanAzcapaMktibhi rbhuvi samupavivizuH|41 atha sa tAn panjcapUpAn matsyadvayanjca dhRtvA svargaMpazyan IzvaraguNAn anvakIrttayat tAn pUpAn bhaMktvAlOkEbhyaH parivESayituM ziSyEbhyO dattavAn dvA matsyau cavibhajya sarvvEbhyO dattavAn|42 tataH sarvvE bhuktvAtRpyan|43 anantaraM ziSyA avaziSTaiH pUpai rmatsyaizca pUrNAndvadaza PallakAn jagRhuH|44 tE bhOktAraH prAyaH panjca sahasrANi puruSA Asan|45 atha sa lOkAn visRjannEva nAvamArOPhuM svasmAdagrE pArE

Page 99: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

baitsaidApuraM yAtunjca zSyiाn vAPhamAdiSTavAn|46 tadA sa sarvvAn visRjya prArthayituM parvvataM gataH|47 tataH sandhyAyAM satyAM nauH sindhumadhya upasthitAkintu sa EkAkI sthalE sthitaH|48 atha sammukhavAtavahanAt ziSyA nAvaM vAhayitvA parizrAntAiti jnjAtvA sa nizAcaturthayAmE sindhUpari padbhyAM vrajantESAM samIpamEtya tESAmagrE yAtum udyataH|49 kintu ziSyAH sindhUpari taM vrajantaM dRSTvAbhUtamanumAya ruruvuH,50 yataH sarvvE taM dRSTvA vyAkulitAH| ataEva yIzustatkSaNaMtaiH sahAlapya kathitavAn, susthirA bhUta, ayamahaM mA bhaiSTa|51 atha naukAmAruhya tasmin tESAM sannidhiM gatE vAtOnivRttaH; tasmAttE manaHsu vismitA AzcaryyaM mEnirE|52 yatastE manasAM kAThinyAt tat pUpIyam AzcaryyaM karmmana viviktavantaH|53 atha tE pAraM gatvA ginESaratpradEzamEtya taTa upasthitAH|54 tESu naukAtO bahirgatESu tatpradEzIyA lOkAstaM paricitya55 caturdikSu dhAvantO yatra yatra rOgiNO narA Asan tAnsarvvAna khaTvOpari nidhAya yatra kutracit tadvArttAM prApuHtat sthAnam AnEtum ArEbhirE|56 tathA yatra yatra grAmE yatra yatra purE yatra yatra pallyAnjcatEna pravEzaH kRtastadvartmamadhyE lOkAH pIPitAn sthApayitvAtasya cElagranthimAtraM spraSTum tESAmarthE tadanujnjAMprArthayantaH yAvantO lOkAH paspRzustAvanta EvagadAnmuktAH|

mArkalikhitaH susaMvAdaH 07

1 anantaraM yirUzAlama AgatAH phirUzinO'dhyApakAzca yIzOHsamIpam AgatAH|2 tE tasya kiyataH ziSyAn azucikarairarthAda aprakSAlitahastairbhunjjatO dRSTvA tAnadUSayan|3 yataH phirUzinaH sarvvayihUdIyAzca prAcAMparamparAgatavAkyaM sammanya pratalEna hastAn aprakSAlya nabhunjjatE|

Page 100: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

4 ApanAdAgatya majjanaM vinA na khAdanti; tathApAnapAtrANAM jalapAtrANAM pittalapAtrANAm AsanAnAnjca jalEmajjanam ityAdayOnyEpi bahavastESAmAcArAH santi|5 tE phirUzinO'dhyApakAzca yIzuM papracchuH, tava ziSyAHprAcAM paramparAgatavAkyAnusArENanAcarantO'prakSAlitakaraiH kutO bhujaMtE?6 tataH sa pratyuvAca kapaTinO yuSmAn uddizyayizayiyabhaviSyadvAdI yuktamavAdIt| yathA svakIyairadharairEtEsammanyanatE sadaiva mAM| kintu mattO viprakarSE santi tESAMmanAMsi ca|7 zikSayantO bidhIn nnAjnjA bhajantE mAM mudhaiva tE|8 yUyaM jalapAtrapAnapAtrAdIni majjayantOmanujaparamparAgatavAkyaM rakSatha kintu IzvarAjnjAMlaMghadhvE; aparA IdRzyOnEkAH kriyA api kurudhvE|9 anyanjcAkathayat yUyaM svaparamparAgatavAkyasyarakSArthaM spaSTarUpENa IzvarAjnjAM lOpayatha|10 yatO mUsAdvArA prOktamasti svapitarau sammanyadhvaMyastu mAtaraM pitaraM vA durvvAkyaM vakti sa nitAntaMhanyatAM|11 kintu madIyEna yEna dravyENa tavOpakArObhavat tatkarbbANamarthAd IzvarAya nivEditam idaM vAkyaM yadi kOpipitaraM mAtaraM vA vakti12 tarhi yUyaM mAtuH pitu rvOpakAraM karttAM taM vArayatha|13 itthaM svapracAritaparamparAgatavAkyEna yUyam IzvarAjnjAMmudhA vidhadvvE, IdRzAnyanyAnyanEkAni karmmANi kurudhvE|14 atha sa lOkAnAhUya babhASE yUyaM sarvvE madvAkyaMzRNuta budhyadhvanjca|15 bAhyAdantaraM pravizya naramamEdhyaM karttAM zaknOtiIdRzaM kimapi vastu nAsti, varam antarAd bahirgataM yadvastutanmanujam amEdhyaM karOti|16 yasya zrOtuM zrOtrE staH sa zRNOtu|17 tataH sa lOkAn hitvA gRhamadhyaM praviSTastadAziSyAstadRSTAntavAkyArthaM papracchuH|18 tasmAt sa tAn jagAda yUyamapi kimEtAdRgabOdhAH? kimapidravyaM bAhyAdantaraM pravizya naramamEdhyaM karttAM na

Page 101: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

zaknOti kathAmimAM kiM na budhyadhvE?19 tat tadantarna pravizati kintu kukSimadhyaM pravizati zESEsarvvabhuktavastugrAhiNi bahirdEzE niryAti|20 aparamapyavAdId yannarAnnirEti tadEva naramamEdhyaMkarOti|21 yatO'ntarAd arthAn mAnavAnAM manObhyaH kucintAparastrIvEzyAgamanaM22 naravadhazcauryyaM lObhO duSTatA pravanjcanA kAmukatAkudRSTirIzvaranindA garvvastama ityAdIni nirgacchanti|23 EtAni sarvvANi duritAnyantarAdEtya naramamEdhyaM kurvvanti|24 atha sa utthAya tatsthAnAt sOrasIdOnpurapradEzaM jagAmatatra kimapi nivEzanaM pravizya sarvvairajnjAtaH sthAtuMmatinjcakrE kintu guptaH sthAtuM na zazAka|25 yataH suraphainikIdEzIyayUnAnIvaMzOdbhavastriyAH kanyAbhUtagrastAsIt| sA strI tadvArttAM prApya tatsamIpamAgatyataccaraNayOH patitvA26 svakanyAtO bhUtaM nirAkarttAM tasmin vinayaM kRtavatI|27 kintu yIzustAmavadat prathamaM bAlakAstRpyantu yatObAlakAnAM khAdyaM gRhItvA kukkurEbhyO nikSEpO'nucitaH|28 tadA sA strI tamavAdIt bhOH prabhO tat satyaM tathApimanjcAdhaHsthAH kukkurA bAlAnAM karapatitAnikhAdyakhaNPAni khAdanti|29 tataH sO'kathayad EtatkathAhEtOH sakuzalA yAhi tava kanyAMtyaktvA bhUtO gataH|30 atha sA strI gRhaM gatvA kanyAM bhUtatyaktAM zayyAsthitAMdadarza|31 punazca sa sOrasIdOnpurapradEzAt prasthAya dikApalidEzasyaprAntarabhAgEna gAlIljaladhEH samIpaM gatavAn|32 tadA lOkairEkaM badhiraM kadvadanjca naraMtannikaTamAnIya tasya gAtrE hastamarpayituM vinayaH kRtaH|33 tatO yIzu rlOkAraNyAt taM nirjanamAnIya tasya karNayOggulIrdadau niSThIvaM dattvA ca tajjihvAM pasparza|34 anantaraM svargaM nirIkSya dIrghaM nizvasya tamavadatitaphataH arthAn muktO bhUyAt|35 tatastatkSaNaM tasya karNau muktau jihvAyAzca

Page 102: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

jAPyApagamAt sa suspaSTavAkyamakathayat|36 atha sa tAn vAPhamityAdidEza yUyamimAM kathAMkasmaicidapi mA kathayata, kintu sa yati nyaSEdhat tE tatibAhulyEna prAcArayan;37 tE'ticamatkRtya parasparaM kathayAmAsuH sa badhirAyazravaNazaktiM mUkAya ca kathanazaktiM dattvA sarvvaMkarmmOttamarUpENa cakAra|

mArkalikhitaH susaMvAdaH 08

1 tadA tatsamIpaM bahavO lOkA AyAtA atastESAMbhOjyadravyAbhAvAd yIzuH ziSyAnAhUya jagAda,|2 lOkanivahE mama kRpA jAyatE tE dinatrayaM mayA sArddhaMsanti tESAM bhOjyaM kimapi nAsti|3 tESAM madhyE'nEkE dUrAd AgatAH, abhuktESu tESu mayAsvagRhamabhiprahitESu tE pathi klamiSyanti|4 ziSyA avAdiSuH, EtAvatO lOkAn tarpayitum atra prantarE pUpAnprAptuM kEna zakyatE?5 tataH sa tAn papraccha yuSmAkaM kati pUpAH santi?tE'kathayan sapta|6 tataH sa tAllOkAn bhuvi samupavESTum Adizya tAn sapta pUpAndhRtvA IzvaraguNAn anukIrttayAmAsa, bhaMktvA parivESayituMziSyAn prati dadau, tatastE lOkEbhyaH parivESayAmAsuH|7 tathA tESAM samIpE yE kSudramatsyA Asan tAnapyAdAyaIzvaraguNAn saMkIrtya parivESayitum AdiSTavAn|8 tatO lOkA bhuktvA tRptiM gatA avaziSTakhAdyaiH pUrNAHsaptaPallakA gRhItAzca|9 EtE bhOktAraH prAyazcatuH sahasrapuruSA Asan tataH sa tAnvisasarja|10 atha sa ziSyaH saha nAvamAruhya dalmAnUthAsImAmAgataH|11 tataH paraM phirUzina Agatya tEna saha vivadamAnAstasyaparIkSArtham AkAzIyacihnaM draSTuM yAcitavantaH|12 tadA sO'ntardIrghaM nizvasyAkathayat, EtE vidyamAnanarAHkutazcinhaM mRgayantE? yuSmAnahaM yathArthaM bravImilOkAnEtAn kimapi cihnaM na darzayiSyatE|

Page 103: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

13 atha tAn hitvA puna rnAvam Aruhya pAramagAt|14 Etarhi ziSyaiH pUpESu vismRtESu nAvi tESAM sannidhau pUpaEkaEva sthitaH|15 tadAnIM yIzustAn AdiSTavAn phirUzinAM hErOdazca kiNvaMprati satarkAH sAvadhAnAzca bhavata|16 tatastE'nyOnyaM vivEcanaM kartum ArEbhirE, asmAkaMsannidhau pUpO nAstIti hEtOridaM kathayati|17 tad budvvA yIzustEbhyO'kathayat yuSmAkaM sthAnEpUpAbhAvAt kuta itthaM vitarkayatha? yUyaM kimadyApi kimapina jAnItha? bOddhunjca na zaknutha? yAvadadya kiM yuSmAkaMmanAMsi kaThinAni santi?18 satsu nEtrESu kiM na pazyatha? satsu karNESu kiM na zRNutha?na smaratha ca?19 yadAhaM panjcapUpAn panjcasahasrANAM puruSANAMmadhyE bhaMktvA dattavAn tadAnIM yUyam avaziSTapUpaiHpUrNAn kati PallakAn gRhItavantaH? tE'kathayan dvAdazaPallakAn|20 aparanjca yadA catuHsahasrANAM puruSANAM madhyE pUpAnbhaMktvAdadAM tadA yUyam atiriktapUpAnAM kati PallakAngRhItavantaH? tE kathayAmAsuH saptaPallakAn|21 tadA sa kathitavAn tarhi yUyam adhunApi kutO bOdvvuM nazaknutha?22 anantaraM tasmin baitsaidAnagarE prAptE lOkA andhamEkaMnaraM tatsamIpamAnIya taM spraSTuM taM prArthayAnjcakrirE|23 tadA tasyAndhasya karau gRhItvA nagarAd bahirdEzaM taMnItavAn; tannEtrE niSThIvaM dattvA tadgAtrE hastAvarpayitvA taMpapraccha, kimapi pazyasi?24 sa nEtrE unmIlya jagAda, vRkSavat manujAn gacchatO nirIkSE|25 tatO yIzuH punastasya nayanayO rhastAvarpayitvA tasya nEtrEunmIlayAmAsa; tasmAt sa svasthO bhUtvA spaSTarUpaMsarvvalOkAn dadarza|26 tataH paraM tvaM grAmaM mA gaccha grAmasthaM kamapi cakimapyanuktvA nijagRhaM yAhItyAdizya yIzustaM nijagRhaMprahitavAn|27 anantaraM ziSyaiH sahitO yIzuH kaisarIyAphilipipuraM jagAma,pathi gacchan tAnapRcchat kO'ham atra lOkAH kiM vadanti?

Page 104: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

28 tE pratyUcuH tvAM yOhanaM majjakaM vadanti kintu kEpi kEpiEliyaM vadanti; aparE kEpi kEpi bhaviSyadvAdinAm EkO jana itivadanti|29 atha sa tAnapRcchat kintu kOham? ityatra yUyaM kiM vadatha?tadA pitaraH pratyavadat bhavAn abhiSiktastrAtA|30 tataH sa tAn gAPhamAdizad yUyaM mama kathA kasmaicidapimA kathayata|31 manuSyaputrENAvazyaM bahavO yAtanA bhOktavyAHprAcInalOkaiH pradhAnayAjakairadhyApakaizca sa ninditaH sanghAtayiSyatE tRtIyadinE utthAsyati ca, yIzuHziSyAnupadESTumArabhya kathAmimAM spaSTamAcaSTa|32 tasmAt pitarastasya hastau dhRtvA taM tarjjitavAn|33 kintu sa mukhaM parAvartya ziSyagaNaM nirIkSya pitaraMtarjayitvAvAdId dUrIbhava vighnakArin IzvarIyakAryyAdapimanuSyakAryyaM tubhyaM rOcatatarAM|34 atha sa lOkAn ziSyAMzcAhUya jagAda yaH kazcinmAmanugantum icchati sa AtmAnaM dAmyatu, svakruzaM gRhItvAmatpazcAd AyAtu|35 yatO yaH kazcit svaprANaM rakSitumicchati sa taM hArayiSyati,kintu yaH kazcin madarthaM susaMvAdArthanjca prANaM hArayatisa taM rakSiSyati|36 aparanjca manujaH sarvvaM jagat prApya yadi svaprANaMhArayati tarhi tasya kO lAbhaH?37 naraH svaprANavinimayEna kiM dAtuM zaknOti?38 EtESAM vyabhicAriNAM pApinAnjca lOkAnAM sAkSAd yadikOpi mAM matkathAnjca lajjAspadaM jAnAti tarhi manujaputrOyadA dharmmadUtaiH saha pituH prabhAvENAgamiSyati tadA sOpitaM lajjAspadaM jnjAsyati|

mArkalikhitaH susaMvAdaH 09

1 atha sa tAnavAdIt yuSmabhyamahaM yathArthaM kathayAmi,IzvararAjyaM parAkramENOpasthitaM na dRSTvA mRtyuMnAsvAdiSyantE, atra daNPAyamAnAnAM madhyEpi tAdRzA lOkAHsanti|

Page 105: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

2 atha SaPdinEbhyaH paraM yIzuH pitaraM yAkUbaM yOhananjcagRhItvA girEruccasya nirjanasthAnaM gatvA tESAM pratyakSEmUrtyantaraM dadhAra|3 tatastasya paridhEyam IdRzam ujjvalahimapANaParaM jAtaM yadjagati kOpi rajakO na tAdRk pANaParaM karttAM zaknOti|4 aparanjca EliyO mUsAzca tEbhyO darzanaM dattvA yIzunA sahakathanaM karttumArEbhAtE|5 tadA pitarO yIzumavAdIt hE gurO'smAkamatra sthitiruttamA,tataEva vayaM tvatkRtE EkAM mUsAkRtE EkAm EliyakRtE caikAM,EtAstisraH kuTI rnirmmAma|6 kintu sa yaduktavAn tat svayaM na bubudhE tataH sarvvEbibhayAnjcakruH|7 Etarhi payOdastAn chAdayAmAsa, mamayAM priyaH putraHkathAsu tasya manAMsi nivEzayatEti nabhOvANItanmEdyAnniryayau|8 atha haThAttE caturdizO dRSTvA yIzuM vinA svaiH sahitaMkamapi na dadRzuH|9 tataH paraM girEravarOhaNakAlE sa tAn gAPham dUtyAdidEzayAvannarasUnOH zmazAnAdutthAnaM na bhavati, tAvatdarzanasyAsya vArttA yuSmAbhiH kasmaicidapi na vaktavyA|10 tadA zmazAnAdutthAnasya kObhiprAya iti vicAryya tEtadvAkyaM svESu gOpAyAnjcakrirE|11 atha tE yIzuM papracchuH prathamata EliyEnAgantavyam itivAkyaM kuta upAdhyAyA AhuH?12 tadA sa pratyuvAca , EliyaH prathamamEtya sarvvakAryyANisAdhayiSyati; naraputrE ca lipi ryathAstE tathaiva sOpibahuduHkhaM prApyAvajnjAsyatE|13 kintvahaM yuSmAn vadAmi , EliyArthE lipi ryathAstE tathaiva saEtya yayau, lOkA: svEcchAnurUpaM tamabhivyavaharanti sma|14 anantaraM sa ziSyasamIpamEtya tESAM catuHpArzvE taiH sahabahujanAn vivadamAnAn adhyApakAMzca dRSTavAn;15 kintu sarvvalOkAstaM dRSTvaiva camatkRtya tadAsannaMdhAvantastaM praNEmuH|16 tadA yIzuradhyApakAnaprAkSId EtaiH saha yUyaM kiMvivadadhvE?

Page 106: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

17 tatO lOkAnAM kazcidEkaH pratyavAdIt hE gurO mama sUnuMmUkaM bhUtadhRtanjca bhavadAsannam AnayaM|18 yadAsau bhUtastamAkramatE tadaiva pAtasati tathA saphENAyatE, dantairdantAn gharSati kSINO bhavati ca; tatOhEtOstaM bhUtaM tyAjayituM bhavacchiSyAn nivEditavAn kintu tEna zEkuH|19 tadA sa tamavAdIt, rE avizvAsinaH santAnA yuSmAbhiH sahakati kAlAnahaM sthAsyAmi? aparAn kati kAlAn vA va AcArAnsahiSyE? taM madAsannamAnayata|20 tatastatsannidhiM sa AnIyata kintu taM dRSTvaiva bhUtObAlakaM dhRtavAn; sa ca bhUmau patitvA phENAyamAnO lulOTha|21 tadA sa tatpitaraM papraccha, asyEdRzI dazA kati dinAni bhUtA?tataH sOvAdIt bAlyakAlAt|22 bhUtOyaM taM nAzayituM bahuvArAn vahnau jalE ca nyakSipatkintu yadi bhavAna kimapi karttAM zaknOti tarhi dayAMkRtvAsmAn upakarOtu|23 tadA yIzustamavadat yadi pratyEtuM zaknOSi tarhi pratyayinEjanAya sarvvaM sAdhyam|24 tatastatkSaNaM tadbAlakasya pitA prOccai rUvan sAzrunEtraHprOvAca, prabhO pratyEmi mamApratyayaM pratikuru|25 atha yIzu rlOkasagghaM dhAvitvAyAntaM dRSTvAtamapUtabhUtaM tarjayitvA jagAda, rE badhira mUka bhUtatvamEtasmAd bahirbhava punaH kadApi mAzrayainaM tvAmahamityAdizAmi|26 tadA sa bhUtazcItzabdaM kRtvA tamApIPya bahirjajAma, tatObAlakO mRtakalpO babhUva tasmAdayaM mRta_ityanEkEkathayAmAsuH|27 kintu karaM dhRtvA yIzunOtthApitaH sa uttasthau|28 atha yIzau gRhaM praviSTE ziSyA guptaM taM papracchuH,vayamEnaM bhUtaM tyAjayituM kutO na zaktAH?29 sa uvAca, prArthanOpavAsau vinA kEnApyanyEna karmmaNAbhUtamIdRzaM tyAjayituM na zakyaM|30 anantaraM sa tatsthAnAditvA gAlIlmadhyEna yayau, kintu tatkOpi jAnIyAditi sa naicchat|31 aparanjca sa ziSyAnupadizan babhASE, naraputrO narahastESu

Page 107: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

samarpayiSyatE tE ca taM haniSyanti taistasmin hatE tRtIyadinE sautthAsyatIti|32 kintu tatkathAM tE nAbudhyanta praSTunjca bibhyaH|33 atha yIzuH kapharnAhUmpuramAgatya madhyEgRhanjcEtyatAnapRcchad vartmamadhyE yUyamanyOnyaM kiM vivadadhvEsma?34 kintu tE niruttarAstasthu ryasmAttESAM kO mukhya iti vartmAnitE'nyOnyaM vyavadanta|35 tataH sa upavizya dvAdazaziSyAn AhUya babhASE yaH kazcitmukhyO bhavitumicchati sa sarvvEbhyO gauNaH sarvvESAMsEvakazca bhavatu|36 tadA sa bAlakamEkaM gRhItvA madhyE samupAvEzayattatastaM krOPE kRtvA tAnavAdAt37 yaH kazcidIdRzasya kasyApi bAlasyAtithyaM karOti samamAtithyaM karOti; yaH kazcinmamAtithyaM karOti sa kEvalammamAtithyaM karOti tanna matprErakasyApyAtithyaM karOti|38 atha yOhan tamabravIt hE gurO, asmAkamananugAminamEkaM tvAnnAmnA bhUtAn tyAjayantaM vayaM dRSTavantaH,asmAkamapazcAdgAmitvAcca taM nyaSEdhAma|39 kintu yIzuravadat taM mA niSEdhat, yatO yaH kazcinmannAmnA citraM karmma karOti sa sahasA mAM nindituM nazaknOti|40 tathA yaH kazcid yuSmAkaM vipakSatAM na karOti sayuSmAkamEva sapakSaH|41 yaH kazcid yuSmAn khrISTaziSyAn jnjAtvA mannAmnAkaMsaikEna pAnIyaM pAtuM dadAti, yuSmAnahaM yathArthaMvacmi, sa phalEna vanjcitO na bhaviSyati|42 kintu yadi kazcin mayi vizvAsinAmESAM kSudraprANinAmEkasyApi vighnaM janayati, tarhi tasyaitatkarmma karaNAtkaNThabaddhapESaNIkasya tasya sAgarAgAdhajala majjanaMbhadraM|43 ataH svakarO yadi tvAM bAdhatE tarhi taM chindhi;44 yasmAt yatra kITA na mriyantE vahnizca na nirvvAti, tasminanirvvANAnalanarakE karadvayavastava gamanAt karahInasyasvargapravEzastava kSEmaM|

Page 108: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

45 yadi tava pAdO vighnaM janayati tarhi taM chindhi,46 yatO yatra kITA na mriyantE vahnizca na nirvvAti, tasmin'nirvvANavahnau narakE dvipAdavatastava nikSEpAt pAdahInasyasvargapravEzastava kSEmaM|47 svanEtraM yadi tvAM bAdhatE tarhi tadapyutpATaya, yatO yatrakITA na mriyantE vahnizca na nirvvAti,48 tasmina 'nirvvANavahnau narakE dvinEtrasya tava nikSEpAdEkanEtravata IzvararAjyE pravEzastava kSEmaM|49 yathA sarvvO bali rlavaNAktaH kriyatE tathA sarvvO janOvahnirUpENa lavaNAktaH kAriSyatE|50 lavaNaM bhadraM kintu yadi lavaNE svAdutA na tiSThati, tarhikatham AsvAdyuktaM kariSyatha? yUyaM lavaNayuktA bhavataparasparaM prEma kuruta|

mArkalikhitaH susaMvAdaH 10

1 anantaraM sa tatsthAnAt prasthAya yarddananadyAH pArEyihUdApradEza upasthitavAn, tatra tadantikE lOkAnAM samAgamEjAtE sa nijarItyanusArENa punastAn upadidEza|2 tadA phirUzinastatsamIpam Etya taM parIkSituM papracchaHsvajAyA manujAnAM tyajyA na vEti?3 tataH sa pratyavAdIt, atra kAryyE mUsA yuSmAn pratikimAjnjApayat?4 ta UcuH tyAgapatraM lEkhituM svapatnIM tyaktunjcamUsA'numanyatE|5 tadA yIzuH pratyuvAca, yuSmAkaM manasAM kAThinyAddhEtOrmUsA nidEzamimam alikhat|6 kintu sRSTErAdau IzvarO narAn puMrUpENa strIrUpENa casasarja|7 "tataH kAraNAt pumAn pitaraM mAtaranjca tyaktvA svajAyAyAmAsaktO bhaviSyati,8 tau dvAv EkAggau bhaviSyataH|" tasmAt tatkAlamArabhya tau nadvAv EkAggau|9 ataH kAraNAd IzvarO yadayOjayat kOpi narastanna viyEjayEt|10 atha yIzu rgRhaM praviSTastadA ziSyAH punastatkathAM taM

Page 109: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

papracchuH|11 tataH sOvadat kazcid yadi svabhAryyAM tyaktavAnyAmudvahati tarhi sa svabhAryyAyAH prAtikUlyEna vyabhicArI bhavati|12 kAcinnArI yadi svapatiM hitvAnyapuMsA vivAhitA bhavati tarhisApi vyabhicAriNI bhavati|13 atha sa yathA zizUn spRzEt, tadarthaM lOkaistadantikaM zizavaAnIyanta, kintu ziSyAstAnAnItavatastarjayAmAsuH|14 yIzustad dRSTvA krudhyan jagAda, mannikaTam AgantuM zizUnmA vArayata, yata EtAdRzA IzvararAjyAdhikAriNaH|15 yuSmAnahaM yathArthaM vacmi, yaH kazcit zizuvad bhUtvArAjyamIzvarasya na gRhlIyAt sa kadApi tadrAjyaM pravESTuM nazaknOti|16 ananataraM sa zizUnagkE nidhAya tESAM gAtrESu hastaudattvAziSaM babhASE|17 atha sa vartmanA yAti, Etarhi jana EkO dhAvan AgatyatatsammukhE jAnunI pAtayitvA pRSTavAn, bhOH paramagurO,anantAyuH prAptayE mayA kiM karttavyaM?18 tadA yIzuruvAca, mAM paramaM kutO vadasi? vinEzvaraM kOpiparamO na bhavati|19 parastrIM nAbhigaccha; naraM mA ghAtaya; stEyaM mA kuru;mRSAsAkSyaM mA dEhi; hiMsAnjca mA kuru; pitarausammanyasva; nidEzA EtE tvayA jnjAtAH|20 tatastana pratyuktaM, hE gurO bAlyakAlAdahaM sarvvAnEtAnAcarAmi|21 tadA yIzustaM vilOkya snEhEna babhASE, tavaikasyAbhAva AstE;tvaM gatvA sarvvasvaM vikrIya daridrEbhyO vizrANaya, tataHsvargE dhanaM prApsyasi; tataH param Etya kruzaM vahanmadanuvarttI bhava|22 kintu tasya bahusampadvidyamAnatvAt sa imAMkathAmAkarNya viSaNO duHkhitazca san jagAma|23 atha yIzuzcaturdizO nirIkSya ziSyAn avAdIt, dhanilOkAnAmIzvararAjyapravEzaH kIdRg duSkaraH|24 tasya kathAtaH ziSyAzcamaccakruH, kintu sa punaravadat, hEbAlakA yE dhanE vizvasanti tESAm IzvararAjyapravEzaH kIdRgduSkaraH|

Page 110: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

25 IzvararAjyE dhaninAM pravEzAt sUcirandhrENa mahAggasyagamanAgamanaM sukaraM|26 tadA ziSyA atIva vismitAH parasparaM prOcuH, tarhi kaHparitrANaM prAptuM zaknOti?27 tatO yIzustAn vilOkya babhASE, tan narasyAsAdhyaM kintunEzvarasya, yatO hEtOrIzvarasya sarvvaM sAdhyam|28 tadA pitara uvAca, pazya vayaM sarvvaM parityajyabhavatOnugAminO jAtAH|29 tatO yIzuH pratyavadat, yuSmAnahaM yathArthaM vadAmi,madarthaM susaMvAdArthaM vA yO janaH sadanaM bhrAtaraMbhaginIM pitaraM mAtaraM jAyAM santAnAn bhUmi vA tyaktvA30 gRhabhrAtRbhaginIpitRmAtRpatnIsantAnabhUmInAmihazataguNAn prEtyAnantAyuzca na prApnOti tAdRzaH kOpi nAsti|31 kintvagrIyA anEkE lOkAH zESAH, zESIyA anEkE lOkAzcAgrAbhaviSyanti|32 atha yirUzAlamyAnakAlE yIzustESAm agragAmI babhUva,tasmAttE citraM jnjAtvA pazcAdgAminO bhUtvA bibhyuH| tadA sapuna rdvAdazaziSyAn gRhItvA svIyaM yadyad ghaTiSyatE tattattEbhyaH kathayituM prArEbhE;33 pazyata vayaM yirUzAlampuraM yAmaH, tatra manuSyaputraHpradhAnayAjakAnAm upAdhyAyAnAnjca karESu samarpayiSyatE; tEca vadhadaNPAjnjAM dApayitvA paradEzIyAnAM karESu taMsamarpayiSyanti|34 tE tamupahasya kazayA prahRtya tadvapuSi niSThIvaM nikSipyataM haniSyanti, tataH sa tRtIyadinE prOtthAsyati|35 tataH sivadEH putrau yAkUbyOhanau tadantikam EtyaprOcatuH, hE gurO yad AvAbhyAM yAciSyatE tadasmadarthaMbhavAn karOtu nivEdanamidamAvayOH|36 tataH sa kathitavAn, yuvAM kimicchathaH? kiM mayAyuSmadarthaM karaNIyaM?37 tadA tau prOcatuH, AvayOrEkaM dakSiNapArzvE vAmapArzvEcaikaM tavaizvaryyapadE samupavESTum AjnjApaya|38 kintu yIzuH pratyuvAca yuvAmajnjAtvEdaM prArthayEthE, yEnakaMsEnAhaM pAsyAmi tEna yuvAbhyAM kiM pAtuM zakSyatE?yasmin majjanEnAhaM majjiSyE tanmajjanE majjayituM kiM

Page 111: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

yuvAbhyAM zakSyatE? tau pratyUcatuH zakSyatE|39 tadA yIzuravadat yEna kaMsEnAhaM pAsyAmi tEnAvazyaMyuvAmapi pAsyathaH, yEna majjanEna cAhaM majjiyyE tatrayuvAmapi majjiSyEthE|40 kintu yESAmartham idaM nirUpitaM, tAn vihAyAnyaM kamapimama dakSiNapArzvE vAmapArzvE vA samupavEzayituMmamAdhikArO nAsti|41 athAnyadazaziSyA imAM kathAM zrutvA yAkUbyOhanbhyAMcukupuH|42 kintu yIzustAn samAhUya babhASE, anyadEzIyAnAM rAjatvaMyE kurvvanti tE tESAmEva prabhutvaM kurvvanti, tathA yEmahAlOkAstE tESAm adhipatitvaM kurvvantIti yUyaM jAnItha|43 kintu yuSmAkaM madhyE na tathA bhaviSyati, yuSmAkaMmadhyE yaH prAdhAnyaM vAnjchati sa yuSmAkaM sEvakObhaviSyati,44 yuSmAkaM yO mahAn bhavitumicchati sa sarvvESAM kigkarObhaviSyati|45 yatO manuSyaputraH sEvyO bhavituM nAgataH sEvAM karttAMtathAnEkESAM paritrANasya mUlyarUpasvaprANaMdAtunjcAgataH|46 atha tE yirIhOnagaraM prAptAstasmAt ziSyai rlOkaizca sahayIzO rgamanakAlE TImayasya putrO barTImayanAmAandhastanmArgapArzvE bhikSArtham upaviSTaH|47 sa nAsaratIyasya yIzOrAgamanavArttAM prApya prOcairvaktumArEbhE, hE yIzO dAyUdaH santAna mAM dayasva|48 tatOnEkE lOkA maunIbhavEti taM tarjayAmAsuH, kintu sapunaradhikamuccai rjagAda, hE yIzO dAyUdaH santAna mAMdayasva|49 tadA yIzuH sthitvA tamAhvAtuM samAdidEza, tatOlOkAstamandhamAhUya babhASirE, hE nara, sthirO bhava,uttiSTha, sa tvAmAhvayati|50 tadA sa uttarIyavastraM nikSipya prOtthAya yIzOH samIpaMgataH|51 tatO yIzustamavadat tvayA kiM prArthyatE? tubhyamahaM kiMkariSyAmI? tadA sOndhastamuvAca, hE gurO madIyA dRSTirbhavEt|

Page 112: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

52 tatO yIzustamuvAca yAhi tava vizvAsastvAM svasthamakArSIt,tasmAt tatkSaNaM sa dRSTiM prApya pathA yIzOH pazcAd yayau|

mArkalikhitaH susaMvAdaH 11

1 anantaraM tESu yirUzAlamaH samIpasthayOrbaitphagIbaithanIyapurayOrantikasthaMjaitunanAmAdrimAgatESu yIzuH prESaNakAlE dvau ziSyAvidaMvAkyaM jagAda,2 yuvAmamuM sammukhasthaM grAmaM yAtaM, tatra pravizya yOnaraM nAvahat taM garddabhazAvakaM drakSyathastaMmOcayitvAnayataM|3 kintu yuvAM karmmEdaM kutaH kuruthaH? kathAmimAM yadikOpi pRcchati tarhi prabhOratra prayOjanamastIti kathitE sazIghraM tamatra prESayiSyati|4 tatastau gatvA dvimArgamElanE kasyacid dvArasya pArzvE taMgarddabhazAvakaM prApya mOcayataH,5 Etarhi tatrOpasthitalOkAnAM kazcid apRcchat, garddabhazizuMkutO mOcayathaH?6 tadA yIzOrAjnjAnusArENa tEbhyaH pratyuditE tatkSaNaMtamAdAtuM tE'nujajnjuH|7 atha tau yIzOH sannidhiM garddabhazizum AnIya taduparisvavastrANi pAtayAmAsatuH; tataH sa tadupari samupaviSTaH|8 tadAnEkE pathi svavAsAMsi pAtayAmAsuH, paraizcataruzAkhAzchitavA mArgE vikIrNAH|9 aparanjca pazcAdgAminO'gragAminazca sarvvE janAucaiHsvarENa vaktumArEbhirE, jaya jaya yaH paramEzvarasyanAmnAgacchati sa dhanya iti|10 tathAsmAkamaM pUrvvapuruSasya dAyUdO yadrAjyaMparamEzvaranAmnAyAti tadapi dhanyaM, sarvvasmAducchrAyEsvargE Izvarasya jayO bhavEt|11 itthaM yIzu ryirUzAlami mandiraM pravizya caturdiksthAnisarvvANi vastUni dRSTavAn; atha sAyaMkAla upasthitEdvAdazaziSyasahitO baithaniyaM jagAma|12 aparEhani baithaniyAd AgamanasamayE kSudhArttO babhUva|

Page 113: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

13 tatO dUrE sapatramuPumbarapAdapaM vilOkya tatra kinjcitphalaM prAptuM tasya sannikRSTaM yayau, tadAnIMphalapAtanasya samayO nAgacchati| tatastatrOpasthitaH patrANivinA kimapyaparaM na prApya sa kathitavAn,14 adyArabhya kOpi mAnavastvattaH phalaM na bhunjjIta; imAMkathAM tasya ziSyAH zuzruvuH|15 tadanantaraM tESu yirUzAlamamAyAtESu yIzu rmandiraM gatvAtatrasthAnAM baNijAM mudrAsanAni pArAvatavikrEtRNAmAsanAni ca nyubjayAnjcakAra sarvvAn krEtRn vikrEtRMzcabahizcakAra|16 aparaM mandiramadhyEna kimapi pAtraM vOPhuMsarvvajanaM nivArayAmAsa|17 lOkAnupadizan jagAda, mama gRhaM sarvvajAtIyAnAMprArthanAgRham iti nAmnA prathitaM bhaviSyati Etat kiM zAstrElikhitaM nAsti? kintu yUyaM tadEva cOrANAM gahvaraM kurutha|18 imAM vANIM zrutvAdhyApakAH pradhAnayAjakAzca taM yathAnAzayituM zaknuvanti tathOेpAyaM mRgayAmAsuH, kintutasyOpadEzAt sarvvE lOkA vismayaM gatA atastE tasmAd bibhyuH|19 atha sAyaMsamaya upasthitE yIzurnagarAd bahirvavrAja|20 anantaraM prAtaHkAlE tE tEna mArgENagacchantastamuPumbaramahIruhaM samUlaM zuSkaM dadRzuH|21 tataH pitaraH pUrvvavAkyaM smaran yIzuM babhASaM, hEgurO pazyatu ya uPumbaraviTapI bhavatA zaptaH sa zuSkObabhUva|22 tatO yIzuH pratyavAdIt, yUyamIzvarE vizvasita|23 yuSmAnahaM yathArthaM vadAmi kOpi yadyEtadgiriM vadati,tvamutthAya gatvA jaladhau pata, prOktamidaM vAkyamavazyaMghaTiSyatE, manasA kimapi na sandihya cEdidaM vizvasEt tarhitasya vAkyAnusArENa tad ghaTiSyatE|24 atO hEtOrahaM yuSmAn vacmi, prArthanAkAlEyadyadAkAMkSiSyadhvE tattadavazyaM prApsyatha, itthaMvizvasita, tataH prApsyatha|25 aparanjca yuSmAsu prArthayituM samutthitESu yadi kOpiyuSmAkam aparAdhI tiSThati, tarhi taM kSamadhvaM, tathA kRtEyuSmAkaM svargasthaH pitApi yuSmAkamAgAMmi kSamiSyatE|

Page 114: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

26 kintu yadi na kSamadhvE tarhi vaH svargasthaH pitApiyuSmAkamAgAMsi na kSamiSyatE|27 anantaraM tE puna ryirUzAlamaM pravivizuH, yIzu ryadAmadhyEmandiram itastatO gacchati, tadAnIM pradhAnayAjakAupAdhyAyAH prAnjcazca tadantikamEtya kathAmimAMpapracchuH,28 tvaM kEnAdEzEna karmmANyEtAni karOSi? tathaitAnikarmmANi karttAM kEnAdiSTOsi?29 tatO yIzuH pratigaditavAn ahamapi yuSmAn EkakathAMpRcchAmi, yadi yUyaM tasyA uttaraM kurutha, tarhikayAjnjayAhaM karmmANyEtAni karOmi tad yuSmabhyaMkathayiSyAmi|30 yOhanO majjanam IzvarAt jAtaM kiM mAnavAt? tanmahyaMkathayata|31 tE parasparaM vivEktuM prArEbhirE, tad IzvarAd babhUvEti cEdvadAmastarhi kutastaM na pratyaita? kathamEtAM kathayiSyati|32 mAnavAd abhavaditi cEd vadAmastarhi lOkEbhyO bhayamastiyatO hEtOH sarvvE yOhanaM satyaM bhaviSyadvAdinaMmanyantE|33 ataEva tE yIzuM pratyavAdiSu rvayaM tad vaktuM na zaknumaH|yIzuruvAca, tarhi yEnAdEzEna karmmANyEtAni karOmi, ahamapiyuSmabhyaM tanna kathayiSyAmi|

mArkalikhitaH susaMvAdaH 12

1 anantaraM yIzu rdRSTAntEna tEbhyaH kathayitumArEbhE,kazcidEkO drAkSAkSEtraM vidhAya taccaturdikSu vAraNIM kRtvAtanmadhyE drAkSApESaNakuNPam akhanat, tathA tasya gaPamapinirmmitavAn tatastatkSEtraM kRSIvalESu samarpya dUradEzaMjagAma|2 tadanantaraM phalakAlE kRSIvalEbhyO drAkSAkSEtraphalAniprAptuM tESAM savidhE bhRtyam EkaM prAhiNOt|3 kintu kRSIvalAstaM dhRtvA prahRtya riktahastaM visasRjuH|4 tataH sa punaranyamEkaM bhRtyaM praSayAmAsa, kintu tEkRSIvalAH pASANAghAtaistasya zirO bhagktvA sApamAnaM taM

Page 115: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

vyasarjan|5 tataH paraM sOparaM dAsaM prAhiNOt tadA tE taM jaghnuH,Evam anEkESAM kasyacit prahAraH kasyacid vadhazca taiH kRtaH|6 tataH paraM mayA svaputrE prahitE tE tamavazyaMsammaMsyantE, ityuktvAvazESE tESAM sannidhau nijapriyamadvitIyaM putraM prESayAmAsa|7 kintu kRSIvalAH parasparaM jagaduH, ESa uttarAdhikArI,Agacchata vayamEnaM hanmastathA kRtE 'dhikArOyam asmAkaMbhaviSyati|8 tatastaM dhRtvA hatvA drAkSAkSEtrAd bahiH prAkSipan|9 anEnAsau drAkSAkSEtrapatiH kiM kariSyati? sa Etya tAnkRSIvalAn saMhatya tatkSEtram anyESu kRSIvalESu samarpayiSyati|10 aparanjca, "sthapatayaH kariSyanti grAvANaM yantu tucchakaM|prAdhAnaprastaraH kONE sa Eva saMbhaviSyati|11 Etat karmma parEzasyAMdbhutaM nO dRSTitO bhavEt||" imAMzAstrIyAM lipiM yUyaM kiM nApAThiSTa?12 tadAnIM sa tAnuddizya tAM dRSTAntakathAM kathitavAn, taitthaM budvvA taM dharttAmudyatAH, kintu lOkEbhyO bibhyuH,tadanantaraM tE taM vihAya vavrajuH|13 aparanjca tE tasya vAkyadOSaM dharttAM katipayAn phirUzinOhErOdIyAMzca lOkAn tadantikaM prESayAmAsuH|14 ta Agatya tamavadan, hE gurO bhavAn tathyabhASIkasyApyanurOdhaM na manyatE, pakSapAtanjca na karOti,yathArthata IzvarIyaM mArgaM darzayati vayamEtat prajAnImaH,kaisarAya karO dEyO na vAM? vayaM dAsyAmO na vA?15 kintu sa tESAM kapaTaM jnjAtvA jagAda, kutO mAMparIkSadhvE? EkaM mudrApAdaM samAnIya mAM darzayata|16 tadA tairEkasmin mudrApAdE samAnItE sa tAn papraccha, atralikhitaM nAma mUrtti rvA kasya? tE pratyUcuH, kaisarasya|17 tadA yIzuravadat tarhi kaisarasya dravyANi kaisarAya datta,Izvarasya dravyANi tu IzvarAya datta; tatastE vismayaM mEnirE|18 atha mRtAnAmutthAnaM yE na manyantE tE sidUkinO yIzOHsamIpamAgatya taM papracchuH;19 hE gurO kazcijjanO yadi niHsantatiH san bhAryyAyAM satyAMmriyatE tarhi tasya bhrAtA tasya bhAryyAM gRhItvA bhrAtu

Page 116: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

rvaMzOtpattiM kariSyati, vyavasthAmimAM mUsA asmAn prativyalikhat|20 kintu kEcit sapta bhrAtara Asan, tatastESAM jyESThabhrAtAvivahya niHsantatiH san amriyata|21 tatO dvitIyO bhrAtA tAM striyamagRhaNat kintu sOpiniHsantatiH san amriyata; atha tRtIyOpi bhrAtA tAdRzObhavat|22 itthaM saptaiva bhrAtarastAM striyaM gRhItvA niHsantAnAHsantO'mriyanta, sarvvazESE sApi strI mriyatE sma|23 atha mRtAnAmutthAnakAlE yadA ta utthAsyanti tadA tESAMkasya bhAryyA sA bhaviSyati? yatastE saptaiva tAM vyavahan|24 tatO yIzuH pratyuvAca zAstram Izvarazaktinjca yUyamajnjAtvAkimabhrAmyata na?25 mRtalOkAnAmutthAnaM sati tE na vivahanti vAgdattA api nabhavanti, kintu svargIyadUtAnAM sadRzA bhavanti|26 punazca "aham ibrAhIma Izvara ishAka IzvarOyAkUbazcEzvaraH" yAmimAM kathAM stambamadhyE tiSThanIzvarO mUsAmavAdIt mRtAnAmutthAnArthE sA kathA mUsAlikhitEpustakE kiM yuSmAbhi rnApAThi?27 IzvarO jIvatAM prabhuH kintu mRtAnAM prabhu rna bhavati,tasmAddhEtO ryUyaM mahAbhramENa tiSThatha|28 Etarhi EkOdhyApaka Etya tESAmitthaM vicAraM zuzrAva;yIzustESAM vAkyasya saduttaraM dattavAn iti budvvA taMpRSTavAn sarvvAsAm AjnjAnAM kA zrESThA? tatO yIzuHpratyuvAca,29 "hE isrAyEllOkA avadhatta, asmAkaM prabhuH paramEzvara EkaEva,30 yUyaM sarvvantaHkaraNaiH sarvvaprANaiH sarvvacittaiHsarvvazaktibhizca tasmin prabhau paramEzvarE prIyadhvaM,"ityAjnjA zrESThA|31 tathA "svaprativAsini svavat prEma kurudhvaM," ESA yAdvitIyAjnjA sA tAdRzI; EtAbhyAM dvAbhyAm AjnjAbhyAm anyAkApyAjnjA zrESThA nAsti|32 tadA sOdhyApakastamavadat, hE gurO satyaM bhavAnyathArthaM prOktavAn yata EkasmAd IzvarAd anyO dvitIya IzvarOnAsti;

Page 117: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

33 aparaM sarvvAntaHkaraNaiH sarvvaprANaiH sarvvacittaiHsarvvazaktibhizca IzvarE prEmakaraNaM tathA svamIpavAsinisvavat prEmakaraNanjca sarvvEbhyO hOmabalidAnAdibhyaHzraSThaM bhavati|34 tatO yIzuH subuddhEriva tasyEdam uttaraM zrutvA taMbhASitavAn tvamIzvarasya rAjyAnna dUrOsi|itaH paraM tEna sahakasyApi vAkyasya vicAraM karttAM kasyApi pragalbhatA na jAtA|35 anantaraM madhyEmandiram upadizan yIzurimaM praznaMcakAra, adhyApakA abhiSiktaM (tArakaM) kutO dAyUdaHsantAnaM vadanti?36 svayaM dAyUd pavitrasyAtmana AvEzEnEdaM kathayAmAsa|yathA| "mama prabhumidaM vAkyavadat paramEzvaraH| tavazatrUnahaM yAvat pAdapIThaM karOmi na| tAvat kAlaM madIyEtvaM dakSapArzv upAviza|"37 yadi dAyUd taM prabhUM vadati tarhi kathaM sa tasya santAnObhavitumarhati? itarE lOkAstatkathAM zrutvAnananduH|38 tadAnIM sa tAnupadizya kathitavAn yE narA dIrghaparidhEyAnihaTTE vipanau ca39 lOkakRtanamaskArAn bhajanagRhE pradhAnAsanAnibhOjanakAlE pradhAnasthAnAni ca kAgkSantE;40 vidhavAnAM sarvvasvaM grasitvA chalAd dIrghakAlaMprArthayantE tEbhya upAdhyAyEbhyaH sAvadhAnA bhavata;tE'dhikatarAn daNPAn prApsyanti|41 tadanantaraM lOkA bhANPAgArE mudrA yathA nikSipantibhANPAgArasya sammukhE samupavizya yIzustadavalulOka;tadAnIM bahavO dhaninastasya madhyE bahUni dhanAninirakSipan|42 pazcAd EkA daridrA vidhavA samAgatya dvipaNamUlyAMmudraikAM tatra nirakSipat|43 tadA yIzuH ziSyAn AhUya kathitavAn yuSmAnahaM yathArthaMvadAmi yE yE bhANPAgArE'smina dhanAni niHkSipanti smatEbhyaH sarvvEbhya iyaM vidhavA daridrAdhikam niHkSipati sma|44 yatastE prabhUtadhanasya kinjcit nirakSipan kintu dInEyaMsvadinayApanayOgyaM kinjcidapi na sthApayitvA sarvvasvaMnirakSipat|

Page 118: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

mArkalikhitaH susaMvAdaH 13

1 anantaraM mandirAd bahirgamanakAlE tasya ziSyANAmEkastaMvyAhRtavAn hE gurO pazyatu kIdRzAH pASANAH kIdRk canicayanaM|2 tadA yIzustam avadat tvaM kimEtad bRhannicayanaM pazyasi?asyaikapASANOpi dvitIyapASANOpari na sthAsyati sarvvE'dhaHkSEpsyantE|3 atha yasmin kAlE jaitungirau mandirasya sammukhE sasamupaviSTastasmin kAlE pitarO yAkUb yOhan AndriyazcaitE taMrahasi papracchuH,4 EtA ghaTanAH kadA bhaviSyanti? tathaitatsarvvAsAMsiddhyupakramasya vA kiM cihnaM? tadasmabhyaM kathayatubhavAn|5 tatO yAzustAn vaktumArEbhE, kOpi yathA yuSmAn nabhrAmayati tathAtra yUyaM sAvadhAnA bhavata|6 yataH khrISTOhamiti kathayitvA mama nAmnAnEkE samAgatyalOkAnAM bhramaM janayiSyanti;7 kintu yUyaM raNasya vArttAM raNAPambaranjca zrutvA mAvyAkulA bhavata, ghaTanA EtA avazyammAvinyaH; kintvApAtatOna yugAntO bhaviSyati|8 dEzasya vipakSatayA dEzO rAjyasya vipakSatayA carAjyamutthAsyati, tathA sthAnE sthAnE bhUmikampO durbhikSaMmahAklEzAzca samupasthAsyanti, sarvva EtE duHkhasyArambhAH|9 kintu yUyam AtmArthE sAvadhAnAstiSThata, yatO lOkArAjasabhAyAM yuSmAn samarpayiSyanti, tathA bhajanagRhEprahariSyanti; yUyaM madarthE dEzAdhipAn bhUpAMzca pratisAkSyadAnAya tESAM sammukhE upasthApayiSyadhvE|10 zESIbhavanAt pUrvvaM sarvvAn dEzIyAn prati susaMvAdaHpracArayiSyatE|11 kintu yadA tE yuSmAn dhRtvA samarpayiSyanti tadA yUyaMyadyad uttaraM dAsyatha, tadagra tasya vivEcanaM mA kurutatadarthaM kinjcidapi mA cintayata ca, tadAnIM yuSmAkaMmanaHsu yadyad vAkyam upasthApayiSyatE tadEva vadiSyatha,yatO yUyaM na tadvaktAraH kintu pavitra AtmA tasya vaktA|

Page 119: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

12 tadA bhrAtA bhrAtaraM pitA putraM ghAtanArthaMparahastESu samarpayiSyatE, tathA patyAni mAtApitrOrvipakSatayA tau ghAtayiSyanti|13 mama nAmahEtOH sarvvESAM savidhE yUyaM jugupsitAbhaviSyatha, kintu yaH kazcit zESaparyyantaM dhairyyamAlambiSyatE saEva paritrAsyatE|14 dAniyElbhaviSyadvAdinA prOktaM sarvvanAzi jugupsitanjcavastu yadA tvayOgyasthAnE vidyamAnaM drakSatha (yO janaHpaThati sa budhyatAM) tadA yE yihUdIyadEzE tiSThanti tEmahIdhraM prati palAyantAM;15 tathA yO narO gRhOpari tiSThati sa gRhamadhyaM nAvarOhatu,tathA kimapi vastu grahItuM madhyEgRhaM na pravizatu;16 tathA ca yO naraH kSEtrE tiSThati sOpi svavastraM grahItuMparAvRtya na vrajatu|17 tadAnIM garbbhavatInAM stanyadAtrINAnjca yOSitAM durgatirbhaviSyati|18 yuSmAkaM palAyanaM zItakAlE yathA na bhavati tadarthaMprArthayadhvaM|19 yatastadA yAdRzI durghaTanA ghaTiSyatE tAdRzI durghaTanAIzvarasRSTEH prathamamArabhyAdya yAvat kadApi na jAtA najaniSyatE ca|20 aparanjca paramEzvarO yadi tasya samayasya saMkSEpaM nakarOti tarhi kasyApi prANabhRtO rakSA bhavituM na zakSyati,kintu yAn janAn manOnItAn akarOt tESAM svamanOnItAnAMhEtOH sa tadanEhasaM saMkSEpsyati|21 anyacca pazyata khrISTOtra sthAnE vA tatra sthAnE vidyatE,tasminkAlE yadi kazcid yuSmAn EtAdRzaM vAkyaM vyAharati, tarhitasmin vAkyE bhaiva vizvasita|22 yatOnEkE mithyAkhrISTA mithyAbhaviSyadvAdinazcasamupasthAya bahUni cihnAnyadbhutAni karmmANi cadarzayiSyanti; tathA yadi sambhavati tarhi manOnItalOkAnAmapimithyAmatiM janayiSyanti|23 pazyata ghaTanAtaH pUrvvaM sarvvakAryyasya vArttAMyuSmabhyamadAm, yUyaM sAvadhAnAstiSThata|24 aparanjca tasya klEzakAlasyAvyavahitE parakAlE bhAskaraH

Page 120: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

sAndhakArO bhaviSyati tathaiva candrazcandrikAM na dAsyati|25 nabhaHsthAni nakSatrANi patiSyanti, vyOmamaNPalasthAgrahAzca vicaliSyanti|26 tadAnIM mahAparAkramENa mahaizvaryyENa camEghamAruhya samAyAntaM mAnavasutaM mAnavAHsamIkSiSyantE|27 anyacca sa nijadUtAn prahitya nabhObhUmyOH sImAM yAvadjagatazcaturdigbhyaH svamanOnItalOkAn saMgrahISyati|28 uPumbaratarO rdRSTAntaM zikSadhvaM yadOPumbarasya tarOrnavInAH zAkhA jAyantE pallavAdIni ca rnigacchanti, tadAnidAghakAlaH savidhO bhavatIti yUyaM jnjAtuM zaknutha|29 tadvad EtA ghaTanA dRSTvA sa kAlO dvAryyupasthita iti jAnIta|30 yuSmAnahaM yathArthaM vadAmi, AdhunikalOkAnAMgamanAt pUrvvaM tAni sarvvANi ghaTiSyantE|31 dyAvApRthivyO rvicalitayOH satyO rmadIyA vANI na vicaliSyati|32 aparanjca svargasthadUtagaNO vA putrO vA tAtAdanyaH kOpitaM divasaM taM daNPaM vA na jnjApayati|33 ataH sa samayaH kadA bhaviSyati, EtajjnjAnAbhAvAd yUyaMsAvadhAnAstiSThata, satarkAzca bhUtvA prArthayadhvaM;34 yadvat kazcit pumAn svanivEzanAd dUradEzaM pratiyAtrAkaraNakAlE dAsESu svakAryyasya bhAramarpayitvA sarvvAnsvE svE karmmaNi niyOjayati; aparaM dauvArikaM jAgarituMsamAdizya yAti, tadvan naraputraH|35 gRhapatiH sAyaMkAlE nizIthE vA tRtIyayAmE vA prAtaHkAlE vAkadAgamiSyati tad yUyaM na jAnItha;36 sa haThAdAgatya yathA yuSmAn nidritAn na pazyati, tadarthaMjAgaritAstiSThata|37 yuSmAnahaM yad vadAmi tadEva sarvvAn vadAmi,jAgaritAstiSThatEti|

mArkalikhitaH susaMvAdaH 14

1 tadA nistArOtsavakiNvahInapUpOtsavayOrArambhasyadinadvayE 'vaziSTE pradhAnayAjakA adhyApakAzca kEnApi chalEnayIzuM dharttAM hantunjca mRgayAnjcakrirE;

Page 121: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

2 kintu lOkAnAM kalahabhayAdUcirE, nacOtsavakAla ucitamEtaditi|3 anantaraM baithaniyApuुrE zimOnakuSThinO gRhE yOzaubhOtkumupaviSTE sati kAcid yOSit pANParapASANasyasampuTakEna mahArghyOttamatailam AnIya sampuTakaMbhaMktvA tasyOttamAggE tailadhArAM pAtayAnjcakrE|4 tasmAt kEcit svAntE kupyantaH kathitavaMntaH kutOyaMtailApavyayaH?5 yadyEtat taila vyakrESyata tarhimudrApAdazatatrayAdapyadhikaM tasya prAptamUlyaMdaridralOkEbhyO dAtumazakSyata, kathAmEtAM kathayitvA tayAyOSitA sAkaM vAcAyuhyan|6 kintu yIzuruvAca, kuta Etasyai kRcchraM dadAsi? mahyamiyaMkarmmOttamaM kRtavatI|7 daridrAH sarvvadA yuSmAbhiH saha tiSThanti, tasmAd yUyaMyadEcchatha tadaiva tAnupakarttAM zaknutha, kintvahaMyubhAbhiH saha nirantaraM na tiSThAmi|8 asyA yathAsAdhyaM tathaivAkarOdiyaM, zmazAnayApanAtpUrvvaM samEtya madvapuSi tailam amarddayat|9 ahaM yuSmabhyaM yathArthaM kathayAmi, jagatAM madhyEyatra yatra susaMvAdOyaM pracArayiSyatE tatra tatra yOSitaEtasyAH smaraNArthaM tatkRtakarmmaitat pracArayiSyatE|10 tataH paraM dvAdazAnAM ziSyANAmEkaISkariyOtIyayihUdAkhyO yIzuM parakarESu samarpayituMpradhAnayAjakAnAM samIpamiyAya|11 tE tasya vAkyaM samAkarNya santuSTAH santastasmai mudrAdAtuM pratyajAnata; tasmAt sa taM tESAM karESusamarpaNAyOpAyaM mRgayAmAsa|12 anantaraM kiNvazUnyapUpOtsavasya prathamE'haninistArOtmavArthaM mESamAraNAsamayE ziSyAstaM papracchaHkutra gatvA vayaM nistArOtsavasya bhOjyamAsAdayiSyAmaH?kimicchati bhavAn?13 tadAnIM sa tESAM dvayaM prErayan babhASE yuvayOHpuramadhyaM gatayOH satO ryO janaH sajalakumbhaM vahanyuvAM sAkSAt kariSyati tasyaiva pazcAd yAtaM;14 sa yat sadanaM pravEkSyati tadbhavanapatiM vadataM,

Page 122: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

gururAha yatra saziSyOhaM nistArOtsavIyaM bhOjanaM kariSyAmi,sA bhOjanazAlA kutrAsti?15 tataH sa pariSkRtAM susajjitAM bRhatIcanjca yAM zAlAMdarzayiSyati tasyAmasmadarthaM bhOjyadravyANyAsAdayataM|16 tataH ziSyau prasthAya puraM pravizya sa yathOktavAn tathaivaprApya nistArOtsavasya bhOjyadravyANi samAsAdayEtAm|17 anantaraM yIzuH sAyaMkAlE dvAdazabhiH ziSyaiH sArddhaMjagAma;18 sarvvESu bhOjanAya prOpaviSTESu sa tAnuditavAnyuSmAnahaM yathArthaM vyAharAmi, atra yuSmAkamEkO janO yOmayA saha bhuMktE mAM parakErESu samarpayiSyatE|19 tadAnIM tE duHkhitAH santa EkaikazastaMpraSTumArabdhavantaH sa kimahaM? pazcAd anya EkObhidadhEsa kimahaM?20 tataH sa pratyavadad EtESAM dvAdazAnAM yO janO mayAsamaM bhOjanApAtrE pANiM majjayiSyati sa Eva|21 manujatanayamadhi yAdRzaM likhitamAstE tadanurUpAgatistasya bhaviSyati, kintu yO janO mAnavasutaM samarpayiSyatEhanta tasya janmAbhAvE sati bhadramabhaviSyat|22 aparanjca tESAM bhOjanasamayE yIzuH pUpaMgRhItvEzvaraguNAn anukIrtya bhagktvA tEbhyO dattvA babhASE,Etad gRhItvA bhunjjIdhvam Etanmama vigraharUpaM|23 anantaraM sa kaMsaM gRhItvEzvarasya guNAn kIrttayitvAtEbhyO dadau, tatastE sarvvE papuH|24 aparaM sa tAnavAdId bahUnAM nimittaM pAtitaM mamanavInaniyamarUpaM zONitamEtat|25 yuSmAnahaM yathArthaM vadAmi, Izvarasya rAjyE yAvatsadyOjAtaM drAkSArasaM na pAsyAmi,tAvadahaMdrAkSAphalarasaM puna rna pAsyAmi|26 tadanantaraM tE gItamEkaM saMgIya bahi rjaitunaMzikhariNaM yayuH27 atha yIzustAnuvAca nizAyAmasyAM mayi yuSmAkaMsarvvESAM pratyUhO bhaviSyati yatO likhitamAstE yathA,mESANAM rakSakanjcAhaM prahariSyAmi vai tataH| mESANAMnivahO nUnaM pravikIrNO bhaviSyati|

Page 123: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

28 kantu madutthAnE jAtE yuSmAkamagrE'haM gAlIlaMvrajiSyAmi|29 tadA pitaraH pratibabhASE, yadyapi sarvvESAM pratyUhObhavati tathApi mama naiva bhaviSyati|30 tatO yIzuruktAvAn ahaM tubhyaM tathyaM kathayAmi,kSaNAdAyAmadya kukkuTasya dvitIyavAraravaNAt pUrvvaM tvaMvAratrayaM mAmapahnOSyasE|31 kintu sa gAPhaM vyAharad yadyapi tvayA sArddhaM mamaprANO yAti tathApi kathamapi tvAM nApahnOSyE; sarvvE'pItarEtathaiva babhASirE|32 aparanjca tESu gEtzimAnInAmakaM sthAna gatESu sa ziSyAnjagAda, yAvadahaM prArthayE tAvadatra sthAnE yUyaMsamupavizata|33 atha sa pitaraM yAkUbaM yOhananjca gRhItvA vavrAja;atyantaM trAsitO vyAkulitazca tEbhyaH kathayAmAsa,34 nidhanakAlavat prANO mE'tIva daHkhamEti, yUyaM jAgratOtrasthAnE tiSThata|35 tataH sa kinjciddUraM gatvA bhUmAvadhOmukhaH patitvAprArthitavAnEtat, yadi bhavituM zakyaM tarhi duHkhasamayOyaMmattO dUrIbhavatu|36 aparamuditavAn hE pita rhE pitaH sarvvEM tvayA sAdhyaM,tatO hEtOrimaM kaMsaM mattO dUrIkuru, kintu tan mamEcchAtOna tavEcchAtO bhavatu|37 tataH paraM sa Etya tAn nidritAn nirIkSya pitaraM prOvAca,zimOn tvaM kiM nidrAsi? ghaTikAmEkAm api jAgarituM nazaknOSi?38 parIkSAyAM yathA na patatha tadarthaM sacEtanAH santaHprArthayadhvaM; mana udyuktamiti satyaM kintu vapurazaktikaM|39 atha sa punarvrajitvA pUrvvavat prArthayAnjcakrE|40 parAvRtyAgatya punarapi tAn nidritAn dadarza tadA tESAMlOcanAni nidrayA pUrNAni, tasmAttasmai kA kathA kathayitavyA taEtad bOddhuM na zEkuH|41 tataHparaM tRtIyavAraM Agatya tEbhyO 'kathayad idAnImapizayitvA vizrAmyatha? yathESTaM jAtaM, samayazcOpasthitaHpazyata mAnavatanayaH pApilOkAnAM pANiSu samarpyatE|

Page 124: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

42 uttiSThata, vayaM vrajAmO yO janO mAM parapANiSusamarpayiSyatE pazyata sa samIpamAyAtaH|43 imAM kathAM kathayati sa, EtarhidvAdazAnAmEkO yihUdAnAmA ziSyaH pradhAnayAjakAnAm upAdhyAyAnAMprAcInalOkAnAnjca sannidhEH khaggalaguPadhAriNO bahulOkAngRhItvA tasya samIpa upasthitavAn|44 aparanjcAsau parapANiSu samarpayitA pUrvvamiti sagkEtaMkRtavAn yamahaM cumbiSyAmi sa EvAsau tamEva dhRtvAsAvadhAnaM nayata|45 atO hEtOH sa Agatyaiva yOzOH savidhaM gatvA hE gurO hEgurO, ityuktvA taM cucumba|46 tadA tE tadupari pANInarpayitvA taM dadhnuH|47 tatastasya pArzvasthAnAM lOkAnAmEkaH khaggaM niSkOSayanmahAyAjakasya dAsamEkaM prahRtya tasya karNaM cicchEda|48 pazcAd yIzustAn vyAjahAra khaggAn laguPAMzca gRhItvA mAMkiM cauraM dharttAM samAyAtAH?49 madhyEmandiraM samupadizan pratyahaM yuSmAbhiH sahasthitavAnatahaM, tasmin kAlE yUyaM mAM nAdIdharata,kintvanEna zAstrIyaM vacanaM sEdhanIyaM|50 tadA sarvvE ziSyAstaM parityajya palAyAnjcakrirE|51 athaikO yuvA mAnavO nagnakAyE vastramEkaM nidhAya tasyapazcAd vrajan yuvalOkai rdhRtO52 vastraM vihAya nagnaH palAyAnjcakrE|53 aparanjca yasmin sthAnE pradhAnayAjakA upAdhyAyAHprAcInalOkAzca mahAyAjakEna saha sadasi sthitAstasmin sthAnEmahAyAjakasya samIpaM yIzuM ninyuH|54 pitarO dUrE tatpazcAd itvA mahAyAjakasyATTAlikAM pravizyakigkaraiH sahOpavizya vahnitApaM jagrAha|55 tadAnIM pradhAnayAjakA mantriNazca yIzuM ghAtayituMtatprAtikUlyEna sAkSiNO mRgayAnjcakrirE, kintu na prAptAH|56 anEkaistadviruddhaM mRSAsAkSyE dattEpi tESAM vAkyAni nasamagacchanta|57 sarvvazESE kiyanta utthAya tasya prAtikUlyEna mRSAsAkSyaMdattvA kathayAmAsuH,58 idaM karakRtamandiraM vinAzya dinatrayamadhyE

Page 125: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

punaraparam akarakRtaM mandiraM nirmmAsyAmi, iti vAkyamasya mukhAt zrutamasmAbhiriti|59 kintu tatrApi tESAM sAkSyakathA na saggAtAH|60 atha mahAyAjakO madhyEsabham utthAya yIzuM vyAjahAra, EtEjanAstvayi yat sAkSyamaduH tvamEtasya kimapyuttaraM kiM nadAsyasi?61 kintu sa kimapyuttaraM na datvA maunIbhUya tasyau; tatOmahAyAjakaH punarapi taM pRSTAvAn tvaM saccidAnandasyatanayO 'bhiSiktastratA?62 tadA yIzustaM prOvAca bhavAmyaham yUyanjcasarvvazaktimatO dakSINapArzvE samupavizantaM mEgha mAruhyasamAyAntanjca manuSyaputraM sandrakSyatha|63 tadA mahAyAjakaH svaM vamanaM chitvA vyAvaharat64 kimasmAkaM sAkSibhiH prayOjanam? IzvaranindAvAkyaMyuSmAbhirazrAvi kiM vicArayatha? tadAnIM sarvvE jagadurayaMnidhanadaNPamarhati|65 tataH kazcit kazcit tadvapuSi niSThIvaM nicikSEpa tathAtanmukhamAcchAdya capETEna hatvA gaditavAn gaNayitvA vada,anucarAzca capETaistamAjaghnuH66 tataH paraM pitarE'TTAlikAdhaHkOSThE tiSThatimahAyAjakasyaikA dAsI samEtya67 taM vihnitApaM gRhlantaM vilOkya taM sunirIkSya babhASEtvamapi nAsaratIyayIzOH sagginAm EkO jana AsIH|68 kintu sOpahnutya jagAda tamahaM na vadmi tvaM yatkathayami tadapyahaM na buddhyE| tadAnIM pitarE catvaraMgatavati kuेkkuTO rurAva|69 athAnyA dAsI pitaraM dRSTvA samIpasthAn janAn jagAda ayaMtESAmEkO janaH|70 tataH sa dvitIyavAram apahnutavAn pazcAt tatrasthA lOkAHpitaraM prOcustvamavazyaM tESAmEkO janaH yatastvaM gAlIlIyOnara iti tavOccAraNaM prakAzayati|71 tadA sa zapathAbhizApau kRtvA prOvAca yUyaM kathAMkathayatha taM naraM na jAnE'haM|72 tadAnIM dvitIyavAraM kukkuTO 'rAvIt| kukkuTasya dvitIyaravAtpUrvvaM tvaM mAM vAratrayam apahnOSyasi, iti yadvAkyaM

Page 126: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

yIzunA samuditaM tat tadA saMsmRtya pitarO rOditum Arabhata|

mArkalikhitaH susaMvAdaH 15

1 atha prabhAtE sati pradhAnayAjakAH prAnjca upAdhyAyAHsarvvE mantriNazca sabhAM kRtvA yIzuृM bandhayitvapIlAtAkhyasya dEzAdhipatEH savidhaM nItvA samarpayAmAsuH|2 tadA pIlAtastaM pRSTavAn tvaM kiM yihUdIyalOkAnAM rAjA?tataH sa pratyuktavAn satyaM vadasi|3 aparaM pradhAnayAjakAstasya bahuSu vAkyESudOSamArOpayAnjcakruH kintu sa kimapi na pratyuvAca|4 tadAnIM pIlAtastaM punaH papraccha tvaM kiM nOttarayasi?pazyaitE tvadviruddhaM katiSu sAdhyESu sAkSaM dadati|5 kantu yIzustadApi nOttaraM dadau tataH pIlAta AzcaryyaMjagAma|6 aparanjca kArAbaddhE kastiMzcit janE tanmahOtsavakAlE lOkairyAcitE dEzAdhipatistaM mOcayati|7 yE ca pUrvvamupaplavamakArSurupaplavE vadhamapikRtavantastESAM madhyE tadAnOM barabbAnAmaka EkO baddhaAsIt|8 atO hEtOH pUrvvAparIyAM rItikathAM kathayitvA lOkAuccairuvantaH pIlAtasya samakSaM nivEdayAmAsuH|9 tadA pIlAtastAnAcakhyau tarhi kiM yihUdIyAnAM rAjAnaMmOcayiSyAmi? yuSmAbhiH kimiSyatE?10 yataH pradhAnayAjakA IrSyAta Eva yIzuM samArpayanniti savivEda|11 kintu yathA barabbAM mOcayati tathA prArthayituMpradhAnayAjakA lOkAn pravarttayAmAsuH|12 atha pIlAtaH punaH pRSTavAn tarhi yaM yihUdIyAnAM rAjEtivadatha tasya kiM kariSyAmi yuSmAbhiH kimiSyatE?13 tadA tE punarapi prOccaiH prOcustaM kruzE vEdhaya|14 tasmAt pIlAtaH kathitavAn kutaH? sa kiM kukarmma kRtavAn?kintu tE punazca ruvantO vyAjahrustaM kruzE vEdhaya|15 tadA pIlAtaH sarvvAllOkAn tOSayitumicchan barabbAMmOcayitvA yIzuM kazAbhiH prahRtya kruzE vEddhuM taM

Page 127: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

samarpayAmbabhUva|16 anantaraM sainyagaNO'TTAlikAm arthAd adhipatE rgRhaMyIzuM nItvA sEnAnivahaM samAhuyat|17 pazcAt tE taM dhUmalavarNavastraM paridhApyakaNTakamukuTaM racayitvA zirasi samArOpya18 hE yihUdIyAnAM rAjan namaskAra ityuktvA taMnamaskarttAmArEbhirE|19 tasyOttamAggE vEtrAghAtaM cakrustadgAtrE niSThIvanjcanicikSipuH, tathA tasya sammukhE jAnupAtaM praNOmuH20 itthamupahasya dhUmravarNavastram uttAryya tasya vastraMtaM paryyadhApayan kruzE vEddhuM bahirninyuzca|21 tataH paraM sEkandarasya ruphasya ca pitA zimOnnAmAkurINIyalOka EkaH kutazcid grAmAdEtya pathi yAti taM tE yIzOHkruzaM vOPhuM balAd dadhnuH|22 atha gulgaltA arthAt ziraHkapAlanAmakaM sthAnaMyIzumAnIya23 tE gandharasamizritaM drAkSArasaM pAtuM tasmai daduHkintu sa na jagrAha|24 tasmin kruzE viddhE sati tESAmEkaikazaH kiM prApsyatItinirNayAya25 tasya paridhEyAnAM vibhAgArthaM guTikApAtaM cakruH|26 aparam ESa yihUdIyAnAM rAjEti likhitaM dOSapatraM tasyaziraUrdvvam ArOpayAnjcakruH|27 tasya vAmadakSiNayO rdvau caurau kruzayO rvividhAtE|28 tEnaiva "aparAdhijanaiH sArddhaM sa gaNitO bhaviSyati," itizAstrOktaM vacanaM siddhamabhUta|29 anantaraM mArgE yE yE lOkA gamanAgamanE cakrustE sarvvaEva zirAMsyAndOlya nindantO jagaduH, rE mandiranAzaka rEdinatrayamadhyE tannirmmAyaka,30 adhunAtmAnam avitvA kruzAdavarOha|31 kinjca pradhAnayAjakA adhyApakAzca tadvat tiraskRtyaparasparaM cacakSirE ESa parAnAvat kintu svamavituM na zaknOti|32 yadIsrAyElO rAjAbhiSiktastrAtA bhavati tarhyadhunainakruzAdavarOhatu vayaM tad dRSTvA vizvasiSyAmaH; kinjca yaulOkau tEna sArddhaM kruzE 'vidhyEtAM tAvapi taM

Page 128: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

nirbhartsayAmAsatuH|33 atha dvitIyayAmAt tRtIyayAmaM yAvat sarvvO dEzaHsAndhakArObhUt|34 tatastRtIyapraharE yIzuruccairavadat ElI ElI lAmA zivaktanIarthAd "hE madIza madIza tvaM paryyatyAkSIH kutO hi mAM?"35 tadA samIpasthalOkAnAM kEcit tadvAkyaM nizamyAcakhyuHpazyaiSa Eliyam AhUyati|36 tata EkO janO dhAvitvAgatya spanjjE 'mlarasaM pUrayitvA taMnaPAgrE nidhAya pAtuM tasmai dattvAvadat tiSTha EliyaEnamavarOhayitum Eti na vEti pazyAmi|37 atha yIzuruccaiH samAhUya prANAn jahau|38 tadA mandirasya javanikOrdvvAdadhaHryyantA vidIrNAdvikhaNPAbhUt|39 kinjca itthamuccairAhUya prANAn tyajantaM taM dRSdvAtadrakSaNAya niyuktO yaH sEnApatirAsIt sOvadat narOyamIzvaraputra iti satyam|40 tadAnIM magdalInI marisam kaniSThayAkUbO yOsEzcamAtAnyamariyam zAlOmI ca yAH striyO41 gAlIlpradEzE yIzuM sEvitvA tadanugAminyO jAtAimAstadanyAzca yA anEkA nAryO yIzunA sArddhaMyirUzAlamamAyAtAstAzca dUrAt tAni dadRzuH|42 athAsAdanadinasyArthAd vizrAmavArAt pUrvvadinasyasAyaMkAla Agata43 IzvararAjyApEkSyarimathIyayUSaphanAmA mAnyamantrIsamEtya pIlAtasavidhaM nirbhayO gatvA yIzOrdEhaM yayAcE|44 kintu sa idAnIM mRtaH pIlAta ityasambhavaM matvAzatasEnApatimAhUya sa kadA mRta iti papraccha|45 zatasEmanApatimukhAt tajjnjAtvA yUSaphE yIzOrdEhaM dadau|46 pazcAt sa sUkSmaM vAsaH krItvA yIzOH kAyamavarOhya tEnavAsasA vESTAyitvA girau khAtazmazAnE sthApitavAn pASANaMlOThayitvA dvAri nidadhE|47 kintu yatra sOsthApyata tata magdalInI mariyamyOsimAtRmariyam ca dadRzatRH|

mArkalikhitaH susaMvAdaH 16

Page 129: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

1 atha vizrAmavArE gatE magdalInI mariyam yAkUbamAtAmariyam zAlOmI cEmAstaM marddayituM sugandhidravyANi krItvA2 saptAhaprathamadinE'tipratyUSE sUryyOdayakAlEzmazAnamupagatAH|3 kintu zmazAnadvArapASANO'tibRhan taM kO'pasArayiSyatIti tAHparasparaM gadanti!4 Etarhi nirIkSya pASANO dvArO 'pasArita iti dadRzuH|5 pazcAttAH zmazAnaM pravizyazuklavarNadIrghaparicchadAvRtamEkaM yuvAnaMzmazAnadakSiNapArzva upaviSTaM dRSTvA camaccakruH|6 sO'vadat, mAbhaiSTa yUyaM kruzE hataM nAsaratIyayIzuMgavESayatha sOtra nAsti zmazAnAdudasthAt; tai ryatra sasthApitaH sthAnaM tadidaM pazyata|7 kintu tEna yathOktaM tathA yuSmAkamagrE gAlIlaM yAsyatEtatra sa yuSmAn sAkSAt kariSyatE yUyaM gatvA tasya ziSyEbhyaHpitarAya ca vArttAmimAM kathayata|8 tAH kampitA vistitAzca tUrNaM zmazAnAd bahirgatvA palAyantabhayAt kamapi kimapi nAvadaMzca|9 aparaM yIzuH saptAhaprathamadinE pratyUSE zmazAnAdutthAyayasyAH saptabhUtAstyAjitAstasyai magdalInImariyamE prathamaMdarzanaM dadau|10 tataH sA gatvA zOkarOdanakRdbhyO'nugatalOkEbhyastAMvArttAM kathayAmAsa|11 kintu yIzuH punarjIvan tasyai darzanaM dattavAniti zrutvA tE napratyayan|12 pazcAt tESAM dvAyO rgrAmayAnakAlE yIzuranyavEzaM dhRtvAtAbhyAM darzana dadau!13 tAvapi gatvAnyaziSyEbhyastAM kathAM kathayAnjcakratuHkintu tayOH kathAmapi tE na pratyayan|14 zESata EkAdazaziSyESu bhOjanOpaviSTESu yIzustEbhyOdarzanaM dadau tathOtthAnAt paraM taddarzanaprAptalOkAnAMkathAyAmavizvAsakaraNAt tESAmavizvAsamanaHkAThinyAbhyAMhEtubhyAM sa tAMstarjitavAn|15 atha tAnAcakhyau yUyaM sarvvajagad gatvA sarvvajanAn prati

Page 130: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

susaMvAdaM pracArayata|16 tatra yaH kazcid vizvasya majjitO bhavEt sa paritrAsyatE kintuyO na vizvasiSyati sa daNPayiSyatE|17 kinjca yE pratyESyanti tairIdRg AzcaryyaM karmmaprakAzayiSyatE tE mannAmnA bhUtAn tyAjayiSyanti bhASAanyAzca vadiSyanti|18 aparaM taiH sarpESu dhRtESu prANanAzakavastuni pItE catESAM kApi kSati rna bhaviSyati; rOgiNAM gAtrESu karArpitEtE'rOgA bhaviSyanti ca|19 atha prabhustAnityAdizya svargaM nItaH san paramEzvarasyadakSiNa upavivEza|20 tatastE prasthAya sarvvatra susaMvAdIyakathAMpracArayitumArEbhirE prabhustu tESAM sahAyaH sanprakAzitAzcaryyakriyAbhistAM kathAM pramANavatIM cakAra| iti|

॥ iti mArkalikhitaH susaMvAdaH samAptaM ॥

Page 131: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

lUkalikhitaH susaMvAdaH 01 02 03 04 05 06 07 08 09 10 11 12

13 14 15 16 17 18 19 20 21 22 23 24

lUkalikhitaH susaMvAdaH 01

1 prathamatO yE sAkSiNO vAkyapracArakAzcAsan tE'smAkaMmadhyE yadyat sapramANaM vAkyamarpayanti sma2 tadanusAratO'nyEpi bahavastadvRttAntaM racayituM pravRttAH|3 ataEva hE mahAmahimathiyaphil tvaM yA yAH kathAazikSyathAstAsAM dRPhapramANAni yathA prApnOSi4 tadarthaM prathamamArabhya tAni sarvvANi jnjAtvAhamapianukramAt sarvvavRttAntAn tubhyaM lEkhituM matimakArSam|5 yihUdAdEzIyahErOdnAmakE rAjatvaM kurvvati abIyayAjakasyaparyyAyAdhikArI sikhariyanAmaka EkO yAjakOhArONavaMzOdbhavA ilIzEvAkhyA6 tasya jAyA dvAvimau nirdOSau prabhOH sarvvAjnjA vyavasthAzcasaMmanya IzvaradRSTau dhArmmikAvAstAm|7 tayOH santAna EkOpi nAsIt, yata ilIzEvA bandhyA tau dvAvEvavRddhAvabhavatAm|8 yadA svaparyyAnukramENa sikhariya IzvAsya samakSaMyAjakIyaM karmma karOti9 tadA yajnjasya dinaparipAyyA paramEzvarasya mandirEpravEzakAlE dhUpajvAlanaM karmma tasya karaNIyamAsIt|10 taddhUpajvAlanakAlE lOkanivahE prArthanAM kartuMbahistiSThati11 sati sikhariyO yasyAM vEdyAM dhUpaM jvAlayatitaddakSiNapArzvE paramEzvarasya dUta Eka upasthitO darzanaMdadau|12 taM dRSTvA sikhariya udvivijE zazagkE ca|13 tadA sa dUtastaM babhASE hE sikhariya mA bhaistavaprArthanA grAhyA jAtA tava bhAryyA ilIzEvA putraM prasOSyatEtasya nAma yOेhan iti kariSyasi|

Page 132: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

14 kinjca tvaM sAnandaH saharSazca bhaviSyasi tasya janmanibahava AnandiSyanti ca|15 yatO hEtOH sa paramEzvarasya gOcarE mahAn bhaviSyati tathAdrAkSArasaM surAM vA kimapi na pAsyati, aparaM janmArabhyapavitrENAtmanA paripUrNaH16 san isrAyElvaMzIyAn anEkAn prabhOH paramEzvarasyamArgamAnESyati|17 santAnAn prati pitRNAM manAMsi dharmmajnjAnaMpratyanAjnjAgrAhiNazca parAvarttayituM, prabhOHparamEzvarasya sEvArtham EkAM sajjitajAtiM vidhAtunjca saEliyarUpAtmazaktiprAptastasyAgrE gamiSyati|18 tadA sikhariyO dUtamavAdIt kathamEtad vEtsyAmi? yatOhaMvRddhO mama bhAryyA ca vRddhA|19 tatO dUtaH pratyuvAca pazyEzvarasya sAkSAdvarttIjibrAyElnAmA dUtOhaM tvayA saha kathAM gadituMtubhyamimAM zubhavArttAM dAtunjca prESitaH|20 kintu madIyaM vAkyaM kAlE phaliSyati tat tvayA na pratItamataH kAraNAd yAvadEva tAni na sEtsyanti tAvat tvaMvaktuMmazaktO mUkO bhava|21 tadAnIM yE yE lOkAH sikhariyamapaikSanta tEmadhyEmandiraM tasya bahuvilambAd AzcaryyaM mEnirE|22 sa bahirAgatO yadA kimapi vAkyaM vaktumazaktaH sagkEtaMkRtvA niHzabdastasyau tadA madhyEmandiraM kasyacid darzanaMtEna prAptam iti sarvvE bubudhirE|23 anantaraM tasya sEvanaparyyAyE sampUrNE sati sa nijagEhaMjagAma|24 katipayadinESu gatESu tasya bhAryyA ilIzEvA garbbhavatIbabhUva25 pazcAt sA panjcamAsAn saMgOpyAkathayat lOkAnAMsamakSaM mamApamAnaM khaNPayituM paramEzvarO mayidRSTiM pAtayitvA karmmEdRzaM kRtavAn|26 aparanjca tasyA garbbhasya SaSThE mAsE jAtEgAlIlpradEzIyanAsaratpurE27 dAyUdO vaMzIyAya yUSaphnAmnE puruSAya yAmariyamnAmakumArI vAgdattAsIt tasyAH samIpaM jibrAyEl dUta

Page 133: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

IzvarENa prahitaH|28 sa gatvA jagAda hE IzvarAnugRhItakanyE tava zubhaM bhUyAtprabhuH paramEzvarastava sahAyOsti nArINAM madhyE tvamEvadhanyA|29 tadAnIM sA taM dRSTvA tasya vAkyata udvijya kIdRzaMbhASaNamidam iti manasA cintayAmAsa|30 tatO dUtO'vadat hE mariyam bhayaM mAkArSIH, tvayiparamEzvarasyAnugrahOsti|31 pazya tvaM garbbhaM dhRtvA putraM prasOSyasE tasya nAmayIzuriti kariSyasi|32 sa mahAn bhaviSyati tathA sarvvEbhyaH zrESThasya putra itikhyAsyati; aparaM prabhuH paramEzvarastasya piturdAyUdaHsiMhAsanaM tasmai dAsyati;33 tathA sa yAkUbO vaMzOpari sarvvadA rAjatvaM kariSyati, tasyarAjatvasyAntO na bhaviSyati|34 tadA mariyam taM dUtaM babhASE nAhaM puruSasaggaMkarOmi tarhi kathamEtat sambhaviSyati?35 tatO dUtO'kathayat pavitra AtmA tvAmAzrAyiSyati tathAsarvvazrESThasya zaktistavOpari chAyAM kariSyati tatO hEtOstavagarbbhAd yaH pavitrabAlakO janiSyatE sa Izvaraputra iti khyAtiMprApsyati|36 aparanjca pazya tava jnjAtirilIzEvA yAM sarvvEbandhyAmavadan idAnIM sA vArddhakyE santAnamEkaMgarbbhE'dhArayat tasya SaSThamAsObhUt|37 kimapi karmma nAsAdhyam Izvarasya|38 tadA mariyam jagAda, pazya prabhErahaM dAsI mahyaM tavavAkyAnusArENa sarvvamEtad ghaTatAm; ananataraM dUtastasyAHsamIpAt pratasthE|39 atha katipayadinAt paraM mariyam tasmAtparvvatamayapradEzIyayihUdAyA nagaramEkaM zIghraM gatvA40 sikhariyayAjakasya gRhaM pravizya tasya jAyAm ilIzEvAMsambOdhyAvadat|41 tatO mariyamaH sambOdhanavAkyE ilIzEvAyAH karNayOHpraviSTamAtrE sati tasyA garbbhasthabAlakO nanartta| tata ilIzEvApavitrENAtmanA paripUrNA satI

Page 134: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

42 prOccairgaditumArEbhE, yOSitAM madhyE tvamEva dhanyA,tava garbbhasthaH zizuzca dhanyaH|43 tvaM prabhOrmAtA, mama nivEzanE tvayA caraNAvarpitau,mamAdya saubhAgyamEtat|44 pazya tava vAkyE mama karNayOH praviSTamAtrE satimamOdarasthaH zizurAnandAn nanartta|45 yA strI vyazvasIt sA dhanyA, yatO hEtOstAM pratiparamEzvarOktaM vAkyaM sarvvaM siddhaM bhaviSyati|46 tadAnIM mariyam jagAda| dhanyavAdaM parEzasya karOtimAmakaM manaH|47 mamAtmA tArakEzE ca samullAsaM pragacchati|48 akarOt sa prabhu rduSTiM svadAsyA durgatiM prati|pazyAdyArabhya mAM dhanyAM vakSyanti puruSAH sadA|49 yaH sarvvazaktimAn yasya nAmApi ca pavitrakaM| sa Evasumahatkarmma kRtavAn mannimittakaM|50 yE bibhyati janAstasmAt tESAM santAnapaMktiSu| anukampAtadIyA ca sarvvadaiva sutiSThati|51 svabAhubalatastEna prAkAzyata parAkramaH|manaHkumantraNAsArddhaM vikIryyantE'bhimAninaH|52 siMhAsanagatAllOkAn balinazcAvarOhya saH| padESUccESulOkAMstu kSudrAn saMsthApayatyapi|53 kSudhitAn mAnavAn dravyairuttamaiH paritarpya saH| sakalAndhaninO lOkAn visRjEd riktahastakAn|54 ibrAhImi ca tadvaMzE yA dayAsti sadaiva tAM| smRtvA purApitRNAM nO yathA sAkSAt pratizrutaM|55 isrAyElsEvakastEna tathOpakriyatE svayaM||56 anantaraM mariyam prAyENa mAsatrayam ilIzEvayA sahOSitvAvyAghuyya nijanivEzanaM yayau|57 tadanantaram ilIzEvAyAH prasavakAla upasthitE sati sA putraMprAsOSTa|58 tataH paramEzvarastasyAM mahAnugrahaM kRtavAn EtatzrutvA samIpavAsinaH kuTumbAzcAgatya tayA saha mumudirE|59 tathASTamE dinE tE bAlakasya tvacaM chEttum Etya tasyapitRnAmAnurUpaM tannAma sikhariya iti karttumISuH|60 kintu tasya mAtAkathayat tanna, nAmAsya yOhan iti karttavyam|

Page 135: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

61 tadA tE vyAharan tava vaMzamadhyE nAmEdRzaM kasyApinAsti|62 tataH paraM tasya pitaraM sikhariyaM prati sagkEtyapapracchuH zizOH kiM nAma kAriSyatE?63 tataH sa phalakamEkaM yAcitvA lilEkha tasya nAma yOhanbhaviSyati| tasmAt sarvvE AzcaryyaM mEnirE|64 tatkSaNaM sikhariyasya jihvAjAPyE'pagatE sa mukhaM vyAdAyaspaSTavarNamuccAryya Izvarasya guNAnuvAdaM cakAra|65 tasmAccaturdiksthAH samIpavAsilOkA bhItA EvamEtAH sarvvAHkathA yihUdAyAH parvvatamayapradEzasya sarvvatra pracAritAH|66 tasmAt zrOtArO manaHsu sthApayitvA kathayAmbabhUvuHkIdRzOyaM bAlO bhaviSyati? atha paramEzvarastasya sahAyObhUt|67 tadA yOhanaH pitA sikhariyaH pavitrENAtmanA paripUrNaH sanEtAdRzaM bhaviSyadvAkyaM kathayAmAsa|68 isrAyElaH prabhu ryastu sa dhanyaH paramEzvaraH| anugRhyanijAllOkAn sa Eva parimOcayEt|69 vipakSajanahastEbhyO yathA mOcyAmahE vayaM| yAvajjIvanjcadharmmENa sAralyEna ca nirbhayAH|70 sEvAmahai tamEvaikam EtatkAraNamEva ca| svakIyaMsupavitranjca saMsmRtya niyamaM sadA|71 kRpayA puruSAn pUrvvAn nikaSArthAttu naH pituH| ibrAhImaHsamIpE yaM zapathaM kRtavAn purA|72 tamEva saphalaM karttaM tathA zatrugaNasya ca|RृtIyAkAriNazcaiva karEbhyO rakSaNAya naH|73 sRSTEH prathamataH svIyaiH pavitrai rbhAvivAdibhiH|74 yathOktavAn tathA svasya dAyUdaH sEvakasya tu|75 vaMzE trAtAramEkaM sa samutpAditavAn svayam|76 atO hE bAlaka tvantu sarvvEbhyaH zrESTha Eva yaH| tasyaivabhAvivAdIti pravikhyAtO bhaviSyasi| asmAkaM caraNAn kSEmEmArgE cAlayituM sadA| EvaM dhvAntE'rthatO mRtyOzchAyAyAMyE tu mAnavAH|77 upaviSTAstu tAnEva prakAzayitumEva hi| kRtvAmahAnukampAM hi yAmEva paramEzvaraH|78 UrdvvAt sUryyamudAyyaivAsmabhyaM prAdAttu darzanaM|tayAnukampayA svasya lOkAnAM pApamOcanE|

Page 136: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

79 paritrANasya tEbhyO hi jnjAnavizrANanAya ca| prabhOrmArgaM pariSkarttuM tasyAgrAyI bhaviSyasi||80 atha bAlakaH zarIrENa buddhyA ca varddhitumArEbhE;aparanjca sa isrAyElO vaMzIyalOkAnAM samIpE yAvannaprakaTIbhUtastAstAvat prAntarE nyavasat|

lUkalikhitaH susaMvAdaH 02

1 aparanjca tasmin kAlE rAjyasya sarvvESAM lOkAnAM nAmAnilEkhayitum agastakaisara AjnjApayAmAsa|2 tadanusArENa kurINiyanAmani suriyAdEzasya zAsakE satinAmalEkhanaM prArEbhE|3 atO hEtO rnAma lEkhituM sarvvE janAH svIyaM svIyaM nagaraMjagmuH|4 tadAnIM yUSaph nAma lEkhituM vAgdattayA svabhAryyayAgarbbhavatyA mariyamA saha svayaM dAyUdaH sajAtivaMza itikAraNAd gAlIlpradEzasya nAsaratnagarAd5 yihUdApradEzasya baitlEhamAkhyaM dAyUdnagaraM jagAma|6 anyacca tatra sthAnE tayOstiSThatOH satO rmariyamaHprasUtikAla upasthitE7 sA taM prathamasutaM prAsOSTa kintu tasmin vAsagRhEsthAnAbhAvAd bAlakaM vastrENa vESTayitvA gOzAlAyAMsthApayAmAsa|8 anantaraM yE kiyantO mESapAlakAH svamESavrajarakSAyaitatpradEzE sthitvA rajanyAM prAntarE prahariNaH karmmakurvvanti,9 tESAM samIpaM paramEzvarasya dUta AgatyOpatasthau; tadAcatuSpArzvE paramEzvarasya tEjasaH prakAzitatvAt tE'tizazagkirE|10 tadA sa dUta uvAca mA bhaiSTa pazyatAdya dAyUdaH purEyuSmannimittaM trAtA prabhuH khrISTO'janiSTa,11 sarvvESAM lOkAnAM mahAnandajanakam imaMmaggalavRttAntaM yuSmAn jnjApayAmi|12 yUyaM (tatsthAnaM gatvA) vastravESTitaM taM bAlakaMgOzAlAyAM zayanaM drakSyatha yuSmAn pratIdaM cihnaMbhaviSyati|

Page 137: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

13 dUta imAM kathAM kathitavati tatrAkasmAt svargIyAH pRtanAAgatya kathAm imAM kathayitvEzvarasya guNAnanvavAdiSuH,yathA,14 sarvvOrdvvasthairIzvarasya mahimA samprakAzyatAM|zAntirbhUyAt pRthivyAstu santOSazca narAn prati||15 tataH paraM tESAM sannidhE rdUtagaNE svargaM gatEmESapAlakAH parasparam avEcan Agacchata prabhuHparamEzvarO yAM ghaTanAM jnjApitavAn tasyA yAtharyaMjnjAtuM vayamadhunA baitlEhampuraM yAmaH|16 pazcAt tE tUrNaM vrajitvA mariyamaM yUSaphaM gOzAlAyAMzayanaM bAlakanjca dadRzuH|17 itthaM dRSTvA bAlakasyArthE prOktAM sarvvakathAM tEprAcArayAnjcakruH|18 tatO yE lOkA mESarakSakANAM vadanEbhyastAM vArttAMzuzruvustE mahAzcaryyaM mEnirE|19 kintu mariyam EtatsarvvaghaTanAnAM tAtparyyaM vivicyamanasi sthApayAmAsa|20 tatpazcAd dUtavijnjaptAnurUpaM zrutvA dRSTvA camESapAlakA Izvarasya guNAnuvAdaM dhanyavAdanjcakurvvANAH parAvRtya yayuH|21 atha bAlakasya tvakchEdanakAlE'STamadivasE samupasthitEtasya garbbhasthitEH purvvaM svargIyadUtO yathAjnjApayattadanurUpaM tE tannAmadhEyaM yIzuriti cakrirE|22 tataH paraM mUsAlikhitavyavasthAyA anusArENa mariyamaHzucitvakAla upasthitE,23 "prathamajaH sarvvaH puruSasantAnaH paramEzvarEsamarpyatAM," iti paramEzvarasya vyavasthayA24 yIzuM paramEzvarE samarpayitum zAstrIyavidhyuktaMkapOtadvayaM pArAvatazAvakadvayaM vA baliM dAtuM tE taMgRhItvA yirUzAlamam AyayuH|25 yirUzAlampuranivAsI zimiyOnnAmA dhArmmika Eka AsIt saisrAyElaH sAntvanAmapEkSya tasthau kinjca pavitra AtmAtasminnAvirbhUtaH|26 aparaM prabhuNA paramEzvarENAbhiSiktE trAtari tvayA nadRSTE tvaM na mariSyasIti vAkyaM pavitrENa AtmanA tasma

Page 138: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

prAkathyata|27 aparanjca yadA yIzOH pitA mAtA ca tadarthaMvyavasthAnurUpaM karmma karttuM taM mandiram AninyatustadA28 zimiyOn Atmana AkarSaNEna mandiramAgatya taM krOPEnidhAya Izvarasya dhanyavAdaM kRtvA kathayAmAsa, yathA,29 hE prabhO tava dAsOyaM nijavAkyAnusArataH| idAnIntusakalyANO bhavatA saMvisRjyatAm|30 yataH sakaladEzasya dIptayE dIptirUpakaM|31 isrAyElIyalOkasya mahAgauravarUpakaM|32 yaM trAyakaM janAnAntu sammukhE tvamajIjanaH| saEvavidyatE'smAkaM dhravaM nayananagOcarE||33 tadAnIM tEnOktA EtAH sakalAH kathAH zrutvA tasya mAtAyUSaph ca vismayaM mEnAtE|34 tataH paraM zimiyOn tEbhya AziSaM dattvA tanmAtaraMmariyamam uvAca, pazya isrAyElO vaMzamadhyE bahUnAMpAtanAyOtthApanAya ca tathA virOdhapAtraM bhavituM,bahUnAM guptamanOgatAnAM prakaTIkaraNAya bAlakOyaMniyuktOsti|35 tasmAt tavApi prANAH zUlEna vyatsyantE|36 aparanjca AzErasya vaMzIyaphinUyElO duhitA hannAkhyAatijaratI bhaviSyadvAdinyEkA yA vivAhAt paraM sapta vatsarAnpatyA saha nyavasat tatO vidhavA bhUtvAcaturazItivarSavayaHparyyanataM37 mandirE sthitvA prArthanOpavAsairdivAnizam Izvaram asEvatasApi strI tasmin samayE mandiramAgatya38 paramEzvarasya dhanyavAdaM cakAra, yirUzAlampuravAsinOyAvantO lOkA muktimapEkSya sthitAstAn yIzOrvRttAntaMjnjApayAmAsa|39 itthaM paramEzvarasya vyavasthAnusArENa sarvvESu karmmasukRtESu tau punazca gAlIlO nAsaratnAmakaM nijanagaraMpratasthAtE|40 tatpazcAd bAlakaH zarIrENa vRddhimEtya jnjAnEna paripUrNaAtmanA zaktimAMzca bhavitumArEbhE tathA tasminIzvarAnugrahO babhUva|41 tasya pitA mAtA ca prativarSaM nistArOtsavasamayE

Page 139: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

yirUzAlamam agacchatAm|42 aparanjca yIzau dvAdazavarSavayaskE sati tau parvvasamayasyarItyanusArENa yirUzAlamaM gatvA43 pArvvaNaM sampAdya punarapi vyAghuyya yAtaH kintuyIzurbAlakO yirUzAlami tiSThati| yUSaph tanmAtA ca tad aviditvA44 sa saggibhiH saha vidyata Etacca budvvA dinaikagamyamArgaMjagmatuH| kintu zESE jnjAtibandhUnAM samIpE mRgayitvAtaduddEेzamaprApya45 tau punarapi yirUzAlamam parAvRtyAgatya taMmRgayAnjcakratuH|46 atha dinatrayAt paraM paNPitAnAM madhyE tESAM kathAHzRNvan tattvaM pRcchaMzca mandirE samupaviSTaH sa tAbhyAMdRSTaH|47 tadA tasya buddhyA pratyuttaraizca sarvvE zrOtArOvismayamApadyantE|48 tAdRzaM dRSTvA tasya janakO jananI ca camaccakratuH kinjcatasya mAtA tamavadat, hE putra, kathamAvAM pratItthaMsamAcarastvam? pazya tava pitAhanjca zOkAkulau santautvAmanvicchAvaH sma|49 tataH sOvadat kutO mAm anvaicchataM? piturgRhE mayAsthAtavyam Etat kiM yuvAbhyAM na jnjAyatE?50 kintu tau tasyaitadvAkyasya tAtparyyaM bOddhuMnAzaknutAM|51 tataH paraM sa tAbhyAM saha nAsarataM gatvAtayOrvazIbhUtastasthau kintu sarvvA EtAH kathAstasya mAtAmanasi sthApayAmAsa|52 atha yIzO rbuddhiH zarIranjca tathA tasmin IzvarasyamAnavAnAnjcAnugrahO varddhitum ArEbhE|

lUkalikhitaH susaMvAdaH 03

1 anantaraM tibiriyakaisarasya rAjatvasya panjcadazE vatsarE satiyadA pantIyapIlAtO yihUdAdEzAdhipati rhErOd tu gAlIlpradEzasyarAjA philipanAmA tasya bhrAtA tuyitUriyAyAstrAkhOnItiyApradEzasya ca rAjAsIt luSAnIyanAmA

Page 140: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

avilInIdEzasya rAjAsIt2 hAnan kiyaphAzcEmau pradhAnayAjAkAvAstAM tadAnIMsikhariyasya putrAya yOhanE madhyEprAntaram Izvarasya vAkyEprakAzitE sati3 sa yarddana ubhayataTapradEzAn samEtya pApamOcanArthaMmanaHparAvarttanasya cihnarUpaM yanmajjanaM tadIyAH kathAHsarvvatra pracArayitumArEbhE|4 yizayiyabhaviSyadvaktRgranthE yAdRzI lipirAstE yathA,paramEzasya panthAnaM pariSkuruta sarvvataH| tasyarAjapathanjcaiva samAnaM kurutAdhunA|5 kAriSyantE samucchrAyAH sakalA nimnabhUmayaH| kAriSyantEnatAH sarvvE parvvatAzcOpaparvvatAH| kAriSyantE ca yAvakrAstAH sarvvAH saralA bhuvaH| kAriSyantE samAnAstA yAuccanIcabhUmayaH|6 IzvarENa kRtaM trANaM drakSyanti sarvvamAnavAH| ityEtatprAntarE vAkyaM vadataH kasyacid ravaH||7 yE yE lOkA majjanArthaM bahirAyayustAn sOvadat rE rEsarpavaMzA AgAminaH kOpAt palAyituM yuSmAnkazcEtayAmAsa?8 tasmAd ibrAhIm asmAkaM pitA kathAmIdRzIM manObhi rnakathayitvA yUyaM manaHparivarttanayOgyaM phalaM phalata;yuSmAnahaM yathArthaM vadAmi pASANEbhya EtEbhya IzvaraibrAhImaH santAnOtpAdanE samarthaH|9 aparanjca tarumUlE'dhunApi parazuH saMlagnOstiyastaruruttamaM phalaM na phalati sa chidyatE'gnau nikSipyatE ca|10 tadAnIM lOkAstaM papracchustarhi kiM karttavyamasmAbhiH?11 tataH sOvAdIt yasya dvE vasanE vidyEtE sa vastrahInAyaikaMvitaratu kiMnjca yasya khAdyadravyaM vidyatE sOpi tathaivakarOtu|12 tataH paraM karasanjcAyinO majjanArtham Agatya papracchuHhE gurO kiM karttavyamasmAbhiH?13 tataH sOkathayat nirUpitAdadhikaM na gRhlita|14 anantaraM sEnAgaNa Etya papraccha kimasmAbhi rvAkarttavyam? tataH sObhidadhE kasya kAmapi hAniM mA kArSTatathA mRSApavAdaM mA kuruta nijavEtanEna ca santuSya

Page 141: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

tiSThata|15 aparanjca lOkA apEkSayA sthitvA sarvvEpIti manObhirvitarkayAnjcakruH, yOhanayam abhiSiktastrAtA na vEti?16 tadA yOhan sarvvAn vyAjahAra, jalE'haM yuSmAn majjayAmisatyaM kintu yasya pAdukAbandhanaM mOcayitumapi nayOgyOsmi tAdRza EkO mattO gurutaraH pumAn Eti, sa yuSmAnvahnirUpE pavitra Atmani majjayiSyati|17 aparanjca tasya hastE zUrpa AstE sa svazasyAni zuddharUpaMprasphOTya gOdhUmAn sarvvAn bhANPAgArE saMgrahISyati kintubUSANi sarvvANyanirvvANavahninA dAhayiSyati|18 yOhan upadEzEnEtthaM nAnAkathA lOkAnAM samakSaMpracArayAmAsa|19 aparanjca hErOd rAjA philipnAmnaH sahOdarasya bhAryyAMhErOdiyAmadhi tathAnyAni yAni yAni kukarmmANi kRtavAntadadhi ca20 yOhanA tiraskRtO bhUtvA kArAgArE tasya bandhanAdaparamapi kukarmma cakAra|21 itaH pUrvvaM yasmin samayE sarvvE yOhanA majjitAstadAnIMyIzurapyAgatya majjitaH|22 tadanantaraM tEna prArthitE mEghadvAraM muktaM tasmAccapavitra AtmA mUrttimAn bhUtvA kapOtavat taduparyyavarurOha;tadA tvaM mama priyaH putrastvayi mama paramaH santOSaityAkAzavANI babhUva|23 tadAnIM yIzuH prAyENa triMzadvarSavayaska AsIt|laukikajnjAnE tu sa yUSaphaH putraH,24 yUSaph ElEH putraH, ElirmattataH putraH, mattat lEvEH putraH,lEvi rmalkEH putraH, malkiryAnnasya putraH; yAnnO yUSaphaHputraH|25 yUSaph mattathiyasya putraH, mattathiya AmOsaH putraH,AmOs nahUmaH putraH, nahUm iSlEH putraH iSlirnagEH putraH|26 nagirmATaH putraH, mAT mattathiyasya putraH, mattathiyaHzimiyEH putraH, zimiyiryUSaphaH putraH, yUSaph yihUdAHputraH|27 yihUdA yOhAnAH putraH, yOhAnA rISAH putraH, rISAHsirubbAbilaH putraH, sirubbAbil zaltIyElaH putraH, zaltIyEl nErEH

Page 142: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

putraH|28 nErirmalkEH putraH, malkiH adyaH putraH, addI kOSamaHputraH, kOSam ilmOdadaH putraH, ilmOdad EraH putraH|29 Er yOzEH putraH, yOziH ilIyESaraH putraH, ilIyESar yOrImaHputraH, yOrIm mattataH putraH, mattata lEvEH putraH|30 lEviH zimiyOnaH putraH, zimiyOn yihUdAH putraH, yihUdAyUSuphaH putraH, yUSuph yOnanaH putraH, yAnan ilIyAkImaHputraH|31 iliyAkImH milEyAH putraH, milEyA mainanaH putraH, mainanmattattasya putraH, mattattO nAthanaH putraH, nAthan dAyUdaHputraH|32 dAyUd yizayaH putraH, yizaya ObEdaH putra, ObEd bOyasaHputraH, bOyas salmOnaH putraH, salmOn nahazOnaH putraH|33 nahazOn ammInAdabaH putraH, ammInAdab arAmaH putraH,arAm hiSrONaH putraH, hiSrON pErasaH putraH, pEras yihUdAHputraH|34 yihUdA yAkUbaH putraH, yAkUb ishAkaH putraH, ishAkibrAhImaH putraH, ibrAhIm tErahaH putraH, tErah nAhOraHputraH|35 nAhOr sirugaH putraH, sirug riyvaH putraH, riyUH pElagaHputraH, pElag EvaraH putraH, Evar zElahaH putraH|36 zElah kainanaH putraH, kainan arphakSadaH putraH, arphakSadzAmaH putraH, zAm nOhaH putraH, nOhO lEmakaH putraH|37 lEmak mithUzElahaH putraH, mithUzElah hanOkaH putraH,hanOk yEradaH putraH, yErad mahalalElaH putraH, mahalalElkainanaH putraH|38 kainan inOzaH putraH, inOz zEtaH putraH, zEt AdamaH putra,Adam Izvarasya putraH|

lUkalikhitaH susaMvAdaH 04

1 tataH paraM yIzuH pavitrENAtmanA pUrNaH sanyarddananadyAH parAvRtyAtmanA prAntaraM nItaH sancatvAriMzaddinAni yAvat zaitAnA parIkSitO'bhUt,2 kinjca tAni sarvvadinAni bhOjanaM vinA sthitatvAt kAlE pUrNE sa

Page 143: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

kSudhitavAn|3 tataH zaitAnAgatya tamavadat tvaM cEdIzvarasya putrastarhiprastarAnEtAn AjnjayA pUpAn kuru|4 tadA yIzuruvAca, lipirIdRzI vidyatE manujaH kEvalEna pUpEna najIvati kintvIzvarasya sarvvAbhirAjnjAbhi rjIvati|5 tadA zaitAn tamuccaM parvvataM nItvA nimiSaikamadhyEjagataH sarvvarAjyAni darzitavAn|6 pazcAt tamavAdIt sarvvam Etad vibhavaM pratApanjca tubhyaMdAsyAmi tan mayi samarpitamAstE yaM prati mamEcchA jAyatEtasmai dAtuM zaknOmi,7 tvaM cEnmAM bhajasE tarhi sarvvamEtat tavaiva bhaviSyati|8 tadA yIzustaM pratyuktavAn dUrI bhava zaitAn lipirAstE, nijaMprabhuM paramEzvaraM bhajasva kEvalaM tamEva sEvasva ca|9 atha zaitAn taM yirUzAlamaM nItvA mandirasya cUPAyA uparisamupavEzya jagAda tvaM cEdIzvarasya putrastarhi sthAnAditOlamphitvAdhaH10 pata yatO lipirAstE, AjnjApayiSyati svIyAn dUtAn saparamEzvaraH|11 rakSituM sarvvamArgE tvAM tEna tvaccaraNE yathA| na lagEtprastarAghAtastvAM dhariSyanti tE tathA|12 tadA yIzunA pratyuktam idamapyuktamasti tvaM svaprabhuMparEzaM mA parIkSasva|13 pazcAt zaitAn sarvvaparIkSAM samApya kSaNAttaM tyaktvAyayau|14 tadA yIzurAtmaprabhAvAt punargAlIlpradEzaM gatastadAtatsukhyAtizcaturdizaM vyAnazE|15 sa tESAM bhajanagRhESu upadizya sarvvaiH prazaMsitObabhUva|16 atha sa svapAlanasthAnaM nAsaratpuramEtya vizrAmavArEsvAcArAd bhajanagEhaM pravizya paThitumuttasthau|17 tatO yizayiyabhaviSyadvAdinaH pustakE tasya karadattE sati satat pustakaM vistAryya yatra vakSyamANAni vacanAni santi tatsthAnaM prApya papATha|18 AtmA tu paramEzasya madIyOpari vidyatE| daridrESususaMvAdaM vaktuM mAM sObhiSiktavAn| bhagnAntaH

Page 144: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

karaNAllOkAn susvasthAn karttumEva ca| bandIkRtESu lOkESumuktE rghOSayituM vacaH| nEtrANi dAtumandhEbhyastrAtuMbaddhajanAnapi|19 parEzAnugrahE kAlaM pracArayitumEva ca|sarvvaitatkaraNArthAya mAmEva prahiNOti saH||20 tataH pustakaM badvvA paricArakasya hastE samarpya cAsanEsamupaviSTaH, tatO bhajanagRhE yAvantO lOkA Asan tEsarvvE'nanyadRSTyA taM vilulOkirE|21 anantaram adyaitAni sarvvANi likhitavacanAni yuSmAkaMmadhyE siddhAni sa imAM kathAM tEbhyaH kathayitumArEbhE|22 tataH sarvvE tasmin anvarajyanta, kinjca tasyamukhAnnirgatAbhiranugrahasya kathAbhizcamatkRtyakathayAmAsuH kimayaM yUSaphaH putrO na?23 tadA sO'vAdId hE cikitsaka svamEva svasthaM kurukapharnAhUmi yadyat kRtavAn tadazrauSma tAH sarvAH kriyA atrasvadEzE kuru kathAmEtAM yUyamEvAvazyaM mAM vadiSyatha|24 punaH sOvAdId yuSmAnahaM yathArthaM vadAmi, kOpibhaviSyadvAdI svadEzE satkAraM na prApnOti|25 aparanjca yathArthaM vacmi, Eliyasya jIvanakAlE yadAsArddhatritayavarSANi yAvat jaladapratibandhAt sarvvasmin dEzEmahAdurbhikSam ajaniSTa tadAnIm isrAyElO dEzasya madhyEbahvyO vidhavA Asan,26 kintu sIdOnpradEzIyasAriphatpuranivAsinIm EkAM vidhavAMvinA kasyAzcidapi samIpE EliyaH prEritO nAbhUt|27 aparanjca ilIzAyabhaviSyadvAdividyamAnatAkAlE isrAyEldEzEbahavaH kuSThina Asan kintu surIyadEzIyaM nAmAnkuSThinaMvinA kOpyanyaH pariSkRtO nAbhUt|28 imAM kathAM zrutvA bhajanagEhasthitA lOkAH sakrOdhamutthAya29 nagarAttaM bahiSkRtya yasya zikhariNa upari tESAM nagaraMsthApitamAstE tasmAnnikSEptuM tasya zikharaM taM ninyuH30 kintu sa tESAM madhyAdapasRtya sthAnAntaraM jagAma|31 tataH paraM yIzurgAlIlpradEzIyakapharnAhUmnagaraupasthAya vizrAmavArE lOkAnupadESTum ArabdhavAn|32 tadupadEzAt sarvvE camaccakru ryatastasya kathA gurutarA

Page 145: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

Asan|33 tadAnIM tadbhajanagEhasthitO'mEdhyabhUtagrasta EkO janauccaiH kathayAmAsa,34 hE nAsaratIyayIzO'smAn tyaja, tvayA sahAsmAkaM kaHsambandhaH? kimasmAn vinAzayitumAyAsi? tvamIzvarasya pavitrOjana EtadahaM jAnAmi|35 tadA yIzustaM tarjayitvAvadat maunI bhava itO bahirbhava;tataH sOmEdhyabhUtastaM madhyasthAnE pAtayitvAkinjcidapyahiMsitvA tasmAd bahirgatavAn|36 tataH sarvvE lOkAzcamatkRtya parasparaM vaktumArEbhirEkOyaM camatkAraH| ESa prabhAvENa parAkramENacAmEdhyabhUtAn AjnjApayati tEnaiva tE bahirgacchanti|37 anantaraM caturdiksthadEzAn tasya sukhyAtirvyApnOt|38 tadanantaraM sa bhajanagEhAd bahirAgatya zimOnOnivEzanaM pravivEza tadA tasya zvazrUrjvarENAtyantaM pIPitAsItziSyAstadarthaM tasmin vinayaM cakruH|39 tataH sa tasyAH samIpE sthitvA jvaraM tarjayAmAsa tEnaiva tAMjvarO'tyAkSIt tataH sA tatkSaNam utthAya tAn siSEvE|40 atha sUryyAstakAlE svESAM yE yE janA nAnArOgaiH pIPitA AsanlOkAstAn yIzOH samIpam AninyuH, tadA sa Ekaikasya gAtrEkaramarpayitvA tAnarOgAn cakAra|41 tatO bhUtA bahubhyO nirgatya cItzabdaM kRtvA ca babhASirEtvamIzvarasya putrO'bhiSiktatrAtA; kintu sObhiSiktatrAtEti tEvividurEtasmAt kAraNAt tAn tarjayitvA tadvaktuM niSiSEdha|42 aparanjca prabhAtE sati sa vijanasthAnaM pratasthE pazcAtjanAstamanvicchantastannikaTaM gatvAsthAnAntaragamanArthaM tamanvarundhan|43 kintu sa tAn jagAda, IzvarIyarAjyasya susaMvAdaMpracArayitum anyAni purANyapi mayA yAtavyAniyatastadarthamEva prEritOhaM|44 atha gAlIlO bhajanagEhESu sa upadidEza|

lUkalikhitaH susaMvAdaH 05

1 anantaraM yIzurEkadA ginESarathdasya tIra uttiSThati, tadA lOkA

Page 146: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

IzvarIyakathAM zrOtuM tadupari prapatitAH|2 tadAnIM sa hdasya tIrasamIpE naudvayaM dadarza kinjcamatsyOpajIvinO nAvaM vihAya jAlaM prakSAlayanti|3 tatastayOrdvayO rmadhyE zimOnO nAvamAruhya tIrAtkinjciddUraM yAtuM tasmin vinayaM kRtvA naukAyAmupavizyalOkAn prOpadiSTavAn|4 pazcAt taM prastAvaM samApya sa zimOnaM vyAjahAra,gabhIraM jalaM gatvA matsyAn dharttuM jAlaM nikSipa|5 tataH zimOna babhASE, hE gurO yadyapi vayaM kRtsnAMyAminIM parizramya matsyaikamapi na prAptAstathApi bhavatOnidEzatO jAlaM kSipAmaH|6 atha jAlE kSiptE bahumatsyapatanAd AnAyaH pracchinnaH|7 tasmAd upakarttum anyanausthAn saggina AyAtum iggitEnasamAhvayan tatasta Agatya matsyai rnaudvayaM prapUrayAmAsuryai rnaudvayaM pramagnam|8 tadA zimOnpitarastad vilOkya yIzOzcaraNayOH patitvA, hEprabhOhaM pApI narO mama nikaTAd bhavAn yAtu, iti kathitavAn|9 yatO jAlE patitAnAM matsyAnAM yUthAt zimOn tatsagginazcacamatkRtavantaH; zimOnaH sahakAriNau sivadEH putrau yAkUbyOhan cEmau tAdRzau babhUvatuH|10 tadA yIzuH zimOnaM jagAda mA bhaiSIradyArabhya tvaMmanuSyadharO bhaviSyasi|11 anantaraM sarvvAsu nausu tIram AnItAsu tE sarvvAn parityajyatasya pazcAdgAminO babhUvuH|12 tataH paraM yIzau kasmiMzcit purE tiSThati jana EkaHsarvvAggakuSThastaM vilOkya tasya samIpE nyubjaH patitvAsavinayaM vaktumArEbhE, hE prabhO yadi bhavAnicchati tarhimAM pariSkarttuM zaknOti|13 tadAnIM sa pANiM prasAryya tadaggaM spRzan babhASE tvaMpariSkriyasvEti mamEcchAsti tatastatkSaNaM sa kuSThAt muktaH|14 pazcAt sa tamAjnjApayAmAsa kathAmimAM kasmaicidakathayitvA yAjakasya samIpanjca gatvA svaM darzaya, lOkEbhyOnijapariSkRtatvasya pramANadAnAya mUsAjnjAnusArENadravyamutmRjasva ca|15 tathApi yIzOH sukhyAti rbahu vyAptumArEbhE kinjca tasya

Page 147: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

kathAM zrOtuM svIyarOgEbhyO mOktunjca lOkA AjagmuH|16 atha sa prAntaraM gatvA prArthayAnjcakrE|17 aparanjca EkadA yIzurupadizati, Etarhi gAlIlyihUdApradEzayOHsarvvanagarEbhyO yirUzAlamazca kiyantaH phirUzilOkAvyavasthApakAzca samAgatya tadantikE samupavivizuH, tasminkAlE lOkAnAmArOgyakAraNAt prabhOH prabhAvaH pracakAzE|18 pazcAt kiyantO lOkA EkaM pakSAghAtinaM khaTvAyAMnidhAya yIzOH samIpamAnEtuM sammukhE sthApayitunjcavyApriyanta|19 kintu bahujananivahasamvAdhAt na zaknuvantO gRhOparigatvA gRhapRSThaM khanitvA taM pakSAghAtinaM sakhaTvaMgRhamadhyE yIzOH sammukhE 'varOhayAmAsuH|20 tadA yIzustESAm IdRzaM vizvAsaM vilOkya taM pakSAghAtinaMvyAjahAra, hE mAnava tava pApamakSamyata|21 tasmAd adhyApakAH phirUzinazca cittairitthaMpracintitavantaH, ESa jana IzvaraM nindati kOyaM? kEvalamIzvaraMvinA pApaM kSantuM kaH zaknOti?22 tadA yIzustESAm itthaM cintanaM viditvA tEbhyOkathayadyUyaM manObhiH kutO vitarkayatha?23 tava pApakSamA jAtA yadvA tvamutthAya vraja EtayO rmadhyEkA kathA sukathyA?24 kintu pRthivyAM pApaM kSantuM mAnavasutasyasAmarthyamastIti yathA yUyaM jnjAtuM zaknutha tadarthaM (sataM pakSAghAtinaM jagAda) uttiSTha svazayyAM gRhItvA gRhaMyAhIti tvAmAdizAmi|25 tasmAt sa tatkSaNam utthAya sarvvESAM sAkSAt nijazayanIyaMgRhItvA IzvaraM dhanyaM vadan nijanivEzanaM yayau|26 tasmAt sarvvE vismaya prAptA manaHsu bhItAzcavayamadyAsambhavakAryyANyadarzAma ityuktvA paramEzvaraMdhanyaM prOditAH|27 tataH paraM bahirgacchan karasanjcayasthAnE lEvinAmAnaMkarasanjcAyakaM dRSTvA yIzustamabhidadhE mama pazcAdEhi|28 tasmAt sa tatkSaNAt sarvvaM parityajya tasya pazcAdiyAya|29 anantaraM lEvi rnijagRhE tadarthaM mahAbhOjyaM cakAra,tadA taiH sahAnEkE karasanjcAyinastadanyalOkAzca

Page 148: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

bhOktumupavivizuH|30 tasmAt kAraNAt caNPAlAnAM pApilOkAnAnjca saggE yUyaMkutO bhaMgdhvE pivatha cEti kathAM kathayitvAphirUzinO'dhyApakAzca tasya ziSyaiH saha vAgyuddhaMkarttumArEbhirE|31 tasmAd yIzustAn pratyavOcad arOgalOkAnAM cikitsakEnaprayOjanaM nAsti kintu sarOgANAmEva|32 ahaM dhArmmikAn AhvAtuM nAgatOsmi kintu manaHparAvarttayituM pApina Eva|33 tatastE prOcuH, yOhanaH phirUzinAnjca ziSyA vAraMvAramupavasanti prArthayantE ca kintu tava ziSyAH kutO bhunjjatEpivanti ca?34 tadA sa tAnAcakhyau varE saggE tiSThati varasya sakhigaNaMkimupavAsayituM zaknutha?35 kintu yadA tESAM nikaTAd varO nESyatE tadA tEsamupavatsyanti|36 sOparamapi dRSTAntaM kathayAmbabhUva purAtanavastrEkOpi nutanavastraM na sIvyati yatastEna sEvanEna jIrNavastraMchidyatE, nUtanapurAtanavastrayO rmElanjca na bhavati|37 purAtanyAM kutvAM kOpi nutanaM drAkSArasaM na nidadhAti,yatO navInadrAkSArasasya tEjasA purAtanI kutU rvidIryyatE tatOdrAkSArasaH patati kutUzca nazyati|38 tatO hEtO rnUtanyAM kutvAM navInadrAkSArasaHnidhAtavyastEnObhayasya rakSA bhavati|39 aparanjca purAtanaM drAkSArasaM pItvA kOpi nUtanaM navAnjchati, yataH sa vakti nUtanAt purAtanam prazastam|

lUkalikhitaH susaMvAdaH 06

1 acaranjca parvvaNO dvitIyadinAt paraM prathamavizrAmavArEzasyakSEtrENa yIzOrgamanakAlE tasya ziSyAH kaNizaM chittvAkarESu marddayitvA khAditumArEbhirE|2 tasmAt kiyantaH phirUzinastAnavadan vizrAmavArE yat karmmana karttavyaM tat kutaH kurutha?3 yIzuH pratyuvAca dAyUd tasya sagginazca kSudhArttAH kiM

Page 149: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

cakruH sa katham Izvarasya mandiraM pravizya4 yE darzanIyAH pUpA yAjakAn vinAnyasyakasyApyabhOjanIyAstAnAnIya svayaM bubhajE saggibhyOpi dadautat kiM yuSmAbhiH kadApi nApAThi?5 pazcAt sa tAnavadat manujasutO vizrAmavArasyApi prabhurbhavati|6 anantaram anyavizrAmavArE sa bhajanagEhaM pravizyasamupadizati| tadA tatsthAnE zuSkadakSiNakara EkaH pumAnupatasthivAn|7 tasmAd adhyApakAH phirUzinazca tasmin dOSamArOpayituM savizrAmavArE tasya svAsthyaM karOti navEti pratIkSitumArEbhirE|8 tadA yIzustESAM cintAM viditvA taM zuSkakaraM pumAMsaMprOvAca, tvamutthAya madhyasthAnE tiSTha|9 tasmAt tasmin utthitavati yIzustAn vyAjahAra, yuSmAn imAMkathAM pRcchAmi, vizrAmavArE hitam ahitaM vA, prANarakSaNaMprANanAzanaM vA, EtESAM kiM karmmakaraNIyam?10 pazcAt caturdikSu sarvvAn vilOkya taM mAnavaM babhASE,nijakaraM prasAraya; tatastEna tathA kRta itarakaravat tasya hastaHsvasthObhavat|11 tasmAt tE pracaNPakOpAnvitA yIzuM kiM kariSyantItiparasparaM pramantritAH|12 tataH paraM sa parvvatamAruhyEzvaramuddizyaprArthayamAnaH kRtsnAM rAtriM yApitavAn|13 atha dinE sati sa sarvvAn ziSyAn AhUtavAn tESAM madhyE14 pitaranAmnA khyAtaH zimOn tasya bhrAtA Andriyazca yAkUbyOhan ca philip barthalamayazca15 mathiH thOmA AlphIyasya putrO yAkUb jvalantanAmnAkhyAtaH zimOn16 ca yAkUbO bhrAtA yihUdAzca taM yaH parakarESusamarpayiSyati sa ISkarIyOtIyayihUdAzcaitAn dvAdaza janAnmanOnItAn kRtvA sa jagrAha tathA prErita iti tESAM nAma cakAra|17 tataH paraM sa taiH saha parvvatAdavaruhya upatyakAyAMtasthau tatastasya ziSyasagghO yihUdAdEzAd yirUzAlamazcasOraH sIdOnazca jaladhE rOdhasO jananihAzca Etya tasyakathAzravaNArthaM rOgamuktyarthanjca tasya samIpE tasthuH|

Page 150: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

18 amEdhyabhUtagrastAzca tannikaTamAgatya svAsthyaMprApuH|19 sarvvESAM svAsthyakaraNaprabhAvasya prakAzitatvAt sarvvElOkA Etya taM spraSTuM yEtirE|20 pazcAt sa ziSyAn prati dRSTiM kutvA jagAda, hE daridrA yUyaMdhanyA yata IzvarIyE rAjyE vO'dhikArOsti|21 hE adhunA kSudhitalOkA yUyaM dhanyA yatO yUyaMtarpsyatha; hE iha rOdinO janA yUyaM dhanyA yatO yUyaMhasiSyatha|22 yadA lOkA manuSyasUnO rnAmahEtO ryuSmAn RृtIyiSyantEpRthak kRtvA nindiSyanti, adhamAniva yuSmAn svasamIpAddUrIkariSyanti ca tadA yUyaM dhanyAH|23 svargE yuSmAkaM yathESTaM phalaM bhaviSyati, EtadarthaMtasmin dinE prOllasata AnandEna nRtyata ca, tESAMpUrvvapuruSAzca bhaviSyadvAdinaH prati tathaiva vyavAharan|24 kintu hA hA dhanavantO yUyaM sukhaM prApnuta| hantaparitRptA yUyaM kSudhitA bhaviSyatha;25 iha hasantO yUyaM vata yuSmAbhiH zOcitavyaM rOditavyanjca|26 sarvvailAkai ryuSmAkaM sukhyAtau kRtAyAM yuSmAkaMdurgati rbhaviSyati yuSmAkaM pUrvvapuruSAmRSAbhaviSyadvAdinaH prati tadvat kRtavantaH|27 hE zrOtArO yuSmabhyamahaM kathayAmi, yUyaM zatruSuprIyadhvaM yE ca yuSmAn dviSanti tESAmapi hitaM kuruta|28 yE ca yuSmAn zapanti tEbhya AziSaM datta yE ca yuSmAnavamanyantE tESAM maggalaM prArthayadhvaM|29 yadi kazcit tava kapOlE capETAghAtaM karOti tarhi taM pratikapOlam anyaM parAvarttya sammukhIkuru punazca yadi kazcittava gAtrIyavastraM harati tarhi taM paridhEyavastram apigrahItuM mA vAraya|30 yastvAM yAcatE tasmai dEhi, yazca tava sampattiM harati taMmA yAcasva|31 parEbhyaH svAn prati yathAcaraNam apEkSadhvE parAn pratiyUyamapi tathAcarata|32 yE janA yuSmAsu prIyantE kEvalaM tESu prIyamANESuyuSmAkaM kiM phalaM? pApilOkA api svESu prIyamANESu

Page 151: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

prIyantE|33 yadi hitakAriNa Eva hitaM kurutha tarhi yuSmAkaM kiMphalaM? pApilOkA api tathA kurvvanti|34 yEbhya RNaparizOdhasya prAptipratyAzAstE kEvalaM tESu RNEsamarpitE yuSmAkaM kiM phalaM? punaH prAptyAzayA pApIlOkAapi pApijanESu RNam arpayanti|35 atO yUyaM ripuSvapi prIyadhvaM, parahitaM kuruta ca; punaHprAptyAzAM tyaktvA RNamarpayata, tathA kRtE yuSmAkaMmahAphalaM bhaviSyati, yUyanjca sarvvapradhAnasya santAnA itikhyAtiM prApsyatha, yatO yuSmAkaM pitA kRtaghnAnAMdurvTattAnAnjca hitamAcarati|36 ata Eva sa yathA dayAlu ryUyamapi tAdRzA dayAlavO bhavata|37 aparanjca parAn dOSiNO mA kuruta tasmAd yUyaM dOSIkRtAna bhaviSyatha; adaNPyAn mA daNPayata tasmAd yUyamapidaNPaM na prApsyatha; parESAM dOSAn kSamadhvaM tasmAdyuSmAkamapi dOSAH kSamiSyantE|38 dAnAnidatta tasmAd yUyaM dAnAni prApsyatha, varanjcalOkAH parimANapAtraM pradalayya sanjcAlya prOnjcAlyaparipUryya yuSmAkaM krOPESu samarpayiSyanti; yUyaM yEnaparimANEna parimAtha tEnaiva parimANEna yuSmatkRtEparimAsyatE|39 atha sa tEbhyO dRSTAntakathAmakathayat, andhO janaHkimandhaM panthAnaM darzayituM zaknOti? tasmAd ubhAvapikiM garttE na patiSyataH?40 gurOH ziSyO na zrESThaH kintu ziSyE siddhE sati sa gurutulyObhavituM zaknOti|41 aparanjca tvaM svacakSuुSi nAsAm adRSTvA tavabhrAtuzcakSuSi yattRNamasti tadEva kutaH pazyami?42 svacakSuSi yA nAsA vidyatE tAm ajnjAtvA, bhrAtastava nEtrAttRNaM bahiH karOmIti vAkyaM bhrAtaraM kathaM vaktuMzaknOSi? hE kapaTin pUrvvaM svanayanAt nAsAM bahiH kuru tatObhrAtuzcakSuSastRNaM bahiH karttuM sudRSTiM prApsyasi|43 anyanjca uttamastaruH kadApi phalamanuttamaM na phalati,anuttamataruzca phalamuttamaM na phalati kAraNAdataHphalaistaravO jnjAyantE|

Page 152: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

44 kaNTakipAdapAt kOpi uPumbaraphalAni na pAtayati tathAzRgAlakOlivRkSAdapi kOpi drAkSAphalaM na pAtayati|45 tadvat sAdhulOkO'ntaHkaraNarUpAt subhANPAgArAd uttamAnidravyANi bahiH karOti, duSTO lOkazcAntaHkaraNarUpAtkubhANPAgArAt kutsitAni dravyANi nirgamayatiyatO'ntaHkaraNAnAM pUrNabhAvAnurUpANi vacAMsimukhAnnirgacchanti|46 aparanjca mamAjnjAnurUpaM nAcaritvA kutO mAM prabhOprabhO iti vadatha?47 yaH kazcin mama nikaTam Agatya mama kathA nizamyatadanurUpaM karmma karOti sa kasya sadRzO bhavati tadahaMyuSmAn jnjAाpayAmi|48 yO janO gabhIraM khanitvA pASANasthalE bhittiM nirmmAyasvagRhaM racayati tEna saha tasyOpamA bhavati; yataAplAvijalamEtya tasya mUlE vEgEna vahadapi tadgEhaM lAPayituMna zaknOti yatastasya bhittiH pASANOpari tiSThati|49 kintu yaH kazcin mama kathAH zrutvA tadanurUpaM nAcarati sabhittiM vinA mRृdupari gRhanirmmAtrA samAnO bhavati; yataAplAvijalamAgatya vEgEna yadA vahati tadA tadgRhaM patati tasyamahat patanaM jAyatE|

lUkalikhitaH susaMvAdaH 07

1 tataH paraM sa lOkAnAM karNagOcarE tAn sarvvAn upadEzAnsamApya yadA kapharnAhUmpuraM pravizati2 tadA zatasEnApatEH priyadAsa EkO mRtakalpaH pIPita AsIt|3 ataH sEnApati ryIzO rvArttAM nizamya dAsasyArOgyakaraNAyatasyAgamanArthaM vinayakaraNAya yihUdIyAn kiyataH prAcaHprESayAmAsa|4 tE yIzOrantikaM gatvA vinayAtizayaM vaktumArEbhirE, sasEnApati rbhavatOnugrahaM prAptum arhati|5 yataH sOsmajjAtIyESu lOkESu prIyatE tathAsmatkRtEbhajanagEhaM nirmmitavAn|6 tasmAd yIzustaiH saha gatvA nivEzanasya samIpaM prApa, tadAsa zatasEnApati rvakSyamANavAkyaM taM vaktuM bandhUn

Page 153: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

prAhiNOt| hE prabhO svayaM zramO na karttavyO yad bhavatAmadgEhamadhyE pAdArpaNaM kriyEta tadapyahaM nArhAmi,7 kinjcAhaM bhavatsamIpaM yAtumapi nAtmAnaM yOgyaMbuddhavAn, tatO bhavAn vAkyamAtraM vadatu tEnaiva mamadAsaH svasthO bhaviSyati|8 yasmAd ahaM parAdhInOpi mamAdhInA yAH sEnAH santi tAsAmEkajanaM prati yAhIti mayA prOktE sa yAti; tadanyaM prati AyAhItiprOktE sa AyAti; tathA nijadAsaM prati Etat kurvviti prOktE satadEva karOti|9 yIzuridaM vAkyaM zrutvA vismayaM yayau, mukhaM parAvartyapazcAdvarttinO lOkAn babhASE ca, yuSmAnahaM vadAmi isrAyElOvaMzamadhyEpi vizvAsamIdRzaM na prApnavaM|10 tatastE prESitA gRhaM gatvA taM pIPitaM dAsaM svasthaMdadRzuH|11 parE'hani sa nAyInAkhyaM nagaraM jagAma tasyAnEkE ziSyAanyE ca lOkAstEna sArddhaM yayuH|12 tESu tannagarasya dvArasannidhiM prAptESu kiyantO lOkAEkaM mRtamanujaM vahantO nagarasya bahiryAnti, satanmAturEkaputrastanmAtA ca vidhavA; tayA sArddhaMtannagarIyA bahavO lOkA Asan|13 prabhustAM vilOkya sAnukampaH kathayAmAsa, mA rOdIH| sasamIpamitvA khaTvAM pasparza tasmAd vAhakAHsthagitAstamyuH;14 tadA sa uvAca hE yuvamanuSya tvamuttiSTha, tvAmahamAjnjApayAmi|15 tasmAt sa mRtO janastatkSaNamutthAya kathAM prakathitaH;tatO yIzustasya mAtari taM samarpayAmAsa|16 tasmAt sarvvE lOkAH zazagkirE; EkO mahAbhaviSyadvAdImadhyE'smAkam samudait, Izvarazca svalOkAnanvagRhlAtkathAmimAM kathayitvA IzvaraM dhanyaM jagaduH|17 tataH paraM samastaM yihUdAdEzaM tasyacaturdiksthadEzanjca tasyaitatkIrtti rvyAnazE|18 tataH paraM yOhanaH ziSyESu taM tadvRttAntaM jnjApitavatsu19 sa svaziSyANAM dvau janAvAhUya yIzuM prati vakSyamANaMvAkyaM vaktuM prESayAmAsa, yasyAgamanam apEkSya tiSThAmO

Page 154: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

vayaM kiM sa Eva janastvaM? kiM vayamanyamapEkSyasthAsyAmaH?20 pazcAttau mAnavau gatvA kathayAmAsatuH, yasyAgamanamapEkSya tiSThAmO vayaM, kiM saEva janastvaM? kiMvayamanyamapEkSya sthAsyAmaH? kathAmimAM tubhyaMkathayituM yOhan majjaka AvAM prESitavAn|21 tasmin daNPE yIzUrOgiNO mahAvyAdhimatOduSTabhUtagrastAMzca bahUn svasthAn kRtvA,anEkAndhEbhyazcakSuMSi dattvA pratyuvAca,22 yuvAM vrajatam andhA nEtrANi khanjjAzcaraNAni caprApnuvanti, kuSThinaH pariSkriyantE, badhirAH zravaNAnimRtAzca jIvanAni prApnuvanti, daridrANAM samIpESususaMvAdaH pracAryyatE, yaM prati vighnasvarUpOhaM nabhavAmi sa dhanyaH,23 EtAni yAni pazyathaH zRNuthazca tAni yOhanaM jnjApayatam|24 tayO rdUtayO rgatayOH satO ryOhani sa lOkAnvaktumupacakramE, yUyaM madhyEprAntaraM kiM draSTuMniragamata? kiM vAyunA kampitaM naPaM?25 yUyaM kiM draSTuM niragamata? kiMsUkSmavastraparidhAyinaM kamapi naraM? kintu yEsUkSmamRduvastrANi paridadhati sUttamAni dravyANi bhunjjatEca tE rAjadhAnISu tiSThanti|26 tarhi yUyaM kiM draSTuM niragamata? kimEkaMbhaviSyadvAdinaM? tadEva satyaM kintu sa pumAnbhaviSyadvAdinOpi zrESTha ityahaM yuSmAn vadAmi;27 pazya svakIyadUtantu tavAgra prESayAmyahaM| gatvAtvadIyamArgantu sa hi pariSkariSyati| yadarthE lipiriyam AstE sa EvayOhan|28 atO yuSmAnahaM vadAmi striyA garbbhajAtAnAMbhaviSyadvAdinAM madhyE yOhanO majjakAt zrESThaH kOpinAsti, tatrApi Izvarasya rAjyE yaH sarvvasmAt kSudraH sa yOhanOpizrESThaH|29 aparanjca sarvvE lOkAH karamanjcAyinazca tasya vAkyAnizrutvA yOhanA majjanEna majjitAH paramEzvaraM nirdOSaMmEnirE|

Page 155: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

30 kintu phirUzinO vyavasthApakAzca tEna na majjitAH svAnpratIzvarasyOpadEzaM niSphalam akurvvan|31 atha prabhuH kathayAmAsa, idAnIntanajanAn kEnOpamAmi? tEkasya sadRzAH?32 yE bAlakA vipaNyAm upavizya parasparam AhUya vAkyamidaMvadanti, vayaM yuSmAkaM nikaTE vaMzIravAdiSma, kintu yUyaMnAnarttiSTa, vayaM yuSmAkaM nikaTa arOdiSma, kintu yuyaM navyalapiSTa, bAlakairEtAdRzaistESAm upamA bhavati|33 yatO yOhan majjaka Agatya pUpaM nAkhAdat drAkSArasanjcanApivat tasmAd yUyaM vadatha, bhUtagrastOyam|34 tataH paraM mAnavasuta AgatyAkhAdadapivanjca tasmAdyUyaM vadatha, khAdakaH surApazcANPAlapApinAM bandhurEkOjanO dRzyatAm|35 kintu jnjAninO jnjAnaM nirdOSaM viduH|36 pazcAdEkaH phirUzI yIzuM bhOjanAya nyamantrayat tataH satasya gRhaM gatvA bhOktumupaviSTaH|37 Etarhi tatphirUzinO gRhE yIzu rbhEktum upAvEkSIt tacchrutvAtannagaravAsinI kApi duSTA nArI pANParaprastarasya sampuTakEsugandhitailam AnIya38 tasya pazcAt pAdayOH sannidhau tasyau rudatI canEtrAmbubhistasya caraNau prakSAlya nijakacairamArkSIt,tatastasya caraNau cumbitvA tEna sugandhitailEna mamarda|39 tasmAt sa nimantrayitA phirUzI manasA cintayAmAsa,yadyayaM bhaviSyadvAdI bhavEt tarhi EnaM spRzati yA strI sA kAkIdRzI cEti jnjAtuM zaknuyAt yataH sA duSTA|40 tadA yAzustaM jagAda, hE zimOn tvAM prati mama kinjcidvaktavyamasti; tasmAt sa babhASE, hE gurO tad vadatu|41 EkOttamarNasya dvAvadhamarNAvAstAM, tayOrEkaHpanjcazatAni mudrApAdAn aparazca panjcAzat mudrApAdAndhArayAmAsa|42 tadanantaraM tayOH zOdhyAbhAvAt sa uttamarNastayO rRNEcakSamE; tasmAt tayOrdvayOH kastasmin prESyatE bahu? tadbrUhi|43 zimOn pratyuvAca, mayA budhyatE yasyAdhikam RNaMcakSamE sa iti; tatO yIzustaM vyAjahAra, tvaM yathArthaM

Page 156: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

vyacArayaH|44 atha tAM nArIM prati vyAghuThya zimOnamavOcat, strImimAMpazyasi? tava gRhE mayyAgatE tvaM pAdaprakSAlanArthaM jalaMnAdAH kintu yOSidESA nayanajalai rmama pAdau prakSAlyakEzairamArkSIt|45 tvaM mAM nAcumbIH kintu yOSidESA svIyAgamanAdArabhyamadIyapAdau cumbituM na vyaraMsta|46 tvanjca madIyOttamAggE kinjcidapi tailaM nAmardIH kintuyOSidESA mama caraNau sugandhitailEnAmarddIt|47 atastvAM vyAharAmi, EtasyA bahu pApamakSamyata tatO bahuprIyatE kintu yasyAlpapApaM kSamyatE sOlpaM prIyatE|48 tataH paraM sa tAM babhASE, tvadIyaM pApamakSamyata|49 tadA tEna sArddhaM yE bhOktum upavivizustE parasparaMvaktumArEbhirE, ayaM pApaM kSamatE ka ESaH?50 kintu sa tAM nArIM jagAda, tava vizvAsastvAM paryyatrAstatvaM kSEmENa vraja|

lUkalikhitaH susaMvAdaH 08

1 aparanjca yIzu rdvAdazabhiH ziSyaiH sArddhaM nAnAnagarESunAnAgrAmESu ca gacchan izvarIyarAjatvasya susaMvAdaMpracArayituM prArEbhE|2 tadA yasyAH sapta bhUtA niragacchan sA magdalInIti vikhyAtAmariyam hErOdrAjasya gRhAdhipatEH hOSE rbhAryyA yOhanAzUzAnA3 prabhRtayO yA bahvyaH striyaH duSTabhUtEbhyO rOgEbhyazcamuktAH satyO nijavibhUtI rvyayitvA tamasEvanta, tAH sarvvAstEnasArddham Asan|4 anantaraM nAnAnagarEbhyO bahavO lOkA Agatya tasyasamIpE'milan, tadA sa tEbhya EkAM dRSTAntakathAMkathayAmAsa| EkaH kRSIbalO bIjAni vaptuM bahirjagAma,5 tatO vapanakAlE katipayAni bIjAni mArgapArzvE pEtuH, tatastAnipadatalai rdalitAni pakSibhi rbhakSitAni ca|6 katipayAni bIjAni pASANasthalE patitAni yadyapi tAnyagkuritAnitathApi rasAbhAvAt zuzuSuH|

Page 157: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

7 katipayAni bIjAni kaNTakivanamadhyE patitAni tataHkaNTakivanAni saMvRddhya tAni jagrasuH|8 tadanyAni katipayabIjAni ca bhUmyAmuttamAyAMpEtustatastAnyagkurayitvA zataguNAni phalAni phEluH| sa imAkathAM kathayitvA prOccaiH prOvAca, yasya zrOtuM zrOtrE staHsa zRNOtu|9 tataH paraM ziSyAstaM papracchurasya dRSTAntasya kiMtAtparyyaM?10 tataH sa vyAjahAra, IzvarIyarAjyasya guhyAni jnjAtuMyuSmabhyamadhikArO dIyatE kintvanyE yathA dRSTvApi napazyanti zrutvApi ma budhyantE ca tadarthaM tESAM purastAt tAHsarvvAH kathA dRSTAntEna kathyantE|11 dRSTAntasyAsyAbhiprAyaH, IzvarIyakathA bIjasvarUpA|12 yE kathAmAtraM zRNvanti kintu pazcAd vizvasya yathAparitrANaM na prApnuvanti tadAzayEna zaitAnEtya hRdayAtR tAMkathAm apaharati ta Eva mArgapArzvasthabhUmisvarUpAH|13 yE kathaM zrutvA sAnandaM gRhlanti kintvabaddhamUlatvAtsvalpakAlamAtraM pratItya parIkSAkAlE bhrazyanti taEvapASANabhUmisvarUpAH|14 yE kathAM zrutvA yAnti viSayacintAyAM dhanalObhEnaEेhikasukhE ca majjanta upayuktaphalAni na phalanti taEvOptabIjakaNTakibhUsvarUpAH|15 kintu yE zrutvA saralaiH zuddhaizcAntaHkaraNaiH kathAMgRhlanti dhairyyam avalambya phalAnyutpAdayanti ca taEvOttamamRtsvarUpAH|16 aparanjca pradIpaM prajvAlya kOpi pAtrENa nAcchAdayatitathA khaTvAdhOpi na sthApayati, kintu dIpAdhArOparyyEvasthApayati, tasmAt pravEzakA dIptiM pazyanti|17 yanna prakAzayiSyatE tAdRg aprakAzitaM vastu kimapi nAstiyacca na suvyaktaM pracArayiSyatE tAdRg gRptaM vastu kimapinAsti|18 atO yUyaM kEna prakArENa zRNutha tatra sAvadhAnA bhavata,yasya samIpE barddhatE tasmai punardAsyatE kintu yasyAzrayE nabarddhatE tasya yadyadasti tadapi tasmAt nESyatE|19 aparanjca yIzO rmAtA bhrAtarazca tasya samIpaM jigamiSavaH

Page 158: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

20 kintu janatAsambAdhAt tatsannidhiM prAptuM na zEkuH|tatpazcAt tava mAtA bhrAtarazca tvAM sAkSAt cikIrSantObahistiSThanatIti vArttAyAM tasmai kathitAyAM21 sa pratyuvAca; yE janA Izvarasya kathAM zrutvAtadanurUpamAcaranti taEva mama mAtA bhrAtarazca|22 anantaraM EkadA yIzuH ziSyaiH sArddhaM nAvamAruhyajagAda, AyAta vayaM hradasya pAraM yAmaH, tatastE jagmuH|23 tESu naukAM vAhayatsu sa nidadrau;24 athAkasmAt prabalajhanjbhzagamAd hradE naukAyAMtaraggairAcchannAyAM vipat tAn jagrAsa|tasmAd yIzOrantikaMgatvA hE gurO hE gurO prANA nO yAntIti gaditvA taMjAgarayAmbabhUvuH|tadA sa utthAya vAyuM taraggAMzcatarjayAmAsa tasmAdubhau nivRtya sthirau babhUvatuH|25 sa tAn babhASE yuSmAkaM vizvAsaH ka? tasmAttE bhItAvismitAzca parasparaM jagaduH, ahO kIdRgayaM manujaHpavanaM pAnIyanjcAdizati tadubhayaM tadAdEzaM vahati|26 tataH paraM gAlIlpradEzasya sammukhasthagidErIyapradEzEnaukAyAM lagantyAM taTE'varOhamAvAd27 bahutithakAlaM bhUtagrasta EkO mAnuSaH purAdAgatya taMsAkSAccakAra| sa manuSO vAsO na paridadhat gRhE ca na vasankEvalaM zmazAnam adhyuvAsa|28 sa yIzuM dRSTvaiva cIcchabdaM cakAra tasya sammukhEpatitvA prOccairjagAda ca, hE sarvvapradhAnEzvarasya putra, mayAsaha tava kaH sambandhaH? tvayi vinayaM karOmi mAM mAyAtaya|29 yataH sa taM mAnuSaM tyaktvA yAtum amEdhyabhUtamAdidEza; sa bhUtastaM mAnuSam asakRd dadhAra tasmAllOkAHzRgkhalEna nigaPEna ca babandhuH; sa tad bhaMktvAbhUtavazatvAt madhyEprAntaraM yayau|30 anantaraM yIzustaM papraccha tava kinnAma? sa uvAca, mamanAma bAhinO yatO bahavO bhUtAstamAzizriyuH|31 atha bhUtA vinayEna jagaduH, gabhIraM garttaM gantuMmAjnjApayAsmAn|32 tadA parvvatOpari varAhavrajazcarati tasmAd bhUtA vinayEnaprOcuH, amuM varAhavrajam Azrayitum asmAn anujAnIhi; tataH

Page 159: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

sOnujajnjau|33 tataH paraM bhUtAstaM mAnuSaM vihAya varAhavrajamAzizriyuH varAhavrajAzca tatkSaNAt kaTakEna dhAvantO hradEprANAn vijRhuH|34 tad dRSTvA zUkararakSakAH palAyamAnA nagaraM grAmanjcagatvA tatsarvvavRttAntaM kathayAmAsuH|35 tataH kiM vRttam EtaddarzanArthaM lOkA nirgatya yIzOHsamIpaM yayuH, taM mAnuSaM tyaktabhUtaM parihitavastraMsvasthamAnuSavad yIzOzcaraNasannidhau sUpavizantaM vilOkyabibhyuH|36 yE lOkAstasya bhUtagrastasya svAsthyakaraNaM dadRzustEtEbhyaH sarvvavRttAntaM kathayAmAsuH|37 tadanantaraM tasya gidErIyapradEzasya caturdiksthA bahavOjanA atitrastA vinayEna taM jagaduH, bhavAn asmAkaM nikaTAdvrajatu tasmAt sa nAvamAruhya tatO vyAghuTya jagAma|38 tadAnIM tyaktabhUtamanujastEna saha sthAtuMprArthayAnjcakrE39 kintu tadartham IzvaraH kIdRgmahAkarmma kRtavAn itinivEzanaM gatvA vijnjApaya, yIzuH kathAmEtAM kathayitvA taMvisasarja| tataH sa vrajitvA yIzustadarthaM yanmahAkarmma cakAratat purasya sarvvatra prakAzayituM prArEbhE|40 atha yIzau parAvRtyAgatE lOkAstaM AdarENa jagRhu ryasmAttEsarvvE tamapEkSAnjcakrirE|41 tadanantaraM yAyIrnAmnO bhajanagEhasyaikOdhipa AgatyayIzOzcaraNayOH patitvA svanivEzanAgamanArthaM tasminvinayaM cakAra,42 yatastasya dvAdazavarSavayaskA kanyaikAsIt sAmRtakalpAbhavat| tatastasya gamanakAlE mArgE lOkAnAM mahAnsamAgamO babhUva|43 dvAdazavarSANi pradararOgagrastA nAnA vaidyaizcikitsitAsarvvasvaM vyayitvApi svAsthyaM na prAptA yA yOSit sA yIzOHpazcAdAgatya tasya vastragranthiM pasparza|44 tasmAt tatkSaNAt tasyA raktasrAvO ruddhaH|45 tadAnIM yIzuravadat kEnAhaM spRSTaH? tatO'nEkairanaggIkRtEpitarastasya sagginazcAvadan, hE gurO lOkA nikaTasthAH

Page 160: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

santastava dEhE gharSayanti, tathApi kEnAhaM spRSTa_iti bhavAnkutaH pRcchati?46 yIzuH kathayAmAsa, kEnApyahaM spRSTO, yatO mattaH zaktirnirgatEti mayA nizcitamajnjAyi|47 tadA sA nArI svayaM na guptEti viditvA kampamAnA satI tasyasammukhE papAta; yEna nimittEna taM pasparza sparzamAtrAccayEna prakArENa svasthAbhavat tat sarvvaM tasya sAkSAdAcakhyau|48 tataH sa tAM jagAda hE kanyE susthirA bhava, tavavizvAsastvAM svasthAm akArSIt tvaM kSEmENa yAhi|49 yIzOrEtadvAkyavadanakAlE tasyAdhipatE rnivEzanAt kazcillOkaAgatya taM babhASE, tava kanyA mRtA guruM mA klizAna|50 kintu yIzustadAkarNyAdhipatiM vyAjahAra, mA bhaiSIH kEvalaMvizvasihi tasmAt sA jIviSyati|51 atha tasya nivEzanE prAptE sa pitaraM yOhanaM yAkUbanjcakanyAyA mAtaraM pitaranjca vinA, anyaM kanjcana pravESTuMvArayAmAsa|52 aparanjca yE rudanti vilapanti ca tAn sarvvAn janAn uvAca,yUyaM mA rOdiSTa kanyA na mRtA nidrAti|53 kintu sA nizcitaM mRtEti jnjAtvA tE tamupajahasuH|54 pazcAt sa sarvvAn bahiH kRtvA kanyAyAH karau dhRtvAjuhuvE,hE kanyE tvamuttiSTha,55 tasmAt tasyAH prANESu punarAgatESu sA tatkSaNAd uttasyau|tadAnIM tasyai kinjcid bhakSyaM dAtum AdidEza|56 tatastasyAH pitarau vismayaM gatau kintu sa tAvAdidEzaghaTanAyA EtasyAH kathAM kasmaicidapi mA kathayataM|

lUkalikhitaH susaMvAdaH 09

1 tataH paraM sa dvAdazaziSyAnAhUya bhUtAn tyAjayituM rOgAnpratikarttunjca tEbhyaH zaktimAdhipatyanjca dadau|2 aparanjca IzvarIyarAjyasya susaMvAdaM prakAzayitumrOgiNAmArOgyaM karttunjca prEraNakAlE tAn jagAda|3 yAtrArthaM yaSTi rvastrapuTakaM bhakSyaM mudrAdvitIyavastram, ESAM kimapi mA gRhlIta|4 yUyanjca yannivEzanaM pravizatha nagaratyAgaparyyanataM

Page 161: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

tannivEzanE tiSThata|5 tatra yadi kasyacit purasya lOkA yuSmAkamAtithyaM na kurvvantitarhi tasmAnnagarAd gamanakAlE tESAM viruddhaM sAkSyArthaMyuSmAkaM padadhUlIH sampAtayata|6 atha tE prasthAya sarvvatra susaMvAdaM pracArayituM pIPitAnsvasthAn karttunjca grAmESu bhramituM prArEbhirE|7 Etarhi hErOd rAjA yIzOH sarvvakarmmaNAM vArttAM zrutvAbhRzamudvivijE8 yataH kEcidUcuryOhan zmazAnAdudatiSThat| kEcidUcuH, EliyOdarzanaM dattavAn; EvamanyalOkA UcuH pUrvvIyaH kazcidbhaviSyadvAdI samutthitaH|9 kintu hErOduvAca yOhanaH zirO'hamachinadam idAnIMyasyEdRkkarmmaNAM vArttAM prApnOmi sa kaH? atha sa taMdraSTum aicchat|10 anantaraM prEritAH pratyAgatya yAni yAni karmmANicakrustAni yIzavE kathayAmAsuH tataH sa tAnbaitsaidAnAmakanagarasya vijanaM sthAnaM nItvA guptaMjagAma|11 pazcAl lOkAstad viditvA tasya pazcAd yayuH; tataH sa tAnnayan IzvarIyarAjyasya prasaggamuktavAn, yESAM cikitsayAprayOjanam AsIt tAn svasthAn cakAra ca|12 aparanjca divAvasannE sati dvAdazaziSyA yIzOrantikam EtyakathayAmAsuH, vayamatra prAntarasthAnE tiSThAmaH, tatOnagarANi grAmANi gatvA vAsasthAnAni prApya bhakSyadravyANikrEtuM jananivahaM bhavAn visRjatu|13 tadA sa uvAca, yUyamEva tAn bhEjayadhvaM; tatastEprOcurasmAkaM nikaTE kEvalaM panjca pUpA dvau matsyau cavidyantE, ataEva sthAnAntaram itvA nimittamEtESAMbhakSyadravyESu na krItESu na bhavati|14 tatra prAyENa panjcasahasrANi puruSA Asan|15 tadA sa ziSyAn jagAda panjcAzat panjcAzajjanaiH paMktIkRtyatAnupavEzayata, tasmAt tE tadanusArENasarvvalOkAnupavEzayApAsuH|16 tataH sa tAn panjca pUpAn mInadvayanjca gRhItvA svargaMvilOkyEzvaraguNAn kIrttayAnjcakrE bhagktA ca lOkEbhyaH

Page 162: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

parivESaNArthaM ziSyESu samarpayAmbabhUva|17 tataH sarvvE bhuktvA tRptiM gatA avaziSTAnAnjca dvAdazaPallakAn saMjagRhuH|18 athaikadA nirjanE ziSyaiH saha prArthanAkAlE tAn papraccha,lOkA mAM kaM vadanti?19 tatastE prAcuH, tvAM yOhanmajjakaM vadanti; kEcit tvAmEliyaM vadanti, pUrvvakAlikaH kazcid bhaviSyadvAdI zmazAnAdudatiSThad ityapi kEcid vadanti|20 tadA sa uvAca, yUyaM mAM kaM vadatha? tataH pitara uktavAntvam IzvarAbhiSiktaH puruSaH|21 tadA sa tAn dRPhamAdidEza, kathAmEtAM kasmaicidapi mAkathayata|22 sa punaruvAca, manuSyaputrENa vahuyAtanA bhOktavyAHprAcInalOkaiH pradhAnayAjakairadhyApakaizca sOvajnjAyahantavyaH kintu tRtIyadivasE zmazAnAt tEnOtthAtavyam|23 aparaM sa sarvvAnuvAca, kazcid yadi mama pazcAd gantuMvAnjchati tarhi sa svaM dAmyatu, dinE dinE kruzaM gRhItvA camama pazcAdAgacchatu|24 yatO yaH kazcit svaprANAn rirakSiSati sa tAn hArayiSyati, yaHkazcin madarthaM prANAn hArayiSyati sa tAn rakSiSyati|25 kazcid yadi sarvvaM jagat prApnOti kintu svaprANAn hArayatisvayaM vinazyati ca tarhi tasya kO lAbhaH?26 puna ryaH kazcin mAM mama vAkyaM vA lajjAspadaM jAnAtimanuSyaputrO yadA svasya pituzca pavitrANAM dUtAnAnjcatEjObhiH parivESTita AgamiSyati tadA sOpi taM lajjAspadaMjnjAsyati|27 kintu yuSmAnahaM yathArthaM vadAmi, IzvarIyarAjatvaM nadRSTavA mRtyuM nAsvAdiSyantE, EtAdRzAH kiyantO lOkA atrasthanE'pi daNPAyamAnAH santi|28 EtadAkhyAnakathanAt paraM prAyENASTasu dinESu gatESu sapitaraM yOhanaM yAkUbanjca gRhItvA prArthayituMparvvatamEkaM samArurOha|29 atha tasya prArthanakAlE tasya mukhAkRtiranyarUpA jAtA,tadIyaM vastramujjvalazuklaM jAtaM|30 aparanjca mUsA EliyazcObhau tEjasvinau dRSTau

Page 163: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

31 tau tEna yirUzAlampurE yO mRtyuH sAdhiSyatE tadIyAMkathAM tEna sArddhaM kathayitum ArEbhAtE|32 tadA pitarAdayaH svasya sagginO nidrayAkRSTA Asan kintujAgaritvA tasya tEjastEna sArddham uttiSThantau janau cadadRzuH|33 atha tayOrubhayO rgamanakAlE pitarO yIzuM babhASE, hEgurO'smAkaM sthAnE'smin sthitiH zubhA, tata EkA tvadarthA, EkAmUsArthA, EkA EliyArthA, iti tisraH kuTyOsmAbhi rnirmmIyantAM,imAM kathAM sa na vivicya kathayAmAsa|34 aparanjca tadvAkyavadanakAlE payOda Eka Agatya tESAmuparichAyAM cakAra, tatastanmadhyE tayOH pravEzAt tE zazagkirE|35 tadA tasmAt payOdAd iyamAkAzIyA vANI nirjagAma, mamAyaMpriyaH putra Etasya kathAyAM manO nidhatta|36 iti zabdE jAtE tE yIzumEkAkinaM dadRzuH kintu tE tadAnIMtasya darzanasya vAcamEkAmapi nOktvA manaHsusthApayAmAsuH|37 parE'hani tESu tasmAcchailAd avarUPhESu taM sAkSAt karttuMbahavO lOkA AjagmuH|38 tESAM madhyAd EkO jana uccairuvAca, hE gurO ahaM vinayaMkarOmi mama putraM prati kRpAdRSTiM karOtu, mama sa EvaikaHputraH|39 bhUtEna dhRtaH san saM prasabhaM cIcchabdaM karOtitanmukhAt phENA nirgacchanti ca, bhUta itthaM vidAryya kliSTvAprAyazastaM na tyajati|40 tasmAt taM bhUtaM tyAjayituM tava ziSyasamIpE nyavEdayaMkintu tE na zEkuH|41 tadA yIzuravAdIt, rE AvizvAsin vipathagAmin vaMza katikAlAnyuSmAbhiH saha sthAsyAmyahaM yuSmAkam AcaraNAni casahiSyE? tava putramihAnaya|42 tatastasminnAgatamAtrE bhUtastaM bhUmau pAtayitvAvidadAra; tadA yIzustamamEdhyaM bhUtaM tarjayitvA bAlakaMsvasthaM kRtvA tasya pitari samarpayAmAsa|43 Izvarasya mahAzaktim imAM vilOkya sarvvE camaccakruH;itthaM yIzOH sarvvAbhiH kriyAbhiH sarvvairlOkairAzcaryyEmanyamAnE sati sa ziSyAn babhASE,

Page 164: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

44 kathEyaM yuSmAkaM karNESu pravizatu, manuSyaputrOmanuSyANAM karESu samarpayiSyatE|45 kintu tE tAM kathAM na bubudhirE, spaSTatvAbhAvAt tasyAabhiprAyastESAM bOdhagamyO na babhUva; tasyA AzayaH kaityapi tE bhayAt praSTuM na zEkuH|46 tadanantaraM tESAM madhyE kaH zrESThaH kathAmEtAMgRhItvA tE mithO vivAdaM cakruH|47 tatO yIzustESAM manObhiprAyaM viditvA bAlakamEkaMgRhItvA svasya nikaTE sthApayitvA tAn jagAda,48 yO janO mama nAmnAsya bAlAsyAtithyaM vidadhAti samamAtithyaM vidadhAti, yazca mamAtithyaM vidadhAti sa mamaprErakasyAtithyaM vidadhAti, yuSmAkaM madhyEyaH svaMsarvvasmAt kSudraM jAnItE sa Eva zrESThO bhaviSyati|49 aparanjca yOhan vyAjahAra hE prabhEा tava nAmnA bhUtAntyAjayantaM mAnuSam EkaM dRSTavantO vayaM, kintvasmAkamapazcAd gAmitvAt taM nyaSEdhAm| tadAnIM yIzuruvAca,50 taM mA niSEdhata, yatO yO janOsmAkaM na vipakSaH saEvAsmAkaM sapakSO bhavati|51 anantaraM tasyArOhaNasamaya upasthitE sa sthiracEtAyirUzAlamaM prati yAtrAM karttuM nizcityAgrE dUtAnprESayAmAsa|52 tasmAt tE gatvA tasya prayOjanIyadravyANi saMgrahItuMzOmirONIyAnAM grAmaM pravivizuH|53 kintu sa yirUzAlamaM nagaraM yAti tatO hEtOrlOkAstasyAtithyaM na cakruH|54 ataEva yAkUbyOhanau tasya ziSyau tad dRSTvA jagadatuH, hEprabhO EliyO yathA cakAra tathA vayamapi kiM gagaNAdAgantum EtAn bhasmIkarttunjca vahnimAjnjApayAmaH? bhavAnkimicchati?55 kintu sa mukhaM parAvartya tAn tarjayitvA gaditavAnyuSmAkaM manObhAvaH kaH, iti yUyaM na jAnItha|56 manujasutO manujAnAM prANAn nAzayituM nAgacchat, kinturakSitum Agacchat| pazcAd itaragrAmaM tE yayuH|57 tadanantaraM pathi gamanakAlE jana EkastaM babhASE, hEprabhO bhavAn yatra yAti bhavatA sahAhamapi tatra yAsyAmi|

Page 165: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

58 tadAnIM yIzustamuvAca, gOmAyUnAM garttA AsatE,vihAyasIyavihagAाnAM nIPAni ca santi, kintu mAnavatanayasyaziraH sthApayituM sthAnaM nAsti|59 tataH paraM sa itarajanaM jagAda, tvaM mama pazcAd Ehi;tataH sa uvAca, hE prabhO pUrvvaM pitaraM zmazAnEsthApayituM mAmAdizatu|60 tadA yIzuruvAca, mRtA mRtAn zmazAnE sthApayantu kintutvaM gatvEzvarIyarAjyasya kathAM pracAraya|61 tatOnyaH kathayAmAsa, hE prabhO mayApi bhavataH pazcAdgaMsyatE, kintu pUrvvaM mama nivEzanasya parijanAnAmanumatiM grahItum ahamAdizyai bhavatA|62 tadAnIM yIzustaM prOktavAn, yO janO lAggalE karamarpayitvApazcAt pazyati sa IzvarIyarAjyaM nArhati|

lUkalikhitaH susaMvAdaH 10

1 tataH paraM prabhuraparAn saptatiziSyAn niyujya svayaM yAninagarANi yAni sthAnAni ca gamiSyati tAni nagarANi tAni sthAnAnica prati dvau dvau janau prahitavAn|2 tEbhyaH kathayAmAsa ca zasyAni bahUnIti satyaM kintu chEdakAalpE; tasmAddhEtOH zasyakSEtrE chEdakAn aparAnapi prESayituMkSEtrasvAminaM prArthayadhvaM|3 yUyaM yAta, pazyata, vRkANAM madhyE mESazAvakAnivayuSmAn prahiNOmi|4 yUyaM kSudraM mahad vA vasanasampuTakaM pAdukAzca mAgRhlIta, mArgamadhyE kamapi mA namata ca|5 aparanjca yUyaM yad yat nivEzanaM pravizatha tatranivEzanasyAsya maggalaM bhUyAditi vAkyaM prathamaM vadata|6 tasmAt tasmin nivEzanE yadi maggalapAtraM sthAsyati tarhitanmaggalaM tasya bhaviSyati, nOcEt yuSmAn pratiparAvarttiSyatE|7 aparanjca tE yatkinjcid dAsyanti tadEva bhuktvA pItvAtasminnivEzanE sthAsyatha; yataH karmmakArI janO bhRtim arhati;gRhAd gRhaM mA yAsyatha|8 anyacca yuSmAsu kimapi nagaraM praviSTESu lOkA yadi

Page 166: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

yuSmAkam AtithyaM kariSyanti, tarhi yat khAdyam upasthAsyantitadEva khAdiSyatha|9 tannagarasthAn rOgiNaH svasthAn kariSyatha, IzvarIyaM rAjyaMyuSmAkam antikam Agamat kathAmEtAnjca pracArayiSyatha|10 kintu kimapi puraM yuSmAsu praviSTESu lOkA yadi yuSmAkamAtithyaM na kariSyanti, tarhi tasya nagarasya panthAnaM gatvAkathAmEtAM vadiSyatha,11 yuSmAkaM nagarIyA yA dhUlyO'smAsu samalagan tA apiyuSmAkaM prAtikUlyEna sAkSyArthaM sampAtayAmaH;tathApIzvararAjyaM yuSmAkaM samIpam Agatam iti nizcitaMjAnIta|12 ahaM yuSmabhyaM yathArthaM kathayAmi, vicAradinE tasyanagarasya dazAtaH sidOmO dazA sahyA bhaviSyati|13 hA hA kOrAsIn nagara, hA hA baitsaidAnagara yuvayOrmadhyEyAdRzAni AzcaryyANi karmmANyakriyanta, tAni karmmANi yadisOrasIdOnO rnagarayOrakAriSyanta, tadA itO bahudinapUrvvaMtannivAsinaH zaNavastrANi paridhAya gAtrESu bhasma vilipyasamupavizya samakhEtsyanta|14 atO vicAradivasE yuSmAkaM dazAtaH sOrasIdOnnivAsinAMdazA sahyA bhaviSyati|15 hE kapharnAhUm, tvaM svargaM yAvad unnatA kintu narakaMyAvat nyagbhaviSyasi|16 yO janO yuSmAkaM vAkyaM gRhlAti sa mamaiva vAkyaMgRhlAti; kinjca yO janO yuSmAkam avajnjAM karOti samamaivAvajnjAM karOti; yO janO mamAvajnjAM karOti ca samatprErakasyaivAvajnjAM karOti|17 atha tE saptatiziSyA AnandEna pratyAgatya kathayAmAsuH, hEprabhO bhavatO nAmnA bhUtA apyasmAkaM vazIbhavanti|18 tadAnIM sa tAn jagAda, vidyutamiva svargAt patantaMzaitAnam adarzam|19 pazyata sarpAn vRzcikAn ripOH sarvvaparAkramAMzcapadatalai rdalayituM yuSmabhyaM zaktiM dadAmi tasmAdyuSmAkaM kApi hAni rna bhaviSyati|20 bhUtA yuSmAkaM vazIbhavanti, Etannimittat mA samullasata,svargE yuSmAkaM nAmAni likhitAni santIti nimittaM samullasata|

Page 167: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

21 tadghaTikAyAM yIzu rmanasi jAtAhlAdaH kathayAmAsa hEsvargapRthivyOrEkAdhipatE pitastvaM jnjAnavatAM viduSAnjcalOkAnAM purastAt sarvvamEtad aprakAzya bAlakAnAM purastAtprAkAzaya EtasmAddhEtOstvAM dhanyaM vadAmi, hE pitaritthaMbhavatu yad EtadEva tava gOcara uttamam|22 pitrA sarvvANi mayi samarpitAni pitaraM vinA kOpi putraM najAnAti kinjca putraM vinA yasmai janAya putrastaM prakAzitavAntanjca vinA kOpi pitaraM na jAnAti|23 tapaH paraM sa ziSyAn prati parAvRtya guptaM jagAda,yUyamEtAni sarvvANi pazyatha tatO yuSmAkaM cakSUMSidhanyAni|24 yuSmAnahaM vadAmi, yUyaM yAni sarvvANi pazyatha tAnibahavO bhaviSyadvAdinO bhUpatayazca draSTumicchantOpidraSTuM na prApnuvan, yuSmAbhi ryA yAH kathAzca zrUyantE tAHzrOtumicchantOpi zrOtuM nAlabhanta|25 anantaram EkO vyavasthApaka utthAya taM parIkSituMpapraccha, hE upadEzaka anantAyuSaH prAptayE mayA kiMkaraNIyaM?26 yIzuH pratyuvAca, atrArthE vyavasthAyAM kiM likhitamasti?tvaM kIdRk paThasi?27 tataH sOvadat, tvaM sarvvAntaHkaraNaiH sarvvaprANaiHsarvvazaktibhiH sarvvacittaizca prabhau paramEzvarE prEma kuru,samIpavAsini svavat prEma kuru ca|28 tadA sa kathayAmAsa, tvaM yathArthaM pratyavOcaH, itthamAcara tEnaiva jIviSyasi|29 kintu sa janaH svaM nirddOSaM jnjApayituM yIzuM papraccha,mama samIpavAsI kaH? tatO yIzuH pratyuvAca,30 EkO janO yirUzAlampurAd yirIhOpuraM yAti, Etarhi dasyUnAMkarESu patitE tE tasya vastrAdikaM hRtavantaH tamAhatyamRtaprAyaM kRtvA tyaktvA yayuH|31 akasmAd EkO yAjakastEna mArgENa gacchan taM dRSTvAmArgAnyapArzvEna jagAma|32 ittham EkO lEvIyastatsthAnaM prApya tasyAntikaM gatvA taMvilOkyAnyEna pArzvEna jagAma|33 kintvEkaH zOmirONIyO gacchan tatsthAnaM prApya taM

Page 168: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

dRSTvAdayata|34 tasyAntikaM gatvA tasya kSatESu tailaM drAkSArasanjcaprakSipya kSatAni baddhvA nijavAhanOpari tamupavEzyapravAsIyagRham AnIya taM siSEvE|35 parasmin divasE nijagamanakAlE dvau mudrApAdautadgRhasvAminE dattvAvadat janamEnaM sEvasva tatra yO'dhikOvyayO bhaviSyati tamahaM punarAgamanakAlE parizOtsyAmi|36 ESAM trayANAM madhyE tasya dasyuhastapatitasya janasyasamIpavAsI kaH? tvayA kiM budhyatE?37 tataH sa vyavasthApakaH kathayAmAsa yastasmin dayAMcakAra| tadA yIzuH kathayAmAsa tvamapi gatvA tathAcara|38 tataH paraM tE gacchanta EkaM grAmaM pravivizuH; tadAmarthAnAmA strI svagRhE tasyAtithyaM cakAra|39 tasmAt mariyam nAmadhEyA tasyA bhaginI yIzOH padasamIpauvavizya tasyOpadEzakathAM zrOtumArEbhE|40 kintu marthA nAnAparicaryyAyAM vyagrA babhUvatasmAddhEtOstasya samIpamAgatya babhASE; hE prabhO mamabhaginI kEvalaM mamOpari sarvvakarmmaNAM bhAram arpitavatItatra bhavatA kinjcidapi na manO nidhIyatE kim? mama sAhAyyaMkarttuM bhavAn tAmAdizatu|41 tatO yIzuH pratyuvAca hE marthE hE marthE, tvaMnAnAkAryyESu cintitavatI vyagrA cAsi,42 kintu prayOjanIyam EkamAtram AstE| aparanjca yamuttamaMbhAgaM kOpi harttuM na zaknOti saEva mariyamA vRtaH|

lUkalikhitaH susaMvAdaH 11

1 anantaraM sa kasmiMzcit sthAnE prArthayata tatsamAptausatyAM tasyaikaH ziSyastaM jagAda hE prabhO yOhan yathAsvaziSyAn prArthayitum upadiSTavAn tathA bhavAnapyasmAnupadizatu|2 tasmAt sa kathayAmAsa, prArthanakAlE yUyam itthaMkathayadhvaM, hE asmAkaM svargasthapitastava nAma pUjyaMbhavatu; tava rAjatvaM bhavatu; svargE yathA tathA pRthivyAmapitavEcchayA sarvvaM bhavatu|

Page 169: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

3 pratyaham asmAkaM prayOjanIyaM bhOjyaM dEhi|4 yathA vayaM sarvvAn aparAdhinaH kSamAmahE tathA tvamapipApAnyasmAkaM kSamasva| asmAn parIkSAM mAnaya kintupApAtmanO rakSa|5 pazcAt sOparamapi kathitavAn yadi yuSmAkaM kasyacidbandhustiSThati nizIthE ca tasya samIpaM sa gatvA vadati,6 hE bandhO pathika EkO bandhu rmama nivEzanam AyAtaH kintutasyAtithyaM karttuM mamAntikE kimapi nAsti, ataEva pUpatrayaMmahyam RNaM dEhi;7 tadA sa yadi gRhamadhyAt prativadati mAM mA klizAna, idAnIMdvAraM ruddhaM zayanE mayA saha bAlakAzca tiSThanti tubhyaMdAtum utthAtuM na zaknOmi,8 tarhi yuSmAnahaM vadAmi, sa yadi mitratayA tasmai kimapidAtuM nOttiSThati tathApi vAraM vAraM prArthanAta utthApitaHsan yasmin tasya prayOjanaM tadEva dAsyati|9 ataH kAraNAt kathayAmi, yAcadhvaM tatO yuSmabhyaMdAsyatE, mRgayadhvaM tata uddEzaM prApsyatha, dvAram AhatatatO yuSmabhyaM dvAraM mOkSyatE|10 yO yAcatE sa prApnOti, yO mRgayatE sa EvOddEzaM prApnOti,yO dvAram Ahanti tadarthaM dvAraM mOcyatE|11 putrENa pUpE yAcitE tasmai pASANaM dadAti vA matsyE yAcitEtasmai sarpaM dadAti12 vA aNPE yAcitE tasmai vRzcikaM dadAti yuSmAkaM madhyE kaEtAdRzaH pitAstE?13 tasmAdEva yUyamabhadrA api yadi svasvabAlakEbhya uttamAnidravyANi dAtuM jAnItha tarhyasmAkaM svargasthaH pitAnijayAcakEbhyaH kiM pavitram AtmAnaM na dAsyati?14 anantaraM yIzunA kasmAccid Ekasmin mUkabhUtE tyAjitE satisa bhUtatyaktO mAnuSO vAkyaM vaktum ArEbhE; tatO lOkAHsakalA AzcaryyaM mEnirE|15 kintu tESAM kEcidUcu rjanOyaM bAlasibUbA arthAdbhUtarAjEna bhUtAn tyAjayati|16 taM parIkSituM kEcid AkAzIyam EkaM cihnaM darzayituM taMprArthayAnjcakrirE|17 tadA sa tESAM manaHkalpanAM jnjAtvA kathayAmAsa, kasyacid

Page 170: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

rAjyasya lOkA yadi parasparaM virundhanti tarhi tad rAjyamnazyati; kEcid gRhasthA yadi parasparaM virundhanti tarhi tEpinazyanti|18 tathaiva zaitAnapi svalOkAn yadi viruNaddhi tadA tasya rAjyaMkathaM sthAsyati? bAlasibUbAhaM bhUtAn tyAjayAmi yUyamitivadatha|19 yadyahaM bAlasibUbA bhUtAn tyAjayAmi tarhi yuSmAkaMsantAnAH kEna tyAjayanti? tasmAt taEva kathAyA EtasyAvicArayitArO bhaviSyanti|20 kintu yadyaham Izvarasya parAkramENa bhUtAn tyAjayAmi tarhiyuSmAkaM nikaTam Izvarasya rAjyamavazyam upatiSThati|21 balavAn pumAn susajjamAnO yatikAlaM nijATTAlikAM rakSatitatikAlaM tasya dravyaM nirupadravaM tiSThati|22 kintu tasmAd adhikabalaH kazcidAgatya yadi taM jayati tarhiyESu zastrAstrESu tasya vizvAsa AsIt tAni sarvvANi hRtvA tasyadravyANi gRhlAti|23 ataH kAraNAd yO mama sapakSO na sa vipakSaH, yO mayAsaha na saMgRhlAti sa vikirati|24 aparanjca amEdhyabhUtO mAnuSasyAntarnirgatya zuSkasthAnEbhrAntvA vizrAmaM mRgayatE kintu na prApya vadati mamayasmAd gRhAd AgatOhaM punastad gRhaM parAvRtya yAmi|25 tatO gatvA tad gRhaM mArjitaM zObhitanjca dRSTvA26 tatkSaNam apagatya svasmAdapi durmmatIn aparAnsaptabhUtAn sahAnayati tE ca tadgRhaM pavizya nivasanti| tasmAttasya manuSyasya prathamadazAtaH zESadazA duHkhatarAbhavati|27 asyAH kathAyAH kathanakAlE janatAmadhyasthA kAcinnArItamuccaiHsvaraM prOvAca, yA yOSit tvAM garbbhE'dhArayatstanyamapAyayacca saiva dhanyA|28 kintu sOkathayat yE paramEzvarasya kathAM zrutvAtadanurUpam Acaranti taEva dhanyAH|29 tataH paraM tasyAntikE bahulOkAnAM samAgamE jAtE savaktumArEbhE, AdhunikA duSTalOkAzcihnaM draSTumicchantikintu yUnasbhaviSyadvAdinazcihnaM vinAnyat kinjciccihnaM tAnna darzayiSyatE|

Page 171: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

30 yUnas tu yathA nInivIyalOkAnAM samIpE cihnarUpObhavattathA vidyamAnalOkAnAm ESAM samIpE manuSyaputrOpicihnarUpO bhaviSyati|31 vicArasamayE idAnIntanalOkAnAM prAtikUlyEna dakSiNadEzIyArAjnjI prOtthAya tAn dOSiNaH kariSyati, yataH sA rAjnjI sulEmAnaupadEzakathAM zrOtuM pRthivyAH sImAta Agacchat kintu pazyatasulEmAnOpi gurutara EkO janO'smin sthAnE vidyatE|32 aparanjca vicArasamayE nInivIyalOkA api varttamAnakAlikAnAMlOkAnAM vaiparItyEna prOtthAya tAn dOSiNaH kariSyanti, yatOhEtOstE yUnasO vAkyAt cittAni parivarttayAmAsuH kintu pazyatayUnasOtigurutara EkO janO'smin sthAnE vidyatE|33 pradIpaM prajvAlya drONasyAdhaH kutrApi guptasthAnE vAkOpi na sthApayati kintu gRhapravEzibhyO dIptiM dAtaMdIpAdhArOparyyEva sthApayati|34 dEhasya pradIpazcakSustasmAdEva cakSu ryadi prasannaMbhavati tarhi tava sarvvazarIraM dIptimad bhaviSyati kintu cakSuryadi malImasaM tiSThati tarhi sarvvazarIraM sAndhakAraMsthAsyati|35 asmAt kAraNAt tavAntaHsthaM jyOti ryathAndhakAramayaM nabhavati tadarthE sAvadhAnO bhava|36 yataH zarIrasya kutrApyaMzE sAndhakArE na jAtE sarvvaM yadidIptimat tiSThati tarhi tubhyaM dIptidAyiprOjjvalan pradIpa ivatava savarvazarIraM dIptimad bhaviSyati|37 EtatkathAyAH kathanakAlE phiruzyEkO bhEjanAya taMnimantrayAmAsa, tataH sa gatvA bhOktum upavivEza|38 kintu bhOjanAt pUrvvaM nAmAgkSIt Etad dRSTvA saphiruzyAzcaryyaM mEnE|39 tadA prabhustaM prOvAca yUyaM phirUzilOkAHpAnapAtrANAM bhOjanapAtrANAnjca bahiH pariSkurutha kintuyuSmAkamanta rdaurAtmyai rduSkriyAbhizca paripUrNaM tiSThati|40 hE sarvvE nirbOdhA yO bahiH sasarja sa Eva kimanta rnasasarja?41 tata Eva yuSmAbhirantaHkaraNaM (IzvarAya) nivEdyatAMtasmin kRtE yuSmAkaM sarvvANi zucitAM yAsyanti|42 kintu hanta phirUzigaNA yUyaM nyAyam IzvarE prEma ca

Page 172: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

parityajya pOdinAyA arudAdInAM sarvvESAM zAkAnAnjcadazamAMzAn dattha kintu prathamaM pAlayitvAzESasyAlagghanaM yuSmAkam ucitamAsIt|43 hA hA phirUzinO yUyaM bhajanagEhE prOccAsanE ApaNESu canamaskArESu prIyadhvE|44 vata kapaTinO'dhyApakAH phirUzinazca lOkAyat zmazAnamanupalabhya tadupari gacchanti yUyamtAdRgaprakAzitazmazAnavAd bhavatha|45 tadAnIM vyavasthApakAnAm EkA yIzumavadat, hE upadEzakavAkyEnEdRzEnAsmAsvapi dOSam ArOpayasi|46 tataH sa uvAca, hA hA vyavasthApakA yUyam mAnuSANAmupari duHsahyAn bhArAn nyasyatha kintu svayam EkAgguुlyApi tAnbhArAn na spRzatha|47 hanta yuSmAkaM pUrvvapuruSA yAnbhaviSyadvAdinO'vadhiSustESAM zmazAnAni yUyaM nirmmAtha|48 tEnaiva yUyaM svapUrvvapuruSANAM karmmANisaMmanyadhvE tadEva sapramANaM kurutha ca, yatastEtAnavadhiSuH yUyaM tESAM zmazAnAni nirmmAtha|49 ataEva Izvarasya zAstrE prOktamasti tESAmantikEbhaviSyadvAdinaH prEritAMzca prESayiSyAmi tatastE tESAMkAMzcana haniSyanti kAMzcana tAPazSyinti|50 EtasmAt kAraNAt hAbilaH zONitapAtamArabhyamandirayajnjavEdyO rmadhyE hatasya sikhariyasyaraktapAtaparyyantaM51 jagataH sRSTimArabhya pRthivyAM bhaviSyadvAdinAMyatiraktapAtA jAtAstatInAm aparAdhadaNPA ESAMvarttamAnalOkAnAM bhaviSyanti, yuSmAnahaM nizcitaM vadAmisarvvE daNPA vaMzasyAsya bhaviSyanti|52 hA hA vyavasthapakA yUyaM jnjAnasya kunjcikAM hRtvAsvayaM na praviSTA yE pravESTunjca prayAsinastAnapi pravESTuMvAritavantaH|53 itthaM kathAkathanAd adhyApakAH phirUzinazca satarkAH54 santastamapavadituM tasya kathAyA dOSaM dharttamicchantOnAnAkhyAnakathanAya taM pravarttayituM kOpayitunjcaprArEbhirE|

Page 173: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

lUkalikhitaH susaMvAdaH 12

1 tadAnIM lOkAH sahasraM sahasram Agatya samupasthitAstataEkaikO 'nyESAmupari patitum upacakramE; tadA yIzuH ziSyAnbabhASE, yUyaM phirUzinAM kiNvarUpakApaTyE vizESENasAvadhAnAstiSThata|2 yatO yanna prakAzayiSyatE tadAcchannaM vastu kimapi nAsti;tathA yanna jnjAsyatE tad guptaM vastu kimapi nAsti|3 andhakArE tiSThanatO yAH kathA akathayata tAH sarvvAH kathAdIptau zrOSyantE nirjanE karNE ca yadakathayata gRhapRSThAt tatpracArayiSyatE|4 hE bandhavO yuSmAnahaM vadAmi, yE zarIrasya nAzaM vinAkimapyaparaM karttuM na zakruvanti tEbhyO mA bhaiSTa|5 tarhi kasmAd bhEtavyam ityahaM vadAmi, yaH zarIraM nAzayitvAnarakaM nikSEptuM zaknOti tasmAdEva bhayaM kuruta, punarapivadAmi tasmAdEva bhayaM kuruta|6 panjca caTakapakSiNaH kiM dvAbhyAM tAmrakhaNPAbhyAM navikrIyantE? tathApIzvarastESAm Ekamapi na vismarati|7 yuSmAkaM ziraHkEzA api gaNitAH santi tasmAt mA vibhItabahucaTakapakSibhyOpi yUyaM bahumUlyAH|8 aparaM yuSmabhyaM kathayAmi yaH kazcin mAnuSANAMsAkSAn mAM svIkarOti manuSyaputra IzvaradUtAnAM sAkSAt taMsvIkariSyati|9 kintu yaH kazcinmAnuSANAM sAkSAnmAm asvIkarOti tamIzvarasya dUtAnAM sAkSAd aham asvIkariSyAmi|10 anyacca yaH kazcin manujasutasya nindAbhAvEna kAnjcitkathAM kathayati tasya tatpApasya mOcanaM bhaviSyati kintu yadikazcit pavitram AtmAnaM nindati tarhi tasya tatpApasya mOcanaMna bhaviSyati|11 yadA lOkA yuSmAn bhajanagEhaM vicArakartRrAjyakartRNAMsammukhanjca nESyanti tadA kEna prakArENa kimuttaraMvadiSyatha kiM kathayiSyatha cEtyatra mA cintayata;12 yatO yuSmAbhiryad yad vaktavyaM tat tasmin samayaEvapavitra AtmA yuSmAn zikSayiSyati|13 tataH paraM janatAmadhyasthaH kazcijjanastaM jagAda hE

Page 174: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

gurO mayA saha paitRkaM dhanaM vibhaktuM mamabhrAtaramAjnjApayatu bhavAn|14 kintu sa tamavadat hE manuSya yuvayO rvicAraM vibhAganjcakarttuM mAM kO niyuktavAn?15 anantaraM sa lOkAnavadat lObhE sAvadhAnAH satarkAzcatiSThata, yatO bahusampattiprAptyA manuSyasyAyu rna bhavati|16 pazcAd dRSTAntakathAmutthApya kathayAmAsa, EkasyadhaninO bhUmau bahUni zasyAni jAtAni|17 tataH sa manasA cintayitvA kathayAmbabhUva mamaitAnisamutpannAni dravyANi sthApayituM sthAnaM nAsti kiMkariSyAmi?18 tatOvadad itthaM kariSyAmi, mama sarvvabhANPAgArANibhagktvA bRhadbhANPAgArANi nirmmAya tanmadhyEsarvvaphalAni dravyANi ca sthApayiSyAmi|19 aparaM nijamanO vadiSyAmi, hE manO bahuvatsarArthaMnAnAdravyANi sanjcitAni santi vizrAmaM kuru bhuktvA pItvAkautukanjca kuru| kintvIzvarastam avadat,20 rE nirbOdha adya rAtrau tava prANAstvattO nESyantE tata EtAniyAni dravyANi tvayAsAditAni tAni kasya bhaviSyanti?21 ataEva yaH kazcid Izvarasya samIpE dhanasanjcayamakRtvAkEvalaM svanikaTE sanjcayaM karOti sOpi tAdRzaH|22 atha sa ziSyEbhyaH kathayAmAsa, yuSmAnahaM vadAmi, kiMkhAdiSyAmaH? kiM paridhAsyAmaH? ityuktvA jIvanasya zarIrasyacArthaM cintAM mA kArSTa|23 bhakSyAjjIvanaM bhUSaNAccharIranjca zrESThaM bhavati|24 kAkapakSiNAM kAryyaM vicArayata, tE na vapanti zasyAni ca nachindanti, tESAM bhANPAgArANi na santi kOSAzca na santi,tathApIzvarastEbhyO bhakSyANi dadAti, yUyaM pakSibhyaHzrESThatarA na kiM?25 aparanjca bhAvayitvA nijAyuSaH kSaNamAtraM varddhayituMzaknOti, EtAdRzO lAkO yuSmAkaM madhyE kOsti?26 ataEva kSudraM kAryyaM sAdhayitum asamarthA yUyamanyasmin kAryyE kutO bhAvayatha?27 anyacca kAmpilapuSpaM kathaM varddhatE tadApi vicArayata,tat kanjcana zramaM na karOti tantUMzca na janayati kintu

Page 175: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

yuSmabhyaM yathArthaM kathayAmi sulEmAnbahvaizvaryyAnvitOpi puSpasyAsya sadRzO vibhUSitO nAsIt|28 adya kSEtrE varttamAnaM zvazcUllyAM kSEpsyamAnaM yattRNaM, tasmai yadIzvara itthaM bhUSayati tarhi hE alpapratyayinOyuSmAna kiM na paridhApayiSyati?29 ataEva kiM khAdiSyAmaH? kiM paridhAsyAmaH? EtadarthaMmA cESTadhvaM mA saMdigdhvanjca|30 jagatO dEvArccakA EtAni sarvvANi cESTanatE; ESu vastuSuyuSmAkaM prayOjanamAstE iti yuSmAkaM pitA jAnAti|31 ataEvEzvarasya rAjyArthaM sacESTA bhavata tathA kRtEsarvvANyEtAni dravyANi yuSmabhyaM pradAyiSyantE|32 hE kSudramESavraja yUyaM mA bhaiSTa yuSmabhyaM rAjyaMdAtuM yuSmAkaM pituH sammatirasti|33 ataEva yuSmAkaM yA yA sampattirasti tAM tAM vikrIya vitarata,yat sthAnaM caurA nAgacchanti, kITAzca na kSAyayanti tAdRzEsvargE nijArtham ajarE sampuTakE 'kSayaM dhanaM sanjcinuta ca;34 yatO yatra yuSmAkaM dhanaM varttatE tatrEva yuSmAkaMmanaH|35 aparanjca yUyaM pradIpaM jvAlayitvA baddhakaTayastiSThata;36 prabhu rvivAhAdAgatya yadaiva dvAramAhanti tadaiva dvAraMmOcayituM yathA bhRtyA apEkSya tiSThanti tathA yUyamapitiSThata|37 yataH prabhurAgatya yAn dAsAn sacEtanAn tiSThatO drakSyatitaEva dhanyAH; ahaM yuSmAn yathArthaM vadAmi prabhustAnbhOjanArtham upavEzya svayaM baddhakaTiH samIpamEtyaparivESayiSyati|38 yadi dvitIyE tRtIyE vA praharE samAgatya tathaiva pazyati, tarhitaEva dAsA dhanyAH|39 aparanjca kasmin kSaNE caurA AgamiSyanti iti yadi gRhapatirjnjAtuM zaknOti tadAvazyaM jAgran nijagRhE sandhiMkarttayituM vArayati yUyamEtad vitta|40 ataEva yUyamapi sajjamAnAstiSThata yatO yasmin kSaNE taMnAprEkSadhvE tasminnEva kSaNE manuSyaputra AgamiSyati|41 tadA pitaraH papraccha, hE prabhO bhavAn kimasmAn uddizyakiM sarvvAn uddizya dRSTAntakathAmimAM vadati?

Page 176: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

42 tataH prabhuH prOvAca, prabhuH samucitakAlEnijaparivArArthaM bhOjyaparivESaNAya yaM tatpadE niyOkSyatitAdRzO vizvAsyO bOddhA karmmAdhIzaH kOsti?43 prabhurAgatya yam EtAdRzE karmmaNi pravRttaM drakSyatisaEva dAsO dhanyaH|44 ahaM yuSmAn yathArthaM vadAmi sa taMnijasarvvasvasyAdhipatiM kariSyati|45 kintu prabhurvilambEnAgamiSyati, iti vicintya sa dAsO yaditadanyadAsIdAsAn praharttum bhOktuM pAtuM maditunjcaprArabhatE,46 tarhi yadA prabhuM nApEkSiSyatE yasmin kSaNE sO'cEtanazcasthAsyati tasminnEva kSaNE tasya prabhurAgatya taMpadabhraSTaM kRtvA vizvAsahInaiH saha tasya aMzaMnirUpayiSyati|47 yO dAsaH prabhEाrAjnjAM jnjAtvApi sajjitO na tiSThatitadAjnjAnusArENa ca kAryyaM na karOti sOnEkAn prahArAnprApsyati;48 kintu yO janO'jnjAtvA prahArArhaM karmma karOtisOlpaprahArAn prApsyati| yatO yasmai bAhulyEna dattaMtasmAdEva bAhulyEna grahISyatE, mAnuSA yasya nikaTE bahusamarpayanti tasmAd bahu yAcantE|49 ahaM pRthivyAm anaikyarUpaM vahni nikSEptum AgatOsmi, sacEd idAnImEva prajvalati tatra mama kA cintA?50 kintu yEna majjanEnAhaM magnO bhaviSyAmi yAvatkAlaMtasya siddhi rna bhaviSyati tAvadahaM katikaSTaM prApsyAmi|51 mElanaM karttuM jagad AgatOsmi yUyaM kimitthaMbOdhadhvE? yuSmAn vadAmi na tathA, kintvahaM mElanAbhAvaMkarttuMm AgatOsmi|52 yasmAdEtatkAlamArabhya EkatrasthaparijanAnAM madhyEpanjcajanAH pRthag bhUtvA trayO janA dvayOrjanayOH pratikUlAdvau janau ca trayANAM janAnAM pratikUlau bhaviSyanti|53 pitA putrasya vipakSaH putrazca pitu rvipakSO bhaviSyati mAtAkanyAyA vipakSA kanyA ca mAtu rvipakSA bhaviSyati, tathAzvazrUrbadhvA vipakSA badhUzca zvazrvA vipakSA bhaviSyati|54 sa lOkEbhyOparamapi kathayAmAsa, pazcimadizi

Page 177: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

mEghOdgamaM dRSTvA yUyaM haThAd vadatha vRSTi rbhaviSyatitatastathaiva jAyatE|55 aparaM dakSiNatO vAyau vAti sati vadatha nidAghO bhaviSyatitataH sOpi jAyatE|56 rE rE kapaTina AkAzasya bhUmyAzca lakSaNaM bOddhuMzaknutha,57 kintu kAlasyAsya lakSaNaM kutO bOddhuM na zaknutha?yUyanjca svayaM kutO na nyASyaM vicArayatha?58 aparanjca vivAdinA sArddhaM vicArayituH samIpaM gacchanpathi tasmAduddhAraM prAptuM yatasva nOcEt sa tvAM dhRtvAvicArayituH samIpaM nayati| vicArayitA yadi tvAM praharttuHsamIpaM samarpayati praharttA tvAM kArAyAM badhnAti59 tarhi tvAmahaM vadAmi tvayA niHzESaM kapardakESu naparizOdhitESu tvaM tatO muktiM prAptuM na zakSyasi|

lUkalikhitaH susaMvAdaH 13

1 aparanjca pIlAtO yESAM gAlIlIyAnAM raktAni balInAM raktaiHsahAmizrayat tESAM gAlIlIyAnAM vRttAntaM katipayajanAupasthApya yIzavE kathayAmAsuH|2 tataH sa pratyuvAca tESAM lOkAnAm EtAdRzI durgati rghaTitAtatkAraNAd yUyaM kimanyEbhyOgAlIlIyEbhyOpyadhikapApinastAn bOdhadhvE?3 yuSmAnahaM vadAmi tathA na kintu manaHsu na parAvarttitESuyUyamapi tathA naMkSyatha|4 aparanjca zIlOhanAmna uccagRhasya patanAd yE'STAdazajanAmRtAstE yirUzAlami nivAsisarvvalOkEbhyO'dhikAparAdhinaH kiMyUyamityaM bOdhadhvE?5 yuSmAnahaM vadAmi tathA na kintu manaHsu na parivarttitESuyUyamapi tathA naMkSyatha|6 anantaraM sa imAM dRSTAntakathAmakathayad EkO janOdrAkSAkSEtramadhya EkamuPumbaravRkSaM rOpitavAn| pazcAt saAgatya tasmin phalAni gavESayAmAsa,7 kintu phalAprAptEH kAraNAd udyAnakAraM bhRtyaM jagAda,pazya vatsaratrayaM yAvadAgatya EtasminnuPumbaratarau

Page 178: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

kSalAnyanvicchAmi, kintu naikamapi prapnOmi tarurayaM kutOvRthA sthAnaM vyApya tiSThati? EnaM chindhi|8 tatO bhRtyaH pratyuvAca, hE prabhO punarvarSamEkaMsthAtum Adiza; Etasya mUlasya caturdikSu khanitvAham AlavAlaMsthApayAmi|9 tataH phalituM zaknOti yadi na phalati tarhi pazcAt chEtsyasi|10 atha vizrAmavArE bhajanagEhE yIzurupadizati11 tasmit samayE bhUtagrastatvAt kubjIbhUyASTAdazavarSANiyAvat kEnApyupAyEna Rju rbhavituM na zaknOti yA durbbalA strI,12 tAM tatrOpasthitAM vilOkya yIzustAmAhUya kathitavAn hE nAritava daurbbalyAt tvaM muktA bhava|13 tataH paraM tasyA gAtrE hastArpaNamAtrAt sARjurbhUtvEzvarasya dhanyavAdaM karttumArEbhE|14 kintu vizrAmavArE yIzunA tasyAH svAsthyakaraNAdbhajanagEhasyAdhipatiH prakupya lOkAn uvAca, SaTsu dinESulOkaiH karmma karttavyaM tasmAddhEtOH svAsthyArthaM tESudinESu Agacchata, vizrAmavArE mAgacchata|15 tadA pabhuH pratyuvAca rE kapaTinO yuSmAkam EkaikO janOvizrAmavArE svIyaM svIyaM vRSabhaM gardabhaM vAbandhanAnmOcayitvA jalaM pAyayituM kiM na nayati?16 tarhyASTAdazavatsarAn yAvat zaitAnA baddhA ibrAhImaHsantatiriyaM nArI kiM vizrAmavArE na mOcayitavyA?17 ESu vAkyESu kathitESu tasya vipakSAH salajjA jAtAH kintu tEnakRtasarvvamahAkarmmakAraNAt lOkanivahaH sAnandO'bhavat|18 anantaraM sOvadad Izvarasya rAjyaM kasya sadRzaM? kEnatadupamAsyAmi?19 yat sarSapabIjaM gRhItvA kazcijjana udyAna uptavAn tadbIjamagkuritaM sat mahAvRkSO'jAyata, tatastasya zAkhAsuvihAyasIyavihagA Agatya nyUSuH, tadrAjyaM tAdRzEnasarSapabIjEna tulyaM|20 punaH kathayAmAsa, Izvarasya rAjyaM kasya sadRzaMvadiSyAmi? yat kiNvaM kAcit strI gRhItvAdrONatrayaparimitagOdhUmacUrNESu sthApayAmAsa,21 tataH kramENa tat sarvvagOdhUmacUrNaM vyApnOti, tasyakiNvasya tulyam Izvarasya rAjyaM|

Page 179: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

22 tataH sa yirUzAlamnagaraM prati yAtrAM kRtvA nagarE nagarEgrAmE grAmE samupadizan jagAma|23 tadA kazcijjanastaM papraccha, hE prabhO kiM kEvalam alpElOkAH paritrAsyantE?24 tataH sa lOkAn uvAca, saMkIrNadvArENa pravESTuMyataghvaM, yatOhaM yuSmAn vadAmi, bahavaH pravESTuMcESTiSyantE kintu na zakSyanti|25 gRhapatinOtthAya dvArE ruddhE sati yadi yUyaM bahiH sthitvAdvAramAhatya vadatha, hE prabhO hE prabhO asmatkAraNAddvAraM mOcayatu, tataH sa iti prativakSyati, yUyaM kutratyA lOkAityahaM na jAnAmi|26 tadA yUyaM vadiSyatha, tava sAkSAd vayaM bhEाjanaMpAnanjca kRtavantaH, tvanjcAsmAkaM nagarasya pathisamupadiSTavAn|27 kintu sa vakSyati, yuSmAnahaM vadAmi, yUyaM kutratyA lOkAityahaM na jAnAmi; hE durAcAriNO yUyaM mattO dUrIbhavata|28 tadA ibrAhImaM ishAkaM yAkUbanjcasarvvabhaviSyadvAdinazca Izvarasya rAjyaM prAptAn svAMzcabahiSkRtAn dRSTvA yUyaM rOdanaM dantairdantagharSaNanjcakariSyatha|29 aparanjca pUrvvapazcimadakSiNOttaradigbhyO lOkA AgatyaIzvarasya rAjyE nivatsyanti|30 pazyatEtthaM zESIyA lOkA agrA bhaviSyanti, agrIyA lOkAzcazESA bhaviSyanti|31 aparanjca tasmin dinE kiyantaH phirUzina Agatya yIzuMprOcuH, bahirgaccha, sthAnAdasmAt prasthAnaM kuru, hErOdtvAM jighAMsati|32 tataH sa pratyavOcat pazyatAdya zvazca bhUtAn vihApyarOgiNO'rOgiNaH kRtvA tRtIyEhni sEtsyAmi, kathAmEtAMyUyamitvA taM bhUrimAyaM vadata|33 tatrApyadya zvaH parazvazca mayA gamanAgamanE karttavyE,yatO hEtO ryirUzAlamO bahiH kutrApi kOpi bhaviSyadvAdI naghAniSyatE|34 hE yirUzAlam hE yirUzAlam tvaM bhaviSyadvAdinO haMsitavAntikE prEritAn prastarairmArayasi ca, yathA kukkuTI

Page 180: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

nijapakSAdhaH svazAvakAn saMgRhlAti, tathAhamapi tava zizUnsaMgrahItuM kativArAn aicchaM kintu tvaM naicchaH|35 pazyata yuSmAkaM vAsasthAnAni prOcchidyamAnAniparityaktAni ca bhaviSyanti; yuSmAnahaM yathArthaM vadAmi,yaH prabhO rnAmnAgacchati sa dhanya iti vAcaM yAvatkAlaM navadiSyatha, tAvatkAlaM yUyaM mAM na drakSyatha|

lUkalikhitaH susaMvAdaH 14

1 anantaraM vizrAmavArE yIzau pradhAnasya phirUzinO gRhEbhOktuM gatavati tE taM vIkSitum ArEbhirE|2 tadA jalOdarI tasya sammukhE sthitaH|3 tataH sa vyavasthApakAn phirUzinazca papraccha, vizrAmavArEsvAsthyaM karttavyaM na vA? tatastE kimapi na pratyUcuH|4 tadA sa taM rOgiNaM svasthaM kRtvA visasarja;5 tAnuvAca ca yuSmAkaM kasyacid garddabhO vRSabhO vA cEdgarttE patati tarhi vizrAmavArE tatkSaNaM sa kiM taMnOtthApayiSyati?6 tatastE kathAyA EtasyAH kimapi prativaktuM na zEkuH|7 aparanjca pradhAnasthAnamanOnItatvakaraNaM vilOkya sanimantritAn EtadupadEzakathAM jagAda,8 tvaM vivAhAdibhOjyESu nimantritaH san pradhAnasthAnEmOpAvEkSIH| tvattO gauravAnvitanimantritajana AyAtE9 nimantrayitAgatya manuSyAyaitasmai sthAnaM dEhIti vAkyaMcEd vakSyati tarhi tvaM sagkucitO bhUtvA sthAna itarasminupavESTum udyaMsyasi|10 asmAt kAraNAdEva tvaM nimantritO gatvA'pradhAnasthAnaupaviza, tatO nimantrayitAgatya vadiSyati, hE bandhOprOccasthAnaM gatvOpaviza, tathA sati bhOjanOpaviSTAnAMsakalAnAM sAkSAt tvaM mAnyO bhaviSyasi|11 yaH kazcit svamunnamayati sa namayiSyatE, kintu yaH kazcitsvaM namayati sa unnamayiSyatE|12 tadA sa nimantrayitAraM janamapi jagAda, madhyAhnE rAtrauvA bhOjyE kRtE nijabandhugaNO vA bhrAtRृgaNO vA jnjAtigaNOvA dhanigaNO vA samIpavAsigaNO vA EtAn na nimantraya, tathA

Page 181: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

kRtE cEt tE tvAM nimantrayiSyanti, tarhi parizOdhO bhaviSyati|13 kintu yadA bhEjyaM karOSi tadA daridrazuSkakarakhanjjAndhAnnimantraya,14 tata AziSaM lapsyasE, tESu parizOdhaM karttumazaknuvatsuzmazAnAddhArmmikAnAmutthAnakAlE tvaM phalAM lapsyasE|15 anantaraM tAM kathAM nizamya bhOjanOpaviSTaH kazcitkathayAmAsa, yO jana Izvarasya rAjyE bhOktuM lapsyatE saEvadhanyaH|16 tataH sa uvAca, kazcit janO rAtrau bhEाjyaM kRtvA bahUnnimantrayAmAsa|17 tatO bhOjanasamayE nimantritalOkAn AhvAtuM dAsadvArAkathayAmAsa, khadyadravyANi sarvvANi samAsAditAni santi,yUyamAgacchata|18 kintu tE sarvva EkaikaM chalaM kRtvA kSamAMprArthayAnjcakrirE| prathamO janaH kathayAmAsa, kSEtramEkaMkrItavAnahaM tadEva draSTuM mayA gantavyam, ataEva mAMkSantuM taM nivEdaya|19 anyO janaH kathayAmAsa, dazavRSAnahaM krItavAn tAnparIkSituM yAmi tasmAdEva mAM kSantuM taM nivEdaya|20 aparaH kathayAmAsa, vyUPhavAnahaM tasmAt kAraNAd yAtuMna zaknOmi|21 pazcAt sa dAsO gatvA nijaprabhOH sAkSAt sarvvavRttAntaMnivEdayAmAsa, tatOsau gRhapatiH kupitvA svadAsaM vyAjahAra,tvaM satvaraM nagarasya sannivEzAn mArgAMzca gatvAdaridrazuSkakarakhanjjAndhAn atrAnaya|22 tatO dAsO'vadat, hE prabhO bhavata AjnjAnusArENAkriyatatathApi sthAnamasti|23 tadA prabhuH puna rdAsAyAkathayat, rAjapathAn vRkSamUlAnica yAtvA madIyagRhapUraNArthaM lOkAnAgantuM pravarttaya|24 ahaM yuSmabhyaM kathayAmi, pUrvvanimantritAnamEkOpimamAsya rAtribhOjyasyAsvAdaM na prApsyati|25 anantaraM bahuSu lOkESu yIzOH pazcAd vrajitESu satsu savyAghuTya tEbhyaH kathayAmAsa,26 yaH kazcin mama samIpam Agatya svasya mAtA pitA patnIsantAnA bhrAtarO bhagimyO nijaprANAzca, EtEbhyaH sarvvEbhyO

Page 182: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

mayyadhikaM prEma na karOti, sa mama ziSyO bhavituM nazakSyati|27 yaH kazcit svIyaM kruzaM vahan mama pazcAnna gacchati, sOpimama ziSyO bhavituM na zakSyati|28 durganirmmANE kativyayO bhaviSyati, tathA tasyasamAptikaraNArthaM sampattirasti na vA, prathamamupavizyaEtanna gaNayati, yuSmAkaM madhya EtAdRzaH kOsti?29 nOcEd bhittiM kRtvA zESE yadi samApayituM na zakSyati,30 tarhi mAnuSOyaM nicEtum Arabhata samApayituM nAzaknOt,iti vyAhRtya sarvvE tamupahasiSyanti|31 aparanjca bhinnabhUpatinA saha yuddhaM karttum udyamyadazasahasrANi sainyAni gRhItvA viMzatisahasrEH sainyaiHsahitasya samIpavAsinaH sammukhaM yAtuM zakSyAmi na vEtiprathamaM upavizya na vicArayati EtAdRzO bhUmipatiH kaH?32 yadi na zaknOti tarhi ripAvatidUrE tiSThati sati nijadUtaM prESyasandhiM karttuM prArthayEta|33 tadvad yuSmAkaM madhyE yaH kazcin madarthaM sarvvasvaMhAtuM na zaknOti sa mama ziSyO bhavituM na zakSyati|34 lavaNam uttamam iti satyaM, kintu yadi lavaNasya lavaNatvamapagacchati tarhi tat kathaM svAduyuktaM bhaviSyati?35 tada bhUmyartham AlavAlarAzyarthamapi bhadraM na bhavati;lOkAstad bahiH kSipanti|yasya zrOtuM zrOtrE staH sa zRNOtu|

lUkalikhitaH susaMvAdaH 15

1 tadA karasanjcAyinaH pApinazca lOkA upadEzkathAM zrOtuMyIzOH samIpam Agacchan|2 tataH phirUzina upAdhyAyAzca vivadamAnAH kathayAmAsuHESa mAnuSaH pApibhiH saha praNayaM kRtvA taiH sArddhaMbhuMktE|3 tadA sa tEbhya imAM dRSTAntakathAM kathitavAn,4 kasyacit zatamESESu tiSThatmu tESAmEkaM sa yadi hArayati tarhimadhyEprAntaram EkOnazatamESAn vihAya hAritamESasyauddEzaprAptiparyyanataM na gavESayati, EtAdRzO lOkOyuSmAkaM madhyE ka AstE?

Page 183: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

5 tasyOddEzaM prApya hRSTamanAstaM skandhE nidhAyasvasthAnam AnIya bandhubAndhavasamIpavAsina AhUya vakti,6 hAritaM mESaM prAptOham atO hEtO rmayA sArddhamAnandata|7 tadvadahaM yuSmAn vadAmi, yESAM manaHparAvarttanasyaprayOjanaM nAsti, tAdRzaikOnazatadhArmmikakAraNAd yaAnandastasmAd Ekasya manaHparivarttinaH pApinaH kAraNAtsvargE 'dhikAnandO jAyatE|8 aparanjca dazAnAM rUpyakhaNPAnAm EkakhaNPE hAritEpradIpaM prajvAlya gRhaM sammArjya tasya prAptiM yAvadyatnEna na gavESayati, EtAdRzI yOSit kAstE?9 prAptE sati bandhubAndhavasamIpavAsinIrAhUya kathayati,hAritaM rUpyakhaNPaM prAptAhaM tasmAdEva mayA sArddhamAnandata|10 tadvadahaM yuSmAn vyAharAmi, EkEna pApinA manasiparivarttitE, Izvarasya dUtAnAM madhyEpyAnandO jAyatE|11 aparanjca sa kathayAmAsa, kasyacid dvau putrAvAstAM,12 tayOH kaniSThaH putraH pitrE kathayAmAsa, hE pitastavasampattyA yamaMzaM prApsyAmyahaM vibhajya taM dEhi, tataHpitA nijAM sampattiM vibhajya tAbhyAM dadau|13 katipayAt kAlAt paraM sa kaniSThaputraH samastaM dhanaMsaMgRhya dUradEzaM gatvA duSTAcaraNEna sarvvAM sampattiMnAzayAmAsa|14 tasya sarvvadhanE vyayaM gatE taddEzE mahAdurbhikSaMbabhUva, tatastasya dainyadazA bhavitum ArEbhE|15 tataH paraM sa gatvA taddEzIyaM gRhasthamEkam Azrayata;tataH sataM zUkaravrajaM cArayituM prAntaraM prESayAmAsa|16 kEnApi tasmai bhakSyAdAnAt sa zUkaraphalavalkalEnapiciNPapUraNAM vavAnjcha|17 zESE sa manasi cEtanAM prApya kathayAmAsa, hA mama pituHsamIpE kati kati vEtanabhujO dAsA yathESTaM tatOdhikanjcabhakSyaM prApnuvanti kintvahaM kSudhA mumUrSuH|18 ahamutthAya pituH samIpaM gatvA kathAmEtAM vadiSyAmi, hEpitar Izvarasya tava ca viruddhaM pApamakaravam19 tava putra_iti vikhyAtO bhavituM na yOgyOsmi ca, mAM tava

Page 184: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

vaitanikaM dAsaM kRtvA sthApaya|20 pazcAt sa utthAya pituH samIpaM jagAma; tatastasya pitAtidUrEtaM nirIkSya dayAnjcakrE, dhAvitvA tasya kaNThaM gRhItvA taMcucumba ca|21 tadA putra uvAca, hE pitar Izvarasya tava ca viruddhaMpApamakaravaM, tava putra_iti vikhyAtO bhavituM na yOgyOsmica|22 kintu tasya pitA nijadAsAn AdidEza, sarvvOttamavastrANyAnIyaparidhApayatainaM hastE cAggurIyakam arpayatapAdayOzcOpAnahau samarpayata;23 puSTaM gOvatsam AnIya mArayata ca taM bhuktvA vayamAnandAma|24 yatO mama putrOyam amriyata punarajIvId hAritazcalabdhObhUt tatasta Ananditum ArEbhirE|25 tatkAlE tasya jyESThaH putraH kSEtra AsIt| atha sa nivEzanasyanikaTaM Agacchan nRtyAnAM vAdyAnAnjca zabdaM zrutvA26 dAsAnAm Ekam AhUya papraccha, kiM kAraNamasya?27 tataH sOvAdIt, tava bhrAtAgamat, tava tAtazca taM suzarIraMprApya puSTaM gOvatsaM mAritavAn|28 tataH sa prakupya nivEzanAntaH pravESTuM na sammEnE;tatastasya pitA bahirAgatya taM sAdhayAmAsa|29 tataH sa pitaraM pratyuvAca, pazya tava kAnjcidapyAjnjAM navilaMghya bahUn vatsarAn ahaM tvAM sEvE tathApi mitraiHsArddham utsavaM karttuM kadApi chAgamEkamapi mahyaMnAdadAH;30 kintu tava yaH putrO vEzyAgamanAdibhistava sampattimapavyayitavAn tasminnAgatamAtrE tasyaiva nimittaM puSTaMgOvatsaM mAritavAn|31 tadA tasya pitAvOcat, hE putra tvaM sarvvadA mayA sahAsitasmAn mama yadyadAstE tatsarvvaM tava|32 kintu tavAyaM bhrAtA mRtaH punarajIvId hAritazca bhUtvAprAptObhUt, EtasmAt kAraNAd utsavAnandau karttumucitamasmAkam|

lUkalikhitaH susaMvAdaH 16

Page 185: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

1 aparanjca yIzuH ziSyEbhyOnyAmEkAM kathAM kathayAmAsakasyacid dhanavatO manuSyasya gRhakAryyAdhIzEsampattErapavyayE'pavAditE sati2 tasya prabhustam AhUya jagAda, tvayi yAmimAM kathAMzRNOmi sA kIdRzI? tvaM gRhakAryyAdhIzakarmmaNO gaNanAMdarzaya gRhakAryyAdhIzapadE tvaM na sthAsyasi|3 tadA sa gRhakAryyAdhIzO manasA cintayAmAsa, prabhu ryadimAM gRhakAryyAdhIzapadAd bhraMzayati tarhi kiM kariSyE'haM?mRdaM khanituM mama zakti rnAsti bhikSitunjca lajjiSyE'haM|4 ataEva mayi gRhakAryyAdhIzapadAt cyutE sati yathA lOkAmahyam AzrayaM dAsyanti tadarthaM yatkarmma mayAkaraNIyaM tan nirNIyatE|5 pazcAt sa svaprabhOrEkaikam adhamarNam AhUya prathamaMpapraccha, tvattO mE prabhuNA kati prApyam?6 tataH sa uvAca, EkazatAPhakatailAni; tadA gRhakAryyAdhIzaHprOvAca, tava patramAnIya zIghramupavizya tatra panjcAzataMlikha|7 pazcAdanyamEkaM papraccha, tvattO mE prabhuNA katiprApyam? tataH sOvAdId EkazatAPhakagOdhUmAH; tadA sakathayAmAsa, tava patramAnIya azItiM likha|8 tEnaiva prabhustamayathArthakRtam adhIzaMtadbuddhinaipuNyAt prazazaMsa; itthaM dIptirUpasantAnEbhyaEtatsaMsArasya santAnA varttamAnakAlE'dhikabuddhimantObhavanti|9 atO vadAmi yUyamapyayathArthEna dhanEna mitrANilabhadhvaM tatO yuSmAsu padabhraSTESvapi tAni cirakAlamAzrayaM dAsyanti|10 yaH kazcit kSudrE kAryyE vizvAsyO bhavati sa mahati kAryyEpivizvAsyO bhavati, kintu yaH kazcit kSudrE kAryyE'vizvAsyO bhavatisa mahati kAryyEpyavizvAsyO bhavati|11 ataEva ayathArthEna dhanEna yadi yUyamavizvAsyA jAtAstarhisatyaM dhanaM yuSmAkaM karESu kaH samarpayiSyati?12 yadi ca paradhanEna yUyam avizvAsyA bhavatha tarhiyuSmAkaM svakIyadhanaM yuSmabhyaM kO dAsyati?

Page 186: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

13 kOpi dAsa ubhau prabhU sEvituM na zaknOti, yata EkasminprIyamANO'nyasminnaprIyatE yadvA EkaM janaM samAdRtyatadanyaM tucchIkarOti tadvad yUyamapi dhanEzvarau sEvituM nazaknutha|14 tadaitAH sarvvAH kathAH zrutvAlObhiphirUzinastamupajahasuH|15 tataH sa uvAca, yUyaM manuSyANAM nikaTE svAn nirdOSAndarzayatha kintu yuSmAkam antaHkaraNAnIzvarO jAnAti, yatmanuSyANAm ati prazaMsyaM tad Izvarasya ghRNyaM|16 yOhana AgamanaparyyanataM yuSmAkaM samIpEvyavasthAbhaviSyadvAdinAM lEkhanAni cAsan tataH prabhRtiIzvararAjyasya susaMvAdaH pracarati, EkaikO lOkastanmadhyaMyatnEna pravizati ca|17 varaM nabhasaH pRthivyAzca lOpO bhaviSyati tathApivyavasthAyA EkabindOrapi lOpO na bhaviSyati|18 yaH kazcit svIyAM bhAryyAM vihAya striyamanyAM vivahati saparadArAn gacchati, yazca tA tyaktAM nArIM vivahati sOpiparadArAna gacchati|19 EkO dhanI manuSyaH zuklAni sUkSmANi vastrANiparyyadadhAt pratidinaM paritOSarUpENAbhuMktApivacca|20 sarvvAggE kSatayukta iliyAsaranAmA kazcid daridrastasyadhanavatO bhOjanapAtrAt patitam ucchiSTaM bhOktuM vAnjchantasya dvArE patitvAtiSThat;21 atha zvAna Agatya tasya kSatAnyalihan|22 kiyatkAlAtparaM sa daridraH prANAn jahau; tataHsvargIyadUtAstaM nItvA ibrAhImaH krOPa upavEzayAmAsuH|23 pazcAt sa dhanavAnapi mamAra, taM zmazAnEsthApayAmAsuzca; kintu paralOkE sa vEdanAkulaH san UrddhvAMnirIkSya bahudUrAd ibrAhImaM tatkrOPa iliyAsaranjca vilOkyaruvannuvAca;24 hE pitar ibrAhIm anugRhya aggulyagrabhAgaM jalE majjayitvAmama jihvAM zItalAM karttum iliyAsaraM prEraya, yatOvahnizikhAtOhaM vyathitOsmi|25 tadA ibrAhIm babhASE, hE putra tvaM jIvan sampadaMprAptavAn iliyAsarastu vipadaM prAptavAn Etat smara, kintu

Page 187: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

samprati tasya sukhaM tava ca duHkhaM bhavati|26 aparamapi yuSmAkam asmAkanjca sthAnayO rmadhyEmahadvicchEdO'sti tata EtatsthAnasya lOkAstat sthAnaM yAtuMyadvA tatsthAnasya lOkA Etat sthAnamAyAtuM na zaknuvanti|27 tadA sa uktavAn, hE pitastarhi tvAM nivEdayAmi mama piturgEhE yE mama panjca bhrAtaraH santi28 tE yathaitad yAtanAsthAnaM nAyAsyanti tathA mantraNAMdAtuM tESAM samIpam iliyAsaraM prEraya|29 tata ibrAhIm uvAca, mUsAbhaviSyadvAdinAnjca pustakAnitESAM nikaTE santi tE tadvacanAni manyantAM|30 tadA sa nivEdayAmAsa, hE pitar ibrAhIm na tathA, kintu yadimRtalOkAnAM kazcit tESAM samIpaM yAti tarhi tE manAMsivyAghOTayiSyanti|31 tata ibrAhIm jagAda, tE yadi mUsAbhaviSyadvAdinAnjcavacanAni na manyantE tarhi mRtalOkAnAM kasmiMzcid utthitEpi tEtasya mantraNAM na maMsyantE|

lUkalikhitaH susaMvAdaH 17

1 itaH paraM yIzuH ziSyAn uvAca, vighnairavazyam AgantavyaMkintu vighnA yEna ghaTiSyantE tasya durgati rbhaviSyati|2 EtESAM kSudraprANinAm EkasyApi vighnajananAtkaNThabaddhapESaNIkasya tasya sAgarAgAdhajalE majjanaMbhadraM|3 yUyaM svESu sAvadhAnAstiSThata; tava bhrAtA yadi tava kinjcidaparAdhyati tarhi taM tarjaya, tEna yadi manaH parivarttayati tarhitaM kSamasva|4 punarEkadinamadhyE yadi sa tava saptakRtvO'parAdhyati kintusaptakRtva Agatya manaH parivartya mayAparAddham iti vadatitarhi taM kSamasva|5 tadA prEritAH prabhum avadan asmAkaM vizvAsaM varddhaya|6 prabhuruvAca, yadi yuSmAkaM sarSapaikapramANO vizvAsOstitarhi tvaM samUlamutpATitO bhUtvA samudrE rOpitO bhavakathAyAm EtasyAm EtaduPumbarAya kathitAyAM sayuSmAkamAjnjAvahO bhaviSyati|

Page 188: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

7 aparaM svadAsE halaM vAhayitvA vA pazUn cArayitvA kSEtrAdAgatE sati taM vadati, Ehi bhOktumupaviza, yuSmAkam EtAdRzaHkOsti?8 varanjca pUrvvaM mama khAdyamAsAdya yAvad bhunjjE pivAmica tAvad baddhakaTiH paricara pazcAt tvamapi bhOkSyasE pAsyasica kathAmIdRzIM kiM na vakSyati?9 tEna dAsEna prabhOrAjnjAnurUpE karmmaNi kRtE prabhuH kiMtasmin bAdhitO jAtaH? nEtthaM budhyatE mayA|10 itthaM nirUpitESu sarvvakarmmasu kRtESu satmu yUyamapIdaMvAkyaM vadatha, vayam anupakAriNO dAsAasmAbhiryadyatkarttavyaM tanmAtramEva kRtaM|11 sa yirUzAlami yAtrAM kurvvan zOmirONgAlIlpradEzamadhyEnagacchati,12 Etarhi kutracid grAmE pravEzamAtrE dazakuSThinastaM sAkSAtkRtvA13 dUrE tiSThanata uccai rvaktumArEbhirE, hE prabhO yIzOdayasvAsmAn|14 tataH sa tAn dRSTvA jagAda, yUyaM yAjakAnAM samIpE svAndarzayata, tatastE gacchantO rOgAt pariSkRtAH|15 tadA tESAmEkaH svaM svasthaM dRSTvA prOccairIzvaraMdhanyaM vadan vyAghuTyAyAtO yIzO rguNAnanuvadantaccaraNAdhObhUmau papAta;16 sa cAsIt zOmirONI|17 tadA yIzuravadat, dazajanAH kiM na pariSkRtAH? tahyanyEnavajanAH kutra?18 IzvaraM dhanyaM vadantam EnaM vidEzinaM vinA kOpyanyOna prApyata|19 tadA sa tamuvAca, tvamutthAya yAhi vizvAsastE tvAM svasthaMkRtavAn|20 atha kadEzvarasya rAjatvaM bhaviSyatIti phirUzibhiH pRSTE sapratyuvAca, Izvarasya rAjatvam aizvaryyadarzanEna na bhaviSyati|21 ata Etasmin pazya tasmin vA pazya, iti vAkyaM lOkA vaktuM nazakSyanti, Izvarasya rAjatvaM yuSmAkam antarEvAstE|22 tataH sa ziSyAn jagAda, yadA yuSmAbhi rmanujasutasyadinamEkaM draSTum vAnjchiSyatE kintu na darziSyatE, IdRkkAla

Page 189: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

AyAti|23 tadAtra pazya vA tatra pazyEti vAkyaM lOkA vakSyanti, kintutESAM pazcAt mA yAta, mAnugacchata ca|24 yatastaPid yathAkAzaikadizyudiya tadanyAmapi dizaM vyApyaprakAzatE tadvat nijadinE manujasUnuH prakAziSyatE|25 kintu tatpUrvvaM tEnAnEkAni duHkhAnibhOktavyAnyEtadvarttamAnalOkaizca sO'vajnjAtavyaH|26 nOhasya vidyamAnakAlE yathAbhavat manuSyasUnOH kAlEpitathA bhaviSyati|27 yAvatkAlaM nOhO mahApOtaM nArOhad AplAvivAryyEtyasarvvaM nAnAzayacca tAvatkAlaM yathA lOkA abhunjjatApivanvyavahan vyavAhayaMzca;28 itthaM lOTO varttamAnakAlEpi yathA lOkAbhOjanapAnakrayavikrayarOpaNagRhanirmmANakarmmasuprAvarttanta,29 kintu yadA lOT sidOmO nirjagAma tadA nabhasaHsagandhakAgnivRSTi rbhUtvA sarvvaM vyanAzayat30 tadvan mAnavaputraprakAzadinEpi bhaviSyati|31 tadA yadi kazcid gRhOpari tiSThati tarhi sa gRhamadhyAtkimapi dravyamAnEtum avaruhya naitu; yazca kSEtrE tiSThati sOpivyAghuTya nAyAtu|32 lOTaH patnIM smarata|33 yaH prANAn rakSituM cESTiSyatE sa prANAn hArayiSyati yastuprANAn hArayiSyati saEva prANAn rakSiSyati|34 yuSmAnahaM vacmi tasyAM rAtrau zayyaikagatayOrlOkayOrEkO dhAriSyatE parastyakSyatE|35 striyau yugapat pESaNIM vyAvarttayiSyatastayOrEkA dhAriSyatEparAtyakSyatE|36 puruSau kSEtrE sthAsyatastayOrEkO dhAriSyatE parastyakSyatE|37 tadA tE papracchuH, hE prabhO kutrEtthaM bhaviSyati? tataH sauvAca, yatra zavastiSThati tatra gRdhrA milanti|

lUkalikhitaH susaMvAdaH 18

1 aparanjca lOkairaklAntai rnirantaraM prArthayitavyam ityAzayEna

Page 190: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

yIzunA dRSTAnta EkaH kathitaH|2 kutracinnagarE kazcit prAPvivAka AsIt sa IzvarAnnAbibhEtmAnuSAMzca nAmanyata|3 atha tatpuravAsinI kAcidvidhavA tatsamIpamEtya vivAdinA sahamama vivAdaM pariSkurvviti nivEdayAmAsa|4 tataH sa prAPvivAkaH kiyaddinAni na tadaggIkRtavAnpazcAccittE cintayAmAsa, yadyapIzvarAnna bibhEmi manuSyAnapina manyE5 tathApyESA vidhavA mAM kliznAti tasmAdasyA vivAdaMpariSkariSyAmi nOcEt sA sadAgatya mAM vyagraM kariSyati|6 pazcAt prabhuravadad asAvanyAyaprAPvivAkO yadAha tatramanO nidhadhvaM|7 Izvarasya yE 'bhirucitalOkA divAnizaM prArthayantE sabahudinAni vilambyApi tESAM vivAdAn kiM na pariSkariSyati?8 yuSmAnahaM vadAmi tvarayA pariSkariSyati, kintu yadAmanuSyaputra AgamiSyati tadA pRthivyAM kimIdRzaM vizvAsaMprApsyati?9 yE svAn dhArmmikAn jnjAtvA parAn tucchIkurvvantiEtAdRgbhyaH, kiyadbhya imaM dRSTAntaM kathayAmAsa|10 EkaH phirUzyaparaH karasanjcAyI dvAvimau prArthayituMmandiraM gatau|11 tatO'sau phirUzyEkapArzvE tiSThan hE Izvara ahamanyalOkavatlOThayitAnyAyI pAradArikazca na bhavAmi asyakarasanjcAyinastulyazca na, tasmAttvAM dhanyaM vadAmi|12 saptasu dinESu dinadvayamupavasAmi sarvvasampattErdazamAMzaM dadAmi ca, EtatkathAM kathayan prArthayAmAsa|13 kintu sa karasanjcAyi dUrE tiSThan svargaM draSTuM nEcchanvakSasi karAghAtaM kurvvan hE Izvara pApiSThaM mAM dayasva,itthaM prArthayAmAsa|14 yuSmAnahaM vadAmi, tayOrdvayO rmadhyE kEvalaHkarasanjcAyI puNyavattvEna gaNitO nijagRhaM jagAma, yatO yaHkazcit svamunnamayati sa nAmayiSyatE kintu yaH kazcit svaMnamayati sa unnamayiSyatE|15 atha zizUnAM gAtrasparzArthaM lOkAstAn tasyasamIpamAninyuH ziSyAstad dRSTvAnEtRn tarjayAmAsuH,

Page 191: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

16 kintu yIzustAnAhUya jagAda, mannikaTam AgantuM zizUnanujAnIdhvaM tAMzca mA vArayata; yata IzvararAjyAdhikAriNaESAM sadRzAH|17 ahaM yuSmAn yathArthaM vadAmi, yO janaH zizOH sadRzObhUtvA IzvararAjyaM na gRhlAti sa kEnApi prakArENa tatpravESTuM na zaknOti|18 aparam EkOdhipatistaM papraccha, hE paramagurO,anantAyuSaH prAptayE mayA kiM karttavyaM?19 yIzuruvAca, mAM kutaH paramaM vadasi? IzvaraM vinA kOpiparamO na bhavati|20 paradArAn mA gaccha, naraM mA jahi, mA cOraya,mithyAsAkSyaM mA dEhi, mAtaraM pitaranjca saMmanyasva, EtAyA AjnjAH santi tAstvaM jAnAsi|21 tadA sa uvAca, bAlyakAlAt sarvvA EtA AcarAmi|22 iti kathAM zrutvA yIzustamavadat, tathApi tavaikaM karmmanyUnamAstE, nijaM sarvvasvaM vikrIya daridrEbhyO vitara, tasmAtsvargE dhanaM prApsyasi; tata Agatya mamAnugAmI bhava|23 kintvEtAM kathAM zrutvA sOdhipatiH zuzOca, yatastasyabahudhanamAsIt|24 tadA yIzustamatizOkAnvitaM dRSTvA jagAda, dhanavatAmIzvararAjyapravEzaH kIdRg duSkaraH|25 IzvararAjyE dhaninaH pravEzAt sUcEzchidrENa mahAggasyagamanAgamanE sukarE|26 zrOtAraH papracchustarhi kEna paritrANaM prApsyatE?27 sa uktavAn, yan mAnuSENAzakyaM tad IzvarENa zakyaM|28 tadA pitara uvAca, pazya vayaM sarvvasvaM parityajya tavapazcAdgAminO'bhavAma|29 tataH sa uvAca, yuSmAnahaM yathArthaM vadAmi,IzvararAjyArthaM gRhaM pitarau bhrAtRgaNaM jAyAMsantAnAMzca tyaktavA30 iha kAlE tatO'dhikaM parakAlE 'nantAyuzca na prApsyati lOkaIdRzaH kOpi nAsti|31 anantaraM sa dvAdazaziSyAnAhUya babhASE, pazyata vayaMyirUzAlamnagaraM yAmaH, tasmAt manuSyaputrEbhaviSyadvAdibhiruktaM yadasti tadanurUpaM taM prati

Page 192: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

ghaTiSyatE;32 vastutastu sO'nyadEzIyAnAM hastESu samarpayiSyatE, tEtamupahasiSyanti, anyAyamAcariSyanti tadvapuSi niSThIvaMnikSEpsyanti, kazAbhiH prahRtya taM haniSyanti ca,33 kintu tRtIyadinE sa zmazAnAd utthAsyati|34 EtasyAH kathAyA abhiprAyaM kinjcidapi tE bOddhuM na zEkuHtESAM nikaTE'spaSTatavAt tasyaitAsAM kathAnAm AzayaM tEjnjAtuM na zEkuzca|35 atha tasmin yirIhOH purasyAntikaM prAptE kazcidandhaHpathaH pArzva upavizya bhikSAm akarOt36 sa lOkasamUhasya gamanazabdaM zrutvA tatkAraNaMpRSTavAn|37 nAsaratIyayIzuryAtIti lOkairuktE sa uccairvaktumArEbhE,38 hE dAyUdaH santAna yIzO mAM dayasva|39 tatOgragAminastaM maunI tiSThEti tarjayAmAsuH kintu sapunAruvan uvAca, hE dAyUdaH santAna mAM dayasva|40 tadA yIzuH sthagitO bhUtvA svAntikE tamAnEtum AdidEza|41 tataH sa tasyAntikam Agamat, tadA sa taM papraccha, tvaMkimicchasi? tvadarthamahaM kiM kariSyAmi? sa uktavAn, hEprabhO'haM draSTuM labhai|42 tadA yIzuruvAca, dRSTizaktiM gRhANa tava pratyayastvAMsvasthaM kRtavAn|43 tatastatkSaNAt tasya cakSuSI prasannE; tasmAt sa IzvaraMdhanyaM vadan tatpazcAd yayau, tadAlOkya sarvvE lOkA IzvaraMprazaMsitum ArEbhirE|

lUkalikhitaH susaMvAdaH 19

1 yadA yIzu ryirIhOpuraM pravizya tanmadhyEna gacchaMstadA2 sakkEyanAmA karasanjcAyinAM pradhAnO dhanavAnEkO3 yIzuH kIdRgiti draSTuM cESTitavAn kintukharvvatvAllOkasaMghamadhyE taddarzanamaprApya4 yEna pathA sa yAsyati tatpathE'grE dhAvitvA taM draSTumuPumbaratarumArurOha|5 pazcAd yIzustatsthAnam itvA UrddhvaM vilOkya taM

Page 193: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

dRSTvAvAdIt, hE sakkEya tvaM zIghramavarOha mayAdya tvadgEhEvastavyaM|6 tataH sa zIghramavaruhya sAhlAdaM taM jagrAha|7 tad dRSTvA sarvvE vivadamAnA vaktumArEbhirE, sOtithitvEnaduSTalOkagRhaM gacchati|8 kintu sakkEyO daNPAyamAnO vaktumArEbhE, hE prabhO pazyamama yA sampattirasti tadarddhaM daridrEbhyO dadE, aparamanyAyaM kRtvA kasmAdapi yadi kadApi kinjcit mayA gRhItaM tarhitaccaturguNaM dadAmi|9 tadA yIzustamuktavAn ayamapi ibrAhImaH santAnO'taHkAraNAd adyAsya gRhE trANamupasthitaM|10 yad hAritaM tat mRgayituM rakSitunjca manuSyaputraAgatavAn|11 atha sa yirUzAlamaH samIpa upAtiSThadIzvararAjatvasyAnuSThAnaM tadaiva bhaviSyatItilOkairanvabhUyata, tasmAt sa zrOtRbhyaH punardRSTAntakathAmutthApya kathayAmAsa|12 kOpi mahAllOkO nijArthaM rAjatvapadaM gRhItvApunarAgantuM dUradEzaM jagAma|13 yAtrAkAlE nijAn dazadAsAn AhUya dazasvarNamudrA dattvAmamAgamanaparyyantaM vANijyaM kurutEtyAdidEza|14 kintu tasya prajAstamavajnjAya manuSyamEnam asmAkamuparirAjatvaM na kArayivyAma imAM vArttAM tannikaTEprErayAmAsuH|15 atha sa rAjatvapadaM prApyAgatavAn EkaikO janO bANijyEnakiM labdhavAn iti jnjAtuM yESu dAsESu mudrA arpayat tAnAhUyAnEtum AdidEza|16 tadA prathama Agatya kathitavAn, hE prabhO tava tayaikayAmudrayA dazamudrA labdhAH|17 tataH sa uvAca tvamuttamO dAsaH svalpEna vizvAsyO jAta itaHkAraNAt tvaM dazanagarANAm adhipO bhava|18 dvitIya Agatya kathitavAn, hE prabhO tavaikayA mudrayApanjcamudrA labdhAH|19 tataH sa uvAca, tvaM panjcAnAM nagarANAmadhipati rbhava|20 tatOnya Agatya kathayAmAsa, hE prabhO pazya tava yA mudrA

Page 194: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

ahaM vastrE baddhvAsthApayaM sEyaM|21 tvaM kRpaNO yannAsthApayastadapi gRhlAsi,yannAvapastadEva ca chinatsi tatOhaM tvattO bhItaH|22 tadA sa jagAda, rE duSTadAsa tava vAkyEna tvAM dOSiNaMkariSyAmi, yadahaM nAsthApayaM tadEva gRhlAmi, yadahaMnAvapanjca tadEva chinadmi, EtAdRzaH kRpaNOhamiti yadi tvaMjAnAsi,23 tarhi mama mudrA baNijAM nikaTE kutO nAsthApayaH? tayAkRtE'ham Agatya kusIdEna sArddhaM nijamudrA aprApsyam|24 pazcAt sa samIpasthAn janAn AjnjApayat asmAt mudrA AnIyayasya dazamudrAH santi tasmai datta|25 tE prOcuH prabhO'sya dazamudrAH santi|26 yuSmAnahaM vadAmi yasyAzrayE vaddhatE 'dhikaM tasmaidAyiSyatE, kintu yasyAzrayE na varddhatE tasya yadyadasti tadapitasmAn nAyiSyatE|27 kintu mamAdhipatitvasya vazatvE sthAtum asammanyamAnA yEmama ripavastAnAnIya mama samakSaM saMharata|28 ityupadEzakathAM kathayitvA sOgragaH san yirUzAlamapuraMyayau|29 tatO baitphagIbaithanIyAgrAmayOH samIpE jaitunAdrErantikamitvA ziSyadvayam ityuktvA prESayAmAsa,30 yuvAmamuM sammukhasthagrAmaM pravizyaiva yaM kOpimAnuSaH kadApi nArOhat taM garddabhazAvakaM baddhaMdrakSyathastaM mOcayitvAnayataM|31 tatra kutO mOcayathaH? iti cEt kOpi vakSyati tarhi vakSyathaHprabhEाratra prayOjanam AstE|32 tadA tau praritau gatvA tatkathAाnusArENa sarvvaM prAptau|33 gardabhazAvakamOcanakAlE tatvAmina UcuH,gardabhazAvakaM kutO mOcayathaH?34 tAvUcatuH prabhOratra prayOjanam AstE|35 pazcAt tau taM gardabhazAvakaM yIzOrantikamAnIyatatpRSThE nijavasanAni pAtayitvA tadupariyIzumArOhayAmAsatuH|36 atha yAtrAkAlE lOkAH pathi svavastrANi pAtayitum ArEbhirE|37 aparaM jaitunAdrErupatyakAm itvA ziSyasaMghaH

Page 195: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

pUrvvadRSTAni mahAkarmmANi smRtvA,38 yO rAjA prabhO rnAmnAyAti sa dhanyaH svargE kuzalaMsarvvOccE jayadhvani rbhavatu, kathAmEtAM kathayitvA sAnandamucairIzvaraM dhanyaM vaktumArEbhE|39 tadA lOkAraNyamadhyasthAH kiyantaH phirUzinastat zrutvAyIzuM prOcuH, hE upadEzaka svaziSyAn tarjaya|40 sa uvAca, yuSmAnahaM vadAmi yadyamI nIravAstiSThanti tarhipASANA ucaiH kathAH kathayiSyanti|41 pazcAt tatpurAntikamEtya tadavalOkya sAzrupAtaM jagAda,42 hA hA cEt tvamagrE'jnjAsyathAH, tavAsminnEva dinE vA yadisvamaggalam upAlapsyathAH, tarhyuttamam abhaviSyat, kintukSaNEsmin tattava dRSTEragOcaram bhavati|43 tvaM svatrANakAlE na manO nyadhatthA iti hEtO ryatkAlE tavaripavastvAM caturdikSu prAcIrENa vESTayitvA rOtsyanti44 bAlakaiH sArddhaM bhUmisAt kariSyanti ca tvanmadhyEpASANaikOpi pASANOpari na sthAsyati ca, kAla IdRzaupasthAsyati|45 atha madhyEmandiraM pravizya tatratyAn krayivikrayiNObahiSkurvvan46 avadat madgRhaM prArthanAgRhamiti lipirAstE kintu yUyaMtadEva cairANAM gahvaraM kurutha|47 pazcAt sa pratyahaM madhyEmandiram upadidEza; tataHpradhAnayAjakA adhyApakAH prAcInAzca taM nAzayituMcicESTirE;48 kintu tadupadEzE sarvvE lOkA niviSTacittAH sthitAstasmAt tEtatkarttuM nAvakAzaM prApuH|

lUkalikhitaH susaMvAdaH 20

1 athaikadA yIzu rmanidarE susaMvAdaM pracArayanlOkAnupadizati, Etarhi pradhAnayAjakA adhyApakAH prAnjcazcatannikaTamAgatya papracchuH2 kayAjnjayA tvaM karmmANyEtAni karOSi? kO vAtvAmAjnjApayat? tadasmAn vada|3 sa pratyuvAca, tarhi yuSmAnapi kathAmEkAM pRcchAmi

Page 196: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

tasyOttaraM vadata|4 yOhanO majjanam Izvarasya mAnuSANAM vAjnjAtO jAtaM?5 tatastE mithO vivicya jagaduH, yadIzvarasya vadAmastarhi taMkutO na pratyaita sa iti vakSyati|6 yadi manuSyasyEti vadAmastarhi sarvvE lOkA asmAn pASANairhaniSyanti yatO yOhan bhaviSyadvAdIti sarvvE dRPhaM jAnanti|7 ataEva tE pratyUcuH kasyAjnjayA jAtam iti vaktuM na zaknumaH|8 tadA yIzuravadat tarhi kayAjnjayA karmmANyEtAti karOmIti cayuSmAn na vakSyAmi|9 atha lOkAnAM sAkSAt sa imAM dRSTAntakathAM vaktumArEbhE,kazcid drAkSAkSEtraM kRtvA tat kSEtraM kRSIvalAnAM hastESusamarpya bahukAlArthaM dUradEzaM jagAma|10 atha phalakAlE phalAni grahItu kRSIvalAnAM samIpE dAsaMprAhiNOt kintu kRSIvalAstaM prahRtya riktahastaM visasarjuH|11 tataH sOdhipatiH punaranyaM dAsaM prESayAmAsa, tE tamapiprahRtya kuvyavahRtya riktahastaM visasRjuH|12 tataH sa tRtIyavAram anyaM prAhiNOt tE tamapi kSatAggaMkRtvA bahi rnicikSipuH|13 tadA kSEtrapati rvicArayAmAsa, mamEdAnIM kiM karttavyaM?mama priyE putrE prahitE tE tamavazyaM dRSTvA samAdariSyantE|14 kintu kRSIvalAstaM nirIkSya parasparaM vivicya prOcuH,ayamuttarAdhikArI AgacchatainaM hanmastatOdhikArOsmAkaMbhaviSyati|15 tatastE taM kSEtrAd bahi rnipAtya jaghnustasmAt sakSEtrapatistAn prati kiM kariSyati?16 sa Agatya tAn kRSIvalAn hatvA parESAM hastESu tatkSEtraMsamarpayiSyati; iti kathAM zrutvA tE 'vadan EtAdRzI ghaTanA nabhavatu|17 kintu yIzustAnavalOkya jagAda, tarhi, sthapatayaH kariSyantigrAvANaM yantu tucchakaM| pradhAnaprastaraH kONE sa Eva hibhaviSyati| Etasya zAstrIyavacanasya kiM tAtparyyaM?18 aparaM tatpASANOpari yaH patiSyati sa bhaMkSyatE kintuyasyOpari sa pASANaH patiSyati sa tEna dhUlivac cUrNIbhaviSyati|19 sOsmAkaM viruddhaM dRSTAntamimaM kathitavAn iti jnjAtvApradhAnayAjakA adhyApakAzca tadaiva taM dhartuM vavAnjchuH

Page 197: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

kintu lOkEbhyO bibhyuH|20 ataEva taM prati satarkAH santaH kathaM tadvAkyadOSaMdhRtvA taM dEzAdhipasya sAdhuvEzadhAriNazcarAn tasya samIpEprESayAmAsuH|21 tadA tE taM papracchuH, hE upadEzaka bhavAn yathArthaMkathayan upadizati, kamapyanapEkSya satyatvEnaizvaraMmArgamupadizati, vayamEtajjAnImaH|22 kaisararAjAya karOsmAbhi rdEyO na vA?23 sa tESAM vanjcanaM jnjAtvAvadat kutO mAM parIkSadhvE?mAM mudrAmEkaM darzayata|24 iha likhitA mUrtiriyaM nAma ca kasya? tE'vadan kaisarasya|25 tadA sa uvAca, tarhi kaisarasya dravyaM kaisarAya datta;Izvarasya tu dravyamIzvarAya datta|26 tasmAllOkAnAM sAkSAt tatkathAyAH kamapi dOSaMdhartumaprApya tE tasyOttarAd AzcaryyaM manyamAnAmauninastasthuH|27 aparanjca zmazAnAdutthAnAnaggIkAriNAM sidUkinAM kiyantOjanA Agatya taM papracchuH,28 hE upadEzaka zAstrE mUsA asmAn pratIti lilEkha yasya bhrAtAbhAryyAyAM satyAM niHsantAnO mriyatE sa tajjAyAM vivahyatadvaMzam utpAdayiSyati|29 tathAca kEcit sapta bhrAtara Asan tESAM jyESThO bhrAtAvivahya nirapatyaH prANAn jahau|30 atha dvitIyastasya jAyAM vivahya nirapatyaH san mamAra|tRtIyazca tAmEva vyuvAha;31 itthaM sapta bhrAtarastAmEva vivahya nirapatyAH santOmamruH|32 zESE sA strI ca mamAra|33 ataEva zmazAnAdutthAnakAlE tESAM saptajanAnAM kasya sAbhAryyA bhaviSyati? yataH sA tESAM saptAnAmEva bhAryyAsIt|34 tadA yIzuH pratyuvAca, Etasya jagatO lOkA vivahantivAgdattAzca bhavanti35 kintu yE tajjagatprAptiyOgyatvEna gaNitAM bhaviSyantizmazAnAccOtthAsyanti tE na vivahanti vAgdattAzca na bhavanti,36 tE puna rna mriyantE kintu zmazAnAdutthApitAH santa

Page 198: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

Izvarasya santAnAH svargIyadUtAnAM sadRzAzca bhavanti|37 adhikantu mUsAH stambOpAkhyAnE paramEzvara IbrAhImaIzvara ishAka IzvarO yAkUbazcEzvara ityuktvA mRtAnAMzmazAnAd utthAnasya pramANaM lilEkha|38 ataEva ya IzvaraH sa mRtAnAM prabhu rna kintu jIvatAmEvaprabhuH, tannikaTE sarvvE jIvantaH santi|39 iti zrutvA kiyantOdhyApakA UcuH, hE upadEzaka bhavAnbhadraM pratyuktavAn|40 itaH paraM taM kimapi praSTaM tESAM pragalbhatA nAbhUt|41 pazcAt sa tAn uvAca, yaH khrISTaH sa dAyUdaH santAna EtAMkathAM lOkAH kathaM kathayanti?42 yataH mama prabhumidaM vAkyamavadat paramEzvaraH| tavazatrUnahaM yAvat pAdapIThaM karOmi na| tAvat kAlaM madIyEtvaM dakSapArzva upAviza|43 iti kathAM dAyUd svayaM gItagranthE'vadat|44 ataEva yadi dAyUd taM prabhuM vadati, tarhi sa kathaM tasyasantAnO bhavati?45 pazcAd yIzuH sarvvajanAnAM karNagOcarE ziSyAnuvAca,46 yE'dhyApakA dIrghaparicchadaM paridhAya bhramanti,haTTApaNayO rnamaskArE bhajanagEhasya prOccAsanEbhOjanagRhasya pradhAnasthAnE ca prIyantE47 vidhavAnAM sarvvasvaM grasitvA chalEna dIrghakAlaMprArthayantE ca tESu sAvadhAnA bhavata, tESAmugradaNPObhaviSyati|

lUkalikhitaH susaMvAdaH 21

1 atha dhanilOkA bhANPAgArE dhanaM nikSipanti sa tadEvapazyati,2 Etarhi kAciddInA vidhavA paNadvayaM nikSipati tad dadarza|3 tatO yIzuruvAca yuSmAnahaM yathArthaM vadAmi, daridrEyaMvidhavA sarvvEbhyOdhikaM nyakSEpsIt,4 yatOnyE svaprAjyadhanEbhya IzvarAya kinjcit nyakSEpsuH, kintudaridrEyaM vidhavA dinayApanArthaM svasya yat kinjcit sthitaM tatsarvvaM nyakSEpsIt|

Page 199: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

5 aparanjca uttamaprastarairutsRSTavyaizca mandiraMsuzObhatEtarAM kaizcidityuktE sa pratyuvAca6 yUyaM yadidaM nicayanaM pazyatha, asyapASANaikOpyanyapASANOpari na sthAsyati, sarvvEbhUsAdbhaviSyanti kAlOyamAyAti|7 tadA tE papracchuH, hE gurO ghaTanEdRzI kadA bhaviSyati?ghaTanAyA EtasyasazcihnaM vA kiM bhaviSyati?8 tadA sa jagAda, sAvadhAnA bhavata yathA yuSmAkaM bhramaMkOpi na janayati, khISTOhamityuktvA mama nAmrA bahavaupasthAsyanti sa kAlaH prAyENOpasthitaH, tESAM pazcAnmAgacchata|9 yuddhasyOpaplavasya ca vArttAM zrutvA mA zagkadhvaM, yataHprathamam EtA ghaTanA avazyaM bhaviSyanti kintu nApAtEyugAntO bhaviSyati|10 aparanjca kathayAmAsa, tadA dEzasya vipakSatvEna dEzOrAjyasya vipakSatvEna rAjyam utthAsyati,11 nAnAsthAnESu mahAbhUkampO durbhikSaM mArI cabhaviSyanti, tathA vyOmamaNPalasyabhayagkaradarzanAnyazcaryyalakSaNAni ca prakAzayiSyantE|12 kintu sarvvAsAmEtAsAM ghaTanAnAM pUrvvaM lOkA yuSmAndhRtvA tAPayiSyanti, bhajanAlayE kArAyAnjca samarpayiSyantimama nAmakAraNAd yuSmAn bhUpAnAM zAsakAnAnjcasammukhaM nESyanti ca|13 sAkSyArtham EtAni yuSmAn prati ghaTiSyantE|14 tadA kimuttaraM vaktavyam Etat na cintayiSyAma iti manaHsunizcitanuta|15 vipakSA yasmAt kimapyuttaram Apattinjca karttuM na zakSyantitAdRzaM vAkpaTutvaM jnjAnanjca yuSmabhyaM dAsyAmi|16 kinjca yUyaM pitrA mAtrA bhrAtrA bandhunA jnjAtyAkuTumbEna ca parakarESu samarpayiSyadhvE; tatastE yuSmAkaMkanjcana kanjcana ghAtayiSyanti|17 mama nAmnaH kAraNAt sarvvai rmanuSyai ryUyamRtIyiSyadhvE|18 kintu yuSmAkaM ziraHkEzaikOpi na vinaMkSyati,19 tasmAdEva dhairyyamavalambya svasvaprANAn rakSata|

Page 200: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

20 aparanjca yirUzAlampuraM sainyavESTitaM vilOkyatasyOcchinnatAyAH samayaH samIpa ityavagamiSyatha|21 tadA yihUdAdEzasthA lOkAH parvvataM palAyantAM, yE canagarE tiSThanti tE dEzAntaraM palAyantA, yE ca grAmE tiSThantitE nagaraM na pravizantu,22 yatastadA samucitadaNPanAya dharmmapustakE yAni sarvvANilikhitAni tAni saphalAni bhaviSyanti|23 kintu yA yAstadA garbhavatyaH stanyadAvyazca tAmAM durgatirbhaviSyati, yata EtAllOkAn prati kOpO dEzE ca viSamadurgatirghaTiSyatE|24 vastutastu tE khaggadhAraparivvaggaM lapsyantE baddhAHsantaH sarvvadEzESu nAyiSyantE ca kinjcAnyadEzIyAnAMsamayOpasthitiparyyantaM yirUzAlampuraM taiH padatalairdalayiSyatE|25 sUryyacandranakSatrESu lakSaNAdi bhaviSyanti, bhuvisarvvadEzIyAnAM duHkhaM cintA ca sindhau vIcInAM tarjanaMgarjananjca bhaviSyanti|26 bhUbhau bhAvighaTanAM cintayitvA manujA bhiyAmRtakalpAbhaviSyanti, yatO vyOmamaNPalE tEjasvinO dOlAyamAnAbhaviSyanti|27 tadA parAkramENA mahAtEjasA ca mEghArUPhaMmanuSyaputram AyAntaM drakSyanti|28 kintvEtAsAM ghaTanAnAmArambhE sati yUyaMmastakAnyuttOlya UrdadhvaM drakSyatha, yatO yuSmAkaMmuktEH kAlaH savidhO bhaviSyati|29 tatastEnaitadRSTAntakathA kathitA, pazyatauPumbarAdivRkSANAM30 navInapatrANi jAtAnIti dRSTvA nidAvakAla upasthita iti yathAyUyaM jnjAtuM zaknutha,31 tathA sarvvAsAmAsAM ghaTanAnAm ArambhE dRSTEsatIzvarasya rAjatvaM nikaTam ityapi jnjAsyatha|32 yuSmAnahaM yathArthaM vadAmi, vidyamAnalOkAnAmESAMgamanAt pUrvvam EtAni ghaTiSyantE|33 nabhObhuvOrlOpO bhaviSyati mama vAk tu kadApi luptA nabhaviSyati|

Page 201: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

34 ataEva viSamAzanEna pAnEna ca sAMmArikacintAbhizcayuSmAkaM cittESu mattESu taddinam akasmAd yuSmAn pratiyathA nOpatiSThati tadarthaM svESu sAvadhAnAstiSThata|35 pRthivIsthasarvvalOkAn prati taddinam unmAtha ivaupasthAsyati|36 yathA yUyam EtadbhAvighaTanA uttarttuM manujasutasyasammukhE saMsthAtunjca yOgyA bhavatha kAraNAdasmAtsAvadhAnAH santO nirantaraM prArthayadhvaM|37 aparanjca sa divA mandira upadizya rAcai jaitunAdriMgatvAtiSThat|38 tataH pratyUSE lAkAstatkathAM zrOtuM mandirE tadantikamAgacchan|

lUkalikhitaH susaMvAdaH 22

1 aparanjca kiNvazUnyapUpOtsavasya kAla upasthitE2 pradhAnayAjakA adhyAyakAzca yathA taM hantuM zaknuvantitathOpAyAm acESTanta kintu lOkEbhyO bibhyuH|3 Etastin samayE dvAdazaziSyESu gaNita ISkariyOtIyarUPhimAn yOyihUdAstasyAntaHkaraNaM zaitAnAzritatvAt4 sa gatvA yathA yIzuM tESAM karESu samarpayituM zaknOti tathAmantraNAM pradhAnayAjakaiH sEnApatibhizca saha cakAra|5 tEna tE tuSTAstasmai mudrAM dAtuM paNaM cakruH|6 tataH sOggIkRtya yathA lOkAnAmagOcarE taM parakarESusamarpayituM zaknOti tathAvakAzaM cESTitumArEbhE|7 atha kiNvazUnyapUpOtmavadinE, arthAt yasmin dinEnistArOtsavasya mESO hantavyastasmin dinE8 yIzuH pitaraM yOhananjcAhUya jagAda, yuvAM gatvAsmAkaMbhOjanArthaM nistArOtsavasya dravyANyAsAdayataM|9 tadA tau papracchatuH kucAsAdayAvO bhavataH kEcchA?10 tadA sOvAdIt, nagarE praviSTE kazcijjalakumbhamAdAya yuvAMsAkSAt kariSyati sa yannivEzanaM pravizati yuvAmapitannivEzanaM tatpazcAditvA nivEzanapatim iti vAkyaM vadataM,11 yatrAhaM nistArOtsavasya bhOjyaM ziSyaiH sArddhaMbhOktuM zaknOmi sAtithizAlAा kutra? kathAmimAM prabhustvAM

Page 202: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

pRcchati|12 tataH sa janO dvitIyaprakOSThIyam EkaM zastaM kOSThaMdarzayiSyati tatra bhOjyamAsAdayataM|13 tatastau gatvA tadvAkyAnusArENa sarvvaM dRSdvA tatranistArOtsavIyaM bhOjyamAsAdayAmAsatuH|14 atha kAla upasthitE yIzu rdvAdazabhiH prEritaiH sahabhOktumupavizya kathitavAn15 mama duHkhabhOgAt pUrvvaM yubhAbhiH sahanistArOtsavasyaitasya bhOjyaM bhOktuM mayAtivAnjchA kRtA|16 yuSmAn vadAmi, yAvatkAlam IzvararAjyE bhOjanaM na kariSyEtAvatkAlam idaM na bhOkSyE|17 tadA sa pAnapAtramAdAya Izvarasya guNAn kIrttayitvA tEbhyOdatvAvadat, idaM gRhlIta yUyaM vibhajya pivata|18 yuSmAn vadAmi yAvatkAlam IzvararAjatvasya saMsthApanaMna bhavati tAvad drAkSAphalarasaM na pAsyAmi|19 tataH pUpaM gRhItvA IzvaraguNAn kIrttayitvA bhagktA tEbhyOdatvAvadat, yuSmadarthaM samarpitaM yanmama vapustadidaM,Etat karmma mama smaraNArthaM kurudhvaM|20 atha bhOjanAntE tAdRzaM pAtraM gRhItvAvadat, yuSmatkRtEpAtitaM yanmama raktaM tEna nirNItanavaniyamarUpaMpAnapAtramidaM|21 pazyata yO mAM parakarESu samarpayiSyati sa mayA sahabhOjanAsana upavizati|22 yathA nirUpitamAstE tadanusArENA manuSyapuुtrasya gatirbhaviSyati kintu yastaM parakarESu samarpayiSyati tasya santApObhaviSyati|23 tadA tESAM kO jana Etat karmma kariSyati tat tE parasparaMpraSTumArEbhirE|24 aparaM tESAM kO janaH zrESThatvEna gaNayiSyatE, atrArthEtESAM vivAdObhavat|25 asmAt kAraNAt sOvadat, anyadEzIyAnAM rAjAnaHprajAnAmupari prabhutvaM kurvvanti dAruNazAsanaM kRtvApi tEbhUpatitvEna vikhyAtA bhavanti ca|26 kintu yuSmAkaM tathA na bhaviSyati, yO yuSmAkaM zrESThObhaviSyati sa kaniSThavad bhavatu, yazca mukhyO bhaviSyati sa

Page 203: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

sEvakavadbhavatu|27 bhOjanOpaviSTaparicArakayOH kaH zrESThaH? yObhOjanAyOpavizati sa kiM zrESThO na bhavati? kintu yuSmAkaMmadhyE'haM paricAraka_ivAsmi|28 aparanjca yuyaM mama parIkSAkAlE prathamamArabhya mayAsaha sthitA29 EtatkAraNAt pitrA yathA madarthaM rAjyamEkaM nirUpitaMtathAhamapi yuSmadarthaM rAjyaM nirUpayAmi|30 tasmAn mama rAjyE bhOjanAsanE ca bhOjanapAnE kariSyadhvEsiMhAsanESUpavizya cEsrAyElIyAnAM dvAdazavaMzAnAM vicAraMkariSyadhvE|31 aparaM prabhuruvAca, hE zimOn pazya tita_unA dhAnyAnIvayuSmAn zaitAn cAlayitum aicchat,32 kintu tava vizvAsasya lOpO yathA na bhavati Etat tvadarthaMprArthitaM mayA, tvanmanasi parivarttitE ca bhrAtRNAM manAMsisthirIkuru|33 tadA sOvadat, hE prabhOhaM tvayA sArddhaM kArAM mRtinjcayAtuM majjitOsmi|34 tataH sa uvAca, hE pitara tvAM vadAmi, adya kukkuTaravAtpUrvvaM tvaM matparicayaM vAratrayam apahvOSyasE|35 aparaM sa papraccha, yadA mudrAsampuTaM khAdyapAtraMpAdukAnjca vinA yuSmAn prAhiNavaM tadA yuSmAkaM kasyApinyUnatAsIt? tE prOcuH kasyApi na|36 tadA sOvadat kintvidAnIM mudrAsampuTaM khAdyapAtraM vAyasyAsti tEna tadgrahItavyaM, yasya ca kRpANO े nAsti tEnasvavastraM vikrIya sa krEtavyaH|37 yatO yuSmAnahaM vadAmi, aparAdhijanaiH sArddhaM gaNitaHsa bhaviSyati| idaM yacchAstrIyaM vacanaM likhitamasti tanmayiphaliSyati yatO mama sambandhIyaM sarvvaM sEtsyati|38 tadA tE prOcuH prabhO pazya imau kRpANau| tataH sOvadadEtau yathESTau|39 atha sa tasmAdvahi rgatvA svAcArAnusArENa jaitunanAmAdriMjagAma ziSyAzca tatpazcAd yayuH|40 tatrOpasthAya sa tAnuvAca, yathA parIkSAyAM na patathatadarthaM prArthayadhvaM|

Page 204: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

41 pazcAt sa tasmAd EkazarakSEpAd bahi rgatvA jAnunI pAtayitvAEtat prArthayAnjcakrE,42 hE pita ryadi bhavAn sammanyatE tarhi kaMsamEnaMmamAntikAd dUraya kintu madicchAnurUpaM natvadicchAnurUpaM bhavatu|43 tadA tasmai zaktiM dAtuM svargIyadUtO darzanaM dadau|44 pazcAt sOtyantaM yAtanayA vyAkulO bhUtvA punardRPhaMprArthayAnjcakrE, tasmAd bRhacchONitabindava iva tasyasvEdabindavaH pRthivyAM patitumArEbhirE|45 atha prArthanAta utthAya ziSyANAM samIpamEtya tAnmanOduHkhinO nidritAn dRSTvAvadat46 kutO nidrAtha? parIkSAyAm apatanArthaM prarthayadhvaM|47 EtatkathAyAH kathanakAlE dvAdazaziSyANAM madhyE gaNitOyihUdAnAmA janatAsahitastESAm agrE calitvAyIzOzcumbanArthaM tadantikam Ayayau|48 tadA yIzuruvAca, hE yihUdA kiM cumbanEna manuSyaputraMparakarESu samarpayasi?49 tadA yadyad ghaTiSyatE tadanumAya saggibhiruktaM, hEprabhO vayaM ki khaggEna ghAtayiSyAmaH?50 tata EkaH karavAlEnAhatya pradhAnayAjakasya dAsasyadakSiNaM karNaM cicchEda|51 adhUnA nivarttasva ityuktvA yIzustasya zrutiM spRSTvA svasyaMcakAra|52 pazcAd yIzuH samIpasthAn pradhAnayAjakAn mandirasyasEnApatIn prAcInAMzca jagAda, yUyaM kRpANAn yaSTIMzcagRhItvA mAM kiM cOraM dharttumAyAtAH?53 yadAhaM yuSmAbhiH saha pratidinaM mandirE'tiSThaM tadAmAM dharttaM na pravRttAH, kintvidAnIM yuSmAkaMsamayOndhakArasya cAdhipatyamasti|54 atha tE taM dhRtvA mahAyAjakasya nivEzanaM ninyuH| tataHpitarO dUrE dUrE pazcAditvA55 bRhatkOSThasya madhyE yatrAgniM jvAlayitvA lOkAHsamEtyOpaviSTAstatra taiH sArddham upavivEza|56 atha vahnisannidhau samupavEzakAlE kAciddAsI manO nivizyataM nirIkSyAvadat pumAnayaM tasya saggE'sthAt|

Page 205: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

57 kintu sa tad apahnutyAvAdIt hE nAri tamahaM na paricinOmi|58 kSaNAntarE'nyajanastaM dRSTvAbravIt tvamapi tESAMnikarasyaikajanOsi| pitaraH pratyuvAca hE nara nAhamasmi|59 tataH sArddhadaNPadvayAt paraM punaranyO janO nizcityababhASE, ESa tasya saggIti satyaM yatOyaM gAlIlIyO lOkaH|60 tadA pitara uvAca hE nara tvaM yad vadami tadahaM bOddhuMna zaknOmi, iti vAkyE kathitamAtrE kukkuTO rurAva|61 tadA prabhuNA vyAdhuTya pitarE nirIkSitE kRkavAkuravAtpUrvvaM mAM trirapahnOSyasE iti pUrvvOktaM tasya vAkyaMpitaraH smRtvA62 bahirgatvA mahAkhEdEna cakranda|63 tadA yai ryIzurdhRtastE tamupahasya praharttumArEbhirE|64 vastrENa tasya dRzau baddhvA kapOlE capETAghAtaM kRtvApapracchuH, kastE kapOlE capETAghAtaM kRtavAna? gaNayitvAtad vada|65 tadanyat tadviruddhaM bahunindAvAkyaM vaktumArEbhirE|66 atha prabhAtE sati lOkaprAnjcaH pradhAnayAjakAadhyApakAzca sabhAM kRtvA madhyEsabhaM yIzumAnIyapapracchuH, tvam abhiSikatOsi na vAsmAn vada|67 sa pratyuvAca, mayA tasminnuktE'pi yUyaM na vizvasiSyatha|68 kasmiMzcidvAkyE yuSmAn pRSTE'pi mAM na taduttaraMvakSyatha na mAM tyakSyatha ca|69 kintvitaH paraM manujasutaH sarvvazaktimata IzvarasyadakSiNE pArzvE samupavEkSyati|70 tatastE papracchuH, rtiha tvamIzvarasya putraH? sakathayAmAsa, yUyaM yathArthaM vadatha sa EvAhaM|71 tadA tE sarvvE kathayAmAsuH, rtiha sAkSyE'nsasmin asmAkaMkiM prayOjanaM? asya svamukhAdEva sAkSyaM prAptam|

lUkalikhitaH susaMvAdaH 23

1 tataH sabhAsthAH sarvvalOkA utthAya taM pIlAtasammukhaMnItvAprOdya vaktumArEbhirE,2 svamabhiSiktaM rAjAnaM vadantaM kaimararAjAya karadAnaMniSEdhantaM rAjyaviparyyayaM kurttuM pravarttamAnam Ena

Page 206: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

prAptA vayaM|3 tadA pIlAtastaM pRSTavAn tvaM kiM yihUdIyAnAM rAjA? sapratyuvAca tvaM satyamuktavAn|4 tadA pIlAtaH pradhAnayAjakAdilOkAn jagAd, ahamEtasyakamapyaparAdhaM nAptavAn|5 tatastE punaH sAhaminO bhUtvAvadan, ESa gAlIlaEtatsthAnaparyyantE sarvvasmin yihUdAdEzEsarvvAllOkAnupadizya kupravRttiM grAhItavAn|6 tadA pIlAtO gAlIlapradEzasya nAma zrutvA papraccha, kimayaMgAlIlIyO lOkaH?7 tataH sa gAlIlpradEzIyahErOdrAjasya tadA sthitEstasya samIpEyIzuM prESayAmAsa|8 tadA hErOd yIzuM vilOkya santutOSa, yataH sa tasyabahuvRttAntazravaNAt tasya kinji ्cadAzcaryyakarmma pazyatiityAzAM kRtvA bahukAlamArabhya taM draSTuM prayAsaMkRtavAn|9 tasmAt taM bahukathAH papraccha kintu sa tasya kasyApivAkyasya pratyuttaraM nOvAca|10 atha pradhAnayAjakA adhyApakAzca prOttiSThantaH sAhasEnatamapavadituM prArEbhirE|11 hErOd tasya sEnAgaNazca tamavajnjAya upahAsatvEnarAjavastraM paridhApya punaH pIlAtaM prati taM prAhiNOt|12 pUrvvaM hErOdpIlAtayOH parasparaM vairabhAva AsIt kintutaddinE dvayO rmElanaM jAtam|13 pazcAt pIlAtaH pradhAnayAjakAn zAsakAn lOkAMzcayugapadAhUya babhASE,14 rAjyaviparyyayakArakOyam ityuktvA manuSyamEnaM mamanikaTamAnaiSTa kintu pazyata yuSmAkaM samakSam asya vicAraMkRtvApi prOktApavAdAnurUpENAsya kOpyaparAdhaH sapramANOna jAtaH,15 yUyanjca hErOdaH sannidhau prESitA mayA tatrAsyakOpyaparAdhastEnApi na prAptaH|pazyatAnEna vadhahEेtukaMkimapi nAparAddhaM|16 tasmAdEnaM tAPayitvA vihAsyAmi|17 tatrOtsavE tESAmEkO mOcayitavyaH|

Page 207: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

18 iti hEtOstE prOccairEkadA prOcuH, EnaM dUrIkRtyabarabbAnAmAnaM mOcaya|19 sa barabbA nagara upaplavavadhAparAdhAbhyAM kArAyAMbaddha AsIt|20 kintu pIlAtO yIzuM mOcayituM vAnjchan punastAnuvAca|21 tathApyEnaM kruzE vyadha kruzE vyadhEti vadantastE ruruvuH|22 tataH sa tRtIyavAraM jagAda kutaH? sa kiM karmma kRtavAn?nAhamasya kamapi vadhAparAdhaM prAptaH kEvalaMtAPayitvAmuM tyajAmi|23 tathApi tE punarEnaM kruzE vyadha ityuktvA prOccairdRPhaMprArthayAnjcakrirE;24 tataH pradhAnayAjakAdInAM kalaravE prabalE sati tESAMprArthanArUpaM karttuM pIlAta AdidEza|25 rAjadrOhavadhayOraparAdhEna kArAsthaM yaM janaM tEyayAcirE taM mOcayitvA yIzuM tESAmicchAyAM samArpayat|26 atha tE yIzuM gRhItvA yAnti, Etarhi grAmAdAgataMzimOnanAmAnaM kurINIyaM janaM dhRtvA yIzOH pazcAnnEtuMtasya skandhE kruzamarpayAmAsuH|27 tatO lOाkAraNyamadhyE bahustriyO rudatyO vilapantyazcayIzOH pazcAd yayuH|28 kintu sa vyAghuTya tA uvAca, hE yirUzAlamO nAryyO yuyaMmadarthaM na ruditvA svArthaM svApatyArthanjca ruditi;29 pazyata yaH kadApi garbhavatyO nAbhavan stanyanjcanApAyayan tAdRzI rvandhyA yadA dhanyA vakSyanti sa kAla AyAti|30 tadA hE zailA asmAkamupari patata, hE upazailAasmAnAcchAdayata kathAmIdRzIM lOkA vakSyanti|31 yataH satEjasi zAkhini cEdEtad ghaTatE tarhi zuSkazAkhini kiMna ghaTiSyatE?32 tadA tE hantuM dvAvaparAdhinau tEna sArddhaM ninyuH|33 aparaM ziraHkapAlanAmakasthAnaM prApya taM kruzEvividhuH; taddvayOraparAdhinOrEkaM tasya dakSiNO tadanyaMvAmE kruzE vividhuH|34 tadA yIzurakathayat, hE pitarEtAn kSamasva yata EtE yatkarmma kurvvanti tan na viduH; pazcAttE guTikApAtaM kRtvAtasya vastrANi vibhajya jagRhuH|

Page 208: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

35 tatra lOkasaMghastiSThan dadarza; tE tESAM zAsakAzcatamupahasya jagaduH, ESa itarAn rakSitavAn yadIzvarENAbhirucitO'bhiSiktastrAtA bhavati tarhi svamadhunA rakSatu|36 tadanyaH sEnAgaNA Etya tasmai amlarasaM datvA parihasyaprOvAca,37 cEttvaM yihUdIyAnAM rAjAsi tarhi svaM rakSa|38 yihUdIyAnAM rAjEti vAkyaM yUnAnIyarOmIyEbrIyAkSarairlikhitaM tacchirasa UrddhvE'sthApyata|39 tadObhayapArzvayO rviddhau yAvaparAdhinau tayOrEkastaMvinindya babhASE, cEttvam abhiSiktOsi tarhi svamAvAnjca rakSa|40 kintvanyastaM tarjayitvAvadat, IzvarAttava kinjcidapi bhayaMnAsti kiM? tvamapi samAnadaNPOsi,41 yOgyapAtrE AvAM svasvakarmmaNAM samucitaphalaMprApnuvaH kintvanEna kimapi nAparAddhaM|42 atha sa yIzuM jagAda hE prabhE bhavAn svarAjyapravEzakAlEmAM smaratu|43 tadA yIzuH kathitavAn tvAM yathArthaM vadAmi tvamadyaivamayA sArddhaM paralOkasya sukhasthAnaM prApsyasi|44 aparanjca dvitIyayAmAt tRtIyayAmaparyyantaMravEstEjasOntarhitatvAt sarvvadEzO'ndhakArENAvRtO45 mandirasya yavanikA ca chidyamAnA dvidhA babhUva|46 tatO yIzuruccairuvAca, hE pita rmamAtmAnaM tava karEsamarpayE, ityuktvA sa prANAn jahau|47 tadaitA ghaTanA dRSTvA zatasEnApatirIzvaraM dhanyamuktvAkathitavAn ayaM nitAntaM sAdhumanuSya AsIt|48 atha yAvantO lOkA draSTum AgatAstE tA ghaTanA dRSTvAvakSaHsu karAghAtaM kRtvA vyAcuTya gatAH|49 yIzO rjnjAtayO yA yA yOSitazca gAlIlastEna sArddhamAyAtAstAapi dUrE sthitvA tat sarvvaM dadRzuH|50 tadA yihUdIyAnAM mantraNAM kriyAnjcAsammanyamAnaIzvarasya rAjatvam apEkSamANO51 yihUdidEzIyO 'rimathIyanagarIyO yUSaphnAmA mantrI bhadrOdhArmmikazca pumAn52 pIlAtAntikaM gatvA yIzO rdEhaM yayAcE|53 pazcAd vapuravarOhya vAsasA saMvESTya yatra kOpi mAnuSO

Page 209: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

nAsthApyata tasmin zailE svAtE zmazAnE tadasthApayat|54 taddinamAyOjanIyaM dinaM vizrAmavArazca samIpaH|55 aparaM yIzunA sArddhaM gAlIla AgatA yOSitaH pazcAditvAzmazAnE tatra yathA vapuH sthApitaM tacca dRSTvA56 vyAghuTya sugandhidravyatailAni kRtvA vidhivad vizrAmavArEvizrAmaM cakruH|

lUkalikhitaH susaMvAdaH 24

1 atha saptAhaprathamadinE'tipratyUSE tA yOSitaH sampAditaMsugandhidravyaM gRhItvA tadanyAbhiH kiyatIbhiH strIbhiH sahazmazAnaM yayuH|2 kintu zmazAnadvArAt pASANamapasAritaM dRSTvA3 tAH pravizya prabhO rdEhamaprApya4 vyAkulA bhavanti Etarhi tEjOmayavastrAnvitau dvau puruSautAsAM samIpE samupasthitau5 tasmAttAH zagkAyuktA bhUmAvadhOmukhyasyasthuH| tadA tautA Ucatu rmRtAnAM madhyE jIvantaM kutO mRgayatha?6 sOtra nAsti sa udasthAt|7 pApinAM karESu samarpitEna kruzE hatEna ca manuSyaputrENatRtIyadivasE zmazAnAdutthAtavyam iti kathAM sa galIli tiSThanyuSmabhyaM kathitavAn tAM smarata|8 tadA tasya sA kathA tAsAM manaHsu jAtA|9 anantaraM zmazAnAd gatvA tA EkAdazaziSyAdibhyaHsarvvEbhyastAM vArttAM kathayAmAsuH|10 magdalInImariyam, yOhanA, yAkUbO mAtA mariyam tadanyAHsagginyO yOSitazca prEritEbhya EtAH sarvvA vArttAHkathayAmAsuH11 kintu tAsAM kathAm anarthakAkhyAnamAtraM buddhvA kOpina pratyait|12 tadA pitara utthAya zmazAnAntikaM dadhAva, tatra ca prahvObhUtvA pArzvaikasthApitaM kEvalaM vastraM dadarza;tasmAdAzcaryyaM manyamAnO yadaghaTata tanmanasi vicArayanpratasthE|13 tasminnEva dinE dvau ziyyau yirUzAlamazcatuSkrOzAntaritam

Page 210: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

immAyugrAmaM gacchantau14 tAsAM ghaTanAnAM kathAmakathayatAM15 tayOrAlApavicArayOH kAlE yIzurAgatya tAbhyAM saha jagAma16 kintu yathA tau taM na paricinutastadarthaM tayO rdRSTiHsaMruddhA|17 sa tau pRSTavAn yuvAM viSaNNau kiM vicArayantaugacchathaH?18 tatastayOH kliyapAnAmA pratyuvAca yirUzAlamapurE'dhunAyAnyaghaTanta tvaM kEvalavidEzI kiM tadvRttAntaM na jAnAsi?19 sa papraccha kA ghaTanAH? tadA tau vaktumArEbhAtEyIzunAmA yO nAsaratIyO bhaviSyadvAdI Izvarasya mAnuSANAnjcasAkSAt vAkyE karmmaNi ca zaktimAnAsIt20 tam asmAkaM pradhAnayAjakA vicArakAzca kEnApi prakArENakruzE viddhvA tasya prANAnanAzayan tadIyA ghaTanAH;21 kintu ya isrAyElIyalOkAn uddhArayiSyati sa EvAyamityAzAsmAbhiH kRtA|tadyathA tathAstu tasyA ghaTanAyA adyadinatrayaM gataM|22 adhikantvasmAkaM sagginInAM kiyatstrINAMmukhEbhyO'sambhavavAkyamidaM zrutaM;23 tAH pratyUSE zmazAnaM gatvA tatra tasya dEham aprApyavyAghuTyEtvA prOktavatyaH svargIsadUtau dRSTAvasmAbhistaucAvAdiSTAM sa jIvitavAn|24 tatOsmAkaM kaizcit zmazAnamagamyata tE'pi strINAMvAkyAnurUpaM dRSTavantaH kintu taM nApazyan|25 tadA sa tAvuvAca, hE abOdhau hEbhaviSyadvAdibhiruktavAkyaM pratyEtuM vilambamAnau;26 EtatsarvvaduHkhaM bhuktvA svabhUtiprAptiH kiM khrISTasyana nyAyyA?27 tataH sa mUsAgranthamArabhya sarvvabhaviSyadvAdinAMsarvvazAstrE svasmin likhitAkhyAnAbhiprAyaM bOdhayAmAsa|28 atha gamyagrAmAbhyarNaM prApya tEnAgrE gamanalakSaNEdarzitE29 tau sAdhayitvAvadatAM sahAvAbhyAM tiSTha dinE gatE satirAtrirabhUt; tataH sa tAbhyAM sArddhaM sthAtuM gRhaM yayau|30 pazcAdbhOjanOpavEzakAlE sa pUpaM gRhItvA IzvaraguNAn

Page 211: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

jagAda tanjca bhaMktvA tAbhyAM dadau|31 tadA tayO rdRSTau prasannAyAM taM pratyabhijnjatuH kintu satayOH sAkSAdantardadhE|32 tatastau mithObhidhAtum Arabdhavantau gamanakAlE yadAkathAmakathayat zAstrArthanjcabOdhayat tadAvayO rbuddhiH kiMna prAjvalat?33 tau tatkSaNAdutthAya yirUzAlamapuraM pratyAyayatuH,tatsthAnE ziSyANAm EkAdazAnAM sagginAnjca darzanaM jAtaM|34 tE prOcuH prabhurudatiSThad iti satyaM zimOnEdarzanamadAcca|35 tataH pathaH sarvvaghaTanAyAH pUpabhanjjanEnatatparicayasya ca sarvvavRttAntaM tau vaktumArEbhAtE|36 itthaM tE parasparaM vadanti tatkAlE yIzuH svayaM tESAMmadhya prOtthaya yuSmAkaM kalyANaM bhUyAd ityuvAca,37 kintu bhUtaM pazyAma ityanumAya tE samudvivijirE trESuzca|38 sa uvAca, kutO duHkhitA bhavatha? yuSmAkaM manaHsusandEha udEti ca kutaH?39 ESOhaM, mama karau pazyata varaM spRSTvA pazyata, mamayAdRzAni pazyatha tAdRzAni bhUtasya mAMsAsthIni na santi|40 ityuktvA sa hastapAdAn darzayAmAsa|41 tE'sambhavaM jnjAtvA sAnandA na pratyayan| tataH sa tAnpapraccha, atra yuSmAkaM samIpE khAdyaM kinjcidasti?42 tatastE kiyaddagdhamatsyaM madhu ca daduH43 sa tadAdAya tESAM sAkSAd bubhujE44 kathayAmAsa ca mUsAvyavasthAyAM bhaviSyadvAdinAMgranthESu gItapustakE ca mayi yAni sarvvANi vacanAni likhitAnitadanurUpANi ghaTiSyantE yuSmAbhiH sArddhaM sthitvAhaMyadEtadvAkyam avadaM tadidAnIM pratyakSamabhUt|45 atha tEbhyaH zAstrabOdhAdhikAraM datvAvadat,46 khrISTEnEtthaM mRtiyAtanA bhOktavyA tRtIyadinE cazmazAnAdutthAtavyanjcEti lipirasti;47 tannAmnA yirUzAlamamArabhya sarvvadEzEmanaHparAvarttanasya pApamOcanasya ca susaMvAdaHpracArayitavyaH,48 ESu sarvvESu yUyaM sAkSiNaH|

Page 212: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

49 aparanjca pazyata pitrA yat pratijnjAtaM tat prESayiSyAmi,ataEva yAvatkAlaM yUyaM svargIyAM zaktiM na prApsyathatAvatkAlaM yirUzAlamnagarE tiSThata|50 atha sa tAn baithanIyAparyyantaM nItvA hastAvuttOlya AziSavaktumArEbhE51 AziSaM vadannEva ca tEbhyaH pRthag bhUtvA svargAyanItO'bhavat|52 tadA tE taM bhajamAnA mahAnandEna yirUzAlamaMpratyAjagmuH|53 tatO nirantaraM mandirE tiSThanta Izvarasya prazaMsAMdhanyavAdanjca karttam ArEbhirE| iti||

॥ iti lUkalikhitaH susaMvAdaH samAptaM ॥

Page 213: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

yOhanalikhitaH susaMvAdaH 01 02 03 04 05 06 07 08 09 10 11 12

13 14 15 16 17 18 19 20 21

yOhanalikhitaH susaMvAdaH 01

1 Adau vAda AsIt sa ca vAda IzvarENa sArdhamAsIt sa vAdaHsvayamIzvara Eva|2 sa AdAvIzvarENa sahAsIt|3 tEna sarvvaM vastu sasRjE sarvvESu sRSTavastuSu kimapi vastutEnAsRSTaM nAsti|4 sa jIvanasyAkAraH, tacca jIvanaM manuSyANAM jyOtiH5 tajjyOtirandhakArE pracakAzE kintvandhakArastanna jagrAha|6 yOhan nAmaka EkO manuja IzvarENa prESayAnjcakrE|7 tadvArA yathA sarvvE vizvasanti tadarthaM sa tajjyOtiSipramANaM dAtuM sAkSisvarUpO bhUtvAgamat,8 sa svayaM tajjyOti rna kintu tajjyOtiSi pramANaM dAtumAgamat|9 jagatyAgatya yaH sarvvamanujEbhyO dIptiM dadAti tadEvasatyajyOtiH|10 sa yajjagadasRjat tanmadya Eva sa AsIt kintu jagatO lOkAstaMnAjAnan|11 nijAdhikAraM sa Agacchat kintu prajAstaM nAgRhlan|12 tathApi yE yE tamagRhlan arthAt tasya nAmni vyazvasan tEbhyaIzvarasya putrA bhavitum adhikAram adadAt|13 tESAM janiH zONitAnna zArIrikAbhilASAnnamAnavAnAmicchAtO na kintvIzvarAdabhavat|14 sa vAdO manuSyarUpENAvatIryya satyatAnugrahAbhyAMparipUrNaH san sArdham asmAbhi rnyavasat tataHpituradvitIyaputrasya yOgyO yO mahimA taM mahimAnaMtasyApazyAma|15 tatO yOhanapi pracAryya sAkSyamidaM dattavAn yO mamapazcAd AgamiSyati sa mattO gurutaraH; yatO matpUrvvaM savidyamAna AsIt; yadartham ahaM sAkSyamidam adAM sa ESaH|

Page 214: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

16 aparanjca tasya pUrNatAyA vayaM sarvvE kramazaHkramazOnugrahaM prAptAH|17 mUsAdvArA vyavasthA dattA kintvanugrahaH satyatvanjcayIzukhrISTadvArA samupAtiSThatAM|18 kOpi manuja IzvaraM kadApi nApazyat kintu pituHkrOPasthO'dvitIyaH putrastaM prakAzayat|19 tvaM kaH? iti vAkyaM prESTuM yadA yihUdIyalOkA yAjakAnlEvilOkAMzca yirUzAlamO yOhanaH samIpE prESayAmAsuH,20 tadA sa svIkRtavAn nApahnUtavAn nAham abhiSiktaityaggIkRtavAn|21 tadA tE'pRcchan tarhi kO bhavAn? kiM EliyaH? sOvadat na;tatastE'pRcchan tarhi bhavAn sa bhaviSyadvAdI? sOvadat nAhaMsaH|22 tadA tE'pRcchan tarhi bhavAn kaH? vayaM gatvA prErakAn tvayikiM vakSyAmaH? svasmin kiM vadasi?23 tadA sOvadat| paramEzasya panthAnaM pariSkuruta sarvvataH|itIdaM prAntarE vAkyaM vadataH kasyacidravaH| kathAmimAMyasmin yizayiyO bhaviSyadvAdI likhitavAn sOham|24 yE prESitAstE phirUzilOkAH|25 tadA tE'pRcchan yadi nAbhiSiktOsi EliyOsi na sabhaviSyadvAdyapi nAsi ca, tarhi lOkAn majjayasi kutaH?26 tatO yOhan pratyavOcat, tOyE'haM majjayAmIti satyaM kintuyaM yUyaM na jAnItha tAdRza EkO janO yuSmAkaM madhyaupatiSThati|27 sa matpazcAd AgatOpi matpUrvvaM varttamAna AsIt tasyapAdukAbandhanaM mOcayitumapi nAhaM yOgyOsmi|28 yarddananadyAH pArasthabaithabArAyAM yasminsthAnEyOhanamajjayat tasmina sthAnE sarvvamEtad aghaTata|29 parE'hani yOhan svanikaTamAgacchantaM yizuM vilOkyaprAvOcat jagataH pApamOcakam Izvarasya mESazAvakaM pazyata|30 yO mama pazcAdAgamiSyati sa mattO gurutaraH, yatOhEtOrmatpUrvvaM sO'varttata yasminnahaM kathAmimAMkathitavAn sa EvAyaM|31 aparaM nAhamEnaM pratyabhijnjAtavAn kintu isrAyEllOkAEnaM yathA paricinvanti tadabhiprAyENAhaM jalE

Page 215: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

majjayitumAgaccham|32 punazca yOhanaparamEkaM pramANaM datvA kathitavAnvihAyasaH kapOtavad avatarantamAtmAnamasyOparyyavatiSThantaM ca dRSTavAnaham|33 nAhamEnaM pratyabhijnjAtavAn iti satyaM kintu yO jalEmajjayituM mAM prairayat sa EvEmAM kathAmakathayatyasyOparyyAtmAnam avatarantam avatiSThantanjca drakSayasisaEva pavitrE Atmani majjayiSyati|34 avastannirIkSyAyam Izvarasya tanaya iti pramANaM dadAmi|35 parE'hani yOhan dvAbhyAM ziSyAbhyAM sArddhEM tiSThan36 yizuM gacchantaM vilOkya gaditavAn, Izvarasya mESazAvakaMpazyataM|37 imAM kathAM zrutvA dvau ziSyau yIzOH pazcAd IyatuH|38 tatO yIzuH parAvRtya tau pazcAd Agacchantau dRSTvApRSTavAn yuvAM kiM gavEzayathaH? tAvapRcchatAM hE rabbiarthAt hE gurO bhavAn kutra tiSThati?39 tataH sOvAdit Etya pazyataM| tatO divasasya tRtIyapraharasyagatatvAt tau taddinaM tasya saggE'sthAtAM|40 yau dvau yOhanO vAkyaM zrutvA yizOH pazcAd AgamatAMtayOH zimOnpitarasya bhrAtA AndriyaH41 sa itvA prathamaM nijasOdaraM zimOnaM sAkSAtprApyakathitavAn vayaM khrISTam arthAt abhiSiktapuruSaMsAkSAtkRtavantaH|42 pazcAt sa taM yizOH samIpam Anayat| tadA yIzustaMdRSTvAvadat tvaM yUnasaH putraH zimOn kintu tvannAmadhEyaMkaiphAH vA pitaraH arthAt prastarO bhaviSyati|43 parE'hani yIzau gAlIlaM gantuM nizcitacEtasi satiphilipanAmAnaM janaM sAkSAtprApyAvOcat mama pazcAdAgaccha|44 baitsaidAnAmni yasmin grAmE pitarAndriyayOrvAsa AsIt tasmingrAmE tasya philipasya vasatirAsIt|45 pazcAt philipO nithanElaM sAkSAtprApyAvadat mUsAvyavasthA granthE bhaviSyadvAdinAM granthESu cayasyAkhyAnaM likhitamAstE taM yUSaphaH putraM nAsaratIyaMyIzuM sAkSAd akArSma vayaM|

Page 216: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

46 tadA nithanEl kathitavAn nAsarannagarAta kiM kazciduttamautpantuM zaknOti? tataH philipO 'vOcat Etya pazya|47 aparanjca yIzuH svasya samIpaM tam AgacchantaM dRSTvAvyAhRtavAn, pazyAyaM niSkapaTaH satya isrAyEllOkaH|48 tataH sOvadad, bhavAn mAM kathaM pratyabhijAnAti?yIzuravAdIt philipasya AhvAnAt pUrvvaM yadA tvamuPumbarasyatarOrmUlE'sthAstadA tvAmadarzam|49 nithanEl acakathat, hE gurO bhavAn nitAntam Izvarasya putrOsi,bhavAn isrAyElvaMzasya rAjA|50 tatO yIzu rvyAharat, tvAmuPumbarasya pAdapasya mUlEdRSTavAnAhaM mamaitasmAdvAkyAt kiM tvaM vyazvasIH?EtasmAdapyAzcaryyANi kAryyANi drakSyasi|51 anyaccAvAdId yuSmAnahaM yathArthaM vadAmi, itaH paraMmOcitE mEghadvArE tasmAnmanujasUnunA Izvarasya dUtagaNamavarOhantamArOhantanjca drakSyatha|

yOhanalikhitaH susaMvAdaH 02

1 anantaraM trutIyadivasE gAlIl pradEziyE kAnnAnAmni nagarEvivAha AsIt tatra ca yIzOrmAtA tiSThat|2 tasmai vivAhAya yIzustasya ziSyAzca nimantritA Asan|3 tadanantaraM drAkSArasasya nyUnatvAd yIzOrmAtA tamavadatEtESAM drAkSArasO nAsti|4 tadA sa tAmavOcat hE nAri mayA saha tava kiM kAryyaM? mamasamaya idAnIM nOpatiSThati|5 tatastasya mAtA dAsAnavOcad ayaM yad vadati tadEva kuruta|6 tasmin sthAnE yihUdIyAnAMzucitvakaraNavyavahArAnusArENAPhakaikajaladharANipASANamayAni SaPvRhatpAtrANiAsan|7 tadA yIzustAn sarvvakalazAn jalaiH pUrayituM tAnAjnjApayat,tatastE sarvvAn kumbhAnAkarNaM jalaiH paryyapUrayan|8 atha tEbhyaH kinjciduttAryya bhOjyAdhipAtEHsamIpaM nEtuM satAnAdizat, tE tadanayan|9 aparanjca tajjalaM kathaM drAkSArasO'bhavat tajjalavAhakAdAsAjnjAtuM zaktAH kintu tadbhOjyAdhipO jnjAtuM nAzaknOt

Page 217: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

tadavalihya varaM saMmbOdyAvadata,10 lOkAH prathamaM uttamadrAkSArasaM dadati taSu yathESTaMpitavatsu tasmA kinjcidanuttamanjca dadati kintu tvamidAnIMyAvat uttamadrAkSArasaM sthApayasi|11 itthaM yIzurgAlIlapradEzE AzcaryyakArmma prArambhanijamahimAnaM prAkAzayat tataH ziSyAstasmin vyazvasan|12 tataH param sa nijamAtrubhrAtrusziSyaiH sArddhMkapharnAhUmam Agamat kintu tatra bahUdinAni AtiSThat|13 tadanantaraM yihUdiyAnAM nistArOtsavE nikaTamAgatE yIzuryirUzAlam nagaram Agacchat|14 tatO mandirasya madhyE gOmESapArAvatavikrayiNOvANijakScOpaviSTAn vilOkya15 rajjubhiH kazAM nirmmAya sarvvagOmESAdibhiH sArddhaMtAn mandirAd dUrIkRtavAn|16 vaNijAM mudrAdi vikIryya AsanAni nyUbjIkRtyapArAvatavikrayibhyO'kathayad asmAt sthAnAt sarvANyEtAninayata, mama pitugRhaM vANijyagRhaM mA kArSTa|17 tasmAt tanmandirArtha udyOgO yastu sa grasatIva mAm| imAMzAstrIyalipiM ziSyAHsamasmaran|18 tataH param yihUdIyalOkA yISimavadantavamidRzakarmmakaraNAt kiM cihnamasmAn darzayasi?19 tatO yIzustAnavOcad yuSmAbhirE tasmin mandirE nAzitEdinatrayamadhyE'haM tad utthApayiSyAmi|20 tadA yihUdiyA vyAhArSuH, Etasya mandirasa nirmmANEnaSaTcatvAriMzad vatsarA gatAH, tvaM kiM dinatrayamadhyE tadutthApayiSyasi?21 kintu sa nijadEharUpamandirE kathAmimAM kathitavAn|22 sa yadEtAdRzaM gaditavAn tacchiSyAH zmazAnAt tadIyOtthAnEsati smRtvA dharmmagranthE yIzunOktakathAyAM ca vyazvasiSuH|23 anantaraM nistArOtsavasya bhOjyasamayE yirUzAlam nagarEtatkrutAzcaryyakarmmANi vilOkya bahubhistasya nAmanivizvasitaM|24 kintu sa tESAM karESu svaM na samarpayat, yataH sasarvvAnavait|25 sa mAnavESu kasyacit pramANaM nApEkSata yatO manujAnAM

Page 218: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

madhyE yadyadasti tattat sOjAnAt|

yOhanalikhitaH susaMvAdaH 03

1 nikadimanAmA yihUdIyAnAm adhipatiH phirUzI kSaNadAyAM2 yIzaurabhyarNam Avrajya vyAhArSIt, hE gurO bhavAn IzvarAdAgat Eka upadESTA, Etad asmAbhirjnjAyatE; yatO bhavatAyAnyAzcaryyakarmmANi kriyantE paramEzvarasya sAhAyyaM vinAkEnApi tattatkarmmANi karttuM na zakyantE|3 tadA yIzuruttaraM dattavAn tavAhaM yathArthataraM vyAharAmipunarjanmani na sati kOpi mAnava Izvarasya rAjyaM draSTuM nazaknOti|4 tatO nikadImaH pratyavOcat manujO vRddhO bhUtvA kathaMjaniSyatE? sa kiM puna rmAtRrjaTharaM pravizya janituM zaknOti?5 yIzuravAdId yathArthataram ahaM kathayAmi manujEtOyAtmabhyAM puna rna jAtE sa Izvarasya rAjyaM pravESTuM nazaknOti|6 mAMsAd yat jAyatE tan mAMsamEva tathAtmanO yO jAyatE saAtmaiva|7 yuSmAbhiH puna rjanitavyaM mamaitasyAM kathAyAmAzcaryaM mA maMsthAH|8 sadAgatiryAM dizamicchati tasyAmEva dizi vAti, tvaM tasyasvanaM zuNOSi kintu sa kuta AyAti kutra yAti vA kimapi na jAnAsitadvAd AtmanaH sakAzAt sarvvESAM manujAnAM janma bhavati|9 tadA nikadImaH pRSTavAn Etat kathaM bhavituM zaknOti?10 yIzuH pratyaktavAn tvamisrAyElO gururbhUtvApi kimEtAMkathAM na vEtsi?11 tubhyaM yathArthaM kathayAmi, vayaM yad vidmastad vacmaHyaMcca pazyAmastasyaiva sAkSyaM dadmaH kintuyuSmAbhirasmAkaM sAkSitvaM na gRhyatE|12 Etasya saMsArasya kathAyAM kathitAyAM yadi yUyaM navizvasitha tarhi svargIyAyAM kathAyAM kathaM vizvasiSyatha?13 yaH svargE'sti yaM ca svargAd avArOhat taM mAnavatanayaMvinA kOpi svargaM nArOhat|14 aparanjca mUsA yathA prAntarE sarpaM prOtthApitavAn

Page 219: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

manuSyaputrO'pi tathaivOtthApitavyaH;15 tasmAd yaH kazcit tasmin vizvasiSyati sO'vinAzyaH sananantAyuH prApsyati|16 Izvara itthaM jagadadayata yat svamadvitIyaM tanayaMprAdadAt tatO yaH kazcit tasmin vizvasiSyati sO'vinAzyaH sananantAyuH prApsyati|17 IzvarO jagatO lOkAn daNPayituM svaputraM na prESya tAnparitrAtuM prESitavAn|18 ataEva yaH kazcit tasmin vizvasiti sa daNPArhO na bhavati kintuyaH kazcit tasmin na vizvasiti sa idAnImEva daNPArhObhavati,yataH sa IzvarasyAdvitIyaputrasya nAmani pratyayaM nakarOti|19 jagatO madhyE jyOtiH prAkAzata kintu manuSyANAMkarmmaNAM dRSTatvAt tE jyOtiSOpi timirE prIyantE EtadEvadaNPasya kAraNAM bhavati|20 yaH kukarmma karOti tasyAcArasya dRSTatvAt sa jyOtirRRtIyitvAtannikaTaM nAyAti;21 kintu yaH satkarmma karOti tasya sarvvANi karmmANIzvarENakRtAnIti sathA prakAzatE tadabhiprAyENa sa jyOtiSaH sannidhimAyAti|22 tataH param yIzuH ziSyaiH sArddhaM yihUdIyadEzaM gatvAtatra sthitvA majjayitum Arabhata|23 tadA zAlam nagarasya samIpasthAyini ainan grAmEbahutaratOyasthitEstatra yOhan amajjayat tathA ca lOkA AgatyatEna majjitA abhavan|24 tadA yOhan kArAyAM na baddhaH|25 aparanjca zAcakarmmaNi yOhAnaH ziSyaiH sahayihUdIyalOkAnAM vivAdE jAtE, tE yOhanaH saMnnidhiMgatvAkathayan,26 hE gurO yarddananadyAH pArE bhavatA sArddhaM ya AsItyasmiMzca bhavAn sAkSyaM pradadAt pazyatu sOpi majjayatisarvvE tasya samIpaM yAnti ca|27 tadA yOhan pratyavOcad IzvarENa na dattE kOpi manujaHkimapi prAptuM na zaknOti|28 ahaM abhiSiktO na bhavAmi kintu tadagrE prESitOsmi

Page 220: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

yAmimAM kathAM kathitavAnAhaM tatra yUyaM sarvvE sAkSiNaHstha|29 yO janaH kanyAM labhatE sa Eva varaH kintu varasya sannidhaudaNPAyamAnaM tasya yanmitraM tEna varasya zabdEzrutE'tIvAhlAdyatE mamApi tadvad AnandasiddhirjAtA|30 tEna kramazO varddhitavyaM kintu mayA hsitavyaM|31 ya UrdhvAdAgacchat sa sarvvESAM mukhyO yazca saMsArAdudapadyata sa sAMsArikaH saMsArIyAM kathAnjca kathayati yastusvargAdAgacchat sa sarvvESAM mukhyaH|32 sa yadapazyadazRNOcca tasminnEva sAkSyaM dadAti tathApiprAyazaH kazcit tasya sAkSyaM na gRhlAti;33 kintu yO gRhlAti sa Izvarasya satyavAditvaM mudrAggitaMkarOti|34 IzvarENa yaH prEritaH saEva IzvarIyakathAM kathayati yataIzvara AtmAnaM tasmai aparimitam adadAt|35 pitA putrE snEhaM kRtvA tasya hastE sarvvANi samarpitavAn|36 yaH kazcit putrE vizvasiti sa EvAnantam paramAyuH prApnOtikintu yaH kazcit putrE na vizvasiti sa paramAyuSO darzanaM naprApnOti kintvIzvarasya kOpabhAjanaM bhUtvA tiSThati|

yOhanalikhitaH susaMvAdaH 04

1 yIzuH svayaM nAmajjayat kEvalaM tasya ziSyA amajjayat kintuyOhanO'dhikaziSyAn sa karOti majjayati ca,2 phirUzina imAM vArttAmazRNvan iti prabhuravagatya3 yihUdIyadEzaM vihAya puna rgAlIlam Agat|4 tataH zOmirONapradEzasya madyEna tEna gantavyE sati5 yAkUb nijaputrAya yUSaphE yAM bhUmim adadAttatsamIpasthAyi zOmirONapradEzasya sukhAr nAmnA vikhyAtasyanagarasya sannidhAvupAsthAt|6 tatra yAkUbaH prahirAsIt; tadA dvitIyayAmavElAyAM jAtAyAM samArgE zramApannastasya prahEH pArzvE upAvizat|7 Etarhi kAcit zOmirONIyA yOSit tOyOttOlanArtham tatrAgamat8 tadA ziSyAH khAdyadravyANi krEtuM nagaram agacchan|9 yIzuH zOmirONIyAM tAM yOSitam vyAhArSIt mahyaM kinjcit

Page 221: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

pAnIyaM pAtuM dEhi| kintu zOmirONIyaiH sAkaM yihUdIyalOkA navyavAharan tasmAddhEtOH sAkathayat zOmirONIyA yOSitadahaMtvaM yihUdIyOsi kathaM mattaH pAnIyaM pAtum icchasi?10 tatO yIzuravadad Izvarasya yaddAnaM tatkIdRk pAnIyaM pAtuMmahyaM dEhi ya itthaM tvAM yAcatE sa vA ka iticEdajnjAsyathAstarhi tamayAciSyathAH sa ca tubhyamamRtaMtOyamadAsyat|11 tadA sA sImantinI bhASitavati, hE mahEccha prahirgambhIrObhavatO nIrOttOlanapAtraM nAstI ca tasmAt tadamRtaM kIlAlaMkutaH prApsyasi?12 yOsmabhyam imamandhUM dadau, yasya ca parijanAgOmESAdayazca sarvvE'sya prahEH pAnIyaM papurEtAdRzOyOsmAkaM pUrvvapuruSO yAkUb tasmAdapi bhavAn mahAn kiM?13 tatO yIzurakathayad idaM pAnIyaM saH pivati sa punastRSArttObhaviSyati,14 kintu mayA dattaM pAnIyaM yaH pivati sa punaH kadApitRSArttO na bhaviSyati| mayA dattam idaM tOyaM tasyAntaHprasravaNarUpaM bhUtvA anantAyuryAvat srOSyati|15 tadA sA vanitAkathayat hE mahEccha tarhi mama punaH pIpAsAyathA na jAyatE tOyOttOlanAya yathAtrAgamanaM na bhavati catadarthaM mahyaM tattOyaM dEhI|16 tatO yIzUravadadyAhi tava patimAhUya sthAnE'trAgaccha|17 sA vAmAvadat mama patirnAsti| yIzuravadat mama patirnAstItivAkyaM bhadramavOcaH|18 yatastava panjca patayObhavan adhunA tu tvayA sArddhaMyastiSThati sa tava bharttA na vAkyamidaM satyamavAdiH|19 tadA sA mahilA gaditavati hE mahEccha bhavAn EkObhaviSyadvAdIti buddhaM mayA|20 asmAkaM pitRlOkA Etasmin zilOccayE'bhajanta, kintubhavadbhirucyatE yirUzAlam nagarE bhajanayOgyaM sthAnamAstE|21 yIzuravOcat hE yOSit mama vAkyE vizvasihi yadA yUyaMkEvalazailE'smin vA yirUzAlam nagarE piturbhajanaM nakariSyadhvE kAla EtAdRza AyAti|22 yUyaM yaM bhajadhvE taM na jAnItha, kintu vayaM yaMbhajAmahE taM jAnImahE, yatO yihUdIyalOkAnAM madhyAt

Page 222: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

paritrANaM jAyatE|23 kintu yadA satyabhaktA AtmanA satyarUpENa ca piturbhajanaMkariSyantE samaya EtAdRza AyAti, varam idAnImapi vidyatE ; yataEtAdRzO bhatkAn pitA cESTatE|24 Izvara AtmA; tatastasya yE bhaktAstaiH sa AtmanA satyarUpENaca bhajanIyaH|25 tadA sA mahilAvAdIt khrISTanAmnA vikhyAtO'bhiSiktaH puruSaAgamiSyatIti jAnAmi sa ca sarvvAH kathA asmAn jnjApayiSyati|26 tatO yIzuravadat tvayA sArddhaM kathanaM karOmi yO'hamahamEva sa puruSaH|27 Etasmin samayE ziSyA Agatya tathA striyA sArddhaM tasyakathOpakathanE mahAzcaryyam amanyanta tathApi bhavAnkimicchati? yadvA kimartham EtayA sArddhaM kathAM kathayati?iti kOpi nApRcchat|28 tataH paraM sA nArI kalazaM sthApayitvA nagaramadhyaMgatvA lOkEbhyOkathAyad29 ahaM yadyat karmmAkaravaM tatsarvvaM mahyamakathayadEtAdRzaM mAnavamEkam Agatya pazyata ru kim abhiSiktO nabhavati ?30 tatastE nagarAd bahirAgatya tAtasya samIpam Ayan|31 Etarhi ziSyAH sAdhayitvA taM vyAhArSuH hE gurO bhavAnkinjcid bhUktAM|32 tataH sOvadad yuSmAbhiryanna jnjAyatE tAdRzaM bhakSyaMmamAstE|33 tadA ziSyAH parasparaM praSTum Arambhanta, kimasmai kOpikimapi bhakSyamAnIya dattavAn?34 yIzuravOcat matprErakasyAbhimatAnurUpakaraNaM tasyaivakarmmasiddhikAraNanjca mama bhakSyaM|35 mAsacatuSTayE jAtE zasyakarttanasamayO bhaviSyatIti vAkyaMyuSmAbhiH kiM nOdyatE? kintvahaM vadAmi, zira uttOlyakSEtrANi prati nirIkSya pazyata, idAnIM karttanayOgyAnizuklavarNAnyabhavan|36 yazchinatti sa vEtanaM labhatE anantAyuHsvarUpaM zasyaM sagRhlAti ca, tEnaiva vaptA chEttA ca yugapad AnandataH|37 itthaM sati vapatyEkazchinatyanya iti vacanaM siddhyati|

Page 223: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

38 yatra yUyaM na paryyazrAmyata tAdRzaM zasyaM chEttuMyuSmAn prairayam anyE janAHparyyazrAmyan yUyaM tESAMzragasya phalam alabhadhvam|39 yasmin kAlE yadyat karmmAkArSaM tatsarvvaM sa mahyamakathayat tasyA vanitAyA idaM sAkSyavAkyaM zrutvAtannagaranivAsinO bahavaH zOmirONIyalOkA vyazvasan|40 tathA ca tasyAntikE samupasthAya svESAM sannidhau katiciddinAni sthAtuM tasmin vinayam akurvvAna tasmAt sa dinadvayaMtatsthAnE nyavaSTat41 tatastasyOpadEzEna bahavO'parE vizvasya42 tAM yOSAmavadan kEvalaM tava vAkyEna pratIma iti na, kintusa jagatO'bhiSiktastrAtEti tasya kathAM zrutvA vayaMsvayamEvAjnjAsamahi|43 svadEzE bhaviSyadvaktuH satkArO nAstIti yadyapi yIzuHpramANaM datvAkathayat44 tathApi divasadvayAt paraM sa tasmAt sthAnAd gAlIlaMgatavAn|45 anantaraM yE gAlIlI liyalOkA utsavE gatA utsavasamayEyirUzalam nagarE tasya sarvvAH kriyA apazyan tE gAlIlam AgataMtam AgRhlan|46 tataH param yIzu ryasmin kAnnAnagarE jalaM drAkSArasamAkarOt tat sthAnaM punaragAt| tasminnEva samayE kasyacidrAjasabhAstArasya putraH kapharnAhUmapurI rOgagrasta AsIt|47 sa yEhUdIyadEzAd yIzO rgAlIlAgamanavArttAM nizamya tasyasamIpaM gatvA prArthya vyAhRtavAn mama putrasya prAyENakAla AsannaH bhavAn Agatya taM svasthaM karOtu|48 tadA yIzurakathayad AzcaryyaM karmma citraM cihnaM ca nadRSTA yUyaM na pratyESyatha|49 tataH sa sabhAsadavadat hE mahEccha mama putrE na mRtEbhavAnAgacchatu|50 yIzustamavadad gaccha tava putrO'jIvIt tadA yIzunOktavAkyE savizvasya gatavAn|51 gamanakAlE mArgamadhyE dAsAstaM sAkSAtprApyAvadanbhavataH putrO'jIvIt|52 tataH kaM kAlamArabhya rOgapratIkArArambhO jAtA iti pRSTE

Page 224: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

tairuktaM hyaH sArddhadaNPadvayAdhikadvitIyayAmE tasyajvaratyAgO'bhavat|53 tadA yIzustasmin kSaNE prOktavAn tava putrO'jIvIt pitAtadbuddhvA saparivArO vyazvasIt|54 yihUdIyadEzAd Agatya gAlIli yIzurEtad dvitIyamAzcaryyakarmmAkarOt|

yOhanalikhitaH susaMvAdaH 05

1 tataH paraM yihUdIyAnAm utsava upasthitE yIzu ryirUzAlamaMgatavAn|2 tasminnagarE mESanAmnO dvArasya samIpE ibrIyabhASayAbaithEsdA nAmnA piSkariNI panjcaghaTTayuktAsIt|3 tasyAstESu ghaTTESu kilAlakampanam apEkSyaandhakhanjcazuSkAggAdayO bahavO rOgiNaH patantastiSThantisma|4 yatO vizESakAlE tasya sarasO vAri svargIyadUta EtyAkampayattatkIlAlakampanAt paraM yaH kazcid rOgI prathamaMpAnIyamavArOhat sa Eva tatkSaNAd rOgamuktO'bhavat|5 tadASTAtriMzadvarSANi yAvad rOgagrasta EkajanastasminsthAnE sthitavAn|6 yIzustaM zayitaM dRSTvA bahukAlikarOgIti jnjAtvA vyAhRtavAntvaM kiM svasthO bubhUSasi?7 tatO rOgI kathitavAn hE mahEccha yadA kIlAlaM kampatE tadAmAM puSkariNIm avarOhayituM mama kOpi nAsti, tasmAn mamagamanakAlE kazcidanyO'grO gatvA avarOhati|8 tadA yIzurakathayad uttiSTha, tava zayyAmuttOlya gRhItvA yAhi|9 sa tatkSaNAt svasthO bhUtvA zayyAmuttOlyAdAya gatavAn kintutaddinaM vizrAmavAraH|10 tasmAd yihUdIyAH svasthaM naraM vyAharan adyavizrAmavArE zayanIyamAdAya na yAtavyam|11 tataH sa pratyavOcad yO mAM svastham akArSIt zayanIyamuttOlyAdAya yAtuM mAM sa EvAdizat|12 tadA tE'pRcchan zayanIyam uttOlyAdAya yAtuM ya AjnjApayatsa kaH?

Page 225: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

13 kintu sa ka iti svasthIbhUtO nAjAnAd yatastasmin sthAnEjanatAsattvAd yIzuH sthAnAntaram Agamat|14 tataH paraM yEzu rmandirE taM naraM sAkSAtprApyAkathayatpazyEdAnIm anAmayO jAtOsi yathAdhikA durdazA na ghaTatEtaddhEtOH pApaM karmma punarmAkArSIH|15 tataH sa gatvA yihUdIyAn avadad yIzu rmAm arOgiNam akArSIt|16 tatO yIzu rvizrAmavArE karmmEdRzaM kRtavAn iti hEtOryihUdIyAstaM tAPayitvA hantum acESTanta|17 yIzustAnAkhyat mama pitA yat kAryyaM karOti tadanurUpamahamapi karOti|18 tatO yihUdIyAstaM hantuM punarayatanta yatO vizrAmavAraMnAmanyata tadEva kEvalaM na adhikantu IzvaraM svapitaraMprOcya svamapIzvaratulyaM kRtavAn|19 pazcAd yIzuravadad yuSmAnahaM yathArthataraM vadAmiputraH pitaraM yadyat karmma kurvvantaM pazyati tadatiriktaMsvEcchAtaH kimapi karmma karttuM na zaknOti| pitA yat karOtiputrOpi tadEva karOti|20 pitA putrE snEhaM karOti tasmAt svayaM yadyat karmma karOtitatsarvvaM putraM darzayati ; yathA ca yuSmAkaMAzcaryyajnjAnaM janiSyatE tadartham itOpi mahAkarmma taMdarzayiSyati|21 vastutastu pitA yathA pramitAn utthApya sajivAn karOti tadvatputrOpi yaM yaM icchati taM taM sajIvaM karOti|22 sarvvE pitaraM yathA satkurvvanti tathA putramapisatkArayituM pitA svayaM kasyApi vicAramakRtvAsarvvavicArANAM bhAraM putrE samarpitavAn|23 yaH putraM sat karOti sa tasya prErakamapi sat karOti|24 yuSmAnAhaM yathArthataraM vadAmi yO janO mama vAkyaMzrutvA matprErakE vizvasiti sOnantAyuH prApnOti kadApidaNPabAjanaM na bhavati nidhanAdutthAya paramAyuHprApnOti|25 ahaM yuSmAnatiyathArthaM vadAmi yadA mRtA IzvaraputrasyaninAdaM zrOSyanti yE ca zrOSyanti tE sajIvA bhaviSyanti samayaEtAdRza AyAti varam idAnImapyupatiSThati|26 pitA yathA svayanjjIvI tathA putrAya svayanjjIvitvAdhikAraM

Page 226: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

dattavAn|27 sa manuSyaputraH EtasmAt kAraNAt pitAdaNPakaraNAdhikAramapi tasmin samarpitavAn|28 EtadarthE yUyam AzcaryyaM na manyadhvaM yatO yasminsamayE tasya ninAdaM zrutvA zmazAnasthAH sarvvEbahirAgamiSyanti samaya EtAdRza upasthAsyati|29 tasmAd yE satkarmmANi kRtavantasta utthAya AyuH prApsyantiyE ca kukarmANi kRtavantasta utthAya daNPaM prApsyanti|30 ahaM svayaM kimapi karttuM na zaknOmi yathA zuNOmi tathAvicArayAmi mama vicAranjca nyAyyaH yatOhaM svIyAbhISTaMnEhitvA matprErayituH pituriSTam IhE|31 yadi svasmin svayaM sAkSyaM dadAmi tarhi tatsAkSyamAgrAhyaM bhavati ;32 kintu madarthE'parO janaH sAkSyaM dadAti madarthE tasya yatsAkSyaM tat satyam EtadapyahaM jAnAmi|33 yuSmAbhi ryOhanaM prati lOkESu prEritESu sa satyakathAyAMsAkSyamadadAt|34 mAnuSAdahaM sAkSyaM nOpEkSE tathApi yUyaM yathAparitrayadhvE tadartham idaM vAkyaM vadAmi|35 yOhan dEdIpyamAnO dIpa iva tEjasvI sthitavAn yUyamalpakAlaM tasya dIptyAnandituM samamanyadhvaM|36 kintu tatpramANAdapi mama gurutaraM pramANaM vidyatEpitA mAM prESya yadyat karmma samApayituM zakttimadadAtmayA kRtaM tattat karmma madarthE pramANaM dadAti|37 yaH pitA mAM prEritavAn mOpi madarthE pramANaM dadAti|tasya vAkyaM yuSmAbhiH kadApi na zrutaM tasya rUpanjca nadRSTaM38 tasya vAkyanjca yuSmAkam antaH kadApi sthAnaM nApnOtiyataH sa yaM prESitavAn yUyaM tasmin na vizvasitha|39 dharmmapustakAni yUyam AlOcayadhvaM tairvAkyairanantAyuH prApsyAma iti yUyaM budhyadhvEtaddharmmapustakAni madarthE pramANaM dadati|40 tathApi yUyaM paramAyuHprAptayE mama saMnidhim najigamiSatha|41 ahaM mAnuSEbhyaH satkAraM na gRhlAmi|

Page 227: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

42 ahaM yuSmAn jAnAmi; yuSmAkamantara IzvaraprEma nAsti|43 ahaM nijapitu rnAmnAgatOsmi tathApi mAM na gRhlItha kintukazcid yadi svanAmnA samAgamiSyati tarhi taM grahISyatha|44 yUyam IzvarAt satkAraM na ciSTatvA kEvalaM parasparaMsatkAram cEd AdadhvvE tarhi kathaM vizvasituM zaknutha?45 putuH samIpE'haM yuSmAn apavadiSyAmIti mA cintayatayasmin , yasmin yuSmAkaM vizvasaH saEva mUsA yuSmAnapavadati|46 yadi yUyaM tasmin vyazvasiSyata tarhi mayyapi vyazvasiSyata,yat sa mayi likhitavAn|47 tatO yadi tEna likhitavAni na pratitha tarhi mama vAkyAnikathaM pratyESyatha?

yOhanalikhitaH susaMvAdaH 06

1 tataH paraM yIzu rgAlIl pradEzIyasya tiviriyAnAmnaH sindhOHpAraM gatavAn|2 tatO vyAdhimallOkasvAsthyakaraNarUpANi tasyAzcaryyANikarmmANi dRSTvA bahavO janAstatpazcAd agacchan|3 tatO yIzuH parvvatamAruhya tatra ziSyaiH sAkam|4 tasmin samaya nistArOtsavanAmni yihUdIyAnAma utsavaupasthitE5 yIzu rnEtrE uttOlya bahulOkAn svasamIpAgatAn vilOkya philipaMpRSTavAn EtESAM bhOjanAya bhOjadravyANi vayaM kutra krEtuMzakrumaH?6 vAkyamidaM tasya parIkSArtham avAdIt kintu yat kariSyati tatsvayam ajAnAt|7 philipaH pratyavOcat EtESAm EkaikO yadyalpam alpaM prApnOtitarhi mudrApAdadvizatEna krItapUpA api nyUnA bhaviSyanti|8 zimOn pitarasya bhrAtA AndriyAkhyaH ziSyANAmEkOvyAhRtavAn9 atra kasyacid bAlakasya samIpE panjca yAvapUpAHkSudramatsyadvayanjca santi kintu lOkAnAM EtAvAtAM madhyEtaiH kiM bhaviSyati?10 pazcAd yIzuravadat lOkAnupavEzayata tatra bahuyavasasattvAt

Page 228: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

panjcasahastrEbhyO nyUnA adhikA vA puruSA bhUmyAmupAvizan|11 tatO yIzustAn pUpAnAdAya Izvarasya guNAn kIrttayitvA ziSyESusamArpayat tatastE tEbhya upaviSTalOkEbhyaH pUpAnyathESTamatsyanjca prAduH|12 tESu tRptESu sa tAnavOcad EtESAM kinjcidapi yathA nApacIyatEtathA sarvvANyavaziSTAni saMgRhlIta|13 tataH sarvvESAM bhOjanAt paraM tE tESAM panjcAnAMyAvapUpAnAM avaziSTAnyakhilAni saMgRhya dvAdazaPallakAnapUrayan|14 aparaM yIzOrEtAdRzIm AzcaryyakriyAM dRSTvA lOkA mithOvaktumArEbhirE jagati yasyAgamanaM bhaviSyati sa EvAyamavazyaM bhaviSyadvakttA|15 ataEva lOkA Agatya tamAkramya rAjAnaM kariSyantiyIzustESAm IdRzaM mAnasaM vijnjAya punazca parvvatam EkAkIgatavAn|16 sAyaMkAla upasthitE ziSyA jaladhitaTaM vrajitvA nAvamAruhyanagaradizi sindhau vAhayitvAgaman|17 tasmin samayE timira upAtiSThat kintu yISustESAM samIpaMnAgacchat|18 tadA prabalapavanavahanAt sAgarE mahAtaraggO bhavitumArEbhE|19 tatastE vAhayitvA dvitrAn krOzAn gatAH pazcAd yIzuMjaladhErupari padbhyAM vrajantaM naukAntikam AgacchantaMvilOkya trAsayuktA abhavan20 kintu sa tAnukttavAn ayamahaM mA bhaiSTa|21 tadA tE taM svairaM nAvi gRhItavantaH tadA tatkSaNAduddiSTasthAnE naurupAsthAt|22 yayA nAvA ziSyA agacchan tadanyA kApi naukA tasmin sthAnEnAsIt tatO yIzuH ziSyaiH sAkaM nAgamat kEvalAH ziSyA agamanEtat pArasthA lOkA jnjAtavantaH|23 kintu tataH paraM prabhu ryatra Izvarasya guNAn anukIrttyalOkAn pUpAn abhOjayat tatsthAnasya samIpasthativiriyAyAaparAstaraNaya Agaman|24 yIzustatra nAsti ziSyA api tatra nA santi lOkA iti vijnjAya yIzuM

Page 229: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

gavESayituM taraNibhiH kapharnAhUm puraM gatAH|25 tatastE saritpatEH pArE taM sAkSAt prApya prAvOcan hE gurObhavAn atra sthAnE kadAgamat?26 tadA yIzustAn pratyavAdId yuSmAnahaM yathArthataraMvadAmi AzcaryyakarmmadarzanAddhEtO rna kintu pUpabhOjanAttEna tRptatvAnjca mAM gavESayatha|27 kSayaNIyabhakSyArthaM mA zrAmiSTakintvantAyurbhakSyArthaM zrAmyata, tasmAt tAdRzaM bhakSyaMmanujaputrO yuSmAbhyaM dAsyati; tasmin tAta IzvaraHpramANaM prAdAt|28 tadA tE'pRcchan IzvarAbhimataM karmma karttum asmAbhiHkiM karttavyaM?29 tatO yIzuravadad IzvarO yaM prairayat tasmin vizvasanamIzvarAbhimataM karmma|30 tadA tE vyAharan bhavatA kiM lakSaNaM darzitaM yaddRSTvAbhavati vizvasiSyAmaH? tvayA kiM karmma kRtaM?31 asmAkaM pUrvvapuruSA mahAprAntarE mAnnAM bhOkttuMprApuH yathA lipirAstE| svargIyANi tu bhakSyANi pradadauparamEzvaraH|32 tadA yIzuravadad ahaM yuSmAnatiyathArthaM vadAmi mUsAyuSmAbhyaM svargIyaM bhakSyaM nAdAt kintu mama pitAyuSmAbhyaM svargIyaM paramaM bhakSyaM dadAti|33 yaH svargAdavaruhya jagatE jIvanaM dadAti saIzvaradattabhakSyarUpaH|34 tadA tE prAvOcan hE prabhO bhakSyamidaMnityamasmabhyaM dadAtu|35 yIzuravadad ahamEva jIvanarUpaM bhakSyaM yO janO mamasannidhim Agacchati sa jAtu kSudhArttO na bhaviSyati, tathA yOjanO mAM pratyEti sa jAtu tRSArttO na bhaviSyati|36 mAM dRSTvApi yUyaM na vizvasitha yuSmAnaham ityavOcaM|37 pitA mahyaM yAvatO lOkAnadadAt tE sarvva Eva mamAntikamAgamiSyanti yaH kazcicca mama sannidhim AyAsyati taM kEnApiprakArENa na dUrIkariSyAmi|38 nijAbhimataM sAdhayituM na hi kintu prErayiturabhimataMsAdhayituM svargAd AgatOsmi|

Page 230: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

39 sa yAn yAn lOkAn mahyamadadAt tESAmEkamapi na hArayitvAzESadinE sarvvAnaham utthApayAmi idaM matprErayituHpiturabhimataM|40 yaH kazcin mAnavasutaM vilOkya vizvasiti sa zESadinEmayOtthApitaH san anantAyuH prApsyati itimatprErakasyAbhimataM|41 tadA svargAd yad bhakSyam avArOhat tad bhakSyam ahamEvayihUdIyalOkAstasyaitad vAkyE vivadamAnA vakttumArEbhirE42 yUSaphaH putrO yIzu ryasya mAtApitarau vayaM jAnIma ESakiM saEva na? tarhi svargAd avArOham iti vAkyaM kathaM vaktti?43 tadA yIzustAn pratyavadat parasparaM mA vivadadhvaM44 matprErakENa pitrA nAkRSTaH kOpi janO mamAntikam AyAtuMna zaknOti kintvAgataM janaM caramE'hni prOtthApayiSyAmi|45 tE sarvva IzvarENa zikSitA bhaviSyanti bhaviSyadvAdinAMgranthESu lipiritthamAstE atO yaH kazcit pituH sakAzAt zrutvAzikSatE sa Eva mama samIpam AgamiSyati|46 ya IzvarAd ajAyata taM vinA kOpi manuSyO janakaM nAdarzatkEvalaH saEva tAtam adrAkSIt|47 ahaM yuSmAn yathArthataraM vadAmi yO janO mayi vizvAsaMkarOti sOnantAyuH prApnOti|48 ahamEva tajjIvanabhakSyaM|49 yuSmAkaM pUrvvapuruSA mahAprAntarE mannAbhakSyaMbhUkttApi mRtAH50 kintu yadbhakSyaM svargAdAgacchat tad yadi kazcid bhugkttEtarhi sa na mriyatE|51 yajjIvanabhakSyaM svargAdAgacchat sOhamEva idaMbhakSyaM yO janO bhugkttE sa nityajIvI bhaviSyati| punazca jagatOjIvanArthamahaM yat svakIyapizitaM dAsyAmi tadEva mayAvitaritaM bhakSyam|52 tasmAd yihUdIyAH parasparaM vivadamAnA vakttumArEbhirEESa bhOjanArthaM svIyaM palalaM katham asmabhyaM dAsyati?53 tadA yIzustAn AvOcad yuSmAnahaM yathArthataraM vadAmimanuSyaputrasyAmiSE yuSmAbhi rna bhukttE tasya rudhirE ca napItE jIvanEna sArddhaM yuSmAkaM sambandhO nAsti|54 yO mamAmiSaM svAdati mama sudhiranjca pivati sOnantAyuH

Page 231: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

prApnOti tataH zESE'hni tamaham utthApayiSyAmi|55 yatO madIyamAmiSaM paramaM bhakSyaM tathA madIyaMzONitaM paramaM pEyaM|56 yO janO madIyaM palalaM svAdati madIyaM rudhiranjca pivatisa mayi vasati tasminnahanjca vasAmi|57 matprErayitrA jIvatA tAtEna yathAhaM jIvAmi tadvad yaH kazcinmAmatti sOpi mayA jIviSyati|58 yadbhakSyaM svargAdAgacchat tadidaM yanmAnnAM svAditvAyuSmAkaM pitarO'mriyanta tAdRzam idaM bhakSyaM na bhavatiidaM bhakSyaM yO bhakSati sa nityaM jIviSyati|59 yadA kapharnAhUm puryyAM bhajanagEhE upAdizat tadAkathA EtA akathayat|60 tadEtthaM zrutvA tasya ziSyANAm anEkE parasparam akathayanidaM gAPhaM vAkyaM vAkyamIdRzaM kaH zrOtuM zakruyAt?61 kintu yIzuH ziSyANAm itthaM vivAdaM svacittE vijnjAyakathitavAn idaM vAkyaM kiM yuSmAkaM vighnaM janayati?62 yadi manujasutaM pUrvvavAsasthAnam UrdvvaM gacchantaMpazyatha tarhi kiM bhaviSyati?63 Atmaiva jIvanadAyakaH vapu rniSphalaM yuSmabhyamahaMyAni vacAMsi kathayAmi tAnyAtmA jIvananjca|64 kintu yuSmAkaM madhyE kEcana avizvAsinaH santi kE kE navizvasanti kO vA taM parakarESu samarpayiSyati tAnyIzurAprathamAd vEtti|65 aparamapi kathitavAn asmAt kAraNAd akathayaM pituHsakAzAt zakttimaprApya kOpi mamAntikam AgantuM na zaknOti|66 tatkAlE'nEkE ziSyA vyAghuTya tEna sArddhaM punarnAgacchan|67 tadA yIzu rdvAdazaziSyAn ukttavAn yUyamapi kiM yAsyatha?68 tataH zimOn pitaraH pratyavOcat hE prabhO kasyAbhyarNaMgamiSyAmaH?69 anantajIvanadAyinyO yAH kathAstAstavaiva| bhavAnamarEzvarasyAbhiSikttaputra iti vizvasya nizcitaM jAnImaH|70 tadA yIzuravadat kimahaM yuSmAkaM dvAdazajanAnmanOnItAn na kRtavAn? kintu yuSmAkaM madhyEpi kazcidEkOvighnakArI vidyatE|

Page 232: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

71 imAM kathaM sa zimOnaH putram ISkarIyOtIyaM yihUdAmuddizya kathitavAn yatO dvAdazAnAM madhyE gaNitaH sa taMparakarESu samarpayiSyati|

yOhanalikhitaH susaMvAdaH 07

1 tataH paraM yihUdIyalOkAstaM hantuM samaihanta tasmAd yIzuryihUdApradEzE paryyaTituM nEcchan gAlIl pradEzE paryyaTituMprArabhata|2 kintu tasmin samayE yihUdIyAnAM dUSyavAsanAmOtsavaupasthitE3 tasya bhrAtarastam avadan yAni karmmANi tvayA kriyantE tAniyathA tava ziSyAH pazyanti tadarthaM tvamitaH sthAnAdyihUdIyadEzaM vraja|4 yaH kazcit svayaM pracikAziSati sa kadApi guptaM karmma nakarOti yadIdRzaM karmma karOSi tarhi jagati nijaM paricAyaya|5 yatastasya bhrAtarOpi taM na vizvasanti|6 tadA yIzustAn avOcat mama samaya idAnIM nOpatiSThati kintuyuSmAkaM samayaH satatam upatiSThati|7 jagatO lOkA yuSmAn RtIyituM na zakruvanti kintu mAmEvaRtIyantE yatastESAM karmANi duSTAni tatra sAkSyamidam ahaMdadAmi|8 ataEva yUyam utsavE'smin yAta nAham idAnIm asminnutsavEyAmi yatO mama samaya idAnIM na sampUrNaH|9 iti vAkyam ukttvA sa gAlIli sthitavAn10 kintu tasya bhrAtRSu tatra prasthitESu satsu sO'prakaTautsavam agacchat|11 anantaram utsavam upasthitA yihUdIyAstaM mRgayitvApRcchansa kutra?12 tatO lOkAnAM madhyE tasmin nAnAvidhA vivAdA bhavitumArabdhavantaH| kEcid avOcan sa uttamaH puruSaH kEcid avOcanna tathA varaM lOkAnAM bhramaM janayati|13 kintu yihUdIyAnAM bhayAt kOpi tasya pakSE spaSTaMnAkathayat|14 tataH param utsavasya madhyasamayE yIzu rmandiraM gatvA

Page 233: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

samupadizati sma|15 tatO yihUdIyA lOkA AzcaryyaM jnjAtvAkathayan ESA mAnuSOnAdhItyA katham EtAdRzO vidvAnabhUt?16 tadA yIzuH pratyavOcad upadEzOyaM na mama kintu yO mAMprESitavAn tasya|17 yO janO nidEzaM tasya grahISyati mamOpadEzO mattO bhavatikim IzvarAd bhavati sa ganastajjnjAtuM zakSyati|18 yO janaH svataH kathayati sa svIyaM gauravam IhatE kintu yaHprErayitu rgauravam IhatE sa satyavAdI tasmin kOpyadharmmOnAsti|19 mUsA yuSmabhyaM vyavasthAgranthaM kiM nAdadAt? kintuyuSmAkaM kOpi tAM vyavasthAM na samAcarati| mAM hantuMkutO yatadhvE?20 tadA lOkA avadan tvaM bhUtagrastastvAM hantuM kO yatatE?21 tatO yIzuravOcad EkaM karmma mayAkAri tasmAd yUyaMsarvva mahAzcaryyaM manyadhvE|22 mUsA yuSmabhyaM tvakchEdavidhiM pradadau sa mUsAtO najAtaH kintu pitRpuruSEbhyO jAtaH tEna vizrAmavArE'pimAnuSANAM tvakchEdaM kurutha|23 ataEva vizrAmavArE manuSyANAM tvakchEdE kRtE yadimUsAvyavasthAmagganaM na bhavati tarhi mayA vizrAmavArEmAnuSaH sampUrNarUpENa svasthO'kAri tatkAraNAd yUyaM kiMmahyaM kupyatha?24 sapakSapAtaM vicAramakRtvA nyAyyaM vicAraM kuruta|25 tadA yirUzAlam nivAsinaH katipayajanA akathayan imE yaMhantuM cESTantE sa EvAyaM kiM na?26 kintu pazyata nirbhayaH san kathAM kathayati tathApi kimapi avadantyEtE ayamEvAbhiSikttO bhavatIti nizcitaM kimadhipatayOjAnanti?27 manujOyaM kasmAdAgamad iti vayaM jAnOmaHkintvabhiSiktta AgatE sa kasmAdAgatavAn iti kOpi jnjAtuM nazakSyati|28 tadA yIzu rmadhyEmandiram upadizan uccaiHkAram ukttavAnyUyaM kiM mAM jAnItha? kasmAccAgatOsmi tadapi kiM jAnItha?nAhaM svata AgatOsmi kintu yaH satyavAdI saEva mAM

Page 234: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

prESitavAn yUyaM taM na jAnItha|29 tamahaM jAnE tEnAhaM prErita agatOsmi|30 tasmAd yihUdIyAstaM dharttum udyatAstathApi kOpi tasyagAtrE hastaM nArpayad yatO hEtOstadA tasya samayOnOpatiSThati|31 kintu bahavO lOkAstasmin vizvasyakathitavAntO'bhiSikttapuruSa Agatya mAnuSasyAsya kriyAbhyaHkim adhikA AzcaryyAH kriyAH kariSyati?32 tataH paraM lOkAstasmin itthaM vivadantE phirUzinaHpradhAnayAjakAnjcEti zrutavantastaM dhRtvA nEtuMpadAtigaNaM prESayAmAsuH|33 tatO yIzuravadad aham alpadinAni yuSmAbhiH sArddhaMsthitvA matprErayituH samIpaM yAsyAmi|34 mAM mRgayiSyadhvE kintUddEzaM na lapsyadhvE ratrasthAsyAmi tatra yUyaM gantuM na zakSyatha|35 tadA yihUdIyAH parasparaM vakttumArEbhirE asyOddEzaM naprApsyAma EtAdRzaM kiM sthAnaM yAsyati? bhinnadEzEvikIrNAnAM yihUdIyAnAM sannidhim ESa gatvA tAn upadEkSyatikiM?36 nO cEt mAM gavESayiSyatha kintUddEzaM na prApsyatha ESakOdRzaM vAkyamidaM vadati?37 anantaram utsavasya caramE'hani arthAt pradhAnadinEyIzuruttiSThan uccaiHkAram Ahvayan uditavAn yadi kazcit tRSArttObhavati tarhi mamAntikam Agatya pivatu|38 yaH kazcinmayi vizvasiti dharmmagranthasya vacanAnusArENatasyAbhyantaratO'mRtatOyasya srOtAMsi nirgamiSyanti|39 yE tasmin vizvasanti ta AtmAnaM prApsyantItyarthE sa idaMvAkyaM vyAhRtavAn EtatkAlaM yAvad yIzu rvibhavaM naprAptastasmAt pavitra AtmA nAdIyata|40 EtAM vANIM zrutvA bahavO lOkA avadan ayamEva nizcitaM sabhaviSyadvAdI|41 kEcid akathayan ESaEva sObhiSikttaH kintu kEcid avadansObhiSikttaH kiM gAlIl pradEzE janiSyatE?42 sObhiSikttO dAyUdO vaMzE dAyUdO janmasthAnE baitlEhamipattanE janiSyatE dharmmagranthE kimitthaM likhitaM nAsti?

Page 235: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

43 itthaM tasmin lOkAnAM bhinnavAkyatA jAtA|44 katipayalOkAstaM dharttum aicchan tathApi tadvapuSi kOpihastaM nArpayat|45 anantaraM pAdAtigaNE pradhAnayAjakAnAM phirUzinAnjcasamIpamAgatavati tE tAn apRcchan kutO hEtOstaM nAnayata?46 tadA padAtayaH pratyavadan sa mAnava iva kOpi kadApinOpAdizat|47 tataH phirUzinaH prAvOcan yUyamapi kimabhrAmiSTa?48 adhipatInAM phirUzinAnjca kOpi kiM tasmin vyazvasIt?49 yE zAstraM na jAnanti ta imE'dhamalOkAEva zApagrastAH|50 tadA nikadImanAmA tESAmEkO yaH kSaNadAyAM yIzOHsannidhim agAt sa ukttavAn51 tasya vAkyE na zrutE karmmaNi ca na viditE 'smAkaM vyavasthAkiM kanjcana manujaM dOSIkarOti?52 tatastE vyAharan tvamapi kiM gAlIlIyalOkaH? vivicya pazya galIlikOpi bhaviSyadvAdI nOtpadyatE|53 tataH paraM sarvvE svaM svaM gRhaM gatAH kintu yIzurjaitunanAmAnaM zilOccayaM gatavAn|

yOhanalikhitaH susaMvAdaH 08

1 pratyUSE yIzuH panarmandiram Agacchat2 tataH sarvvESu lOkESu tasya samIpa AgatESu sa upavizya tAnupadESTum Arabhata|3 tadA adhyApakAH phirUzinanjca vyabhicArakarmmaNi dhRtaMstriyamEkAm Aniya sarvvESAM madhyE sthApayitvA vyAharan4 hE gurO yOSitam imAM vyabhicArakarmma kurvvANAM lOkAdhRtavantaH|5 EtAdRzalOkAH pASANAghAtEna hantavyA itividhirmUsAvyavasthAgranthE likhitOsti kintu bhavAn kimAdizati?6 tE tamapavadituM parIkSAbhiprAyENa vAkyamidam apRcchankintu sa prahvIbhUya bhUmAvaggalyA lEkhitum Arabhata|7 tatastaiH punaH punaH pRSTa utthAya kathitavAn yuSmAkaMmadhyE yO janO niraparAdhI saEva prathamam EnAMpASANEnAhantu|

Page 236: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

8 pazcAt sa punazca prahvIbhUya bhUmau lEkhitum Arabhata|9 tAM kathaM zrutvA tE svasvamanasi prabOdhaM prApyajyESThAnukramaM EkaikazaH sarvvE bahiragacchan tatO yIzurEkAkItayakttObhavat madhyasthAnE daNPAyamAnA sA yOSA ca sthitA|10 tatpazcAd yIzurutthAya tAM vanitAM vinA kamapyaparaM navilOkya pRSTavAn hE vAmE tavApavAdakAH kutra? kOpi tvAM kiMna daNPayati?11 sAvadat hE mahEccha kOpi na tadA yIzuravOcat nAhamapidaNPayAmi yAhi punaH pApaM mAkArSIH|12 tatO yIzuH punarapi lOkEbhya itthaM kathayitum ArabhatajagatOhaM jyOtiHsvarUpO yaH kazcin matpazcAda gacchati satimirE na bhramitvA jIvanarUpAM dIptiM prApsyati|13 tataH phirUzinO'vAdiSustvaM svArthE svayaM sAkSyaM dadAsitasmAt tava sAkSyaM grAhyaM na bhavati|14 tadA yIzuH pratyuditavAn yadyapi svArthE'haM svayaMsAkSyaM dadAmi tathApi mat sAkSyaM grAhyaM yasmAd ahaMkuta AgatOsmi kva yAmi ca tadahaM jAnAmi kintu kuta AgatOsmikutra gacchAmi ca tad yUyaM na jAnItha|15 yUyaM laukikaM vicArayatha nAhaM kimapi vicArayAmi|16 kintu yadi vicArayAmi tarhi mama vicArO grahItavyO yatOhamEkAkI nAsmi prErayitA pitA mayA saha vidyatE|17 dvayO rjanayOH sAkSyaM grahaNIyaM bhavatIti yuSmAkaMvyavasthAgranthE likhitamasti|18 ahaM svArthE svayaM sAkSitvaM dadAmi yazca mama tAtOmAM prEritavAn sOpi madarthE sAkSyaM dadAti|19 tadA tE'pRcchan tava tAtaH kutra? tatO yIzuH pratyavAdIdyUyaM mAM na jAnItha matpitaranjca na jAnItha yadi mAmakSAsyata tarhi mama tAtamapyakSAsyata|20 yIzu rmandira upadizya bhaNPAgArE kathA EtA akathayattathApi taM prati kOpi karaM nOdatOlayat|21 tataH paraM yIzuH punaruditavAn adhunAhaM gacchAmiyUyaM mAM gavESayiSyatha kintu nijaiH pApai rmariSyatha yatsthAnam ahaM yAsyAmi tat sthAnam yUyaM yAtuM na zakSyatha|22 tadA yihUdIyAH prAvOcan kimayam AtmaghAtaM kariSyati?yatO yat sthAnam ahaM yAsyAmi tat sthAnam yUyaM yAtuM na

Page 237: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

zakSyatha iti vAkyaM bravIti|23 tatO yIzustEbhyaH kathitavAn yUyam adhaHsthAnIyA lOkAaham UrdvvasthAnIyaH yUyam EtajjagatsambandhIyA ahamEtajjagatsambandhIyO na|24 tasmAt kathitavAn yUyaM nijaiH pApai rmariSyatha yatOhaM sapumAn iti yadi na vizvasitha tarhi nijaiH pApai rmariSyatha|25 tadA tE 'pRcchan kastvaM? tatO yIzuH kathitavAn yuSmAkaMsannidhau yasya prastAvam A prathamAt karOmi saEvapuruSOhaM|26 yuSmAsu mayA bahuvAkyaM vakttavyaM vicArayitavyanjcakintu matprErayitA satyavAdI tasya samIpE yadahaM zrutavAntadEva jagatE kathayAmi|27 kintu sa janakE vAkyamidaM prOkttavAn iti tE nAbudhyanta|28 tatO yIzurakathayad yadA manuSyaputram UrdvvautthApayiSyatha tadAhaM sa pumAn kEvalaH svayaM kimapikarmma na karOmi kintu tAtO yathA zikSayati tadanusArENavAkyamidaM vadAmIti ca yUyaM jnjAtuM zakSyatha|29 matprErayitA pitA mAm EkAkinaM na tyajati sa mayA sArddhaMtiSThati yatOhaM tadabhimataM karmma sadA karOmi|30 tadA tasyaitAni vAkyAni zrutvA bahuvastAsmin vyazvasan|31 yE yihUdIyA vyazvasan yIzustEbhyO'kathayat32 mama vAkyE yadi yUyam AsthAM kurutha tarhi mama ziSyAbhUtvA satyatvaM jnjAsyatha tataH satyatayA yuSmAkaM mOkSObhaviSyati|33 tadA tE pratyavAdiSuH vayam ibrAhImO vaMzaH kadApikasyApi dAsA na jAtAstarhi yuSmAkaM muktti rbhaviSyatItivAkyaM kathaM bravISi?34 tadA yIzuH pratyavadad yuSmAnahaM yathArthataraM vadAmiyaH pApaM karOti sa pApasya dAsaH|35 dAsazca nirantaraM nivEzanE na tiSThati kintu putrO nirantaraMtiSThati|36 ataH putrO yadi yuSmAn mOcayati tarhi nitAntamEva mukttAbhaviSyatha|37 yuyam ibrAhImO vaMza ityahaM jAnAmi kintu mama kathAyuSmAkam antaHkaraNESu sthAnaM na prApnuvanti

Page 238: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

tasmAddhEtO rmAM hantum IhadhvE|38 ahaM svapituH samIpE yadapazyaM tadEva kathayAmi tathAyUyamapi svapituH samIpE yadapazyata tadEva kurudhvE|39 tadA tE pratyavOcan ibrAhIm asmAkaM pitA tatOyIzurakathayad yadi yUyam ibrAhImaH santAnA abhaviSyata tarhiibrAhIma AcAraNavad AcariSyata|40 Izvarasya mukhAt satyaM vAkyaM zrutvA yuSmAn jnjApayAmiyOhaM taM mAM hantuM cESTadhvE ibrAhIm EtAdRzaM karmmana cakAra|41 yUyaM svasvapituH karmmANi kurutha tadA tairukttaM navayaM jArajAtA asmAkam EkaEva pitAsti sa EvEzvaraH42 tatO yIzunA kathitam IzvarO yadi yuSmAkaM tAtObhaviSyattarhi yUyaM mayi prEmAkariSyata yatOhamIzvarAnnirgatyAgatOsmi svatO nAgatOhaM sa mAM prAhiNOt|43 yUyaM mama vAkyamidaM na budhyadhvE kutaH? yatO yUyaMmamOpadEzaM sOPhuM na zaknutha|44 yUyaM zaitAn pituH santAnA EtasmAd yuSmAkaMpiturabhilASaM pUrayatha sa A prathamAt naraghAtI tadantaHsatyatvasya lEzOpi nAsti kAraNAdataH sa satyatAyAM nAtiSThat sayadA mRSA kathayati tadA nijasvabhAvAnusArENaiva kathayatiyatO sa mRSAbhASI mRSOtpAdakazca|45 ahaM tathyavAkyaM vadAmi kAraNAdasmAd yUyaM mAM napratItha|46 mayi pApamastIti pramANaM yuSmAkaM kO dAtuM zaknOti?yadyahaM tathyavAkyaM vadAmi tarhi kutO mAM na pratitha?47 yaH kazcana IzvarIyO lOkaH sa IzvarIyakathAyAM manOnidhattE yUyam IzvarIyalOkA na bhavatha tannidAnAt tatra namanAMsi nidhadvE|48 tadA yihUdIyAH pratyavAdiSuH tvamEkaH zOmirONIyObhUtagrastazca vayaM kimidaM bhadraM nAvAdiSma?49 tatO yIzuH pratyavAdIt nAhaM bhUtagrastaH kintu nijatAtaMsammanyE tasmAd yUyaM mAm apamanyadhvE|50 ahaM svasukhyAtiM na cESTE kintu cESTitA vicArayitA cAparaEka AstE|51 ahaM yuSmabhyam atIva yathArthaM kathayAmi yO narO

Page 239: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

madIyaM vAcaM manyatE sa kadAcana nidhanaM na drakSyati|52 yihUdIyAstamavadan tvaM bhUtagrasta itIdAnIm avaiSma|ibrAhIm bhaviSyadvAdinanjca sarvvE mRtAH kintu tvaM bhASasEyO narO mama bhAratIM gRhlAti sa jAtu nidhAnAsvAdaM nalapsyatE|53 tarhi tvaM kim asmAkaM pUrvvapuruSAd ibrAhImOpi mahAn?yasmAt sOpi mRtaH bhaviSyadvAdinOpi mRtAH tvaM svaM kaMpumAMsaM manuSE?54 yIzuH pratyavOcad yadyahaM svaM svayaM sammanyE tarhimama tat sammananaM kimapi na kintu mama tAtO yaM yUyaMsvIyam IzvaraM bhASadhvE saEva mAM sammanutE|55 yUyaM taM nAvagacchatha kintvahaM tamavagacchAmi taMnAvagacchAmIti vAkyaM yadi vadAmi tarhi yUyamiva mRSAbhASIbhavAmi kintvahaM tamavagacchAmi tadAkSAmapi gRhlAmi|56 yuSmAkaM pUrvvapuruSa ibrAhIm mama samayaM draSTumatIvAvAnjchat tannirIkSyAnandacca|57 tadA yihUdIyA apRcchan tava vayaH panjcAzadvatsarA na tvaMkim ibrAhImam adrAkSIH?58 yIzuH pratyavAdId yuSmAnahaM yathArthataraM vadAmiibrAhImO janmanaH pUrvvakAlamArabhyAhaM vidyE|59 tadA tE pASANAn uttOlya tamAhantum udayacchan kintu yIzurguptO mantirAd bahirgatya tESAM madhyEna prasthitavAn|

yOhanalikhitaH susaMvAdaH 09

1 tataH paraM yIzurgacchan mArgamadhyE janmAndhaM naramapazyat|2 tataH ziSyAstam apRcchan hE gurO narOyaM svapApEna vAsvapitrAH pApEnAndhO'jAyata?3 tataH sa pratyuditavAn Etasya vAsya pitrOH pApAdEtAdRzObhUda iti nahi kintvanEna yathEzvarasya karmmaprakAzyatE taddhEtOrEva|4 dinE tiSThati matprErayituH karmma mayA karttavyaM yadAkimapi karmma na kriyatE tAdRzI nizAgacchati|5 ahaM yAvatkAlaM jagati tiSThAmi tAvatkAlaM jagatO

Page 240: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

jyOtiHsvarUpOsmi|6 ityukttA bhUmau niSThIvaM nikSipya tEna pagkaM kRtavAn7 pazcAt tatpagkEna tasyAndhasya nEtrE pralipya tamityAdizatgatvA zilOhE 'rthAt prEritanAmni sarasi snAhi| tatOndhO gatvAtatrAsnAt tataH prannacakSu rbhUtvA vyAghuTyAgAt|8 aparanjca samIpavAsinO lOkA yE ca taM pUrvvamandhamapazyan tE bakttum Arabhanta yOndhalOkOvartmanyupavizyAbhikSata sa EvAyaM janaH kiM na bhavati?9 kEcidavadan sa Eva kEcidavOcan tAdRzO bhavati kintu sasvayamabravIt sa EvAhaM bhavAmi|10 ataEva tE 'pRcchan tvaM kathaM dRSTiM pAptavAn?11 tataH sOvadad yIzanAmaka EkO janO mama nayanE pagkEnapralipya ityAjnjApayat zilOhakAsAraM gatvA tatra snAhi| tatastatragatvA mayi snAtE dRSTimahaM labdhavAn|12 tadA tE 'vadan sa pumAn kutra? tEnOkttaM nAhaM jAnAmi|13 aparaM tasmin pUrvvAndhE janE phirUzinAM nikaTam AnItE satiphirUzinOpi tamapRcchan kathaM dRSTiM prAptOsi?14 tataH sa kathitavAn sa pagkEna mama nEtrE 'limpat pazcAdsnAtvA dRSTimalabhE|15 kintu yIzu rvizrAmavArE karddamaM kRtvA tasya nayanEprasannE'karOd itikAraNAt katipayaphirUzinO'vadan16 sa pumAn IzvarAnna yataH sa vizrAmavAraM na manyatE|tatOnyE kEcit pratyavadan pApI pumAn kim EtAdRzam AzcaryyaMkarmma karttuM zaknOti?17 itthaM tESAM parasparaM bhinnavAkyatvam abhavat| pazcAt tEpunarapi taM pUrvvAndhaM mAnuSam aprAkSuH yO janastavacakSuSI prasannE kRtavAn tasmin tvaM kiM vadasi? sa ukttavAn sabhavizadvAdI|18 sa dRSTim AptavAn iti yihUdIyAstasya dRSTiM prAptasyajanasya pitrO rmukhAd azrutvA na pratyayan|19 ataEva tE tAvapRcchan yuvayO ryaM putraM janmAndhaMvadathaH sa kimayaM? tarhIdAnIM kathaM draSTuM zaknOti?20 tatastasya pitarau pratyavOcatAm ayam AvayOH putra AjanErandhazca tadapyAvAM jAnIvaH21 kintvadhunA kathaM dRSTiM prAptavAn tadAvAM n jAnIvaH

Page 241: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

kOsya cakSuSI prasannE kRtavAn tadapi na jAnIva ESa vayaHprAptaEnaM pRcchata svakathAM svayaM vakSyati|22 yihUdIyAnAM bhayAt tasya pitarau vAkyamidam avadatAMyataH kOpi manuSyO yadi yIzum abhiSiktaM vadati tarhi sabhajanagRhAd dUrIkAriSyatE yihUdIyA iti mantraNAm akurvvan23 atastasya pitarau vyAharatAm ESa vayaHprApta EnaM pRcchata|24 tadA tE punazca taM pUrvvAndham AhUya vyAharan IzvarasyaguNAn vada ESa manuSyaH pApIti vayaM jAnImaH|25 tadA sa ukttavAn sa pApI na vEti nAhaM jAnE pUrvAmandhaAsamaham adhunA pazyAmIti mAtraM jAnAmi|26 tE punarapRcchan sa tvAM prati kimakarOt? kathaM nEtrEprasannE 'karOt?27 tataH sOvAdId EkakRtvOkathayaM yUyaM na zRNutha tarhikutaH punaH zrOtum icchatha? yUyamapi kiM tasya ziSyAbhavitum icchatha?28 tadA tE taM tiraskRtya vyAharan tvaM tasya ziSyO vayaMmUsAH ziSyAH|29 mUsAvaktrENEzvarO jagAda tajjAnImaH kintvESa kutratyalOkaiti na jAnImaH|30 sOvadad ESa mama lOcanE prasannE 'karOt tathApikutratyalOka iti yUyaM na jAnItha Etad AzcaryyaM bhavati|31 IzvaraH pApinAM kathAM na zRNOti kintu yO janastasminbhaktiM kRtvA tadiSTakriyAM karOti tasyaiva kathAM zRNOti EtadvayaM jAnImaH|32 kOpi manuSyO janmAndhAya cakSuSI adadAt jagadArambhAdEtAdRzIM kathAM kOpi kadApi nAzRNOt|33 asmAd ESa manuSyO yadIzvarAnnAjAyata tarhi kinjcidapIdRzaMkarmma karttuM nAzaknOt|34 tE vyAharan tvaM pApAd ajAyathAH kimasmAn tvaM zikSayasi?pazcAttE taM bahirakurvvan|35 tadanantaraM yihUdIyaiH sa bahirakriyata yIzuriti vArttAMzrutvA taM sAkSAt prApya pRSTavAn Izvarasya putrE tvaMvizvasiSi?36 tadA sa pratyavOcat hE prabhO sa kO yat tasminnahaMvizvasimi?

Page 242: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

37 tatO yIzuH kathitavAn tvaM taM dRSTavAn tvayA sAkaM yaHkathaM kathayati saEva saH|38 tadA hE prabhO vizvasimItyuktvA sa taM praNAmat|39 pazcAd yIzuH kathitavAn nayanahInA nayanAni prApnuvantinayanavantazcAndhA bhavantItyabhiprAyENa jagadAhamAgaccham|40 Etat zrutvA nikaTasthAH katipayAH phirUzinO vyAharanvayamapi kimandhAH?41 tadA yIzuravAdId yadyandhA abhavata tarhi pApAni nAtiSThankintu pazyAmIti vAkyavadanAd yuSmAkaM pApAni tiSThanti|

yOhanalikhitaH susaMvAdaH 10

1 ahaM yuSmAnatiyathArthaM vadAmi, yO janO dvArENa napravizya kEnApyanyEna mESagRhaM pravizati sa Eva stEnOdasyuzca|2 yO dvArENa pravizati sa Eva mESapAlakaH|3 dauvArikastasmai dvAraM mOcayati mESagaNazca tasya vAkyaMzRNOti sa nijAn mESAn svasvanAmnAhUya bahiH kRtvA nayati|4 tathA nijAn mESAn bahiH kRtvA svayaM tESAm agrE gacchati,tatO mESAstasya zabdaM budhyantE, tasmAt tasya pazcAd vrajanti|5 kintu parasya zabdaM na budhyantE tasmAt tasya pazcAdvrajiSyanti varaM tasya samIpAt palAyiSyantE|6 yIzustEbhya imAM dRSTAntakathAm akathayat kintu tEnakathitakathAyAstAtparyyaM tE nAbudhyanta|7 atO yIzuH punarakathayat, yuSmAnAhaM yathArthataraMvyAharAmi, mESagRhasya dvAram ahamEva|8 mayA na pravizya ya Agacchan tE stEnA dasyavazca kintumESAstESAM kathA nAzRNvan|9 ahamEva dvArasvarUpaH, mayA yaH kazcita pravizati sa rakSAMprApsyati tathA bahirantazca gamanAgamanE kRtvAcaraNasthAnaM prApsyati|10 yO janastEnaH sa kEvalaM stainyabadhavinAzAn karttumEvasamAyAti kintvaham Ayu rdAtum arthAt bAhUlyEna tadEva dAtumAgaccham|

Page 243: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

11 ahamEva satyamESapAlakO yastu satyO mESapAlakaH samESArthaM prANatyAgaM karOti;12 kintu yO janO mESapAlakO na, arthAd yasya mESA nijA nabhavanti, ya EtAdRzO vaitanikaH sa vRkam AgacchantaM dRSTvAmEjavrajaM vihAya palAyatE, tasmAd vRkastaM vrajaM dhRtvAvikirati|13 vaitanikaH palAyatE yataH sa vEtanArthI mESArthaM nacintayati|14 ahamEva satyO mESapAlakaH, pitA mAM yathA jAnAti, ahanjcayathA pitaraM jAnAmi,15 tathA nijAn mESAnapi jAnAmi, mESAzca mAM jAnAnti, ahanjcamESArthaM prANatyAgaM karOmi|16 aparanjca Etad gRhIya mESEbhyO bhinnA api mESA mama santitE sakalA AnayitavyAH; tE mama zabdaM zrOSyanti tata EkO vrajaEkO rakSakO bhaviSyati|17 prANAnahaM tyaktvA punaH prANAn grahISyAmi, tasmAt pitAmayi snEhaM karOti|18 kazcijjanO mama prANAn hantuM na zaknOti kintu svayaM tAnsamarpayAmi tAn samarpayituM punargrahItunjca mamazaktirAstE bhAramimaM svapituH sakAzAt prAptOham|19 asmAdupadEzAt punazca yihUdIyAnAM madhyE bhinnavAkyatAjAtA|20 tatO bahavO vyAharan ESa bhUtagrasta unmattazca, kuta EtasyakathAM zRNutha?21 kEcid avadan Etasya kathA bhUtagrastasya kathAvannabhavanti, bhUtaH kim andhAya cakSuSI dAtuM zaknOti?22 zItakAlE yirUzAlami mandirOtsargaparvvaNyupasthitE23 yIzuH sulEmAnO niHsArENa gamanAgamanE karOti,24 Etasmin samayE yihUdIyAstaM vESTayitvA vyAharan kati kAlAnasmAkaM vicikitsAM sthApayiSyAmi? yadyabhiSiktO bhavati tarhitat spaSTaM vada|25 tadA yIzuH pratyavadad aham acakathaM kintu yUyaM napratItha, nijapitu rnAmnA yAM yAM kriyAM karOmi sA kriyaivamama sAkSisvarUpA|26 kintvahaM pUrvvamakathayaM yUyaM mama mESA na

Page 244: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

bhavatha, kAraNAdasmAn na vizvasitha|27 mama mESA mama zabdaM zRNvanti tAnahaM jAnAmi tE camama pazcAd gacchanti|28 ahaM tEbhyO'nantAyu rdadAmi, tE kadApi na naMkSyanti kOpimama karAt tAn harttuM na zakSyati|29 yO mama pitA tAn mahyaM dattavAn sa sarvvasmAt mahAn,kOpi mama pituH karAt tAn harttuM na zakSyati|30 ahaM pitA ca dvayOrEkatvam|31 tatO yihUdIyAH punarapi taM hantuM pASANAn udatOlayan|32 yIzuH kathitavAn pituH sakAzAd bahUnyuttamakarmmANiyuSmAkaM prAkAzayaM tESAM kasya karmmaNaH kAraNAn mAMpASANairAhantum udyatAH stha?33 yihUdIyAH pratyavadan prazastakarmmahEtO rna kintu tvaMmAnuSaH svamIzvaram uktvEzvaraM nindasi kAraNAdasmAt tvAMpASANairhanmaH|34 tadA yIzuH pratyuktavAn mayA kathitaM yUyam IzvarAEtadvacanaM yuSmAkaM zAstrE likhitaM nAsti kiM?35 tasmAd yESAm uddEzE Izvarasya kathA kathitA tEyadIzvaragaNA ucyantE dharmmagranthasyApyanyathA bhavituMna zakyaM,36 tarhyAham Izvarasya putra iti vAkyasya kathanAt yUyaMpitrAbhiSiktaM jagati prEritanjca pumAMsaM kathamIzvaranindakaM vAdaya?37 yadyahaM pituH karmma na karOmi tarhi mAM na pratIta;38 kintu yadi karOmi tarhi mayi yuSmAbhiH pratyayE na kRtE'pikAryyE pratyayaH kriyatAM, tatO mayi pitAstIti pitaryyaham asmItica kSAtvA vizvasiSyatha|39 tadA tE punarapi taM dharttum acESTanta kintu sa tESAMkarEbhyO nistIryya40 puna ryarddan adyAstaTE yatra purvvaM yOhan amajjayattatrAgatya nyavasat|41 tatO bahavO lOkAstatsamIpam Agatya vyAharan yOhankimapyAzcaryyaM karmma nAkarOt kintvasmin manuSyE yA yaHkathA akathayat tAH sarvvAH satyAH;42 tatra ca bahavO lOkAstasmin vyazvasan|

Page 245: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

yOhanalikhitaH susaMvAdaH 11

1 anantaraM mariyam tasyA bhaginI marthA ca yasminvaithanIyAgrAmE vasatastasmin grAmE iliyAsar nAmA pIPita EkaAsIt|2 yA mariyam prabhuM sugandhitElaina marddayitvAsvakEzaistasya caraNau samamArjat tasyA bhrAtA sa iliyAsar rOgI|3 aparanjca hE prabhO bhavAn yasmin prIyatE sa Eva pIPitOstItikathAM kathayitvA tasya bhaginyau prESitavatyau|4 tadA yIzurimAM vArttAM zrutvAkathayata pIPEyaMmaraNArthaM na kintvIzvarasya mahimArtham IzvaraputrasyamahimaprakAzArthanjca jAtA|5 yIzu ryadyapimarthAyAM tadbhaginyAm iliyAsari cAprIyata,6 tathApi iliyAsaraH pIPAyAH kathaM zrutvA yatra AsIt tatraivadinadvayamatiSThat|7 tataH param sa ziSyAnakathayad vayaM puna ryihUdIyapradEzaMyAmaH|8 tatastE pratyavadan, hE gurO svalpadinAni gatAni yihUdIyAstvAMpASANai rhantum udyatAstathApi kiM punastatra yAsyasi?9 yIzuH pratyavadat, Ekasmin dinE kiM dvAdazaghaTikA nabhavanti? kOpi divA gacchan na skhalati yataH sa EtajjagatOdIptiM prApnOti|10 kintu rAtrau gacchan skhalati yatO hEtOstatra dIpti rnAsti|11 imAM kathAM kathayitvA sa tAnavadad, asmAkaM bandhuHiliyAsar nidritObhUd idAnIM taM nidrAtO jAgarayituM gacchAmi|12 yIzu rmRtau kathAmimAM kathitavAn kintu vizrAmArthaMnidrAyAM kathitavAn iti jnjAtvA ziSyA akathayan,13 hE gurO sa yadi nidrAti tarhi bhadramEva|14 tadA yIzuH spaSTaM tAn vyAharat, iliyAsar amriyata;15 kintu yUyaM yathA pratItha tadarthamahaM tatra na sthitavAnityasmAd yuSmannimittam AhlAditOhaM, tathApi tasya samIpEyAma|16 tadA thOmA yaM didumaM vadanti sa sagginaH ziSyAn avadadvayamapi gatvA tEna sArddhaM mriyAmahai|17 yIzustatrOpasthAya iliyAsaraH zmazAnE sthApanAt catvAri

Page 246: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

dinAni gatAnIti vArttAM zrutavAn|18 vaithanIyA yirUzAlamaH samIpasthA krOzaikamAtrAntaritA;19 tasmAd bahavO yihUdIyA marthAM mariyamanjcabhyAtRzOkApannAM sAntvayituM tayOH samIpam Agacchan|20 marthA yIzOrAgamanavArtAM zrutvaiva taM sAkSAd akarOtkintu mariyam gEha upavizya sthitA|21 tadA marthA yIzumavAdat, hE prabhO yadi bhavAn atrAsthAsyattarhi mama bhrAtA nAmariSyat|22 kintvidAnImapi yad IzvarE prArthayiSyatE Izvarastad dAsyatItijAnE'haM|23 yIzuravAdIt tava bhrAtA samutthAsyati|24 marthA vyAharat zESadivasE sa utthAnasamayE prOtthAsyatItijAnE'haM|25 tadA yIzuH kathitavAn ahamEva utthApayitA jIvayitA ca yaHkazcana mayi vizvasiti sa mRtvApi jIviSyati;26 yaH kazcana ca jIvan mayi vizvasiti sa kadApi na mariSyati,asyAM kathAyAM kiM vizvasiSi?27 sAvadat prabhO yasyAvataraNApEkSAsti bhavAn saEvAbhiSikttaIzvaraputra iti vizvasimi|28 iti kathAM kathayitvA sA gatvA svAM bhaginIM mariyamaMguptamAhUya vyAharat gururupatiSThati tvAmAhUyati ca|29 kathAmimAM zrutvA sA tUrNam utthAya tasya samIpamagacchat|30 yIzu rgrAmamadhyaM na pravizya yatra marthA taM sAkSAdakarOt tatra sthitavAn|31 yE yihUdIyA mariyamA sAkaM gRhE tiSThantastAm asAntvayanatE tAM kSipram utthAya gacchantiM vilOkya vyAharan, sa zmazAnErOdituM yAti, ityuktvA tE tasyAH pazcAd agacchan|32 yatra yIzuratiSThat tatra mariyam upasthAya taM dRSTvA tasyacaraNayOH patitvA vyAharat hE prabhO yadi bhavAn atrAsthAsyattarhi mama bhrAtA nAmariSyat|33 yIzustAM tasyAH sagginO yihUdIyAMzca rudatO vilOkyazOkArttaH san dIrghaM nizvasya kathitavAn taM kutrAsthApayata?34 tE vyAharan, hE prabhO bhavAn Agatya pazyatu|35 yIzunA kranditaM|

Page 247: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

36 ataEva yihUdIyA avadan, pazyatAyaM tasmin kidRg apriyata|37 tESAM kEcid avadan yOndhAya cakSuSI dattavAn sa kim asyamRtyuM nivArayituM nAzaknOt?38 tatO yIzuH punarantardIrghaM nizvasya zmazAnAntikamagacchat| tat zmazAnam EkaM gahvaraM tanmukhE pASANa EkaAsIt|39 tadA yIzuravadad EnaM pASANam apasArayata, tataHpramItasya bhaginI marthAvadat prabhO, adhunA tatra durgandhOjAtaH, yatOdya catvAri dinAni zmazAnE sa tiSThati|40 tadA yIzuravAdIt, yadi vizvasiSi tarhIzvarasya mahimaprakAzaMdrakSyasi kathAmimAM kiM tubhyaM nAkathayaM?41 tadA mRtasya zmazAnAt pASANO'pasAritE yIzurUrdvvaMpazyan akathayat, hE pita rmama nEvEsanam azRNOHkAraNAdasmAt tvAM dhanyaM vadAmi|42 tvaM satataM zRNOSi tadapyahaM jAnAmi, kintu tvaM mAM yatprairayastad yathAsmin sthAnE sthitA lOkA vizvasanti tadarthamidaM vAkyaM vadAmi|43 imAM kathAM kathayitvA sa prOccairAhvayat, hE iliyAsarbahirAgaccha|44 tataH sa pramItaH zmazAnavastrai rbaddhahastapAdOgAtramArjanavAsasA baddhamukhazca bahirAgacchat|yIzuruditavAn bandhanAni mOcayitvA tyajatainaM|45 mariyamaH samIpam AgatA yE yihUdIyalOkAstadA yIzOrEtatkarmmApazyan tESAM bahavO vyazvasan,46 kintu kEcidanyE phirUzinAM samIpaM gatvA yIzOrEtasyakarmmaNO vArttAm avadan|47 tataH paraM pradhAnayAjakAH phirUzinAzca sabhAM kRtvAvyAharan vayaM kiM kurmmaH? ESa mAnavObahUnyAzcaryyakarmmANi karOti|48 yadIdRzaM karmma karttuM na vArayAmastarhi sarvvElOkAstasmin vizvasiSyanti rOmilOkAzcAgatyAsmAkam anayArAjadhAnyA sArddhaM rAjyam AchEtsyanti|49 tadA tESAM kiyaphAnAmA yastasmin vatsarE mahAyAjakapadEnyayujyata sa pratyavadad yUyaM kimapi na jAnItha;50 samagradEzasya vinAzatOpi sarvvalOkArtham Ekasya janasya

Page 248: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

maraNam asmAkaM maggalahEtukam Etasya vivEcanAmapi nakurutha|51 EtAM kathAM sa nijabuddhyA vyAharad iti na,52 kintu yIzUstaddEzIyAnAM kAraNAt prANAn tyakSyati, dizi dizivikIrNAn Izvarasya santAnAn saMgRhyaikajAtiM kariSyati ca, tasminvatsarE kiyaphA mahAyAjakatvapadE niyuktaH san idaMbhaviSyadvAkyaM kathitavAn|53 taddinamArabhya tE kathaM taM hantuM zaknuvantItimantraNAM karttuM prArEbhirE|54 ataEva yihUdIyAnAM madhyE yIzuH saprakAzaMgamanAgamanE akRtvA tasmAd gatvA prAntarasyasamIpasthAyipradEzasyEphrAyim nAmni nagarE ziSyaiH sAkaMkAlaM yApayituM prArEbhE|55 anantaraM yihUdIyAnAM nistArOtsavE nikaTavarttini satitadutsavAt pUrvvaM svAn zucIn karttuM bahavO janA grAmEbhyOyirUzAlam nagaram Agacchan,56 yIzOranvESaNaM kRtvA mandirE daNPAyamAnAH santaHparasparaM vyAharan, yuSmAkaM kIdRzO bOdhO jAyatE? sa kimutsavE'smin atrAgamiSyati?57 sa ca kutrAsti yadyEtat kazcid vEtti tarhi darzayatupradhAnayAjakAH phirUzinazca taM dharttuM pUrvvam imAmAjnjAM prAcArayan|

yOhanalikhitaH susaMvAdaH 12

1 nistArOtsavAt pUrvvaM dinaSaTkE sthitE yIzu ryaM pramItamiliyAsaraM zmazAnAd udasthAparat tasya nivAsasthAnaMbaithaniyAgrAmam Agacchat|2 tatra tadarthaM rajanyAM bhOjyE kRtE marthA paryyavESayadiliyAsar ca tasya saggibhiH sArddhaM bhOjanAsana upAvizat|3 tadA mariyam arddhasETakaM bahumUlyaM jaTAmAMsIyaMtailam AnIya yIzOzcaraNayO rmarddayitvA nijakEza rmArSTumArabhata; tadA tailasya parimalEna gRham AmOditam abhavat|4 yaH zimOnaH putra riSkariyOtIyO yihUdAnAmA yIzuMparakarESu samarpayiSyati sa ziSyastadA kathitavAn,

Page 249: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

5 EtattailaM tribhiH zatai rmudrApadai rvikrItaM sad daridrEbhyaHkutO nAdIyata?6 sa daridralOkArtham acintayad iti na, kintu sa caura EvaMtannikaTE mudrAsampuTakasthityA tanmadhyE yadatiSThattadapAharat tasmAt kAraNAd imAM kathAmakathayat|7 tadA yIzurakathayad EnAM mA vAraya sA mamazmazAnasthApanadinArthaM tadarakSayat|8 daridrA yuSmAkaM sannidhau sarvvadA tiSThanti kintvahaMsarvvadA yuSmAkaM sannidhau na tiSThAmi|9 tataH paraM yIzustatrAstIti vArttAM zrutvA bahavOyihUdIyAstaM zmazAnAdutthApitam iliyAsaranjca draSTuM tatsthAnam Agacchana|10 tadA pradhAnayAjakAstam iliyAsaramapi saMharttumamantrayan ;11 yatastEna bahavO yihUdIyA gatvA yIzau vyazvasan|12 anantaraM yIzu ryirUzAlam nagaram AgacchatIti vArttAM zrutvAparE'hani utsavAgatA bahavO lOkAH13 kharjjUrapatrAdyAnIya taM sAkSAt karttuM bahirAgatya jayajayEti vAcaM prOccai rvaktum Arabhanta, isrAyElO yO rAjAparamEzvarasya nAmnAgacchati sa dhanyaH|14 tadA "hE siyOnaH kanyE mA bhaiSIH pazyAyaM tava rAjAgarddabhazAvakam AruhyAgacchati"15 iti zAstrIyavacanAnusArENa yIzurEkaM yuvagarddabhaM prApyataduparyyArOhat|16 asyAH ghaTanAyAstAtparyyaM ziSyAH prathamaMnAbudhyanta, kintu yIzau mahimAnaM prAptE sati vAkyamidaMtasmina akathyata lOkAzca tampratIttham akurvvan iti tEsmRtavantaH|17 sa iliyAsaraM zmazAnAd Agantum AhvatavAn zmazAnAnjcaudasthApayad yE yE lOkAstatkarmya sAkSAd apazyan tEpramANaM dAtum Arabhanta|18 sa EtAdRzam adbhutaM karmmakarOt tasya janazrutErlOkAstaM sAkSAt karttum Agacchan|19 tataH phirUzinaH parasparaM vaktum Arabhanta yuSmAkaMsarvvAzcESTA vRthA jAtAH, iti kiM yUyaM na budhyadhvE? pazyata

Page 250: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

sarvvE lOkAstasya pazcAdvarttinObhavan|20 bhajanaM karttum utsavAgatAnAM lOkAnAM katipayA janAanyadEzIyA Asan ,21 tE gAlIlIyabaitsaidAnivAsinaH philipasya samIpam AgatyavyAharan hE mahEccha vayaM yIzuM draSTum icchAmaH|22 tataH philipO gatvA Andriyam avadat pazcAd AndriyaphilipauyIzavE vArttAm akathayatAM|23 tadA yIzuH pratyuditavAn mAnavasutasya mahimaprAptisamayaupasthitaH|24 ahaM yuSmAnatiyathArthaM vadAmi, dhAnyabIjaMmRttikAyAM patitvA yadi na mRyatE tarhyEkAkI tiSThati kintu yadimRyatE tarhi bahuguNaM phalaM phalati|25 yO janEा nijaprANAn priyAn jAnAti sa tAn hArayiSyati kintu yEाjana ihalOkE nijaprANAn apriyAn jAnAti sEाnantAyuH prAptuM tAnrakSiSyati|26 kazcid yadi mama sEvakO bhavituM vAnjchati tarhi sa mamapazcAdgAmI bhavatu, tasmAd ahaM yatra tiSThAmi mamasEvakEाpi tatra sthAsyati; yO janO mAM sEvatE mama pitApi taMsammaMsyatE|27 sAmprataM mama prANA vyAkulA bhavanti, tasmAd hE pitaraEtasmAt samayAn mAM rakSa, ityahaM kiM prArthayiSyE?kintvaham EtatsamayArtham avatIrNavAn|28 hE pita: svanAmnO mahimAnaM prakAzaya; tanaiva svanAmnOmahimAnam ahaM prAkAzayaM punarapi prakAzayiSyAmi, ESAgagaNIyA vANI tasmin samayE'jAyata|29 taczrutvA samIpasthalOkAnAM kEcid avadan mEghO'garjIt,kEcid avadan svargIyadUtO'nEna saha kathAmacakathat|30 tadA yIzuH pratyavAdIt, madarthaM zabdOyaM nAbhUtyuSmadarthamEvAbhUt|31 adhunA jagatOsya vicAra: sampatsyatE, adhunAsya jagata: patIrAjyAt cyOSyati|32 yadyaI pRthivyA UrdvvE prOtthApitOsmi tarhi sarvvAn mAnavAnsvasamIpam AkarSiSyAmi|33 kathaM tasya mRti rbhaviSyati, Etad bOdhayituM sa imAMkathAm akathayat|

Page 251: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

34 tadA lOkA akathayan sObhiSiktaH sarvvadA tiSThatItivyavasthAgranthE zrutam asmAbhiH, tarhi manuSyaputraHprOtthApitO bhaviSyatIti vAkyaM kathaM vadasi?manuSyaputrOyaM kaH?35 tadA yIzurakathAyad yuSmAbhiH sArddham alpadinAnijyOtirAstE, yathA yuSmAn andhakArO nAcchAdayati tadarthaMyAvatkAlaM yuSmAbhiH sArddhaM jyOtistiSThati tAvatkAlaMgacchata; yO janO'ndhakArE gacchati sa kutra yAtIti na jAnAti|36 ataEva yAvatkAlaM yuSmAkaM nikaTE jyOtirAstE tAvatkAlaMjyOtIrUpasantAnA bhavituM jyOtiSi vizvasita; imAM kathAMkathayitvA yIzuH prasthAya tEbhyaH svaM guptavAn|37 yadyapi yIzustESAM samakSam EtAvadAzcaryyakarmmANikRtavAn tathApi tE tasmin na vyazvasan|38 ataEva kaH pratyEti susaMvAdaM parEzAsmat pracAritaM?prakAzatE parEzasya hastaH kasya ca sannidhau?yizayiyabhaviSyadvAdinA yadEtad vAkyamuktaM tat saphalamabhavat|39 tE pratyEtuM nAzankuvan tasmin yizayiyabhaviSyadvAdipunaravAdId,40 yadA, "tE nayanai rna pazyanti buddhibhizca na budhyantE tairmanaHsu parivarttitESu ca tAnahaM yathA svasthAn na karOmitathA sa tESAM lOcanAnyandhAni kRtvA tESAmantaHkaraNAnigAPhAni kariSyati|"41 yizayiyO yadA yIzO rmahimAnaM vilOkya tasminkathAmakathayat tadA bhaviSyadvAkyam IdRzaM prakAzayat|42 tathApyadhipatinAM bahavastasmin pratyAyan| kintuphirUzinastAn bhajanagRhAd dUrIkurvvantIti bhayAt tE taM nasvIkRtavantaH|43 yata Izvarasya prazaMsAtO mAnavAnAM prazaMsAyAMtE'priyanta|44 tadA yIzuruccaiHkAram akathayad yO janO mayi vizvasiti sakEvalE mayi vizvasitIti na, sa matprErakE'pi vizvasiti|45 yO janO mAM pazyati sa matprErakamapi pazyati|46 yO janO mAM pratyEti sa yathAndhakArE na tiSThati tadarthamahaM jyOtiHsvarUpO bhUtvA jagatyasmin avatIrNavAn|

Page 252: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

47 mama kathAM zrutvA yadi kazcin na vizvasiti tarhi tamahaMdOSiNaM na karOmi, yatO hEtO rjagatO janAnAM dOSAn nizcitAnkarttuM nAgatya tAn paricAtum AgatOsmi|48 yaH kazcin mAM na zraddhAya mama kathaM na gRhlAti,anyastaM dOSiNaM kariSyati vastutastu yAM kathAmahamacakathaM sA kathA caramE'nhi taM dOSiNaM kariSyati|49 yatO hEtOrahaM svataH kimapi na kathayAmi, kiM kiM mayAkathayitavyaM kiM samupadESTavyanjca iti matprErayitA pitAmAmAjnjApayat|50 tasya sAjnjA anantAyurityahaM jAnAmi, ataEvAhaM yatkathayAmi tat pitA yathAjnjApayat tathaiva kathayAmyaham|

yOhanalikhitaH susaMvAdaH 13

1 nistArOtsavasya kinjcitkAlAt pUrvvaM pRthivyAH pituHsamIpagamanasya samayaH sannikarSObhUd iti jnjAtvAyIzurAprathamAd yESu jagatpravAsiSvAtmIyalOkESa prEma karOtisma tESu zESaM yAvat prEma kRtavAn|2 pitA tasya hastE sarvvaM samarpitavAn svayam IzvarasyasamIpAd Agacchad Izvarasya samIpaM yAsyati ca, sarvvANyEtAnijnjAtvA rajanyAM bhOjanE sampUrNE sati,3 yadA zaitAn taM parahastESu samarpayituM zimOnaH putrasyaISkAriyOtiyasya yihUdA antaHkaraNE kupravRttiM samArpayat,4 tadA yIzu rbhOjanAsanAd utthAya gAtravastraM mOcayitvAgAtramArjanavastraM gRhItvA tEna svakaTim abadhnAt,5 pazcAd EkapAtrE jalam abhiSicya ziSyANAM pAdAn prakSAlyatEna kaTibaddhagAtramArjanavAsasA mArSTuM prArabhata|6 tataH zimOnpitarasya samIpamAgatE sa uktavAn hE prabhObhavAn kiM mama pAdau prakSAlayiSyati?7 yIzuruditavAn ahaM yat karOmi tat samprati na jAnAsi kintupazcAj jnjAsyasi|8 tataH pitaraH kathitavAn bhavAn kadApi mama pAdau naprakSAlayiSyati| yIzurakathayad yadi tvAM na prakSAlayE tarhi mayitava kOpyaMzO nAsti|9 tadA zimOnpitaraH kathitavAn hE prabhO tarhi kEvalapAdau na,

Page 253: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

mama hastau zirazca prakSAlayatu|10 tatO yIzuravadad yO janO dhautastasya sarvvAggapariSkRtatvAtpAdau vinAnyAggasya prakSAlanApEkSA nAsti| yUyaM pariSkRtAiti satyaM kintu na sarvvE,11 yatO yO janastaM parakarESu samarpayiSyati taM sa jnjAtavAna;ataEva yUyaM sarvvE na pariSkRtA imAM kathAM kathitavAn|12 itthaM yIzustESAM pAdAn prakSAlya vastraM paridhAyAsanEsamupavizya kathitavAn ahaM yuSmAn prati kiM karmmAkArSaMjAnItha?13 yUyaM mAM guruM prabhunjca vadatha tat satyamEva vadathayatOhaM saEva bhavAmi|14 yadyahaM prabhu rguruzca san yuSmAkaM pAdAnprakSAlitavAn tarhi yuSmAkamapi parasparaM pAdaprakSAlanamucitam|15 ahaM yuSmAn prati yathA vyavAharaM yuSmAn tathAvyavaharttum EkaM panthAnaM darzitavAn|16 ahaM yuSmAnatiyathArthaM vadAmi, prabhO rdAsO na mahAnprErakAcca prEritO na mahAn|17 imAM kathAM viditvA yadi tadanusArataH karmmANi kuruthatarhi yUyaM dhanyA bhaviSyatha|18 sarvvESu yuSmAsu kathAmimAM kathayAmi iti na, yE mamamanOnItAstAnahaM jAnAmi, kintu mama bhakSyANi yO bhugktEmatprANaprAtikUlyataH| utthApayati pAdasya mUlaM sa ESamAnavaH|yadEtad dharmmapustakasya vacanaMtadanusArENAvazyaM ghaTiSyatE|19 ahaM sa jana ityatra yathA yuSmAkaM vizvAsO jAyatEtadarthaM EtAdRzaghaTanAt pUrvvam ahamidAnIMyuSmabhyamakathayam|20 ahaM yuSmAnatIva yathArthaM vadAmi, mayA prEritaM janaMyO gRhlAti sa mAmEva gRhlAti yazca mAM gRhlAti samatprErakaM gRhlAti|21 EtAM kathAM kathayitvA yIzu rduHkhI san pramANaM dattvAkathitavAn ahaM yuSmAnatiyathArthaM vadAmi yuSmAkam EkOjanO mAM parakarESu samarpayiSyati|22 tataH sa kamuddizya kathAmEtAM kathitavAn ityatra

Page 254: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

sandigdhAH ziSyAH parasparaM mukhamAlOkayituM prArabhanta|23 tasmin samayE yIzu ryasmin aprIyata sa ziSyastasyavakSaHsthalam avAlambata|24 zimOnpitarastaM sagkEtEnAvadat, ayaM kamuddizyakathAmEtAm kathayatIti pRccha|25 tadA sa yIzO rvakSaHsthalam avalambya pRSThavAn, hE prabhOsa janaH kaH?26 tatO yIzuH pratyavadad EkakhaNPaM pUpaM majjayitvA yasmaidAsyAmi saEva saH; pazcAt pUpakhaNPamEkaM majjayitvAzimOnaH putrAya ISkariyOtIyAya yihUdai dattavAn|27 tasmin dattE sati zaitAn tamAzrayat; tadA yIzustam avadat tvaMyat kariSyasi tat kSipraM kuru|28 kintu sa yEnAzayEna tAM kathAmakathAyat tamupaviSTalOkAnAM kOpi nAbudhyata;29 kintu yihUdAH samIpE mudrAsampuTakasthitEH kEcid itthamabudhyanta pArvvaNAsAdanArthaM kimapi dravyaM krEtuM vAdaridrEbhyaH kinjcid vitarituM kathitavAn|30 tadA pUpakhaNPagrahaNAt paraM sa tUrNaM bahiragacchat;rAtrizca samupasyitA|31 yihUdE bahirgatE yIzurakathayad idAnIM mAnavasutasyamahimA prakAzatE tEnEzvarasyApi mahimA prakAzatE|32 yadi tEnEzvarasya mahimA prakAzatE tarhIzvarOpi svEna tasyamahimAnaM prakAzayiSyati tUrNamEva prakAzayiSyati|33 hE vatsA ahaM yuSmAbhiH sArddhaM kinjcitkAlamAtram AsE,tataH paraM mAM mRgayiSyadhvE kintvahaM yatsthAnaM yAmitatsthAnaM yUyaM gantuM na zakSyatha, yAmimAM kathAMyihUdIyEbhyaH kathitavAn tathAdhunA yuSmabhyamapikathayAmi|34 yUyaM parasparaM prIyadhvam ahaM yuSmAsu yathA prIyEyUyamapi parasparam tathaiva prIyadhvaM, yuSmAn imAMnavInAm AjnjAm AdizAmi|35 tEnaiva yadi parasparaM prIyadhvE tarhi lakSaNEnAnEna yUyaMmama ziSyA iti sarvvE jnjAtuM zakSyanti|36 zimOnapitaraH pRSThavAn hE prabhO bhavAn kutra yAsyati?tatO yIzuH pratyavadat, ahaM yatsthAnaM yAmi tatsthAnaM

Page 255: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

sAmprataM mama pazcAd gantuM na zaknOSi kintu pazcAdgamiSyasi|37 tadA pitaraH pratyuditavAn, hE prabhO sAmprataM kutOhEtOstava pazcAd gantuM na zaknOmi? tvadarthaM prANAndAtuM zaknOmi|38 tatO yIzuH pratyuktavAn mannimittaM kiM prANAn dAtuMzaknOSi? tvAmahaM yathArthaM vadAmi, kukkuTaravaNAtpUrvvaM tvaM tri rmAm apahnOSyasE|

yOhanalikhitaH susaMvAdaH 14

1 manOduHkhinO mA bhUta; IzvarE vizvasita mayi ca vizvasita|2 mama pitu gRhE bahUni vAsasthAni santi nO cEt pUrvvaMyuSmAn ajnjApayiSyaM yuSmadarthaM sthAnaM sajjayituMgacchAmi|3 yadi gatvAhaM yuSmannimittaM sthAnaM sajjayAmi tarhipanarAgatya yuSmAn svasamIpaM nESyAmi, tatO yatrAhaMtiSThAmi tatra yUyamapi sthAsyatha|4 ahaM yatsthAnaM brajAmi tatsthAnaM yUyaM jAnItha tasyapanthAnamapi jAnItha|5 tadA thOmA avadat, hE prabhO bhavAn kutra yAti tadvayaM najAnImaH, tarhi kathaM panthAnaM jnjAtuM zaknumaH?6 yIzurakathayad ahamEva satyajIvanarUpapathO mayA na gantAkOpi pituH samIpaM gantuM na zaknOti|7 yadi mAm ajnjAsyata tarhi mama pitaramapyajnjAsyatakintvadhunAtastaM jAnItha pazyatha ca|8 tadA philipaH kathitavAn, hE prabhO pitaraM darzayatasmAdasmAkaM yathESTaM bhaviSyati|9 tatO yIzuH pratyAvAdIt, hE philipa yuSmAbhiH sArddhamEtAvaddinAni sthitamapi mAM kiM na pratyabhijAnAsi? yO janOmAm apazyat sa pitaramapyapazyat tarhi pitaram asmAn darzayEtikathAM kathaM kathayasi?10 ahaM pitari tiSThAmi pitA mayi tiSThatIti kiM tvaM na pratyaSi?ahaM yadvAkyaM vadAmi tat svatO na vadAmi kintu yaH pitA mayivirAjatE sa Eva sarvvakarmmANi karAti|

Page 256: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

11 ataEva pitaryyahaM tiSThAmi pitA ca mayi tiSThati mamAsyAMkathAyAM pratyayaM kuruta, nO cEt karmmahEtOH pratyayaMkuruta|12 ahaM yuSmAnatiyathArthaM vadAmi, yO janO mayi vizvasitisOhamiva karmmANi kariSyati varaM tatOpi mahAkarmmANikariSyati yatO hEtOrahaM pituH samIpaM gacchAmi|13 yathA putrENa pitu rmahimA prakAzatE tadarthaM mama nAmaprOcya yat prArthayiSyadhvE tat saphalaM kariSyAmi|14 yadi mama nAmnA yat kinjcid yAcadhvE tarhi tadahaMsAdhayiSyAmi|15 yadi mayi prIyadhvE tarhi mamAjnjAH samAcarata|16 tatO mayA pituH samIpE prArthitE pitA nirantaraM yuSmAbhiHsArddhaM sthAtum itaramEkaM sahAyam arthAt satyamayamAtmAnaM yuSmAkaM nikaTaM prESayiSyati|17 EtajjagatO lOkAstaM grahItuM na zaknuvanti yatastE taMnApazyan nAjanaMzca kintu yUyaM jAnItha yatO hEtOH sayuSmAkamanta rnivasati yuSmAkaM madhyE sthAsyati ca|18 ahaM yuSmAn anAthAn kRtvA na yAsyAmi punarapi yuSmAkaMsamIpam AgamiSyAmi|19 kiyatkAlarat param asya jagatO lOkA mAM puna rna drakSyantikintu yUyaM drakSyatha;ahaM jIviSyAmi tasmAt kAraNAdyUyamapi jIviSyatha|20 pitaryyahamasmi mayi ca yUyaM stha, tathAhaM yuSmAsvasmitadapi tadA jnjAsyatha|21 yO janO mamAjnjA gRhItvA tA Acarati saEva mayi prIyatE; yOjanazca mayi prIyatE saEva mama pituH priyapAtraM bhaviSyati,tathAhamapi tasmin prItvA tasmai svaM prakAzayiSyAmi|22 tadA ISkariyOtIyAd anyO yihUdAstamavadat, hE prabhO bhavAnjagatO lOkAnAM sannidhau prakAzitO na bhUtvAsmAkaMsannidhau kutaH prakAzitO bhaviSyati?23 tatO yIzuH pratyuditavAn, yO janO mayi prIyatE sa mamAjnjAapi gRhlAti, tEna mama pitApi tasmin prESyatE, AvAnjcatannikaTamAgatya tEna saha nivatsyAvaH|24 yO janO mayi na prIyatE sa mama kathA api na gRhlAti punazcayAmimAM kathAM yUyaM zRNutha sA kathA kEvalasya mama na

Page 257: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

kintu mama prErakO yaH pitA tasyApi kathA|25 idAnIM yuSmAkaM nikaTE vidyamAnOham EtAH sakalAHkathAH kathayAmi|26 kintvitaH paraM pitrA yaH sahAyO'rthAt pavitra AtmA mamanAmni prErayiSyati sa sarvvaM zikSayitvA mayOktAH samastAHkathA yuSmAn smArayiSyati|27 ahaM yuSmAkaM nikaTE zAntiM sthApayitvA yAmi, nijAMzAntiM yuSmabhyaM dadAmi, jagatO lOkA yathA dadAti tathAhaMna dadAmi; yuSmAkam antaHkaraNAni duHkhitAni bhItAni ca nabhavantu|28 ahaM gatvA punarapi yuSmAkaM samIpam AgamiSyAmimayOktaM vAkyamidaM yUyam azrauSTa; yadimayyaprESyadhvaM tarhyahaM pituH samIpaM gacchAmimamAsyAM kathAyAM yUyam ahlAdiSyadhvaM yatO mama pitAmattOpi mahAn|29 tasyA ghaTanAyAH samayE yathA yuSmAkaM zraddhA jAyatEtadartham ahaM tasyA ghaTanAyAH pUrvvam idAnIM yuSmAnEtAM vArttAM vadAmi|30 itaH paraM yuSmAbhiH saha mama bahava AlApA nabhaviSyanti yataH kAraNAd Etasya jagataH patirAgacchati kintumayA saha tasya kOpi sambandhO nAsti|31 ahaM pitari prEma karOmi tathA pitu rvidhivat karmmANikarOmIti yEna jagatO lOkA jAnanti tadartham uttiSThata vayaMsthAnAdasmAd gacchAma|

yOhanalikhitaH susaMvAdaH 15

1 ahaM satyadrAkSAlatAsvarUpO mama pitAtUdyAnaparicArakasvarUpanjca|2 mama yAsu zAkhAsu phalAni na bhavanti tAH sa chinatti tathAphalavatyaH zAkhA yathAdhikaphalAni phalanti tadarthaM tAHpariSkarOti|3 idAnIM mayOktOpadEzEna yUyaM pariSkRtAH|4 ataH kAraNAt mayi tiSThata tEnAhamapi yuSmAsu tiSThAmi,yatO hEtO rdrAkSAlatAyAm asaMlagnA zAkhA yathA phalavatI

Page 258: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

bhavituM na zaknOti tathA yUyamapi mayyatiSThantaHphalavantO bhavituM na zaknutha|5 ahaM drAkSAlatAsvarUpO yUyanjca zAkhAsvarUpOH; yO janOmayi tiSThati yatra cAhaM tiSThAmi, sa pracUraphalaiH phalavAnbhavati, kintu mAM vinA yUyaM kimapi karttuM na zaknutha|6 yaH kazcin mayi na tiSThati sa zuSkazAkhEva bahi rnikSipyatElOkAzca tA AhRtya vahnau nikSipya dAhayanti|7 yadi yUyaM mayi tiSThatha mama kathA ca yuSmAsu tiSThatitarhi yad vAnjchitvA yAciSyadhvE yuSmAkaM tadEva saphalaMbhaviSyati|8 yadi yUyaM pracUraphalavantO bhavatha tarhi tadvArA mamapitu rmahimA prakAziSyatE tathA yUyaM mama ziSyA itiparikSAyiSyadhvE|9 pitA yathA mayi prItavAn ahamapi yuSmAsu tathA prItavAn atOhEtO ryUyaM nirantaraM mama prEmapAtrANi bhUtvA tiSThata|10 ahaM yathA piturAjnjA gRhItvA tasya prEmabhAjanaM tiSThAmitathaiva yUyamapi yadi mamAjnjA guhlItha tarhi mamaprEmabhAjanAni sthAsyatha|11 yuSmannimittaM mama ya AhlAdaH sa yathA ciraM tiSThatiyuSmAkam Anandazca yathA pUryyatE tadarthaM yuSmabhyamEtAH kathA atrakatham|12 ahaM yuSmAsu yathA prIyE yUyamapi parasparaM tathAprIyadhvam ESA mamAjnjA|13 mitrANAM kAraNAt svaprANadAnaparyyantaM yat prEmatasmAn mahAprEma kasyApi nAsti|14 ahaM yadyad AdizAmi tattadEva yadi yUyam Acarata tarhiyUyamEva mama mitrANi|15 adyArabhya yuSmAn dAsAn na vadiSyAmi yat prabhu ryatkarOti dAsastad na jAnAti; kintu pituH samIpE yadyad azRNavaMtat sarvvaM yUSmAn ajnjApayam tatkAraNAd yuSmAn mitrANiprOktavAn|16 yUyaM mAM rOcitavanta iti na, kintvahamEva yuSmAnrOcitavAn yUyaM gatvA yathA phalAnyutpAdayatha tAni phalAnicAkSayANi bhavanti, tadarthaM yuSmAn nyajunajaM tasmAnmama nAma prOcya pitaraM yat kinjcid yAciSyadhvE tadEva sa

Page 259: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

yuSmabhyaM dAsyati|17 yUyaM parasparaM prIyadhvam aham ityAjnjApayAmi|18 jagatO lOkai ryuSmAsu RtIyitESu tE pUrvvaM mAmEvArttIyantaiti yUyaM jAnItha|19 yadi yUyaM jagatO lOkA abhaviSyata tarhi jagatO lOkA yuSmAnAtmIyAn buddhvAprESyanta; kintu yUyaM jagatO lOkA nabhavatha, ahaM yuSmAn asmAjjagatO'rOcayam EtasmAtkAraNAjjagatO lOkA yuSmAn RtIyantE|20 dAsaH prabhO rmahAn na bhavati mamaitat pUrvvIyaM vAkyaMsmarata; tE yadi mAmEvAtAPayan tarhi yuSmAnapi tAPayiSyanti,yadi mama vAkyaM gRhlanti tarhi yuSmAkamapi vAkyaMgrahISyanti|21 kintu tE mama nAmakAraNAd yuSmAn prati tAdRzaMvyavahariSyanti yatO yO mAM prEritavAn taM tE na jAnanti|22 tESAM sannidhim Agatya yadyahaM nAkathayiSyaM tarhitESAM pApaM nAbhaviSyat kintvadhunA tESAMpApamAcchAdayitum upAyO nAsti|23 yO janO mAm RtIyatE sa mama pitaramapi RtIyatE|24 yAdRzAni karmmANi kEnApi kadApi nAkriyanta tAdRzAnikarmmANi yadi tESAM sAkSAd ahaM nAkariSyaM tarhi tESAMpApaM nAbhaviSyat kintvadhunA tE dRSTvApi mAM mamapitaranjcArttIyanta|25 tasmAt tE'kAraNaM mAm RtIyantE yadEtad vacanaM tESAMzAstrE likhitamAstE tat saphalam abhavat|26 kintu pitu rnirgataM yaM sahAyamarthAt satyamayamAtmAnaM pituH samIpAd yuSmAkaM samIpE prESayiSyAmi saAgatya mayi pramANaM dAsyati|27 yUyaM prathamamArabhya mayA sArddhaM tiSThathatasmAddhEtO ryUyamapi pramANaM dAsyatha|

yOhanalikhitaH susaMvAdaH 16

1 yuSmAkaM yathA vAdhA na jAyatE tadarthaM yuSmAn EtAnisarvvavAkyAni vyAharaM|2 lOkA yuSmAn bhajanagRhEbhyO dUrIkariSyanti tathA yasmin

Page 260: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

samayE yuSmAn hatvA Izvarasya tuSTi janakaM karmmAkurmma itimaMsyantE sa samaya Agacchanti|3 tE pitaraM mAnjca na jAnanti, tasmAd yuSmAn pratIdRzamAcariSyanti|4 atO hEtAH samayE samupasthitE yathA mama kathA yuSmAkaMmanaHsuH samupatiSThati tadarthaM yuSmAbhyam EtAM kathAMkathayAmi yuSmAbhiH sArddham ahaM tiSThan prathamaM tAMyuSmabhyaM nAkathayaM|5 sAmprataM svasya prErayituH samIpaM gacchAmi tathApi tvaMkka gacchasi kathAmEtAM yuSmAkaM kOpi mAM na pRcchati|6 kintu mayOktAbhirAbhiH kathAbhi ryUSmAkam antaHkaraNAniduHkhEna pUrNAnyabhavan|7 tathApyahaM yathArthaM kathayAmi mama gamanaMyuSmAkaM hitArthamEva, yatO hEtO rgamanE na kRtE sahAyOyuSmAkaM samIpaM nAgamiSyati kintu yadi gacchAmi tarhiyuSmAkaM samIpE taM prESayiSyAmi|8 tataH sa Agatya pApapuNyadaNPESu jagatO lOkAnAMprabOdhaM janayiSyati|9 tE mayi na vizvasanti tasmAddhEtOH pApaprabOdhaMjanayiSyati|10 yuSmAkam adRzyaH sannahaM pituH samIpaM gacchAmitasmAd puNyE prabOdhaM janayiSyati|11 EtajjagatO'dhipati rdaNPAjnjAM prApnOti tasmAd daNPEprabOdhaM janayiSyati|12 yuSmabhyaM kathayituM mamAnEkAH kathA AsatE, tAH kathAidAnIM yUyaM sOPhuM na zaknutha;13 kintu satyamaya AtmA yadA samAgamiSyati tadA sarvvaMsatyaM yuSmAn nESyati, sa svataH kimapi na vadiSyati kintuyacchrOSyati tadEva kathayitvA bhAvikAryyaM yuSmAnjnjApayiSyati|14 mama mahimAnaM prakAzayiSyati yatO madIyAM kathAMgRhItvA yuSmAn bOdhayiSyati|15 pitu ryadyad AstE tat sarvvaM mama tasmAd kAraNAdavAdiSaM sa madIyAM kathAM gRhItvA yuSmAn bOdhayiSyati|16 kiyatkAlAt paraM yUyaM mAM draSTuM na lapsyadhvE kintu

Page 261: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

kiyatkAlAt paraM puna rdraSTuM lapsyadhvE yatOhaM pituHsamIpaM gacchAmi|17 tataH ziSyANAM kiyantO janAH parasparaM vaditum Arabhanta,kiyatkAlAt paraM mAM draSTuM na lapsyadhvE kintu kiyatkAlAtparaM puna rdraSTuM lapsyadhvE yatOhaM pituH samIpaMgacchAmi, iti yad vAkyam ayaM vadati tat kiM?18 tataH kiyatkAlAt param iti tasya vAkyaM kiM? tasyavAkyasyAbhiprAyaM vayaM bOddhuM na zaknumastairiti19 nigaditE yIzustESAM praznEcchAM jnjAtvA tEbhyO'kathayatkiyatkAlAt paraM mAM draSTuM na lapsyadhvE, kintu kiyatkAlAtparaM pUna rdraSTuM lapsyadhvE, yAmimAM kathAmakathayaMtasyA abhiprAyaM kiM yUyaM parasparaM mRgayadhvE?20 yuSmAnaham atiyathArthaM vadAmi yUyaM krandiSyathavilapiSyatha ca, kintu jagatO lOkA AnandiSyanti; yUyaM zOkAkulAbhaviSyatha kintu zOkAt paraM AnandayuktA bhaviSyatha|21 prasavakAla upasthitE nArI yathA prasavavEdanayA vyAkulAbhavati kintu putrE bhUmiSThE sati manuSyaikO janmanA naralOkEpraviSTa ityAnandAt tasyAstatsarvvaM duHkhaM manasi natiSThati,22 tathA yUyamapi sAmprataM zOkAkulA bhavatha kintu punarapiyuSmabhyaM darzanaM dAsyAmi tEna yuSmAkam antaHkaraNAnisAnandAni bhaviSyanti, yuSmAkaM tam Anandanjca kOpi harttuMna zakSyati|23 tasmin divasE kAmapi kathAM mAM na prakSyatha|yuSmAnaham atiyathArthaM vadAmi, mama nAmnA yat kinjcidpitaraM yAciSyadhvE tadEva sa dAsyati|24 pUrvvE mama nAmnA kimapi nAyAcadhvaM, yAcadhvaM tataHprApsyatha tasmAd yuSmAkaM sampUrNAnandO janiSyatE|25 upamAkathAbhiH sarvvANyEtAni yuSmAn jnjApitavAn kintuyasmin samayE upamayA nOktvA pituH kathAM spaSTaMjnjApayiSyAmi samaya EtAdRza Agacchati|26 tadA mama nAmnA prArthayiSyadhvE 'haM yuSmannimittaMpitaraM vinESyE kathAmimAM na vadAmi;27 yatO yUyaM mayi prEma kurutha, tathAham Izvarasya samIpAdAgatavAn ityapi pratItha, tasmAd kAraNAt kAraNAt pitA svayaM

Page 262: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

yuSmAsu prIyatE|28 pituH samIpAjjajad AgatOsmi jagat parityajya ca punarapi pituHsamIpaM gacchAmi|29 tadA ziSyA avadan, hE prabhO bhavAn upamayA nOktvAdhunAspaSTaM vadati|30 bhavAn sarvvajnjaH kEnacit pRSTO bhavitumapi bhavataHprayOjanaM nAstItyadhunAsmAkaM sthirajnjAnaM jAtaM tasmAdbhavAn Izvarasya samIpAd AgatavAn ityatra vayaM vizvasimaH|31 tatO yIzuH pratyavAdId idAnIM kiM yUyaM vizvasitha?32 pazyata sarvvE yUyaM vikIrNAH santO mAm EkAkinaMpIratyajya svaM svaM sthAnaM gamiSyatha, EtAdRzaH samayaAgacchati varaM prAyENOpasthitavAn; tathApyahaM naikAkIbhavAmi yataH pitA mayA sArddham AstE|33 yathA mayA yuSmAkaM zAnti rjAyatE tadartham EtAH kathAyuSmabhyam acakathaM; asmin jagati yuSmAkaM klEzOghaTiSyatE kintvakSObhA bhavata yatO mayA jagajjitaM|

yOhanalikhitaH susaMvAdaH 17

1 tataH paraM yIzurEtAH kathAH kathayitvA svargaM vilOkyaitatprArthayat, hE pitaH samaya upasthitavAn; yathA tava putrastavamahimAnaM prakAzayati tadarthaM tvaM nijaputrasyamahimAnaM prakAzaya|2 tvaM yOllOkAn tasya hastE samarpitavAn sa yathAtEbhyO'nantAyu rdadAti tadarthaM tvaM prANimAtrANAmadhipatitvabhAraM tasmai dattavAn|3 yastvam advitIyaH satya IzvarastvayA prEritazca yIzuH khrISTaEtayOrubhayOH paricayE prAptE'nantAyu rbhavati|4 tvaM yasya karmmaNO bhAraM mahyaM dattavAn, tatsampannaM kRtvA jagatyasmin tava mahimAnaM prAkAzayaM|5 ataEva hE pita rjagatyavidyamAnE tvayA saha tiSThatO mama yOmahimAsIt samprati tava samIpE mAM taM mahimAnaM prApaya|6 anyacca tvam EtajjagatO yAllOkAn mahyam adadA ahaMtEbhyastava nAmnastattvajnjAnam adadAM, tE tavaivAsan, tvaMtAn mahyamadadAH, tasmAttE tavOpadEzam agRhlan|

Page 263: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

7 tvaM mahyaM yat kinjcid adadAstatsarvvaM tvattO jAyatEityadhunAjAnan|8 mahyaM yamupadEzam adadA ahamapi tEbhyastamupadEzamadadAM tEpi tamagRhlan tvattOhaM nirgatya tvayAprEritObhavam atra ca vyazvasan|9 tESAmEva nimittaM prArthayE'haM jagatO lOkanimittaM naprArthayE kintu yAllOkAn mahyam adadAstESAmEva nimittaMprArthayE'haM yatastE tavaivAsatE|10 yE mama tE tava yE ca tava tE mama tathA tai rmama mahimAprakAzyatE|11 sAmpratam asmin jagati mamAvasthitEH zESam abhavat ahaMtava samIpaM gacchAmi kintu tE jagati sthAsyanti; hE pavitrapitarAvayO ryathaikatvamAstE tathA tESAmapyEkatvaM bhavatitadarthaM yAllOkAn mahyam adadAstAn svanAmnA rakSa|12 yAvanti dinAni jagatyasmin taiH sahAhamAsaM tAvanti dinAnitAn tava nAmnAhaM rakSitavAn; yAllOkAn mahyam adadAstAnsarvvAn ahamarakSaM, tESAM madhyE kEvalaM vinAzapAtraMhAritaM tEna dharmmapustakasya vacanaM pratyakSaM bhavati|13 kintvadhunA tava sannidhiM gacchAmi mayA yathA tESAMsampUrNAnandO bhavati tadarthamahaM jagati tiSThan EtAHkathA akathayam|14 tavOpadEzaM tEbhyO'dadAM jagatA saha yathA mamasambandhO nAsti tathA jajatA saha tESAmapi sambandhAbhAvAjjagatO lOkAstAn RtIyantE|15 tvaM jagatastAn gRhANEti na prArthayE kintvazubhAd rakSEtiprArthayEham|16 ahaM yathA jagatsambandhIyO na bhavAmi tathA tEpijagatsambandhIyA na bhavanti|17 tava satyakathayA tAn pavitrIkuru tava vAkyamEva satyaM|18 tvaM yathA mAM jagati prairayastathAhamapi tAn jagatiprairayaM|19 tESAM hitArthaM yathAhaM svaM pavitrIkarOmi tathAsatyakathayA tEpi pavitrIbhavantu|20 kEvalaM EtESAmarthE prArthayE'ham iti nakintvEtESAmupadEzEna yE janA mayi vizvasiSyanti tESAmapyarthE

Page 264: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

prArthEyE'ham|21 hE pitastESAM sarvvESAm EkatvaM bhavatu tava yathA mayimama ca yathA tvayyEkatvaM tathA tESAmapyAvayOrEkatvaMbhavatu tEna tvaM mAM prEritavAn iti jagatO lOkAH pratiyantu|22 yathAvayOrEkatvaM tathA tESAmapyEkatvaM bhavatutESvahaM mayi ca tvam itthaM tESAM sampUrNamEkatvaMbhavatu, tvaM prEritavAn tvaM mayi yathA prIyasE ca tathA tESvapiprItavAn EtadyathA jagatO lOkA jAnanti23 tadarthaM tvaM yaM mahimAnaM mahyam adadAstaMmahimAnam ahamapi tEbhyO dattavAn|24 hE pita rjagatO nirmmANAt pUrvvaM mayi snEhaM kRtvA yaMmahimAnaM dattavAn mama taM mahimAnaM yathA tE pazyantitadarthaM yAllOkAn mahyaM dattavAn ahaM yatra tiSThAmi tEpiyathA tatra tiSThanti mamaiSA vAnjchA|25 hE yathArthika pita rjagatO lOkaistvayyajnjAtEpi tvAmahaM jAnEtvaM mAM prEritavAn itImE ziSyA jAnanti|26 yathAhaM tESu tiSThAmi tathA mayi yEna prEmnAprEmAkarOstat tESu tiSThati tadarthaM tava nAmAhaM tAnjnjApitavAn punarapi jnjApayiSyAmi|

yOhanalikhitaH susaMvAdaH 18

1 tAH kathAH kathayitvA yIzuH ziSyAnAdAya kidrOnnAmakaMsrOta uttIryya ziSyaiH saha tatratyOdyAnaM prAvizat|2 kintu vizvAsaghAtiyihUdAstat sthAnaM paricIyatE yatO yIzuHziSyaiH sArddhaM kadAcit tat sthAnam agacchat|3 tadA sa yihUdAH sainyagaNaM pradhAnayAjakAnAMphirUzinAnjca padAtigaNanjca gRhItvA pradIpAn ulkAn astrANicAdAya tasmin sthAna upasthitavAn|4 svaM prati yad ghaTiSyatE taj jnjAtvA yIzuragrEsaraH santAnapRcchat kaM gavESayatha?5 tE pratyavadan, nAsaratIyaM yIzuM; tatO yIzuravAdId ahamEvasaH; taiH saha vizvAsaghAtI yihUdAzcAtiSThat|6 tadAhamEva sa tasyaitAM kathAM zrutvaiva tE pazcAdEtyabhUmau patitAH|

Page 265: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

7 tatO yIzuH punarapi pRSThavAn kaM gavESayatha? tatastEpratyavadan nAsaratIyaM yIzuM|8 tadA yIzuH pratyuditavAn ahamEva sa imAM kathAmacakatham;yadi mAmanvicchatha tarhImAn gantuM mA vArayata|9 itthaM bhUtE mahyaM yAllOkAn adadAstESAm EkamapinAhArayam imAM yAM kathAM sa svayamakathayat sA kathAsaphalA jAtA|10 tadA zimOnpitarasya nikaTE khaggalsthitEH sa taM niSkOSaMkRtvA mahAyAjakasya mAlkhanAmAnaM dAsam Ahatya tasyadakSiNakarNaM chinnavAn|11 tatO yIzuH pitaram avadat, khaggaM kOSE sthApaya mama pitAmahyaM pAtuM yaM kaMsam adadAt tEnAhaM kiM na pAsyAmi?12 tadA sainyagaNaH sEnApati ryihUdIyAnAM padAtayazca yIzuMghRtvA baddhvA hAnannAmnaH kiyaphAH zvazurasya samIpaMprathamam anayan|13 sa kiyaphAstasmin vatsarE mahAyAjatvapadE niyuktaH14 san sAdhAraNalOkAnAM maggalArtham EkajanasyamaraNamucitam iti yihUdIyaiH sArddham amantrayat|15 tadA zimOnpitarO'nyaikaziSyazca yIzOH pazcAd agacchatAMtasyAnyaziSyasya mahAyAjakEna paricitatvAt sa yIzunA sahamahAyAjakasyATTAlikAM prAvizat|16 kintu pitarO bahirdvArasya samIpE'tiSThad ataEvamahAyAjakEna paricitaH sa ziSyaH punarbahirgatvA dauvAyikAyaikathayitvA pitaram abhyantaram Anayat|17 tadA sa dvArarakSikA pitaram avadat tvaM kiM na tasyamAnavasya ziSyaH? tataH sOvadad ahaM na bhavAmi|18 tataH paraM yatsthAnE dAsAH padAtayazca zItahEtOraggArairvahniM prajvAlya tApaM sEvitavantastatsthAnE pitarastiSThan taiHsaha vahnitApaM sEvitum Arabhata|19 tadA ziSyESUpadEzE ca mahAyAjakEna yIzuH pRSTaH20 san pratyuktavAn sarvvalOkAnAM samakSaMkathAmakathayaM guptaM kAmapi kathAM na kathayitvA yatsthAnaM yihUdIyAH satataM gacchanti tatra bhajanagEhE mandirEcAzikSayaM|21 mattaH kutaH pRcchasi? yE janA madupadEzam azRNvan

Page 266: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

tAnEva pRccha yadyad avadaM tE tat jAninta|22 tadEtthaM pratyuditatvAt nikaTasthapadAti ryIzuMcapETEnAhatya vyAharat mahAyAjakam EvaM prativadasi?23 tatO yIzuH pratigaditavAn yadyayathArtham acakathaM tarhitasyAyathArthasya pramANaM dEhi, kintu yadi yathArthaM tarhikutO hEtO rmAm atAPayaH?24 pUrvvaM hAnan sabandhanaM taM kiyaphAmahAyAjakasyasamIpaM praiSayat|25 zimOnpitarastiSThan vahnitApaM sEvatE, Etasmin samayEkiyantastam apRcchan tvaM kim Etasya janasya ziSyO na? tataHsOpahnutyAbravId ahaM na bhavAmi|26 tadA mahAyAjakasya yasya dAsasya pitaraH karNamacchinattasya kuTumbaH pratyuditavAn udyAnE tEna saha tiSThantaMtvAM kiM nApazyaM?27 kintu pitaraH punarapahnutya kathitavAn; tadAnIMkukkuTO'raut|28 tadanantaraM pratyUSE tE kiyaphAgRhAd adhipatE rgRhaMyIzum anayan kintu yasmin azucitvE jAtE tai rnistArOtsavE nabhOktavyaM, tasya bhayAd yihUdIyAstadgRhaM nAvizan|29 aparaM pIlAtO bahirAgatya tAn pRSThavAn Etasya manuSyasyakaM dOSaM vadatha?30 tadA tE pEtyavadan duSkarmmakAriNi na sati bhavataH samIpEnainaM samArpayiSyAmaH|31 tataH pIlAtO'vadad yUyamEnaM gRhItvA svESAM vyavasthayAvicArayata| tadA yihUdIyAH pratyavadan kasyApi manuSyasyaprANadaNPaM karttuM nAsmAkam adhikArO'sti|32 EvaM sati yIzuH svasya mRtyau yAM kathAM kathitavAn sAsaphalAbhavat|33 tadanantaraM pIlAtaH punarapi tad rAjagRhaM gatvAyIzumAhUya pRSTavAn tvaM kiM yihUdIyAnAM rAjA?34 yIzuH pratyavadat tvam EtAM kathAM svataH kathayasikimanyaH kazcin mayi kathitavAn?35 pIlAtO'vadad ahaM kiM yihUdIyaH? tava svadEzIyA vizESataHpradhAnayAjakA mama nikaTE tvAM samArpayana, tvaM kiMkRtavAn?

Page 267: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

36 yIzuH pratyavadat mama rAjyam EtajjagatsambandhIyaM nabhavati yadi mama rAjyaM jagatsambandhIyam abhaviSyat tarhiyihUdIyAnAM hastESu yathA samarpitO nAbhavaM tadarthaMmama sEvakA ayOtsyan kintu mama rAjyam aihikaM na|37 tadA pIlAtaH kathitavAn, tarhi tvaM rAjA bhavasi? yIzuHpratyuktavAn tvaM satyaM kathayasi, rAjAhaM bhavAmi;satyatAyAM sAkSyaM dAtuM janiM gRhItvA jagatyasminavatIrNavAn, tasmAt satyadharmmapakSapAtinO mama kathAMzRNvanti|38 tadA satyaM kiM? EtAM kathAM paSTvA pIlAtaH punarapibahirgatvA yihUdIyAn abhASata, ahaM tasya kamapyaparAdhaMna prApnOmi|39 nistArOtsavasamayE yuSmAbhirabhirucita EkO janO mayAmOcayitavya ESA yuSmAkaM rItirasti, ataEva yuSmAkaM nikaTEyihUdIyAnAM rAjAnaM kiM mOcayAmi, yuSmAkam icchA kA?40 tadA tE sarvvE ruvantO vyAharan EnaM mAnuSaM nahibarabbAM mOcaya| kintu sa barabbA dasyurAsIt|

yOhanalikhitaH susaMvAdaH 19

1 pIlAtO yIzum AnIya kazayA prAhArayat|2 pazcAt sEnAgaNaH kaNTakanirmmitaM mukuTaM tasya mastakEsamarpya vArttAkIvarNaM rAjaparicchadaM paridhApya,3 hE yihUdIyAnAM rAjan namaskAra ityuktvA taMcapETEnAhantum Arabhata|4 tadA pIlAtaH punarapi bahirgatvA lOkAn avadat, asyakamapyaparAdhaM na labhE'haM, pazyata tad yuSmAnjnjApayituM yuSmAkaM sannidhau bahirEnam AnayAmi|5 tataH paraM yIzuH kaNTakamukuTavAnvArttAkIvarNavasanavAMzca bahirAgacchat| tataH pIlAta uktavAnEnaM manuSyaM pazyata|6 tadA pradhAnayAjakAH padAtayazca taM dRSTvA, EnaM kruzEvidha, EnaM kruzE vidha, ityuktvA ravituM Arabhanta| tataHpIlAtaH kathitavAn yUyaM svayam EnaM nItvA kruzE vidhata, ahamEtasya kamapyaparAdhaM na prAptavAn|

Page 268: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

7 yihUdIyAH pratyavadan asmAkaM yA vyavasthAstEtadanusArENAsya prANahananam ucitaM yatOyaM svam Izvarasyaputramavadat|8 pIlAta imAM kathAM zrutvA mahAtrAsayuktaH9 san punarapi rAjagRha Agatya yIzuM pRSTavAn tvaM kutratyOlOkaH? kintu yIzastasya kimapi pratyuttaraM nAvadat|10 1# tataH pIlAt kathitavAna tvaM kiM mayA sArddhaM nasaMlapiSyasi ? tvAM kruzE vEdhituM vA mOcayituM zaktirmamAstE iti kiM tvaM na jAnAsi ? tadA yIzuH pratyavadadIzvarENAdaŸाM mamOpari tava kimapyadhipatitvaM na vidyatE,tathApi yO janO mAM tava hastE samArpayat tasya mahApAtakaMjAtam|11 tadA yIzuH pratyavadad IzvarENAdattaM mamOpari tavakimapyadhipatitvaM na vidyatE, tathApi yO janO mAM tava hastEsamArpayat tasya mahApAtakaM jAtam|12 tadArabhya pIlAtastaM mOcayituM cESTitavAn kintu yihUdIyAruvantO vyAharan yadImaM mAnavaM tyajasi tarhi tvaM kaisarasyamitraM na bhavasi, yO janaH svaM rAjAnaM vakti saEva kaimarasyaviruddhAM kathAM kathayati|13 EtAM kathAM zrutvA pIlAtO yIzuM bahirAnIya nistArOtsavasyaAsAdanadinasya dvitIyapraharAt pUrvvaM prastarabandhananAmnisthAnE 'rthAt ibrIyabhASayA yad gabbithA kathyatE tasmin sthAnEvicArAsana upAvizat|14 anantaraM pIlAtO yihUdIyAn avadat, yuSmAkaM rAjAnaMpazyata|15 kintu EnaM dUrIkuru, EnaM dUrIkuru, EnaM kruzE vidha, itikathAM kathayitvA tE ravitum Arabhanta; tadA pIlAtaH kathitavAnyuSmAkaM rAjAnaM kiM kruzE vEdhiSyAmi? pradhAnayAjakAuttaram avadan kaisaraM vinA kOpi rAjAsmAkaM nAsti|16 tataH pIlAtO yIzuM kruzE vEdhituM tESAM hastESu samArpayat,tatastE taM dhRtvA nItavantaH|17 tataH paraM yIzuH kruzaM vahan ziraHkapAlam arthAd yadibrIyabhASayA gulgaltAM vadanti tasmin sthAna upasthitaH|18 tatastE madhyasthAnE taM tasyObhayapArzvE dvAvaparaukruzE'vidhan|

Page 269: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

19 aparam ESa yihUdIyAnAM rAjA nAsaratIyayIzuH, iti vijnjApanaMlikhitvA pIlAtastasya kruzOpari samayOjayat|20 sA lipiH ibrIyayUnAnIyarOmIyabhASAbhi rlikhitA; yIzOHkruzavEdhanasthAnaM nagarasya samIpaM, tasmAd bahavOyihUdIyAstAM paThitum Arabhanta|21 yihUdIyAnAM pradhAnayAjakAH pIlAtamiti nyavEdayanyihUdIyAnAM rAjEti vAkyaM na kintu ESa svaM yihUdIyAnAMrAjAnam avadad itthaM likhatu|22 tataH pIlAta uttaraM dattavAn yallEkhanIyaM tallikhitavAn|23 itthaM sEnAgaNO yIzuM kruzE vidhitvA tasya paridhEyavastraMcaturO bhAgAn kRtvA EkaikasEnA EkaikabhAgam agRhlattasyOttarIyavastranjcAgRhlat| kintUttarIyavastraM sUcisEvanaMvinA sarvvam UtaM|24 tasmAttE vyAharan Etat kaH prApsyati? tanna khaNPayitvA tatraguTikApAtaM karavAma| vibhajantE'dharIyaM mE vasanaM tEparasparaM| mamOttarIyavastrArthaM guTikAM pAtayanti ca| itiyadvAkyaM dharmmapustakE likhitamAstE tat sEnAgaNEnEtthaMvyavaharaNAt siddhamabhavat|25 tadAnIM yIzO rmAtA mAtu rbhaginI ca yA kliyapA bhAryyAmariyam magdalInI mariyam ca EtAstasya kruzasya sannidhausamatiSThan|26 tatO yIzuH svamAtaraM priyatamaziSyanjca samIpEdaNPAyamAnau vilOkya mAtaram avadat, hE yOSid EnaM tavaputraM pazya,27 ziSyantvavadat, EnAM tava mAtaraM pazya| tataH saziSyastadghaTikAyAM tAM nijagRhaM nItavAn|28 anantaraM sarvvaM karmmAdhunA sampannamabhUt yIzuritijnjAtvA dharmmapustakasya vacanaM yathA siddhaM bhavatitadartham akathayat mama pipAsA jAtA|29 tatastasmin sthAnE amlarasEna pUrNapAtrasthityA tEspanjjamEkaM tadamlarasEnArdrIkRtya EsObnalE tad yOjayitvAtasya mukhasya sannidhAvasthApayan|30 tadA yIzuramlarasaM gRhItvA sarvvaM siddham iti kathAMkathayitvA mastakaM namayan prANAn paryyatyajat|31 tadvinam AsAdanadinaM tasmAt parE'hani vizrAmavArE dEhA

Page 270: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

yathA kruzOpari na tiSThanti, yataH sa vizrAmavArOmahAdinamAsIt, tasmAd yihUdIyAH pIlAtanikaTaM gatvA tESAMpAdabhanjjanasya sthAnAntaranayanasya cAnumatiMprArthayanta|32 ataH sEnA Agatya yIzunA saha kruzE hatayOHprathamadvitIyacOrayOH pAdAn abhanjjan;33 kintu yIzOH sannidhiM gatvA sa mRta iti dRSTvA tasya pAdaunAbhanjjan|34 pazcAd EkO yOddhA zUlAghAtEna tasya kukSim avidhattatkSaNAt tasmAd raktaM jalanjca niragacchat|35 yO janO'sya sAkSyaM dadAti sa svayaM dRSTavAn tasyEdaMsAkSyaM satyaM tasya kathA yuSmAkaM vizvAsaM janayituMyOgyA tat sa jAnAti|36 tasyaikam asdhyapi na bhaMkSyatE,37 tadvad anyazAstrEpi likhyatE, yathA, "dRSTipAtaM kariSyantitE'vidhan yantu tamprati|"38 arimathIyanagarasya yUSaphnAmA ziSya Eka AsIt kintuyihUdIyEbhyO bhayAt prakAzitO na bhavati; sa yIzO rdEhaM nEtuMpIlAtasyAnumatiM prArthayata, tataH pIlAtEnAnumatE sati sa gatvAyIzO rdEham anayat|39 aparaM yO nikadImO rAtrau yIzOH samIpam agacchat sOpigandharasEna mizritaM prAyENa panjcAzatsETakamaguruMgRhItvAgacchat|40 tatastE yihUdIyAnAM zmazAnE sthApanarItyanusArENatatsugandhidravyENa sahitaM tasya dEhaM vastrENAvESTayan|41 aparanjca yatra sthAnE taM kruzE'vidhan tasyanikaTasthOdyAnE yatra kimapi mRtadEhaM kadApi nAsthApyatatAdRzam EkaM nUtanaM zmazAnam AsIt|42 yihUdIyAnAm AsAdanadinAgamanAt tE tasminsamIpasthazmazAnE yIzum azAyayan|

yOhanalikhitaH susaMvAdaH 20

1 anantaraM saptAhasya prathamadinE 'tipratyUSE 'ndhakArEtiSThati magdalInI mariyam tasya zmazAnasya nikaTaM gatvA

Page 271: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

zmazAnasya mukhAt prastaramapasAritam apazyat|2 pazcAd dhAvitvA zimOnpitarAya yIzOH priyatamaziSyAya cEdamakathayat, lOkAH zmazAnAt prabhuM nItvA kutrAsthApayan tadvaktuM na zaknOmi|3 ataH pitaraH sOnyaziSyazca barhi rbhutvA zmazAnasthAnaMgantum ArabhEtAM|4 ubhayOrdhAvatOH sOnyaziSyaH pitaraM pazcAt tyaktvApUrvvaM zmazAnasthAna upasthitavAn|5 tadA prahvIbhUya sthApitavastrANi dRSTavAn kintu na prAvizat|6 aparaM zimOnpitara Agatya zmazAnasthAnaM pravizya7 sthApitavastrANi mastakasya vastranjca pRthak sthAnAntarEsthApitaM dRSTavAn|8 tataH zmazAnasthAnaM pUrvvam AgatO yOnyaziSyaH sOpipravizya tAdRzaM dRSTA vyazvasIt|9 yataH zmazAnAt sa utthApayitavya Etasyadharmmapustakavacanasya bhAvaM tE tadA vOddhuMnAzankuvan|10 anantaraM tau dvau ziSyau svaM svaM gRhaMparAvRtyAgacchatAm|11 tataH paraM mariyam zmazAnadvArasya bahiH sthitvA rOditumArabhata tatO rudatI prahvIbhUya zmazAnaM vilOkya12 yIzOH zayanasthAnasya ziraHsthAnE padatalE ca dvayO rdizOdvau svargIyadUtAvupaviSTau samapazyat|13 tau pRSTavantau hE nAri kutO rOdiSi? sAvadat lOkA mamaprabhuM nItvA kutrAsthApayan iti na jAnAmi|14 ityuktvA mukhaM parAvRtya yIzuM daNPAyamAnam apazyatkintu sa yIzuriti sA jnjAtuM nAzaknOt|15 tadA yIzustAm apRcchat hE nAri kutO rOdiSi? kaM vAmRgayasE? tataH sA tam udyAnasEvakaM jnjAtvA vyAharat, hEmahEccha tvaM yadItaH sthAnAt taM nItavAn tarhikutrAsthApayastad vada tatsthAnAt tam AnayAmi|16 tadA yIzustAm avadat hE mariyam| tataH sA parAvRtyapratyavadat hE rabbUnI arthAt hE gurO|17 tadA yIzuravadat mAM mA dhara, idAnIM pituH samIpEUrddhvagamanaM na karOmi kintu yO mama yuSmAkanjca pitA

Page 272: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

mama yuSmAkanjcEzvarastasya nikaTa UrddhvagamanaM karttumudyatOsmi, imAM kathAM tvaM gatvA mama bhrAtRgaNaMjnjApaya|18 tatO magdalInImariyam tatkSaNAd gatvA prabhustasyaidarzanaM dattvA kathA EtA akathayad iti vArttAMziSyEbhyO'kathayat|19 tataH paraM saptAhasya prathamadinasya sandhyAsamayEziSyA Ekatra militvA yihUdIyEbhyO bhiyA dvAraruddham akurvvan,Etasmin kAlE yIzustESAM madhyasthAnE tiSThan akathayadyuSmAkaM kalyANaM bhUyAt|20 ityuktvA nijahastaM kukSinjca darzitavAn, tataH ziSyAHprabhuM dRSTvA hRSTA abhavan|21 yIzuH punaravadad yuSmAkaM kalyANaM bhUyAt pitA yathAmAM praiSayat tathAhamapi yuSmAn prESayAmi|22 ityuktvA sa tESAmupari dIrghaprazvAsaM dattvA kathitavAnpavitram AtmAnaM gRhlIta|23 yUyaM yESAM pApAni mOcayiSyatha tE mOcayiSyantE yESAnjcapApAti na mOcayiSyatha tE na mOcayiSyantE|24 dvAdazamadhyE gaNitO yamajO thOmAnAmA ziSyOyIzOrAgamanakAlai taiH sArddhaM nAsIt|25 atO vayaM prabhUm apazyAmEti vAkyE'nyaziSyairuktE sOvadat,tasya hastayO rlauhakIlakAnAM cihnaM na vilOkya taccihnamaggulyA na spRSTvA tasya kukSau hastaM nArOpya cAhaM navizvasiSyAmi|26 aparam aSTamE'hni gatE sati thOmAsahitaH ziSyagaNa EkatramilitvA dvAraM ruddhvAbhyantara AsIt, Etarhi yIzustESAMmadhyasthAnE tiSThan akathayat, yuSmAkaM kuzalaM bhUyAt|27 pazcAt thAmai kathitavAn tvam aggulIm atrArpayitvA mamakarau pazya karaM prasAryya mama kukSAvarpaya nAvizvasya|28 tadA thOmA avadat, hE mama prabhO hE madIzvara|29 yIzurakathayat, hE thOmA mAM nirIkSya vizvasiSi yE na dRSTvAvizvasanti taEva dhanyAH|30 EtadanyAni pustakE'smin alikhitAni bahUnyAzcaryyakarmmANiyIzuH ziSyANAM purastAd akarOt|31 kintu yIzurIzvarasyAbhiSiktaH suta EvEti yathA yUyaM vizvasitha

Page 273: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

vizvasya ca tasya nAmnA paramAyuH prApnutha tadartham EtAnisarvvANyalikhyanta|

yOhanalikhitaH susaMvAdaH 21

1 tataH paraM tibiriyAjaladhEstaTE yIzuH punarapi ziSyEbhyOdarzanaM dattavAn darzanasyAkhyAnamidam|2 zimOnpitaraH yamajathOmA gAlIlIyakAnnAnagaranivAsI nithanElsivadEH putrAvanyau dvau ziSyau caitESvEkatra militESuzimOnpitarO'kathayat matsyAn dhartuM yAmi|3 tatastE vyAharan tarhi vayamapi tvayA sArddhaM yAmaH tadA tEbahirgatAH santaH kSipraM nAvam ArOhan kintu tasyAMrajanyAm Ekamapi na prApnuvan|4 prabhAtE sati yIzustaTE sthitavAn kintu sa yIzuriti ziSyA jnjAtuMnAzaknuvan|5 tadA yIzurapRcchat, hE vatsA sannidhau kinjcit khAdyadravyamAstE? tE'vadan kimapi nAsti|6 tadA sO'vadat naukAyA dakSiNapArzvE jAlaM nikSipata tatOlapsyadhvE, tasmAt tai rnikSiptE jAlE matsyA EtAvantO'patan yEnatE jAlamAkRSya nOttOlayituM zaktAH|7 tasmAd yIzOH priyatamaziSyaH pitarAyAkathayat ESa prabhurbhavEt, ESa prabhuriti vAcaM zrutvaiva zimOn nagnatAhEtOrmatsyadhAriNa uttarIyavastraM paridhAya hradaMpratyudalamphayat|8 aparE ziSyA matsyaiH sArddhaM jAlam AkarSantaHkSudranaukAM vAhayitvA kUlamAnayan tE kUlAd atidUrE nAsandvizatahastEbhyO dUra Asan ityanumIyatE|9 tIraM prAptaistaistatra prajvalitAgnistadupari matsyAH pUpAzcadRSTAH|10 tatO yIzurakathayad yAn matsyAn adharata tESAM katipayAnAnayata|11 ataH zimOnpitaraH parAvRtya gatvAbRhadbhistripanjcAzadadhikazatamatsyaiH paripUrNaM tajjAlamAkRSyOdatOlayat kintvEtAvadbhi rmatsyairapi jAlaM nAchidyata|12 anantaraM yIzustAn avAdIt yUyamAgatya bhuMgdhvaM; tadA

Page 274: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

saEva prabhuriti jnjAtatvAt tvaM kaH? iti praSTuM ziSyANAMkasyApi pragalbhatA nAbhavat|13 tatO yIzurAgatya pUpAn matsyAMzca gRhItvA tEbhyaHparyyavESayat|14 itthaM zmazAnAdutthAnAt paraM yIzuH ziSyEbhyastRtIyavAraMdarzanaM dattavAn|15 bhOjanE samAptE sati yIzuH zimOnpitaraM pRSTavAn, hEyUnasaH putra zimOn tvaM kim EtEbhyOdhikaM mayi prIyasE?tataH sa uditavAn satyaM prabhO tvayi prIyE'haM tad bhavAnjAnAti; tadA yIzurakathayat tarhi mama mESazAvakagaNaM pAlaya|16 tataH sa dvitIyavAraM pRSTavAn hE yUnasaH putra zimOn tvaMkiM mayi prIyasE? tataH sa uktavAn satyaM prabhO tvayi prIyE'haMtad bhavAn jAnAti; tadA yIzurakathayata tarhi mama mESagaNaMpAlaya|17 pazcAt sa tRtIyavAraM pRSTavAn, hE yUnasaH putra zimOntvaM kiM mayi prIyasE? EtadvAkyaM tRtIyavAraM pRSTavAntasmAt pitarO duHkhitO bhUtvA'kathayat hE prabhO bhavataHkimapyagOcaraM nAsti tvayyahaM prIyE tad bhavAn jAnAti; tatOyIzuravadat tarhi mama mESagaNaM pAlaya|18 ahaM tubhyaM yathArthaM kathayAmi yauvanakAlE svayaMbaddhakaTi ryatrEcchA tatra yAtavAn kintvitaH paraM vRddhEvayasi hastaM vistArayiSyasi, anyajanastvAM baddhvA yatragantuM tavEcchA na bhavati tvAM dhRtvA tatra nESyati|19 phalataH kIdRzEna maraNEna sa Izvarasya mahimAnaMprakAzayiSyati tad bOdhayituM sa iti vAkyaM prOktavAn| ityuktEsati sa tamavOcat mama pazcAd Agaccha|20 yO janO rAtrikAlE yIzO rvakSO'valambya, hE prabhO kObhavantaM parakarESu samarpayiSyatIti vAkyaM pRSTavAn, taMyIzOH priyatamaziSyaM pazcAd AgacchantaM21 pitarO mukhaM parAvarttya vilOkya yIzuM pRSTavAn, hEprabhO Etasya mAnavasya kIdRzI gati rbhaviSyati?22 sa pratyavadat, mama punarAgamanaparyyantaM yadi taMsthApayitum icchAmi tatra tava kiM? tvaM mama pazcAd Agaccha|23 tasmAt sa ziSyO na mariSyatIti bhrAtRgaNamadhyE kiMvadantIjAtA kintu sa na mariSyatIti vAkyaM yIzu rnAvadat kEvalaM mama

Page 275: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

punarAgamanaparyyantaM yadi taM sthApayitum icchAmi tatratava kiM? iti vAkyam uktavAn|24 yO jana EtAni sarvvANi likhitavAn atra sAkSyanjca dattavAnsaEva sa ziSyaH, tasya sAkSyaM pramANamiti vayaM jAnImaH|25 yIzurEtEbhyO'parANyapi bahUni karmmANi kRtavAn tAnisarvvANi yadyEkaikaM kRtvA likhyantE tarhi granthA EtAvantObhavanti tESAM dhAraNE pRthivyAM sthAnaM na bhavati| iti||

॥ iti yOhanalikhitaH susaMvAdaH samAptaM ॥

Page 276: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

prEritAnAM karmmaNAmAkhyAnaM 01 02 03 04 05 06 07 08 09 10 11 12

13 14 15 16 17 18 19 20 21 22 23 24

25 26 27 28

prEritAnAM karmmaNAmAkhyAnaM 01

1 hE thiyaphila, yIzuH svamanOnItAn prEritAn pavitrENAtmanAsamAdizya yasmin dinE svargamArOhat yAM yAM kriyAmakarOtyadyad upAdizacca tAni sarvvANi pUrvvaM mayA likhitAni|2 sa svanidhanaduHkhabhOgAt paramanEkapratyayakSapramANauH svaM sajIvaM darzayitvA3 catvAriMzaddinAni yAvat tEbhyaH prEritEbhyO darzanaMdattvEzvarIyarAjyasya varNanama akarOt|4 anantaraM tESAM sabhAM kRtvA ityAjnjApayat, yUyaMyirUzAlamO'nyatra gamanamakRtvA yastin pitrAggIkRtE mamavadanAt kathA azRNuta tatprAptim apEkSya tiSThata|5 yOhan jalE majjitAvAn kintvalpadinamadhyE yUyaM pavitraAtmani majjitA bhaviSyatha|6 pazcAt tE sarvvE militvA tam apRcchan hE prabhO bhavAnkimidAnIM punarapi rAjyam isrAyElIyalOkAnAM karESusamarpayiSyati?7 tataH sOvadat yAn sarvvAn kAlAn samayAMzca pitAsvavazE'sthApayat tAn jnjAtRM yuSmAkam adhikArO na jAyatE|8 kintu yuSmAsu pavitrasyAtmana AvirbhAvE sati yUyaM zaktiMprApya yirUzAlami samastayihUdAzOmirONadEzayOH pRthivyAHsImAM yAvad yAvantO dEzAstESu yarvvESu ca mayi sAkSyaMdAsyatha|9 iti vAkyamuktvA sa tESAM samakSaM svargaM nItO'bhavat, tatOmEghamAruhya tESAM dRSTEragOcarO'bhavat|10 yasmin samayE tE vihAyasaM pratyananyadRSTyA tasyatAdRzam Urdvvagamanam apazyan tasminnEva samayE

Page 277: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

zuklavastrau dvau janau tESAM sannidhau daNPAyamAnaukathitavantau,11 hE gAlIlIyalOkA yUyaM kimarthaM gagaNaM prati nirIkSyadaNPAyamAnAstiSThatha? yuSmAkaM samIpAt svargaM nItO yOyIzustaM yUyaM yathA svargam ArOhantam adarzam tathA sapunazcAgamiSyati|12 tataH paraM tE jaitunanAmnaH parvvatAd vizrAmavArasyapathaH parimANam arthAt prAyENArddhakrOzaM durasthaMyirUzAlamnagaraM parAvRtyAgacchan|13 nagaraM pravizya pitarO yAkUb yOhan AndriyaH philipaHthOmA barthajamayO mathirAlphIyaputrO yAkUb udyOgAी zimOnyAkUbO bhrAtA yihUdA EtE sarvvE yatra sthAnE pravasanti tasminuparitanaprakOSThE prAvizan|14 pazcAd imE kiyatyaH striyazca yIzO rmAtA mariyam tasyabhrAtarazcaitE sarvva EkacittIbhUta satataM vinayEna vinayEnaprArthayanta|15 tasmin samayE tatra sthAnE sAkalyEna viMzatyadhikazataMziSyA Asan| tataH pitarastESAM madhyE tiSThan uktavAn16 hE bhrAtRgaNa yIzudhAriNAM lOkAnAM pathadarzakO yOyihUdAstasmin dAyUdA pavitra AtmA yAM kathAM kathayAmAsatasyAH pratyakSIbhavanasyAvazyakatvam AsIt|17 sa janO'smAkaM madhyavarttI san asyAH sEvAyA aMzamalabhata|18 tadanantaraM kukarmmaNA labdhaM yanmUlyaM tEnakSEtramEkaM krItam aparaM tasmin adhOmukhE bhRmau patitEsati tasyOdarasya vidIrNatvAt sarvvA nAPyO niragacchan|19 EtAM kathAM yirUzAlamnivAsinaH sarvvE lOkA vidAnti; tESAMnijabhASayA tatkSEtranjca hakaldAmA, arthAt raktakSEtramitivikhyAtamAstE|20 anyacca, nikEtanaM tadIyantu zunyamEva bhaviSyati| tasyadUSyE nivAsArthaM kOpi sthAsyati naiva hi| anya Eva janastasyapadaM saMprApsyati dhruvaM| itthaM gItapustakE likhitamAstE|21 atO yOhanO majjanam ArabhyAsmAkaM samIpAt prabhOryIzOH svargArOhaNadinaM yAvat sOsmAkaM madhyE yAvantidinAni yApitavAn

Page 278: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

22 tAvanti dinAni yE mAnavA asmAbhiH sArddhaM tiSThantitESAm EkEna janEnAsmAbhiH sArddhaM yIzOrutthAnE sAkSiNAbhavitavyaM|23 atO yasya rUPhi ryuSTO yaM barzabbEtyuktvAhUyanti sayUSaph matathizca dvAvEtau pRthak kRtvA ta Izvarasya sannidhauprAryya kathitavantaH,24 hE sarvvAntaryyAmin paramEzvara, yihUdAHsEvanaprEritatvapadacyutaH25 san nijasthAnam agacchat, tatpadaM labdhum EnayO rjanayOrmadhyE bhavatA kO'bhirucitastadasmAn darzyatAM|26 tatO guTikApATE kRtE matathirniracIyata tasmAt sOnyESAmEkAdazAnAM praritAnAM madhyE gaNitObhavat|

prEritAnAM karmmaNAmAkhyAnaM 02

1 aparanjca nistArOtsavAt paraM panjcAzattamE dinE samupasthitEsati tE sarvvE EkAcittIbhUya sthAna Ekasmin militA Asan|2 EtasminnEva samayE'kasmAd AkAzAt pracaNPAtyugravAyOHzabdavad EkaH zabda Agatya yasmin gRhE ta upAvizan tad gRhaMsamastaM vyApnOt|3 tataH paraM vahnizikhAsvarUpA jihvAH pratyakSIbhUyavibhaktAH satyaH pratijanOrddhvE sthagitA abhUvan|4 tasmAt sarvvE pavitrENAtmanA paripUrNAH santa AtmA yathAvAcitavAn tadanusArENAnyadEzIyAnAM bhASA uktavantaH|5 tasmin samayE pRthivIsthasarvvadEzEbhyOyihUdIyamatAvalambinO bhaktalOkA yirUzAlami prAvasan;6 tasyAH kathAyAH kiMvadantyA jAtatvAt sarvvE lOkA militvAnijanijabhASayA ziSyANAM kathAkathanaM zrutvA samudvignAabhavan|7 sarvvaEva vismayApannA AzcaryyAnvitAzca santaH parasparaMuktavantaH pazyata yE kathAM kathayanti tE sarvvE gAlIlIyalOkAHkiM na bhavanti?8 tarhi vayaM pratyEkazaH svasvajanmadEzIyabhASAbhiH kathAEtESAM zRNumaH kimidaM?9 pArthI-mAdI-arAmnaharayimdEzanivAsimanO yihUdA-

Page 279: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

kappadakiyA-panta-AziyA-10 phrugiyA-pamphuliyA-misaranivAsinaHkurINInikaTavarttilUbIyapradEzanivAsinO rOmanagarAd AgatAyihUdIyalOkA yihUdIyamatagrAhiNaH krItIyA arAbIyAdayO lOkAzcayE vayam11 asmAkaM nijanijabhASAbhirEtESAmIzvarIyamahAkarmmavyAkhyAnaM zRNumaH|12 itthaM tE sarvvaEva vismayApannAH sandigdhacittAH santaHparasparamUcuH, asya kO bhAvaH?13 aparE kEcit parihasya kathitavanta EtE navInadrAkSArasEnamattA abhavan|14 tadA pitara EkAdazabhi rjanaiH sAkaM tiSThan tAllOkAnuccaiHkAram avadat, hE yihUdIyA hE yirUzAlamnivAsinaH sarvvE,avadhAnaM kRtvA madIyavAkyaM budhyadhvaM|15 idAnIm EkayAmAd adhikA vElA nAsti tasmAd yUyaM yadanumAtha mAnavA imE madyapAnEna mattAstanna|16 kintu yOyElbhaviSyadvaktraitadvAkyamuktaM yathA,17 IzvaraH kathayAmAsa yugAntasamayE tvaham| varSiSyAmisvamAtmAnaM sarvvaprANyupari dhruvam| bhAvivAkyaMvadiSyanti kanyAH putrAzca vastutaH| pratyAdEzanjca prApsyantiyuSmAkaM yuvamAnavAH| tathA prAcInalOkAstu svapnAndrakSyanti nizcitaM|18 varSiSyAmi tadAtmAnaM dAsadAsIjanOpiri| tEnaivabhAvivAkyaM tE vadiSyanti hi sarvvazaH|19 UrddhvasthE gagaNE caiva nIcasthE pRthivItalE| zONitAnibRhadbhAnUn ghanadhUmAdikAni ca| cihnAni darzayiSyAmimahAzcaryyakriyAstathA|20 mahAbhayAnakasyaiva taddinasya parEzituH| purAgamAd raviHkRSNO raktazcandrO bhaviSyataH|21 kintu yaH paramEzasya nAmni samprArthayiSyatE| saEvamanujO nUnaM paritrAtO bhaviSyati||22 atO hE isrAyElvaMzIyalOkAH sarvvE kathAyAmEtasyAm manOnidhaddhvaM nAsaratIyO yIzurIzvarasya manOnItaH pumAn EtadIzvarastatkRtairAzcaryyAdbhutakarmmabhi rlakSaNaizcayuSmAkaM sAkSAdEva pratipAditavAn iti yUyaM jAnItha|

Page 280: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

23 tasmin yIzau IzvarasyapUrvvanizcitamantraNAnirUpaNAnusArENa mRtyau samarpitE satiyUyaM taM dhRtvA duSTalOkAnAM hastaiH kruzE vidhitvAhata|24 kintvIzvarastaM nidhanasya bandhanAnmOcayitvAudasthApayat yataH sa mRtyunA baddhastiSThatIti na sambhavati|25 Etastin dAyUdapi kathitavAn yathA, sarvvadA mama sAkSAttaMsthApaya paramEzvaraM| sthitE maddakSiNE tasmin skhaliSyAmitvahaM nahi|26 AnandiSyati taddhEtO rmAmakInaM manastu vai| AhlAdiSyatijihvApi madIyA tu tathaiva ca| pratyAzayA zarIrantu madIyaMvaizayiSyatE|27 paralOkE yatO hEtOstvaM mAM naiva hi tyakSyasi| svakIyaMpuNyavantaM tvaM kSayituM naiva dAsyasi| EvaM jIvanamArgaMtvaM mAmEva darzayiSyasi|28 svasammukhE ya AnandO dakSiNE svasya yat sukhaM| anantaMtEna mAM pUrNaM kariSyasi na saMzayaH||29 hE bhrAtarO'smAkaM tasya pUrvvapuruSasya dAyUdaH kathAMspaSTaM kathayituM mAm anumanyadhvaM, sa prANAn tyaktvAzmazAnE sthApitObhavad adyApi tat zmazAnam asmAkaMsannidhau vidyatE|30 phalatO laukikabhAvEna dAyUdO vaMzE khrISTaM janmagrAhayitvA tasyaiva siMhAsanE samuvESTuM tamutthApayiSyatiparamEzvaraH zapathaM kutvA dAyUdaH samIpa imam aggIkAraMkRtavAn,31 iti jnjAtvA dAyUd bhaviSyadvAdI san bhaviSyatkAlIyajnjAnEnakhrISTOtthAnE kathAmimAM kathayAmAsa yathA tasyAtmAparalOkE na tyakSyatE tasya zarIranjca na kSESyati;32 ataH paramEzvara EnaM yIzuM zmazAnAd udasthApayat tatravayaM sarvvE sAkSiNa AsmahE|33 sa Izvarasya dakSiNakarENOnnatiM prApya pavitra Atmina pitAyamaggIkAraM kRtavAn tasya phalaM prApya yat pazyathazRNutha ca tadavarSat|34 yatO dAyUd svargaM nArurOha kintu svayam imAM kathAmakathayad yathA, mama prabhumidaM vAkyamavadatparamEzvaraH|

Page 281: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

35 tava zatrUnahaM yAvat pAdapIThaM karOmi na| tAvat kAlaMmadIyE tvaM dakSavArzva upAviza|36 atO yaM yIzuM yUyaM kruzE'hata paramEzvarastaMprabhutvAbhiSiktatvapadE nyayuMktEti isrAyElIyA lOkA nizcitaMjAnantu|37 EtAdRzIM kathAM zrutvA tESAM hRdayAnAM vidIrNatvAt tEpitarAya tadanyaprEritEbhyazca kathitavantaH, hE bhrAtRgaNavayaM kiM kariSyAmaH?38 tataH pitaraH pratyavadad yUyaM sarvvE svaM svaM manaHparivarttayadhvaM tathA pApamOcanArthaM yIzukhrISTasyanAmnA majjitAzca bhavata, tasmAd dAnarUpaM paritramAtmAnaM lapsyatha|39 yatO yuSmAkaM yuSmatsantAnAnAnjcadUrasthasarvvalOkAnAnjca nimittam arthAd asmAkaM prabhuHparamEzvarO yAvatO lAkAn AhvAsyati tESAM sarvvESAM nimittamayamaggIkAra AstE|40 EtadanyAbhi rbahukathAbhiH pramANaM datvAkathayatEtEbhyO vipathagAmibhyO varttamAnalOkEbhyaH svAn rakSata|41 tataH paraM yE sAnandAstAM kathAm agRhlan tE majjitAabhavan| tasmin divasE prAyENa trINi sahasrANi lOkAstESAMsapakSAH santaH42 prEritAnAm upadEzE saggatau pUpabhanjjanE prArthanAsu camanaHsaMyOgaM kRtvAtiSThan|43 prEritai rnAnAprakAralakSaNESu mahAzcaryyakarmamasu cadarzitESu sarvvalOkAnAM bhayamupasthitaM|44 vizvAsakAriNaH sarvva ca saha tiSThanataH| svESAM sarvvAHsampattIH sAdhAraNyEna sthApayitvAbhunjjata|45 phalatO gRhANi dravyANi ca sarvvANi vikrIya sarvvESAMsvasvaprayOjanAnusArENa vibhajya sarvvEbhyO'dadan|46 sarvva EkacittIbhUya dinE dinE mandirE santiSThamAnA gRhEgRhE ca pUpAnabhanjjanta Izvarasya dhanyavAdaM kurvvantOlOkaiH samAdRtAH paramAnandEna saralAntaHkaraNEnabhOjanaM pAnanjcakurvvan|47 paramEzvarO dinE dinE paritrANabhAjanai rmaNPalImavarddhayat|

Page 282: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

prEritAnAM karmmaNAmAkhyAnaM 03

1 tRtIyayAmavElAyAM satyAM prArthanAyAH samayEpitarayOhanau sambhUya mandiraM gacchataH|2 tasminnEva samayE mandirapravEzakAnAM samIpEbhikSAraNArthaM yaM janmakhanjjamAnuSaM lOkA mandirasyasundaranAmni dvArE pratidinam asthApayan taMvahantastadvAraM Anayan|3 tadA pitarayOhanau mantiraM pravESTum udyatau vilOkya sakhanjjastau kinjcid bhikSitavAn|4 tasmAd yOhanA sahitaH pitarastam ananyadRSTyA nirIkSyaprOktavAn AvAM prati dRSTiM kuru|5 tataH sa kinjcit prAptyAzayA tau prati dRSTiM kRtavAn|6 tadA pitarO gaditavAn mama nikaTE svarNarUpyAdi kimapi nAstikintu yadAstE tad dadAmi nAsaratIyasya yIzukhrISTasya nAmnAtvamutthAya gamanAgamanE kuru|7 tataH paraM sa tasya dakSiNakaraM dhRtvA tam udatOlayat;tEna tatkSaNAt tasya janasya pAdagulphayOH sabalatvAt saullamphya prOtthAya gamanAgamanE 'karOt|8 tatO gamanAgamanE kurvvan ullamphan IzvaraM dhanyaMvadan tAbhyAM sArddhaM mandiraM prAvizat|9 tataH sarvvE lOkAstaM gamanAgamanE kurvvantam IzvaraMdhanyaM vadantanjca vilOkya10 mandirasya sundarE dvArE ya upavizya bhikSitavAn saEvAyam itijnjAtvA taM prati tayA ghaTanayA camatkRtAvismayApannAzcAbhavan|11 yaH khanjjaH svasthObhavat tEna pitarayOhanOHkarayOrdhTatayOH satOH sarvvE lOkA sannidhim Agacchan|12 tad dRSTvA pitarastEbhyO'kathayat, hE isrAyElIyalOkA yUyaMkutO 'nEnAzcaryyaM manyadhvE? AvAM nijazaktyA yadvAnijapuNyEna khanjjamanuSyamEnaM gamitavantAviti cintayitvAAvAM prati kutO'nanyadRSTiM kurutha?13 yaM yIzuM yUyaM parakarESu samArpayata tatO yaM pIlAtOmOcayitum Eैcchat tathApi yUyaM tasya sAkSAn nAggIkRtavantaibrAhIma ishAkO yAkUbazcEzvarO'rthAd asmAkaM

Page 283: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

pUrvvapuruSANAm IzvaraH svaputrasya tasya yIzO rmahimAnaMprAkAzayat|14 kintu yUyaM taM pavitraM dhArmmikaM pumAMsaMnAggIkRtya hatyAkAriNamEkaM svEbhyO dAtum ayAcadhvaM|15 pazcAt taM jIvanasyAdhipatim ahata kintvIzvaraH zmazAnAttam udasthApayata tatra vayaM sAkSiNa AsmahE|16 imaM yaM mAnuSaM yUyaM pazyatha paricinutha ca sa tasyanAmni vizvAsakaraNAt calanazaktiM labdhavAn tasmin tasya yOvizvAsaH sa taM yuSmAkaM sarvvESAM sAkSAt sampUrNarUpENasvastham akArSIt|17 hE bhrAtarO yUyaM yuSmAkam adhipatayazca ajnjAtvAkarmmANyEtAni kRtavanta idAnIM mamaiSa bOdhO jAyatE|18 kintvIzvaraH khrISTasya duHkhabhOgE bhaviSyadvAdinAMmukhEbhyO yAM yAM kathAM pUrvvamakathayat tAH kathAitthaM siddhA akarOt|19 ataH svESAM pApamOcanArthaM khEdaM kRtvA manAMsiparivarttayadhvaM, tasmAd IzvarAt sAntvanAprAptEH samayaupasthAsyati;20 punazca pUrvvakAlam Arabhya pracAritO yO yIzukhrISTastamIzvarO yuSmAn prati prESayiSyati|21 kintu jagataH sRSTimArabhya IzvarOnijapavitrabhaviSyadvAdigaNOna yathA kathitavAn tadanusArENasarvvESAM kAryyANAM siddhiparyyantaM tEna svargE vAsaHkarttavyaH|22 yuSmAkaM prabhuH paramEzvarO yuSmAkaMbhrAtRgaNamadhyAt matsadRzaM bhaviSyadvaktAramutpAdayiSyati, tataH sa yat kinjcit kathayiSyati tatra yUyaMmanAMsi nidhaddhvaM|23 kintu yaH kazcit prANI tasya bhaviSyadvAdinaH kathAM nagrahISyati sa nijalOkAnAM madhyAd ucchEtsyatE," imAM kathAmasmAkaM pUrvvapuruSEbhyaH kEvalO mUsAH kathayAmAsa itinahi,24 zimUyElbhaviSyadvAdinam Arabhya yAvantO bhaviSyadvAkyamakathayan tE sarvvaEva samayasyaitasya kathAm akathayan|25 yUyamapi tESAM bhaviSyadvAdinAM santAnAH, "tava

Page 284: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

vaMzOdbhavapuMsA sarvvadEzIyA lOkA AziSaM prAptAbhaviSyanti", ibrAhImE kathAmEtAM kathayitvA IzvarOsmAkaMpUrvvapuruSaiH sArddhaM yaM niyamaM sthirIkRtavAn tasyaniyamasyAdhikAriNOpi yUyaM bhavatha|26 ata IzvarO nijaputraM yIzum utthApya yuSmAkaM sarvvESAMsvasvapApAt parAvarttya yuSmabhyam AziSaM dAtuMprathamatastaM yuSmAkaM nikaTaM prESitavAn|

prEritAnAM karmmaNAmAkhyAnaM 04

1 yasmin samayE pitarayOhanau lOkAn upadizatastasmin samayEyAjakA mandirasya sEnApatayaH sidUkIgaNazca2 tayOr upadEzakaraNE khrISTasyOtthAnam upalakSya sarvvESAMmRtAnAm utthAnaprastAvE ca vyagrAH santastAvupAgaman|3 tau dhRtvA dinAvasAnakAraNAt paradinaparyyanantaM ruddhvAsthApitavantaH|4 tathApi yE lOkAstayOrupadEzam azRNvan tESAM prAyENapanjcasahasrANi janA vyazvasan|5 parE'hani adhipatayaH prAcInA adhyApakAzca hAnananAmAmahAyAjakaH6 kiyaphA yOhan sikandara ityAdayO mahAyAjakasya jnjAtayaHsarvvE yirUzAlamnagarE militAH|7 anantaraM prEritau madhyE sthApayitvApRcchan yuvAM kayAzaktayA vA kEna nAmnA karmmANyEtAni kuruthaH?8 tadA pitaraH pavitrENAtmanA paripUrNaH san pratyavAdIt, hElOkAnAm adhipatigaNa hE isrAyElIyaprAcInAH,9 Etasya durbbalamAnuSasya hitaM yat karmmAkriyata, arthAt, sayEna prakArENa svasthObhavat taccEd adyAvAM pRcchatha,10 tarhi sarvva isrAyEेlIyalOkA yUyaM jAnIta nAsaratIyO yOyIzukhrISTaH kruzE yuSmAbhiravidhyata yazcEzvarENa zmazAnAdutthApitaH, tasya nAmnA janOyaM svasthaH san yuSmAkaMsammukhE prOttiSThati|11 nicEtRbhi ryuSmAbhirayaM yaH prastarO'vajnjAtO'bhavat sapradhAnakONasya prastarO'bhavat|12 tadbhinnAdaparAt kasmAdapi paritrANaM bhavituM na

Page 285: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

zaknOti, yEna trANaM prApyEta bhUmaNPalasyalOkAnAM madhyEtAdRzaM kimapi nAma nAsti|13 tadA pitarayOhanOrEtAdRzIm akSEbhatAM dRSTvAtAvavidvAMsau nIcalOkAviti buddhvA Azcaryyam amanyanta tau cayIzOH sagginau jAtAviti jnjAtum azaknuvan|14 kintu tAbhyAM sArddhaM taM svasthamAnuSaM tiSThantaMdRSTvA tE kAmapyaparAm ApattiM karttaM nAzaknun|15 tadA tE sabhAtaH sthAnAntaraM gantuM tAn AjnjApya svayaMparasparam iti mantraNAmakurvvan16 tau mAnavau prati kiM karttavyaM? tAvEkaM prasiddhamAzcaryyaM karmma kRtavantau tad yirUzAlamnivAsinAMsarvvESAM lOkAnAM samIpE prAkAzata tacca vayamapahnOtuMna zaknumaH|17 kintu lOkAnAM madhyam Etad yathA na vyApnOti tadarthaMtau bhayaM pradarzya tEna nAmnA kamapi manuSyaMnOpadizatam iti dRPhaM niSEdhAmaH|18 tatastE prEritAvAhUya EtadAjnjApayan itaH paraM yIzO rnAmnAkadApi kAmapi kathAM mA kathayataM kimapi nOpadizanjca|19 tataH pitarayOhanau pratyavadatAm IzvarasyAjnjAgrahaNaM vAyuSmAkam AjnjAgrahaNam EtayO rmadhyE Izvarasya gOcarE kiMvihitaM? yUyaM tasya vivEcanAM kuruta|20 vayaM yad apazyAma yadazRNuma ca tanna pracArayiSyAmaEtat kadApi bhavituM na zaknOti|21 yadaghaTata tad dRSTA sarvvE lOkA Izvarasya guNAnanvavadan tasmAt lOkabhayAt tau daNPayituM kamapyupAyaM naprApya tE punarapi tarjayitvA tAvatyajan|22 yasya mAnuSasyaitat svAsthyakaraNam AzcaryyaMkarmmAkriyata tasya vayazcatvAriMzadvatsarA vyatItAH|23 tataH paraM tau visRSTau santau svasagginAM sannidhiMgatvA pradhAnayAjakaiH prAcInalOkaizca prOktAH sarvvAH kathAjnjApitavantau|24 tacchrutvA sarvva EkacittIbhUya Izvaramuddizya prOccairEtatprArthayanta, hE prabhO gagaNapRthivIpayOdhInAM tESu cayadyad AstE tESAM sraSTEzvarastvaM|25 tvaM nijasEvakEna dAyUdA vAkyamidam uvacitha, manuSyA

Page 286: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

anyadEzIyAH kurvvanti kalahaM kutaH| lOkAH sarvvE kimarthaMvA cintAM kurvvanti niSphalAM|26 paramEzasya tEnaivAbhiSiktasya janasya ca|viruddhamabhitiSThanti pRthivyAH patayaH kutaH||27 phalatastava hastEna mantraNayA ca pUrvva yadyat sthirIkRtaMtad yathA siddhaM bhavati tadarthaM tvaM yam athiSiktavAn saEva pavitrO yIzustasya prAtikUlyEna hErOd pantIyapIlAtO28 'nyadEzIyalOkA isrAyEllOkAzca sarvva EtE sabhAyAm atiSThan|29 hE paramEzvara adhunA tESAM tarjanaM garjananjca zRNu;30 tathA svAsthyakaraNakarmmaNA tavabAhubalaprakAzapUrvvakaM tava sEvakAn nirbhayEna tavavAkyaM pracArayituM tava pavitraputrasya yIzO rnAmnAAzcaryyANyasambhavAni ca karmmANi karttunjcAjnjApaya|31 itthaM prArthanayA yatra sthAnE tE sabhAyAm Asan tatsthAnaM prAkampata; tataH sarvvE pavitrENAtmanA paripUrNAHsanta Izvarasya kathAm akSObhENa prAcArayan|32 aparanjca pratyayakArilOkasamUhA Ekamanasa EkacittIbhUyasthitAH| tESAM kEpi nijasampattiM svIyAM nAjAnan kintu tESAMsarvvAH sampattyaH sAdhAraNyEna sthitAH|33 anyacca prEritA mahAzaktiprakAzapUrvvakaM prabhOryIzOrutthAnE sAkSyam adaduH, tESu sarvvESumahAnugrahO'bhavacca|34 tESAM madhyE kasyApi dravyanyUnatA nAbhavad yatastESAMgRhabhUmyAdyA yAH sampattaya Asan tA vikrIya35 tanmUlyamAnIya prEritAnAM caraNESu taiH sthApitaM; tataHpratyEkazaH prayOjanAnusArENa dattamabhavat|36 vizESataH kuprOpadvIpIyO yOsinAmakO lEvivaMzajAta EkOjanO bhUmyadhikArI, yaM prEritA barNabbA arthAtsAntvanAdAyaka ityuktvA samAhUyan,37 sa janO nijabhUmiM vikrIya tanmUlyamAnIya prEritAnAMcaraNESu sthApitavAn|

prEritAnAM karmmaNAmAkhyAnaM 05

1 tadA anAniyanAmaka EkO janO yasya bhAryyAyA nAma saphIrA

Page 287: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

sa svAdhikAraM vikrIya2 svabhAryyAM jnjApayitvA tanmUlyasyaikAMzaM saggOpyasthApayitvA tadanyAMzamAtramAnIya prEritAnAM caraNESusamarpitavAn|3 tasmAt pitarOkathayat hE anAniya bhUmE rmUlyaM kinjcitsaggOpya sthApayituM pavitrasyAtmanaH sannidhaumRSAvAkyaM kathayitunjca zaitAn kutastavAntaHkaraNEpravRttimajanayat?4 sA bhUmi ryadA tava hastagatA tadA kiM tava svIyA nAsIt? tarhisvAntaHkaraNE kuta EtAdRzI kukalpanA tvayA kRtA? tvaMkEvalamanuSyasya nikaTE mRSAvAkyaM nAvAdIH kintvIzvarasyanikaTE'pi|5 EtAM kathAM zrutvaiva sO'nAniyO bhUmau patan prANAnatyajat, tadvRttAntaM yAvantO lOkA azRNvan tESAM sarvvESAMmahAbhayam ajAyat|6 tadA yuvalOkAstaM vastrENAcchAdya bahi rnItvAzmazAnE'sthApayan|7 tataH praharaikAnantaraM kiM vRttaM tannAvagatya tasyabhAryyApi tatra samupasthitA|8 tataH pitarastAm apRcchat, yuvAbhyAm EtAvanmudrAbhyObhUmi rvikrItA na vA? EtatvaM vada; tadA sA pratyavAdIt satyamEtAvadbhyO mudrAbhya Eva|9 tataH pitarOkathayat yuvAM kathaM paramEzvarasyAtmAnaMparIkSitum EkamantraNAvabhavatAM? pazya yE tava patiMzmazAnE sthApitavantastE dvArasya samIpE samupatiSThantitvAmapi bahirnESyanti|10 tataH sApi tasya caraNasannidhau patitvA prANAn atyAkSIt|pazcAt tE yuvAnO'bhyantaram Agatya tAmapi mRtAM dRSTvA bahirnItvA tasyAH patyuH pArzvE zmazAnE sthApitavantaH|11 tasmAt maNPalyAH sarvvE lOkA anyalOkAzca tAM vArttAMzrutvA sAdhvasaM gatAH|12 tataH paraM prEritAnAM hastai rlOkAnAM madhyEbahvAzcaryyANyadbhutAni karmmANyakriyanta; tadA ziSyAHsarvva EkacittIbhUya sulEmAnO 'lindE sambhUyAsan|13 tESAM sagghAntargO bhavituM kOpi pragalbhatAM nAgamat

Page 288: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

kintu lOkAstAn samAdriyanta|14 striyaH puruSAzca bahavO lOkA vizvAsya prabhuMzaraNamApannAH|15 pitarasya gamanAgamanAbhyAM kEnApi prakArENa tasyachAyA kasmiMzcijjanE lagiSyatItyAzayA lOkA rOgiNaH zivikayAkhaTvayA cAnIya pathi pathi sthApitavantaH|16 caturdiksthanagarEbhyO bahavO lOkAH sambhUyarOgiNO'pavitrabhutagrastAMzca yirUzAlamam Anayan tataHsarvvE svasthA akriyanta|17 anantaraM mahAyAjakaH sidUkinAM matagrAhiNastESAMsahacarAzca18 mahAkrOdhAntvitAH santaH prEritAn dhRtvA nIcalOkAnAMkArAyAM baddhvA sthApitavantaH|19 kintu rAtrau paramEzvarasya dUtaH kArAyA dvAraM mOcayitvAtAn bahirAnIyAkathayat,20 yUyaM gatvA mandirE daNPAyamAnAH santO lOkAn pratImAMjIvanadAyikAM sarvvAM kathAM pracArayata|21 iti zrutvA tE pratyUSE mandira upasthAya upadiSTavantaH| tadAsahacaragaNEna sahitO mahAyAjaka Agatya mantrigaNamisrAyElvaMzasya sarvvAn rAjasabhAsadaH sabhAsthAn kRtvAkArAyAstAn ApayituM padAtigaNaM prEritavAn|22 tatastE gatvA kArAyAM tAn aprApya pratyAgatya iti vArttAmavAdiSuH,23 vayaM tatra gatvA nirvvighnaM kArAyA dvAraM ruddhaMrakSakAMzca dvArasya bahirdaNPAyamAnAn adarzAma Eva kintudvAraM mOcayitvA tanmadhyE kamapi draSTuM na prAptAH|24 EtAM kathAM zrutvA mahAyAjakO mandirasya sEnApatiHpradhAnayAjakAzca, ita paraM kimaparaM bhaviSyatIti cintayitvAsandigdhacittA abhavan|25 EtasminnEva samayE kazcit jana Agatya vArttAmEtAm avadatpazyata yUyaM yAn mAnavAn kArAyAm asthApayata tE mandirEtiSThantO lOkAn upadizanti|26 tadA mandirasya sEnApatiH padAtayazca tatra gatvA cEllOkAHpASANAn nikSipyAsmAn mArayantIti bhiyA vinatyAcAraM tAnAnayan|

Page 289: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

27 tE mahAsabhAyA madhyE tAn asthApayan tataH paraMmahAyAjakastAn apRcchat,28 anEna nAmnA samupadESTuM vayaM kiM dRPhaM nanyaSEdhAma? tathApi pazyata yUyaM svESAM tEnOpadEzEnEyirUzAlamaM paripUrNaM kRtvA tasya janasyaraktapAtajanitAparAdham asmAn pratyAnEtuM cESTadhvE|29 tataH pitarOnyaprEritAzca pratyavadanmAnuSasyAjnjAgrahaNAd IzvarasyAjnjAgrahaNamasmAkamucitam|30 yaM yIzuM yUyaM kruzE vEdhitvAhata tam asmAkaM paitRkaIzvara utthApya31 isrAyElvaMzAnAM manaHparivarttanaM pApakSamAnjcakarttuM rAjAnaM paritrAtAranjca kRtvA svadakSiNapArzvEtasyAnnatim akarOt|32 Etasmin vayamapi sAkSiNa AsmahE, tat kEvalaM nahi, IzvaraAjnjAgrAhibhyO yaM pavitram AtmanaM dattavAn sOpi sAkSyasti|33 EtadvAkyE zrutE tESAM hRdayAni viddhAnyabhavan tatastE tAnhantuM mantritavantaH|34 EtasminnEva samayE tatsabhAsthAnAM sarvvalOkAnAMmadhyE sukhyAtO gamilIyElnAmaka EkO janO vyavasthApakaHphirUzilOka utthAya prEritAn kSaNArthaM sthAnAntaraM gantumAdizya kathitavAn,35 hE isrAyElvaMzIyAH sarvvE yUyam EtAn mAnuSAn prati yatkarttum udyatAstasmin sAvadhAnA bhavata|36 itaH pUrvvaM thUdAnAmaikO jana upasthAya svaM kamapimahApuruSam avadat, tataH prAyENa catuHzatalOkAstasyamatagrAhiNObhavan pazcAt sa hatObhavat tasyAjnjAgrAhiNOyAvantO lOkAstE sarvvE virkIrNAH santO 'kRtakAryyA abhavan|37 tasmAjjanAt paraM nAmalEkhanasamayEgAlIlIyayihUdAnAmaikO jana upasthAya bahUllOkAn svamataMgrAhItavAn tataH sOpi vyanazyat tasyAjnjAgrAhiNO yAvantO lOkAAsan tE sarvvE vikIrNA abhavan|38 adhunA vadAmi, yUyam EtAn manuSyAn prati kimapi na kRtvAkSAntA bhavata, yata ESa sagkalpa Etat karmma ca yadimanuSyAdabhavat tarhi viphalaM bhaviSyati|

Page 290: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

39 yadIzvarAdabhavat tarhi yUyaM tasyAnyathA karttuM nazakSyatha, varam IzvararOdhakA bhaviSyatha|40 tadA tasya mantraNAM svIkRtya tE prEritAn AhUya prahRtyayIzO rnAmnA kAmapi kathAM kathayituM niSidhya vyasarjan|41 kintu tasya nAmArthaM vayaM lajjAbhOgasya yOgyatvEnagaNitA ityatra tE sAnandAH santaH sabhAsthAnAM sAkSAdagacchan|42 tataH paraM pratidinaM mandirE gRhE gRhE cAvizrAmamupadizya yIzukhrISTasya susaMvAdaM pracAritavantaH|

prEritAnAM karmmaNAmAkhyAnaM 06

1 tasmin samayE ziSyANAM bAhulyAt prAtyahikadAnasyavizrANanai rbhinnadEzIyAnAM vidhavAstrIgaNa upEkSitE satiibrIyalOkaiH sahAnyadEzIyAnAM vivAda upAtiSThat|2 tadA dvAdazaprEritAH sarvvAn ziSyAn saMgRhyAkathayanIzvarasya kathApracAraM parityajya bhOjanagavESaNam asmAkamucitaM nahi|3 atO hE bhrAtRgaNa vayam EtatkarmmaNO bhAraM yEbhyOdAtuM zaknuma EtAdRzAn sukhyAtyApannAn pavitrENAtmanAjnjAnEna ca pUrNAn sapprajanAn yUyaM svESAM madhyEmanOnItAn kuruta,4 kintu vayaM prArthanAyAM kathApracArakarmmaNi canityapravRttAH sthAsyAmaH|5 EtasyAM kathAyAM sarvvE lOkAH santuSTAH santaH svESAMmadhyAt stiphAnaH philipaH prakharO nikAnOr tIman parmmiNAyihUdimatagrAhI-AntiyakhiyAnagarIyO nikalA EtAn paramabhaktAnpavitrENAtmanA paripUrNAn sapta janAn6 prEritAnAM samakSam Anayan, tatastE prArthanAM kRtvA tESAMziraHsu hastAn Arpayan|7 aparanjca Izvarasya kathA dEzaM vyApnOt vizESatO yirUzAlaminagarE ziSyANAM saMkhyA prabhUtarUpENAvarddhatayAjakAnAM madhyEpi bahavaH khrISTamatagrAhiNO'bhavan|8 stiphAnOे vizvAsEna parAkramENa ca paripUrNaH san lOkAnAMmadhyE bahuvidham adbhutam AzcaryyaM karmmAkarOt|

Page 291: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

9 tEna libarttinIyanAmnA vikhyAtasagghasya katipayajanAHkurINIyasikandarIya-kilikIyAzIyAdEzIyAH kiyantO janAzcOtthAyastiphAnEna sArddhaM vyavadanta|10 kintu stiphAnO jnjAnEna pavitrENAtmanA ca IdRzIM kathAMkathitavAn yasyAstE ApattiM karttuM nAzaknuvan|11 pazcAt tai rlObhitAH katipayajanAH kathAmEnAm akathayan,vayaM tasya mukhatO mUsA Izvarasya ca nindAvAkyam azrauSma|12 tE lOkAnAM lOkaprAcInAnAm adhyApakAnAnjca pravRttiMjanayitvA stiphAnasya sannidhim Agatya taM dhRtvAmahAsabhAmadhyam Anayan|13 tadanantaraM katipayajanESu mithyAsAkSiSu samAnItESutE'kathayan ESa jana EtatpuNyasthAnavyavasthayO rnindAtaHkadApi na nivarttatE|14 phalatO nAsaratIyayIzuH sthAnamEtad ucchinnaM kariSyatimUsAsamarpitam asmAkaM vyavaharaNam anyarUpaM kariSyatitasyaitAdRzIM kathAM vayam azRNuma|15 tadA mahAsabhAsthAH sarvvE taM prati sthirAM dRSTiM kRtvAsvargadUtamukhasadRzaM tasya mukham apazyan|

prEritAnAM karmmaNAmAkhyAnaM 07

1 tataH paraM mahAyAjakaH pRSTavAn, ESA kathAM kiM satyA?2 tataH sa pratyavadat, hE pitarO hE bhrAtaraH sarvvE lAkAmanAMsi nidhaddhvaM|asmAkaM pUrvvapuruSa ibrAhImhAraNnagarE vAsakaraNAt pUrvvaM yadA arAm-naharayimadEzEAsIt tadA tEjOmaya IzvarO darzanaM datvA3 tamavadat tvaM svadEzajnjAtimitrANi parityajya yaMdEzamahaM darzayiSyAmi taM dEzaM vraja|4 ataH sa kasdIyadEzaM vihAya hAraNnagarE nyavasat,tadanantaraM tasya pitari mRtE yatra dEzE yUyaM nivasatha saEnaM dEzamAgacchat|5 kintvIzvarastasmai kamapyadhikAram arthAd EkapadaparimitAMbhUmimapi nAdadAt; tadA tasya kOpi santAnO nAsIt tathApisantAnaiH sArddham Etasya dEzasyAdhikArI tvaM bhaviSyasItitampratyaggIkRtavAn|

Page 292: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

6 Izvara ittham aparamapi kathitavAn tava santAnAH paradEzEnivatsyanti tatastaddEzIyalOkAzcatuHzatavatsarAn yAvat tAndAsatvE sthApayitvA tAn prati kuvyavahAraM kariSyanti|7 aparam Izvara EnAM kathAmapi kathitavAn, yE lOkAstAn dAsatvEsthApayiSyanti tAllOkAn ahaM daNPayiSyAmi, tataH paraM tEbahirgatAH santO mAm atra sthAnE sEviSyantE|8 pazcAt sa tasmai tvakchEdasya niyamaM dattavAn, ataishAkanAmni ibrAhIma EkaputrE jAtE, aSTamadinE tasyatvakchEdam akarOt| tasya ishAkaH putrO yAkUb, tatastasyayAkUbO'smAkaM dvAdaza pUrvvapuruSA ajAyanta|9 tE pUrvvapuruSA IrSyayA paripUrNA misaradEzaM prESayituMyUSaphaM vyakrINan|10 kintvIzvarastasya sahAyO bhUtvA sarvvasyA durgatE rakSitvAtasmai buddhiM dattvA misaradEzasya rAjnjaH phirauNaHpriyapAtraM kRtavAn tatO rAjA misaradEzasyasvIyasarvvaparivArasya ca zAsanapadaM tasmai dattavAn|11 tasmin samayE misara-kinAnadEzayOrdurbhikSahEtOratikliSTatvAt naH pUrvvapuruSA bhakSyadravyaMnAlabhanta|12 kintu misaradEzE zasyAni santi, yAkUb imAM vArttAM zrutvAprathamam asmAkaM pUrvvapuruSAn misaraM prESitavAn|13 tatO dvitIyavAragamanE yUSaph svabhrAtRbhiH paricitO'bhavat;yUSaphO bhrAtaraH phirauN rAjEna paricitA abhavan|14 anantaraM yUSaph bhrAtRgaNaM prESya nijapitaraM yAkUbaMnijAn panjcAdhikasaptatisaMkhyakAn jnjAtijanAMzcasamAhUtavAn|15 tasmAd yAkUb misaradEzaM gatvA svayam asmAkaMpUrvvapuruSAzca tasmin sthAnE'mriyanta|16 tatastE zikhimaM nItA yat zmazAnam ibrAhIm mudrAdatvAzikhimaH pitu rhamOraH putrEbhyaH krItavAn tatzmazAnEsthApayAnjcakrirE|17 tataH param Izvara ibrAhImaH sannidhau zapathaM kRtvA yAMpratijnjAM kRtavAn tasyAH pratijnjAyAH phalanasamayE nikaTE satiisrAyEllOkA simaradEzE varddhamAnA bahusaMkhyA abhavan|18 zESE yUSaphaM yO na paricinOti tAdRza EkO

Page 293: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

narapatirupasthAya19 asmAkaM jnjAtibhiH sArddhaM dhUrttatAM vidhAyapUrvvapuruSAn prati kuvyavaharaNapUrvvakaM tESAMvaMzanAzanAya tESAM navajAtAn zizUn bahi rnirakSEpayat|20 Etasmin samayE mUsA jajnjE, sa tu paramasundarO'bhavat tathApitRgRhE mAsatrayaparyyantaM pAlitO'bhavat|21 kintu tasmin bahirnikSiptE sati phirauNarAjasya kanyA tamuttOlya nItvA dattakaputraM kRtvA pAlitavatI|22 tasmAt sa mUsA misaradEzIyAyAH sarvvavidyAyAH pAradRSvAsan vAkyE kriyAyAnjca zaktimAn abhavat|23 sa sampUrNacatvAriMzadvatsaravayaskO bhUtvAisrAyElIyavaMzanijabhrAtRn sAkSAt kartuM matiM cakrE|24 tESAM janamEkaM hiMsitaM dRSTvA tasya sapakSaH sanhiMsitajanam upakRtya misarIyajanaM jaghAna|25 tasya hastEnEzvarastAn uddhariSyati tasya bhrAtRgaNa itijnjAsyati sa ityanumAnaM cakAra, kintu tE na bubudhirE|26 tatparE 'hani tESAm ubhayO rjanayO rvAkkalaha upasthitE satimUsAH samIpaM gatvA tayO rmElanaM karttuM matiM kRtvAkathayAmAsa, hE mahAzayau yuvAM bhrAtarau parasparamanyAyaM kutaH kuruthaH?27 tataH samIpavAsinaM prati yO janO'nyAyaM cakAra sa taMdUrIkRtya kathayAmAsa, asmAkamuparizAstRtvavicArayitRtvapadayOH kastvAM niyuktavAn?28 hyO yathA misarIyaM hatavAn tathA kiM mAmapi haniSyasi?29 tadA mUsA EtAdRzIM kathAM zrutvA palAyanaM cakrE, tatOmidiyanadEzaM gatvA pravAsI san tasthau, tatastatra dvau putraujajnjAtE|30 anantaraM catvAriMzadvatsarESu gatESu sInayaparvvatasyaprAntarE prajvalitastambasya vahnizikhAyAMparamEzvaradUtastasmai darzanaM dadau|31 mUsAstasmin darzanE vismayaM matvA vizESaM jnjAtuMnikaTaM gacchati,32 Etasmin samayE, ahaM tava pUrvvapuruSANAm IzvarO'rthAdibrAhIma Izvara ishAka IzvarO yAkUba Izvarazca, mUsAmuddizyaparamEzvarasyaitAdRzI vihAyasIyA vANI babhUva, tataH sa

Page 294: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

kampAnvitaH san puna rnirIkSituM pragalbhO na babhUva|33 paramEzvarastaM jagAda, tava pAdayOH pAdukE mOcaya yatratiSThasi sA pavitrabhUmiH|34 ahaM misaradEzasthAnAM nijalOkAnAM durddazAM nitAntamapazyaM, tESAM kAtaryyOktinjca zrutavAn tasmAt tAn uddharttumavaruhyAgamam; idAnIm Agaccha misaradEzaM tvAM prESayAmi|35 kastvAM zAstRtvavicArayitRtvapadayO rniyuktavAn, itivAkyamuktvA tai ryO mUsA avajnjAtastamEva IzvaraHstambamadhyE darzanadAtrA tEna dUtEna zAstAraMmuktidAtAranjca kRtvA prESayAmAsa|36 sa ca misaradEzE sUphnAmni samudrE ca pazcAtcatvAriMzadvatsarAn yAvat mahAprAntarEnAnAprakArANyadbhutAni karmmANi lakSaNAni ca darzayitvA tAnbahiH kRtvA samAninAya|37 prabhuH paramEzvarO yuSmAkaM bhrAtRgaNasya madhyEmAdRzam EkaM bhaviSyadvaktAram utpAdayiSyati tasyakathAyAM yUyaM manO nidhAsyatha, yO jana isrAyElaHsantAnEbhya EnAM kathAM kathayAmAsa sa ESa mUsAH|38 mahAprAntarasthamaNPalImadhyE'pi sa Eva sInayaparvvatOparitEna sArddhaM saMlApinO dUtasya cAsmatpitRgaNasyamadhyasthaH san asmabhyaM dAtavyani jIvanadAyakAni vAkyAnilEbhE|39 asmAkaM pUrvvapuruSAstam amAnyaM katvA svEbhyOdUrIkRtya misaradEzaM parAvRtya gantuM manObhirabhilaSyahArONaM jagaduH,40 asmAkam agrE'grE gantuुm asmadarthaM dEvagaNaMnirmmAhi yatO yO mUsA asmAn misaradEzAd bahiH kRtvAnItavAntasya kiM jAtaM tadasmAbhi rna jnjAyatE|41 tasmin samayE tE gOvatsAkRtiM pratimAM nirmmAyatAmuddizya naivEdyamutmRjya svahastakRtavastunAAnanditavantaH|42 tasmAd IzvarastESAM prati vimukhaH san AkAzasthaMjyOtirgaNaM pUjayituM tEbhyO'numatiM dadau, yAdRzaMbhaviSyadvAdinAM granthESu likhitamAstE, yathA, isrAyElIyavaMzArE catvAriMzatsamAn purA| mahati prAntarE saMsthA yUyantu yAni

Page 295: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

ca| balihOmAdikarmmANi kRtavantastu tAni kiM| mAMsamuddizya yuSmAbhiH prakRtAnIti naiva ca|43 kintu vO mOlakAkhyasya dEvasya dUSyamEva ca| yuSmAkaMrimphanAkhyAyA dEvatAyAzca tArakA| EtayOrubhayO rmUrtIyuSmAbhiH paripUjitE| atO yuSmAMstu bAbElaH pAraM nESyAminizcitaM|44 aparanjca yannidarzanam apazyastadanusArENa dUSyaMnirmmAhi yasmin IzvarO mUsAm EtadvAkyaM babhASE tat tasyanirUpitaM sAkSyasvarUpaM dUSyam asmAkaM pUrvvapuruSaiHsaha prAntarE tasthau|45 pazcAt yihOzUyEna sahitaistESAMvaMzajAtairasmatpUrvvapuruSaiH svESAM sammukhAd IzvarENadUrIkRtAnAm anyadEzIyAnAM dEzAdhikRtikAlE samAnItaM taddUSyaM dAyUdOdhikAraM yAvat tatra sthAna AsIt|46 sa dAyUd paramEzvarasyAnugrahaM prApya yAkUbIzvarArtham EkaM dUSyaM nirmmAtuM vavAnjcha;47 kintu sulEmAn tadarthaM mandiram EkaM nirmmitavAn|48 tathApi yaH sarvvOparisthaH sa kasmiMzcid hastakRtE mandirEnivasatIti nahi, bhaviSyadvAdI kathAmEtAM kathayati, yathA,49 parEzO vadati svargO rAjasiMhAsanaM mama| madIyaMpAdapIThanjca pRthivI bhavati dhruvaM| tarhi yUyaM kRtE mE kiMpranirmmAsyatha mandiraM| vizrAmAya madIyaM vA sthAnaM kiMvidyatE tviha|50 sarvvANyEtAni vastUni kiM mE hastakRtAni na||51 hE anAjnjAgrAhakA antaHkaraNE zravaNE cApavitralOkAHyUyam anavarataM pavitrasyAtmanaH prAtikUlyam Acaratha,yuSmAkaM pUrvvapuruSA yAdRzA yUyamapi tAdRzAH|52 yuSmAkaM pUrvvapuruSAH kaM bhaviSyadvAdinaMnAtAPayan? yE tasya dhArmmikasya janasyAgamanakathAMkathitavantastAn aghnan yUyam adhUnA vizvAsaghAtinO bhUtvAtaM dhArmmikaM janam ahata|53 yUyaM svargIyadUtagaNEna vyavasthAM prApyApi tAMnAcaratha|54 imAM kathAM zrutvA tE manaHsu biddhAH santastaM pratidantagharSaNam akurvvan|

Page 296: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

55 kintu stiphAnaH pavitrENAtmanA pUrNO bhUtvA gagaNaMprati sthiradRSTiM kRtvA Izvarasya dakSiNE daNPAyamAnaMyIzunjca vilOkya kathitavAn;56 pazya,mEghadvAraM muktam Izvarasya dakSiNE sthitaMmAnavasutanjca pazyAmi|57 tadA tE prOccaiH zabdaM kRtvA karNESvaggulI rnidhAyaEkacittIbhUya tam Akraman|58 pazcAt taM nagarAd bahiH kRtvA prastarairAghnan sAkSiNOlAkAH zaulanAmnO yUnazcaraNasannidhau nijavastrANisthApitavantaH|59 anantaraM hE prabhO yIzE madIyamAtmAnaM gRhANastiphAnasyEti prArthanavAkyavadanasamayE tE taMprastarairAghnan|60 tasmAt sa jAnunI pAtayitvA prOccaiH zabdaM kRtvA, hE prabhEpApamEtad EtESu mA sthApaya, ityuktvA mahAnidrAM prApnOt|

prEritAnAM karmmaNAmAkhyAnaM 08

1 tasya hatyAkaraNaM zaulOpi samamanyata| tasmin samayEyirUzAlamnagarasthAM maNPalIM prati mahAtAPanAyAMjAtAyAM prEritalOkAn hitvA sarvvE'parE yihUdAzOmirONadEzayOrnAnAsthAnE vikIrNAH santO gatAH|2 anyacca bhaktalOkAstaM stiphAnaM zmazAnE sthApayitvA bahuvyalapan|3 kintu zaulO gRhE gRhE bhramitvA striyaH puruSAMzca dhRtvAkArAyAM baddhvA maNPalyA mahOtpAtaM kRtavAn|4 anyacca yE vikIrNA abhavan tE sarvvatra bhramitvA susaMvAdaMprAcArayan|5 tadA philipaH zOmirONnagaraM gatvA khrISTAkhyAnaMprAcArayat;6 tatO'zuci-bhRtagrastalOkEbhyO bhUtAzcItkRtyAgacchan tathAbahavaH pakSAghAtinaH khanjjA lOkAzca svasthA abhavan|7 tasmAt lAkA IdRzaM tasyAzcaryyaM karmma vilOkya nizamya casarvva EkacittIbhUya tEnOktAkhyAnE manAMsi nyadadhuH|8 tasminnagarE mahAnandazcAbhavat|

Page 297: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

9 tataH pUrvvaM tasminnagarE zimOnnAmA kazcijjanO bahvIrmAyAkriyAH kRtvA svaM kanjcana mahApuruSaM prOcyazOmirONIyAnAM mOhaM janayAmAsa|10 tasmAt sa mAnuSa Izvarasya mahAzaktisvarUpa ityuktvAbAlavRddhavanitAH sarvvE lAkAstasmin manAMsi nyadadhuH|11 sa bahukAlAn mAyAvikriyayA sarvvAn atIva mOhayAnjcakAra,tasmAt tE taM mEnirE|12 kintvIzvarasya rAjyasya yIzukhrISTasyanAmnazcAkhyAnapracAriNaH philipasya kathAyAM vizvasya tESAMstrIpuruSObhayalOkA majjitA abhavan|13 zESE sa zimOnapi svayaM pratyait tatO majjitaH san philipEnakRtAm AzcaryyakriyAM lakSaNanjca vilOkyAsambhavaMmanyamAnastEna saha sthitavAn|14 itthaM zOmirONdEzIyalOkA Izvarasya kathAm agRhlan itivArttAM yirUzAlamnagarasthaprEritAH prApya pitaraM yOhananjcatESAM nikaTE prESitavantaH|15 tatastau tat sthAnam upasthAya lOkA yathA pavitram AtmAnaMprApnuvanti tadarthaM prArthayEtAM|16 yatastE purA kEvalaprabhuyIzO rnAmnA majjitamAtrA abhavan,na tu tESAM madhyE kamapi prati pavitrasyAtmana AvirbhAvOjAtaH|17 kintu prEritAbhyAM tESAM gAtrESu karESvarpitESu satsu tEpavitram AtmAnam prApnuvan|18 itthaM lOkAnAM gAtrESu prEritayOH karArpaNEna tAn pavitramAtmAnaM prAptAn dRSTvA sa zimOn tayOH samIpE mudrA AnIyakathitavAn;19 ahaM yasya gAtrE hastam arpayiSyAmi tasyApi yathEtthaMpavitrAtmaprApti rbhavati tAdRzIM zaktiM mahyaM dattaM|20 kintu pitarastaM pratyavadat tava mudrAstvayA vinazyantu yataIzvarasya dAnaM mudrAbhiH krIyatE tvamitthaM buddhavAn;21 IzvarAya tAvantaHkaraNaM saralaM nahi, tasmAd atratavAMzO'dhikArazca kOpi nAsti|22 ata EtatpApahEtOH khEdAnvitaH san kEnApi prakArENa tavamanasa EtasyAH kukalpanAyAH kSamA bhavati, Etadartham IzvarEprArthanAM kuru;

Page 298: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

23 yatastvaM tiktapittE pApasya bandhanE ca yadasi tanmayAbuddham|24 tadA zimOn akathayat tarhi yuvAbhyAmuditA kathA mayi yathAna phalati tadarthaM yuvAM mannimittaM prabhau prArthanAMkurutaM|25 anEna prakArENa tau sAkSyaM dattvA prabhOH kathAMpracArayantau zOmirONIyAnAm anEkagrAmESu susaMvAdanjcapracArayantau yirUzAlamnagaraM parAvRtya gatau|26 tataH param Izvarasya dUtaH philipam ityAdizat, tvamutthAyadakSiNasyAM dizi yO mArgO prAntarasya madhyEna yirUzAlamO'sAnagaraM yAti taM mArgaM gaccha|27 tataH sa utthAya gatavAn; tadA kandAkInAmnaH kUzlOkAnAMrAjnjyAH sarvvasampattEradhIzaH kUzadEzIya EkaH SaNPObhajanArthaM yirUzAlamnagaram Agatya28 punarapi rathamAruhya yizayiyanAmnO bhaviSyadvAdinOgranthaM paThan pratyAgacchati|29 Etasmin samayE AtmA philipam avadat, tvam rathasya samIpaMgatvA tEna sArddhaM mila|30 tasmAt sa dhAvan tasya sannidhAvupasthAya tEnapaThyamAnaM yizayiyathaviSyadvAdinO vAkyaM zrutvA pRSTavAnyat paThasi tat kiM budhyasE?31 tataH sa kathitavAn kEnacinna bOdhitOhaM kathaM budhyEya?tataH sa philipaM rathamArOPhuM svEna sArddham upavESTunjcanyavEdayat|32 sa zAstrasyEtadvAkyaM paThitavAn yathA, samAnIyata ghAtAyasa yathA mESazAvakaH| lOmacchEdakasAkSAcca mESazca nIravOyathA| Abadhya vadanaM svIyaM tathA sa samatiSThata|33 anyAyEna vicArENa sa ucchinnO 'bhavat tadA|tatkAlInamanuSyAn kO janO varNayituM kSamaH| yatOjIvannRNAM dEzAt sa ucchinnO 'bhavat dhruvaM|34 anantaraM sa philipam avadat nivEdayAmi, bhaviSyadvAdIyAmimAM kathAM kathayAmAsa sa kiM svasmin vA kasmiMzcidanyasmin?35 tataH philipastatprakaraNam Arabhya yIzOrupAkhyAnaMtasyAgrE prAstaut|

Page 299: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

36 itthaM mArgENa gacchantau jalAzayasya samIpa upasthitau;tadA klIbO'vAdIt pazyAtra sthAnE jalamAstE mama majjanE kAbAdhA?37 tataH philipa uttaraM vyAharat svAntaHkaraNEna sAkaM yadipratyESi tarhi bAdhA nAsti| tataH sa kathitavAn yIzukhrISTaIzvarasya putra ityahaM pratyEmi|38 tadA rathaM sthagitaM karttum AdiSTE philipaklIbau dvau jalamavAruhatAM; tadA philipastam majjayAmAsa|39 tatpazcAt jalamadhyAd utthitayOH satOH paramEzvarasyAtmAphilipaM hRtvA nItavAn, tasmAt klIbaH punastaM na dRSTavAntathApi hRSTacittaH san svamArgENa gatavAn|40 philipazcAsdOdnagaram upasthAya tasmAt kaisariyAnagaraupasthitikAlaparyyanataM sarvvasminnagarE susaMvAdaMpracArayan gatavAn|

prEritAnAM karmmaNAmAkhyAnaM 09

1 tatkAlaparyyanataM zaulaH prabhOH ziSyANAM prAtikUlyEnatAPanAbadhayOH kathAM niHsArayan mahAyAjakasya sannidhiMgatvA2 striyaM puruSanjca tanmatagrAhiNaM yaM kanjcit pazyati tAndhRtvA baddhvA yirUzAlamam AnayatItyAzayEnadammESaknagarIyaM dharmmasamAjAn prati patraM yAcitavAn|3 gacchan tu dammESaknagaranikaTa upasthitavAn; tatO'kasmAdAkAzAt tasya caturdikSu tEjasaH prakAzanAt sa bhUmAvapatat|4 pazcAt hE zaula hE zaula kutO mAM tAPayasi? svaM pratiprOktam EtaM zabdaM zrutvA5 sa pRSTavAn, hE prabhO bhavAn kaH? tadA prabhurakathayatyaM yIzuM tvaM tAPayasi sa EvAhaM; kaNTakasya mukhEpadAghAtakaraNaM tava kaSTam|6 tadA kampamAnO vismayApannazca sOvadat hE prabhO mayAkiM karttavyaM? bhavata icchA kA? tataH prabhurAjnjApayadutthAya nagaraM gaccha tatra tvayA yat karttavyaM tad vadiSyatE|7 tasya sagginO lOkA api taM zabdaM zrutavantaH kintu kamapina dRSTvA stabdhAH santaH sthitavantaH|

Page 300: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

8 anantaraM zaulO bhUmita utthAya cakSuSI unmIlya kamapi nadRSTavAn| tadA lOkAstasya hastau dhRtvA dammESaknagaramAnayan|9 tataH sa dinatrayaM yAvad andhO bhUtvA na bhuktavAnpItavAMzca|10 tadanantaraM prabhustaddammESaknagaravAsina EkasmaiziSyAya darzanaM datvA AhUtavAn hE ananiya| tataH sapratyavAdIt, hE prabhO pazya zRNOmi|11 tadA prabhustamAjnjApayat tvamutthAya saralanAmAnaMmArgaM gatvA yihUdAnivEzanE tArSanagarIyaM zaulanAmAnaMjanaM gavESayan pRccha;12 pazya sa prArthayatE, tathA ananiyanAmaka EkO janastasyasamIpam Agatya tasya gAtrE hastArpaNaM kRtvA dRSTiMdadAtItthaM svapnE dRSTavAn|13 tasmAd ananiyaH pratyavadat hE prabhO yirUzAlamipavitralOkAn prati sO'nEkahiMsAM kRtavAn;14 atra sthAnE ca yE lOkAstava nAmni prArthayanti tAnapibaddhuM sa pradhAnayAjakEbhyaH zaktiM prAptavAn, imAMkathAm aham anEkESAM mukhEbhyaH zrutavAn|15 kintu prabhurakathayat, yAhi bhinnadEzIyalOkAnAMbhUpatInAm isrAyEllOkAnAnjca nikaTE mama nAma pracArayituMsa janO mama manOnItapAtramAstE|16 mama nAmanimittanjca tEna kiyAn mahAn klEzO bhOktavyaEtat taM darzayiSyAmi|17 tatO 'naniyO gatvA gRhaM pravizya tasya gAtrE hastArpraNaMkRtvA kathitavAn, hE bhrAtaH zaula tvaM yathA dRSTiM prApnOSipavitrENAtmanA paripUrNO bhavasi ca, tadarthaMtavAgamanakAlE yaH prabhuyIzustubhyaM darzanam adadAt samAM prESitavAn|18 ityuktamAtrE tasya cakSurbhyAm mInazalkavad vastuni nirgatEtatkSaNAt sa prasannacakSu rbhUtvA prOtthAya majjitO'bhavatbhuktvA pItvA sabalObhavacca|19 tataH paraM zaulaH ziSyaiH saha katipayadivasAn tasmindammESakanagarE sthitvA'vilambaM20 sarvvabhajanabhavanAni gatvA yIzurIzvarasya putra imAM

Page 301: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

kathAM prAcArayat|21 tasmAt sarvvE zrOtArazcamatkRtya kathitavantO yOyirUzAlamnagara EtannAmnA prArthayitRlOkAn vinAzitavAn EvamEtAdRzalOkAn baddhvA pradhAnayAjakanikaTaM nayatItyAzayAEtatsthAnamapyAgacchat saEva kimayaM na bhavati?22 kintu zaulaH kramaza utsAhavAn bhUtvA yIzurIzvarENAbhiSiktOjana Etasmin pramANaM datvA dammESak-nivAsiyihUdIyalOkAnniruttarAn akarOt|23 itthaM bahutithE kAlE gatE yihUdIyalOkAstaM hantuMmantrayAmAsuH24 kintu zaulastESAmEtasyA mantraNAyA vArttAM prAptavAn| tEtaM hantuM tu divAnizaM guptAH santO nagarasya dvArE'tiSThan;25 tasmAt ziSyAstaM nItvA rAtrau piTakE nidhAyaprAcIrENAvArOhayan|26 tataH paraM zaulO yirUzAlamaM gatvA ziSyagaNEna sArddhaMsthAtum aihat, kintu sarvvE tasmAdabibhayuH sa ziSya iti ca napratyayan|27 EtasmAd barNabbAstaM gRhItvA prEritAnAM samIpamAnIyamArgamadhyE prabhuH kathaM tasmai darzanaM dattavAn yAHkathAzca kathitavAn sa ca yathAkSObhaH san dammESaknagarEyIzO rnAma prAcArayat EtAn sarvvavRttAntAn tAn jnjApitavAn|28 tataH zaulastaiH saha yirUzAlami kAlaM yApayan nirbhayaMprabhO ryIzO rnAma prAcArayat|29 tasmAd anyadEzIyalOkaiH sArddhaM vivAdasyOpasthitatvAt tEtaM hantum acESTanta|30 kintu bhrAtRgaNastajjnjAtvA taM kaisariyAnagaraM nItvAtArSanagaraM prESitavAn|31 itthaM sati yihUdiyAgAlIlzOmirONadEzIyAH sarvvA maNPalyOvizrAmaM prAptAstatastAsAM niSThAbhavat prabhO rbhiyApavitrasyAtmanaH sAntvanayA ca kAlaM kSEpayitvA bahusaMkhyAabhavan|32 tataH paraM pitaraH sthAnE sthAnE bhramitvA zESElOdnagaranivAsipavitralOkAnAM samIpE sthitavAn|33 tadA tatra pakSAghAtavyAdhinASTau vatsarAn zayyAgatamainEyanAmAnaM manuSyaM sAkSat prApya tamavadat,

Page 302: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

34 hE ainEya yIzukhrISTastvAM svastham akArSIt, tvamutthAyasvazayyAM nikSipa, ityuktamAtrE sa udatiSThat|35 EtAdRzaM dRSTvA lOdzArONanivAsinO lOkAH prabhuM pratiparAvarttanta|36 aparanjca bhikSAdAnAdiSu nAnakriyAsu nityaM pravRttA yAyAphOnagaranivAsinI TAbithAnAmA ziSyA yAM darkkAM arthAdhariNImayuktvA Ahvayan sA nArI37 tasmin samayE rugnA satI prANAn atyajat, tatO lOkAstAMprakSAlyOparisthaprakOSThE zAyayitvAsthApayan|38 lOdnagaraM yAphOnagarasya samIpasthaM tasmAttatra pitaraAstE, iti vArttAM zrutvA tUrNaM tasyAgamanArthaM tasminvinayamuktvA ziSyagaNO dvau manujau prESitavAn|39 tasmAt pitara utthAya tAbhyAM sArddham Agacchat, tatratasmin upasthita uparisthaprakOSThaM samAnItE ca vidhavAHsvAbhiH saha sthitikAlE darkkayA kRtAni yAnyuttarIyANiparidhEyAni ca tAni sarvvANi taM darzayitvA rudatyazcatasRSudikSvatiSThan|40 kintu pitarastAH sarvvA bahiH kRtvA jAnunI pAtayitvAprArthitavAn; pazcAt zavaM prati dRSTiM kRtvA kathitavAn, hETAbIthE tvamuttiSTha, iti vAkya uktE sA strI cakSuSI prOnmIlyapitaram avalOkyOtthAyOpAvizat|41 tataH pitarastasyAH karau dhRtvA uttOlya pavitralOkAnvidhavAzcAhUya tESAM nikaTE sajIvAM tAM samArpayat|42 ESA kathA samastayAphOnagaraM vyAptA tasmAd anEkElOkAH prabhau vyazvasan|43 aparanjca pitarastadyAphOnagarIyasya kasyacitzimOnnAmnazcarmmakArasya gRhE bahudinAni nyavasat|

prEritAnAM karmmaNAmAkhyAnaM 10

1 kaisariyAnagara itAliyAkhyasainyAntargataH karNIliyanAmAsEnApatirAsIt2 sa saparivArO bhakta IzvaraparAyaNazcAsIt; lOkEbhyO bahUnidAnAdIni datvA nirantaram IzvarE prArthayAnjcakrE|3 EkadA tRtIyapraharavElAyAM sa dRSTavAn IzvarasyaikO dUtaH

Page 303: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

saprakAzaM tatsamIpam Agatya kathitavAn, hE karNIliya|4 kintu sa taM dRSTvA bhItO'kathayat, hE prabhO kiM? tadAtamavadat tava prArthanA dAnAdi ca sAkSisvarUpaMbhUtvEzvarasya gOcaramabhavat|5 idAnIM yAphOnagaraM prati lOkAn prESya samudratIrEzimOnnAmnazcarmmakArasya gRhE pravAsakArI pitaranAmnAvikhyAtO yaH zimOn tam AhvAyaya;6 tasmAt tvayA yadyat karttavyaM tattat sa vadiSyati|7 ityupadizya dUtE prasthitE sati karNIliyaH svagRhasthAnAMdAsAnAM dvau janau nityaM svasagginAM sainyAnAm EkAMbhaktasEnAnjcAhUya8 sakalamEtaM vRttAntaM vijnjApya yAphOnagaraM tAn prAhiNOt|9 parasmin dinE tE yAtrAM kRtvA yadA nagarasya samIpaupAtiSThan, tadA pitarO dvitIyapraharavElAyAM prArthayituMgRhapRSTham ArOhat|10 Etasmin samayE kSudhArttaH san kinjcid bhOktum aicchat kintutESAm annAsAdanasamayE sa mUrcchitaH sannapatat|11 tatO mEghadvAraM muktaM caturbhiH kONai rlambitaMbRhadvastramiva kinjcana bhAjanam AkAzAt pRthivIm avArOhatItidRSTavAn|12 tanmadhyE nAnaprakArA grAmyavanyapazavaHkhEcarOrOgAmiprabhRtayO jantavazcAsan|13 anantaraM hE pitara utthAya hatvA bhuMkSva tampratIyaMgagaNIyA vANI jAtA|14 tadA pitaraH pratyavadat, hE prabhO IdRzaM mA bhavatu,aham Etat kAlaM yAvat niSiddham azuci vA dravyaM kinjcidapi nabhuktavAn|15 tataH punarapi tAdRzI vihayasIyA vANI jAtA yad IzvaraH zucikRtavAn tat tvaM niSiddhaM na jAnIhi|16 itthaM triH sati tat pAtraM punarAkRSTaM AkAzam agacchat|17 tataH paraM yad darzanaM prAptavAn tasya kO bhAva ityatrapitarO manasA sandEgdhi, Etasmin samayE karNIliyasya tE prESitAmanuSyA dvArasya sannidhAvupasthAya,18 zimOnO gRhamanvicchantaH sampRchyAhUya kathitavantaHpitaranAmnA vikhyAtO yaH zimOn sa kimatra pravasati?

Page 304: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

19 yadA pitarastaddarzanasya bhAvaM manasAndOlayati tadAtmAtamavadat, pazya trayO janAstvAM mRgayantE|20 tvam utthAyAvaruhya niHsandEhaM taiH saha gaccha mayaivatE prESitAH|21 tasmAt pitarO'varuhya karNIliyaprEritalOkAnAM nikaTamAgatyakathitavAn pazyata yUyaM yaM mRgayadhvE sa janOhaM, yUyaMkinnimittam AgatAH?22 tatastE pratyavadan karNIliyanAmA zuddhasattvaIzvaraparAyaNO yihUdIyadEzasthAnAM sarvvESAM sannidhausukhyAtyApanna EkaH sEnApati rnijagRhaM tvAmAhUya nEtuMtvattaH kathA zrOtunjca pavitradUtEna samAdiSTaH|23 tadA pitarastAnabhyantaraM nItvA tESAmAtithyaM kRtavAn,parE'hani taiH sArddhaM yAtrAmakarOt, yAphOnivAsinAMbhrAtRNAM kiyantO janAzca tEna saha gatAH|24 parasmin divasE kaisariyAnagaramadhyapravEzasamayEkarNIliyO jnjAtibandhUn AhUyAnIya tAn apEkSya sthitaH|25 pitarE gRha upasthitE karNIliyastaM sAkSAtkRtya caraNayOHpatitvA prANamat|26 pitarastamutthApya kathitavAn, uttiSThAhamapi mAnuSaH|27 tadA karNIliyEna sAkam Alapan gRhaM prAvizat tanmadhyE cabahulOkAnAM samAgamaM dRSTvA tAn avadat,28 anyajAtIyalOkaiH mahAlapanaM vA tESAM gRhamadhyEpravEzanaM yihUdIyAnAM niSiddham astIti yUyam avagacchatha;kintu kamapi mAnuSam avyavahAryyam azuciM vA jnjAtuM mamanOcitam iti paramEzvarO mAM jnjApitavAn|29 iti hEtOrAhvAnazravaNamAtrAt kAnjcanApattim akRtvAyuSmAkaM samIpam AgatOsmi; pRcchAmi yUyaM kinnimittaMmAm AhUyata?30 tadA karNIliyaH kathitavAn, adya catvAri dinAni jAtAniEtAvadvElAM yAvad aham anAhAra Asan tatastRtIyapraharE satigRhE prArthanasamayE tEjOmayavastrabhRd EkO janO mamasamakSaM tiSThan EtAM kathAm akathayat,31 hE karNIliya tvadIyA prArthanA Izvarasya karNagOcarIbhUtAtava dAnAdi ca sAkSisvarUpaM bhUtvA tasyadRSTigOcaramabhavat|

Page 305: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

32 atO yAphOnagaraM prati lOkAn prahitya tatra samudratIrEzimOnnAmnaH kasyaciccarmmakArasya gRhE pravAsakArIpitaranAmnA vikhyAtO yaH zimOn tamAhUाyaya; tataH sa AgatyatvAm upadEkSyati|33 iti kAraNAt tatkSaNAt tava nikaTE lOkAn prESitavAn,tvamAgatavAn iti bhadraM kRtavAn| IzvarO yAnyAkhyAnAnikathayitum Adizat tAni zrOtuM vayaM sarvvE sAmpratam IzvarasyasAkSAd upasthitAH smaH|34 tadA pitara imAM kathAM kathayitum ArabdhavAn, IzvarOmanuSyANAm apakSapAtI san35 yasya kasyacid dEzasya yO lOkAstasmAdbhItvA satkarmmakarOti sa tasya grAhyO bhavati, Etasya nizcayamupalabdhavAnaham|36 sarvvESAM prabhu ryO yIzukhrISTastEna IzvaraisrAyElvaMzAnAM nikaTE susaMvAdaM prESya sammElanasya yaMsaMvAdaM prAcArayat taM saMvAdaM yUyaM zrutavantaH|37 yatO yOhanA majjanE pracAritE sati sa gAlIladEzamArabhyasamastayihUdIyadEzaM vyApnOt;38 phalata IzvarENa pavitrENAtmanA zaktyA cAbhiSiktOnAsaratIyayIzuH sthAnE sthAnE bhraman sukriyAM kurvvan zaitAnAkliSTAn sarvvalOkAn svasthAn akarOt, yata Izvarastasya sahAyaAsIt;39 vayanjca yihUdIyadEzE yirUzAlamnagarE ca tEna kRtAnAMsarvvESAM karmmaNAM sAkSiNO bhavAmaH| lOkAstaM kruzEviddhvA hatavantaH,40 kintu tRtIyadivasE IzvarastamutthApya saprakAzam adarzayat|41 sarvvalOkAnAM nikaTa iti na hi, kintu tasmin zmazAnAdutthitEsati tEna sArddhaM bhOjanaM pAnanjca kRtavanta EtAdRzAIzvarasya manOnItAH sAkSiNO yE vayam asmAkaM nikaTEtamadarzayat|42 jIvitamRtObhayalOkAnAM vicAraM karttum IzvarO yaMniyuktavAn sa Eva sa janaH, imAM kathAM pracArayituM tasminpramANaM dAtunjca sO'smAn AjnjApayat|43 yastasmin vizvasiti sa tasya nAmnA pApAnmuktO bhaviSyatitasmin sarvvE bhaviSyadvAdinOpi EtAdRzaM sAkSyaM dadati|

Page 306: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

44 pitarasyaitatkathAkathanakAlE sarvvESAM zrOtRNAmuparipavitra AtmAvArOhat|45 tataH pitarENa sArddham AgatAstvakchEdinO vizvAsinO lOkAanyadEzIyEbhyaH pavitra Atmani dattE sati46 tE nAnAjAtIyabhASAbhiH kathAM kathayanta IzvaraMprazaMsanti, iti dRSTvA zrutvA ca vismayam Apadyanta|47 tadA pitaraH kathitavAn, vayamiva yE pavitram AtmAnaMprAptAstESAM jalamajjanaM kiM kOpi niSEddhuM zaknOti?48 tataH prabhO rnAmnA majjitA bhavatEti tAnAjnjApayat|anantaraM tE svaiH sArddhaM katipayadinAni sthAtuMprArthayanta|

prEritAnAM karmmaNAmAkhyAnaM 11

1 itthaM bhinnadEzIyalOkA apIzvarasya vAkyam agRhlan imAMvArttAM yihUdIyadEzasthaprEritA bhrAtRgaNazca zrutavantaH|2 tataH pitarE yirUzAlamnagaraM gatavati tvakchEdinO lOkAstEnasaha vivadamAnA avadan,3 tvam atvakchEdilOkAnAM gRhaM gatvA taiH sArddhaMbhuktavAn|4 tataH pitara AditaH kramazastatkAryyasyasarvvavRttAntamAkhyAtum ArabdhavAn|5 yAphOnagara EkadAhaM prArthayamAnO mUrcchitaH sandarzanEna caturSu kONESu lambanamAnaM vRhadvastramivapAtramEkam AkAzadavaruhya mannikaTam Agacchad apazyam|6 pazcAt tad ananyadRSTyA dRSTvA vivicya tasya madhyEnAnAprakArAn grAmyavanyapazUn urOgAmikhEcarAMzcadRSTavAn;7 hE pitara tvamutthAya gatvA bhuMkSva mAM sambOdhyakathayantaM zabdamEkaM zrutavAMzca|8 tatOhaM pratyavadaM, hE prabhO nEtthaM bhavatu, yataHkinjcana niSiddham azuci dravyaM vA mama mukhamadhyaMkadApi na prAvizat|9 aparam IzvarO yat zuci kRtavAn tanniSiddhaM na jAnIhi dvirmAmpratIdRzI vihAyasIyA vANI jAtA|

Page 307: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

10 triritthaM sati tat sarvvaM punarAkAzam AkRSTaM|11 pazcAt kaisariyAnagarAt trayO janA mannikaTaM prESitA yatranivEzanE sthitOhaM tasmin samayE tatrOpAtiSThan|12 tadA niHsandEhaM taiH sArddhaM yAtum AtmAmAmAdiSTavAn; tataH paraM mayA sahaitESu SaPbhrAtRSugatESu vayaM tasya manujasya gRhaM prAvizAma|13 sOsmAkaM nikaTE kathAmEtAm akathayat EkadA dUta EkaHpratyakSIbhUya mama gRhamadhyE tiSTan mAmityAjnjApitavAn,yAphOnagaraM prati lOkAn prahitya pitaranAmnA vikhyAtaMzimOnam AhUyaya;14 tatastava tvadIyaparivArANAnjca yEna paritrANaM bhaviSyatitat sa upadEkSyati|15 ahaM tAM kathAmutthApya kathitavAn tEna prathamamasmAkam upari yathA pavitra AtmAvarUPhavAn tathAtESAmapyupari samavarUPhavAn|16 tEna yOhan jalE majjitavAn iti satyaM kintu yUyaM pavitraAtmani majjitA bhaviSyatha, iti yadvAkyaM prabhuruditavAn tattadA mayA smRtam|17 ataH prabhA yIzukhrISTE pratyayakAriNO yE vayam asmabhyamIzvarO yad dattavAn tat tEbhyO lOkEbhyOpi dattavAn tataHkOhaM? kimaham IzvaraM vArayituM zaknOmi?18 kathAmEtAM zruvA tE kSAntA Izvarasya guNAn anukIrttyakathitavantaH, tarhi paramAyuHprAptinimittamIzvarOnyadEzIyalOkEbhyOpi manaHparivarttanarUpaM dAnamadAt|19 stiphAnaM prati upadravE ghaTitE yE vikIrNA abhavan taiphainIkIkuprAntiyakhiyAsu bhramitvA kEvalayihUdIyalOkAn vinAkasyApyanyasya samIpa Izvarasya kathAM na prAcArayan|20 aparaM tESAM kuprIyAH kurInIyAzca kiyantO janAAntiyakhiyAnagaraM gatvA yUnAnIyalOkAnAM samIpEpiprabhOryIzOH kathAM prAcArayan|21 prabhOH karastESAM sahAya AsIt tasmAd anEkE lOkA vizvasyaprabhuM prati parAvarttanta|22 iti vArttAyAM yirUzAlamasthamaNPalIyalOkAnAMkarNagOcarIbhUtAyAm AntiyakhiyAnagaraM gantu tE barNabbAM

Page 308: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

prairayan|23 tatO barNabbAstatra upasthitaH san IzvarasyAnugrahasyaphalaM dRSTvA sAnandO jAtaH,24 sa svayaM sAdhu rvizvAsEna pavitrENAtmanA ca paripUrNaHsan ganOniSTayA prabhAvAsthAM karttuM sarvvAn upadiSTavAntEna prabhOH ziSyA anEkE babhUvuH|25 zESE zaulaM mRgayituM barNabbAstArSanagaraMprasthitavAn| tatra tasyOddEzaM prApya tam AntiyakhiyAnagaramAnayat;26 tatastau maNPalIsthalOkaiH sabhAM kRtvA saMvatsaramEkaMyAvad bahulOkAn upAdizatAM; tasmin AntiyakhiyAnagarE ziSyAHprathamaM khrISTIyanAmnA vikhyAtA abhavan|27 tataH paraM bhaviSyadvAdigaNE yirUzAlamaAntiyakhiyAnagaram AgatE sati28 AgAbanAmA tESAmEka utthAya AtmanaH zikSayA sarvvadEzEdurbhikSaM bhaviSyatIti jnjApitavAn; tataHklaudiyakaisarasyAdhikArE sati tat pratyakSam abhavat|29 tasmAt ziSyA EkaikazaH svasvazaktyanusAratOyihUdIyadEzanivAsinAM bhratRNAM dinayApanArthaM dhanaMprESayituM nizcitya30 barNabbAzaulayO rdvArA prAcInalOkAnAM samIpaM tatprESitavantaH|

prEritAnAM karmmaNAmAkhyAnaM 12

1 tasmin samayE hErOdrAjO maNPalyAH kiyajjanEbhyO duHkhaMdAtuM prArabhat|2 vizESatO yOhanaH sOdaraM yAkUbaM karavAlAghAtEn hatavAn|3 tasmAd yihUdIyAH santuSTA abhavan iti vijnjAya sa pitaramapidharttuM gatavAn|4 tadA kiNvazUnyapUpOtsavasamaya upAtiSTat; ata utsavE gatEsati lOkAnAM samakSaM taM bahirAnEyyAmIti manasi sthirIkRtyasa taM dhArayitvA rakSNArtham yESAm EkaikasaMghE catvArOjanAH santi tESAM caturNAM rakSakasaMghAnAM samIpE taMsamarpya kArAyAM sthApitavAn|

Page 309: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

5 kintuM pitarasya kArAsthitikAraNAt maNPalyA lOkA avizrAmamIzvarasya samIpE prArthayanta|6 anantaraM hErOdi taM bahirAnAyituM udyatE sati tasyAM rAtraupitarO rakSakadvayamadhyasthAnE zRgkhaladvayEna baddhvaHsan nidrita AsIt, dauvArikAzca kArAyAH sammukhE tiSThanatOdvAram arakSiSuH|7 Etasmin samayE paramEzvarasya dUtE samupasthitE kArAdIptimatI jAtA; tataH sa dUtaH pitarasya kukSAvAvAtaM kRtvA taMjAgarayitvA bhASitavAn tUrNamuttiSTha; tatastasyahastasthazRgkhaladvayaM galat patitaM|8 sa dUtastamavadat, baddhakaTiH san pAdayOH pAdukE arpaya;tEna tathA kRtE sati dUtastam uktavAn gAtrIyavastraM gAtrEnidhAya mama pazcAd Ehi|9 tataH pitarastasya pazcAd vrajana bahiragacchat, kintu dUtEnakarmmaitat kRtamiti satyamajnjAtvA svapnadarzanaM jnjAtavAn|10 itthaM tau prathamAM dvitIyAnjca kArAM lagghitvA yEnalauhanirmmitadvArENa nagaraM gamyatE tatsamIpaM prApnutAM;tatastasya kavATaM svayaM muktamabhavat tatastau tatsthAnAdbahi rbhUtvA mArgaikasya sImAM yAvad gatau; tatO'kasmAt sadUtaH pitaraM tyaktavAn|11 tadA sa cEtanAM prApya kathitavAn nijadUtaM prahityaparamEzvarO hErOdO hastAd yihUdIyalOkAnAM sarvvAzAyAzcamAM samuddhRtavAn ityahaM nizcayaM jnjAtavAn|12 sa vivicya mArkanAmrA vikhyAtasya yOhanO mAtu rmariyamOyasmin gRhE bahavaH sambhUya prArthayanta tannivEzanaMgataH|13 pitarENa bahirdvAra AhatE sati rOdAnAmA bAlikA draSTuMgatA|14 tataH pitarasya svaraM zruvA sA harSayuktA satI dvAraM namOcayitvA pitarO dvArE tiSThatIti vArttAM vaktum abhyantaraMdhAvitvA gatavatI|15 tE prAvOcan tvamunmattA jAtAsi kintu sA muhurmuhuruktavatIsatyamEvaitat|16 tadA tE kathitavantastarhi tasya dUtO bhavEt|17 pitarO dvAramAhatavAn EtasminnantarE dvAraM mOcayitvA

Page 310: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

pitaraM dRSTvA vismayaM prAptAH|18 tataH pitarO niHzabdaM sthAtuM tAn prati hastEna sagkEtaMkRtvA paramEzvarO yEna prakArENa taM kArAyA uddhRtyAnItavAntasya vRttAntaM tAnajnjApayat, yUyaM gatvA yAkubaMbhrAtRgaNanjca vArttAmEtAM vadatEtyuktA sthAnAntaraMprasthitavAn|19 prabhAtE sati pitaraH kva gata ityatra rakSakANAM madhyEmahAn kalahO jAtaH|20 hErOd bahu mRgayitvA tasyOddEzE na prAptE sati rakSakAnsaMpRcchya tESAM prANAn hantum AdiSTavAn|21 pazcAt sa yihUdIyapradEzAt kaisariyAnagaraM gatvAtatrAvAtiSThat|22 sOrasIdOnadEzayO rlOkEbhyO hErOdi yuyutsau sati tE sarvvaEkamantraNAH santastasya samIpa upasthAya lvAstanAmAnaMtasya vastragRhAdhIzaM sahAyaM kRtvA hErOdA sArddhaMsandhiM prArthayanta yatastasya rAjnjO dEzEna tESAM dEzIyAnAMbharaNam abhavatM23 ataH kutracin nirupitadinE hErOd rAjakIyaM paricchadaMparidhAya siMhAsanE samupavizya tAn prati kathAm uktavAn|24 tatO lOkA uccaiHkAraM pratyavadan, ESa manujaravO na hi,IzvarIyaravaH|25 tadA hErOd Izvarasya sammAnaM nAkarOt; tasmAddhEtOHparamEzvarasya dUtO haThAt taM prAharat tEnaiva sa kITaiHkSINaH san prANAn ajahAt| kintvIzvarasya kathA dEzaM vyApyaprabalAbhavat| tataH paraM barNabbAzaulau yasya karmmaNObhAraM prApnutAM tAbhyAM tasmin sampAditE satimArkanAmnA vikhyAtO yO yOhan taM sagginaM kRtvAyirUzAlamnagarAt pratyAgatau|

prEritAnAM karmmaNAmAkhyAnaM 13

1 aparanjca barNabbAH, zimOn yaM nigraM vadanti,kurInIyalUkiyO hErOdA rAjnjA saha kRtavidyAाbhyAsO minahEm,zaulazcaitE yE kiyantO janA bhaviSyadvAdinaupadESTArazcAntiyakhiyAnagarasthamaNPalyAm Asan,

Page 311: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

2 tE yadOpavAsaM kRtvEzvaram asEvanta tasmin samayE pavitraAtmA kathitavAn ahaM yasmin karmmaNi barNabbAzailauniyuktavAn tatkarmma karttuM tau pRthak kuruta|3 tatastairupavAsaprArthanayOH kRtayOH satOstE tayO rgAtrayOrhastArpaNaM kRtvA tau vyasRjan|4 tataH paraM tau pavitrENAtmanA prEritau santausilUkiyAnagaram upasthAya samudrapathEna kuprOpadvIpamagacchatAM|5 tataH sAlAmInagaram upasthAya tatra yihUdIyAnAMbhajanabhavanAni gatvEzvarasya kathAM prAcArayatAM; yOhanapitatsahacarO'bhavat|6 itthaM tE tasyOpadvIpasya sarvvatra bhramantaH pAphanagaramupasthitAH; tatra suvivEcakEna sarjiyapaulanAmnAtaddEzAdhipatinA saha bhaviSyadvAdinO vEzadhArI baryIzunAmAyO mAyAvI yihUdI AsIt taM sAkSAt prAptavataH|7 taddEzAdhipa Izvarasya kathAM zrOtuM vAnjchanpaulabarNabbau nyamantrayat|8 kintvilumA yaM mAyAvinaM vadanti sa dEzAdhipatiMdharmmamArgAd bahirbhUtaM karttum ayatata|9 tasmAt zOlO'rthAt paulaH pavitrENAtmanA paripUrNaH san taMmAyAvinaM pratyananyadRSTiM kRtvAkathayat,10 hE narakin dharmmadvESin kauTilyaduSkarmmaparipUrNa,tvaM kiM prabhOH satyapathasya viparyyayakaraNAt kadApi nanivarttiSyasE?11 adhunA paramEzvarastava samucitaM kariSyati tEnakatipayadinAni tvam andhaH san sUryyamapi na drakSyasi|tatkSaNAd rAtrivad andhakArastasya dRSTim AcchAditavAn;tasmAt tasya hastaM dharttuM sa lOkamanvicchan itastatObhramaNaM kRtavAn|12 EnAM ghaTanAM dRSTvA sa dEzAdhipatiH prabhUpadEzAdvismitya vizvAsaM kRtavAn|13 tadanantaraM paulastatsagginau ca pAphanagarAt prOtaMcAlayitvA pamphuliyAdEzasya pargInagaram agacchan kintu yOhantayOH samIpAd Etya yirUzAlamaM pratyAgacchat|14 pazcAt tau pargItO yAtrAM kRtvA pisidiyAdEzasya

Page 312: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

AntiyakhiyAnagaram upasthAya vizrAmavArE bhajanabhavanaMpravizya samupAvizatAM|15 vyavasthAbhaviSyadvAkyayOH paThitayOH satO rhE bhrAtaraulOkAn prati yuvayOH kAcid upadEzakathA yadyasti tarhi tAMvadataM tau prati tasya bhajanabhavanasyAdhipatayaH kathAmEtAM kathayitvA praiSayan|16 ataH paula uttiSThan hastEna sagkEtaM kurvvan kathitavAn hEisrAyElIyamanuSyA IzvaraparAyaNAH sarvvE lOkA yUyamavadhaddhaM|17 EtESAmisrAyEllOkAnAm IzvarO'smAkaM pUrvvaparuSAnmanOnItAn katvA gRhItavAn tatO misari dEzE pravasanakAlEtESAmunnatiM kRtvA tasmAt svIyabAhubalEna tAn bahiH kRtvAsamAnayat|18 catvAriMzadvatsarAn yAvacca mahAprAntarE tESAM bharaNaMkRtvA19 kinAndEzAntarvvarttINi saptarAjyAni nAzayitvA guTikApAtEnatESu sarvvadEzESu tEbhyO'dhikAraM dattavAn|20 panjcAzadadhikacatuHzatESu vatsarESu gatESu cazimUyElbhaviSyadvAdiparyyantaM tESAmupari vicArayitRnniyuktavAn|21 taizca rAjnji prArthitE, IzvarO binyAmInO vaMzajAtasya kIzaHputraM zaulaM catvAriMzadvarSaparyyantaM tESAmupari rAjAnaMkRtavAn|22 pazcAt taM padacyutaM kRtvA yO madiSTakriyAH sarvvAHkariSyati tAdRzaM mama manObhimatam EkaM janaM yizayaHputraM dAyUdaM prAptavAn idaM pramANaM yasmin dAyUdi sadattavAn taM dAyUdaM tESAmupari rAjatvaM karttumutpAditavAna|23 tasya svapratizrutasya vAkyasyAnusArENa isrAyEllOkAnAMnimittaM tESAM manuSyANAM vaMzAd Izvara EkaM yIzuM(trAtAram) udapAdayat|24 tasya prakAzanAt pUrvvaM yOhan isrAyEllOkAnAM sannidhaumanaHparAvarttanarUpaM majjanaM prAcArayat|25 yasya ca karmmaNOे bhAraM praptavAn yOhan tan niSpAdayanEtAM kathAM kathitavAn, yUyaM mAM kaM janaM jAnItha? aham

Page 313: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

abhiSiktatrAtA nahi, kintu pazyata yasya pAdayOH pAdukayOrbandhanE mOcayitumapi yOgyO na bhavAmi tAdRza EkO janOmama pazcAd upatiSThati|26 hE ibrAhImO vaMzajAtA bhrAtarO hE IzvarabhItAH sarvvalOkAyuSmAn prati paritrANasya kathaiSA prEritA|27 yirUzAlamnivAsinastESAm adhipatayazca tasya yIzOH paricayaMna prApya prativizrAmavAraM paThyamAnAnAMbhaviSyadvAdikathAnAm abhiprAyam abuddhvA ca tasya vadhEnatAH kathAH saphalA akurvvan|28 prANahananasya kamapi hEtum aprApyApi pIlAtasya nikaTEtasya vadhaM prArthayanta|29 tasmin yAH kathA likhitAH santi tadanusArENa karmmasampAdya taM kruzAd avatAryya zmazAnE zAyitavantaH|30 kintvIzvaraH zmazAnAt tamudasthApayat,31 punazca gAlIlapradEzAd yirUzAlamanagaraM tEna sArddhaM yElOkA Agacchan sa bahudinAni tEbhyO darzanaM dattavAn, atastaidAnIM lOkAn prati tasya sAkSiNaH santi|32 asmAkaM pUrvvapuruSANAM samakSam IzvarO yasminpratijnjAtavAn yathA, tvaM mE putrOsi cAdya tvAMsamutthApitavAnaham|33 idaM yadvacanaM dvitIyagItE likhitamAstE tad yIzOrutthAnEnatESAM santAnA yE vayam asmAkaM sannidhau tEna pratyakSIkRtaM, yuSmAn imaM susaMvAdaM jnjApayAmi|34 paramEzvarENa zmazAnAd utthApitaM tadIyaM zarIraM kadApina kSESyatE, Etasmin sa svayaM kathitavAn yathA dAyUdaM pratipratijnjAtO yO varastamahaM tubhyaM dAsyAmi|35 Etadanyasmin gItE'pi kathitavAn| svakIyaM puNyavantaM tvaMkSayituM na ca dAsyasi|36 dAyUdA IzvarAbhimatasEvAyai nijAyuSi vyayitE sati samahAnidrAM prApya nijaiH pUrvvapuruSaiH saha militaH sanakSIyata;37 kintu yamIzvaraH zmazAnAd udasthApayat sa nAkSIyata|38 atO hE bhrAtaraH, anEna janEna pApamOcanaM bhavatItiyuSmAn prati pracAritam AstE|39 phalatO mUsAvyavasthayA yUyaM yEbhyO dOSEbhyO muktA

Page 314: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

bhavituM na zakSyatha tEbhyaH sarvvadOSEbhya Etasmin janEvizvAsinaH sarvvE muktA bhaviSyantIti yuSmAbhi rjnjAyatAM|40 aparanjca| avajnjAkAriNO lOkAzcakSurunmIlya pazyata|tathaivAsambhavaM jnjAtvA syAta yUyaM vilajjitAH| yatO yuSmAsutiSThatsu kariSyE karmma tAdRzaM| yEnaiva tasya vRttAntEyuSmabhyaM kathitE'pi hi| yUyaM na tantu vRttAntaMpratyESyatha kadAcana||41 yEyaM kathA bhaviSyadvAdinAM granthESu likhitAstEsAvadhAnA bhavata sa kathA yathA yuSmAn prati na ghaTatE|42 yihUdIyabhajanabhavanAn nirgatayOstayO rbhinnadEzIyairvakSyamANA prArthanA kRtA, AgAmini vizrAmavArE'pi kathEyamasmAn prati pracAritA bhavatviti|43 sabhAyA bhaggE sati bahavO yihUdIyalOkAyihUdIyamatagrAhiNO bhaktalOkAzca barNabbApaulayOH pazcAdAgacchan, tEna tau taiH saha nAnAkathAHkathayitvEzvarAnugrahAzrayE sthAtuM tAn prAvarttayatAM|44 paravizrAmavArE nagarasya prAyENa sarvvE lAkA IzvarIyAMkathAM zrOtuM militAH,45 kintu yihUdIyalOkA jananivahaM vilOkya IrSyayA paripUrNAHsantO viparItakathAkathanEnEzvaranindayA ca paulEnOktAMkathAM khaNPayituM cESTitavantaH|46 tataH pauैlabarNabbAvakSObhau kathitavantau prathamaMyuSmAkaM sannidhAvIzvarIyakathAyAH pracAraNam ucitamAsItkintuM tadagrAhyatvakaraNEna yUyaM svAn anantAyuSO'yOgyAndarzayatha, EtatkAraNAd vayam anyadEzIyalOkAnAM samIpaMgacchAmaH|47 prabhurasmAn ittham AdiSTavAn yathA, yAvacca jagataHsImAM lOkAnAM trANakAraNAt| mayAnyadEzamadhyE tvaMsthApitO bhUH pradIpavat||48 tadA kathAmIdRzIM zrutvA bhinnadEzIyA AhlAditAH santaHprabhOH kathAM dhanyAM dhanyAm avadan, yAvantO lOkAzcaparamAyuH prAptinimittaM nirUpitA Asan tEे vyazvasan|49 itthaM prabhOH kathA sarvvEdEzaM vyApnOt|50 kintu yihUdIyA nagarasya pradhAnapuruSAn sammAnyAHkathipayA bhaktA yOSitazca kupravRttiM grAhayitvA

Page 315: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

paulabarNabbau tAPayitvA tasmAt pradEzAd dUrIkRtavantaH|51 ataH kAraNAt tau nijapadadhUlIstESAM prAtikUlyEnapAtayitvEेkaniyaM nagaraM gatau|52 tataH ziSyagaNa AnandEna pavitrENAtmanA caparipUrNObhavat|

prEritAnAM karmmaNAmAkhyAnaM 14

1 tau dvau janau yugapad ikaniyanagarasthayihUdIyAnAMbhajanabhavanaM gatvA yathA bahavO yihUdIyAanyadEेzIyalOkAzca vyazvasan tAdRzIM kathAM kathitavantau|2 kintu vizvAsahInA yihUdIyA anyadEzIyalOkAn kupravRttiMgrAhayitvA bhrAtRgaNaM prati tESAM vairaM janitavantaH|3 ataH svAnugrahakathAyAH pramANaM datvA tayO rhastairbahulakSaNam adbhutakarmma ca prAkAzayad yaH prabhustasyakathA akSObhEna pracAryya tau tatra bahudinAnisamavAtiSThEtAM|4 kintu kiyantO lOkA yihUdIyAnAM sapakSAH kiyantO lOkAHprEritAnAM sapakSA jAtAH, atO nAgarikajananivahamadhyEbhinnavAkyatvam abhavat|5 anyadEzIyA yihUdIyAstESAm adhipatayazca daurAtmyaM kutvAtau prastarairAhantum udyatAH|6 tau tadvArttAM prApya palAyitvAlukAyaniyAdEzasyAntarvvarttilustrAdarbbO7 tatsamIpasthadEzanjca gatvA tatra susaMvAdaM pracArayatAM|8 tatrObhayapAdayOzcalanazaktihInO janmArabhya khanjjaHkadApi gamanaM nAkarOt EtAdRza EkO mAnuSO lustrAnagaraupavizya paulasya kathAM zrutavAn|9 Etasmin samayE paulastamprati dRSTiM kRtvA tasya svAsthyEvizvAsaM viditvA prOccaiH kathitavAn10 padbhyAmuttiSThan Rju rbhava|tataH sa ullamphaM kRtvAgamanAgamanE kutavAn|11 tadA lOkAH paulasya tat kAryyaM vilOkya lukAyanIyabhASayAprOccaiH kathAmEtAM kathitavantaH, dEvA manuSyarUpaMdhRtvAsmAkaM samIpam avArOhan|

Page 316: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

12 tE barNabbAM yUpitaram avadan paulazca mukhyO vaktAtasmAt taM markuriyam avadan|13 tasya nagarasya sammukhE sthApitasya yUpitaravigrahasyayAjakO vRSAn puSpamAlAzca dvArasamIpam AnIya lOkaiHsarddhaM tAvuddizya samutsRjya dAtum udyataH|14 tadvArttAM zrutvA barNabbApaulau svIyavastrANi chitvAlOkAnAM madhyaM vEgEna pravizya prOccaiH kathitavantau,15 hE mahEcchAH kuta EtAdRzaM karmma kurutha? AvAmapiyuSmAdRzau sukhaduHkhabhOginau manuSyau, yuyam EtAHsarvvA vRthAkalpanAH parityajya yathAgagaNavasundharAjalanidhInAM tanmadhyasthAnAMsarvvESAnjca sraSTAramamaram IzvaraM prati parAvarttadhvEtadartham AvAM yuSmAkaM sannidhau susaMvAdaMpracArayAvaH|16 sa IzvaraH pUrvvakAlE sarvvadEzIyalOkAn svasvamArgEcalitumanumatiM dattavAn,17 tathApi AkAzAt tOyavarSaNEna nAnAprakArazasyOtpatyA cayuSmAkaM hitaiSI san bhakSyairAnanadEna ca yuSmAkamantaHkaraNAni tarpayan tAni dAnAni nijasAkSisvarUpANisthapitavAn|18 kintu tAdRzAyAM kathAyAM kathitAyAmapi tayOH samIpautsarjanAt lOkanivahaM prAyENa nivarttayituM nAzaknutAm|19 AntiyakhiyA-ikaniyanagarAbhyAM katipayayihUdIyalOkA AgatyalOkAn prAvarttayanta tasmAt tai paulaM prastarairAghnan tEna samRta iti vijnjAya nagarasya bahistam AkRSya nItavantaH|20 kintu ziSyagaNE tasya caturdizi tiSThati sati sa svayam utthAyapunarapi nagaramadhyaM prAvizat tatparE'hani barNabbAsahitOdarbbInagaraM gatavAn|21 tatra susaMvAdaM pracAryya bahulOkAn ziSyAn kRtvA taulustrAm ikaniyam AntiyakhiyAnjca parAvRtya gatau|22 bahuduHkhAni bhuktvApIzvararAjyaM pravESTavyam itikAraNAd dharmmamArgE sthAtuM vinayaM kRtvA ziSyagaNasyamanaHsthairyyam akurutAM|23 maNPalInAM prAcInavargAn niyujya prArthanOpavAsau kRtvAyatprabhau tE vyazvasan tasya hastE tAn samarpya

Page 317: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

24 pisidiyAmadhyEna pAmphuliyAdEzaM gatavantau|25 pazcAt pargAnagaraM gatvA susaMvAdaM pracAryyaattAliyAnagaraM prasthitavantau|26 tasmAt samudrapathEna gatvA tAbhyAM yat karmmasampannaM tatkarmma sAdhayituM yannagarE dayAlOrIzvarasyahastE samarpitau jAtau tad AntiyakhiyAnagaraM gatavantA|27 tatrOpasthAya tannagarasthamaNPalIM saMgRhya svAbhyAmaIzvarO yadyat karmmakarOt tathA yEna prakArENabhinnadEzIyalOkAn prati vizvAsarUpadvAram amOcayad EtAnsarvvavRttAntAn tAn jnjApitavantau|28 tatastau ziryyaiH sArddhaM tatra bahudinAni nyavasatAm|

prEritAnAM karmmaNAmAkhyAnaM 15

1 yihUdAdEzAt kiyantO janA Agatya bhrAtRgaNamitthaMzikSitavantO mUsAvyavasthayA yadi yuSmAkaM tvakchEdO nabhavati tarhi yUyaM paritrANaM prAptuM na zakSyatha|2 paulabarNabbau taiH saha bahUn vicArAn vivAdAMzcakRtavantau, tatO maNPalIyanOkA EtasyAH kathAyAstattvaMjnjAtuM yirUzAlamnagarasthAn prEritAn prAcInAMzca pratipaulabarNabbAprabhRtIn katipayajanAn prESayituM nizcayaMkRtavantaH|3 tE maNPalyA prEritAH santaH phaiNIkIzOmirOndEzAbhyAMgatvA bhinnadEzIyAnAM manaHparivarttanasya vArttayAbhrAtRNAM paramAhlAdam ajanayan|4 yirUzAlamyupasthAya prEritagaNEna lOkaprAcInagaNEnasamAjEna ca samupagRhItAH santaH svairIzvarO yAni karmmANikRtavAn tESAM sarvvavRttAntAn tESAM samakSam akathayan|5 kintu vizvAsinaH kiyantaH phirUzimatagrAhiNO lOkA utthAyakathAmEtAM kathitavantO bhinnadEzIyAnAM tvakchEdaM karttuMmUsAvyavasthAM pAlayitunjca samAdESTavyam|6 tataH prEritA lOkaprAcInAzca tasya vivEcanAM karttuMsabhAyAM sthitavantaH|7 bahuvicArESu jAtaSu pitara utthAya kathitavAn, hE bhrAtarOyathA bhinnadEzIyalOkA mama mukhAt susaMvAdaM zrutvA

Page 318: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

vizvasanti tadarthaM bahudinAt pUrvvam IzvarOsmAkaM madhyEmAM vRtvA niyuktavAn|8 antaryyAmIzvarO yathAsmabhyaM tathA bhinnadEzIyEbhyaHpavitramAtmAnaM pradAya vizvAsEna tESAm antaHkaraNAnipavitrANi kRtvA9 tESAm asmAkanjca madhyE kimapi vizESaM na sthApayitvAtAnadhi svayaM pramANaM dattavAn iti yUyaM jAnItha|10 ataEvAsmAkaM pUrvvapuruSA vayanjca svayaM yadyugasyabhAraM sOPhuM na zaktAH samprati taM ziSyagaNasyaskandhESu nyasituM kuta Izvarasya parIkSAM kariSyatha?11 prabhO ryIzukhrISTasyAnugrahENa tE yathA vayamapi tathAparitrANaM prAptum AzAM kurmmaH|12 anantaraM barNabbApaulAbhyAm IzvarO bhinnadEzIyAnAMmadhyE yadyad Azcaryyam adbhutanjca karmma kRtavAntadvRttAntaM tau svamukhAbhyAm avarNayatAM sabhAsthAHsarvvE nIravAH santaH zrutavantaH|13 tayOH kathAyAM samAptAyAM satyAM yAkUb kathayitumArabdhavAn14 hE bhrAtarO mama kathAyAm manO nidhatta| IzvaraHsvanAmArthaM bhinnadEzIyalOkAnAm madhyAd EkaMlOkasaMghaM grahItuM matiM kRtvA yEna prakArENa prathamaMtAn prati kRpAvalEkanaM kRtavAn taM zimOn varNitavAn|15 bhaviSyadvAdibhiruktAni yAni vAkyAni taiH sArddhamEtasyaikyaM bhavati yathA likhitamAstE|16 sarvvESAM karmmaNAM yastu sAdhakaH paramEzvaraH| saEvEdaM vadEdvAkyaM zESAH sakalamAnavAH|bhinnadEzIyalOkAzca yAvantO mama nAmataH| bhavanti hisuvikhyAtAstE yathA paramEzituH|17 tatvaM samyak samIhantE tannimittamahaM kila| parAvRtyasamAgatya dAyUdaH patitaM punaH| dUSyamutthApayiSyAmitadIyaM sarvvavastu ca| patitaM punaruthApya sajjayiSyAmisarvvathA||18 A prathamAd IzvaraH svIyAni sarvvakarmmANi jAnAti|19 ataEva mama nivEdanamidaM bhinnadEzIyalOkAnAM madhyEyE janA IzvaraM prati parAvarttanta tESAmupari anyaM kamapi

Page 319: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

bhAraM na nyasya20 dEvatAprasAdAzucibhakSyaM vyabhicArakarmmakaNThasampIPanamAritaprANibhakSyaM raktabhakSyanjca EtAniparityaktuM likhAmaH|21 yataH pUrvvakAlatO mUsAvyavasthApracAriNO lOkA nagarEnagarE santi prativizrAmavAranjca bhajanabhavanE tasyAH pAThObhavati|22 tataH paraM prEritagaNO lOkaprAcInagaNaH sarvvA maNPalIca svESAM madhyE barzabbA nAmnA vikhyAtO manOnItau kRtvApaulabarNabbAbhyAM sArddham AntiyakhiyAnagaraM pratiprESaNam ucitaM buddhvA tAbhyAM patraM praiSayan|23 tasmin patrE likhitamiMda, AntiyakhiyA-suriyA-kilikiyAdEzasthabhinnadEzIyabhrAtRgaNAya prEritagaNasyalOkaprAcInagaNasya bhrAtRgaNasya ca namaskAraH|24 vizESatO'smAkam AjnjAm aprApyApi kiyantO janA asmAkaMmadhyAd gatvA tvakchEdO mUsAvyavasthA ca pAlayitavyAvitiyuSmAn zikSayitvA yuSmAkaM manasAmasthairyyaM kRtvAyuSmAn sasandEhAn akurvvan EtAM kathAM vayam azRnma|25 tatkAraNAd vayam EkamantraNAH santaH sabhAyAM sthitvAprabhO ryIzukhrISTasya nAmanimittaMmRtyumukhagatAbhyAmasmAkaM26 priyabarNabbApaulAbhyAM sArddhaM manOnItalOkAnAMkESAnjcid yuSmAkaM sannidhau prESaNam ucitaM buddhavantaH|27 atO yihUdAsIlau yuSmAn prati prESitavantaH, EtayOrmukhAbhyAM sarvvAM kathAM jnjAsyatha|28 dEvatAprasAdabhakSyaM raktabhakSyaMgalapIPanamAritaprANibhakSyaM vyabhicArakarmma cEmAnisarvvANi yuSmAbhistyAjyAni; EtatprayOjanIyAjnjAvyatirEkEnayuSmAkam upari bhAramanyaM na nyasituMpavitrasyAtmanO'smAkanjca ucitajnjAnam abhavat|29 ataEva tEbhyaH sarvvEbhyaH svESu rakSitESu yUyaM bhadraMkarmma kariSyatha| yuSmAkaM maggalaM bhUyAt|30 tEे visRSTAH santa AntiyakhiyAnagara upasthAya lOkanivahaMsaMgRhya patram adadan|31 tatastE tatpatraM paThitvA sAntvanAM prApya sAnandA

Page 320: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

abhavan|32 yihUdAsIlau ca svayaM pracArakau bhUtvA bhrAtRgaNaMnAnOpadizya tAn susthirAn akurutAm|33 itthaM tau tatra taiH sAkaM katipayadinAni yApayitvA pazcAtprEritAnAM samIpE pratyAgamanArthaM tESAM sannidhEHkalyANEna visRSTAvabhavatAM|34 kintu sIlastatra sthAtuM vAnjchitavAn|35 aparaM paulabarNabbau bahavaH ziSyAzca lOkAn upadizyaprabhOH susaMvAdaM pracArayanta AntiyakhiyAyAM kAlaMyApitavantaH|36 katipayadinESu gatESu paulO barNabbAm avadat AgacchAvAMyESu nagarESvIzvarasya susaMvAdaM pracAritavantau tAnisarvvanagarANi punargatvA bhrAtaraH kIdRzAH santIti draSTuMtAn sAkSAt kurvvaH|37 tEna mArkanAmnA vikhyAtaM yOhanaM sagginaM karttuMbarNabbA matimakarOt,38 kintu sa pUrvvaM tAbhyAM saha kAryyArthaM na gatvApAmphUliyAdEzE tau tyaktavAn tatkAraNAt paulastaM sagginaMkarttum anucitaM jnjAtavAn|39 itthaM tayOratizayavirOdhasyOpasthitatvAt tau parasparaMpRthagabhavatAM tatO barNabbA mArkaM gRhItvA pOtEnakuprOpadvIpaM gatavAn;40 kintu paulaH sIlaM manOnItaM kRtvA bhrAtRbhirIzvarAnugrahEsamarpitaH san prasthAya41 suriyAkilikiyAdEzAbhyAM maNPalIH sthirIkurvvan agacchat|

prEritAnAM karmmaNAmAkhyAnaM 16

1 paulO darbbIlustrAnagarayOrupasthitObhavat tatratImathiyanAmA ziSya Eka AsIt; sa vizvAsinyA yihUdIyAyA yOSitOgarbbhajAtaH kintu tasya pitAnyadEzIyalOkaH|2 sa janO lustrA-ikaniyanagarasthAnAM bhrAtRNAM samIpEpisukhyAtimAn AsIt|3 paulastaM svasagginaM karttuM matiM kRtvA taM gRhItvAtaddEzanivAsinAM yihUdIyAnAm anurOdhAt tasya tvakchEdaM

Page 321: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

kRtavAn yatastasya pitA bhinnadEzIyalOka iti sarvvairajnjAyata|4 tataH paraM tE nagarE nagarE bhramitvA yirUzAlamasthaiHprEritai rlOkaprAcInaizca nirUpitaM yad vyavasthApatraMtadanusArENAcarituM lOkEbhyastad dattavantaH|5 tEnaiva sarvvE dharmmasamAjAH khrISTadharmmE susthirAHsantaH pratidinaM varddhitA abhavan|6 tESu phrugiyAgAlAtiyAdEzamadhyEna gatESu satsu pavitra AtmAtAn AziyAdEzE kathAM prakAzayituM pratiSiddhavAn|7 tathA musiyAdEza upasthAya bithuniyAM gantuM tairudyOgEkRtE AtmA tAn nAnvamanyata|8 tasmAt tE musiyAdEzaM parityajya trOyAnagaraM gatvAsamupasthitAH|9 rAtrau paulaH svapnE dRSTavAn EkO mAkidaniyalOkastiSThanvinayaM kRtvA tasmai kathayati, mAkidaniyAdEzam AgatyAsmAnupakurvviti|10 tasyEtthaM svapnadarzanAt prabhustaddEzIyalOkAn pratisusaMvAdaM pracArayitum asmAn AhUyatIti nizcitaM buddhvAvayaM tUrNaM mAkidaniyAdEzaM gantum udyOgam akurmma|11 tataH paraM vayaM trOyAnagarAd prasthAya RjumArgENasAmathrAkiyOpadvIpEna gatvA parE'hani niyApalinagaraupasthitAH|12 tasmAd gatvA mAkidaniyAntarvvartti rOmIyavasatisthAnaM yatphilipInAmapradhAnanagaraM tatrOpasthAya katipayadinAni tatrasthitavantaH|13 vizrAmavArE nagarAd bahi rgatvA nadItaTE yatra prArthanAcAraAsIt tatrOpavizya samAgatA nArIH prati kathAM prAcArayAma|14 tataH thuyAtIrAnagarIyA dhUSarAmbaravikrAyiNI ludiyAnAmikAyA IzvarasEvikA yOSit zrOtrINAM madhya AsIt tayApaulOktavAkyAni yad gRhyantE tadarthaM prabhustasyAmanOdvAraM muktavAn|15 ataH sA yOSit saparivArA majjitA satI vinayaM kRtvA kathitavatI,yuSmAkaM vicArAd yadi prabhau vizvAsinI jAtAhaM tarhi mamagRham Agatya tiSThata| itthaM sA yatnEnAsmAn asthApayat|16 yasyA gaNanayA tadadhipatInAM bahudhanOpArjanaM jAtaMtAdRzI gaNakabhUtagrastA kAcana dAsI

Page 322: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

prArthanAsthAnagamanakAla AgatyAsmAn sAkSAt kRtavatI|17 sAsmAkaM paulasya ca pazcAd Etya prOccaiH kathAmimAMkathitavatI, manuSyA EtE sarvvOparisthasyEzvarasya sEvakAHsantO'smAn prati paritrANasya mArgaM prakAzayanti|18 sA kanyA bahudinAni tAdRzam akarOt tasmAt paulO duHkhitaHsan mukhaM parAvartya taM bhUtamavadad, ahaM yIzukhrISTasyanAmnA tvAmAjnjApayAmi tvamasyA bahirgaccha; tEnaivatatkSaNAt sa bhUtastasyA bahirgataH|19 tataH svESAM lAbhasya pratyAzA viphalA jAtEti vilOkya tasyAHprabhavaH paulaM sIlanjca dhRtvAkRSya vicArasthAnE'dhipatInAMsamIpam Anayan|20 tataH zAsakAnAM nikaTaM nItvA rOmilOkA vayam asmAkaMyad vyavaharaNaM grahItum Acaritunjca niSiddhaM,21 imE yihUdIyalOkAH santOpi tadEva zikSayitvA nagarE'smAkamatIva kalahaM kurvvanti,22 iti kathitE sati lOkanivahastayOH prAtikUlyEnOdatiSThat tathAzAsakAstayO rvastrANi chitvA vEtrAghAtaM karttum AjnjApayan|23 aparaM tE tau bahu prahAryya tvamEtau kArAM nItvAsAvadhAnaM rakSayEti kArArakSakam Adizan|24 ittham AjnjAM prApya sa tAvabhyantarasthakArAM nItvApAdESu pAdapAzIbhi rbaddhvA sthApitAvAn|25 atha nizIthasamayE paulasIlAvIzvaramuddizya prAthanAMgAnanjca kRtavantau, kArAsthitA lOkAzca tadazRNvan26 tadAkasmAt mahAn bhUmikampO'bhavat tEna bhittimUlEnasaha kArA kampitAbhUt tatkSaNAt sarvvANi dvArANi muktAnijAtAni sarvvESAM bandhanAni ca muktAni|27 ataEva kArArakSakO nidrAtO jAgaritvA kArAyA dvArANimuktAni dRSTvA bandilOkAH palAyitA ityanumAya kOSAtkhaggaM bahiH kRtvAtmaghAtaM karttum udyataH|28 kintu paulaH prOccaistamAhUya kathitavAn pazya vayaMsarvvE'trAsmahE, tvaM nijaprANahiMsAM mAkArSIH|29 tadA pradIpam AnEtum uktvA sa kampamAnaH sanullampyAbhyantaram Agatya paulasIlayOH pAdESu patitavAn|30 pazcAt sa tau bahirAnIya pRSTavAn hE mahEcchau paritrANaMprAptuM mayA kiM karttavyaM?

Page 323: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

31 pazcAt tau svagRhamAnIya tayOH sammukhE khAdyadravyANisthApitavAn tathA sa svayaM tadIyAH sarvvE parivArAzcEzvarEvizvasantaH sAnanditA abhavan|32 tasmai tasya gRhasthitasarvvalOkEbhyazca prabhOH kathAMkathitavantau|33 tathA rAtrEstasminnEva daNPE sa tau gRhItvA tayOHprahArANAM kSatAni prakSAlitavAn tataH sa svayaM tasya sarvvEparijanAzca majjitA abhavan|34 pazcAt tau svagRhamAnIya tayOH sammukhE khAdyadravyANisthApitavAn tathA sa svayaM tadIyAH sarvvE parivArAzcEzvarEvizvasantaH sAnanditA abhavan|35 dina upasthitE tau lOkau mOcayEti kathAM kathayituM zAsakAHpadAtigaNaM prESitavantaH|36 tataH kArArakSakaH paulAya tAM vArttAM kathitavAn yuvAMtyAjayituM zAsakA lOkAna prESitavanta idAnIM yuvAM bahirbhUtvA kuzalEna pratiSThEtAM|37 kintu paulastAn avadat rOmilOkayOrAvayOH kamapi dOSam nanizcitya sarvvESAM samakSam AvAM kazayA tAPayitvA kArAyAMbaddhavanta idAnIM kimAvAM guptaM vistrakSyanti? tannabhaviSyati, svayamAgatyAvAM bahiH kRtvA nayantu|38 tadA padAtibhiH zAsakEbhya EtadvArttAyAM kathitAyAM taurOmilOkAviti kathAM zrutvA tE bhItAH39 santastayOH sannidhimAgatya vinayam akurvvan aparaM bahiHkRtvA nagarAt prasthAtuM prArthitavantaH|40 tatastau kArAyA nirgatya ludiyAyA gRhaM gatavantau tatrabhrAtRgaNaM sAkSAtkRtya tAn sAntvayitvA tasmAt sthAnAtprasthitau|

prEritAnAM karmmaNAmAkhyAnaM 17

1 paulasIlau AmphipalyApallOniyAnagarAbhyAM gatvA yatrayihUdIyAnAM bhajanabhavanamEkam AstE tatra thiSalanIkInagaraupasthitau|2 tadA paulaH svAcArAnusArENa tESAM samIpaM gatvAvizrAmavAratrayE taiH sArddhaM dharmmapustakIyakathAyA

Page 324: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

vicAraM kRtavAn|3 phalataH khrISTEna duHkhabhOgaH karttavyaHzmazAnadutthAnanjca karttavyaM yuSmAkaM sannidhau yasyayIzOH prastAvaM karOmi sa IzvarENAbhiSiktaH sa EtAH kathAHprakAzya pramANaM datvA sthirIkRtavAn|4 tasmAt tESAM katipayajanA anyadEzIyA bahavO bhaktalOkAbahyaH pradhAnanAryyazca vizvasya paulasIlayOH pazcAdgAminOjAtAH|5 kintu vizvAsahInA yihUdIyalOkA IrSyayA paripUrNAH santOhaTaTsya katinayalampaTalOkAn sagginaH kRtvA janatayAnagaramadhyE mahAkalahaM kRtvA yAsOnO gRham AkramyaprEritAn dhRtvA lOkanivahasya samIpam AnEtuM cESTitavantaH|6 tESAmuddEzam aprApya ca yAsOnaM katipayAn bhrAtRMzcadhRtvA nagarAdhipatInAM nikaTamAnIya prOccaiH kathitavantOyE manuSyA jagadudvATitavantastE 'trApyupasthitAH santi,7 ESa yAsOn AtithyaM kRtvA tAn gRhItavAn| yIzunAmaka EkOrAjastIti kathayantastE kaisarasyAjnjAviruddhaM karmma kurvvati|8 tESAM kathAmimAM zrutvA lOkanivahO nagarAdhipatayazcasamudvignA abhavan|9 tadA yAsOnastadanyESAnjca dhanadaNPaM gRhItvA tAnparityaktavantaH|10 tataH paraM bhrAtRgaNO rajanyAM paulasIlau zIghraMbirayAnagaraM prESitavAn tau tatrOpasthAya yihUdIyAnAMbhajanabhavanaM gatavantau|11 tatrasthA lOkAH thiSalanIkIsthalOkEbhyO mahAtmAna Asanyata itthaM bhavati na vEti jnjAtuM dinE dinEdharmmagranthasyAlOcanAM kRtvA svairaM kathAm agRhlan|12 tasmAd anEkE yihUdIyA anyadEzIyAnAM mAnyA striyaHpuruSAzcAnEkE vyazvasan|13 kintu birayAnagarE paulEnEzvarIyA kathA pracAryyata itithiSalanIkIsthA yihUdIyA jnjAtvA tatsthAnamapyAgatya lOkAnAMkupravRttim ajanayan|14 ataEva tasmAt sthAnAt samudrENa yAntIti darzayitvA bhrAtaraHkSipraM paulaM prAhiNvan kintu sIlatImathiyau tatra sthitavantau|15 tataH paraM paulasya mArgadarzakAstam AthInInagara

Page 325: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

upasthApayan pazcAd yuvAM tUrNam Etat sthAnaMAgamiSyathaH sIlatImathiyau pratImAm AjnjAM prApya tEpratyAgatAH|16 paula AthInInagarE tAvapEkSya tiSThan tannagaraMpratimAbhiH paripUrNaM dRSTvA santaptahRdayO 'bhavat|17 tataH sa bhajanabhavanE yAn yihUdIyAn bhaktalOkAMzcahaTTE ca yAn apazyat taiH saha pratidinaM vicAritavAn|18 kintvipikUrIyamatagrahiNaH stOyikIyamatagrAhiNazca kiyantOjanAstEna sArddhaM vyavadanta| tatra kEcid akathayan ESavAcAlaH kiM vaktum icchati? aparE kEcid ESa janaH kESAnjcidvidEzIyadEvAnAM pracAraka ityanumIyatE yataH sa yIzumutthitinjca pracArayat|19 tE tam arEyapAganAma vicArasthAnam AnIya prAvOcan idaMyannavInaM mataM tvaM prAcIkaza idaM kIdRzaM Etad asmAnzrAvaya;20 yAmimAm asambhavakathAm asmAkaM karNagOcarIkRtavAnasyA bhAvArthaH ka iti vayaM jnjAtum icchAmaH|21 tadAthInInivAsinastannagarapravAsinazca kEvalaM kasyAzcananavInakathAyAH zravaNEna pracAraNEna ca kAlam ayApayan|22 paulO'rEyapAgasya madhyE tiSThan EtAM kathAMpracAritavAn, hE AthInIyalOkA yUyaM sarvvathA dEvapUjAyAmAsaktA ityaha pratyakSaM pazyAmi|23 yataH paryyaTanakAlE yuSmAkaM pUjanIyAni pazyan‘avijnjAtEzvarAya` EtallipiyuktAM yajnjavEdImEkAM dRSTavAn; atOna viditvA yaM pUjayadhvE tasyaiva tatvaM yuSmAn pratipracArayAmi|24 jagatO jagatsthAnAM sarvvavastUnAnjca sraSTA ya IzvaraH sasvargapRthivyOrEkAdhipatiH san karanirmmitamandirESu nanivasati;25 sa Eva sarvvEbhyO jIvanaM prANAn sarvvasAmagrIzcapradadAti; ataEva sa kasyAzcit sAmagyrA abhAvahEtOrmanuSyANAM hastaiH sEvitO bhavatIti na|26 sa bhUmaNPalE nivAsArtham EkasmAt zONitAt sarvvAnmanuSyAn sRSTvA tESAM pUrvvanirUpitasamayaM vasatisImAnjcaniracinOt;

Page 326: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

27 tasmAt lOkaiH kEnApi prakArENa mRgayitvA paramEzvarasyatatvaM prAptuM tasya gavESaNaM karaNIyam|28 kintu sO'smAkaM kasmAccidapi dUrE tiSThatIti nahi, vayaM tEnanizvasanaprazvasanagamanAgamanaprANadhAraNAni kurmmaH,puुnazca yuSmAkamEva katipayAH kavayaH kathayanti ‘tasyavaMzA vayaM smO hi` iti|29 ataEva yadi vayam Izvarasya vaMzA bhavAmastarhi manuSyairvidyayA kauzalEna ca takSitaM svarNaM rUpyaM dRSadvaitESAmIzvaratvam asmAbhi rna jnjAtavyaM|30 tESAM pUrvvIyalOkAnAm ajnjAnatAM pratIzvarO yadyapinAvAdhatta tathApIdAnIM sarvvatra sarvvAn manaHparivarttayitum AjnjApayati,31 yataH svaniyuktEna puruSENa yadA sa pRthivIsthAnAMsarvvalOkAnAM vicAraM kariSyati taddinaM nyarUpayat; tasyazmazAnOtthApanEna tasmin sarvvEbhyaH pramANaM prAdAt|32 tadA zmazAnAd utthAnasya kathAM zrutvA kEcid upAhaman,kEcidavadan EnAM kathAM punarapi tvattaH zrOSyAmaH|33 tataH paulastESAM samIpAt prasthiाtavAn|34 tathApi kEcillOkAstEna sArddhaM militvA vyazvasan tESAMmadhyE 'rEyapAgIyadiyanusiyO dAmArInAmA kAcinnArI kiyantOnarAzcAsan|

prEritAnAM karmmaNAmAkhyAnaM 18

1 tadghaTanAtaH paraM paula AthInInagarAd yAtrAM kRtvAkarinthanagaram Agacchat|2 tasmin samayE klaudiyaH sarvvAn yihUdIyAn rOmAnagaraMvihAya gantum AjnjApayat, tasmAt priskillAnAmnA jAyayAsArddham itAliyAdEzAt kinjcitpUrvvam Agamat yaH pantadEzE jAtaAkkilanAmA yihUdIyalOkaH paulastaM sAkSAt prApya tayOHsamIpamitavAn|3 tau dUSyanirmmANajIvinau, tasmAt parasparam EkavRttikatvAtsa tAbhyAM saha uSitvA tat karmmAkarOt|4 paulaH prativizrAmavAraM bhajanabhavanaM gatvA vicAraMkRtvA yihUdIyAn anyadEzIyAMzca pravRttiM grAhitavAn|

Page 327: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

5 sIlatImathiyayO rmAkidaniyAdEzAt samEtayOH satOH paulauttaptamanA bhUtvA yIzurIzvarENAbhiSiktO bhavatIti pramANaMyihUdIyAnAM samIpE prAdAt|6 kintu tE 'tIva virOdhaM vidhAya pASaNPIyakathAMkathitavantastataH paulO vastraM dhunvan EtAM kathAMkathitavAn, yuSmAkaM zONitapAtAparAdhO yuSmAn pratyEvabhavatu, tEnAhaM niraparAdhO 'dyArabhya bhinnadEzIyAnAMsamIpaM yAmi|7 sa tasmAt prasthAya bhajanabhavanasamIpasthasya yustanAmnaIzvarabhaktasya bhinnadEzIyasya nivEzanaM prAvizat|8 tataH krISpanAmA bhajanabhavanAdhipatiH saparivAraHprabhau vyazvasIt, karinthanagarIyA bahavO lOkAzca samAkarNyavizvasya majjitA abhavan|9 kSaNadAyAM prabhuH paulaM darzanaM datvA bhASitavAn, mAbhaiSIH, mA nirasIH kathAM pracAraya|10 ahaM tvayA sArddham Asa hiMsArthaM kOpi tvAM spraSTuMna zakSyati nagarE'smin madIyA lOkA bahava AsatE|11 tasmAt paulastannagarE prAyENa sArddhavatsaraparyyantaMsaMsthAyEzvarasya kathAm upAdizat|12 gAlliyanAmA kazcid AkhAyAdEzasya prAPvivAkaH samabhavat,tatO yihUdIyA EkavAkyAH santaH paulam Akramya vicArasthAnaMnItvA13 mAnuSa ESa vyavasthAya viruddham IzvarabhajanaM karttuMlOkAn kupravRttiM grAhayatIti nivEditavantaH|14 tataH paulE pratyuttaraM dAtum udyatE sati gAlliyA yihUdIyAnvyAharat, yadi kasyacid anyAyasya vAtizayaduSTatAcaraNasyavicArO'bhaviSyat tarhi yuSmAkaM kathA mayA sahanIyAbhaviSyat|15 kintu yadi kEvalaM kathAyA vA nAmnO vA yuSmAkaMvyavasthAyA vivAdO bhavati tarhi tasya vicAramahaM nakariSyAmi, yUyaM tasya mImAMsAM kuruta|16 tataH sa tAn vicArasthAnAd dUrIkRtavAn|17 tadA bhinnadEzIyAH sOsthininAmAnaM bhajanabhavanasyapradhAnAdhipatiM dhRtvA vicArasthAnasya sammukhE prAharantathApi gAlliyA tESu sarvvakarmmasu na manO nyadadhAt|18 paulastatra punarbahudinAni nyavasat, tatO bhrAtRgaNAd

Page 328: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

visarjanaM prApya kinjcanavratanimittaM kiMkriyAnagarE zirOmuNPayitvA priskillAkkilAbhyAM sahitO jalapathEna suriyAdEzaMgatavAn|19 tata iphiSanagara upasthAya tatra tau visRjya svayaMbhajanabhvanaM pravizya yihUdIyaiH saha vicAritavAn|20 tE svaiH sArddhaM punaH katipayadinAni sthAtuM taMvyanayan, sa tadanurarIkRtya kathAmEtAM kathitavAn,21 yirUzAlami AgAmyutsavapAlanArthaM mayA gamanIyaM;pazcAd IzvarEcchAyAM jAtAyAM yuSmAkaM samIpaMpratyAgamiSyAmi| tataH paraM sa tai rvisRSTaH san jalapathEnaiphiSanagarAt prasthitavAn|22 tataH kaisariyAm upasthitaH san nagaraM gatvA samAjaMnamaskRtya tasmAd AntiyakhiyAnagaraM prasthitavAn|23 tatra kiyatkAlaM yApayitvA tasmAt prasthAya sarvvESAMziSyANAM manAMsi susthirANi kRtvA kramazOgalAtiyAphrugiyAdEzayO rbhramitvA gatavAn|24 tasminnEva samayE sikandariyAnagarE jAta ApallOnAmAzAstravit suvaktA yihUdIya EkO jana iphiSanagaram AgatavAn|25 sa zikSitaprabhumArgO manasOdyOgI ca san yOhanOmajjanamAtraM jnjAtvA yathArthatayA prabhOH kathAM kathayansamupAdizat|26 ESa janO nirbhayatvEna bhajanabhavanE kathayitumArabdhavAn, tataH priskillAkkilau tasyOpadEzakathAM nizamyataM svayOH samIpam AnIya zuddharUpENEzvarasya kathAmabOdhayatAm|27 pazcAt sa AkhAyAdEzaM gantuM matiM kRtavAn, tadAtatratyaH ziSyagaNO yathA taM gRhlAti tadarthaM bhrAtRgaNEnasamAzvasya patrE likhitE sati, ApallAstatrOpasthitaH sananugrahENa pratyayinAM bahUpakArAn akarOt,28 phalatO yIzurabhiSiktastrAtEti zAstrapramANaM datvAprakAzarUpENa pratipannaM kRtvA yihUdIyAn niruttarAn kRtavAn|

prEritAnAM karmmaNAmAkhyAnaM 19

1 karinthanagara ApallasaH sthitikAlE paula

Page 329: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

uttarapradEzairAgacchan iphiSanagaram upasthitavAn| tatrakatipayaziSyAn sAkSat prApya tAn apRcchat,2 yUyaM vizvasya pavitramAtmAnaM prAptA na vA? tatastEpratyavadan pavitra AtmA dIyatE ityasmAbhiH zrutamapi nahi|3 tadA sA'vadat tarhi yUyaM kEna majjitA abhavata? tE'kathayanyOhanO majjanEna|4 tadA paula uktavAn itaH paraM ya upasthAsyati tasmin arthatayIzukhrISTE vizvasitavyamityuktvA yOhanmanaHparivarttanasUcakEna majjanEna jalE lOkAn amajjayat|5 tAdRzIM kathAM zrutvA tE prabhO ryIzukhrISTasya nAmnAmajjitA abhavan|6 tataH paulEna tESAM gAtrESu karE'rpitE tESAmupari pavitraAtmAvarUPhavAn, tasmAt tE nAnAdEzIyA bhASAbhaviSyatkathAzca kathitavantaH|7 tE prAyENa dvAdazajanA Asan|8 paulO bhajanabhavanaM gatvA prAyENa mAsatrayam IzvarasyarAjyasya vicAraM kRtvA lOkAn pravartya sAhasEnakathAmakathayat|9 kintu kaThinAntaHkaraNatvAt kiyantO janA na vizvasyasarvvESAM samakSam Etatpathasya nindAM karttuM pravRttAH,ataH paulastESAM samIpAt prasthAya ziSyagaNaM pRthakkRtvApratyahaM turAnnanAmnaH kasyacit janasya pAThazAlAyAMvicAraM kRtavAn|10 itthaM vatsaradvayaM gataM tasmAd AziyAdEzanivAsinaHsarvvE yihUdIyA anyadEzIyalOkAzca prabhO ryIzOH kathAmazrauSan|11 paulEna ca Izvara EtAdRzAnyadbhutAni karmmANi kRtavAn12 yat paridhEyE gAtramArjanavastrE vA tasya dEhAtpIPitalOkAnAm samIpam AnItE tE nirAmayA jAtA apavitrAbhUtAzca tEbhyO bahirgatavantaH|13 tadA dEzATanakAriNaH kiyantO yihUdIyA bhUtApasAriNObhUtagrastanOkAnAM sannidhau prabhE ryIzO rnAma japtvAvAkyamidam avadan, yasya kathAM paulaH pracArayati tasya yIzOrnAmnA yuSmAn AjnjApayAmaH|14 skivanAmnO yihUdIyAnAM pradhAnayAjakasya saptabhiH

Page 330: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

puttaistathA kRtE sati15 kazcid apavitrO bhUtaH pratyuditavAn, yIzuM jAnAmi paulanjcaparicinOmi kintu kE yUyaM?16 ityuktvA sOpavitrabhUtagrastO manuSyO lamphaM kRtvAtESAmupari patitvA balEna tAn jitavAn, tasmAttE nagnAHkSatAggAzca santastasmAd gEhAt palAyanta|17 sA vAg iphiSanagaranivAsinasaM sarvvESAM yihUdIyAnAMbhinnadEzIyAnAM lOkAnAnjca zravOgOcarIbhUtA; tataH sarvvEbhayaM gatAH prabhO ryIzO rnAmnO yazO 'varddhata|18 yESAmanEkESAM lOkAnAM pratItirajAyata ta Agatya svaiHkRtAH kriyAH prakAzarUpENAggIkRtavantaH|19 bahavO mAyAkarmmakAriNaH svasvagranthAn AnIya rAzIkRtyasarvvESAM samakSam adAhayan, tatO gaNanAM kRtvAbudhyantapanjcAyutarUpyamudrAmUlyapustakAni dagdhAni|20 itthaM prabhOH kathA sarvvadEzaM vyApya prabalA jAtA|21 sarvvESvEtESu karmmasu sampannESu satsu paulOmAkidaniyAkhAyAdEzAbhyAM yirUzAlamaM gantuM matiM kRtvAkathitavAn tatsthAnaM yAtrAyAM kRtAyAM satyAM mayArOmAnagaraM draSTavyaM|22 svAnugatalOkAnAM tImathiyErAstau dvau janaumAkidaniyAdEzaM prati prahitya svayam AziyAdEzE katipayadinAnisthitavAn|23 kintu tasmin samayE matE'smin kalahO jAtaH|24 tatkAraNamidaM, arttimIdEvyA rUpyamandiranirmmANEnasarvvESAM zilpinAM yathESTalAbham ajanayat yO dImItriyanAmAnAPIndhamaH25 sa tAn tatkarmmajIvinaH sarvvalOkAMzca samAhUyabhASitavAn hE mahEcchA EtEna mandiranirmmANEnAsmAkaMjIvikA bhavati, Etad yUyaM vittha;26 kintu hastanirmmitEzvarA IzvarA nahi paulanAmnAkEnacijjanEna kathAmimAM vyAhRtya kEvalEphiSanagarE nahiprAyENa sarvvasmin AziyAdEzE pravRttiM grAhayitvAbahulOkAnAM zEmuSI parAvarttitA, Etad yuSmAbhi rdRzyatEzrUyatE ca|27 tEnAsmAkaM vANijyasya sarvvathA hAnEH sambhavanaM

Page 331: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

kEvalamiti nahi, AziyAdEzasthai rvA sarvvajagatsthai rlOkaiH pUjyAyArtimI mahAdEvI tasyA mandirasyAvajnjAnasya tasyA aizvaryyasyanAzasya ca sambhAvanA vidyatEे|28 EtAdRzIM kathAM zrutvA tE mahAkrOdhAnvitAH santauccaiHkAraM kathitavanta iphiSIyAnAm arttimI dEvI mahatIbhavati|29 tataH sarvvanagaraM kalahEna paripUrNamabhavat, tataHparaM tE mAkidanIyagAyAristArkhanAmAnau paulasya dvausahacarau dhRtvaikacittA raggabhUmiM javEna dhAvitavantaH|30 tataH paulO lOkAnAM sannidhiM yAtum udyatavAn kintuziSyagaNastaM vAritavAn|31 paulasyatmIyA AziyAdEzasthAH katipayAH pradhAnalOkAstasyasamIpaM naramEkaM prESya tvaM raggabhUmiM mAgA itinyavEdayan|32 tatO nAnAlOkAnAM nAnAkathAkathanAt sabhA vyAkulA jAtAkiM kAraNAd EtAvatI janatAbhavat Etad adhikai rlOkai rnAjnjAyi|33 tataH paraM janatAmadhyAd yihUdIyairbahiSkRtaH sikandarOhastEna sagkEtaM kRtvA lOkEbhya uttaraM dAtumudyatavAn,34 kintu sa yihUdIyalOka iti nizcitE sati iphiSIyAnAm arttimI dEvImahatIti vAkyaM prAyENa panjca daNPAn yAvad EkasvarENalOkanivahaiH prOktaM|35 tatO nagarAdhipatistAn sthirAn kRtvA kathitavAn hE iphiSAyAHsarvvE lOkA AkarNayata, artimImahAdEvyA mahAdEvAtpatitAyAstatpratimAyAzca pUjanama iphiSanagarasthAH sarvvElOkAH kurvvanti, Etat kE na jAnanti?36 tasmAd EtatpratikUlaM kEpi kathayituM na zaknuvanti, itijnjAtvA yuSmAbhiH susthiratvEna sthAtavyam avivicya kimapikarmma na karttavyanjca|37 yAn EtAn manuSyAn yUyamatra samAnayata tEmandiradravyApahArakA yuSmAkaM dEvyA nindakAzca nabhavanti|38 yadi kanjcana prati dImItriyasya tasya sahAyAnAnjca kAcidApatti rvidyatE tarhi pratinidhilOkA vicArasthAnanjca santi, tE tatsthAnaM gatvA uttarapratyuttarE kurvvantu|39 kintu yuSmAkaM kAcidaparA kathA yadi tiSThati tarhi

Page 332: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

niyamitAyAM sabhAyAM tasyA niSpatti rbhaviSyati|40 kintvEtasya virOdhasyOttaraM yEna dAtuM zaknum EtAdRzasyakasyacit kAraNasyAbhAvAd adyatanaghaTanAhEtOrAjadrOhiNAmivAsmAkam abhiyOgO bhaviSyatIti zagkA vidyatE|41 iti kathayitvA sa sabhAsthalOkAn visRSTavAn|

prEritAnAM karmmaNAmAkhyAnaM 20

1 itthaM kalahE nivRttE sati paulaH ziSyagaNam AhUya visarjanaMprApya mAkidaniyAdEzaM prasthitavAn|2 tEna sthAnEna gacchan taddEzIyAn ziSyAn bahUpadizyayUnAnIyadEzam upasthitavAn|3 tatra mAsatrayaM sthitvA tasmAt suriyAdEzaM yAtum udyataH,kintu yihUdIyAstaM hantuM guptA atiSThan tasmAt sa punarapimAkidaniyAmArgENa pratyAgantuM matiM kRtavAn|4 birayAnagarIyasOpAtraH thiSalanIkIyAristArkhasikundaudarbbOnagarIyagAyatImathiyau AziyAdEzIyatukhikatraphimau catEna sArddhaM AziyAdEzaM yAvad gatavantaH|5 EtE sarvvE 'grasarAH santO 'smAn apEkSya trOyAnagarEsthitavantaH|6 kiNvazUnyapUpOtsavadinE ca gatE sati vayaM philipInagarAttOyapathEna gatvA panjcabhi rdinaistrOyAnagaram upasthAyatatra saptadinAnyavAtiSThAma|7 saptAhasya prathamadinE pUpAn bhaMktu ziSyESu militESupaulaH paradinE tasmAt prasthAtum udyataH san tadahni prAyENakSapAyA yAmadvayaM yAvat ziSyEbhyO dharmmakathAmakathayat|8 uparisthE yasmin prakOSThE sabhAM kRtvAsan tatra bahavaHpradIpAH prAjvalan|9 utukhanAmA kazcana yuvA ca vAtAyana upavizanghOrataranidrAgrastO 'bhUt tadA paulEna bahukSaNaM kathAyAMpracAritAyAM nidrAmagnaH sa tasmAduparisthatRtIyaprakOSThAd apatat, tatO lOkAstaM mRtakalpaMdhRtvOdatOlayan|10 tataH paulO'varuhya tasya gAtrE patitvA taM krOPE nidhAya

Page 333: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

kathitavAn, yUyaM vyAkulA mA bhUta nAyaM prANai rviyuktaH|11 pazcAt sa punazcOpari gatvA pUpAn bhaMktvA prabhAtaMyAvat kathOpakathanE kRtvA prasthitavAn|12 tE ca taM jIvantaM yuvAnaM gRhItvA gatvA paramApyAyitAjAtAH|13 anantaraM vayaM pOtEnAgrasarA bhUtvAsmanagaram uttIryyapaulaM grahItuM matim akurmma yataH sa tatra padbhyAMvrajituM matiM kRtvEti nirUpitavAn|14 tasmAt tatrAsmAbhiH sArddhaM tasmin militE sati vayaM taMnItvA mitulInyupadvIpaM prAptavantaH|15 tasmAt pOtaM mOcayitvA parE'hani khIyOpadvIpasyasammukhaM labdhavantastasmAd EkEnAhnA sAmOpadvIpaMgatvA pOtaM lAgayitvA trOgulliyE sthitvA parasmin divasEेmilItanagaram upAtiSThAma|16 yataH paula AziyAdEzE kAlaM yApayitum nAbhilaSaniphiSanagaraM tyaktvA yAtuM mantraNAM sthirIkRtavAn; yasmAdyadi sAdhyaM bhavati tarhi nistArOtsavasya panjcAzattamadinE sayirUzAlamyupasthAtuM matiM kRtavAn|17 paulO milItAd iphiSaM prati lOkaM prahitya samAjasyaprAcInAn AhUyAnItavAn|18 tESu tasya samIpam upasthitESu sa tEbhya imAM kathAMkathitavAn, aham AziyAdEzE prathamAgamanam ArabhyAdyayAvad yuSmAkaM sannidhau sthitvA sarvvasamayE yathAcaritavAntad yUyaM jAnItha;19 phalataH sarvvathA namramanAH san bahuzrupAtEnayihudIyAnAm kumantraNAjAtanAnAparIkSAbhiH prabhOHsEvAmakaravaM|20 kAmapi hitakathAाM na gOpAyitavAn tAM pracAryyasaprakAzaM gRhE gRhE samupadizyEzvaraM prati manaHparAvarttanIyaM prabhau yIzukhrISTE vizvasanIyaM21 yihUdIyAnAm anyadEzIyalOkAnAnjca samIpa EtAdRzaMsAkSyaM dadAmi|22 pazyata sAmpratam AtmanAkRSTaH san yirUzAlamnagarEyAtrAM karOmi, tatra mAmprati yadyad ghaTiSyatE tAnyahaM najAnAmi;

Page 334: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

23 kintu mayA bandhanaM klEzazca bhOktavya iti pavitra AtmAnagarE nagarE pramANaM dadAti|24 tathApi taM klEzamahaM tRNAya na manyE;IzvarasyAnugrahaviSayakasya susaMvAdasya pramANaM dAtuM,prabhO ryIzOH sakAzAda yasyAH sEvAyAH bhAraM prApnavaMtAM sEvAM sAdhayituM sAnandaM svamArgaM samApayituुnjcanijaprANAnapi priyAn na manyE|25 adhunA pazyata yESAM samIpE'ham IzvarIyarAjyasyasusaMvAdaM pracAryya bhramaNaM kRtavAn EtAdRzA yUyaMmama vadanaM puna rdraSTuM na prApsyatha EtadapyahaMjAnAmi|26 yuSmabhyam aham Izvarasya sarvvAn AdEzAn prakAzayituM nanyavarttE|27 ahaM sarvvESAM lOkAnAM raktapAtadOSAd yannirdOSa AsEtasyAdya yuSmAn sAkSiNaH karOmi|28 yUyaM svESu tathA yasya vrajasyAdhyakSan AtmA yuSmAnvidhAya nyayugkta tatsarvvasmin sAvadhAnA bhavata, yasamAjanjca prabhu rnijaraktamUlyEna krItavAna tam avata,29 yatO mayA gamanE kRtaEva durjayA vRkA yuSmAkaMmadhyaM pravizya vrajaM prati nirdayatAm AcariSyanti,30 yuSmAkamEva madhyAdapi lOkA utthAya ziSyagaNamapahantuM viparItam upadEkSyantItyahaM jAnAmi|31 iti hEtO ryUyaM sacaitanyAH santastiSTata, ahanjca sAzrupAtaHsan vatsaratrayaM yAvad divAnizaM pratijanaM bOdhayituM nanyavarttE tadapi smarata|32 idAnIM hE bhrAtarO yuSmAkaM niSThAM janayituMpavitrIkRtalOkAnAM madhyE'dhikAranjca dAtuM samarthO yaIzvarastasyAnugrahasya yO vAdazca tayOrubhayO ryuSmAnsamArpayam|33 kasyApi svarNaM rUpyaM vastraM vA prati mayA lObhO nakRtaH|34 kintu mama matsahacaralOkAnAnjcAvazyakavyayAyamadIyamidaM karadvayam azrAmyad Etad yUyaM jAnItha|35 anEna prakArENa grahaNad dAnaM bhadramiti yadvAkyaMprabhu ryIzuH kathitavAn tat smarttuM

Page 335: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

daridralOkAnAmupakArArthaM zramaM karttunjca yuSmAkamucitam EtatsarvvaM yuSmAnaham upadiSTavAn|36 EtAM kathAM kathayitvA sa jAnunI pAtayitvA sarvaiH sahaprArthayata|37 tEna tE krandrantaH38 puna rmama mukhaM na drakSyatha vizESata ESA yA kathAtEnAkathi tatkAraNAt zOkaM vilApanjca kRtvA kaNThaM dhRtvAcumbitavantaH| pazcAt tE taM pOtaM nItavantaH|

prEritAnAM karmmaNAmAkhyAnaM 21

1 tai rvisRSTAH santO vayaM pOtaM bAhayitvA RjumArgENakOSam upadvIpam Agatya parE'hani rOdiyOpadvIpam AgacchAmatatastasmAt pAtArAyAm upAtiSThAma|2 tatra phainIkiyAdEzagAminam pOtamEkaM prApya tamAruhyagatavantaH|3 kuprOpadvIpaM dRSTvA taM savyadizi sthApayitvA suriyAdEzaMgatvA pOtasthadravyANyavarOhayituM sOranagarE lAgitavantaH|4 tatra ziSyagaNasya sAkSAtkaraNAya vayaM tatra saptadinAnisthitavantaH pazcAttE pavitrENAtmanA paulaM vyAharan tvaMyirUzAlamnagaraM mA gamaH|5 tatastESu saptasu dinESu yApitESu satsu vayaM tasmAt sthAnAtnijavartmanA gatavantaH, tasmAt tE sabAlavRddhavanitAasmAbhiH saha nagarasya parisaraparyyantam AgatAHpazcAdvayaM jaladhitaTE jAnupAtaM prArthayAmahi|6 tataH parasparaM visRSTAH santO vayaM pOtaM gatAstE tusvasvagRhaM pratyAgatavantaH|7 vayaM sOranagarAt nAvA prasthAya talimAyinagaramupAtiSThAma tatrAsmAkaM samudrIyamArgasyAntO'bhavat tatrabhrAtRgaNaM namaskRtya dinamEkaM taiH sArddhamuSatavantaH|8 parE 'hani paulastasya sagginO vayanjca pratiSThamAnAHkaisariyAnagaram Agatya susaMvAdapracArakAnAMsaptajanAnAM philipanAmna Ekasya gRhaM pravizyAvatiSThAma|9 tasya catasrO duhitarO'nUPhA bhaviSyadvAdinya Asan|

Page 336: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

10 tatrAsmAsu bahudinAni prOSitESu yihUdIyadEzAdAgatyAgAbanAmA bhaviSyadvAdI samupasthitavAn|11 sOsmAkaM samIpamEtya paulasya kaTibandhanaM gRhItvAnijahastApAdAn baddhvA bhASitavAn yasyEdaM kaTibandhanaMtaM yihUdIyalOkA yirUzAlamanagara itthaM baddhvAbhinnadEzIyAnAM karESu samarpayiSyantIti vAkyaM pavitra AtmAkathayati|12 EtAdRzIM kathAM zrutvA vayaM tannagaravAsinO bhrAtarazcayirUzAlamaM na yAtuM paulaM vyanayAmahi;13 kintu sa pratyAvAdIt, yUyaM kiM kurutha? kiM krandanEnamamAntaHkaraNaM vidIrNaM kariSyatha? prabhO ryIzO rnAmnOnimittaM yirUzAlami baddhO bhavituM kEvala tanna prANAndAtumapi sasajjOsmi|14 tEnAsmAkaM kathAyAm agRhItAyAm Izvarasya yathEcchAtathaiva bhavatvityuktvA vayaM nirasyAma|15 parE'hani pAthEyadravyANi gRhItvA yirUzAlamaM prati yAtrAmakurmma|16 tataH kaisariyAnagaranivAsinaH katipayAH ziSyA asmAbhiHsArddham itvA kRprIyEna mnAsannAmnA yEna prAcInaziSyEnasArddham asmAbhi rvastavyaM tasya samIpam asmAn nItavantaH|17 asmAsu yirUzAlamyupasthitESu tatrasthabhrAtRgaNO'smAnAhlAdEna gRhItavAn|18 parasmin divasE paulE'smAbhiH saha yAkUbO gRhaM praviSTElOkaprAcInAH sarvvE tatra pariSadi saMsthitAH|19 anantaraM sa tAn natvA svIyapracAraNEna bhinnadEzIyAnpratIzvarO yAni karmmANi sAdhitavAn tadIyAM kathAmanukramAt kathitavAn|20 iti zrutvA tE prabhuM dhanyaM prOcya vAkyamidamabhASanta, hE bhrAta ryihUdIyAnAM madhyE bahusahasrANi lOkAvizvAsina AsatE kintu tE sarvvE vyavasthAmatAcAriNa EtatpratyakSaM pazyasi|21 zizUnAM tvakchEdanAdyAcaraNaM pratiSidhya tvaMbhinnadEzanivAsinO yihUdIyalOkAn mUsAvAkyam azraddhAtumupadizasIti taiH zrutamasti|22 tvamatrAgatOsIti vArttAM samAkarNya jananivahO

Page 337: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

militvAvazyamEvAgamiSyati; ataEva kiM karaNIyam? atra vayaMmantrayitvA samupAyaM tvAM vadAmastaM tvamAcara|23 vrataM karttuM kRtasagkalpA yE'smAMka catvArO mAnavAHsanti24 tAn gRhItvA taiH sahitaH svaM zuciM kuru tathA tESAMzirOmuNPanE yO vyayO bhavati taM tvaM dEhi| tathA kRtEtvadIyAcArE yA janazruti rjAyatE sAlIkA kintu tvaM vidhiM pAlayanvyavasthAnusArENEvAcarasIti tE bhOtsantE|25 bhinnadEzIyAnAM vizvAsilOkAnAM nikaTE vayaM patraMlikhitvEtthaM sthirIkRtavantaH, dEvaprasAdabhOjanaM raktaMgalapIPanamAritaprANibhOjanaM vyabhicArazcaitEbhyaHsvarakSaNavyatirEkENa tESAmanyavidhipAlanaM karaNIyaM na|26 tataH paulastAn mAnuSAnAdAya parasmin divasE taiH saha zucirbhUtvA mandiraM gatvA zaucakarmmaNO dinESu sampUrNESutESAm EkaikArthaM naivEdyAdyutsargO bhaviSyatIti jnjApitavAn|27 tESu saptasu dinESu samAptakalpESu AziyAdEzanivAsinOyihUdIyAstaM madhyEmandiraM vilOkya jananivahasya manaHsukupravRttiM janayitvA taM dhRtvA28 prOccaiH prAvOcan, hE isrAyEllOkAH sarvvE sAhAyyaM kuruta|yO manuja EtESAM lOkAnAM mUsAvyavasthAyA EtasyasthAnasyApi viparItaM sarvvatra sarvvAn zikSayati sa ESaH;vizESataH sa bhinnadEzIyalOkAn mandiram AnIyapavitrasthAnamEtad apavitramakarOt|29 pUrvvaM tE madhyEnagaram iphiSanagarIyaM traphimaMpaulEna sahitaM dRSTavanta EtasmAt paulastaM mandiramadhyamAnayad ityanvamimata|30 ataEva sarvvasmin nagarE kalahOtpannatvAt dhAvantO lOkAAgatya paulaM dhRtvA mandirasya bahirAkRSyAnayan tatkSaNAddvArANi sarvvANi ca ruddhAni|31 tESu taM hantumudyatEेSu yirUzAlamnagarE mahAnupadravOjAta iti vArttAyAM sahasrasEnApatEH karNagOcarIbhUtAyAMsatyAM sa tatkSaNAt sainyAni sEnApatigaNanjca gRhItvAjavEnAgatavAn|32 tatO lOkAH sEnAgaNEna saha sahasrasEnApatim AgacchantaMdRSTvA paulatAPanAtO nyavarttanta|

Page 338: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

33 sa sahasrasEnApatiH sannidhAvAgamya paulaM dhRtvAzRgkhaladvayEna baddham Adizya tAn pRSTavAn ESa kaH? kiMkarmma cAyaM kRtavAn?34 tatO janasamUhasya kazcid EkaprakAraM kazcid anyaprakAraMvAkyam araut sa tatra satyaM jnjAtum kalahakAraNAd azaktaH santaM durgaM nEtum AjnjApayat|35 tESu sOpAnasyOpari prAptESu lOkAnAM sAhasakAraNAtsEnAgaNaH paulamuttOlya nItavAn|36 tataH sarvvE lOkAH pazcAdgAminaH santa EnaM durIkurutEtivAkyam uccairavadan|37 paulasya durgAnayanasamayE sa tasmai sahasrasEnApatayEkathitavAn, bhavataH purastAt kathAM kathayituM kimanumanyatE? sa tamapRcchat tvaM kiM yUnAnIyAM bhASAMjAnAsi?38 yO misarIyO janaH pUrvvaM virOdhaM kRtvA catvAri sahasrANighAtakAn sagginaH kRtvA vipinaM gatavAn tvaM kiM saEva nabhavasi?39 tadA paulO'kathayat ahaM kilikiyAdEzasya tArSanagarIyOyihUdIyO, nAhaM sAmAnyanagarIyO mAnavaH; ataEva vinayE'haMlAkAnAM samakSaM kathAM kathayituM mAmanujAnISva|40 tEnAnujnjAtaH paulaH sOpAnOpari tiSThan hastEnEggitaMkRtavAn, tasmAt sarvvE susthirA abhavan| tadA paulaibrIyabhASayA kathayitum Arabhata,

prEritAnAM karmmaNAmAkhyAnaM 22

1 hE pitRgaNA hE bhrAtRgaNAH, idAnIM mama nivEdanEsamavadhatta|2 tadA sa ibrIyabhASayA kathAM kathayatIti zrutvA sarvvE lOkAatIva niHzabdA santO'tiSThan|3 pazcAt sO'kathayad ahaM yihUdIya iti nizcayaH kilikiyAdEzasyatArSanagaraM mama janmabhUmiH,EtannagarIyasyagamilIyElanAmnO'dhyApakasya ziSyO bhUtvA pUrvvapuruSANAMvidhivyavasthAnusArENa sampUrNarUpENa zikSitO'bhavamidAnIntanA yUyaM yAdRzA bhavatha

Page 339: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

tAdRzO'hamapIzvarasEvAyAm udyOgI jAtaH|4 matamEtad dviSTvA tadgrAhinArIpuruSAn kArAyAM baddhvAtESAM prANanAzaparyyantAM vipakSatAm akaravam|5 mahAyAjakaH sabhAsadaH prAcInalOkAzca mamaitasyAHkathAyAH pramANaM dAtuM zaknuvanti, yasmAt tESAM samIpAddammESakanagaranivAsibhrAtRgaNArtham AjnjApatrANi gRhItvAyE tatra sthitAstAn daNPayituM yirUzAlamam AnayanArthaMdammESakanagaraM gatOsmi|6 kintu gacchan tannagarasya samIpaM prAptavAn tadAdvitIyapraharavElAyAM satyAm akasmAd gagaNAnnirgatya mahatIdIpti rmama caturdizi prakAzitavatI|7 tatO mayi bhUmauै patitE sati, hE zaula hE zaula kutO mAMtAPayasi? mAmprati bhASita EtAdRza EkO ravOpi mayA zrutaH|8 tadAhaM pratyavadaM, hE prabhE kO bhavAn? tataH sO'vAdItyaM tvaM tAPayasi sa nAsaratIyO yIzurahaM|9 mama sagginO lOkAstAM dIptiM dRSTvA bhiyaM prAptAH, kintumAmpratyuditaM tadvAkyaM tEे nAbudhyanta|10 tataH paraM pRSTavAnahaM, hE prabhO mayA kiM karttavyaM?tataH prabhurakathayat, utthAya dammESakanagaraM yAhi tvayAyadyat karttavyaM nirUpitamAstE tat tatra tvaM jnjApayiSyasE|11 anantaraM tasyAH kharataradIptEH kAraNAt kimapi na dRSTvAsaggigaNEna dhRtahastaH san dammESakanagaraM vrajitavAn|12 tannagaranivAsinAM sarvvESAM yihUdIyAnAM mAnyOvyavasthAnusArENa bhaktazca hanAnIyanAmA mAnava EkO13 mama sannidhim Etya tiSThan akathayat, hE bhrAtaH zaulasudRSTi rbhava tasmin daNPE'haM samyak taM dRSTavAn|14 tataH sa mahyaM kathitavAn yathA tvam IzvarasyAbhiprAyaMvEtsi tasya zuddhasattvajanasya darzanaM prApya tasyazrImukhasya vAkyaM zRNOSi tannimittam asmAkaMpUrvvapuruSANAm IzvarastvAM manOnItaM kRtavAnaM|15 yatO yadyad adrAkSIrazrauSIzca sarvvESAM mAnavAnAMsamIpE tvaM tESAM sAkSI bhaviSyasi|16 ataEva kutO vilambasE? prabhO rnAmnA prArthyanijapApaprakSAlanArthaM majjanAya samuttiSTha|17 tataH paraM yirUzAlamnagaraM pratyAgatya mandirE'ham

Page 340: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

EkadA prArthayE, tasmin samayE'ham abhibhUtaH san prabhUMsAkSAt pazyan,18 tvaM tvarayA yirUzAlamaH pratiSThasva yatO lOkAmayi tavasAkSyaM na grahISyanti, mAmpratyuditaM tasyEdaM vAkyamazrauSam|19 tatOhaM pratyavAdiSam hE prabhO pratibhajanabhavanaMtvayi vizvAsinO lOkAn baddhvA prahRtavAn,20 tathA tava sAkSiNaH stiphAnasya raktapAtanasamayE tasyavinAzaM sammanya sannidhau tiSThan hantRlOkAnAM vAsAMsirakSitavAn, Etat tE viduH|21 tataH sO'kathayat pratiSThasva tvAMdUrasthabhinnadEzIyAnAM samIpaM prESayiSyE|22 tadA lOkA EtAvatparyyantAM tadIyAM kathAM zrutvAprOccairakathayan, EnaM bhUmaNPalAd dUrIkuruta,EtAdRzajanasya jIvanaM nOcitam|23 ityuccaiH kathayitvA vasanAni parityajya gagaNaM pratidhUlIrakSipan24 tataH sahasrasEnApatiH paulaM durgAbhyantara nEtuMsamAdizat| Etasya pratikUlAH santO lOkAH kinnimittamEtAvaduccaiHsvaram akurvvan, Etad vEttuM taM kazayA prahRtyatasya parIkSAM karttumAdizat|25 padAtayazcarmmanirmmitarajjubhistasya bandhanaMkarttumudyatAstAstadAnIM paulaH sammukhasthitaMzatasEnApatim uktavAn daNPAjnjAyAm aprAptAyAM kiMrOmilOkaM praharttuM yuSmAkam adhikArOsti?26 EnAM kathAM zrutvA sa sahasrasEnApatEH sannidhiM gatvAtAM vArttAmavadat sa rOmilOka EtasmAt sAvadhAnaH sankarmma kuru|27 tasmAt sahasrasEnApati rgatvA tamaprAkSIt tvaM kiMrOmilOkaH? iti mAM brUhi| sO'kathayat satyam|28 tataH sahasrasEnApatiH kathitavAn bahudraviNaM dattvAhaMtat paurasakhyaM prAptavAn; kintu paulaH kathitavAn ahaMjanunA tat prAptO'smi|29 itthaM sati yE prahArENa taM parIkSituM samudyatA Asan tEtasya samIpAt prAtiSThanta; sahasrasEnApatistaM rOmilOkaM

Page 341: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

vijnjAya svayaM yat tasya bandhanam akArSIt tatkAraNAd abibhEt|30 yihUdIyalOkAH paulaM kutO'pavadantE tasya vRttAntaMjnjAtuM vAnjchan sahasrasEnApatiH parE'hani paulaM bandhanAtmOcayitvA pradhAnayAjakAn mahAsabhAyAH sarvvalOkAzcasamupasthAtum Adizya tESAM sannidhau paulam avarOhyasthApitavAn|

prEritAnAM karmmaNAmAkhyAnaM 23

1 sabhAsadlOkAn prati paulO'nanyadRSTyA pazyan akathayat, hEbhrAtRgaNA adya yAvat saralEna sarvvAntaHkaraNEnEzvarasyasAkSAd AcarAmi|2 anEna hanAnIyanAmA mahAyAjakastaM kapOlEcapETEnAhantuM samIpasthalOkAn AdiSTavAn|3 tadA paulastamavadat, hE bahiSpariSkRta, IzvarastvAMpraharttum udyatOsti, yatO vyavasthAnusArENa vicArayitumupavizya vyavasthAM lagghitvA mAM praharttum AjnjApayasi|4 tatO nikaTasthA lOkA akathayan, tvaM kim IzvarasyamahAyAjakaM nindasi?5 tataH paulaH pratibhASitavAn hE bhrAtRgaNa mahAyAjaka ESaiti na buddhaM mayA tadanyacca svalOkAnAm adhipatiM pratidurvvAkyaM mA kathaya, EtAdRzI lipirasti|6 anantaraM paulastESAm arddhaM sidUkilOkA arddhaMphirUzilOkA iti dRSTvA prOccaiH sabhAsthalOkAn avadat hEbhrAtRgaNa ahaM phirUzimatAvalambI phirUzinaH satnAnazca,mRtalOkAnAm utthAnE pratyAzAkaraNAd ahamapavAditOsmi|7 iti kathAyAM kathitAyAM phirUzisidUkinOH parasparaMbhinnavAkyatvAt sabhAyA madhyE dvau saMghau jAtau|8 yataH sidUkilOkA utthAnaM svargIyadUtA AtmAnazca sarvvESAmEtESAM kamapi na manyantE, kintu phirUzinaH sarvvamaggIkurvvanti|9 tataH parasparam atizayakOlAhalE samupasthitE phirUzinAMpakSIyAH sabhAsthA adhyApakAH pratipakSA uttiSThantO'kathayan, Etasya mAnavasya kamapi dOSaM na pazyAmaH; yadikazcid AtmA vA kazcid dUta EnaM pratyAdizat tarhi vayam

Page 342: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

Izvarasya prAtikUlyEna na yOtsyAmaH|10 tasmAd atIva bhinnavAkyatvE sati tE paulaM khaNPaMkhaNPaM kariSyantItyAzagkayA sahasrasEnApatiH sEnAgaNaMtatsthAnaM yAtuM sabhAtO balAt paulaM dhRtvA durgaMnEtanjcAjnjApayat|11 rAtrO prabhustasya samIpE tiSThan kathitavAn hE paulanirbhayO bhava yathA yirUzAlamnagarE mayi sAkSyaM dattavAntathA rOmAnagarEpi tvayA dAtavyam|12 dinE samupasthitE sati kiyantO yihUdIyalOkA EkamantraNAHsantaH paulaM na hatvA bhOjanapAnE kariSyAma iti zapathEnasvAn abadhnan|13 catvAriMzajjanEbhyO'dhikA lOkA iti paNam akurvvan|14 tE mahAyAjakAnAM prAcInalOkAnAnjca samIpaM gatvAkathayan, vayaM paulaM na hatvA kimapi na bhOkSyAmahEdRPhEnAnEna zapathEna baddhvA abhavAma|15 ataEva sAmprataM sabhAsadlOkaiH saha vayaM tasmin kanjcidvizESavicAraM kariSyAmastadarthaM bhavAn zvO 'smAkaMsamIpaM tam Anayatviti sahasrasEnApatayE nivEdanaM kurutatEna yuSmAkaM samIpaM upasthitEH pUrvvaM vayaM taM hantusajjiSyAma|16 tadA paulasya bhAginEyastESAmiti mantraNAM vijnjAyadurgaM gatvA tAM vArttAM paulam uktavAn|17 tasmAt paula EkaM zatasEnApatim AhUya vAkyamidambhASitavAn sahasrasEnApatEH samIpE'sya yuvamanuSyasyakinjcinnivEdanam AstE, tasmAt tatsavidham EnaM naya|18 tataH sa tamAdAya sahasrasEnApatEH samIpam upasthAyakathitavAn, bhavataH samIpE'sya kimapi nivEdanamAstE tasmAtbandiH paulO mAmAhUya bhavataH samIpam Enam AnEtuMprArthitavAn|19 tadA sahasrasEnApatistasya hastaM dhRtvA nirjanasthAnaMnItvA pRSThavAn tava kiM nivEdanaM? tat kathaya|20 tataH sOkathayat, yihUdIyalAkAH paulE kamapi vizESavicAraMchalaM kRtvA taM sabhAM nEtuM bhavataH samIpE nivEdayituMamantrayan|21 kintu mavatA tanna svIkarttavyaM yatastESAM

Page 343: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

madhyEvarttinazcatvAriMzajjanEbhyO 'dhikalOkA EkamantraNAbhUtvA paulaM na hatvA bhOjanaM pAnanjca na kariSyAma itizapathEna baddhAH santO ghAtakA iva sajjitA idAnIM kEvalaMbhavatO 'numatim apEkSantE|22 yAmimAM kathAM tvaM nivEditavAn tAM kasmaicidapi mAkathayEtyuktvA sahasrasEnApatistaM yuvAnaM visRSTavAn|23 anantaraM sahasrasEnApati rdvau zatasEnApatI AhUyEdamAdizat, yuvAM rAtrau praharaikAvaziSTAyAM satyAMkaisariyAnagaraM yAtuM padAtisainyAnAM dvE zatEghOTakArOhisainyAnAM saptatiM zaktidhArisainyAnAM dvE zatEca janAn sajjitAn kurutaM|24 paulam ArOhayituM phIlikSAdhipatEH samIpaM nirvvighnaMnEtunjca vAhanAni samupasthApayataM|25 aparaM sa patraM likhitvA dattavAn tallikhitamEtat,26 mahAmahimazrIyuktaphIlikSAdhipatayE klaudiyaluSiyasyanamaskAraH|27 yihUdIyalOkAH pUrvvam EnaM mAnavaM dhRtvA svahastairhantum udyatA EtasminnantarE sasainyOhaM tatrOpasthAya ESajanO rOmIya iti vijnjAya taM rakSitavAn|28 kinnimittaM tE tamapavadantE tajjnjAtuM tESA sabhAMtamAnAyitavAn|29 tatastESAM vyavasthAyA viruddhayA kayAcana kathayAsO'pavAditO'bhavat, kintu sa zRgkhalabandhanArhO vAprANanAzArhO bhavatIdRzaH kOpyaparAdhO mayAsya nadRSTaH|30 tathApi manuSyasyAsya vadhArthaM yihUdIyA ghAtakAivasajjitA EtAM vArttAM zrutvA tatkSaNAt tava samIpamEnaMprESitavAn asyApavAdakAMzca tava samIpaM gatvApavaditumAjnjApayam| bhavataH kuzalaM bhUyAt|31 sainyagaNa AjnjAnusArENa paulaM gRhItvA tasyAM rajanyAmAntipAtrinagaram Anayat|32 parE'hani tEna saha yAtuM ghOTakArUPhasainyagaNaMsthApayitvA parAvRtya durgaM gatavAn|33 tataH parE ghOTakArOhisainyagaNaH kaisariyAnagaramupasthAya tatpatram adhipatEH karE samarpya tasya samIpE

Page 344: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

paulam upasthApitavAn|34 tadAdhipatistatpatraM paThitvA pRSThavAn ESa kimpradEzIyOjanaH? sa kilikiyApradEzIya EkO jana iti jnjAtvA kathitavAn,35 tavApavAdakagaNa AgatE tava kathAM zrOSyAmi|hErOdrAjagRhE taM sthApayitum AdiSTavAn|

prEritAnAM karmmaNAmAkhyAnaM 24

1 panjcabhyO dinEbhyaH paraM hanAnIyanAmAmahAyAjakO'dhipatEH samakSaM paulasya prAtikUlyEnanivEdayituM tartullanAmAnaM kanjcana vaktAraMprAcInajanAMzca sagginaH kRtvA kaisariyAnagaram Agacchat|2 tataH paulE samAnItE sati tartullastasyApavAdakathAMkathayitum Arabhata hE mahAmahimaphIlikSa bhavatO vayamatinirvvighnaM kAlaM yApayAmO bhavataH pariNAmadarzitayAEtaddEzIyAnAM bahUni maggalAni ghaTitAni,3 iti hEtO rvayamatikRtajnjAH santaH sarvvatra sarvvadA bhavatOguNAn gAyamaH|4 kintu bahubhiH kathAbhi rbhavantaM yEna na viranjjayAmitasmAd vinayE bhavAn banukampya madalpakathAM zRNOtu|5 ESa mahAmArIsvarUpO nAsaratIyamatagrAhisaMghAtasyamukhyO bhUtvA sarvvadEzESu sarvvESAM yihUdIyAnAMrAjadrOhAcaraNapravRttiM janayatItyasmAbhi rnizcitaM|6 sa mandiramapi azuci karttuM cESTitavAn; iti kAraNAd vayamEnaM dhRtvA svavyavasthAnusArENa vicArayituM prAvarttAmahi;7 kintu luSiyaH sahasrasEnApatirAgatya balAd asmAkaM karEbhyaEnaM gRhItvA8 EtasyApavAdakAn bhavataH samIpam Agantum AjnjApayat|vayaM yasmin tamapavAdAmO bhavatA padapavAdakathAyAMvicAritAyAM satyAM sarvvaM vRttAntaM vEdituM zakSyatE|9 tatO yihUdIyA api svIkRtya kathitavanta ESA kathA pramANam|10 adhipatau kathAM kathayituM paulaM pratIggitaM kRtavati sakathitavAn bhavAn bahUn vatsarAn yAvad EtaddEzasya zAsanaMkarOtIti vijnjAya pratyuttaraM dAtum akSObhO'bhavam|11 adya kEvalaM dvAdaza dinAni yAtAni, aham ArAdhanAM

Page 345: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

karttuM yirUzAlamanagaraM gatavAn ESA kathA bhavatA jnjAtuMzakyatE;12 kintvibhE mAM madhyEmandiraM kEnApi saha vitaNPAMkurvvantaM kutrApi bhajanabhavanE nagarE vA lOkAn kupravRttiMjanayantuM na dRSTavantaH|13 idAnIM yasmin yasmin mAm apavadantE tasya kimapipramANaM dAtuM na zaknuvanti|14 kintu bhaviSyadvAkyagranthE vyavasthAgranthE ca yA yA kathAlikhitAstE tAsu sarvvAsu vizvasya yanmatam imE vidharmmaMjAnanti tanmatAnusArENAhaM nijapitRpuruSANAm IzvaramArAdhayAmItyahaM bhavataH samakSam aggIkarOmi|15 dhArmmikANAm adhArmmikANAnjcapramItalOkAnAmEvOtthAnaM bhaviSyatIti kathAmimE svIkurvvantitathAhamapi tasmin IzvarE pratyAzAM karOmi;16 Izvarasya mAnavAnAnjca samIpE yathA nirdOSO bhavAmitadarthaM satataM yatnavAn asmi|17 bahuSu vatsarESu gatESu svadEzIyalOkAnAM nimittaMdAnIyadravyANi naivEdyAni ca samAdAya punarAgamanaMkRtavAn|18 tatOhaM zuci rbhUtvA lOkAnAM samAgamaM kalahaM vA nakAritavAn tathApyAziyAdEzIyAH kiyantO yihudIyalOkAmadhyEmandiraM mAM dhRtavantaH|19 mamOpari yadi kAcidapavAdakathAsti tarhi bhavataH samIpamupasthAya tESAmEva sAkSyadAnam ucitam|20 nOcEt pUrvvE mahAsabhAsthAnAM lOkAnAM sannidhau mamadaNPAyamAnatvasamayE, ahamadya mRtAnAmutthAnE yuSmAbhirvicAritOsmi,21 tESAM madhyE tiSThannahaM yAmimAM kathAmuccaiHsvarENa kathitavAn tadanyO mama kOpi dOSO'labhyata na vEtivaram EtE samupasthitalOkA vadantu|22 tadA phIlikSa EtAM kathAM zrutvA tanmatasya vizESavRttAntaMvijnjAtuM vicAraM sthagitaM kRtvA kathitavAn luSiyEsahasrasEnApatau samAyAtE sati yuSmAkaM vicAram ahaMniSpAdayiSyAmi|23 anantaraM bandhanaM vinA paulaM rakSituM tasya sEvanAya

Page 346: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

sAkSAtkaraNAya vA tadIyAtmIyabandhujanAn na vArayitunjcazamasEnApatim AdiSTavAn|24 alpadinAt paraM phIlikSO'dhipati rdruSillAnAmnA yihUdIyayAsvabhAryyayA sahAgatya paulamAhUya tasya mukhAtkhrISTadharmmasya vRttAntam azrauSIt|25 paulEna nyAyasya parimitabhOgasya caramavicArasya cakathAyAM kathitAyAM satyAM phIlikSaH kampamAnaH sanvyAharad idAnIM yAhi, aham avakAzaM prApya tvAm AhUsyAmi|26 muktipraptyarthaM paulEna mahyaM mudrAdAsyantE itipatyAzAM kRtvA sa punaH punastamAhUya tEna sAkaMkathOpakathanaM kRtavAn|27 kintu vatsaradvayAt paraM parkiyaphISTa phAlikSasya padaMprAptE sati phIlikSO yihUdIyAn santuSTAn cikIrSan paulaMbaddhaM saMsthApya gatavAn|

prEritAnAM karmmaNAmAkhyAnaM 25

1 anantaraM phISTO nijarAjyam Agatya dinatrayAt paraMkaisariyAtO yirUzAlamnagaram Agamat|2 tadA mahAyAjakO yihUdIyAnAM pradhAnalOkAzca tasyasamakSaM paulam apAvadanta|3 bhavAn taM yirUzAlamam AnEtum AjnjApayatviti vinIya tEtasmAd anugrahaM vAnjchitavantaH|4 yataH pathimadhyE gOpanEna paulaM hantuM tai rghAtakAniyuktAH| phISTa uttaraM dattavAn paulaH kaisariyAyAM sthAsyatipunaralpadinAt param ahaM tatra yAsyAmi|5 tatastasya mAnuSasya yadi kazcid aparAdhastiSThati tarhiyuSmAkaM yE zaknuvanti tE mayA saha tatra gatvAtamapavadantu sa EtAM kathAM kathitavAn|6 dazadivasEbhyO'dhikaM vilambya phISTastasmAtkaisariyAnagaraM gatvA parasmin divasE vicArAsana upadizyapaulam AnEtum AjnjApayat|7 paulE samupasthitE sati yirUzAlamnagarAd AgatAyihUdIyalOkAstaM caturdizi saMvESTya tasya viruddhaM bahUnmahAdOSAn utthApitavantaH kintu tESAM kimapi pramANaM

Page 347: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

dAtuM na zaknuvantaH|8 tataH paulaH svasmin uttaramidam uditavAn, yihUdIyAnAMvyavasthAyA mandirasya kaisarasya vA pratikUlaM kimapi karmmanAhaM kRtavAn|9 kintu phISTO yihUdIyAn santuSTAn karttum abhilaSan paulamabhASata tvaM kiM yirUzAlamaM gatvAsmin abhiyOgE mamasAkSAd vicAritO bhaviSyasi?10 tataH paula uttaraM prOktavAn, yatra mama vicArO bhavituMyOgyaH kaisarasya tatra vicArAsana Eva samupasthitOsmi; ahaMyihUdIyAnAM kAmapi hAniM nAkArSam iti bhavAn yathArthatOvijAnAti|11 kanjcidaparAdhaM kinjcana vadhArhaM karmma vA yadyahamakariSyaM tarhi prANahananadaNPamapi bhOktumudyatO'bhaviSyaM, kintu tE mama samapavAdaM kurvvanti sa yadikalpitamAtrO bhavati tarhi tESAM karESu mAM samarpayituMkasyApyadhikArO nAsti, kaisarasya nikaTE mama vicArO bhavatu|12 tadA phISTO mantribhiH sArddhaM saMmantrya paulAyakathitavAn, kaisarasya nikaTE kiM tava vicArO bhaviSyati?kaisarasya samIpaM gamiSyasi|13 kiyaddinEbhyaH param AgripparAjA barNIkI ca phISTaM sAkSAtkarttuM kaisariyAnagaram Agatavantau|14 tadA tau bahudinAni tatra sthitau tataH phISTastaM rAjAnaMpaulasya kathAM vijnjApya kathayitum Arabhata paulanAmAnamEkaM bandi phIlikSO baddhaM saMsthApya gatavAn|15 yirUzAlami mama sthitikAlE mahAyAjakO yihUdIyAnAMprAcInalOkAzca tam apOdya tamprati daNPAjnjAM prArthayanta|16 tatOham ityuttaram avadaM yAvad apOditO janaHsvApavAdakAn sAkSAt kRtvA svasmin yO'parAdha ArOpitastasyapratyuttaraM dAtuM suyOgaM na prApnOti, tAvatkAlaM kasyApimAnuSasya prANanAzAjnjApanaM rOmilOkAnAM rIti rnahi|17 tatastESvatrAgatESu parasmin divasE'ham avilambaMvicArAsana upavizya taM mAnuSam AnEtum AjnjApayam|18 tadanantaraM tasyApavAdakA upasthAya yAdRzam ahaMcintitavAn tAdRzaM kanjcana mahApavAdaM nOtthApya19 svESAM matE tathA paulO yaM sajIvaM vadati tasmin

Page 348: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

yIzunAmani mRtajanE ca tasya viruddhaM kathitavantaH|20 tatOhaM tAdRgvicArE saMzayAnaH san kathitavAn tvaMyirUzAlamaM gatvA kiM tatra vicAritO bhavitum icchasi?21 tadA paulO mahArAjasya nikaTE vicAritO bhavituM prArthayata,tasmAd yAvatkAlaM taM kaisarasya samIpaM prESayituM nazaknOmi tAvatkAlaM tamatra sthApayitum AdiSTavAn|22 tata AgrippaH phISTam uktavAn, ahamapi tasya mAnuSasyakathAM zrOtum abhilaSAmi| tadA phISTO vyAharat zvastadIyAMkathAM tvaM zrOSyasi|23 parasmin divasE AgrippO barNIkI ca mahAsamAgamaM kRtvApradhAnavAhinIpatibhi rnagarasthapradhAnalOkaizca saha militvArAjagRhamAgatya samupasthitau tadA phISTasyAjnjayA paulaAnItO'bhavat|24 tadA phISTaH kathitavAn hE rAjan Agrippa hE upasthitAH sarvvElOkA yirUzAlamnagarE yihUdIyalOkasamUhO yasmin mAnuSEmama samIpE nivEdanaM kRtvA prOccaiH kathAmimAMkathitavAn punaralpakAlamapi tasya jIvanaM nOcitaM tamEtaMmAnuSaM pazyata|25 kintvESa janaH prANanAzarhaM kimapi karmma na kRtavAnityajAnAM tathApi sa mahArAjasya sannidhau vicAritO bhavituMprArthayata tasmAt tasya samIpaM taM prESayituMmatimakaravam|26 kintu zrIyuktasya samIpam Etasmin kiM lEkhanIyam ityasyakasyacin nirNayasya na jAtatvAd Etasya vicArE sati yathAhaMlEkhituM kinjcana nizcitaM prApnOmi tadarthaM yuSmAkaMsamakSaM vizESatO hE AgripparAja bhavataH samakSam EtamAnayE|27 yatO bandiprESaNasamayE tasyAbhiyOgasya kinjcidalEkhanamaham ayuktaM jAnAmi|

prEritAnAM karmmaNAmAkhyAnaM 26

1 tata AgrippaH paulam avAdIt, nijAM kathAM kathayituMtubhyam anumati rdIyatE| tasmAt paulaH karaM prasAryya svasminuttaram avAdIt|

Page 349: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

2 hE AgripparAja yatkAraNAdahaM yihUdIyairapavAditO 'bhavaMtasya vRttAntam adya bhavataH sAkSAn nivEdayitumanumatOhamidaM svIyaM paramaM bhAgyaM manyE;3 yatO yihUdIyalOkAnAM madhyE yA yA rItiH sUkSmavicArAzcasanti tESu bhavAn vijnjatamaH; ataEva prArthayEdhairyyamavalambya mama nivEdanaM zRNOtu|4 ahaM yirUzAlamnagarE svadEzIyalOkAnAM madhyE tiSThan AyauvanakAlAd yadrUpam AcaritavAn tad yihUdIyalOkAH sarvvEvidanti|5 asmAkaM sarvvEbhyaH zuddhatamaM yat phirUzIyamataMtadavalambI bhUtvAhaM kAlaM yApitavAn yE janA A bAlyakAlAnmAM jAnAnti tE EtAdRzaM sAkSyaM yadi dadAti tarhi dAtuMzaknuvanti|6 kintu hE AgripparAja IzvarO'smAkaM pUrvvapuruSANAM nikaTEyad aggIkRtavAn tasya pratyAzAhEtOraham idAnIM vicArasthAnEdaNPAyamAnOsmi|7 tasyAggIkArasya phalaM prAptum asmAkaM dvAdazavaMzAdivAnizaM mahAyatnAd IzvarasEvanaM kRtvA yAM pratyAzAMkurvvanti tasyAH pratyAzAyA hEtOrahaMyihUdIyairapavAditO'bhavam|8 IzvarO mRtAn utthApayiSyatIti vAkyaM yuSmAkaMnikaTE'sambhavaM kutO bhavEt?9 nAsaratIyayIzO rnAmnO viruddhaMnAnAprakArapratikUlAcaraNam ucitam ityahaM manasiyathArthaM vijnjAya10 yirUzAlamanagarE tadakaravaM phalataH pradhAnayAjakasyanikaTAt kSamatAM prApya bahUn pavitralOkAn kArAyAMbaddhavAn vizESatastESAM hananasamayE tESAM viruddhAMnijAM sammatiM prakAzitavAn|11 vAraM vAraM bhajanabhavanESu tEbhyO daNPaM pradattavAnbalAt taM dharmmaM nindayitavAMzca punazca tAn pratimahAkrOdhAd unmattaH san vidEzIyanagarANi yAvat tAntAPitavAn|12 itthaM pradhAnayAjakasya samIpAt zaktim AjnjApatranjcalabdhvA dammESaknagaraM gatavAn|

Page 350: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

13 tadAhaM hE rAjan mArgamadhyE madhyAhnakAlE mamamadIyasagginAM lOkAnAnjca catasRSu dikSu gagaNAtprakAzamAnAM bhAskaratOpi tEjasvatIM dIptiM dRSTavAn|14 tasmAd asmAsu sarvvESu bhUmau patitESu satsu hE zaula haizaula kutO mAM tAPayasi? kaNTakAnAM mukhE pAdAhananaMtava duHsAdhyam ibrIyabhASayA gadita EtAdRza EkaH zabdOmayA zrutaH|15 tadAhaM pRSTavAn hE prabhO kO bhavAn? tataH sa kathitavAnyaM yIzuM tvaM tAPayasi sOhaM,16 kintu samuttiSTha tvaM yad dRSTavAn itaH punanjca yadyattvAM darzayiSyAmi tESAM sarvvESAM kAryyANAM tvAMsAkSiNaM mama sEvakanjca karttum darzanam adAm|17 vizESatO yihUdIyalOkEbhyO bhinnajAtIyEbhyazca tvAMmanOnItaM kRtvA tESAM yathA pApamOcanaM bhavati18 yathA tE mayi vizvasya pavitrIkRtAnAM madhyE bhAgaMprApnuvanti tadabhiprAyENa tESAM jnjAnacakSUMSi prasannAnikarttuM tathAndhakArAd dIptiM prati zaitAnAdhikArAcca IzvaraMprati matIH parAvarttayituM tESAM samIpaM tvAM prESyAmi|19 hE AgripparAja EtAdRzaM svargIyapratyAdEzaM agrAhyamakRtvAhaM20 prathamatO dammESaknagarE tatO yirUzAlami sarvvasminyihUdIyadEzE anyESu dEzESu ca yEेna lOkA matiM parAvarttyaIzvaraM prati parAvarttayantE, manaHparAvarttanayOgyAnikarmmANi ca kurvvanti tAdRzam upadEzaM pracAritavAn|21 EtatkAraNAd yihUdIyA madhyEmandiraM mAM dhRtvA hantumudyatAH|22 tathApi khrISTO duHkhaM bhuktvA sarvvESAM pUrvvaMzmazAnAd utthAya nijadEzIyAnAM bhinnadEzIyAnAnjca samIpEdIptiM prakAzayiSyati23 bhaviSyadvAdigaNO mUsAzca bhAvikAryyasya yadidaMpramANam adadurEtad vinAnyAM kathAM na kathayitvA IzvarAdanugrahaM labdhvA mahatAM kSudrANAnjca sarvvESAM samIpEpramANaM dattvAdya yAvat tiSThAmi|24 tasyamAM kathAM nizamya phISTa uccaiH svarENa kathitavAnhE paula tvam unmattOsi bahuvidyAbhyAsEna tvaM hatajnjAnO

Page 351: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

jAtaH|25 sa uktavAn hE mahAmahima phISTa nAham unmattaH kintusatyaM vivEcanIyanjca vAkyaM prastaumi|26 yasya sAkSAd akSObhaH san kathAM kathayAmi sa rAjAtadvRttAntaM jAnAti tasya samIpE kimapi guptaM nEti mayAnizcitaM budhyatE yatastad vijanE na kRtaM|27 hE AgripparAja bhavAn kiM bhaviSyadvAdigaNOktAni vAkyAnipratyEti? bhavAn pratyEti tadahaM jAnAmi|28 tata AgrippaH paulam abhihitavAn tvaM pravRttiM janayitvAprAyENa mAmapi khrISTIyaM karOSi|29 tataH sO'vAdIt bhavAn yE yE lOkAzca mama kathAm adyazRNvanti prAyENa iti nahi kintvEtat zRgkhalabandhanaM vinAsarvvathA tE sarvvE mAdRzA bhavantvitIzvasya samIpEprArthayE'ham|30 EtasyAM kathAyAM kathitAyAM sa rAjA sO'dhipati rbarNIkIsabhAsthA lOkAzca tasmAd utthAya31 gOpanE parasparaM vivicya kathitavanta ESa janObandhanArhaM prANahananArhaM vA kimapi karmma nAkarOt|32 tata AgrippaH phISTam avadat, yadyESa mAnuSaH kaisarasyanikaTE vicAritO bhavituM na prArthayiSyat tarhi muktO bhavitumazakSyat|

prEritAnAM karmmaNAmAkhyAnaM 27

1 jalapathEnAsmAkam itOliyAdEzaM prati yAtrAyAM nizcitAyAMsatyAM tE yUliyanAmnO mahArAjasya saMghAtAntargatasyasEnApatEH samIpE paulaM tadanyAn katinayajanAMzcasamArpayan|2 vayam AdrAmuttIyaM pOtamEkam Aruhya AziyAdEzasyataTasamIpEna yAtuM matiM kRtvA laggaram utthApya pOtamamOcayAma;mAkidaniyAdEzasthathiSalanIkInivAsyAristArkhanAmA kazcidjanO'smAbhiH sArddham AsIt|3 parasmin divasE 'smAbhiH sIdOnnagarE pOtE lAgitE tatra yUliyaHsEnApatiH paulaM prati saujanyaM pradarthya sAntvanArthaM

Page 352: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

bandhubAndhavAn upayAtum anujajnjau|4 tasmAt pOtE mOcitE sati sammukhavAyOH sambhavAd vayaMkuprOpadvIpasya tIrasamIpEna gatavantaH|5 kilikiyAyAH pAmphUliyAyAzca samudrasya pAraM gatvAlUkiyAdEzAntargataM murAnagaram upAtiSThAma|6 tatsthAnAd itAliyAdEzaM gacchati yaH sikandariyAnagarasyapOtastaM tatra prApya zatasEnApatistaM pOtam asmAn ArOhayat|7 tataH paraM bahUni dinAni zanaiH zanaiH rgatvAknIdapArzvOpasthti ेH pUrvvaM pratikUlEna pavanEna vayaMsalmOnyAH sammukham upasthAya krItyupadvIpasya tIrasamIpEnagatavantaH|8 kaSTEna tamuttIryya lAsEyAnagarasyAdhaH sundaranAmakaMkhAtam upAtiSThAma|9 itthaM bahutithaH kAlO yApita upavAsadinanjcAtItaM,tatkAraNAt nauvartmani bhayagkarE sati paulO vinayEnakathitavAn,10 hE mahEcchA ahaM nizcayaM jAnAmi yAtrAyAmasyAmasmAkaM klEzA bahUnAmapacayAzca bhaviSyanti, tE kEvalaMpOtasAmagryOriti nahi, kintvasmAkaM prANAnAmapi|11 tadA zatasEnApatiH pauेैlOktavAkyatOpi karNadhArasyapOtavaNijazca vAkyaM bahumaMsta|12 tat khAtaM zItakAlE vAsArhasthAnaM na tasmAdavAcIpratIcOrdizOH krItyAH phainIkiyakhAtaM yAtuM yadizaknuvantastarhi tatra zItakAlaM yApayituM prAyENa sarvvEmantrayAmAsuH|13 tataH paraM dakSiNavAyu rmandaM vahatIti vilOkyanijAbhiprAyasya siddhEH suyOgO bhavatIti buddhvA pOtaMmOcayitvA krItyupadvIpasya tIrasamIpEna calitavantaH|14 kintvalpakSaNAt paramEva urakludOnnAmA pratikUlaHpracaNPO vAyu rvahan pOtE'lagIt15 tasyAbhimukhaM gantum pOtasyAzaktatvAd vayaM vAyunAsvayaM nItAH|16 anantaraM klaudInAmna upadvIpasya kUlasamIpEna pOtaMgamayitvA bahunA kaSTEna kSudranAvam arakSAma|17 tE tAmAruhya rajjcA pOtasyAdhObhAgam abadhnan

Page 353: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

tadanantaraM cEt pOtO saikatE lagatIti bhayAdvAtavasanAnyamOcayan tataH pOtO vAyunA cAlitaH|18 kintu kramazO vAyOH prabalatvAt pOtO dOlAyamAnO'bhavatparasmin divasE pOtasthAni katipayAni dravyANi tOyE nikSiptAni|19 tRtIyadivasE vayaM svahastaiH pOtasajjanadravyANinikSiptavantaH|20 tatO bahudinAni yAvat sUryyanakSatrAdIni samAcchannAni tatO'tIva vAtyAgamAd asmAkaM prANarakSAyAH kApi pratyAzAnAtiSThat|21 bahudinESu lOkairanAhArENa yApitESu sarvvESAM sAkSatpaulastiSThan akathayat, hE mahEcchAH krItyupadvIpAt pOtaM namOcayitum ahaM pUrvvaM yad avadaM tadgrahaNaM yuSmAkamucitam AsIt tathA kRtE yuSmAkam ESA vipad ESO'pacayazcanAghaTiSyEtAm|22 kintu sAmprataM yuSmAn vinIya bravImyahaM, yUyaM nakSubhyata yuSmAkam EkasyApi prANinO hAni rna bhaviSyati,kEvalasya pOtasya hAni rbhaviSyati|23 yatO yasyEzvarasya lOkO'haM yanjcAhaM paricarAmi tadIyaEkO dUtO hyO rAtrau mamAntikE tiSThan kathitavAn,24 hE paula mA bhaiSIH kaisarasya sammukhE tvayOpasthAtavyaM;tavaitAn sagginO lOkAn IzvarastubhyaM dattavAn|25 ataEva hE mahEcchA yUyaM sthiramanasO bhavata mahyaM yAkathAkathi sAvazyaM ghaTiSyatE mamaitAdRzI vizvAsa IzvarEvidyatE,26 kintu kasyacid upadvIpasyOpari patitavyam asmAbhiH|27 tataH param AdriyAsamudrE pOtastathaiva dOlAyamAnaH sanitastatO gacchan caturdazadivasasya rAtrE rdvitIyapraharasamayEkasyacit sthalasya samIpamupatiSThatIti pOtIyalOkAanvamanyanta|28 tatastE jalaM parimAya tatra viMzati rvyAmA jalAnItijnjAtavantaH| kinjciddUraM gatvA punarapi jalaM parimitavantaH|tatra panjcadaza vyAmA jalAni dRSTvA29 cEt pASANE lagatIti bhayAt pOtasya pazcAdbhAgatazcaturOlaggarAn nikSipya divAkaram apEkSya sarvvE sthitavantaH|30 kintu pOtIyalOkAH pOtAgrabhAgE laggaranikSEpaM chalaM

Page 354: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

kRtvA jaladhau kSudranAvam avarOhya palAyitum acESTanta|31 tataH paulaH sEnApatayE sainyagaNAya ca kathitavAn, EtE yadipOtamadhyE na tiSThanti tarhi yuSmAkaM rakSaNaM na zakyaM|32 tadA sEnAgaNO rajjUn chitvA nAvaM jalE patitum adadAt|33 prabhAtasamayE paulaH sarvvAn janAn bhOjanArthaM prArthyavyAharat, adya caturdazadinAni yAvad yUyam apEkSamAnAanAhArAH kAlam ayApayata kimapi nAbhuMgdhaM|34 atO vinayEे'haM bhakSyaM bhujyatAM tatO yuSmAkaMmaggalaM bhaviSyati, yuSmAkaM kasyacijjanasya zirasaHkEzaikOpi na naMkSyati|35 iti vyAhRtya paulaM pUpaM gRhItvEzvaraM dhanyaMbhASamANastaM bhaMktvA bhOktum ArabdhavAn|36 anantaraM sarvvE ca susthirAH santaH khAdyAni parpyagRhlan|37 asmAkaM pOtE SaTsaptatyadhikazatadvayalOkA Asan|38 sarvvESu lOkESu yathESTaM bhuktavatsu pOtasthangOdhUmAn jaladhau nikSipya taiH pOtasya bhArO laghUkRtaH|39 dinE jAtE'pi sa kO dEza iti tadA na paryyacIyata; kintu tatrasamataTam EkaM khAtaM dRSTvA yadi zaknumastarhi vayaMtasyAbhyantaraM pOtaM gamayAma iti matiM kRtvA tE laggarAnchittvA jaladhau tyaktavantaH|40 tathA karNabandhanaM mOcayitvA pradhAnaM vAtavasanamuttOlya tIrasamIpaM gatavantaH|41 kintu dvayOH samudrayOH saggamasthAnE saikatOpari pOtEnikSiptE 'grabhAgE bAdhitE pazcAdbhAgE prabalataraggO'lagattEna pOtO bhagnaH|42 tasmAd bandayazcEd bAhubhistarantaH palAyantE ityAzagkayAsEnAgaNastAn hantum amantrayat;43 kintu zatasEnApatiH paulaM rakSituM prayatnaM kRtvA tAntaccESTAyA nivartya ityAdiSTavAn, yE bAhutaraNaM jAnanti tE'grEprOllampya samudrE patitvA bAhubhistIrttvA kUlaM yAntu|44 aparam avaziSTA janAH kASThaM pOtIyaM dravyaM vA yEnayat prApyatE tadavalambya yAntu; itthaM sarvvE bhUmiM prApyaprANai rjIvitAH|

prEritAnAM karmmaNAmAkhyAnaM 28

Page 355: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

1 itthaM sarvvESu rakSAM prAptESu tatratyOpadvIpasya nAmamilItEti tE jnjAtavantaH|2 asabhyalOkA yathESTam anukampAM kRtvA varttamAnavRSTEHzItAcca vahniM prajjvAlyAsmAkam Atithyam akurvvan|3 kintu paula indhanAni saMgRhya yadA tasmin agrau nirakSipat,tadA vahnEH pratApAt EkaH kRSNasarpO nirgatya tasya hastEdraSTavAn|4 tE'sabhyalOkAstasya hastE sarpam avalambamAnaM dRSTvAparasparam uktavanta ESa janO'vazyaM narahA bhaviSyati, yatOyadyapi jaladhE rakSAM prAptavAn tathApi pratiphaladAyakaEnaM jIvituM na dadAti|5 kintu sa hastaM vidhunvan taM sarpam agnimadhyE nikSipyakAmapi pIPAM nAptavAn|6 tatO viSajvAlayA Etasya zarIraM sphItaM bhaviSyati yadvAhaThAdayaM prANAn tyakSyatIti nizcitya lOkA bahukSaNAni yAvattad draSTuM sthitavantaH kintu tasya kasyAzcid vipadO'ghaTanAttE tadviparItaM vijnjAya bhASitavanta ESa kazcid dEvO bhavEt|7 publiyanAmA jana EkastasyOpadvIpasyAdhipatirAsIt tatra tasyabhUmyAdi ca sthitaM| sa janO'smAn nijagRhaM nItvA saujanyaMprakAzya dinatrayaM yAvad asmAkaM Atithyam akarOt|8 tadA tasya publiyasya pitA jvarAtisArENa pIPyamAnaH sanzayyAyAm AsIt; tataH paulastasya samIpaM gatvA prArthanAMkRtvA tasya gAtrE hastaM samarpya taM svasthaM kRtavAn|9 itthaM bhUtE tadvIpanivAsina itarEpi rOgilOkA Agatya nirAmayAabhavan|10 tasmAttE'smAkam atIva satkAraM kRtavantaH, vizESataHprasthAnasamayE prayOjanIyAni nAnadravyANi dattavantaH|11 itthaM tatra triSu mAsESu gatESu yasya cihnaM diyaskUrItAdRza EkaH sikandarIyanagarasya pOtaH zItakAlaM yApayantasmin upadvIpE 'tiSThat tamEva pOtaM vayam Aruhya yAtrAmakurmma|12 tataH prathamataH surAkUsanagaram upasthAya tatra trINidinAni sthitavantaH|13 tasmAd AvRtya rIgiyanagaram upasthitAH dinaikasmAt paraM

Page 356: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

dakSiNavayau sAnukUlyE sati parasmin divasE patiyalInagaramupAtiSThAma|14 tatO'smAsu tatratyaM bhrAtRgaNaM prAptESu tE svaiHsArddham asmAn sapta dinAni sthApayitum ayatanta, itthaMvayaM rOmAnagaram pratyagacchAma|15 tasmAt tatratyAH bhrAtarO'smAkam AgamanavArttAM zrutvAAppiyapharaM triSTAvarNInjca yAvad agrEsarAH santOsmAnsAkSAt karttum Agaman; tESAM darzanAt paula IzvaraM dhanyaMvadan AzvAsam AptavAn|16 asmAsu rOmAnagaraM gatESu zatasEnApatiH sarvvAn bandInpradhAnasEnApatEH samIpE samArpayat kintu paulAyasvarakSakapadAtinA saha pRthag vastum anumatiM dattavAn|17 dinatrayAt paraM paulastaddEzasthAn pradhAnayihUdinaAhUtavAn tatastESu samupasthitESu sa kathitavAn, hE bhrAtRgaNanijalOkAnAM pUrvvapuruSANAM vA rItE rviparItaM kinjcanakarmmAhaM nAkaravaM tathApi yirUzAlamanivAsinO lOkA mAMbandiM kRtvA rOmilOkAnAM hastESu samarpitavantaH|18 rOmilOkA vicAryya mama prANahananArhaM kimapi kAraNaMna prApya mAM mOcayitum aicchan;19 kintu yihUdilOkAnAm ApattyA mayA kaisararAjasya samIpEvicArasya prArthanA karttavyA jAtA nOcEt nijadEzIyalOkAn pratimama kOpyabhiyOgO nAsti|20 EtatkAraNAd ahaM yuSmAn draSTuM saMlapitunjcAhUyamisrAyElvazIyAnAM pratyAzAhEtOham EtEna zugkhalEnabaddhO'bhavam|21 tadA tE tam avAdiSuH, yihUdIyadEzAd vayaM tvAmadhi kimapipatraM na prAptA yE bhrAtaraH samAyAtAstESAM kOpi tavakAmapi vArttAM nAvadat abhadramapi nAkathayacca|22 tava mataM kimiti vayaM tvattaH zrOtumicchAmaH| yad idaMnavInaM matamutthitaM tat sarvvatra sarvvESAM nikaTE ninditaMjAtama iti vayaM jAnImaH|23 taistadartham Ekasmin dinE nirUpitE tasmin dinE bahava EkatramilitvA paulasya vAsagRham Agacchan tasmAt paula AprAtaHkAlAt sandhyAkAlaM yAvan mUsAvyavasthAgranthAdbhaviSyadvAdinAM granthEbhyazca yIzOH kathAm utthApya

Page 357: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

Izvarasya rAjyE pramANaM datvA tESAM pravRttiM janayituMcESTitavAn|24 kEcittu tasya kathAM pratyAyan kEcittu na pratyAyan;25 EtatkAraNAt tESAM parasparam anaikyAt sarvvE calitavantaH;tathApi paula EtAM kathAmEkAM kathitavAn pavitra AtmAyizayiyasya bhaviSyadvaktu rvadanAd asmAkaM pitRpuruSEbhyaEtAM kathAM bhadraM kathayAmAsa, yathA,26 "upagatya janAnEtAn tvaM bhASasva vacastvidaM| karNaiHzrOSyatha yUyaM hi kintu yUyaM na bhOtsyatha| nEtrairdrakSyatha yUyanjca jnjAtuM yUyaM na zakSyatha|27 tE mAnuSA yathA nEtraiH paripazyanti naiva hi| karNaiH ryathAna zRNvanti budhyantE na ca mAnasaiH| vyAvarttayatsu cittAnikAlE kutrApi tESu vai| mattastE manujAH svasthA yathA naivabhavanti ca| tathA tESAM manuSyANAM santi sthUlA hibuddhayaH| badhirIbhUtakarNAzca jAtAzca mudritA dRzaH||28 ata IzvarAd yat paritrANaM tasya vArttA bhinnadEzIyAnAMsamIpaM prESitA taEva tAM grahISyantIti yUyaM jAnIta|29 EtAdRzyAM kathAyAM kathitAyAM satyAM yihUdinaHparasparaM bahuvicAraM kurvvantO gatavantaH|30 itthaM paulaH sampUrNaM vatsaradvayaM yAvad bhATakIyEvAsagRhE vasan yE lOkAstasya sannidhim Agacchanti tAnsarvvAnEva parigRhlan,31 nirvighnam atizayaniHkSObham IzvarIyarAjatvasya kathAMpracArayan prabhau yIzau khrISTE kathAH samupAdizat| iti||

॥ iti prEritAnAM karmmaNAmAkhyAnaM samAptaM ॥

Page 358: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

rOmiNaH patraM 01 02 03 04 05 06 07 08 09 10 11 12

13 14 15 16

rOmiNaH patraM 01

1 IzvarO nijaputramadhi yaM susaMvAdaM bhaviSyadvAdibhirdharmmagranthE pratizrutavAn taM susaMvAdaM pracArayituMpRthakkRta AhUtaH prEritazca prabhO ryIzukhrISTasya sEvakO yaHpaulaH2 sa rOmAnagarasthAn IzvarapriyAn AhUtAMzca pavitralOkAn pratipatraM likhati|3 asmAkaM sa prabhu ryIzuH khrISTaH zArIrikasambandhEnadAyUdO vaMzOdbhavaH4 pavitrasyAtmanaH sambandhEna cEzvarasya prabhAvavAn putraiti zmazAnAt tasyOtthAnEna pratipannaM|5 aparaM yESAM madhyE yIzunA khrISTEna yUyamapyAhUtAstE'nyadEzIyalOkAstasya nAmni vizvasya nidEzagrAhiNO yathAbhavanti6 tadabhiprAyENa vayaM tasmAd anugrahaM prEritatvapadanjcaprAptAH|7 tAtEnAsmAkam IzvarENa prabhuNA yIzukhrISTEna cayuSmabhyam anugrahaH zAntizca pradIyEtAM|8 prathamataH sarvvasmin jagati yuSmAkaM vizvAsasyaprakAzitatvAd ahaM yuSmAkaM sarvvESAM nimittaMyIzukhrISTasya nAma gRhlan Izvarasya dhanyavAdaM karOmi|9 aparam Izvarasya prasAdAd bahukAlAt paraM sAmprataMyuSmAkaM samIpaM yAtuM kathamapi yat suyOgaM prApnOmi,EtadarthaM nirantaraM nAmAnyuccArayan nijAsusarvvaprArthanAsu sarvvadA nivEdayAmi,10 Etasmin yamahaM tatputrIyasusaMvAdapracAraNEna manasAparicarAmi sa IzvarO mama sAkSI vidyatE|11 yatO yuSmAkaM mama ca vizvAsEna vayam ubhayE yathA

Page 359: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

zAntiyuktA bhavAma iti kAraNAd12 yuSmAkaM sthairyyakaraNArthaM yuSmabhyaMkinjcitparamArthadAnadAnAya yuSmAn sAkSAt karttuM madIyAvAnjchA|13 hE bhrAtRgaNa bhinnadEzIyalOkAnAM madhyE yadvat tadvadyuSmAkaM madhyEpi yathA phalaM bhunjjE tadabhiprAyENamuhurmuhu ryuSmAkaM samIpaM gantum udyatO'haM kintuyAvad adya tasmin gamanE mama vighnO jAta iti yUyaM yadajnjAtAstiSThatha tadaham ucitaM na budhyE|14 ahaM sabhyAsabhyAnAM vidvadavidvatAnjca sarvvESAm RNIvidyE|15 ataEva rOmAnivAsinAM yuSmAkaM samIpE'pi yathAzaktisusaMvAdaM pracArayitum aham udyatOsmi|16 yataH khrISTasya susaMvAdO mama lajjAspadaM nahi saIzvarasya zaktisvarUpaH san A yihUdIyEbhyO 'nyajAtIyAn yAvatsarvvajAtIyAnAM madhyE yaH kazcid tatra vizvasiti tasyaivatrANaM janayati|17 yataH pratyayasya samaparimANam IzvaradattaM puNyaMtatsusaMvAdE prakAzatE| tadadhi dharmmapustakEpi likhitamidaM"puNyavAn janO vizvAsEna jIviSyati"|18 ataEva yE mAnavAH pApakarmmaNA satyatAM rundhantitESAM sarvvasya durAcaraNasyAdharmmasya ca viruddhaMsvargAd Izvarasya kOpaH prakAzatE|19 yata Izvaramadhi yadyad jnjEyaM tad IzvaraH svayaM tAn pratiprakAzitavAn tasmAt tESAm agOcaraM nahi|20 phalatastasyAnantazaktIzvaratvAdInyadRzyAnyapi sRSTikAlamArabhya karmmasu prakAzamAnAni dRzyantE tasmAt tESAMdOSaprakSAlanasya panthA nAsti|21 aparam IzvaraM jnjAtvApi tE tam IzvarajnjAnEna nAdriyantakRtajnjA vA na jAtAH; tasmAt tESAM sarvvE tarkA viphalIbhUtAH,aparanjca tESAM vivEkazUnyAni manAMsi timirE magnAni|22 tE svAn jnjAninO jnjAtvA jnjAnahInA abhavan23 anazvarasyEzvarasya gauravaM vihAyanazvaramanuSyapazupakSyurOgAmiprabhRtErAkRtiviziSTapratimAstairAzritAH|24 itthaM ta Izvarasya satyatAM vihAya mRSAmatam AzritavantaH

Page 360: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

saccidAnandaM sRSTikarttAraM tyaktvA sRSTavastunaH pUjAMsEvAnjca kRtavantaH;25 iti hEtOrIzvarastAn kukriyAyAM samarpyanijanijakucintAbhilASAbhyAM svaM svaM zarIraM parasparamapamAnitaM karttum adadAt|26 IzvarENa tESu kvabhilASE samarpitESu tESAM yOSitaHsvAbhAvikAcaraNam apahAya viparItakRtyE prAvarttanta;27 tathA puruSA api svAbhAvikayOSitsaggamaM vihAyaparasparaM kAmakRzAnunA dagdhAH santaH pumAMsaHpuMbhiH sAkaM kukRtyE samAsajya nijanijabhrAntEH samucitaMphalam alabhanta|28 tE svESAM manaHsvIzvarAya sthAnaM dAtum anicchukAstatOhEtOrIzvarastAn prati duSTamanaskatvam avihitakriyatvanjcadattavAn|29 ataEva tE sarvvE 'nyAyO vyabhicArO duSTatvaM lObhOjighAMsA IrSyA vadhO vivAdazcAturI kumatirityAdibhirduSkarmmabhiH paripUrNAH santaH30 karNEjapA apavAdina IzvaradvESakA hiMsakA ahagkAriNaAtmazlAghinaH kukarmmOtpAdakAH pitrOrAjnjAlagghakA31 avicArakA niyamalagghinaH snEharahitA atidvESiNO nirdayAzcajAtAH|32 yE janA EtAdRzaM karmma kurvvanti taEva mRtiyOgyA IzvarasyavicAramIdRzaM jnjAtvApi ta EtAdRzaM karmma svayaM kurvvantikEvalamiti nahi kintu tAdRzakarmmakAriSu lOkESvapi prIyantE|

rOmiNaH patraM 02

1 hE paradUSaka manuSya yaH kazcana tvaM bhavasitavOttaradAnAya panthA nAsti yatO yasmAt karmmaNaHparastvayA dUSyatE tasmAt tvamapi dUSyasE, yatastaMdUSayannapi tvaM tadvad Acarasi|2 kintvEtAdRgAcAribhyO yaM daNPam IzvarO nizcinOti sayathArtha iti vayaM jAnImaH|3 ataEva hE mAnuSa tvaM yAdRgAcAriNO dUSayasi svayaM yaditAdRgAcarasi tarhi tvam IzvaradaNPAt palAyituM zakSyasIti kiM

Page 361: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

budhyasE?4 aparaM tava manasaH parivarttanaM karttum izvarasyAnugrahObhavati tanna buddhvA tvaM kiMtadIyAnugrahakSamAcirasahiSNutvanidhiM tucchIkarOSi?5 tathA svAntaHkaraNasya kaThOratvAt khEdarAhityAccEzvarasyanyAyyavicAraprakAzanasya krOdhasya ca dinaM yAvat kiMsvArthaM kOpaM sanjcinOSi?6 kintu sa EkaikamanujAya tatkarmmAnusArENa pratiphalaMdAsyati;7 vastutastu yE janA dhairyyaM dhRtvA satkarmma kurvvantOmahimA satkArO'maratvanjcaitAni mRgayantE tEbhyO'nantAyurdAsyati|8 aparaM yE janAH satyadharmmam agRhItvA viparItadharmmamgRhlanti tAdRzA virOdhijanAH kOpaM krOdhanjca bhOkSyantE|9 A yihUdinO'nyadEzinaH paryyantaM yAvantaHkukarmmakAriNaH prANinaH santi tE sarvvE duHkhaM yAtanAnjcagamiSyanti;10 kintu A yihUdinO bhinnadEziparyyantA yAvantaHsatkarmmakAriNO lOkAH santi tAn prati mahimA satkAraHzAntizca bhaviSyanti|11 Izvarasya vicArE pakSapAtO nAsti|12 alabdhavyavasthAzAstrai ryaiH pApAni kRtAnivyavasthAzAstrAlabdhatvAnurUpastESAM vinAzO bhaviSyati; kintulabdhavyavasthAzAstrA yE pApAnyakurvvan vyavasthAnusArAdEvatESAM vicArO bhaviSyati|13 vyavasthAzrOtAra Izvarasya samIpE niSpApA bhaviSyantIti nahikintu vyavasthAcAriNa Eva sapuNyA bhaviSyanti|14 yatO 'labdhavyavasthAzAstrA bhinnadEzIyalOkA yadisvabhAvatO vyavasthAnurUpAn AcArAn kurvvantitarhyalabdhazAstrAH santO'pi tE svESAM vyavasthAzAstramivasvayamEva bhavanti|15 tESAM manasi sAkSisvarUpE sati tESAM vitarkESu ca kadA tAndOSiNaH kadA vA nirdOSAn kRtavatsu tE svAntarlikhitasyavyavasthAzAstrasya pramANaM svayamEva dadati|16 yasmin dinE mayA prakAzitasya susaMvAdasyAnusArAd IzvarO

Page 362: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

yIzukhrISTEna mAnuSANAm antaHkaraNAnAM gUPhAbhiprAyAndhRtvA vicArayiSyati tasmin vicAradinE tat prakAziSyatE|17 pazya tvaM svayaM yihUdIti vikhyAtO vyavasthOpari vizvAsaMkarOSi,18 Izvaramuddizya svaM zlAghasE, tathA vyavasthayA zikSitObhUtvA tasyAbhimataM jAnAsi, sarvvAsAM kathAnAM sAraMviviMkSE,19 aparaM jnjAnasya satyatAyAzcAkarasvarUpaM zAstraM mamasamIpE vidyata atO 'ndhalOkAnAM mArgadarzayitA20 timirasthitalOkAnAM madhyE dIptisvarUpO'jnjAnalOkEbhyOjnjAnadAtA zizUnAM zikSayitAhamEvEti manyasE|21 parAn zikSayan svayaM svaM kiM na zikSayasi?vastutazcauryyaniSEdhavyavasthAM pracArayan tvaM kiMsvayamEva cOrayasi?22 tathA paradAragamanaM pratiSEdhan svayaM kiM paradArAngacchasi? tathA tvaM svayaM pratimAdvESI san kiM mandirasyadravyANi harasi?23 yastvaM vyavasthAM zlAghasE sa tvaM kiM vyavasthAmavamatya nEzvaraM sammanyasE?24 zAstrE yathA likhati "bhinnadEzinAM samIpE yuSmAkaM dOSAdIzvarasya nAmnO nindA bhavati|"25 yadi vyavasthAM pAlayasi tarhi tava tvakchEdakriyA saphalAbhavati; yati vyavasthAM lagghasE tarhi tava tvakchEdO'tvakchEdObhaviSyati|26 yatO vyavasthAzAstrAdiSTadharmmakarmmAcArI pumAnatvakchEdI sannapi kiM tvakchEdinAM madhyE na gaNayiSyatE?27 kintu labdhazAstrazchinnatvak ca tvaM yadivyavasthAlagghanaM karOSi tarhi vyavasthApAlakAHsvAbhAvikAcchinnatvacO lOkAstvAM kiM na dUSayiSyanti?28 tasmAd yO bAhyE yihUdI sa yihUdI nahi tathAggasyayastvakchEdaH sa tvakchEdO nahi;29 kintu yO jana AntarikO yihUdI sa Eva yihUdI aparanjcakEvalalikhitayA vyavasthayA na kintu mAnasikO yastvakchEdOyasya ca prazaMsA manuSyEbhyO na bhUtvA IzvarAd bhavati saEva tvakchEdaH|

Page 363: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

rOmiNaH patraM 03

1 aparanjca yihUdinaH kiM zrESThatvaM? tathA tvakchEdasya vAkiM phalaM?2 sarvvathA bahUni phalAni santi, vizESata Izvarasya zAstraMtEbhyO'dIyata|3 kaizcid avizvasanE kRtE tESAm avizvasanAt kim IzvarasyavizvAsyatAyA hAnirutpatsyatE?4 kEnApi prakArENa nahi| yadyapi sarvvE manuSyAmithyAvAdinastathApIzvaraH satyavAdI| zAstrE yathA likhitamAstE,atastvantu svavAkyEna nirddOSO hi bhaviSyasi| vicArE caivaniSpApO bhaviSyasi na saMzayaH|5 asmAkam anyAyEna yadIzvarasya nyAyaH prakAzatE tarhi kiMvadiSyAmaH? ahaM mAnuSANAM kathAmiva kathAM kathayAmi,IzvaraH samucitaM daNPaM dattvA kim anyAyI bhaviSyati?6 itthaM na bhavatu, tathA satIzvaraH kathaM jagatO vicArayitAbhaviSyati?7 mama mithyAvAkyavadanAd yadIzvarasya satyatvEna tasyamahimA varddhatE tarhi kasmAdahaM vicArE'parAdhitvEna gaNyObhavAmi?8 maggalArthaM pApamapi karaNIyamiti vAkyaM tvayA kutOnOcyatE? kintu yairucyatE tE nitAntaM daNPasya pAtrANi bhavanti;tathApi tadvAkyam asmAbhirapyucyata ityasmAkaM glAniMkurvvantaH kiyantO lOkA vadanti|9 anyalOkEbhyO vayaM kiM zrESThAH? kadAcana nahi yatOyihUdinO 'nyadEzinazca sarvvaEva pApasyAyattA ityasyapramANaM vayaM pUrvvam adadAma|10 lipi ryathAstE, naikOpi dhArmmikO janaH|11 tathA jnjAnIzvarajnjAnI mAnavaH kOpi nAsti hi|12 vimArgagAminaH sarvvE sarvvE duSkarmmakAriNaH| EkOjanOpi nO tESAM sAdhukarmma karOti ca|13 tathA tESAntu vai kaNThA anAvRtazmazAnavat| stutivAdaMprakurvvanti jihvAbhistE tu kEvalaM| tESAmOSThasya nimnE tuviSaM tiSThati sarppavat|14 mukhaM tESAM hi zApEna kapaTEna ca pUryyatE|

Page 364: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

15 raktapAtAya tESAM tu padAni kSipragAni ca|16 pathi tESAM manuSyANAM nAzaH klEzazca kEvalaH|17 tE janA nahi jAnanti panthAnaM sukhadAyinaM|18 paramEzAd bhayaM yattat taccakSuSOragOcaraM|19 vyavasthAyAM yadyallikhati tad vyavasthAdhInAn lOkAnuddizya likhatIti vayaM jAnImaH| tatO manuSyamAtrO niruttaraHsan Izvarasya sAkSAd aparAdhI bhavati|20 ataEva vyavasthAnurUpaiH karmmabhiH kazcidapiprANIzvarasya sAkSAt sapuNyIkRtO bhavituM na zakSyati yatOvyavasthayA pApajnjAnamAtraM jAyatE|21 kintu vyavasthAyAH pRthag IzvarENa dEyaM yat puNyaM tadvyavasthAyA bhaviSyadvAdigaNasya ca vacanaiH pramANIkRtaMsad idAnIM prakAzatE|22 yIzukhrISTE vizvAsakaraNAd IzvarENa dattaM tat puNyaMsakalESu prakAzitaM sat sarvvAn vizvAsinaH prati varttatE|23 tESAM kOpi prabhEdO nAsti, yataH sarvvaEva pApinaIzvarIyatEjOhInAzca jAtAH|24 ta IzvarasyAnugrahAd mUlyaM vinA khrISTakRtEna paritrANEnasapuNyIkRtA bhavanti|25 yasmAt svazONitEna vizvAsAt pApanAzakO balI bhavituM saEva pUrvvam IzvarENa nizcitaH, ittham IzvarIyasahiSNutvAtpurAkRtapApAnAM mArjjanakaraNE svIyayAthArthyaM tEnaprakAzyatE,26 varttamAnakAlIyamapi svayAthArthyaM tEna prakAzyatE,aparaM yIzau vizvAsinaM sapuNyIkurvvannapi sayAthArthikastiSThati|27 tarhi kutrAtmazlAghA? sA dUrIkRtA; kayA vyavasthayA? kiMkriyArUpavyavasthayA? itthaM nahi kintu tat kEvalavizvAsarUpayAvyavasthayaiva bhavati|28 ataEva vyavasthAnurUpAH kriyA vinA kEvalEna vizvAsEnamAnavaH sapuNyIkRtO bhavituM zaknOtItyasya rAddhAntaMdarzayAmaH|29 sa kiM kEvalayihUdinAm IzvarO bhavati? bhinnadEzinAm IzvarOna bhavati? bhinnadEzinAmapi bhavati;30 yasmAd Eka IzvarO vizvAsAt tvakchEdinO

Page 365: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

vizvAsEnAtvakchEdinazca sapuNyIkariSyati|31 tarhi vizvAsEna vayaM kiM vyavasthAM lumpAma? itthaM nabhavatu vayaM vyavasthAM saMsthApayAma Eva|

rOmiNaH patraM 04

1 asmAkaM pUrvvapuruSa ibrAhIm kAyikakriyayA kiM labdhavAnEtadadhi kiM vadiSyAmaH?2 sa yadi nijakriyAbhyaH sapuNyO bhavEt tarhi tasyAtmazlAghAMkarttuM panthA bhavEditi satyaM, kintvIzvarasya samIpE nahi|3 zAstrE kiM likhati? ibrAhIm IzvarE vizvasanAt sa vizvAsastasmaipuNyArthaM gaNitO babhUva|4 karmmakAriNO yad vEtanaM tad anugrahasya phalaM nahi kintutEnOpArjitaM mantavyam|5 kintu yaH pApinaM sapuNyIkarOti tasmin vizvAsinaHkarmmahInasya janasya yO vizvAsaH sa puNyArthaM gaNyObhavati|6 aparaM yaM kriyAhInam IzvaraH sapuNyIkarOti tasyadhanyavAdaM dAyUd varNayAmAsa, yathA,7 sa dhanyO'ghAni mRSTAni yasyAgAMsyAvRtAni ca|8 sa ca dhanyaH parEzEna pApaM yasya na gaNyatE|9 ESa dhanyavAdastvakchEdinam atvakchEdinaM vA kaM pratibhavati? ibrAhImO vizvAsaH puNyArthaM gaNita iti vayaMvadAmaH|10 sa vizvAsastasya tvakchEditvAvasthAyAM kimatvakchEditvAvasthAyAM kasmin samayE puNyamiva gaNitaH?tvakchEditvAvasthAyAM nahi kintvatvakchEditvAvasthAyAM|11 aparanjca sa yat sarvvESAm atvakchEdinAM vizvAsinAmAdipuruSO bhavEt, tE ca puNyavattvEna gaNyEran;12 yE ca lOkAH kEvalaM chinnatvacO na santO 'smatpUrvvapuruSaibrAhIm achinnatvak san yEna vizvAsamArgENa gatavAn tEnaivatasya pAdacihnEna gacchanti tESAM tvakchEdinAmapyAdipuruSObhavEt tadartham atvakchEdinO mAnavasya vizvAsAt puNyamutpadyata iti pramANasvarUpaM tvakchEdacihnaM sa prApnOt|13 ibrAhIm jagatO'dhikArI bhaviSyati yaiSA pratijnjA taM tasya

Page 366: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

vaMzanjca prati pUrvvam akriyata sA vyavasthAmUlikA nahi kintuvizvAsajanyapuNyamUlikA|14 yatO vyavasthAvalambinO yadyadhikAriNO bhavanti tarhivizvAsO viphalO jAyatE sA pratijnjApi luptaiva|15 adhikantu vyavasthA kOpaM janayati yatO 'vidyamAnAyAMvyavasthAyAm AjnjAlagghanaM na sambhavati|16 ataEva sA pratijnjA yad anugrahasya phalaM bhavEt tadarthaMvizvAsamUlikA yatastathAtvE tadvaMzasamudAyaM prati arthatOyE vyavasthayA tadvaMzasambhavAH kEvalaM tAn prati nahi kintuya ibrAhImIyavizvAsEna tatsambhavAstAnapi prati sA pratijnjAsthAsnurbhavati|17 yO nirjIvAn sajIvAn avidyamAnAni vastUni ca vidyamAnAnikarOti ibrAhImO vizvAsabhUmEstasyEzvarasya sAkSAt sO'smAkaMsarvvESAm AdipuruSa AstE, yathA likhitaM vidyatE, ahaM tvAMbahujAtInAm AdipuruSaM kRtvA niyuktavAn|18 tvadIyastAdRzO vaMzO janiSyatE yadidaM vAkyaM pratizrutaMtadanusArAd ibrAhIm bahudEzIyalOkAnAm AdipuruSO yad bhavatitadarthaM sO'napEkSitavyamapyapEkSamANO vizvAsaM kRtavAn|19 aparanjca kSINavizvAsO na bhUtvA zatavatsaravayaskatvAtsvazarIrasya jarAM sArAnAmnaH svabhAryyAyA rajOnivRttinjcatRNAya na mEnE|20 aparam avizvAsAd Izvarasya pratijnjAvacanE kamapi saMzayaMna cakAra;21 kintvIzvarENa yat pratizrutaM tat sAdhayituM zakyata itinizcitaM vijnjAya dRPhavizvAsaH san Izvarasya mahimAnaMprakAzayAnjcakAra|22 iti hEtOstasya sa vizvAsastadIyapuNyamiva gaNayAnjcakrE|23 puNyamivAgaNyata tat kEvalasya tasya nimittaM likhitaM nahi,asmAkaM nimittamapi,24 yatO'smAkaM pApanAzArthaM samarpitO'smAkaMpuNyaprAptyarthanjcOtthApitO'bhavat yO'smAkaM prabhuryIzustasyOtthApayitarIzvarE25 yadi vayaM vizvasAmastarhyasmAkamapi saEva vizvAsaHpuNyamiva gaNayiSyatE|

rOmiNaH patraM 05

Page 367: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

1 vizvAsEna sapuNyIkRtA vayam IzvarENa sArddhaMprabhuNAsmAkaM yIzukhrISTEna mElanaM prAptAH|2 aparaM vayaM yasmin anugrahAzrayE tiSThAmastanmadhyaMvizvAsamArgENa tEnaivAnItA vayamIzvarIyavibhavaprAptipratyAzayA samAnandAmaH|3 tat kEvalaM nahi kintu klEzabhOgE'pyAnandAmO yataH klEzAाddhairyyaM jAyata iti vayaM jAnImaH,4 dhairyyAcca parIkSitatvaM jAyatE, parIkSitatvAt pratyAzA jAyatE,5 pratyAzAtO vrIPitatvaM na jAyatE, yasmAd asmabhyaM dattEnapavitrENAtmanAsmAkam antaHkaraNAnIzvarasya prEmavAriNAsiktAni|6 asmAsu nirupAyESu satsu khrISTa upayuktE samayE pApinAMnimittaM svIyAn praNAn atyajat|7 hitakAriNO janasya kRtE kOpi praNAn tyaktuM sAhasaM karttuMzaknOti, kintu dhArmmikasya kRtE prAyENa kOpi prANAn natyajati|8 kintvasmAsu pApiSu satsvapi nimittamasmAkaM khrISTaHsvaprANAn tyaktavAn, tata IzvarOsmAn prati nijaMparamaprEmANaM darzitavAn|9 ataEva tasya raktapAtEna sapuNyIkRtA vayaM nitAntaM tEnakOpAd uddhAriSyAmahE|10 phalatO vayaM yadA ripava Asma tadEzvarasya putrasyamaraNEna tEna sArddhaM yadyasmAkaM mElanaM jAtaM tarhimElanaprAptAH santO'vazyaM tasya jIvanEna rakSAM lapsyAmahE|11 tat kEvalaM nahi kintu yEna mElanam alabhAmahi tEnAsmAkaMprabhuNA yIzukhrISTEna sAmpratam IzvarE samAnandAmazca|12 tathA sati, EkEna mAnuSENa pApaM pApEna ca maraNaMjagatIM prAvizat aparaM sarvvESAM pApitvAt sarvvE mAnuSAmRtE rnighnA abhavat|13 yatO vyavasthAdAnasamayaM yAvat jagati pApam AsIt kintuyatra vyavasthA na vidyatE tatra pApasyApi gaNanA na vidyatE|14 tathApyAdamA yAdRzaM pApaM kRtaM tAdRzaM pApaM yairnAkAri Adamam Arabhya mUsAM yAvat tESAmapyupari mRtyUrAjatvam akarOt sa Adam bhAvyAdamO nidarzanamEvAstE|

Page 368: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

15 kintu pApakarmmaNO yAdRzO bhAvastAdRg dAnakarmmaNObhAvO na bhavati yata Ekasya janasyAparAdhEna yadi bahUnAMmaraNam aghaTata tathApIzvarAnugrahastadanugrahamUlakaMdAnanjcaikEna janEnArthAd yIzunA khrISTEna bahuSubAhulyAtibAhulyEna phalati|16 aparam Ekasya janasya pApakarmma yAdRk phalayuktaMdAnakarmma tAdRk na bhavati yatO vicArakarmmaikaM pApamArabhya daNPajanakaM babhUva, kintu dAnakarmmabahupApAnyArabhya puNyajanakaM babhUva|17 yata Ekasya janasya pApakarmmatastEnaikEna yadi maraNasyarAjatvaM jAtaM tarhi yE janA anugrahasya bAhulyaMpuNyadAnanjca prApnuvanti ta EkEna janEna, arthAt yIzukhrISTEna,jIvanE rAjatvam avazyaM kariSyanti|18 EkO'parAdhO yadvat sarvvamAnavAnAM daNPagAmI mArgO'bhavat tadvad EkaM puNyadAnaM sarvvamAnavAnAMjIvanayuktapuNyagAmI mArga Eva|19 aparam Ekasya janasyAjnjAlagghanAd yathA bahavO'parAdhinO jAtAstadvad EkasyAjnjAcaraNAd bahavaH sapuNyIkRtAbhavanti|20 adhikantu vyavasthAgamanAd aparAdhasya bAhulyaM jAtaMkintu yatra pApasya bAhulyaM tatraiva tasmAd anugrahasyabAhulyam abhavat|21 tEna mRtyunA yadvat pApasya rAjatvam abhavat tadvadasmAkaMprabhuyIzukhrISTadvArAnantajIvanadAyipuNyEnAnugrahasyarAjatvaM bhavati|

rOmiNaH patraM 06

1 prabhUtarUpENa yad anugrahaH prakAzatE tadarthaM pApEtiSThAma iti vAkyaM kiM vayaM vadiSyAmaH? tanna bhavatu|2 pApaM prati mRtA vayaM punastasmin katham jIviSyAmaH?3 vayaM yAvantO lOkA yIzukhrISTE majjitA abhavAma tAvanta Evatasya maraNE majjitA iti kiM yUyaM na jAnItha?4 tatO yathA pituH parAkramENa zmazAnAt khrISTa

Page 369: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

utthApitastathA vayamapi yat nUtanajIvina ivAcarAmastadarthaMmajjanEna tEna sArddhaM mRtyurUpE zmazAnE saMsthApitAH|5 aparaM vayaM yadi tEna saMyuktAH santaH sa ivamaraNabhAginO jAtAstarhi sa ivOtthAnabhAginO'pi bhaviSyAmaH|6 vayaM yat pApasya dAsAH puna rna bhavAmastadarthamasmAkaM pAparUpazarIrasya vinAzArtham asmAkaMpurAtanapuruSastEna sAkaM kruzE'hanyatEti vayaM jAnImaH|7 yO hataH sa pApAt mukta Eva|8 ataEva yadi vayaM khrISTEna sArddham ahanyAmahi tarhipunarapi tEna sahitA jIviSyAma ityatrAsmAkaM vizvAsO vidyatE|9 yataH zmazAnAd utthApitaH khrISTO puna rna mriyata iti vayaMjAnImaH| tasmin kOpyadhikArO mRtyO rnAsti|10 aparanjca sa yad amriyata tEnaikadA pApam uddizyAmriyata,yacca jIvati tEnEzvaram uddizya jIvati;11 tadvad yUyamapi svAn pApam uddizya mRtAn asmAkaMprabhuNA yIzukhrISTEnEzvaram uddizya jIvantO jAnIta|12 aparanjca kutsitAbhilASAाn pUrayituM yuSmAkaMmartyadEhESu pApam AdhipatyaM na karOtu|13 aparaM svaM svam aggam adharmmasyAstraM kRtvApApasEvAyAM na samarpayata, kintu zmazAnAd utthitAniva svAnIzvarE samarpayata svAnyaggAni cadharmmAstrasvarUpANIzvaram uddizya samarpayata|14 yuSmAkam upari pApasyAdhipatyaM puna rna bhaviSyati,yasmAd yUyaM vyavasthAyA anAyattA anugrahasya cAyattAabhavata|15 kintu vayaM vyavasthAyA anAyattA anugrahasya cAyattAabhavAma, iti kAraNAt kiM pApaM kariSyAmaH? tanna bhavatu|16 yatO mRtijanakaM pApaM puNyajanakaMnidEzAcaraNanjcaitayOrdvayO ryasmin AjnjApAlanArthaMbhRtyAniva svAn samarpayatha, tasyaiva bhRtyA bhavatha, EtatkiM yUyaM na jAnItha?17 aparanjca pUrvvaM yUyaM pApasya bhRtyA AstEti satyaM kintuyasyAM zikSArUpAyAM mUSAyAM nikSiptA abhavata tasyAAkRtiM manObhi rlabdhavanta iti kAraNAd Izvarasya dhanyavAdObhavatu|

Page 370: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

18 itthaM yUyaM pApasEvAtO muktAH santO dharmmasya bhRtyAjAtAH|19 yuSmAkaM zArIrikyA durbbalatAyA hEtO rmAnavavad ahamEtad bravImi; punaH punaradharmmakaraNArthaM yadvatpUrvvaM pApAmEdhyayO rbhRtyatvE nijAggAni samArpayatatadvad idAnIM sAdhukarmmakaraNArthaM dharmmasya bhRtyatvEnijAggAni samarpayata|20 yadA yUyaM pApasya bhRtyA Asta tadA dharmmasya nAyattAAsta|21 tarhi yAni karmmANi yUyam idAnIM lajjAjanakAni budhyadhvEpUrvvaM tai ryuSmAkaM kO lAbha AsIt? tESAM karmmaNAMphalaM maraNamEva|22 kintu sAmprataM yUyaM pApasEvAtO muktAH santa IzvarasyabhRtyA'bhavata tasmAd yuSmAkaM pavitratvarUpaM labhyamanantajIvanarUpanjca phalam AstE|23 yataH pApasya vEtanaM maraNaM kintvasmAkaM prabhuNAyIzukhrISTEnAnantajIvanam IzvaradattaM pAritOSikam AstE|

rOmiNaH patraM 07

1 hE bhrAtRgaNa vyavasthAvidaH prati mamEdaM nivEdanaM|vidhiH kEvalaM yAvajjIvaM mAnavOparyyadhipatitvaM karOtItiyUyaM kiM na jAnItha?2 yAvatkAlaM pati rjIvati tAvatkAlam UPhA bhAryyA vyavasthayAtasmin baddhA tiSThati kintu yadi pati rmriyatE tarhi sA nArI patyurvyavasthAtO mucyatE|3 EtatkAraNAt patyurjIvanakAlE nArI yadyanyaM puruSaM vivahatitarhi sA vyabhicAriNI bhavati kintu yadi sa pati rmriyatE tarhi sAtasyA vyavasthAyA muktA satI puruSAntarENa vyUPhApivyabhicAriNI na bhavati|4 hE mama bhrAtRgaNa, IzvaranimittaM yadasmAkaM phalaMjAyatE tadarthaM zmazAnAd utthApitEna puruSENa sahayuSmAkaM vivAhO yad bhavEt tadarthaM khrISTasya zarIrENayUyaM vyavasthAM prati mRtavantaH|5 yatO'smAkaM zArIrikAcaraNasamayE maraNanimittaM phalam

Page 371: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

utpAdayituM vyavasthayA dUSitaH pApAbhilASO'smAkam aggESujIvan AsIt|6 kintu tadA yasyA vyavasthAyA vazE Asmahi sAmprataM tAM pratimRtatvAd vayaM tasyA adhInatvAt muktA iti hEtOrIzvarO'smAbhiHpurAtanalikhitAnusArAt na sEvitavyaH kintu navInasvabhAvEnaivasEvitavyaH7 tarhi vayaM kiM brUmaH? vyavasthA kiM pApajanikA bhavati?nEtthaM bhavatu| vyavasthAm avidyamAnAyAM pApaM kimityahaM nAvEdaM; kinjca lObhaM mA kArSIriti cEdvyavasthAgranthE likhitaM nAbhaviSyat tarhi lObhaHkimbhUtastadahaM nAjnjAsyaM|8 kintu vyavasthayA pApaM chidraM prApyAsmAkam antaHsarvvavidhaM kutsitAbhilASam ajanayat; yatO vyavasthAyAmavidyamAnAyAM pApaM mRtaM|9 aparaM pUrvvaM vyavasthAyAm avidyamAnAyAm aham ajIvaMtataH param AjnjAyAm upasthitAyAm pApam ajIvat tadAhamamriyE|10 itthaM sati jIvananimittA yAjnjA sA mama mRtyujanikAbhavat|11 yataH pApaM chidraM prApya vyavasthitAdEzEna mAMvanjcayitvA tEna mAm ahan|12 ataEva vyavasthA pavitrA, AdEzazca pavitrO nyAyyO hitakArI cabhavati|13 tarhi yat svayaM hitakRt tat kiM mama mRtyujanakam abhavat?nEtthaM bhavatu; kintu pApaM yat pAtakamiva prakAzatE tathAnidEzEna pApaM yadatIva pAtakamiva prakAzatE tadarthaMhitOpAyEna mama maraNam ajanayat|14 vyavasthAtmabOdhikEti vayaM jAnImaH kintvahaM zArIratAcArIpApasya krItakigkarO vidyE|15 yatO yat karmma karOmi tat mama manO'bhimataM nahi;aparaM yan mama manO'bhimataM tanna karOmi kintu yad RtIyEtat karOmi|16 tathAtvE yan mamAnabhimataM tad yadi karOmi tarhivyavasthA sUttamEti svIkarOmi|17 ataEva samprati tat karmma mayA kriyata iti nahi kintu mamazarIrasthEna pApEnaiva kriyatE|

Page 372: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

18 yatO mayi, arthatO mama zarIrE, kimapyuttamaM na vasati, EtadahaM jAnAmi; mamEcchukatAyAM tiSThantyAmapyahamuttamakarmmasAdhanE samarthO na bhavAmi|19 yatO yAmuttamAM kriyAM karttumahaM vAnjchAmi tAM nakarOmi kintu yat kutsitaM karmma karttum anicchukO'smi tadEvakarOmi|20 ataEva yadyat karmma karttuM mamEcchA na bhavati tad yadikarOmi tarhi tat mayA na kriyatE, mamAntarvarttinA pApEnaivakriyatE|21 bhadraM karttum icchukaM mAM yO 'bhadraM karttuMpravarttayati tAdRzaM svabhAvamEkaM mayi pazyAmi|22 aham AntarikapuruSENEzvaravyavasthAyAM santuSTa AsE;23 kintu tadviparItaM yudhyantaM tadanyamEkaM svabhAvaMmadIyAggasthitaM prapazyAmi, samadIyAggasthitapApasvabhAvasyAyattaM mAM karttuM cESTatE|24 hA hA yO'haM durbhAgyO manujastaM mAm EtasmAnmRtAccharIrAt kO nistArayiSyati?25 asmAkaM prabhuNA yIzukhrISTEna nistArayitAram IzvaraMdhanyaM vadAmi| ataEva zarIrENa pApavyavasthAyA manasA tuIzvaravyavasthAyAH sEvanaM karOmi|

rOmiNaH patraM 08

1 yE janAH khrISTaM yIzum Azritya zArIrikaM nAcarantaAtmikamAcaranti tE'dhunA daNPArhA na bhavanti|2 jIvanadAyakasyAtmanO vyavasthA khrISTayIzunApApamaraNayO rvyavasthAtO mAmamOcayat|3 yasmAcchArIrasya durbbalatvAd vyavasthayA yatkarmmAsAdhyam IzvarO nijaputraM pApizarIrarUpaMpApanAzakabalirUpanjca prESya tasya zarIrE pApasya daNPaMkurvvan tatkarmma sAdhitavAn|4 tataH zArIrikaM nAcaritvAsmAbhirAtmikamAcaradbhirvyavasthAgranthE nirddiSTAni puNyakarmmANisarvvANi sAdhyantE|5 yE zArIrikAcAriNastE zArIrikAn viSayAn bhAvayanti yE

Page 373: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

cAtmikAcAriNastE AtmanO viSayAn bhAvayanti|6 zArIrikabhAvasya phalaM mRtyuH kinjcAtmikabhAvasya phalEjIvanaM zAntizca|7 yataH zArIrikabhAva Izvarasya viruddhaH zatrutAbhAva Eva saIzvarasya vyavasthAyA adhInO na bhavati bhavitunjca na zaknOti|8 EtasmAt zArIrikAcAriSu tOSTum IzvarENa na zakyaM|9 kintvIzvarasyAtmA yadi yuSmAkaM madhyE vasati tarhi yUyaMzArIrikAcAriNO na santa AtmikAcAriNO bhavathaH| yasmin tukhrISTasyAtmA na vidyatE sa tatsambhavO nahi|10 yadi khrISTO yuSmAn adhitiSThati tarhi pApam uddizya zarIraMmRtaM kintu puNyamuddizyAtmA jIvati|11 mRtagaNAd yIzu ryEnOtthApitastasyAtmA yadi yuSmanmadhyEvasati tarhi mRtagaNAt khrISTasya sa utthApayitAyuSmanmadhyavAsinA svakIyAtmanA yuSmAkaM mRtadEhAnapipuna rjIvayiSyati|12 hE bhrAtRgaNa zarIrasya vayamadhamarNA na bhavAmO'taHzArIrikAcArO'smAbhi rna karttavyaH|13 yadi yUyaM zarIrikAcAriNO bhavEta tarhi yuSmAbhirmarttavyamEva kintvAtmanA yadi zarIrakarmmANi ghAtayEta tarhijIviSyatha|14 yatO yAvantO lOkA IzvarasyAtmanAkRSyantE tE sarvva IzvarasyasantAnA bhavanti|15 yUyaM punarapi bhayajanakaM dAsyabhAvaM na prAptAHkintu yEna bhAvEnEzvaraM pitaH pitariti prOcya sambOdhayathatAdRzaM dattakaputratvabhAvam prApnuta|16 aparanjca vayam Izvarasya santAnA Etasmin pavitra AtmAsvayam asmAkam AtmAbhiH sArddhaM pramANaM dadAti|17 ataEva vayaM yadi santAnAstarhyadhikAriNaH, arthAd IzvarasyasvattvAdhikAriNaH khrISTEna sahAdhikAriNazca bhavAmaH;aparaM tEna sArddhaM yadi duHkhabhAginO bhavAmastarhi tasyavibhavasyApi bhAginO bhaviSyAmaH|18 kintvasmAsu yO bhAvIvibhavaH prakAziSyatE tasya samIpEvarttamAnakAlInaM duHkhamahaM tRNAya manyE|19 yataH prANigaNa Izvarasya santAnAnAM vibhavaprAptimAkAgkSan nitAntam apEkSatE|

Page 374: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

20 aparanjca prANigaNaH svairam alIkatAyA vazIkRtO nAbhavat21 kintu prANigaNO'pi nazvaratAdhInatvAt muktaH san IzvarasyasantAnAnAM paramamuktiM prApsyatItyabhiprAyENa vazIkartrAvazIcakrE|22 aparanjca prasUyamAnAvad vyathitaH san idAnIM yAvatkRtsnaH prANigaNa ArttasvaraM karOtIti vayaM jAnImaH|23 kEvalaH sa iti nahi kintu prathamajAtaphalasvarUpam AtmAnaMprAptA vayamapi dattakaputratvapadaprAptim arthAt zarIrasyamuktiM pratIkSamANAstadvad antarArttarAvaM kurmmaH|24 vayaM pratyAzayA trANam alabhAmahi kintu pratyakSavastunOyA pratyAzA sA pratyAzA nahi, yatO manuSyO yat samIkSatE tasyapratyAzAM kutaH kariSyati?25 yad apratyakSaM tasya pratyAzAM yadi vayaM kurvvImahi tarhidhairyyam avalambya pratIkSAmahE|26 tata AtmApi svayam asmAkaM durbbalatAyAH sahAyatvaMkarOti; yataH kiM prArthitavyaM tad bOddhuM vayaM nazaknumaH, kintvaspaSTairArttarAvairAtmA svayam asmannimittaMnivEdayati|27 aparam IzvarAbhimatarUpENa pavitralOkAnAM kRtE nivEdayatiya AtmA tasyAbhiprAyO'ntaryyAminA jnjAyatE|28 aparam IzvarIyanirUpaNAnusArENAhUtAH santO yE tasminprIyantE sarvvANi militvA tESAM maggalaM sAdhayanti, EtadvayaM jAnImaH|29 yata IzvarO bahubhrAtRNAM madhyE svaputraM jyESThaMkarttum icchan yAn pUrvvaM lakSyIkRtavAn tAn tasyapratimUrtyAH sAdRzyaprAptyarthaM nyayuMkta|30 aparanjca tEna yE niyuktAsta AhUtA api yE ca tEnAhUtAstEsapuNyIkRtAH, yE ca tEna sapuNyIkRtAstE vibhavayuktAH|31 ityatra vayaM kiM brUmaH? IzvarO yadyasmAkaM sapakSObhavati tarhi kO vipakSO'smAkaM?32 AtmaputraM na rakSitvA yO'smAkaM sarvvESAM kRtE taMpradattavAn sa kiM tEna sahAsmabhyam anyAni sarvvANi nadAsyati?33 IzvarasyAbhirucitESu kEna dOSa ArOpayiSyatE? ya IzvarastAnpuNyavata iva gaNayati kiM tEna?

Page 375: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

34 aparaM tEbhyO daNPadAnAjnjA vA kEna kariSyatE?yO'smannimittaM prANAn tyaktavAn kEvalaM tanna kintumRtagaNamadhyAd utthitavAn, api cEzvarasya dakSiNE pArzvEtiSThan adyApyasmAkaM nimittaM prArthata EvambhUtO yaHkhrISTaH kiM tEna?35 asmAbhiH saha khrISTasya prEmavicchEdaM janayituM kaHzaknOti? klEzO vyasanaM vA tAPanA vA durbhikSaM vAvastrahInatvaM vA prANasaMzayO vA khaggO vA kimEtAnizaknuvanti?36 kintu likhitam AstE, yathA, vayaM tava nimittaM smOmRtyuvaktrE'khilaM dinaM| balirdEyO yathA mESO vayaMgaNyAmahE tathA|37 aparaM yO'smAsu prIyatE tEnaitAsu vipatsu vayaM samyagvijayAmahE|38 yatO'smAkaM prabhunA yIzukhrISTEnEzvarasya yat prEmatasmAd asmAkaM vicchEdaM janayituM mRtyu rjIvanaM vAdivyadUtA vA balavantO mukhyadUtA vA varttamAnO vAbhaviSyan kAlO vA uccapadaM vA nIcapadaM vAparaM kimapisRSTavastu39 vaitESAM kEnApi na zakyamityasmin dRPhavizvAsO mamAstE|

rOmiNaH patraM 09

1 ahaM kAnjcid kalpitAM kathAM na kathayAmi, khrISTasya sAkSAtsatyamEva bravImi pavitrasyAtmanaH sAkSAn madIyaM mana EtatsAkSyaM dadAti|2 mamAntaratizayaduHkhaM nirantaraM khEdazca3 tasmAd ahaM svajAtIyabhrAtRNAM nimittAt svayaMkhrISTAcchApAkrAntO bhavitum aiccham|4 yatasta isrAyElasya vaMzA api ca dattakaputratvaM tEjO niyamOvyavasthAdAnaM mandirE bhajanaM pratijnjAHpitRpuruSagaNazcaitESu sarvvESu tESAm adhikArO'sti|5 tat kEvalaM nahi kintu sarvvAdhyakSaH sarvvadA saccidAnandaIzvarO yaH khrISTaH sO'pi zArIrikasambandhEna tESAMvaMzasambhavaH|

Page 376: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

6 Izvarasya vAkyaM viphalaM jAtam iti nahi yatkAraNAd isrAyElOvaMzE yE jAtAstE sarvvE vastuta isrAyElIyA na bhavanti|7 aparam ibrAhImO vaMzE jAtA api sarvvE tasyaiva santAnA nabhavanti kintu ishAkO nAmnA tava vaMzO vikhyAtO bhaviSyati|8 arthAt zArIrikasaMsargAt jAtAH santAnA yAvantastAvantaEvEzvarasya santAnA na bhavanti kintu pratizravaNAd yE jAyantEtaEvEzvaravaMzO gaNyatE|9 yatastatpratizrutE rvAkyamEtat, EtAdRzE samayE 'haMpunarAgamiSyAmi tatpUrvvaM sArAyAH putra EkO janiSyatE|10 aparamapi vadAmi svamanO'bhilASata IzvarENa yannirUpitaMtat karmmatO nahi kintvAhvayitu rjAtamEtad yathA siddhyati11 tadarthaM ribkAnAmikayA yOSitA janaikasmAd arthAdasmAkam ishAkaH pUrvvapuruSAd garbhE dhRtE tasyAHsantAnayOH prasavAt pUrvvaM kinjca tayOHzubhAzubhakarmmaNaH karaNAt pUrvvaM12 tAM pratIdaM vAkyam uktaM, jyESThaH kaniSThaM sEviSyatE,13 yathA likhitam AstE, tathApyESAvi na prItvA yAkUbi prItavAnahaM|14 tarhi vayaM kiM brUmaH? IzvaraH kim anyAyakArI? tathA nabhavatu|15 yataH sa svayaM mUsAm avadat; ahaM yasmin anugrahaMcikIrSAmi tamEvAnugRhlAmi, yanjca dayitum icchAmi tamEva dayE|16 ataEvEcchatA yatamAnEna vA mAnavEna tanna sAdhyatEdayAkAriNEzvarENaiva sAdhyatE|17 phirauNi zAstrE likhati, ahaM tvaddvArA matparAkramaMdarzayituM sarvvapRthivyAM nijanAma prakAzayitunjca tvAMsthApitavAn|18 ataH sa yam anugrahItum icchati tamEvAnugRhlAti, yanjcanigrahItum icchati taM nigRhlAti|19 yadi vadasi tarhi sa dOSaM kutO gRhlAti? tadIyEcchAyAHpratibandhakatvaM karttaM kasya sAmarthyaM vidyatE?20 hE Izvarasya pratipakSa martya tvaM kaH? EtAdRzaM mAMkutaH sRSTavAn? iti kathAM sRSTavastu sraSTrE kiM kathayiSyati?21 EkasmAn mRtpiNPAd utkRSTApakRSTau dvividhau kalazaukarttuM kiM kulAlasya sAmarthyaM nAsti?

Page 377: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

22 IzvaraH kOpaM prakAzayituM nijazaktiM jnjApayitunjcEcchanyadi vinAzasya yOgyAni krOdhabhAjanAni prati bahukAlaMdIrghasahiSNutAm Azrayati;23 aparanjca vibhavaprAptyarthaM pUrvvaMniyuktAnyanugrahapAtrANi prati nijavibhavasya bAhulyaMprakAzayituM kEvalayihUdinAM nahi bhinnadEzinAmapi madhyAd24 asmAniva tAnyAhvayati tatra tava kiM?25 hOzEyagranthE yathA likhitam AstE, yO lOkO mama nAsIt taMvadiSyAmi madIyakaM| yA jAti rmE'priyA cAsIt tAMvadiSyAmyahaM priyAM|26 yUyaM madIyalOkA na yatrEti vAkyamaucyata| amarEzasyasantAnA iti khyAsyanti tatra tE|27 isrAyElIyalOkESu yizAyiyO'pi vAcamEtAM prAcArayat,isrAyElIyavaMzAnAM yA saMkhyA sA tu nizcitaM|samudrasikatAsaMkhyAsamAnA yadi jAyatE| tathApi kEvalaMlOkairalpaistrANaM vrajiSyatE|28 yatO nyAyEna svaM karmma parEzaH sAdhayiSyati| dEzE saEvasaMkSEpAnnijaM karmma kariSyati|29 yizAyiyO'paramapi kathayAmAsa, sainyAdhyakSaparEzEna cEtkinjcinnOdaziSyata| tadA vayaM sidOmEvAbhaviSyAma vinizcitaM|yadvA vayam amOrAyA agamiSyAma tulyatAM|30 tarhi vayaM kiM vakSyAmaH? itaradEzIyA lOkA api puNyArthamayatamAnA vizvAsEna puNyam alabhanta;31 kintvisrAyEllOkA vyavasthApAlanEna puNyArthaMyatamAnAstan nAlabhanta|32 tasya kiM kAraNaM? tE vizvAsEna nahi kintu vyavasthAyAHkriyayA cESTitvA tasmin skhalanajanakE pASANE pAdaskhalanaMprAptAH|33 likhitaM yAdRzam AstE, pazya pAdaskhalArthaM hi sIyOniprastarantathA| bAdhAkAranjca pASANaM paristhApitavAnaham|vizvasiSyati yastatra sa janO na trapiSyatE|

rOmiNaH patraM 10

1 hE bhrAtara isrAyElIyalOkA yat paritrANaM prApnuvanti tadahaM

Page 378: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

manasAbhilaSan Izvarasya samIpE prArthayE|2 yata IzvarE tESAM cESTA vidyata ityatrAhaM sAkSyasmi; kintutESAM sA cESTA sajnjAnA nahi,3 yatasta IzvaradattaM puNyam avijnjAya svakRtapuNyaMsthApayitum cESTamAnA Izvaradattasya puNyasya nighnatvaM nasvIkurvvanti|4 khrISTa EkaikavizvAsijanAya puNyaM dAtuM vyavasthAyAHphalasvarUpO bhavati|5 vyavasthApAlanEna yat puNyaM tat mUsA varNayAmAsa, yathA,yO janastAM pAlayiSyati sa taddvArA jIviSyati|6 kintu pratyayEna yat puNyaM tad EtAdRzaM vAkyaM vadati, kaHsvargam Aruhya khrISTam avarOhayiSyati?7 kO vA prEtalOkam avaruhya khrISTaM mRtagaNamadhyAdAnESyatIti vAk manasi tvayA na gaditavyA|8 tarhi kiM bravIti? tad vAkyaM tava samIpastham arthAt tavavadanE manasi cAstE, tacca vAkyam asmAbhiH pracAryyamANaMvizvAsasya vAkyamEva|9 vastutaH prabhuM yIzuM yadi vadanEna svIkarOSi,tathEzvarastaM zmazAnAd udasthApayad iti yadyantaHkaraNEnavizvasiSi tarhi paritrANaM lapsyasE|10 yasmAt puNyaprAptyartham antaHkaraNEna vizvasitavyaMparitrANArthanjca vadanEna svIkarttavyaM|11 zAstrE yAdRzaM likhati vizvasiSyati yastatra sa janO natrapiSyatE|12 ityatra yihUdini tadanyalOkE ca kOpi vizESO nAsti yasmAd yaHsarvvESAm advitIyaH prabhuH sa nijayAcakAna sarvvAn prativadAnyO bhavati|13 yataH, yaH kazcit paramEzasya nAmnA hi prArthayiSyatE| sa EvamanujO nUnaM paritrAtO bhaviSyati|14 yaM yE janA na pratyAyan tE tamuddizya kathaMprArthayiSyantE? yE vA yasyAkhyAnaM kadApi na zrutavantastEtaM kathaM pratyESyanti? aparaM yadi pracArayitArO na tiSThantitadA kathaM tE zrOSyanti?15 yadi vA prEritA na bhavanti tadA kathaM pracArayiSyanti?yAdRzaM likhitam AstE, yathA, mAggalikaM susaMvAdaM

Page 379: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

dadatyAnIya yE narAH| pracArayanti zAntEzca susaMvAdaMjanAstu yE| tESAM caraNapadmAni kIdRk zObhAnvitAni hi|16 kintu tE sarvvE taM susaMvAdaM na gRhItavantaH| yizAyiyOyathA likhitavAn| asmatpracAritE vAkyE vizvAsamakarOddhi kaH|17 ataEva zravaNAd vizvAsa aizvaravAkyapracArAt zravaNanjcabhavati|18 tarhyahaM bravImi taiH kiM nAzrAvi? avazyam azrAvi, yasmAttESAM zabdO mahIM vyApnOd vAkyanjca nikhilaM jagat|19 aparamapi vadAmi, isrAyElIyalOkAH kim EtAM kathAM nabudhyantE? prathamatO mUsA idaM vAkyaM prOvAca,ahamuttApayiSyE tAn agaNyamAnavairapi| klEkSyAmi jAtimEtAnjca prOnmattabhinnajAtibhiH|20 aparanjca yizAyiyO'tizayAkSObhENa kathayAmAsa, yathA, adhimAM yaistu nAcESTi samprAptastai rjanairahaM| adhi mAM yai rnasampRSTaM vijnjAtastai rjanairahaM||21 kintvisrAyElIyalOkAn adhi kathayAnjcakAra, yairAjnjAlagghibhirlOkai rviruddhaM vAkyamucyatE| tAn pratyEva dinaM kRtsnaMhastau vistArayAmyahaM||

rOmiNaH patraM 11

1 IzvarENa svIkIyalOkA apasAritA ahaM kim IdRzaM vAkyaMbravImi? tanna bhavatu yatO'hamapi binyAmInagOtrIyaibrAhImavaMzIya isrAyElIyalOkO'smi|2 IzvarENa pUrvvaM yE pradRSTAstE svakIyalOkA apasAritA iti nahi|aparam EliyOpAkhyAnE zAstrE yallikhitam AstE tad yUyaM kiM najAnItha?3 hE paramEzvara lOkAstvadIyAH sarvvA yajnjavEdIrabhanjjantathA tava bhaviSyadvAdinaH sarvvAn aghnan kEvala EkO'hamavaziSTa AsE tE mamApi prANAn nAzayituM cESTanatE, EtAMkathAm isrAyElIyalOkAnAM viruddham Eliya IzvarAyanivEdayAmAsa|4 tatastaM pratIzvarasyOttaraM kiM jAtaM? bAlnAmnO dEvasyasAkSAt yai rjAnUni na pAtitAni tAdRzAH sapta sahasrANi lOkAavazESitA mayA|

Page 380: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

5 tadvad Etasmin varttamAnakAlE'pi anugrahENAbhirucitAstESAmavaziSTAH katipayA lOkAH santi|6 ataEva tad yadyanugrahENa bhavati tarhi kriyayA na bhavati nOcEd anugrahO'nanugraha Eva, yadi vA kriyayA bhavatitarhyanugrahENa na bhavati nO cEt kriyA kriyaiva na bhavati|7 tarhi kiM? isrAyElIyalOkA yad amRgayanta tanna prApuH|kintvabhirucitalOkAstat prApustadanyE sarvva andhIbhUtAH|8 yathA likhitam AstE, ghOranidrAlutAbhAvaM dRSTihInE calOcanE| karNau zrutivihInau ca pradadau tEbhya IzvaraH||9 EtEsmin dAyUdapi likhitavAn yathA, atO bhuktyAsanaM tESAmunmAthavad bhaviSyati| vA vaMzayantravad bAdhA daNPavad vAbhaviSyati||10 bhaviSyanti tathAndhAstE nEtraiH pazyanti nO yathA| vEpathuHkaTidEzasya tESAM nityaM bhaviSyati||11 patanArthaM tE skhalitavanta iti vAcaM kimahaM vadAmi?tanna bhavatu kintu tAn udyOginaH karttuM tESAM patanAditaradEzIyalOkaiH paritrANaM prAptaM|12 tESAM patanaM yadi jagatO lOkAnAM lAbhajanakam abhavattESAM hrAsO'pi yadi bhinnadEzinAM lAbhajanakO'bhavat tarhitESAM vRddhiH kati lAbhajanikA bhaviSyati?13 atO hE anyadEzinO yuSmAn sambOdhya kathayAmi nijAnAMjnjAtibandhUnAM manaHsUdyOgaM janayan tESAM madhyEkiyatAM lOkAnAM yathA paritrANaM sAdhayAmi14 tannimittam anyadEzinAM nikaTE prEritaH san ahaMsvapadasya mahimAnaM prakAzayAmi|15 tESAM nigrahENa yadIzvarENa saha jagatO janAnAM mElanaMjAtaM tarhi tESAm anugRhItatvaM mRtadEhE yathAjIvanalAbhastadvat kiM na bhaviSyati?16 aparaM prathamajAtaM phalaM yadi pavitraM bhavati tarhisarvvamEva phalaM pavitraM bhaviSyati; tathA mUlaM yadipavitraM bhavati tarhi zAkhA api tathaiva bhaviSyanti|17 kiyatInAM zAkhAnAM chEdanE kRtE tvaM vanyajitavRkSasyazAkhA bhUtvA yadi tacchAkhAnAM sthAnE rOpitA satijitavRkSIyamUlasya rasaM bhuMkSE,18 tarhi tAsAM bhinnazAkhAnAM viruddhaM mAM garvvIH; yadi

Page 381: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

garvvasi tarhi tvaM mUlaM yanna dhArayasi kintu mUlaM tvAMdhArayatIti saMsmara|19 aparanjca yadi vadasi mAM rOpayituM tAH zAkhA vibhannAabhavan;20 bhadram, apratyayakAraNAt tE vibhinnA jAtAstathAvizvAsakAraNAt tvaM rOpitO jAtastasmAd ahagkAram akRtvAsasAdhvasO bhava|21 yata IzvarO yadi svAbhAvikIH zAkhA na rakSati tarhi sAvadhAnObhava cEt tvAmapi na sthApayati|22 ityatrEzvarasya yAdRzI kRpA tAdRzaM bhayAnakatvamapi tvayAdRzyatAM; yE patitAstAn prati tasya bhayAnakatvaM dRzyatAM,tvanjca yadi tatkRpAzritastiSThasi tarhi tvAM prati kRpA drakSyatE;nO cEt tvamapi tadvat chinnO bhaviSyasi|23 aparanjca tE yadyapratyayE na tiSThanti tarhi punarapirOpayiSyantE yasmAt tAn punarapi rOpayitum izvarasya zaktirAstE|24 vanyajitavRkSasya zAkhA san tvaM yadi tatazchinnOrItivyatyayEnOttamajitavRkSE rOेेpitO'bhavastarhi tasya vRkSasyasvIyA yAH zAkhAstAH kiM punaH svavRkSE saMlagituM nazaknuvanti?25 hE bhrAtarO yuSmAkam AtmAbhimAnO yanna jAyatEtadarthaM mamEdRzI vAnjchA bhavati yUyaM EtannigUPhatattvamajAnantO yanna tiSThatha; vastutO yAvatkAlaM sampUrNarUpENabhinnadEzinAM saMgrahO na bhaviSyati tAvatkAlam aMzatvEnaisrAyElIyalOkAnAm andhatA sthAsyati;26 pazcAt tE sarvvE paritrAsyantE; EtAdRzaM likhitamapyAstE,AgamiSyati sIyOnAd EkO yastrANadAyakaH| adharmmaM yAkubOvaMzAt sa tu dUrIkariSyati|27 tathA dUrIkariSyAmi tESAM pApAnyahaM yadA| tadA tairEvasArddhaM mE niyamO'yaM bhaviSyati|28 susaMvAdAt tE yuSmAkaM vipakSA abhavan kintvabhirucitatvAttE pitRlOkAnAM kRtE priyapAtrANi bhavanti|29 yata Izvarasya dAnAd AhvAnAnjca pazcAttApO na bhavati|30 ataEva pUrvvam IzvarE'vizvAsinaH santO'pi yUyaM yadvatsamprati tESAm avizvAsakAraNAd Izvarasya kRpApAtrANijAtAstadvad

Page 382: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

31 idAnIM tE'vizvAsinaH santi kintu yuSmAbhirlabdhakRpAkAraNAt tairapi kRpA lapsyatE|32 IzvaraH sarvvAn prati kRpAM prakAzayituM sarvvAnavizvAsitvEna gaNayati|33 ahO Izvarasya jnjAnabuddhirUpayO rdhanayOH kIdRkprAcuryyaM| tasya rAjazAsanasya tattvaM kIdRg aprApyaM| tasyamArgAzca kIdRg anupalakSyAH|34 paramEzvarasya sagkalpaM kO jnjAtavAn? tasya mantrI vAkO'bhavat?35 kO vA tasyOpakArI bhRtvA tatkRtE tEna pratyupakarttavyaH?36 yatO vastumAtramEva tasmAt tEna tasmai cAbhavat tadIyOmahimA sarvvadA prakAzitO bhavatu| iti|

rOmiNaH patraM 12

1 hE bhrAtara Izvarasya kRpayAhaM yuSmAn vinayE yUyaM svaMsvaM zarIraM sajIvaM pavitraM grAhyaM balim IzvaramuddizyasamutsRjata, ESA sEvA yuSmAkaM yOgyA|2 aparaM yUyaM sAMsArikA iva mAcarata, kintu svaM svaMsvabhAvaM parAvartya nUtanAcAriNO bhavata, tata IzvarasyanidEzaH kIdRg uttamO grahaNIyaH sampUrNazcEtiyuSmAbhiranubhAviSyatE|3 kazcidapi janO yOgyatvAdadhikaM svaM na manyatAM kintuIzvarO yasmai pratyayasya yatparimANam adadAt sa tadanusAratOyOgyarUpaM svaM manutAm, IzvarAd anugrahaM prAptaH sanyuSmAkam EkaikaM janam ityAjnjApayAmi|4 yatO yadvadasmAkam Ekasmin zarIrE bahUnyaggAni santi kintusarvvESAmaggAnAM kAryyaM samAnaM nahi;5 tadvadasmAkaM bahutvE'pi sarvvE vayaM khrISTE EkazarIrAHparasparam aggapratyaggatvEna bhavAmaH|6 asmAd IzvarAnugrahENa vizESaM vizESaM dAnam asmAsuprAptESu satsu kOpi yadi bhaviSyadvAkyaM vadati tarhipratyayasya parimANAnusArataH sa tad vadatu;7 yadvA yadi kazcit sEvanakArI bhavati tarhi sa tatsEvanaM karOtu;athavA yadi kazcid adhyApayitA bhavati tarhi sO'dhyApayatu;

Page 383: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

8 tathA ya upadESTA bhavati sa upadizatu yazca dAtA sasaralatayA dadAtu yastvadhipatiH sa yatnEnAdhipatitvaM karOtuyazca dayAluH sa hRSTamanasA dayatAm|9 aparanjca yuSmAkaM prEma kApaTyavarjitaM bhavatu yadabhadraM tad RtIyadhvaM yacca bhadraM tasmin anurajyadhvam|10 aparaM bhrAtRtvaprEmnA parasparaM prIyadhvaM samAdarAdEkO'parajanaM zrESThaM jAnIdhvam|11 tathA kAryyE nirAlasyA manasi ca sOdyOgAH santaH prabhuMsEvadhvam|12 aparaM pratyAzAyAm AnanditA duHkhasamayE cadhairyyayuktA bhavata; prArthanAyAM satataM pravarttadhvaM|13 pavitrANAM dInatAM dUrIkurudhvam atithisEvAyAmanurajyadhvam|14 yE janA yuSmAn tAPayanti tAn AziSaM vadata zApam adattvAdaddhvamAziSam|15 yE janA Anandanti taiH sArddham Anandata yE ca rudanti taiHsaha rudita|16 aparanjca yuSmAkaM manasAM parasparam EkObhAvObhavatu; aparam uccapadam anAkAgkSya nIcalOkaiH sahApimArdavam Acarata; svAn jnjAninO na manyadhvaM|17 parasmAd apakAraM prApyApi paraM nApakuruta| sarvvESAMdRSTitO yat karmmOttamaM tadEva kuruta|18 yadi bhavituM zakyatE tarhi yathAzakti sarvvalOkaiH sahanirvvirOdhEna kAlaM yApayata|19 hE priyabandhavaH, kasmaicid apakArasya samucitaM daNPaMsvayaM na daddhvaM, kintvIzvarIyakrOdhAya sthAnaM datta yatOlikhitamAstE paramEzvaraH kathayati, dAnaM phalasya matkarmmasUcitaM pradadAmyahaM|20 itikAraNAd ripu ryadi kSudhArttastE tarhi taM tvaM prabhOjaya|tathA yadi tRSArttaH syAt tarhi taM paripAyaya| tEna tvaM mastakEtasya jvaladagniM nidhAsyasi|21 kukriyayA parAjitA na santa uttamakriyayA kukriyAM parAjayata|

rOmiNaH patraM 13

Page 384: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

1 yuSmAkam EkaikajanaH zAsanapadasya nighnO bhavatu yatOyAni zAsanapadAni santi tAni sarvvANIzvarENa sthApitAni; IzvaraMvinA padasthApanaM na bhavati|2 iti hEtOH zAsanapadasya yat prAtikUlyaM tadIzvarIyanirUpaNasya prAtikUlyamEva; aparaM yE prAtikUlyamAcaranti tE svESAM samucitaM daNPaM svayamEva ghaTayantE|3 zAstA sadAcAriNAM bhayapradO nahi durAcAriNAmEvabhayapradO bhavati; tvaM kiM tasmAn nirbhayO bhavitum icchasi?tarhi satkarmmAcara, tasmAd yazO lapsyasE,4 yatastava sadAcaraNAya sa Izvarasya bhRtyO'sti| kintu yadikukarmmAcarasi tarhi tvaM zagkasva yataH sa nirarthakaMkhaggaM na dhArayati; kukarmmAcAriNaM samucitaMdaNPayitum sa Izvarasya daNPadabhRtya Eva|5 ataEva kEvaladaNPabhayAnnahi kintu sadasadbOdhAdapi tasyavazyEna bhavitavyaM|6 EtasmAd yuSmAkaM rAjakaradAnamapyucitaM yasmAd yE karaMgRhlanti ta Izvarasya kigkarA bhUtvA satatam Etasmin karmmaNiniviSTAstiSThanti|7 asmAt karagrAhiNE karaM datta, tathA zulkagrAhiNE zulkaMdatta, aparaM yasmAd bhEtavyaM tasmAd bibhIta, yazcasamAdaraNIyastaM samAdriyadhvam; itthaM yasya yat prApyaMtat tasmai datta|8 yuSmAkaM parasparaM prEma vinA 'nyat kimapi dEyam RNaMna bhavatu, yatO yaH parasmin prEma karOti tEna vyavasthAsidhyati|9 vastutaH paradArAn mA gaccha, narahatyAM mA kArSIH,cairyyaM mA kArSIH, mithyAsAkSyaM mA dEhi, lObhaM mAkArSIH, EtAH sarvvA AjnjA EtAbhyO bhinnA yA kAcid AjnjAsti sApisvasamIpavAsini svavat prEma kurvvityanEna vacanEna vEditA|10 yataH prEma samIpavAsinO'zubhaM na janayati tasmAt prEmnAsarvvA vyavasthA pAlyatE|11 pratyayIbhavanakAlE'smAkaM paritrANasya sAmIpyAd idAnIMtasya sAmIpyam avyavahitaM; ataH samayaM vivicyAsmAbhiHsAmpratam avazyamEva nidrAtO jAgarttavyaM|12 bahutarA yAminI gatA prabhAtaM sannidhiM prAptaM tasmAt

Page 385: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

tAmasIyAH kriyAH parityajyAsmAbhi rvAsarIyA sajjA paridhAtavyA|13 atO hEtO rvayaM divA vihitaM sadAcaraNam AcariSyAmaH|raggarasO mattatvaM lampaTatvaM kAmukatvaM vivAda IrSyAcaitAni parityakSyAmaH|14 yUyaM prabhuyIzukhrISTarUpaM paricchadaM paridhaddhvaMsukhAbhilASapUraNAya zArIrikAcaraNaM mAcarata|

rOmiNaH patraM 14

1 yO janO'dRPhavizvAsastaM yuSmAkaM sagginaM kuruta kintusandEhavicArArthaM nahi|2 yatO niSiddhaM kimapi khAdyadravyaM nAsti, kasyacijjanasyapratyaya EtAdRzO vidyatE kintvadRPhavizvAsaH kazcidaparO janaHkEvalaM zAkaM bhugktaM|3 tarhi yO janaH sAdhAraNaM dravyaM bhugktE savizESadravyabhOktAraM nAvajAnIyAt tathA vizESadravyabhOktApisAdhAraNadravyabhOktAraM dOSiNaM na kuryyAt, yasmAdIzvarastam agRhlAt|4 hE paradAsasya dUSayitastvaM kaH? nijaprabhOH samIpE tEnapadasthEna padacyutEna vA bhavitavyaM sa ca padastha EvabhaviSyati yata IzvarastaM padasthaM karttuM zaknOti|5 aparanjca kazcijjanO dinAd dinaM vizESaM manyatE kazcittuुsarvvANi dinAni samAnAni manyatE, EkaikO janaH svIyamanasivivicya nizcinOtu|6 yO janaH kinjcana dinaM vizESaM manyatE sa prabhubhaktyA tanmanyatE, yazca janaH kimapi dinaM vizESaM na manyatE sO'piprabhubhaktyA tanna manyatE; aparanjca yaH sarvvANibhakSyadravyANi bhugktE sa prabhubhaktayA tAni bhugktE yataHsa IzvaraM dhanyaM vakti, yazca na bhugktE sO'piprabhubhaktyaiva na bhunjjAna IzvaraM dhanyaM brUtE|7 aparam asmAkaM kazcit nijanimittaM prANAn dhArayatinijanimittaM mriyatE vA tanna;8 kintu yadi vayaM prANAn dhArayAmastarhi prabhunimittaMdhArayAmaH, yadi ca prANAn tyajAmastarhyapi prabhunimittaMtyajAmaH, ataEva jIvanE maraNE vA vayaM prabhOrEvAsmahE|

Page 386: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

9 yatO jIvantO mRtAzcEtyubhayESAM lOkAnAMprabhutvaprAptyarthaM khrISTO mRta utthitaH punarjIvitazca|10 kintu tvaM nijaM bhrAtaraM kutO dUSayasi? tathA tvaM nijaMbhrAtaraM kutastucchaM jAnAsi? khrISTasya vicArasiMhAsanasyasammukhE sarvvairasmAbhirupasthAtavyaM;11 yAdRzaM likhitam AstE, parEzaH zapathaM kurvvan vAkyamEtatpurAvadat| sarvvO janaH samIpE mE jAnupAtaM kariSyati|jihvaikaikA tathEzasya nighnatvaM svIkariSyati|12 ataEva IzvarasamIpE'smAkam EkaikajanEna nijA kathAkathayitavyA|13 itthaM sati vayam adyArabhya parasparaM na dUSayantaHsvabhrAtu rvighnO vyAghAtO vA yanna jAyEta tAdRzImIhAMkurmmahE|14 kimapi vastu svabhAvatO nAzuci bhavatItyahaM jAnE tathAprabhunA yIzukhrISTEnApi nizcitaM jAnE, kintu yO janO yaddravyam apavitraM jAnItE tasya kRtE tad apavitram AstE|15 ataEva tava bhakSyadravyENa tava bhrAtA zOkAnvitO bhavatitarhi tvaM bhrAtaraM prati prEmnA nAcarasi| khrISTO yasya kRtEsvaprANAn vyayitavAn tvaM nijEna bhakSyadravyENa taM nanAzaya|16 aparaM yuSmAkam uttamaM karmma ninditaM na bhavatu|17 bhakSyaM pEyanjcEzvararAjyasya sArO nahi, kintu puNyaMzAntizca pavitrENAtmanA jAta Anandazca|18 Etai ryO janaH khrISTaM sEvatE, sa EvEzvarasya tuSTikarOmanuSyaizca sukhyAtaH|19 ataEva yEnAsmAkaM sarvvESAM parasparam aikyaM niSThA cajAyatE tadEvAsmAbhi ryatitavyaM|20 bhakSyArtham Izvarasya karmmaNO hAniM mA janayata;sarvvaM vastu pavitramiti satyaM tathApi yO janO yad bhuktvAvighnaM labhatE tadarthaM tad bhadraM nahi|21 tava mAMsabhakSaNasurApAnAdibhiH kriyAbhi ryadi tavabhrAtuH pAdaskhalanaM vighnO vA cAnjcalyaM vA jAyatE tarhitadbhOjanapAnayOstyAgO bhadraH|22 yadi tava pratyayastiSThati tarhIzvarasya gOcarE svAntarE taMgOpaya; yO janaH svamatEna svaM dOSiNaM na karOti sa Eva

Page 387: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

dhanyaH|23 kintu yaH kazcit saMzayya bhugktE'rthAt na pratItya bhugktE, saEvAvazyaM daNPArhO bhaviSyati, yatO yat pratyayajaM nahitadEva pApamayaM bhavati|

rOmiNaH patraM 15

1 balavadbhirasmAbhi rdurbbalAnAM daurbbalyaM sOPhavyaM naca svESAm iSTAcAra AcaritavyaH|2 asmAkam EkaikO janaH svasamIpavAsinO hitArthaMniSThArthanjca tasyaivESTAcAram Acaratu|3 yataH khrISTO'pi nijESTAcAraM nAcaritavAn, yathA likhitam AstE,tvannindakagaNasyaiva nindAbhi rninditO'smyahaM|4 aparanjca vayaM yat sahiSNutAsAntvanayO rjanakEna zAstrENapratyAzAM labhEmahi tannimittaM pUrvvakAlE likhitAnisarvvavacanAnyasmAkam upadEzArthamEva lilikhirE|5 sahiSNutAsAntvanayOrAkarO ya IzvaraH sa EvaM karOtu yatprabhu ryIzukhrISTa iva yuSmAkam EkajanO'nyajanEna sArddhaMmanasa aikyam AcarEt;6 yUyanjca sarvva EkacittA bhUtvAmukhaikEnEvAsmatprabhuyIzukhrISTasya piturIzvarasya guNAnkIrttayEta|7 aparam Izvarasya mahimnaH prakAzArthaM khrISTO yathAyuSmAn pratyagRhlAt tathA yuSmAkamapyEkO janO'nyajanaMpratigRhlAtu|8 yathA likhitam AstE, atO'haM sammukhE tiSThanbhinnadEzanivAsinAM| stuvaMstvAM parigAsyAmi tava nAmniparEzvara||9 tasya dayAlutvAcca bhinnajAtIyA yad Izvarasya guNAnkIrttayEyustadarthaM yIzuH khrISTastvakchEdaniyamasyanighnO'bhavad ityahaM vadAmi| yathA likhitam AstE, atO'haMsammukhE tiSThan bhinnadEzanivAsinAM| stuvaMstvAMparigAsyAmi tava nAmni parEzvara||10 aparamapi likhitam AstE, hE anyajAtayO yUyaM samaM nandatatajjanaiH|

Page 388: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

11 punazca likhitam AstE, hE sarvvadEzinO yUyaM dhanyaM brUtaparEzvaraM| hE tadIyanarA yUyaM kurudhvaM tatprazaMsanaM||12 apara yIzAyiyO'pi lilEkha, yIzayasya tu yat mUlaM tatprakAziSyatE tadA| sarvvajAtIyanRNAnjca zAsakaH samudESyati|tatrAnyadEzilOkaizca pratyAzA prakariSyatE||13 ataEva yUyaM pavitrasyAtmanaH prabhAvAd yat sampUrNAMpratyAzAM lapsyadhvE tadarthaM tatpratyAzAjanaka IzvaraHpratyayEna yuSmAn zAntyAnandAbhyAM sampUrNAn karOtu|14 hE bhrAtarO yUyaM sadbhAvayuktAH sarvvaprakArENajnjAnEna ca sampUrNAH parasparOpadEzE ca tatparA ityahaMnizcitaM jAnAmi,15 tathApyahaM yat pragalbhatarO bhavan yuSmAnprabOdhayAmi tasyaikaM kAraNamidaM|16 bhinnajAtIyAH pavitrENAtmanA pAvitanaivEdyarUpA bhUtvAyad grAhyA bhavEyustannimittamaham Izvarasya susaMvAdaMpracArayituM bhinnajAtIyAnAM madhyE yIzukhrISTasyasEvakatvaM dAnaM IzvarAt labdhavAnasmi|17 IzvaraM prati yIzukhrISTEna mama zlAghAkaraNasya kAraNamAstE|18 bhinnadEzina AjnjAgrAhiNaH karttuM khrISTO vAkyEna kriyayAca, AzcaryyalakSaNaizcitrakriyAbhiH pavitrasyAtmanaHprabhAvEna ca yAni karmmANi mayA sAdhitavAn,19 kEvalaM tAnyEva vinAnyasya kasyacit karmmaNO varNanAMkarttuM pragalbhO na bhavAmi| tasmAt A yirUzAlama illUrikaMyAvat sarvvatra khrISTasya susaMvAdaM prAcArayaM|20 anyEna nicitAyAM bhittAvahaM yanna nicinOmi tannimittaMyatra yatra sthAnE khrISTasya nAma kadApi kEnApi na jnjApitaMtatra tatra susaMvAdaM pracArayitum ahaM yatE|21 yAdRzaM likhitam AstE, yai rvArttA tasya na prAptA darzanaMtaistu lapsyatE| yaizca naiva zrutaM kinjcit bOddhuM zakSyanti tEjanAH||22 tasmAd yuSmatsamIpagamanAd ahaM muhurmuhurnivAritO'bhavaM|23 kintvidAnIm atra pradEzESu mayA na gataM sthAnaM kimapinAvaziSyatE yuSmatsamIpaM gantuM bahuvatsarAnArabhya

Page 389: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

mAmakInAkAgkSA ca vidyata iti hEtOH24 spAniyAdEzagamanakAlE'haM yuSmanmadhyEna gacchanyuSmAn AlOkiSyE, tataH paraM yuSmatsambhASaNEna tRptiMparilabhya taddEzagamanArthaM yuSmAbhi rvisarjayiSyE, IdRzImadIyA pratyAzA vidyatE|25 kintu sAmprataM pavitralOkAnAM sEvanAya yirUzAlamnagaraMvrajAmi|26 yatO yirUzAlamasthapavitralOkAnAM madhyE yE daridrAarthavizrANanEna tAnupakarttuM mAkidaniyAdEzIyAAkhAyAdEzIyAzca lOkA aicchan|27 ESA tESAM sadicchA yatastE tESAm RNinaH santi yatO hEtOrbhinnajAtIyA yESAM paramArthasyAMzinO jAtA aihikaviSayEtESAmupakArastaiH karttavyaH|28 atO mayA tat karmma sAdhayitvA tasmin phalE tEbhyaHsamarpitE yuSmanmadhyEna spAniyAdEzO gamiSyatE|29 yuSmatsamIpE mamAgamanasamayE khrISTasya susaMvAdasyapUrNavarENa sambalitaH san aham AgamiSyAmi iti mayA jnjAyatE|30 hE bhrAtRgaNa prabhO ryIzukhrISTasya nAmnApavitrasyAtmAnaH prEmnA ca vinayE'haM31 yihUdAdEzasthAnAm avizvAsilOkAnAM karEbhyO yadahaMrakSAM labhEya madIyaitEna sEvanakarmmaNA ca yadyirUzAlamasthAH pavitralOkAstuSyEyuH,32 tadarthaM yUyaM matkRta IzvarAya prArthayamANAyatadhvaM tEnAham IzvarEcchayA sAnandaM yuSmatsamIpaMgatvA yuSmAbhiH sahitaH prANAn ApyAyituM pArayiSyAmi|33 zAntidAyaka IzvarO yuSmAkaM sarvvESAM saggI bhUyAt| iti|

rOmiNaH patraM 16

1 kiMkrIyAnagarIyadharmmasamAjasya paricArikA yAphaibInAmikAsmAkaM dharmmabhaginI tasyAH kRtE'haM yuSmAnnivEdayAmi,2 yUyaM tAM prabhumAzritAM vijnjAya tasyA AtithyaMpavitralOkArhaM kurudhvaM, yuSmattastasyA ya upakArObhavituM zaknOti taM kurudhvaM, yasmAt tayA bahUnAM mama

Page 390: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

cOpakAraH kRtaH|3 aparanjca khrISTasya yIzOH karmmaNi mama sahakAriNau mamaprANarakSArthanjca svaprANAn paNIkRtavantau yau priSkillAkkilautau mama namaskAraM jnjApayadhvaM|4 tAbhyAm upakArAptiH kEvalaM mayA svIkarttavyEti nahibhinnadEzIyaiH sarvvadharmmasamAjairapi|5 aparanjca tayO rgRhE sthitAn dharmmasamAjalOkAn mamanamaskAraM jnjApayadhvaM| tadvat AziyAdEzE khrISTasya pakSEprathamajAtaphalasvarUpO ya ipEnitanAmA mamapriyabandhustamapi mama namaskAraM jnjApayadhvaM|6 aparaM bahuzramENAsmAn asEvata yA mariyam tAmapinamaskAraM jnjApayadhvaM|7 aparanjca prEritESu khyAtakIrttI madagrE khrISTAzritau mamasvajAtIyau sahabandinau ca yAvAndranIkayUniyau tau mamanamaskAraM jnjApayadhvaM|8 tathA prabhau matpriyatamam Ampliyamapi mama namaskAraMjnjApayadhvaM|9 aparaM khrISTasEvAyAM mama sahakAriNam UrbbANaM mamapriyatamaM stAkhunjca mama namaskAraM jnjApayadhvaM|10 aparaM khrISTEna parIkSitam ApilliM mama namaskAraMvadata, AriSTabUlasya parijanAMzca mama namaskAraMjnjApayadhvaM|11 aparaM mama jnjAtiM hErOdiyOnaM mama namaskAraMvadata, tathA nArkisasya parivArANAM madhyE yEprabhumAzritAstAn mama namaskAraM vadata|12 aparaM prabhOH sEvAyAM parizramakAriNyautruphEnAtruphOSE mama namaskAraM vadata, tathA prabhOHsEvAyAm atyantaM parizramakAriNI yA priyA parSistAMnamaskAraM jnjApayadhvaM|13 aparaM prabhOrabhirucitaM rUphaM mama dharmmamAtA yAtasya mAtA tAmapi namaskAraM vadata|14 aparam asuMkRtaM phligOnaM harmmaM pAtrabaM harmmimEtESAM saggibhrAtRgaNanjca namaskAraM jnjApayadhvaM|15 aparaM philalagO yUliyA nIriyastasya bhaginyalumpA caitAnEtaiH sArddhaM yAvantaH pavitralOkA AsatE tAnapi namaskAraM

Page 391: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

jnjApayadhvaM|16 yUyaM parasparaM pavitracumbanEna namaskurudhvaM|khrISTasya dharmmasamAjagaNO yuSmAn namaskurutE|17 hE bhrAtarO yuSmAn vinayE'haM yuSmAbhi ryA zikSA labdhAtAm atikramya yE vicchEdAn vighnAMzca kurvvanti tAn nizcinutatESAM saggaM varjayata ca|18 yatastAdRzA lOkA asmAkaM prabhO ryIzukhrISTasya dAsA itinahi kintu svOdarasyaiva dAsAH; aparaM praNayavacanairmadhuravAkyaizca saralalOkAnAM manAMsi mOhayanti|19 yuSmAkam AjnjAgrAhitvaM sarvvatra sarvvai rjnjAtaM tatO'haMyuSmAsu sAnandO'bhavaM tathApi yUyaM yat satjnjAnEnajnjAninaH kujnjAnEे cAtatparA bhavEtEti mamAbhilASaH|20 adhikantu zAntidAyaka IzvaraH zaitAnam avilambaMyuSmAkaM padAnAm adhO marddiSyati| asmAkaM prabhuryIzukhrISTO yuSmAsu prasAdaM kriyAt| iti|21 mama sahakArI tImathiyO mama jnjAtayO lUkiyO yAsOnsOsipAtrazcEmE yuSmAn namaskurvvantE|22 aparam EtatpatralEkhakastarttiyanAmAhamapi prabhO rnAmnAyuSmAn namaskarOmi|23 tathA kRtsnadharmmasamAjasya mama cAtithyakArI gAyOyuSmAn namaskarOti| aparam Etannagarasya dhanarakSakairAstaH kkArttanAmakazcaikO bhrAtA tAvapi yuSmAnnamaskurutaH|24 asmAkaM prabhu ryIzukhrISTA yuSmAsu sarvvESu prasAdaMkriyAt| iti|25 pUrvvakAlikayugESu pracchannA yA mantraNAdhunA prakAzitAbhUtvA bhaviSyadvAdilikhitagranthagaNasya pramANAd vizvAsEnagrahaNArthaM sadAtanasyEzvarasyAjnjayA sarvvadEzIyalOkAnjnjApyatE,26 tasyA mantraNAyA jnjAnaM labdhvA mayA yaH susaMvAdOyIzukhrISTamadhi pracAryyatE, tadanusArAd yuSmAn dharmmEsusthirAn karttuM samarthO yO'dvitIyaH27 sarvvajnja Izvarastasya dhanyavAdO yIzukhrISTEna santataMbhUyAt| iti|

॥ iti rOmiNaH patraM samAptaM ॥

Page 392: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available
Page 393: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

1 karinthinaH patraM 01 02 03 04 05 06 07 08 09 10 11 12

13 14 15 16

1 karinthinaH patraM 01

1 yAvantaH pavitrA lOkAH svESAm asmAkanjcavasatisthAnESvasmAkaM prabhO ryIzOH khrISTasya nAmnAprArthayantE taiH sahAhUtAnAM khrISTEna yIzunA pavitrIkRtAnAMlOkAnAM ya IzvarIyadharmmasamAjaH karinthanagarE vidyatE2 taM pratIzvarasyEcchayAhUtO yIzukhrISTasya prEritaH paulaHsOsthininAmA bhrAtA ca patraM likhati|3 asmAkaM pitrEzvarENa prabhunA yIzukhrISTEna ca prasAdaHzAntizca yuSmabhyaM dIyatAM|4 IzvarO yIzukhrISTEna yuSmAn prati prasAdaM prakAzitavAn,tasmAdahaM yuSmannimittaM sarvvadA madIyEzvaraM dhanyaMvadAmi|5 khrISTasambandhIyaM sAkSyaM yuSmAkaM madhyE yEnaprakArENa sapramANam abhavat6 tEna yUyaM khrISTAt sarvvavidhavaktRtAjnjAnAdInisarvvadhanAni labdhavantaH|7 tatO'smatprabhO ryIzukhrISTasya punarAgamanaMpratIkSamANAnAM yuSmAkaM kasyApi varasyAbhAvO na bhavati|8 aparam asmAkaM prabhO ryIzukhrISTasya divasE yUyaMyannirddOSA bhavEta tadarthaM saEva yAvadantaM yuSmAnsusthirAn kariSyati|9 ya IzvaraH svaputrasyAsmatprabhO ryIzukhrISTasyAMzinaHkarttuM yuSmAn AhUtavAn sa vizvasanIyaH|10 hE bhrAtaraH, asmAkaM prabhuyIzukhrISTasya nAmnA yuSmAnvinayE'haM sarvvai ryuSmAbhirEkarUpANi vAkyAni kathyantAMyuSmanmadhyE bhinnasagghAtA na bhavantumanOvicArayOraikyEna yuSmAkaM siddhatvaM bhavatu|11 hE mama bhrAtarO yuSmanmadhyE vivAdA jAtA iti

Page 394: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

vArttAmahaM klOyyAH parijanai rjnjApitaH|12 mamAbhiprEtamidaM yuSmAkaM kazcit kazcid vadati paulasyaziSyO'ham ApallOH ziSyO'haM kaiphAH ziSyO'haM khrISTasyaziSyO'hamiti ca|13 khrISTasya kiM vibhEdaH kRtaH? paulaH kiM yuSmatkRtE kruzEhataH? paulasya nAmnA vA yUyaM kiM majjitAH?14 kriSpagAyau vinA yuSmAkaM madhyE'nyaH kO'pi mayA namajjita iti hEtOraham IzvaraM dhanyaM vadAmi|15 EtEna mama nAmnA mAnavA mayA majjitA iti vaktuM kEnApina zakyatE|16 aparaM stiphAnasya parijanA mayA majjitAstadanyaH kazcidyanmayA majjitastadahaM na vEdmi|17 khrISTEnAhaM majjanArthaM na prEritaH kintu susaMvAdasyapracArArthamEva; sO'pi vAkpaTutayA mayA na pracAritavyaH,yatastathA pracAritE khrISTasya kruzE mRtyuH phalahInObhaviSyati|18 yatO hEtO ryE vinazyanti tE tAM kruzasya vArttAM pralApamivamanyantE kinjca paritrANaM labhamAnESvasmAsu sAIzvarIyazaktisvarUpA|19 tasmAditthaM likhitamAstE, jnjAnavatAntu yat jnjAnaMtanmayA nAzayiSyatE| vilOpayiSyatE tadvad buddhi rbaddhimatAMmayA||20 jnjAnI kutra? zAstrI vA kutra? ihalOkasya vicAratatparO vA kutra?ihalOkasya jnjAnaM kimIzvarENa mOhIkRtaM nahi?21 Izvarasya jnjAnAd ihalOkasya mAnavAH svajnjAnEnEzvarasyatattvabOdhaM na prAptavantastasmAd IzvaraH pracArarUpiNApralApEna vizvAsinaH paritrAtuM rOcitavAn|22 yihUdIyalOkA lakSaNAni didRkSanti bhinnadEzIyalOkAstuvidyAM mRgayantE,23 vayanjca kruzE hataM khrISTaM pracArayAmaH| tasya pracArOyihUdIyai rvighna iva bhinnadEzIyaizca pralApa iva manyatE,24 kintu yihUdIyAnAM bhinnadEzIyAnAnjca madhyE yEAhUtAstESu sa khrISTa IzvarIyazaktirivEzvarIyajnjAnamiva caprakAzatE|25 yata IzvarE yaH pralApa ArOpyatE sa mAnavAtiriktaM

Page 395: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

jnjAnamEva yacca daurbbalyam Izvara ArOpyatE tatmAnavAtiriktaM balamEva|26 hE bhrAtaraH, AhUtayuSmadgaNO yaSmAbhirAlOkyatAMtanmadhyE sAMsArikajnjAnEna jnjAnavantaH parAkramiNO vAkulInA vA bahavO na vidyantE|27 yata IzvarO jnjAnavatastrapayituM mUrkhalOkAn rOcitavAnbalAni ca trapayitum IzvarO durbbalAn rOcitavAn|28 tathA varttamAnalOkAn saMsthitibhraSTAn karttum IzvarOjagatO'pakRSTAn hEyAn avarttamAnAMzcAbhirOcitavAn|29 tata Izvarasya sAkSAt kEnApyAtmazlAghA na karttavyA|30 yUyanjca tasmAt khrISTE yIzau saMsthitiM prAptavantaH saIzvarAd yuSmAkaM jnjAnaM puNyaM pavitratvaM muktizca jAtA|31 ataEva yadvad likhitamAstE tadvat, yaH kazcit zlAghamAnaHsyAt zlAghatAM prabhunA sa hi|

1 karinthinaH patraM 02

1 hE bhrAtarO yuSmatsamIpE mamAgamanakAlE'haM vaktRtAyAvidyAyA vA naipuNyEnEzvarasya sAkSyaM pracAritavAn tannahi;2 yatO yIzukhrISTaM tasya kruzE hatatvanjca vinA nAnyat kimapiyuSmanmadhyE jnjApayituM vihitaM buddhavAn|3 aparanjcAtIva daurbbalyabhItikampayuktO yuSmAbhiHsArddhamAsaM|4 aparaM yuSmAkaM vizvAsO yat mAnuSikajnjAnasya phalaM nabhavEt kintvIzvarIyazaktEH phalaM bhavEt,5 tadarthaM mama vaktRtA madIyapracArazca mAnuSikajnjAnasyamadhuravAkyasambalitau nAstAM kintvAtmanaH zaktEzcapramANayuktAvAstAM|6 vayaM jnjAnaM bhASAmahE tacca siddhalOkai rjnjAnamivamanyatE, tadihalOkasya jnjAnaM nahi, ihalOkasya nazvarANAmadhipatInAM vA jnjAnaM nahi;7 kintu kAlAvasthAyAH pUrvvasmAd yat jnjAnam asmAkaMvibhavArtham IzvarENa nizcitya pracchannaM tannigUPhamIzvarIyajnjAnaM prabhASAmahE|8 ihalOkasyAdhipatInAM kEnApi tat jnjAnaM na labdhaM, labdhE

Page 396: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

sati tE prabhAvaviziSTaM prabhuM kruzE nAhaniSyan|9 tadvallikhitamAstE, nEtrENa kkApi nO dRSTaM karNEnApi ca nazrutaM| manOmadhyE tu kasyApi na praviSTaM kadApi yat|IzvarEprIyamANAnAM kRtE tat tEna sanjcitaM|10 aparamIzvaraH svAtmanA tadasmAkaM sAkSAt prAkAzayat; yataAtmA sarvvamEvAnusandhattE tEna cEzvarasya marmmatattvamapibudhyatE|11 manujasyAntaHsthamAtmAnaM vinA kEna manujEna tasyamanujasya tattvaM budhyatE? tadvadIzvarasyAtmAnaM vinAkEnApIzvarasya tattvaM na budhyatE|12 vayanjcEhalOkasyAtmAnaM labdhavantastannahikintvIzvarasyaivAtmAnaM labdhavantaH, tatO hEtOrIzvarENasvaprasAdAd asmabhyaM yad yad dattaM tatsarvvam asmAbhirjnjAtuM zakyatE|13 taccAsmAbhi rmAnuSikajnjAnasya vAkyAni zikSitvA kathyata itinahi kintvAtmatO vAkyAni zikSitvAtmikai rvAkyairAtmikaMbhAvaM prakAzayadbhiH kathyatE|14 prANI manuSya IzvarIyAtmanaH zikSAM na gRhlAti yataAtmikavicArENa sA vicAryyEti hEtOH sa tAM pralApamiva manyatEbOddhunjca na zaknOti|15 AtmikO mAnavaH sarvvANi vicArayati kintu svayaM kEnApi navicAryyatE|16 yata Izvarasya manO jnjAtvA tamupadESTuM kaH zaknOti? kintukhrISTasya manO'smAbhi rlabdhaM|

1 karinthinaH patraM 03

1 hE bhrAtaraH, ahamAtmikairiva yuSmAbhiH samaMsambhASituM nAzaknavaM kintu zArIrikAcAribhiHkhrISTadharmmE zizutulyaizca janairiva yuSmAbhiH sahasamabhASE|2 yuSmAn kaThinabhakSyaM na bhOjayan dugdham apAyayaMyatO yUyaM bhakSyaM grahItuM tadA nAzaknuta idAnImapi nazaknutha, yatO hEtOradhunApi zArIrikAcAriNa AdhvE|3 yuSmanmadhyE mAtsaryyavivAdabhEdA bhavanti tataH kiM

Page 397: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

zArIrikAcAriNO nAdhvE mAnuSikamArgENa ca na caratha?4 paulasyAhamityApallOrahamiti vA yadvAkyaM yuSmAkaM kaizcitkaizcit kathyatE tasmAd yUyaM zArIrikAcAriNa na bhavatha?5 paulaH kaH? ApallO rvA kaH? tau paricArakamAtrautayOrEkaikasmai ca prabhu ryAdRk phalamadadAt tadvattayOrdvArA yUyaM vizvAsinO jAtAH|6 ahaM rOpitavAn ApallOzca niSiktavAn IzvarazcAvarddhayat|7 atO rOpayitRsEktArAvasArau varddhayitEzvara Eva sAraH|8 rOpayitRsEktArau ca samau tayOrEkaikazca svazramayOgyaMsvavEtanaM lapsyatE|9 AvAmIzvarENa saha karmmakAriNau, Izvarasya yat kSEtramIzvarasya yA nirmmitiH sA yUyamEva|10 Izvarasya prasAdAt mayA yat padaM labdhaM tasmAt jnjAninAgRhakAriNEva mayA bhittimUlaM sthApitaM tadupari cAnyEnanicIyatE| kintu yEna yannicIyatE tat tEna vivicyatAM|11 yatO yIzukhrISTarUpaM yad bhittimUlaM sthApitaM tadanyatkimapi bhittimUlaM sthApayituM kEnApi na zakyatE|12 EtadbhittimUlasyOpari yadi kEcitsvarNarUpyamaNikASThatRNanalAn nicinvanti,13 tarhyEkaikasya karmma prakAziSyatE yataH sa divasastatprakAzayiSyati| yatO hatOstana divasEna vahnimayEnOdEtavyaMtata Ekaikasya karmma kIdRzamEtasya parIkSA bahninA bhaviSyati|14 yasya nicayanarUpaM karmma sthAsnu bhaviSyati sa vEtanaMlapsyatE|15 yasya ca karmma dhakSyatE tasya kSati rbhaviSyati kintu vahnErnirgatajana iva sa svayaM paritrANaM prApsyati|16 yUyam Izvarasya mandiraM yuSmanmadhyE cEzvarasyAtmAnivasatIti kiM na jAnItha?17 Izvarasya mandiraM yEna vinAzyatE sO'pIzvarENa vinAzayiSyatEyata Izvarasya mandiraM pavitramEva yUyaM tu tanmandiramAdhvE|18 kOpi svaM na vanjcayatAM| yuSmAkaM kazcana cEdihalOkasyajnjAnEna jnjAnavAnahamiti budhyatE tarhi sa yat jnjAnI bhavEttadarthaM mUPhO bhavatu|19 yasmAdihalOkasya jnjAnam Izvarasya sAkSAt mUPhatvamEva|

Page 398: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

Etasmin likhitamapyAstE, tIkSNA yA jnjAninAM buddhistayA tAndharatIzvaraH|20 punazca| jnjAninAM kalpanA vEtti paramEzO nirarthakAH|21 ataEva kO'pi manujairAtmAnaM na zlAghatAM yataH sarvvANiyuSmAkamEva,22 paula vA ApallO rvA kaiphA vA jagad vA jIvanaM vA maraNaMvA varttamAnaM vA bhaviSyadvA sarvvANyEva yuSmAkaM,23 yUyanjca khrISTasya, khrISTazcEzvarasya|

1 karinthinaH patraM 04

1 lOkA asmAn khrISTasya paricArakAn IzvarasyanigUThavAkyadhanasyAdhyakSAMzca manyantAM|2 kinjca dhanAdhyakSENa vizvasanIyEna bhavitavyamEtadEva lOkairyAcyatE|3 atO vicArayadbhi ryuSmAbhiranyaiH kaizcin manujai rvA mamaparIkSaNaM mayAtIva laghu manyatE 'hamapyAtmAnaM navicArayAmi|4 mayA kimapyaparAddhamityahaM na vEdmi kintvEtEna mamaniraparAdhatvaM na nizcIyatE prabhurEva mama vicArayitAsti|5 ata upayuktasamayAt pUrvvam arthataH prabhOrAgamanAtpUrvvaM yuSmAbhi rvicArO na kriyatAM| prabhurAgatya timirENapracchannAni sarvvANi dIpayiSyati manasAM mantraNAzcaprakAzayiSyati tasmin samaya IzvarAd Ekaikasya prazaMsAbhaviSyati|6 hE bhrAtaraH sarvvANyEtAni mayAtmAnam ApallavanjcOddizyakathitAni tasyaitat kAraNaM yuyaM yathA zAstrIyavidhimatikramyamAnavam atIva nAdariSyadhba ItthanjcaikEna vaiparItyAd aparENana zlAghiSyadhba EtAdRzIM zikSAmAvayOrdRSTAntAt lapsyadhvE|7 aparAt kastvAM vizESayati? tubhyaM yanna datta tAdRzaM kiMdhArayasi? adattEnEva dattEna vastunA kutaH zlAghasE?8 idAnImEva yUyaM kiM tRptA labdhadhanA vA?asmAsvavidyamAnESu yUyaM kiM rAjatvapadaM prAptAH?yuSmAkaM rAjatvaM mayAbhilaSitaM yatastEna yuSmAbhiH sahavayamapi rAjyAMzinO bhaviSyAmaH|

Page 399: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

9 prEritA vayaM zESA hantavyAzcEvEzvarENa nidarzitAH| yatOvayaM sarvvalOkAnAm arthataH svargIyadUtAnAM mAnavAnAnjcakautukAspadAni jAtAH|10 khrISTasya kRtE vayaM mUPhAH kintu yUyaM khrISTEnajnjAninaH, vayaM durbbalA yUyanjca sabalAH, yUyaM sammAnitAvayanjcApamAnitAH|11 vayamadyApi kSudhArttAstRSNArttA vastrahInAstAPitAAzramarahitAzca santaH12 karmmaNi svakarAn vyApArayantazca duHkhaiH kAlaMyApayAmaH| garhitairasmAbhirAzIH kathyatE dUrIkRtaiH sahyatEninditaiH prasAdyatE|13 vayamadyApi jagataH sammArjanIyOgyA avakarA iva sarvvairmanyAmahE|14 yuSmAn trapayitumahamEtAni likhAmIti nahi kintupriyAtmajAniva yuSmAn prabOdhayAmi|15 yataH khrISTadharmmE yadyapi yuSmAkaM dazasahasrANivinEtArO bhavanti tathApi bahavO janakA na bhavantiyatO'hamEva susaMvAdEna yIzukhrISTE yuSmAn ajanayaM|16 atO yuSmAn vinayE'haM yUyaM madanugAminO bhavata|17 ityarthaM sarvvESu dharmmasamAjESu sarvvatrakhrISTadharmmayOgyA yE vidhayO mayOpadizyantE tAn yOyuSmAn smArayiSyatyEvambhUtaM prabhOH kRtE priyaMvizvAsinanjca madIyatanayaM tImathiyaM yuSmAkaM samIpaMprESitavAnahaM|18 aparamahaM yuSmAkaM samIpaM na gamiSyAmIti buddhvAyuSmAkaM kiyantO lOkA garvvanti|19 kintu yadi prabhEricchA bhavati tarhyahamavilambaMyuSmatsamIpamupasthAya tESAM darpadhmAtAnAM lOkAnAMvAcaM jnjAsyAmIti nahi sAmarthyamEva jnjAsyAmi|20 yasmAdIzvarasya rAjatvaM vAgyuktaM nahi kintusAmarthyayuktaM|21 yuSmAkaM kA vAnjchA? yuSmatsamIpE mayA kiMdaNPapANinA gantavyamuta prEmanamratAtmayuktEna vA?

1 karinthinaH patraM 05

Page 400: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

1 aparaM yuSmAkaM madhyE vyabhicArO vidyatE sa cavyabhicArastAdRzO yad dEvapUjakAnAM madhyE'pi tattulyO navidyatE phalatO yuSmAkamEkO janO vimAtRgamanaM kRruta itivArttA sarvvatra vyAptA|2 tathAca yUyaM darpadhmAtA AdhbE, tat karmma yEna kRtaM sayathA yuSmanmadhyAd dUrIkriyatE tathA zOkO yuSmAbhi rnakriyatE kim Etat?3 avidyamAnE madIyazarIrE mamAtmA yuSmanmadhyE vidyatEatO'haM vidyamAna iva tatkarmmakAriNO vicAraM nizcitavAn,4 asmatprabhO ryIzukhrISTasya nAmnA yuSmAkaMmadIyAtmanazca milanE jAtE 'smatprabhO ryIzukhrISTasya zaktEHsAhAyyEna5 sa naraH zarIranAzArthamasmAbhiH zayatAnO hastEsamarpayitavyastatO'smAkaM prabhO ryIzO rdivasE tasyAtmArakSAM gantuM zakSyati|6 yuSmAkaM darpO na bhadrAya yUyaM kimEtanna jAnItha, yathA,vikAraH kRtsnazaktUnAM svalpakiNvEna jAyatE|7 yUyaM yat navInazaktusvarUpA bhavEta tadarthaM purAtanaMkiNvam avamArjjata yatO yuSmAbhiH kiNvazUnyai rbhavitavyaM|aparam asmAkaM nistArOtsavIyamESazAvakO yaH khrISTaHsO'smadarthaM balIkRtO 'bhavat|8 ataH purAtanakiNvEnArthatO duSTatAjighAMsArUpENa kiNvEnatannahi kintu sAralyasatyatvarUpayAkiNvazUnyatayAsmAbhirutsavaH karttavyaH|9 vyAbhicAriNAM saMsargO yuSmAbhi rvihAtavya iti mayA patrElikhitaM|10 kintvaihikalOkAnAM madhyE yE vyabhicAriNO lObhinaupadrAviNO dEvapUjakA vA tESAM saMsargaH sarvvathAvihAtavya iti nahi, vihAtavyE sati yuSmAbhi rjagatOnirgantavyamEva|11 kintu bhrAtRtvEna vikhyAtaH kazcijjanO yadi vyabhicArI lObhIdEvapUjakO nindakO madyapa upadrAvI vA bhavEt tarhi tAdRzEnamAnavEna saha bhOjanapAnE'pi yuSmAbhi rna karttavyEityadhunA mayA likhitaM|

Page 401: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

12 samAjabahiHsthitAnAM lOkAnAM vicArakaraNE mamakO'dhikAraH? kintu tadantargatAnAM vicAraNaM yuSmAbhiH kiMna karttavyaM bhavEt?13 bahiHsthAnAM tu vicAra IzvarENa kAriSyatE| atO yuSmAbhiH sapAtakI svamadhyAd bahiSkriyatAM|

1 karinthinaH patraM 06

1 yuSmAkamEkasya janasyAparENa saha vivAdE jAtE sapavitralOkai rvicAramakArayan kim adhArmmikalOkai rvicArayituMprOtsahatE?2 jagatO'pi vicAraNaM pavitralOkaiH kAriSyata Etad yUyaM kiM najAnItha? atO jagad yadi yuSmAbhi rvicArayitavyaM tarhikSudratamavicArESu yUyaM kimasamarthAH?3 dUtA apyasmAbhi rvicArayiSyanta iti kiM na jAnItha? ataaihikaviSayAH kim asmAbhi rna vicArayitavyA bhavEyuH?4 aihikaviSayasya vicArE yuSmAbhiH karttavyE yE lOkAH samitaukSudratamAsta Eva niyujyantAM|5 ahaM yuSmAn trapayitumicchan vadAmi yRSmanmadhyEkimEkO'pi manuSyastAdRg buddhimAnnahi yObhrAtRvivAdavicAraNE samarthaH syAt?6 kinjcaikO bhrAtA bhrAtrAnyEna kimavizvAsinAM vicArakANAMsAkSAd vivadatE? yaSmanmadhyE vivAdA vidyanta EtadapiyuSmAkaM dOSaH|7 yUyaM kutO'nyAyasahanaM kSatisahanaM vA zrEyO namanyadhvE?8 kintu yUyamapi bhrAtRnEva pratyanyAyaM kSatinjca kuruthakimEtat?9 Izvarasya rAjyE'nyAyakAriNAM lOkAnAmadhikArO nAstyEtadyUyaM kiM na jAnItha? mA vanjcyadhvaM, yE vyabhicAriNOdEvArccinaH pAradArikAH strIvadAcAriNaHpuMmaithunakAriNastaskarA10 lObhinO madyapA nindakA upadrAviNO vA ta IzvarasyarAjyabhAginO na bhaviSyanti|11 yUyanjcaivaMvidhA lOkA Asta kintu prabhO ryIzO

Page 402: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

rnAmnAsmadIzvarasyAtmanA ca yUyaM prakSAlitAH pAvitAHsapuNyIkRtAzca|12 madarthaM sarvvaM dravyam apratiSiddhaM kintu na sarvvaMhitajanakaM|madarthaM sarvvamapratiSiddhaM tathApyahaMkasyApi dravyasya vazIkRtO na bhaviSyAmi|13 udarAya bhakSyANi bhakSyEbhyazcOdaraM, kintu bhakSyOdarEIzvarENa nAzayiSyEtE; aparaM dEhO na vyabhicArAya kintuprabhavE prabhuzca dEhAya|14 yazcEzvaraH prabhumutthApitavAn sasvazaktyAsmAnapyutthApayiSyati|15 yuSmAkaM yAni zarIrANi tAni khrISTasyAggAnIti kiM yUyaM najAnItha? ataH khrISTasya yAnyaggAni tAni mayApahRtya vEzyAyAaggAni kiM kAriSyantE? tanna bhavatu|16 yaH kazcid vEzyAyAm AsajyatE sa tayA sahaikadEhO bhavati kiMyUyamEtanna jAnItha? yatO likhitamAstE, yathA, tau dvaujanAvEkAggau bhaviSyataH|17 mAnavA yAnyanyAni kaluSANi kurvvatE tAni vapu rnasamAvizanti kintu vyabhicAriNA svavigrahasya viruddhaMkalmaSaM kriyatE|18 mAnavA yAnyanyAni kaluSANi kurvvatE tAni vapu rnasamAvizanti kintu vyabhicAriNA svavigrahasya viruddhaMkalmaSaM kriyatE|19 yuSmAkaM yAni vapUMsi tAniyuSmadantaHsthitasyEzvarAllabdhasya pavitrasyAtmanOmandirANi yUyanjca svESAM svAminO nAdhvE kimEtad yuSmAbhirna jnjAyatE?20 yUyaM mUlyEna krItA atO vapurmanObhyAm IzvarOyuSmAbhiH pUjyatAM yata Izvara Eva tayOH svAmI|

1 karinthinaH patraM 07

1 aparanjca yuSmAbhi rmAM prati yat patramalEkhitasyOttaramEtat, yOSitO'sparzanaM manujasya varaM;2 kintu vyabhicArabhayAd Ekaikasya puMsaH svakIyabhAryyAbhavatu tadvad EkaikasyA yOSitO 'pi svakIyabharttA bhavatu|

Page 403: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

3 bhAryyAyai bhartrA yadyad vitaraNIyaM tad vitIryyatAM tadvadbhartrE'pi bhAryyayA vitaraNIyaM vitIryyatAM|4 bhAryyAyAH svadEhE svatvaM nAsti bhartturEva, tadvadbhartturapi svadEhE svatvaM nAsti bhAryyAyA Eva|5 upOSaNaprArthanayOH sEvanArtham EkamantraNAnAMyuSmAkaM kiyatkAlaM yAvad yA pRthaksthiti rbhavati tadanyOvicchEdO yuSmanmadhyE na bhavatu, tataH param indriyANAmadhairyyAt zayatAn yad yuSmAn parIkSAM na nayEt tadarthaMpunarEkatra milata|6 Etad AdEzatO nahi kintvanujnjAta Eva mayA kathyatE,7 yatO mamAvasthEva sarvvamAnavAnAmavasthA bhavatviti mamavAnjchA kintvIzvarAd EkEnaikO varO'nyEna cAnyO varaitthamEkaikEna svakIyavarO labdhaH|8 aparam akRtavivAhAn vidhavAzca prati mamaitannivEdanaMmamEva tESAmavasthiti rbhadrA;9 kinjca yadi tairindriyANi niyantuM na zakyantE tarhi vivAhaHkriyatAM yataH kAmadahanAd vyUPhatvaM bhadraM|10 yE ca kRtavivAhAstE mayA nahi prabhunaivaitad AjnjApyantE|11 bhAryyA bharttRtaH pRthak na bhavatu| yadi vA pRthagbhUtAsyAt tarhi nirvivAhA tiSThatu svIyapatinA vA sandadhAtu bharttApibhAryyAM na tyajatu|12 itarAn janAn prati prabhu rna bravIti kintvahaM bravImi;kasyacid bhrAturyOSid avizvAsinI satyapi yadi tEna sahavAsEtuSyati tarhi sA tEna na tyajyatAM|13 tadvat kasyAzcid yOSitaH patiravizvAsI sannapi yadi tayAsahavAsE tuSyati tarhi sa tayA na tyajyatAM|14 yatO'vizvAsI bharttA bhAryyayA pavitrIbhUtaH, tadvadavizvAsinIbhAryyA bhartrA pavitrIbhUtA; nOcEdyuSmAkamapatyAnyazucInyabhaviSyan kintvadhunA tAni pavitrANisanti|15 avizvAsI janO yadi vA pRthag bhavati tarhi pRthag bhavatu;EtEna bhrAtA bhaginI vA na nibadhyatE tathApi vayamIzvarENazAntayE samAhUtAH|16 hE nAri tava bharttuH paritrANaM tvattO bhaviSyati na vEtitvayA kiM jnjAyatE? hE nara tava jAyAyAH paritrANaM tvattEा

Page 404: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

bhaviSyati na vEti tvayA kiM jnjAyatE?17 EkaikO janaH paramEzvarAllabdhaM yad bhajatEyasyAnjcAvasthAyAm IzvarENAhvAyi tadanusArENaivAcaratutadahaM sarvvasamAjasthAn AdizAmi|18 chinnatvag bhRtvA ya AhUtaH sa prakRSTatvak na bhavatu,tadvad achinnatvag bhUtvA ya AhUtaH sa chinnatvak na bhavatu|19 tvakchEdaH sArO nahi tadvadatvakchEdO'pi sArO nahikintvIzvarasyAjnjAnAM pAlanamEva|20 yO janO yasyAmavasthAyAmAhvAyi sa tasyAmEvAvatiSThatAM|21 dAsaH san tvaM kimAhUtO'si? tanmA cintaya, tathAca yadisvatantrO bhavituM zaknuyAstarhi tadEva vRNu|22 yataH prabhunAhUtO yO dAsaH sa prabhO rmOcitajanaH|tadvad tEnAhUtaH svatantrO janO'pi khrISTasya dAsa Eva|23 yUyaM mUlyEna krItA atO hEtO rmAnavAnAM dAsA mAbhavata|24 hE bhrAtarO yasyAmavasthAyAM yasyAhvAnamabhavat tayA saIzvarasya sAkSAt tiSThatu|25 aparam akRtavivAhAn janAn prati prabhOH kO'pyAdEzO mayAna labdhaH kintu prabhOranukampayA vizvAsyO bhUtO'haM yadbhadraM manyE tad vadAmi|26 varttamAnAt klEzasamayAt manuSyasyAnUPhatvaM bhadramitimayA budhyatE|27 tvaM kiM yOSiti nibaddhO'si tarhi mOcanaM prAptuM mAyatasva| kiM vA yOSitO muktO'si? tarhi jAyAM mA gavESaya|28 vivAhaM kurvvatA tvayA kimapi nApArAdhyatE tadvadvyUhyamAnayA yuvatyApi kimapi nAparAdhyatE tathAca tAdRzaudvau janau zArIrikaM klEzaM lapsyEtE kintu yuSmAn prati mamakaruNA vidyatE|29 hE bhrAtarO'hamidaM bravImi, itaH paraM samayO'tIvasaMkSiptaH,30 ataH kRtadArairakRtadArairiva rudadbhizcArudadbhirivasAnandaizca nirAnandairiva krEtRbhizcAbhAgibhirivAcaritavyaM31 yE ca saMsArE caranti tai rnAticaritavyaM yata ihalEाkasyakautukO vicalati|32 kintu yUyaM yannizcintA bhavEtEti mama vAnjchA| akRtavivAhO

Page 405: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

janO yathA prabhuM paritOSayEt tathA prabhuM cintayati,33 kintu kRtavivAhO janO yathA bhAryyAM paritOSayEt tathAsaMsAraM cintayati|34 tadvad UPhayOSitO 'nUPhA viziSyatE| yAnUPhA sA yathAkAyamanasOH pavitrA bhavEt tathA prabhuM cintayati yA cOPhAsA yathA bharttAraM paritOSayEt tathA saMsAraM cintayati|35 ahaM yad yuSmAn mRgabandhinyA parikSipEyaM tadarthaMnahi kintu yUyaM yadaninditA bhUtvA prabhOH sEvanE'bAdhamAsaktA bhavEta tadarthamEtAni sarvvANi yuSmAkaM hitAya mayAkathyantE|36 kasyacit kanyAyAM yauvanaprAptAyAM yadi sa tasyAanUPhatvaM nindanIyaM vivAhazca sAdhayitavya iti manyatE tarhiyathAbhilASaM karOtu, EtEna kimapi nAparAtsyati vivAhaHkriyatAM|37 kintu duHkhEnAkliSTaH kazcit pitA yadi sthiramanOgataHsvamanO'bhilASasAdhanE samarthazca syAt mama kanyA mayArakSitavyEti manasi nizcinOti ca tarhi sa bhadraM karmma karOti|38 atO yO vivAhaM karOti sa bhadraM karmma karOti yazcavivAhaM na karOti sa bhadrataraM karmma karOti|39 yAvatkAlaM pati rjIvati tAvad bhAryyA vyavasthayA nibaddhAtiSThati kintu patyau mahAnidrAM gatE sA muktIbhUyayamabhilaSati tEna saha tasyA vivAhO bhavituM zaknOti, kintvEtatkEvalaM prabhubhaktAnAM madhyE|40 tathAca sA yadi niSpatikA tiSThati tarhi tasyAH kSEmaMbhaviSyatIti mama bhAvaH| aparam IzvarasyAtmA mamApyantarvidyata iti mayA budhyatE|

1 karinthinaH patraM 08

1 dEvaprasAdE sarvvESAm asmAkaM jnjAnamAstE tadvayaMvidmaH| tathApi jnjAnaM garvvaM janayati kintu prEmatO niSThAjAyatE|2 ataH kazcana yadi manyatE mama jnjAnamAsta iti tarhi tEnayAdRzaM jnjAnaM cESTitavyaM tAdRzaM kimapi jnjAnamadyApi nalabdhaM|

Page 406: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

3 kintu ya IzvarE prIyatE sa IzvarENApi jnjAyatE|4 dEvatAbaliprasAdabhakSaNE vayamidaM vidmO yatjaganmadhyE kO'pi dEvO na vidyatE, EkazcEzvarO dvitIyO nAstIti|5 svargE pRthivyAM vA yadyapi kESucid Izvara iti nAmArOpyatEtAdRzAzca bahava IzvarA bahavazca prabhavO vidyantE6 tathApyasmAkamadvitIya IzvaraH sa pitA yasmAt sarvvESAMyadarthanjcAsmAkaM sRSTi rjAtA, asmAkanjcAdvitIyaH prabhuH sayIzuH khrISTO yEna sarvvavastUnAM yEnAsmAkamapi sRSTiH kRtA|7 adhikantu jnjAnaM sarvvESAM nAsti yataH kEcidadyApi dEvatAMsammanya dEvaprasAdamiva tad bhakSyaM bhunjjatE tEnadurbbalatayA tESAM svAntAni malImasAni bhavanti|8 kintu bhakSyadravyAd vayam IzvarENa grAhyA bhavAmastannahiyatO bhugktvA vayamutkRSTA nabhavAmastadvadabhugktvApyapakRSTA na bhavAmaH|9 atO yuSmAkaM yA kSamatA sA durbbalAnAm unmAthasvarUpAyanna bhavEt tadarthaM sAvadhAnA bhavata|10 yatO jnjAnaviziSTastvaM yadi dEvAlayE upaviSTaH kEnApidRzyasE tarhi tasya durbbalasya manasi kiM prasAdabhakSaNautsAhO na janiSyatE?11 tathA sati yasya kRtE khrISTO mamAra tava sa durbbalO bhrAtAtava jnjAnAt kiM na vinaMkSyati?12 ityanEna prakArENa bhrAtRNAM viruddhamaparAdhyadbhistESAM durbbalAni manAMsi vyAghAtayadbhizcayuSmAbhiH khrISTasya vaiparItyEnAparAdhyatE|13 atO hEtOH pizitAzanaM yadi mama bhrAtu rvighnasvarUpaMbhavEt tarhyahaM yat svabhrAtu rvighnajanakO na bhavEyaMtadarthaM yAvajjIvanaM pizitaM na bhOkSyE|

1 karinthinaH patraM 09

1 ahaM kim EkaH prEritO nAsmi? kimahaM svatantrO nAsmi?asmAkaM prabhu ryIzuH khrISTaH kiM mayA nAdarzi? yUyamapikiM prabhunA madIyazramaphalasvarUpA na bhavatha?2 anyalOkAnAM kRtE yadyapyahaM prEritO na bhavEyaM tathAcayuSmatkRtE prEritO'smi yataH prabhunA mama prEritatvapadasya

Page 407: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

mudrAsvarUpA yUyamEvAdhvE|3 yE lOkA mayi dOSamArOpayanti tAn prati mamapratyuttaramEtat|4 bhOjanapAnayOH kimasmAkaM kSamatA nAsti?5 anyE prEritAH prabhO rbhrAtarau kaiphAzca yat kurvvanti tadvatkAnjcit dharmmabhaginIM vyUhya tayA sArddhaM paryyaTituMvayaM kiM na zaknumaH?6 sAMsArikazramasya parityAgAt kiM kEvalamahaM barNabbAzcanivAritau?7 nijadhanavyayEna kaH saMgrAmaM karOti? kO vAdrAkSAkSEtraM kRtvA tatphalAni na bhugktE? kO vA pazuvrajaMpAlayan tatpayO na pivati?8 kimahaM kEvalAM mAnuSikAM vAcaM vadAmi? vyavasthAyAMkimEtAdRzaM vacanaM na vidyatE?9 mUsAvyavasthAgranthE likhitamAstE, tvaMzasyamarddakavRSasyAsyaM na bhaMtsyasIti| IzvarENabalIvarddAnAmEva cintA kiM kriyatE?10 kiM vA sarvvathAsmAkaM kRtE tadvacanaM tEnOktaM?asmAkamEva kRtE tallikhitaM| yaH kSEtraM karSati tEnapratyAzAyuktEna karSTavyaM, yazca zasyAni marddayati tEnalAbhapratyAzAyuktEna mardditavyaM|11 yuSmatkRtE'smAbhiH pAratrikANi bIjAni rOpitAni, atOyuSmAkamaihikaphalAnAM vayam aMzinO bhaviSyAmaH kimEtatmahat karmma?12 yuSmAsu yO'dhikArastasya bhAginO yadyanyEbhavEyustarhyasmAbhistatO'dhikaM kiM tasya bhAgibhi rnabhavitavyaM? adhikantu vayaM tEnAdhikArENa navyavahRtavantaH kintu khrISTIyasusaMvAdasya kO'pivyAghAtO'smAbhiryanna jAyEta tadarthaM sarvvaM sahAmahE|13 aparaM yE pavitravastUnAM paricaryyAM kurvvanti tEpavitravastutO bhakSyANi labhantE, yE ca vEdyAH paricaryyAMkurvvanti tE vEdisthavastUnAm aMzinO bhavantyEtad yUyaM kiMna vida?14 tadvad yE susaMvAdaM ghOSayanti taiH susaMvAdEnajIvitavyamiti prabhunAdiSTaM|

Page 408: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

15 ahamEtESAM sarvvESAM kimapi nAzritavAn mAM pratitadanusArAt AcaritavyamityAzayEnApi patramidaM mayA nalikhyatE yataH kEnApi janEna mama yazasO mudhAkaraNAt mamamaraNaM varaM|16 susaMvAdaghESaNAt mama yazO na jAyatEyatastadghOSaNaM mamAvazyakaM yadyahaM susaMvAdaM naghOSayEyaM tarhi mAM dhik|17 icchukEna tat kurvvatA mayA phalaM lapsyatE kintvanicchukE'pimayi tatkarmmaNO bhArO'rpitO'sti|18 EtEna mayA labhyaM phalaM kiM? susaMvAdEna mamayO'dhikAra AstE taM yadabhadrabhAvEna nAcarEyaM tadarthaMsusaMvAdaghOSaNasamayE tasya khrISTIyasusaMvAdasyanirvyayIkaraNamEva mama phalaM|19 sarvvESAm anAyattO'haM yad bhUrizO lOkAn pratipadyEtadarthaM sarvvESAM dAsatvamaggIkRtavAn|20 yihUdIyAn yat pratipadyE tadarthaM yihUdIyAnAM kRtEyihUdIya_ivAbhavaM| yE ca vyavasthAyattAstAn yat pratipadyEtadarthaM vyavasthAnAyattO yO'haM sO'haM vyavasthAyattAnAMkRtE vyavasthAyatta_ivAbhavaM|21 yE cAlabdhavyavasthAstAn yat pratipadyE tadartham IzvarasyasAkSAd alabdhavyavasthO na bhUtvA khrISTEna labdhavyavasthOyO'haM sO'ham alabdhavyavasthAnAM kRtE'labdhavyavasthaivAbhavaM|22 durbbalAn yat pratipadyE tadarthamahaM durbbalAnAM kRtEdurbbala_ivAbhavaM| itthaM kEnApi prakArENa katipayA lOkAyanmayA paritrANaM prApnuyustadarthaM yO yAdRza AsIt tasyakRtE 'haM tAdRza_ivAbhavaM|23 idRza AcAraH susaMvAdArthaM mayA kriyatE yatO'haM tasyaphalAnAM sahabhAgI bhavitumicchAmi|24 paNyalAbhArthaM yE dhAvanti dhAvatAM tESAM sarvvESAMkEvala EkaH paNyaM labhatE yuSmAbhiH kimEtanna jnjAyatE? atOyUyaM yathA paNyaM lapsyadhvE tathaiva dhAvata|25 mallA api sarvvabhOgE parimitabhOginO bhavanti tE tumlAnAM srajaM lipsantE kintu vayam amlAnAM lipsAmahE|26 tasmAd ahamapi dhAvAmi kintu lakSyamanuddizya dhAvAmi

Page 409: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

tannahi| ahaM malla_iva yudhyAmi ca kintu chAyAmAghAtayannivayudhyAmi tannahi|27 itarAn prati susaMvAdaM ghOSayitvAhaM yat svayamagrAhyOna bhavAmi tadarthaM dEham Ahanmi vazIkurvvE ca|

1 karinthinaH patraM 10

1 hE bhrAtaraH, asmatpitRpuruSAnadhi yUyaM yadajnjAtA natiSThatEti mama vAnjchA, tE sarvvE mEghAdhaHsthitA babhUvuHsarvvE samudramadhyEna vavrajuH,2 sarvvE mUsAmuddizya mEghasamudrayO rmajjitA babhUvuH3 sarvva Ekam AtmikaM bhakSyaM bubhujira Ekam AtmikaMpEyaM papuzca4 yatastE'nucarata AtmikAd acalAt labdhaM tOyaM papuHsO'calaH khrISTaEva|5 tathA satyapi tESAM madhyE'dhikESu lOkESvIzvarO nasantutOSEti hEtOstE prantarE nipAtitAH|6 Etasmin tE 'smAkaM nidarzanasvarUpA babhUvuH; atastE yathAkutsitAbhilASiNO babhUvurasmAbhistathA kutsitAbhilASibhi rnabhavitavyaM|7 likhitamAstE, lOkA bhOktuM pAtunjcOpavivizustataHkrIPitumutthitA itayanEna prakArENa tESAM kaizcid yadvaddEvapUjA kRtA yuSmAbhistadvat na kriyatAM|8 aparaM tESAM kaizcid yadvad vyabhicAraH kRtastEna caikasmindinE trayOviMzatisahasrANi lOkA nipAtitAstadvad asmAbhirvyabhicArO na karttavyaH|9 tESAM kEcid yadvat khrISTaM parIkSitavantastasmAd bhujaggairnaSTAzca tadvad asmAbhiH khrISTO na parIkSitavyaH|10 tESAM kEcid yathA vAkkalahaM kRtavantastatkAraNAt hantrAvinAzitAzca yuSmAbhistadvad vAkkalahO na kriyatAM|11 tAn prati yAnyEtAni jaghaTirE tAnyasmAkaM nidarzanAnijagataH zESayugE varttamAnAnAm asmAkaM zikSArthaM likhitAnica babhUvuH|12 ataEva yaH kazcid susthiraMmanyaH sa yanna patEt tatrasAvadhAnO bhavatu|

Page 410: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

13 mAnuSikaparIkSAtiriktA kApi parIkSA yuSmAn nAkrAmat,Izvarazca vizvAsyaH sO'tizaktyAM parIkSAyAM patanAt yuSmAnrakSiSyati, parIkSA ca yad yuSmAbhiH sOPhuM zakyatE tadarthaMtayA saha nistArasya panthAnaM nirUpayiSyati|14 hE priyabhrAtaraH, dEvapUjAtO dUram apasarata|15 ahaM yuSmAn vijnjAn matvA prabhASE mayA yat kathyatE tadyuSmAbhi rvivicyatAM|16 yad dhanyavAdapAtram asmAbhi rdhanyaM gadyatE tat kiMkhrISTasya zONitasya sahabhAgitvaM nahi? yazca pUpO'smAbhirbhajyatE sa kiM khrISTasya vapuSaH sahabhAgitvaM nahi?17 vayaM bahavaH santO'pyEkapUpasvarUpAEkavapuHsvarUpAzca bhavAmaH, yatO vayaM sarvva EkapUpasyasahabhAginaH|18 yUyaM zArIrikam isrAyElIyavaMzaM nirIkSadhvaM| yE balInAMmAMsAni bhunjjatE tE kiM yajnjavEdyAH sahabhAginO nabhavanti?19 ityanEna mayA kiM kathyatE? dEvatA vAstavikI dEvatAyaibalidAnaM vA vAstavikaM kiM bhavEt?20 tannahi kintu bhinnajAtibhi ryE balayO dIyantE ta IzvarAyatannahi bhUtEbhyaEva dIyantE tasmAd yUyaM yad bhUtAnAMsahabhAginO bhavathEtyahaM nAbhilaSAmi|21 prabhOH kaMsEna bhUtAnAmapi kaMsEna pAnaMyuSmAbhirasAdhyaM; yUyaM prabhO rbhOjyasya bhUtAnAmapibhOjyasya sahabhAginO bhavituM na zaknutha|22 vayaM kiM prabhuM sparddhiSyAmahE? vayaM kiM tasmAdbalavantaH?23 mAM prati sarvvaM karmmApratiSiddhaM kintu na sarvvaMhitajanakaM sarvvam apratiSiddhaM kintu na sarvvaMniSThAjanakaM|24 AtmahitaH kEnApi na cESTitavyaH kintu sarvvaiHparahitazcESTitavyaH|25 ApaNE yat krayyaM tad yuSmAbhiH saMvEdasyArthaM kimapina pRSTvA bhujyatAM26 yataH pRthivI tanmadhyasthanjca sarvvaM paramEzvarasya|27 aparam avizvAsilOkAnAM kEnacit nimantritA yUyaM yadi tatra

Page 411: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

jigamiSatha tarhi tEna yad yad upasthApyatE tad yuSmAbhiHsaMvEdasyArthaM kimapi na pRSTvA bhujyatAM|28 kintu tatra yadi kazcid yuSmAn vadEt bhakSyamEtad dEvatAyAHprasAda iti tarhi tasya jnjApayituranurOdhAt saMvEdasyArthanjcatad yuSmAbhi rna bhOktavyaM| pRthivI tanmadhyasthanjcasarvvaM paramEzvarasya,29 satyamEtat, kintu mayA yaH saMvEdO nirddizyatE sa tava nahiparasyaiva|30 anugrahapAtrENa mayA dhanyavAdaM kRtvA yad bhujyatEtatkAraNAd ahaM kutO nindiSyE?31 tasmAd bhOjanaM pAnam anyadvA karmma kurvvadbhiryuSmAbhiH sarvvamEvEzvarasya mahimnaH prakAzArthaMkriyatAM|32 yihUdIyAnAM bhinnajAtIyAnAm Izvarasya samAjasya vAvighnajanakai ryuSmAbhi rna bhavitavyaM|33 ahamapyAtmahitam acESTamAnO bahUnAM paritrANArthaMtESAM hitaM cESTamAnaH sarvvaviSayE sarvvESAM tuSTikarObhavAmItyanEnAhaM yadvat khrISTasyAnugAmI tadvad yUyaMmamAnugAminO bhavata|

1 karinthinaH patraM 11

1 hE bhrAtaraH, yUyaM sarvvasmin kAryyE mAM smaratha mayA cayAdRgupadiSTAstAdRgAcarathaitatkAraNAt mayA prazaMsanIyAAdhbE|2 tathApi mamaiSA vAnjchA yad yUyamidam avagatA bhavatha,3 Ekaikasya puruSasyOttamAggasvarUpaH khrISTaH,yOSitazcOttamAggasvarUpaH pumAn, khrISTasyacOttamAggasvarUpa IzvaraH|4 aparam AcchAditOttamAggEna yEna puMsA prArthanA kriyataIzvarIyavANI kathyatE vA tEna svIyOttamAggam avajnjAyatE|5 anAcchAditOttamAggayA yayA yOSitA ca prArthanA kriyataIzvarIyavANI kathyatE vA tayApi svIyOttamAggam avajnjAyatEyataH sA muNPitaziraHsadRzA|6 anAcchAditamastakA yA yOSit tasyAH ziraH muNPanIyamEva

Page 412: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

kintu yOSitaH kEzacchEdanaM zirOmuNPanaM vA yadilajjAjanakaM bhavEt tarhi tayA svazira AcchAdyatAM|7 pumAn Izvarasya pratimUrttiH pratitEjaHsvarUpazca tasmAt tEnazirO nAcchAdanIyaM kintu sImantinI puMsaH pratibimbasvarUpA|8 yatO yOSAtaH pumAn nOdapAdi kintu puMsO yOSid udapAdi|9 adhikantu yOSitaH kRtE puMsaH sRSTi rna babhUva kintupuMsaH kRtE yOSitaH sRSTi rbabhUva|10 iti hEtO rdUtAnAm AdarAd yOSitA zirasyadhInatAsUcakamAvaraNaM dharttavyaM|11 tathApi prabhO rvidhinA pumAMsaM vinA yOSinna jAyatEyOSitanjca vinA pumAn na jAyatE|12 yatO yathA puMsO yOSid udapAdi tathA yOSitaH pumAnjAyatE, sarvvavastUni cEzvarAd utpadyantE|13 yuSmAbhirEvaitad vivicyatAM, anAvRtayA yOSitA prArthanaMkiM sudRzyaM bhavEt?14 puruSasya dIrghakEzatvaM tasya lajjAjanakaM, kintu yOSitOdIrghakEzatvaM tasyA gauravajanakaM15 yata AcchAdanAya tasyai kEzA dattA iti kiM yuSmAbhiHsvabhAvatO na zikSyatE?16 atra yadi kazcid vivaditum icchEt tarhyasmAkamIzvarIyasamitInAnjca tAdRzI rIti rna vidyatE|17 yuSmAbhi rna bhadrAya kintu kutsitAya samAgamyatE tasmAdEtAni bhASamANEna mayA yUyaM na prazaMsanIyAH|18 prathamataH samitau samAgatAnAM yuSmAkaM madhyEbhEdAH santIti vArttA mayA zrUyatE tanmadhyE kinjcit satyaMmanyatE ca|19 yatO hEtO ryuSmanmadhyE yE parIkSitAstE yat prakAzyantEtadarthaM bhEdai rbhavitavyamEva|20 Ekatra samAgatai ryuSmAbhiH prabhAvaM bhEाjyaM bhujyata itinahi;21 yatO bhOjanakAlE yuSmAkamEkaikEna svakIyaM bhakSyaMtUrNaM grasyatE tasmAd EkO janO bubhukSitastiSThati, anyazcaparitRptO bhavati|22 bhOjanapAnArthaM yuSmAkaM kiM vEzmAni na santi?yuSmAbhi rvA kim Izvarasya samitiM tucchIkRtya dInA lOkA

Page 413: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

avajnjAyantE? ityanEna mayA kiM vaktavyaM? yUyaM kiM mayAprazaMsanIyAH? Etasmin yUyaM na prazaMsanIyAH|23 prabhutO ya upadEzO mayA labdhO yuSmAsu samarpitazca saESaH|24 parakarasamarpaNakSapAyAM prabhu ryIzuHpUpamAdAyEzvaraM dhanyaM vyAhRtya taM bhagktvAbhASitavAn yuSmAbhirEtad gRhyatAM bhujyatAnjca tadyuSmatkRtE bhagnaM mama zarIraM; mama smaraNArthaMyuSmAbhirEtat kriyatAM|25 punazca bhEjanAt paraM tathaiva kaMsam AdAya tEnOktaMkaMsO'yaM mama zONitEna sthApitO nUtananiyamaH; yativAraMyuSmAbhirEtat pIyatE tativAraM mama smaraNArthaM pIyatAM|26 yativAraM yuSmAbhirESa pUpO bhujyatE bhAjanEnAnEna pIyatEca tativAraM prabhOrAgamanaM yAvat tasya mRtyuH prakAzyatE|27 aparanjca yaH kazcid ayOgyatvEna prabhOrimaM pUpam aznAtitasyAnEna bhAjanEna pivati ca sa prabhOH kAyarudhirayOrdaNPadAyI bhaviSyati|28 tasmAt mAnavEnAgra AtmAna parIkSya pazcAd ESa pUpObhujyatAM kaMsEnAnEna ca pIyatAM|29 yEna cAnarhatvEna bhujyatE pIyatE ca prabhOH kAyamavimRzatA tEna daNPaprAptayE bhujyatE pIyatE ca|30 EtatkAraNAd yuSmAkaM bhUrizO lOkA durbbalA rOgiNazcasanti bahavazca mahAnidrAM gatAH|31 asmAbhi ryadyAtmavicArO'kAriSyata tarhi daNPO nAlapsyata;32 kintu yadAsmAkaM vicArO bhavati tadA vayaM jagatO janaiHsamaM yad daNPaM na labhAmahE tadarthaM prabhunA zAstiMbhuMjmahE|33 hE mama bhrAtaraH, bhOjanArthaM militAnAM yuSmAkamEkEnEtarO'nugRhyatAM|34 yazca bubhukSitaH sa svagRhE bhugktAM| daNPaprAptayEyuSmAbhi rna samAgamyatAM| EtadbhinnaM yad AdESTavyaM tadyuSmatsamIpAgamanakAlE mayAdEkSyatE|

1 karinthinaH patraM 12

Page 414: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

1 hE bhrAtaraH, yUyaM yad AtmikAn dAyAn anavagatAstiSThathatadahaM nAbhilaSAmi|2 pUrvvaM bhinnajAtIyA yUyaM yadvad vinItAstadvadavAkpratimAnAm anugAmina Adhbam iti jAnItha|3 iti hEtOrahaM yuSmabhyaM nivEdayAmi, IzvarasyAtmanAbhASamANaH kO'pi yIzuM zapta iti na vyAharati, punazcapavitrENAtmanA vinItaM vinAnyaH kO'pi yIzuM prabhuritivyAharttuM na zaknOti|4 dAyA bahuvidhAH kintvEka AtmA5 paricaryyAzca bahuvidhAH kintvEkaH prabhuH|6 sAdhanAni bahuvidhAni kintu sarvvESu sarvvasAdhaka IzvaraEkaH|7 Ekaikasmai tasyAtmanO darzanaM parahitArthaM dIyatE|8 Ekasmai tEnAtmanA jnjAnavAkyaM dIyatE, anyasmaitEnaivAtmanAdiSTaM vidyAvAkyam,9 anyasmai tEnaivAtmanA vizvAsaH, anyasmai tEnaivAtmanAsvAsthyadAnazaktiH,10 anyasmai duHsAdhyasAdhanazaktiranyasmai cEzvarIyAdEzaH,anyasmai cAtimAnuSikasyAdEzasya vicArasAmarthyam, anyasmaiparabhASAbhASaNazaktiranyasmai cabhASArthabhASaNasAmaryaM dIyatE|11 EkEnAdvitIyEnAtmanA yathAbhilASam EkaikasmaijanAyaikaikaM dAnaM vitaratA tAni sarvvANi sAdhyantE|12 dEha EkaH sannapi yadvad bahvaggayuktO bhavati, tasyaikasyavapuSO 'ggAnAM bahutvEna yadvad EkaM vapu rbhavati, tadvatkhrISTaH|13 yatO hEtO ryihUdibhinnajAtIyadAsasvatantrA vayaM sarvvEmajjanEnaikEnAtmanaikadEhIkRtAH sarvvE caikAtmabhuktAabhavAma|14 EkEnAggEna vapu rna bhavati kintu bahubhiH|15 tatra caraNaM yadi vadEt nAhaM hastastasmAt zarIrasya bhAgOnAsmIti tarhyanEna zarIrAt tasya viyOgO na bhavati|16 zrOtraM vA yadi vadEt nAhaM nayanaM tasmAt zarIrasyAMzOnAsmIti tarhyanEna zarIrAt tasya viyOgO na bhavati|17 kRtsnaM zarIraM yadi darzanEndriyaM bhavEt tarhi

Page 415: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

zravaNEndriyaM kutra sthAsyati? tat kRtsnaM yadi vAzravaNEndriyaM bhavEt tarhi ghraNEndriyaM kutra sthAsyati?18 kintvidAnIm IzvarENa yathAbhilaSitaMtathaivAggapratyaggAnAm EkaikaM zarIrE sthApitaM|19 tat kRtsnaM yadyEkAggarUpi bhavEt tarhi zarIrE kutra sthAsyati?20 tasmAd aggAni bahUni santi zarIraM tvEkamEva|21 ataEva tvayA mama prayOjanaM nAstIti vAcaM pANiM vadituMnayanaM na zaknOti, tathA yuvAbhyAM mama prayOjanaM nAstItimUrddhA caraNau vadituM na zaknOtiH;22 vastutastu vigrahasya yAnyaggAnyasmAbhi rdurbbalAnibudhyantE tAnyEva saprayOjanAni santi|23 yAni ca zarIramadhyE'vamanyAni budhyatEtAnyasmAbhiradhikaM zObhyantE| yAni ca kudRzyAni tAnisudRzyatarANi kriyantE24 kintu yAni svayaM sudRzyAni tESAM zObhanamniSprayOjanaM|25 zarIramadhyE yad bhEdO na bhavEt kintu sarvvANyaggAni yadaikyabhAvEna sarvvESAM hitaM cintayanti tadarthamIzvarENApradhAnam AdaraNIyaM kRtvA zarIraM viracitaM|26 tasmAd EkasyAggasya pIPAyAM jAtAyAM sarvvANyaggAni tEnasaha pIPyantE, Ekasya samAdarE jAtE ca sarvvANi tEna sahasaMhRSyanti|27 yUyanjca khrISTasya zarIraM, yuSmAkam Ekaikazca tasyaikaikamaggaM|28 kEcit kEcit samitAvIzvarENa prathamataH prEritA dvitIyataIzvarIyAdEzavaktArastRtIyata upadESTArO niyuktAH, tataH paraMkEbhyO'pi citrakAryyasAdhanasAmarthyamanAmayakaraNazaktirupakRtau lOkazAsanE vA naipuNyaMnAnAbhASAbhASaNasAmarthyaM vA tEna vyatAri|29 sarvvE kiM prEritAH? sarvvE kim IzvarIyAdEzavaktAraH? sarvvEkim upadESTAraH? sarvvE kiM citrakAryyasAdhakAH?30 sarvvE kim anAmayakaraNazaktiyuktAH? sarvvE kiMparabhASAvAdinaH? sarvvE vA kiM parabhASArthaprakAzakAH?31 yUyaM zrESThadAyAn labdhuM yatadhvaM| anEna yUyaM mayAsarvvOttamamArgaM darzayitavyAH|

Page 416: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

1 karinthinaH patraM 13

1 martyasvargIyANAM bhASA bhASamANO'haM yadi prEmahInObhavEyaM tarhi vAdakatAlasvarUpO ninAdakAribhErIsvarUpazcabhavAmi|2 aparanjca yadyaham IzvarIyAdEzAPhyaH syAM sarvvANiguptavAkyAni sarvvavidyAnjca jAnIyAM pUrNavizvAsaH san zailAnsthAnAntarIkarttuM zaknuyAnjca kintu yadi prEmahInO bhavEyaMtarhyagaNanIya Eva bhavAmi|3 aparaM yadyaham annadAnEna sarvvasvaM tyajEyaM dAhanAyasvazarIraM samarpayEyanjca kintu yadi prEmahInO bhavEyaM tarhitatsarvvaM madarthaM niSphalaM bhavati|4 prEma cirasahiSNu hitaiSi ca, prEma nirdvESam azaThaMnirgarvvanjca|5 aparaM tat kutsitaM nAcarati, AtmacESTAM na kurutE sahasA nakrudhyati parAniSTaM na cintayati,6 adharmmE na tuSyati satya Eva santuSyati|7 tat sarvvaM titikSatE sarvvatra vizvasiti sarvvatra bhadraMpratIkSatE sarvvaM sahatE ca|8 prEmnO lOpaH kadApi na bhaviSyati, IzvarIyAdEzakathanaMlOpsyatE parabhASAbhASaNaM nivarttiSyatE jnjAnamapi lOpaMyAsyati|9 yatO'smAkaM jnjAnaM khaNPamAtram IzvarIyAdEzakathanamapikhaNPamAtraM|10 kintvasmAsu siddhatAM gatESu tAni khaNPamAtrANi lOpaMyAsyantE|11 bAlyakAlE'haM bAla ivAbhASE bAla ivAcintayanjca kintuyauvanE jAtE tatsarvvaM bAlyAcaraNaM parityaktavAn|12 idAnIm abhramadhyEnAspaSTaM darzanam asmAbhi rlabhyatEkintu tadA sAkSAt darzanaM lapsyatE| adhunA mama jnjAnamalpiSThaM kintu tadAhaM yathAvagamyastathaivAvagatObhaviSyAmi|13 idAnIM pratyayaH pratyAzA prEma ca trINyEtAni tiSThantitESAM madhyE ca prEma zrESThaM|

Page 417: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

1 karinthinaH patraM 14

1 yUyaM prEmAcaraNE prayatadhvam AtmikAn dAyAnapi vizESataIzvarIyAdEzakathanasAmarthyaM prAptuM cESTadhvaM|2 yO janaH parabhASAM bhASatE sa mAnuSAn na sambhASatEkintvIzvaramEva yataH kEnApi kimapi na budhyatE sa cAtmanAnigUPhavAkyAni kathayati;3 kintu yO jana IzvarIyAdEzaM kathayati sa parESAM niSThAyaihitOpadEzAya sAntvanAyai ca bhASatE|4 parabhASAvAdyAtmana Eva niSThAM janayatikintvIzvarIyAdEzavAdI samitE rniSThAM janayati|5 yuSmAkaM sarvvESAM parabhASAbhASaNam icchAmyahaMkintvIzvarIyAdEzakathanam adhikamapIcchAmi| yataH samitErniSThAyai yEna svavAkyAnAm arthO na kriyatE tasmAtparabhASAvAdita IzvarIyAdEzavAdI zrEyAn|6 hE bhrAtaraH, idAnIM mayA yadi yuSmatsamIpaM gamyatEtarhIzvarIyadarzanasya jnjAnasya vEzvarIyAdEzasya vA zikSAyA vAvAkyAni na bhASitvA parabhASAM bhASamANEna mayA yUyaMkimupakAriSyadhvE?7 aparaM vaMzIvallakyAdiSu niSprANiSu vAdyayantrESu vAditESuyadi kkaNA na viziSyantE tarhi kiM vAdyaM kiM vA gAnaM bhavatitat kEna bOddhuM zakyatE?8 aparaM raNatUryyA nisvaNO yadyavyaktO bhavEt tarhi yuddhAyakaH sajjiSyatE?9 tadvat jihvAbhi ryadi sugamyA vAk yuSmAbhi rna gadyEta tarhiyad gadyatE tat kEna bhOtsyatE? vastutO yUyaM digAlApina ivabhaviSyatha|10 jagati katiprakArA uktayO vidyantE? tAsAmEkApi nirarthikA nahi;11 kintUktErarthO yadi mayA na budhyatE tarhyahaM vaktrAmlEccha iva maMsyE vaktApi mayA mlEccha iva maMsyatE|12 tasmAd AtmikadAyalipsavO yUyaM samitE rniSThArthaMprAptabahuvarA bhavituM yatadhvaM,13 ataEva parabhASAvAdI yad arthakarO'pi bhavEt tatprArthayatAM|14 yadyahaM parabhASayA prarthanAM kuryyAM tarhi madIya

Page 418: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

AtmA prArthayatE, kintu mama buddhi rniSphalA tiSThati|15 ityanEna kiM karaNIyaM? aham AtmanA prArthayiSyEbuddhyApi prArthayiSyE; aparaM AtmanA gAsyAmi buddhyApigAsyAmi|16 tvaM yadAtmanA dhanyavAdaM karOSi tadA yad vadasi tadyadi ziSyEnEvOpasthitEna janEna na buddhyatE tarhi tavadhanyavAdasyAntE tathAstviti tEna vaktaM kathaM zakyatE?17 tvaM samyag IzvaraM dhanyaM vadasIti satyaM tathApi tatraparasya niSThA na bhavati|18 yuSmAkaM sarvvEbhyO'haM parabhASAbhASaNEsamarthO'smIti kAraNAd IzvaraM dhanyaM vadAmi;19 tathApi samitau parOpadEzArthaM mayA kathitAni panjcavAkyAni varaM na ca lakSaM parabhASIyAni vAkyAni|20 hE bhrAtaraH,yUyaM buddhyA bAlakAiva mA bhUta parantuduSTatayA zizava_iva bhUtvA buddhyA siddhA bhavata|21 zAstra idaM likhitamAstE, yathA, ityavOcat parEzO'hamAbhASiSya imAn janAn| bhASAbhiH parakIyAbhi rvaktraizcaparadEzibhiH| tathA mayA kRtE'pImE na grahISyanti madvacaH||22 ataEva tat parabhASAbhASaNaM avizcAsinaH prati cihnarUpaMbhavati na ca vizvAsinaH prati; kintvIzvarIyAdEzakathanaMnAvizvAsinaH prati tad vizvAsinaH pratyEva|23 samitibhuktESu sarvvESu Ekasmin sthAnE militvA parabhASAMbhASamANESu yadi jnjAnAkAgkSiNO'vizvAsinO vAtatrAgacchEyustarhi yuSmAn unmattAn kiM na vadiSyanti?24 kintu sarvvESvIzvarIyAdEzaM prakAzayatsu yadyavizvAsIjnjAnAkAgkSI vA kazcit tatrAgacchati tarhi sarvvairEva tasyapApajnjAnaM parIkSA ca jAyatE,25 tatastasyAntaHkaraNasya guptakalpanAsu vyaktIbhUtAsusO'dhOmukhaH patan IzvaramArAdhya yuSmanmadhya IzvarOvidyatE iti satyaM kathAmEtAM kathayiSyati|26 hE bhrAtaraH, sammilitAnAM yuSmAkam EkEna gItamanyEnOpadEzO'nyEna parabhASAnyEna aizvarikadarzanamanyEnArthabOdhakaM vAkyaM labhyatE kimEtat? sarvvamEvaparaniSThArthaM yuSmAbhiH kriyatAM|27 yadi kazcid bhASAntaraM vivakSati tarhyEkasmin dinE dvijanEna

Page 419: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

trijanEna vA parabhAाSA kathyatAM tadadhikairna kathyatAMtairapi paryyAyAnusArAt kathyatAM, EkEna ca tadarthObOdhyatAM|28 kintvarthAbhidhAyakaH kO'pi yadi na vidyatE tarhi sa samitauvAcaMyamaH sthitvEzvarAyAtmanE ca kathAM kathayatu|29 aparaM dvau trayO vEzvarIyAdEzavaktAraH svaM svamAdEzaMkathayantu tadanyE ca taM vicArayantu|30 kintu tatrAparENa kEnacit janEnEzvarIyAdEzE labdhEprathamEna kathanAt nivarttitavyaM|31 sarvvE yat zikSAM sAntvanAnjca labhantE tadarthaM yUyaMsarvvE paryyAyENEzvarIyAdEzaM kathayituM zaknutha|32 IzvarIyAdEzavaktRNAM manAMsi tESAm adhInAni bhavanti|33 yata IzvaraH kuzAsanajanakO nahi suzAsanajanaka EvEtipavitralOkAnAM sarvvasamitiSu prakAzatE|34 aparanjca yuSmAkaM vanitAH samitiSutUSNImbhUtAstiSThantu yataH zAstralikhitEna vidhinA tAHkathApracAraNAt nivAritAstAbhi rnighrAbhi rbhavitavyaM|35 atastA yadi kimapi jijnjAsantE tarhi gEhESu patIn pRcchantuyataH samitimadhyE yOSitAM kathAkathanaM nindanIyaM|36 aizvaraM vacaH kiM yuSmattO niragamata? kEvalaM yuSmAnvA tat kim upAgataM?37 yaH kazcid AtmAnam IzvarIyAdEzavaktAram AtmanAviSTaM vAmanyatE sa yuSmAn prati mayA yad yat likhyatEtatprabhunAjnjApitam ItyurarI karOtu|38 kintu yaH kazcit ajnjO bhavati sO'jnja Eva tiSThatu|39 ataEva hE bhrAtaraH, yUyam IzvarIyAdEzakathanasAmarthyaMlabdhuM yatadhvaM parabhASAbhASaNamapi yuSmAbhi rnanivAryyatAM|40 sarvvakarmmANi ca vidhyanusArataH suparipATyA kriyantAM|

1 karinthinaH patraM 15

1 hE bhrAtaraH, yaH susaMvAdO mayA yuSmatsamIpE nivEditOyUyanjca yaM gRhItavanta Azritavantazca taM puna ryuSmAnvijnjApayAmi|

Page 420: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

2 yuSmAkaM vizvAsO yadi vitathO na bhavEt tarhisusaMvAdayuktAni mama vAkyAni smaratAM yuSmAkaM tEnasusaMvAdEna paritrANaM jAyatE|3 yatO'haM yad yat jnjApitastadanusArAt yuSmAsu mukhyAM yAMzikSAM samArpayaM sEyaM, zAstrAnusArAt khrISTO'smAkaMpApamOcanArthaM prANAn tyaktavAn,4 zmazAnE sthApitazca tRtIyadinE zAstrAnusArAt punarutthApitaH|5 sa cAgrE kaiphai tataH paraM dvAdazaziSyEbhyO darzanaMdattavAn|6 tataH paraM panjcazatAdhikasaMkhyakEbhyO bhrAtRbhyOyugapad darzanaM dattavAn tESAM kEcit mahAnidrAM gatAbahutarAzcAdyApi varttantE|7 tadanantaraM yAkUbAya tatpazcAt sarvvEbhyaH prEritEbhyOdarzanaM dattavAn|8 sarvvazESE'kAlajAtatulyO yO'haM, sO'hamapi tasya darzanaMprAptavAn|9 Izvarasya samitiM prati daurAtmyAcaraNAd ahaM prEritanAmadharttum ayOgyastasmAt prEritAnAM madhyE kSudratamazcAsmi|10 yAdRzO'smi tAdRza IzvarasyAnugrahENaivAsmi; aparaM mAMprati tasyAnugrahO niSphalO nAbhavat, anyEbhyaH sarvvEbhyOmayAdhikaH zramaH kRtaH, kintu sa mayA kRtastannahimatsahakAriNEzvarasyAnugrahENaiva|11 ataEva mayA bhavEt tai rvA bhavEt asmAbhistAdRzI vArttAghOSyatE saiva ca yuSmAbhi rvizvAsEna gRhItA|12 mRtyudazAtaH khrISTa utthApita iti vArttA yadi tamadhighOSyatE tarhi mRtalOkAnAm utthiti rnAstIti vAg yuSmAkaMmadhyE kaizcit kutaH kathyatE?13 mRtAnAm utthiti ryadi na bhavEt tarhi khrISTO'pi nOtthApitaH14 khrISTazca yadyanutthApitaH syAt tarhyasmAkaM ghOSaNaMvitathaM yuSmAkaM vizvAsO'pi vitathaH|15 vayanjcEzvarasya mRSAsAkSiNO bhavAmaH, yataH khrISTastEnOtthApitaH iti sAkSyam asmAbhirIzvaramadhi dattaM kintumRtAnAmutthiti ryadi na bhavEt tarhi sa tEna nOtthApitaH|16 yatO mRtAnAmutthiti ryati na bhavEt tarhikhrISTO'pyutthApitatvaM na gataH|

Page 421: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

17 khrISTasya yadyanutthApitaH syAt tarhi yuSmAkaM vizvAsOvitathaH, yUyam adyApi svapApESu magnAstiSThatha|18 aparaM khrISTAzritA yE mAnavA mahAnidrAM gatAstE'pinAzaM gatAH|19 khrISTO yadi kEvalamihalOkE 'smAkaM pratyAzAbhUmiH syAttarhi sarvvamartyEbhyO vayamEva durbhAgyAH|20 idAnIM khrISTO mRtyudazAta utthApitO mahAnidrAgatAnAMmadhyE prathamaphalasvarUpO jAtazca|21 yatO yadvat mAnuSadvArA mRtyuH prAdurbhUtastadvatmAnuSadvArA mRtAnAM punarutthitirapi pradurbhUtA|22 AdamA yathA sarvvE maraNAdhInA jAtAstathA khrISTEna sarvvEjIvayiSyantE|23 kintvEkaikEna janEna nijE nijE paryyAya utthAtavyaMprathamataH prathamajAtaphalasvarUpEna khrISTEna,dvitIyatastasyAgamanasamayE khrISTasya lOkaiH|24 tataH param antO bhaviSyati tadAnIM sa sarvvaM zAsanamadhipatitvaM parAkramanjca luptvA svapitarIzvarE rAjatvaMsamarpayiSyati|25 yataH khrISTasya ripavaH sarvvE yAvat tEna svapAdayOradhOna nipAtayiSyantE tAvat tEnaiva rAjatvaM karttavyaM|26 tEna vijEtavyO yaH zESaripuH sa mRtyurEva|27 likhitamAstE sarvvANi tasya pAdayO rvazIkRtAni| kintusarvvANyEva tasya vazIkRtAnItyuktE sati sarvvANi yEna tasyavazIkRtAni sa svayaM tasya vazIbhUtO na jAta iti vyaktaM|28 sarvvESu tasya vazIbhUtESu sarvvANi yEna putrasya vazIkRtAnisvayaM putrO'pi tasya vazIbhUtO bhaviSyati tata IzvaraH sarvvESusarvva Eva bhaviSyati|29 aparaM parEtalOkAnAM vinimayEna yE majjyantE taiH kiMlapsyatE? yESAM parEtalOkAnAm utthitiH kEnApi prakArENa nabhaviSyati tESAM vinimayEna kutO majjanamapi tairaggIkriyatE?30 vayamapi kutaH pratidaNPaM prANabhItim aggIkurmmahE?31 asmatprabhunA yIzukhrISTEna yuSmattO mama yA zlAghAstEtasyAH zapathaM kRtvA kathayAmi dinE dinE'haM mRtyuMgacchAmi|32 iphiSanagarE vanyapazubhiH sArddhaM yadi laukikabhAvAt

Page 422: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

mayA yuddhaM kRtaM tarhi tEna mama kO lAbhaH? mRtAnAmutthiti ryadi na bhavEt tarhi, kurmmO bhOjanapAnE'dya zvastumRtyu rbhaviSyati|33 ityanEna dharmmAt mA bhraMzadhvaM| kusaMsargENalOkAnAM sadAcArO vinazyati|34 yUyaM yathOcitaM sacaitanyAstiSThata, pApaM mAkurudhvaM, yatO yuSmAkaM madhya IzvarIyajnjAnahInAH kE'pividyantE yuSmAkaM trapAyai mayEdaM gadyatE|35 aparaM mRtalOkAH katham utthAsyanti? kIdRzaM vA zarIraMlabdhvA punarESyantIti vAkyaM kazcit prakSyati|36 hE ajnja tvayA yad bIjam upyatE tad yadi na mriyEta tarhi najIvayiSyatE|37 yayA mUrttyA nirgantavyaM sA tvayA nOpyatE kintu zuSkaMbIjamEva; tacca gOdhUmAdInAM kimapi bIjaM bhavituM zaknOti|38 IzvarENEva yathAbhilASaM tasmai mUrtti rdIyatE, EkaikasmaibIjAya svA svA mUrttirEva dIyatE|39 sarvvANi palalAni naikavidhAni santi,manuSyapazupakSimatsyAdInAM bhinnarUpANi palalAni santi|40 aparaM svargIyA mUrttayaH pArthivA mUrttayazca vidyantEkintu svargIyAnAm EkarUpaM tEjaH pArthivAnAnjca tadanyarUpaMtEjO'sti|41 sUryyasya tEja EkavidhaM candrasya tEjastadanyavidhaMtArANAnjca tEjO'nyavidhaM, tArANAM madhyE'pitEjasastAratamyaM vidyatE|42 tatra likhitamAstE yathA, ‘AdipuruSa Adam jIvatprANI babhUva,`kintvantima Adam (khrISTO) jIvanadAyaka AtmA babhUva|43 yad upyatE tat tucchaM yaccOtthAsyati tad gauravAnvitaM; yadupyatE tannirbbalaM yaccOtthAsyati tat zaktiyuktaM|44 yat zarIram upyatE tat prANAnAM sadma, yacca zarIramutthAsyati tad AtmanaH sadma| prANasadmasvarUpaM zarIraMvidyatE, AtmasadmasvarUpamapi zarIraM vidyatE|45 tatra likhitamAstE yathA, AdipuruSa Adam jIvatprANI babhUva,kintvantima Adam (khrISTO) jIvanadAyaka AtmA babhUva|46 Atmasadma na prathamaM kintu prANasadmaiva tatpazcAdAtmasadma|

Page 423: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

47 AdyaH puruSE mRda utpannatvAt mRNmayO dvitIyazcapuruSaH svargAd AgataH prabhuH|48 mRNmayO yAdRza AsIt mRNmayAH sarvvE tAdRzA bhavantisvargIyazca yAdRzO'sti svargIyAH sarvvE tAdRzA bhavanti|49 mRNmayasya rUpaM yadvad asmAbhi rdhAritaM tadvatsvargIyasya rUpamapi dhArayiSyatE|50 hE bhrAtaraH, yuSmAn prati vyAharAmi, Izvarasya rAjyEraktamAMsayOradhikArO bhavituM na zaknOti, akSayatvE cakSayasyAdhikArO na bhaviSyati|51 pazyatAhaM yuSmabhyaM nigUPhAM kathAM nivEdayAmi|52 sarvvairasmAbhi rmahAnidrA na gamiSyatE kintvantimadinEtUryyAM vAditAyAm Ekasmin vipalE nimiSaikamadhyE sarvvairUpAntaraM gamiSyatE, yatastUrI vAdiSyatE,mRtalOkAzcAkSayIbhUtA utthAsyanti vayanjca rUpAntaraMgamiSyAmaH|53 yataH kSayaNIyEnaitEna zarIrENAkSayatvaM parihitavyaM,maraNAdhInEnaitEna dEhEna cAmaratvaM parihitavyaM|54 Etasmin kSayaNIyE zarIrE 'kSayatvaM gatE, EtasmanmaraNAdhInE dEhE cAmaratvaM gatE zAstrE likhitaMvacanamidaM sEtsyati, yathA, jayEna grasyatE mRtyuH|55 mRtyO tE kaNTakaM kutra paralOka jayaH kka tE||56 mRtyOH kaNTakaM pApamEva pApasya ca balaM vyavasthA|57 Izvarazca dhanyO bhavatu yataH sO'smAkaM prabhunAyIzukhrISTEnAsmAn jayayuktAn vidhApayati|58 atO hE mama priyabhrAtaraH; yUyaM susthirA nizcalAzcabhavata prabhOH sEvAyAM yuSmAkaM parizramO niSphalO nabhaviSyatIti jnjAtvA prabhOH kAryyE sadA tatparA bhavata|

1 karinthinaH patraM 16

1 pavitralOkAnAM kRtE yO'rthasaMgrahastamadhi gAlAtIyadEzasyasamAjA mayA yad AdiSTAstad yuSmAbhirapi kriyatAM|2 mamAgamanakAlE yad arthasaMgrahO na bhavEt tannimittaMyuSmAkamEkaikEna svasampadAnusArAt sanjcayaM kRtvAsaptAhasya prathamadivasE svasamIpE kinjcit nikSipyatAM|

Page 424: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

3 tatO mamAgamanasamayE yUyaM yAnEva vizvAsyA itivEdiSyatha tEbhyO'haM patrANi dattvA yuSmAkaM taddAnasyayirUzAlamaM nayanArthaM tAn prESayiSyAmi|4 kintu yadi tatra mamApi gamanam ucitaM bhavEt tarhi tE mayAsaha yAsyanti|5 sAmprataM mAkidaniyAdEzamahaM paryyaTAmi taM paryyaTyayuSmatsamIpam AgamiSyAmi|6 anantaraM kiM jAnAmi yuSmatsannidhim avasthAsyEzItakAlamapi yApayiSyAmi ca pazcAt mama yat sthAnaMgantavyaM tatraiva yuSmAbhirahaM prErayitavyaH|7 yatO'haM yAtrAkAlE kSaNamAtraM yuSmAn draSTuM nEcchAmikintu prabhu ryadyanujAnIyAt tarhi kinjcid dIrghakAlaMyuSmatsamIpE pravastum icchAmi|8 tathApi nistArOtsavAt paraM panjcAzattamadinaM yAvadiphiSapuryyAM sthAsyAmi|9 yasmAd atra kAryyasAdhanArthaM mamAntikE bRhad dvAraMmuktaM bahavO vipakSA api vidyantE|10 timathi ryadi yuSmAkaM samIpam AgacchEt tarhi yEnanirbhayaM yuSmanmadhyE varttEta tatra yuSmAbhi rmanOnidhIyatAM yasmAd ahaM yAdRk sO'pi tAdRk prabhOH karmmaNEyatatE|11 kO'pi taM pratyanAdaraM na karOtu kintu sa mamAntikaM yadAgantuM zaknuyAt tadarthaM yuSmAbhiH sakuzalaM prESyatAM|bhrAtRbhiH sArddhamahaM taM pratIkSE|12 ApalluM bhrAtaramadhyahaM nivEdayAmi bhrAtRbhiH sAkaMsO'pi yad yuSmAkaM samIpaM vrajEt tadarthaM mayA sa punaHpunaryAcitaH kintvidAnIM gamanaM sarvvathA tasmai nArOcata,itaHparaM susamayaM prApya sa gamiSyati|13 yUyaM jAgRta vizvAsE susthirA bhavata pauruSaM prakAzayatabalavantO bhavata|14 yuSmAbhiH sarvvANi karmmANi prEmnA niSpAdyantAM|15 hE bhrAtaraH, ahaM yuSmAn idam abhiyAcE stiphAnasyaparijanA AkhAyAdEzasya prathamajAtaphalasvarUpAH,pavitralOkAnAM paricaryyAyai ca ta AtmanO nyavEdayan itiyuSmAbhi rjnjAyatE|

Page 425: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

16 atO yUyamapi tAdRzalOkAnAm asmatsahAyAnAMzramakAriNAnjca sarvvESAM vazyA bhavata|17 stiphAnaH pharttUnAta AkhAyikazca yad atrAgaman tEnAhamAnandAmi yatO yuSmAbhiryat nyUnitaM tat taiH sampUritaM|18 tai ryuSmAkaM mama ca manAMsyApyAyitAni| tasmAt tAdRzAlOkA yuSmAbhiH sammantavyAH|19 yuSmabhyam AziyAdEzasthasamAjAnAM namaskRtimAkkilapriskillayOstanmaNPapasthasamitEzca bahunamaskRtiMprajAnIta|20 sarvvE bhrAtarO yuSmAn namaskurvvantE| yUyaMpavitracumbanEna mithO namata|21 paulO'haM svakaralikhitaM namaskRtiM yuSmAn vEdayE|22 yadi kazcid yIzukhrISTE na prIyatE tarhi sa zApagrastO bhavEtprabhurAyAti|23 asmAkaM prabhO ryIzukhrISTasyAnugrahO yuSmAn pratibhUyAt|24 khrISTaM yIzum AzritAn yuSmAn prati mama prEma tiSThatu|iti||

॥ iti 1 karinthinaH patraM samAptaM ॥

Page 426: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

2 karinthinaH patraM 01 02 03 04 05 06 07 08 09 10 11 12

13

2 karinthinaH patraM 01

1 IzvarasyEcchayA yIzukhrISTasya prEritaH paulastimathirbhrAtA cadvAvEtau karinthanagarasthAyai IzvarIyasamitayaAkhAyAdEzasthEbhyaH sarvvEbhyaH pavitralOkEbhyazca patraMlikhataH|2 asmAkaM tAtasyEzvarasya prabhOryIzukhrISTasya cAnugrahaHzAntizca yuSmAsu varttatAM|3 kRpAluH pitA sarvvasAntvanAkArIzvarazcayO'smatprabhOryIzukhrISTasya tAta IzvaraH sa dhanyO bhavatu|4 yatO vayam IzvarAt sAntvanAM prApya tayA sAntvanayA yatsarvvavidhakliSTAn lOkAn sAntvayituM zaknuyAma tadarthaMsO'smAkaM sarvvaklEzasamayE'smAn sAntvayati|5 yataH khrISTasya klEzA yadvad bAhulyEnAsmAsu varttantEtadvad vayaM khrISTEna bahusAntvanAPhyA api bhavAmaH|6 vayaM yadi klizyAmahE tarhi yuSmAkaM sAntvanAparitrANayOHkRtE klizyAmahE yatO'smAbhi ryAdRzAni duHkhAni sahyantEyuSmAkaM tAdRzaduHkhAnAM sahanEna tau sAdhayiSyEtEityasmin yuSmAnadhi mama dRPhA pratyAzA bhavati|7 yadi vA vayaM sAntvanAM labhAmahE tarhi yuSmAkaMsAntvanAparitrANayOH kRtE tAmapi labhAmahE| yatO yUyaMyAdRg duHkhAnAM bhAginO'bhavata tAdRk sAntvanAyA apibhAginO bhaviSyathEti vayaM jAnImaH|8 hE bhrAtaraH, AziyAdEzE yaH klEzO'smAn AkrAmyat taM yUyaMyad anavagatAstiSThata tanmayA bhadraM na manyatE|tEnAtizaktiklEzEna vayamatIva pIPitAstasmAt jIvanarakSaNEnirupAyA jAtAzca,9 atO vayaM svESu na vizvasya mRtalOkAnAm utthApayitarIzvarEyad vizvAsaM kurmmastadartham asmAbhiH prANadaNPO

Page 427: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

bhOktavya iti svamanasi nizcitaM|10 EtAdRzabhayagkarAt mRtyO ryO 'smAn atrAyatEdAnImapitrAyatE sa itaH paramapyasmAn trAsyatE 'smAkam EtAdRzIpratyAzA vidyatE|11 EtadarthamasmatkRtE prArthanayA vayaMyuSmAbhirupakarttavyAstathA kRtE bahubhi ryAcitOyO'nugrahO'smAsu varttiSyatE tatkRtE bahubhirIzvarasyadhanyavAdO'pi kAriSyatE|12 aparanjca saMsAramadhyE vizESatO yuSmanmadhyE vayaMsAMsArikyA dhiyA nahi kintvIzvarasyAnugrahENAkuTilatAmIzvarIyasAralyanjcAcaritavantO'trAsmAkaM manO yat pramANaMdadAti tEna vayaM zlAghAmahE|13 yuSmAbhi ryad yat paThyatE gRhyatE ca tadanyat kimapiyuSmabhyam asmAbhi rna likhyatE taccAntaM yAvad yuSmAbhirgrahISyata ityasmAkam AzA|14 yUyamitaH pUrvvamapyasmAn aMzatO gRhItavantaH, yataHprabhO ryIzukhrISTasya dinE yadvad yuSmAsvasmAkaM zlAghAtadvad asmAsu yuSmAkamapi zlAghA bhaviSyati|15 aparaM yUyaM yad dvitIyaM varaM labhadhvE tadarthamitaHpUrvvaM tayA pratyAzayA yuSmatsamIpaM gamiSyAmi16 yuSmaddEzEna mAkidaniyAdEzaM vrajitvA punastasmAtmAkidaniyAdEzAt yuSmatsamIpam Etya yuSmAbhi ryihUdAdEzaMprESayiSyE cEti mama vAnjchAsIt|17 EtAdRzI mantraNA mayA kiM cAnjcalyEna kRtA? yad yad ahaMmantrayE tat kiM viSayilOka_iva mantrayANa Adau svIkRtya pazcAdasvIkurvvE?18 yuSmAn prati mayA kathitAni vAkyAnyagrE svIkRtAnizESE'svIkRtAni nAbhavan EtEnEzvarasya vizvastatA prakAzatE|19 mayA silvAnEna timathinA cEzvarasya putrO yO yIzukhrISTOyuSmanmadhyE ghOSitaH sa tEna svIkRtaH punarasvIkRtazcatannahi kintu sa tasya svIkArasvarUpaEva|20 Izvarasya mahimA yad asmAbhiH prakAzEta tadartham IzvarENayad yat pratijnjAtaM tatsarvvaM khrISTEna svIkRtaMsatyIbhUtanjca|21 yuSmAn asmAMzcAbhiSicya yaH khrISTE sthAsnUn karOti sa

Page 428: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

Izvara Eva|22 sa cAsmAn mudrAgkitAn akArSIt satyAgkArasya paNakharUpamAtmAnaM asmAkam antaHkaraNESu nirakSipacca|23 aparaM yuSmAsu karuNAM kurvvan aham EtAvatkAlaM yAvatkarinthanagaraM na gatavAn iti satyamEtasmin IzvaraM sAkSiNaMkRtvA mayA svaprANAnAM zapathaH kriyatE|24 vayaM yuSmAkaM vizvAsasya niyantArO na bhavAmaH kintuyuSmAkam Anandasya sahAyA bhavAmaH, yasmAd vizvAsEyuSmAkaM sthiti rbhavati|

2 karinthinaH patraM 02

1 aparanjcAhaM punaH zOkAya yuSmatsannidhiM na gamiSyAmItimanasi niracaiSaM|2 yasmAd ahaM yadi yuSmAn zOkayuktAn karOmi tarhi mayA yaHzOkayuktIkRtastaM vinA kEnAparENAhaM harSayiSyE?3 mama yO harSaH sa yuSmAkaM sarvvESAM harSa EvEti nizcitaMmayAbOdhi; ataEva yairahaM harSayitavyastairmadupasthitisamayE yanmama zOkO na jAyEta tadarthamEvayuSmabhyam EtAdRzaM patraM mayA likhitaM|4 vastutastu bahuklEzasya manaHpIPAyAzca samayE'haMbahvazrupAtEna patramEkaM likhitavAn yuSmAkaM zOkArthaMtannahi kintu yuSmAsu madIyaprEmabAhulyasya jnjApanArthaM|5 yEnAhaM zOkayuktIkRtastEna kEvalamahaMzOkayuktIkRtastannahi kintvaMzatO yUyaM sarvvE'pi yatO'hamatrakasmiMzcid dOSamArOpayituM nEcchAmi|6 bahUnAM yat tarjjanaM tEna janEnAlambhi tat tadarthaMpracuraM|7 ataH sa duHkhasAgarE yanna nimajjati tadarthaM yuSmAbhiH sakSantavyaH sAntvayitavyazca|8 iti hEtOH prarthayE'haM yuSmAbhistasmin dayA kriyatAM|9 yUyaM sarvvakarmmaNi mamAdEzaM gRhlItha na vEtiparIkSitum ahaM yuSmAn prati likhitavAn|10 yasya yO dOSO yuSmAbhiH kSamyatE tasya sa dOSO mayApikSamyatE yazca dOSO mayA kSamyatE sa yuSmAkaM kRtE

Page 429: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

khrISTasya sAkSAt kSamyatE|11 zayatAnaH kalpanAsmAbhirajnjAtA nahi, atO vayaM yat tEna navanjcyAmahE tadartham asmAbhiH sAvadhAnai rbhavitavyaM|12 aparanjca khrISTasya susaMvAdaghOSaNArthaM mayitrOyAnagaramAgatE prabhOH karmmaNE ca madarthaM dvArEmuktE13 satyapi svabhrAtustItasyAvidyamAnatvAt madIyAtmanaH kApizAnti rna babhUva, tasmAd ahaM tAn visarjjanaM yAcitvAmAkidaniyAdEzaM gantuM prasthAnam akaravaM|14 ya IzvaraH sarvvadA khrISTEnAsmAn jayinaH karOti sarvvatracAsmAbhistadIyajnjAnasya gandhaM prakAzayati sa dhanyaH|15 yasmAd yE trANaM lapsyantE yE ca vinAzaM gamiSyanti tAnprati vayam IzvarENa khrISTasya saugandhyaM bhavAmaH|16 vayam EkESAM mRtyavE mRtyugandhA aparESAnjca jIvanAyajIvanagandhA bhavAmaH, kintvEtAdRzakarmmasAdhanE kaHsamarthO'sti?17 anyE bahavO lOkA yadvad Izvarasya vAkyaM mRSAzikSayAmizrayanti vayaM tadvat tanna mizrayantaH saralabhAvEnEzvarasyasAkSAd IzvarasyAdEzAt khrISTEna kathAM bhASAmahE|

2 karinthinaH patraM 03

1 vayaM kim AtmaprazaMsanaM punarArabhAmahE? yuSmAn pratiyuSmattO vA parESAM kESAnjcid ivAsmAkamapi kiMprazaMsApatrESu prayOjanam AstE?2 yUyamEvAsmAkaM prazaMsApatraM taccAsmAkamantaHkaraNESu likhitaM sarvvamAnavaizca jnjEyaM paThanIyanjca|3 yatO 'smAbhiH sEvitaM khrISTasya patraM yUyapEva, tacca namasyA kintvamarasyEzvarasyAtmanA likhitaM pASANapatrESutannahi kintu kravyamayESu hRtpatrESu likhitamiti suspaSTaM|4 khrISTEnEzvaraM pratyasmAkam IdRzO dRPhavizvAsO vidyatE;5 vayaM nijaguNEna kimapi kalpayituM samarthA iti nahikintvIzvarAdasmAkaM sAmarthyaM jAyatE|6 tEna vayaM nUtananiyamasyArthatO 'kSarasaMsthAnasya tannahikintvAtmana Eva sEvanasAmarthyaM prAptAH| akSarasaMsthAnaM

Page 430: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

mRtyujanakaM kintvAtmA jIvanadAyakaH|7 akSarai rvilikhitapASANarUpiNI yA mRtyOH sEvA sA yadIdRktEjasvinI jAtA yattasyAcirasthAyinastEjasaH kAraNAt mUsasOmukham isrAyElIyalOkaiH saMdraSTuM nAzakyata,8 tarhyAtmanaH sEvA kiM tatO'pi bahutEjasvinI na bhavEt?9 daNPajanikA sEvA yadi tEjOyuktA bhavEt tarhi puNyajanikA sEvAtatO'dhikaM bahutEjOyuktA bhaviSyati|10 ubhayOstulanAyAM kRtAyAm EkasyAstEjO dvitIyAyAHprakharatarENa tEjasA hInatEjO bhavati|11 yasmAd yat lOpanIyaM tad yadi tEjOyuktaM bhavEt tarhi yatcirasthAyi tad bahutaratEjOyuktamEva bhaviSyati|12 IdRzIM pratyAzAM labdhvA vayaM mahatIM pragalbhatAMprakAzayAmaH|13 isrAyElIyalOkA yat tasya lOpanIyasya tEjasaH zESaM navilOkayEyustadarthaM mUsA yAdRg AvaraNEna svamukhamAcchAdayat vayaM tAdRk na kurmmaH|14 tESAM manAMsi kaThinIbhUtAni yatastESAM paThanasamayEsa purAtanO niyamastEnAvaraNEnAdyApi pracchannastiSThati|15 tacca na dUrIbhavati yataH khrISTEnaiva tat lupyatE| mUsasaHzAstrasya pAThasamayE'dyApi tESAM manAMsi tEnAvaraNEnapracchAdyantE|16 kintu prabhuM prati manasi parAvRttE tad AvaraNaMdUrIkAriSyatE|17 yaH prabhuH sa Eva sa AtmA yatra ca prabhOrAtmA tatraivamuktiH|18 vayanjca sarvvE'nAcchAditEnAsyEna prabhOstEjasaHpratibimbaM gRhlanta AtmasvarUpENa prabhunA rUpAntarIkRtAvarddhamAnatEjOyuktAM tAmEva pratimUrttiM prApnumaH|

2 karinthinaH patraM 04

1 aparanjca vayaM karuNAbhAjO bhUtvA yad EtatparicArakapadam alabhAmahi nAtra klAmyAmaH,2 kintu trapAyuktAni pracchannakarmmANi vihAyakuTilatAcaraNamakurvvanta IzvarIyavAkyaM

Page 431: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

mithyAvAkyairamizrayantaH satyadharmmasyaprakAzanEnEzvarasya sAkSAt sarvvamAnavAnAM saMvEdagOcarEsvAn prazaMsanIyAn darzayAmaH|3 asmAbhi rghOSitaH susaMvAdO yadi pracchannaH; syAt tarhi yEvinaMkSyanti tESAmEva dRSTitaH sa pracchannaH;4 yata Izvarasya pratimUrtti ryaH khrISTastasya tEjasaHsusaMvAdasya prabhA yat tAn na dIpayEt tadartham iha lOkasyadEvO'vizvAsinAM jnjAnanayanam andhIkRtavAn EtasyOdAharaNaMtE bhavanti|5 vayaM svAn ghOSayAma iti nahi kintu khrISTaM yIzuMprabhumEvAsmAMzca yIzOH kRtE yuSmAkaM paricArakAnghOSayAmaH|6 ya IzvarO madhyEtimiraM prabhAM dIpanAyAdizat sayIzukhrISTasyAsya IzvarIyatEjasO jnjAnaprabhAyA udayArthamasmAkam antaHkaraNESu dIpitavAn|7 aparaM tad dhanam asmAbhi rmRNmayESu bhAjanESudhAryyatE yataH sAdbhutA zakti rnAsmAkaM kintvIzvarasyaivEtijnjAtavyaM|8 vayaM padE padE pIPyAmahE kintu nAvasIdAmaH, vayaMvyAkulAH santO'pi nirupAyA na bhavAmaH;9 vayaM pradrAvyamAnA api na klAmyAmaH, nipAtitA api navinazyAmaH|10 asmAkaM zarIrE khrISTasya jIvanaM yat prakAzEta tadarthaMtasmin zarIrE yIzO rmaraNamapi dhArayAmaH|11 yIzO rjIvanaM yad asmAkaM marttyadEhE prakAzEta tadarthaMjIvantO vayaM yIzOH kRtE nityaM mRtyau samarpyAmahE|12 itthaM vayaM mRtyAkrAntA yUyanjca jIvanAkrAntAH|13 vizvAsakAraNAdEva samabhASi mayA vacaH| iti yathA zAstrElikhitaM tathaivAsmAbhirapi vizvAsajanakam AtmAnaM prApyavizvAsaH kriyatE tasmAcca vacAMsi bhASyantE|14 prabhu ryIzu ryEnOtthApitaH sa yIzunAsmAnapyutthApayiSyatiyuSmAbhiH sArddhaM svasamIpa upasthApayiSyati ca, vayam EtatjAnImaH|15 ataEva yuSmAkaM hitAya sarvvamEva bhavati tasmAdbahUnAM pracurAnuुgrahaprAptE rbahulOkAnAM

Page 432: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

dhanyavAdEnEzvarasya mahimA samyak prakAziSyatE|16 tatO hEtO rvayaM na klAmyAmaH kintu bAhyapuruSO yadyapikSIyatE tathApyAntarikaH puruSO dinE dinE nUtanAyatE|17 kSaNamAtrasthAyi yadEtat laghiSThaM duHkhaM tadatibAhulyEnAsmAkam anantakAlasthAyi gariSThasukhaMsAdhayati,18 yatO vayaM pratyakSAn viSayAn anuddizyApratyakSAnuddizAmaH| yatO hEtOH pratyakSaviSayAH kSaNamAtrasthAyinaHkintvapratyakSA anantakAlasthAyinaH|

2 karinthinaH patraM 05

1 aparam asmAkam Etasmin pArthivE dUSyarUpE vEzmani jIrNEsatIzvarENa nirmmitam akarakRtam asmAkam anantakAlasthAyivEzmaikaM svargE vidyata iti vayaM jAnImaH|2 yatO hEtOrEtasmin vEzmani tiSThantO vayaM taM svargIyaMvAsaM paridhAtum AkAgkSyamANA niHzvasAmaH|3 tathApIdAnImapi vayaM tEna na nagnAH kintu parihitavasanAmanyAmahE|4 Etasmin dUSyE tiSThanatO vayaM klizyamAnA niHzvasAmaH,yatO vayaM vAsaM tyaktum icchAmastannahi kintu taM dvitIyaMvAsaM paridhAtum icchAmaH, yatastathA kRtE jIvanEna martyaMgrasiSyatE|5 EtadarthaM vayaM yEna sRSTAH sa Izvara Eva sa cAsmabhyaMsatyagkArasya paNasvarUpam AtmAnaM dattavAn|6 ataEva vayaM sarvvadOtsukA bhavAmaH kinjca zarIrE yAvadasmAbhi rnyuSyatE tAvat prabhutO dUrE prOSyata iti jAnImaH,7 yatO vayaM dRSTimArgE na carAmaH kintu vizvAsamArgE|8 aparanjca zarIrAd dUrE pravastuM prabhOH sannidhaunivastunjcAkAgkSyamANA utsukA bhavAmaH|9 tasmAdEva kAraNAd vayaM tasya sannidhau nivasantastasmAddUrE pravasantO vA tasmai rOcituM yatAmahE|10 yasmAt zarIrAvasthAyAm EkaikEna kRtAnAM karmmaNAMzubhAzubhaphalaprAptayE sarvvaismAbhiH khrISTasyavicArAsanasammukha upasthAtavyaM|

Page 433: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

11 ataEva prabhO rbhayAnakatvaM vijnjAya vayaM manujAnanunayAmaH kinjcEzvarasya gOcarE saprakAzA bhavAmaH,yuSmAkaM saMvEdagOcarE'pi saprakAzA bhavAmaityAzaMsAmahE|12 anEna vayaM yuSmAkaM sannidhau punaH svAn prazaMsAmaiti nahi kintu yE manO vinA mukhaiH zlAghantE tEbhyaHpratyuttaradAnAya yUyaM yathAsmAbhiH zlAghituM zaknuthatAdRzam upAyaM yuSmabhyaM vitarAmaH|13 yadi vayaM hatajnjAnA bhavAmastarhi tad IzvarArthakaM yadica sajnjAnA bhavAmastarhi tad yuSmadarthakaM|14 vayaM khrISTasya prEmnA samAkRSyAmahE yataH sarvvESAMvinimayEna yadyEkO janO'mriyata tarhi tE sarvvE mRtA ityAsmAbhirbudhyatE|15 aparanjca yE jIvanti tE yat svArthaM na jIvanti kintu tESAM kRtEyO janO mRtaH punarutthApitazca tamuddizya yat jIvantitadarthamEva sa sarvvESAM kRtE mRtavAn|16 atO hEtOritaH paraM kO'pyasmAbhi rjAtitO napratijnjAtavyaH|yadyapi pUrvvaM khrISTO jAtitO'smAbhiHpratijnjAtastathApIdAnIM jAtitaH puna rna pratijnjAyatE|17 kEnacit khrISTa AzritE nUtanA sRSTi rbhavati purAtanAnilupyantE pazya nikhilAni navInAni bhavanti|18 sarvvanjcaitad Izvarasya karmma yatO yIzukhrISTEna saEvAsmAn svEna sArddhaM saMhitavAn sandhAnasambandhIyAMparicaryyAm asmAsu samarpitavAMzca|19 yataH IzvaraH khrISTam adhiSThAya jagatO janAnAm AgAMsitESAm RNamiva na gaNayan svEna sArddhaM tAn saMhitavAnsandhivArttAm asmAsu samarpitavAMzca|20 atO vayaM khrISTasya vinimayEna dautyaM karmmasampAdayAmahE, IzvarazcAsmAbhi ryuSmAn yAyAcyatE tataHkhrISTasya vinimayEna vayaM yuSmAn prArthayAmahEyUyamIzvarENa sandhatta|21 yatO vayaM tEna yad IzvarIyapuNyaM bhavAmastadarthaMpApEna saha yasya jnjAtEyaM nAsIt sa Eva tEnAsmAkaMvinimayEna pApaH kRtaH|

2 karinthinaH patraM 06

Page 434: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

1 tasya sahAyA vayaM yuSmAn prArthayAmahE, IzvarasyAnugrahOyuSmAbhi rvRthA na gRhyatAM|2 tEnOktamEtat, saMzrOSyAmi zubhE kAlE tvadIyAM prArthanAmahaM| upakAraM kariSyAmi paritrANadinE tava| pazyatAyaMzubhakAlaH pazyatEdaM trANadinaM|3 asmAkaM paricaryyA yanniSkalagkA bhavEt tadarthaM vayaMkutrApi vighnaM na janayAmaH,4 kintu pracurasahiSNutA klEzO dainyaM vipat tAPanAkArAbandhanaM nivAsahInatvaM parizramO jAgaraNamupavasanaM5 nirmmalatvaM jnjAnaM mRduzIlatA hitaiSitA6 pavitra AtmA niSkapaTaM prEma satyAlApa IzvarIyazakti7 rdakSiNavAmAbhyAM karAbhyAM dharmmAstradhAraNaM8 mAnApamAnayOrakhyAtisukhyAtyO rbhAgitvam EtaiHsarvvairIzvarasya prazaMsyAn paricArakAn svAn prakAzayAmaH|9 bhramakasamA vayaM satyavAdinO bhavAmaH, aparicitasamAvayaM suparicitA bhavAmaH, mRtakalpA vayaM jIvAmaH,daNPyamAnA vayaM na hanyAmahE,10 zOkayuktAzca vayaM sadAnandAmaH, daridrA vayaM bahUndhaninaH kurmmaH, akinjcanAzca vayaM sarvvaM dhArayAmaH|11 hE karinthinaH, yuSmAkaM prati mamAsyaM muktaMmamAntaHkaraNAnjca vikasitaM|12 yUyaM mamAntarE na sagkOcitAH kinjca yUyamEvasagkOcitacittAH|13 kintu mahyaM nyAyyaphaladAnArthaM yuSmAbhirapi vikasitairbhavitavyam ityahaM nijabAlakAniva yuSmAn vadAmi|14 aparam apratyayibhiH sArddhaM yUyam EkayugE baddhA mAbhUta, yasmAd dharmmAdharmmayOH kaH sambandhO'sti?timirENa sarddhaM prabhAyA vA kA tulanAsti?15 bilIyAladEvEna sAkaM khrISTasya vA kA sandhiH? avizvAsinAsArddhaM vA vizvAsilOkasyAMzaH kaH?16 Izvarasya mandirENa saha vA dEvapratimAnAM kA tulanA?amarasyEzvarasya mandiraM yUyamEva| IzvarENa taduktaM yathA,tESAM madhyE'haM svAvAsaM nidhAsyAmi tESAM madhyE ca

Page 435: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

yAtAyAtaM kurvvan tESAm IzvarO bhaviSyAmi tE ca mallOkAbhaviSyanti|17 atO hEtOH paramEzvaraH kathayati yUyaM tESAM madhyAdbahirbhUya pRthag bhavata, kimapyamEdhyaM na spRzata;tEnAhaM yuSmAn grahISyAmi,18 yuSmAkaM pitA bhaviSyAmi ca, yUyanjca mama kanyAputrAbhaviSyathEti sarvvazaktimatA paramEzvarENOktaM|

2 karinthinaH patraM 07

1 ataEva hE priyatamAH, EtAdRzIH pratijnjAH prAptairasmAbhiHzarIrAtmanOH sarvvamAlinyam apamRjyEzvarasya bhaktyApavitrAcAraH sAdhyatAM|2 yUyam asmAn gRhlIta| asmAbhiH kasyApyanyAyO na kRtaHkO'pi na vanjcitaH|3 yuSmAn dOSiNaH karttamahaM vAkyamEtad vadAmIti nahiyuSmAbhiH saha jIvanAya maraNAya vA vayaM yuSmAnsvAntaHkaraNai rdhArayAma iti pUrvvaM mayOktaM|4 yuSmAn prati mama mahEtsAhO jAyatE yuSmAn adhyahaM bahuzlAghE ca tEna sarvvaklEzasamayE'haM sAntvanayA pUrNOharSENa praphullitazca bhavAmi|5 asmAsu mAkidaniyAdEzam AgatESvasmAkaM zarIrasya kAcidapizAnti rnAbhavat kintu sarvvatO bahi rvirOdhEnAntazca bhItyAvayam apIPyAmahi|6 kintu namrANAM sAntvayitA ya IzvaraH satItasyAgamanEnAsmAn asAntvayat|7 kEvalaM tasyAgamanEna tannahi kintu yuSmattO jAtayA tasyasAntvanayApi, yatO'smAsu yuSmAkaMhArddavilApAsaktatvESvasmAkaM samIpE varNitESu mamamahAnandO jAtaH|8 ahaM patrENa yuSmAn zOkayuktAn kRtavAn ityasmAd anvatapyEkintvadhunA nAnutapyE| tEna patrENa yUyaM kSaNamAtraMzOkayuktIbhUtA iti mayA dRzyatE|9 ityasmin yuSmAkaM zOkEnAhaM hRSyAmi tannahi kintumanaHparivarttanAya yuSmAkaM zOkO'bhavad ityanEna hRSyAmi

Page 436: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

yatO'smattO yuSmAkaM kApi hAni ryanna bhavEt tadarthaMyuSmAkam IzvarIyaH zOेkO jAtaH|10 sa IzvarIyaH zOkaH paritrANajanakaM niranutApaMmanaHparivarttanaM sAdhayati kintu sAMsArikaH zOkO mRtyuMsAdhayati|11 pazyata tEnEzvarIyENa zOkEna yuSmAkaM kiM na sAdhitaM?yatnO dOSaprakSAlanam asantuSTatvaM hArddam AsaktatvaMphaladAnanjcaitAni sarvvANi| tasmin karmmaNi yUyaM nirmmalAiti pramANaM sarvvENa prakArENa yuSmAbhi rdattaM|12 yEnAparAddhaM tasya kRtE kiMvA yasyAparAddhaM tasya kRtEmayA patram alEkhi tannahi kintu yuSmAnadhyasmAkaM yatnOyad Izvarasya sAkSAd yuSmatsamIpE prakAzEta tadarthamEva|13 uktakAraNAd vayaM sAntvanAM prAptAH; tAnjca sAntvanAMvinAvarO mahAhlAdastItasyAhlAdAdasmAbhi rlabdhaH,yatastasyAtmA sarvvai ryuSmAbhistRptaH|14 pUrvvaM tasya samIpE'haM yuSmAbhiryad azlAghE tEna nAlajjEkintu vayaM yadvad yuSmAn prati satyabhAvEna sakalamabhASAmahi tadvat tItasya samIpE'smAkaM zlAghanamapi satyaMjAtaM|15 yUyaM kIdRk tasyAjnjA apAlayata bhayakampAbhyAM taMgRhItavantazcaitasya smaraNAd yuSmAsu tasya snEhO bAhulyEnavarttatE|16 yuSmAsvahaM sarvvamAzaMsE, ityasmin mamAhlAdO jAyatE|

2 karinthinaH patraM 08

1 hE bhrAtaraH, mAkidaniyAdEzasthAsu samitiSu prakAzitO yaIzvarasyAnugrahastamahaM yuSmAn jnjApayAmi|2 vastutO bahuklEzaparIkSAsamayE tESAM mahAnandO'tIvadInatAca vadAnyatAyAH pracuraphalam aphalayatAM|3 tE svEcchayA yathAzakti kinjcAtizakti dAna udyuktA abhavan itimayA pramANIkriyatE|4 vayanjca yat pavitralOkEbhyastESAM dAnam upakArArthakamaMzananjca gRhlAmastad bahununayEnAsmAn prArthitavantaH|5 vayaM yAdRk pratyaiQkSAmahi tAdRg akRtvA tE'grE prabhavE

Page 437: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

tataH param IzvarasyEcchayAsmabhyamapi svAn nyavEdayan|6 atO hEtOstvaM yathArabdhavAn tathaiva karinthinAM madhyE'pitad dAnagrahaNaM sAdhayEti yuSmAn adhi vayaM tItaMprArthayAmahi|7 atO vizvAsO vAkpaTutA jnjAnaM sarvvOtsAhO 'smAsu prEmacaitai rguNai ryUyaM yathAparAn atizEdhvE tathaivaitEnaguNEnApyatizEdhvaM|8 Etad aham AjnjayA kathayAmIti nahi kintvanyESAmutsAhakAraNAd yuSmAkamapi prEmnaH sAralyaMparIkSitumicchatA mayaitat kathyatE|9 yUyanjcAsmatprabhO ryIzukhrISTasyAnugrahaM jAnIthayatastasya nirdhanatvEna yUyaM yad dhaninO bhavatha tadarthaMsa dhanI sannapi yuSmatkRtE nirdhanO'bhavat|10 Etasmin ahaM yuSmAn svavicAraM jnjApayAmi| gataMsaMvatsaram Arabhya yUyaM kEvalaM karmma karttaM tannahikintvicchukatAM prakAzayitumapyupAkrAbhyadhvaM tatO hEtOryuSmatkRtE mama mantraNA bhadrA|11 atO 'dhunA tatkarmmasAdhanaM yuSmAbhiH kriyatAM tEnayadvad icchukatAyAm utsAhastadvad Ekaikasya sampadanusArENakarmmasAdhanam api janiSyatE|12 yasmin icchukatA vidyatE tEna yanna dhAryyatE tasmAtsO'nugRhyata iti nahi kintu yad dhAryyatE tasmAdEva|13 yata itarESAM virAmENa yuSmAkanjca klEzEna bhavitavyaMtannahi kintu samatayaiva|14 varttamAnasamayE yuSmAkaM dhanAdhikyEna tESAMdhananyUnatA pUrayitavyA tasmAt tESAmapyAdhikyEnayuSmAkaM nyUnatA pUrayiSyatE tEna samatA janiSyatE|15 tadEva zAstrE'pi likhitam AstE yathA, yEnAdhikaM saMgRhItaMtasyAdhikaM nAbhavat yEna cAlpaM saMgRhItaM tasyAlpaMnAbhavat|16 yuSmAkaM hitAya tItasya manasi ya Izvara imam udyOgaMjanitavAn sa dhanyO bhavatu|17 tItO'smAkaM prArthanAM gRhItavAn kinjca svayam udyuktaHsan svEcchayA yuSmatsamIpaM gatavAn|18 tEna saha yO'para EkO bhrAtAsmAbhiH prESitaH susaMvAdAt

Page 438: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

tasya sukhyAtyA sarvvAH samitayO vyAptAH|19 prabhO rgauravAya yuSmAkam icchukatAyai ca sasamitibhirEtasyai dAnasEvAyai asmAkaM saggitvE nyayOjyata|20 yatO yA mahOpAyanasEvAsmAbhi rvidhIyatE tAmadhi vayaMyat kEnApi na nindyAmahE tadarthaM yatAmahE|21 yataH kEvalaM prabhOH sAkSAt tannahi kintu mAnavAnAmapisAkSAt sadAcAraM karttum AlOcAmahE|22 tAbhyAM sahApara EkO yO bhrAtAsmAbhiH prESitaHsO'smAbhi rbahuviSayESu bahavArAn parIkSita udyOgIvaprakAzitazca kintvadhunA yuSmAsu dRPhavizvAsAt tasyOtsAhObahu vavRdhE|23 yadi kazcit tItasya tattvaM jijnjAsatE tarhi sa mama sahabhAgIyuSmanmadhyE sahakArI ca, aparayO rbhrAtrOstattvaM vA yadijijnjAsatE tarhi tau samitInAM dUtau khrISTasya pratibimbau cEtitEna jnjAyatAM|24 atO hEtOH samitInAM samakSaM yuSmatprEmnO'smAkaMzlAghAyAzca prAmANyaM tAn prati yuSmAbhiH prakAzayitavyaM|

2 karinthinaH patraM 09

1 pavitralOkAnAm upakArArthakasEvAmadhi yuSmAn prati mamalikhanaM niSprayOjanaM|2 yata AkhAyAdEzasthA lOkA gatavarSam Arabhya tatkAryyaudyatAH santIti vAkyEnAhaM mAkidanIyalOkAnAM samIpEyuSmAkaM yAm icchukatAmadhi zlAghE tAm avagatO'smiyuSmAkaM tasmAd utsAhAccAparESAM bahUnAm udyOgO jAtaH|3 kinjcaitasmin yuSmAn adhyasmAkaM zlAghA yad atathyA nabhavEt yUyanjca mama vAkyAnusArAd yad udyatAstiSThEtatadarthamEva tE bhrAtarO mayA prESitAH|4 yasmAt mayA sArddhaM kaizcit mAkidanIyabhrAtRbhirAgatyayUyamanudyatA iti yadi dRzyatE tarhi tasmAd dRPhavizvAsAdyuSmAkaM lajjA janiSyata ityasmAbhi rna vaktavyaMkintvasmAkamEva lajjA janiSyatE|5 ataH prAk pratijnjAtaM yuSmAkaM dAnaM yat sanjcitaM bhavEttacca yad grAhakatAyAH phalam abhUtvA dAnazIlatAyA Eva

Page 439: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

phalaM bhavEt tadarthaM mamAgrE gamanAya tatsanjcayanAya catAn bhrAtRn AdESTumahaM prayOjanam amanyE|6 aparamapi vyAharAmi kEnacit kSudrabhAvEna bIjESUptESusvalpAni zasyAni karttiSyantE, kinjca kEnacid bahudabhavEnabIjESUptESu bahUni zasyAni karttiSyantE|7 EkaikEna svamanasi yathA nizcIyatE tathaiva dIyatAM kEnApikAtarENa bhItEna vA na dIyatAM yata IzvarO hRSTamAnasE dAtariprIyatE|8 aparam IzvarO yuSmAn prati sarvvavidhaM bahupradaMprasAdaM prakAzayitum arhati tEna yUyaM sarvvaviSayEyathESTaM prApya sarvvENa satkarmmaNA bahuphalavantObhaviSyatha|9 Etasmin likhitamAstE, yathA, vyayatE sa janO rAyaM durgatEbhyOdadAti ca| nityasthAyI ca taddharmmaH10 bIjaM bhEjanIyam annanjca vaptrE yEna vizrANyatE sayuSmabhyam api bIjaM vizrANya bahulIkariSyati yuSmAkaMdharmmaphalAni varddhayiSyati ca|11 tEna sarvvaviSayE sadhanIbhUtai ryuSmAbhiH sarvvaviSayEdAnazIlatAyAM prakAzitAyAm asmAbhirIzvarasya dhanyavAdaHsAdhayiSyatE|12 EtayOpakArasEvayA pavitralOkAnAm arthAbhAvasya pratIkArOjAyata iti kEvalaM nahi kintvIzcarasya dhanyavAdO'pibAhulyEnOtpAdyatE|13 yata EtasmAd upakArakaraNAd yuSmAkaM parIkSitatvaMbuddhvA bahubhiH khrISTasusaMvAdAggIkaraNE yuSmAkamAjnjAgrAhitvAt tadbhAgitvE ca tAn aparAMzca prati yuSmAkaMdAtRtvAd Izvarasya dhanyavAdaH kAriSyatE,14 yuSmadarthaM prArthanAM kRtvA ca yuSmAsvIzvarasyagariSThAnugrahAd yuSmAsu taiH prEma kAriSyatE|15 aparam IzvarasyAnirvvacanIyadAnAt sa dhanyO bhUyAt|

2 karinthinaH patraM 10

1 yuSmatpratyakSE namraH kintu parOkSE pragalbhaH paulO'haMkhrISTasya kSAntyA vinItyA ca yuSmAn prArthayE|

Page 440: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

2 mama prArthanIyamidaM vayaM yaiH zArIrikAcAriNOmanyAmahE tAn prati yAM pragalbhatAM prakAzayituM nizcinOmisA pragalbhatA samAgatEna mayAcaritavyA na bhavatu|3 yataH zarIrE carantO'pi vayaM zArIrikaM yuddhaM na kurmmaH|4 asmAkaM yuddhAstrANi ca na zArIrikAni kintvIzvarENadurgabhanjjanAya prabalAni bhavanti,5 taizca vayaM vitarkAn IzvarIyatattvajnjAnasya pratibandhikAMsarvvAM cittasamunnatinjca nipAtayAmaH sarvvasagkalpanjcabandinaM kRtvA khrISTasyAjnjAgrAhiNaM kurmmaH,6 yuSmAkam AjnjAgrAhitvE siddhE sati sarvvasyAjnjAlagghanasyapratIkAraM karttum udyatA AsmahE ca|7 yad dRSTigOcaraM tad yuSmAbhi rdRzyatAM| ahaM khrISTasyalOka iti svamanasi yEna vijnjAyatE sa yathA khrISTasya bhavativayam api tathA khrISTasya bhavAma iti punarvivicya tEnabudhyatAM|8 yuSmAkaM nipAtAya tannahi kintu niSThAyai prabhunA dattaMyadasmAkaM sAmarthyaM tEna yadyapi kinjcid adhikaM zlAghEtathApi tasmAnna trapiSyE|9 ahaM patrai ryuSmAn trAsayAmi yuSmAbhirEtanna manyatAM|10 tasya patrANi gurutarANi prabalAni ca bhavanti kintu tasyazArIrasAkSAtkArO durbbala AlApazca tucchanIya iti kaizcid ucyatE|11 kintu parOkSE patrai rbhASamANA vayaM yAdRzAHprakAzAmahE pratyakSE karmma kurvvantO'pi tAdRzA EvaprakAziSyAmahE tat tAdRzEna vAcAlEna jnjAyatAM|12 svaprazaMsakAnAM kESAnjcinmadhyE svAn gaNayituM taiHsvAn upamAtuM vA vayaM pragalbhA na bhavAmaH, yatastEsvaparimANEna svAn parimimatE svaizca svAn upamibhatE tasmAtnirbbOdhA bhavanti ca|13 vayam aparimitEna na zlAghiSyAmahE kintvIzvarENa svarajjvAyuSmaddEzagAmi yat parimANam asmadarthaM nirUpitaM tEnaivazlAghiSyAmahE|14 yuSmAkaM dEzO'smAbhiragantavyastasmAd vayaM svasImAmullagghAmahE tannahi yataH khrISTasya susaMvAdEnAparESAMprAg vayamEva yuSmAn prAptavantaH|15 vayaM svasImAm ullagghya parakSEtrENa zlAghAmahE tannahi,

Page 441: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

kinjca yuSmAkaM vizvAsE vRddhiM gatE yuSmaddEzE'smAkaMsImA yuSmAbhirdIrghaM vistArayiSyatE,16 tEna vayaM yuSmAkaM pazcimadiksthESu sthAnESususaMvAdaM ghOSayiSyAmaH, itthaM parasImAyAM parENa yatpariSkRtaM tEna na zlAghiSyAmahE|17 yaH kazcit zlAghamAnaH syAt zlAghatAM prabhunA sa hi|18 svEna yaH prazaMsyatE sa parIkSitO nahi kintu prabhunA yaHprazaMsyatE sa Eva parIkSitaH|

2 karinthinaH patraM 11

1 yUyaM mamAjnjAnatAM kSaNaM yAvat sOPhum arhatha, ataHsA yuSmAbhiH sahyatAM|2 IzvarE mamAsaktatvAd ahaM yuSmAnadhi tapE yasmAt satIMkanyAmiva yuSmAn Ekasmin varE'rthataH khrISTE samarpayitumahaM vAgdAnam akArSaM|3 kintu sarpENa svakhalatayA yadvad havA vanjcayAnjcakE tadvatkhrISTaM prati satItvAd yuSmAkaM bhraMzaH sambhaviSyatItibibhEmi|4 asmAbhiranAkhyApitO'paraH kazcid yIzu ryadi kEnacidAgantukEnAkhyApyatE yuSmAbhiH prAgalabdha AtmA vA yadilabhyatE prAgagRhItaH susaMvAdO vA yadi gRhyatE tarhi manyEyUyaM samyak sahiSyadhvE|5 kintu mukhyEbhyaH prEritEbhyO'haM kEnacit prakArENa nyUnOnAsmIti budhyE|6 mama vAkpaTutAyA nyUnatvE satyapi jnjAnasya nyUnatvaMnAsti kintu sarvvaviSayE vayaM yuSmadgOcarE prakAzAmahE|7 yuSmAkam unnatyai mayA namratAM svIkRtyEzvarasyasusaMvAdO vinA vEtanaM yuSmAkaM madhyE yad aghOSyatatEna mayA kiM pApam akAri?8 yuSmAkaM sEvanAyAham anyasamitibhyO bhRti gRhlandhanamapahRtavAn,9 yadA ca yuSmanmadhyE'va'rttE tadA mamArthAbhAvE jAtEyuSmAkaM kO'pi mayA na pIPitaH; yatO mama sO'rthAbhAvOmAkidaniyAdEzAd Agatai bhrAtRbhi nyavAryyata, itthamahaM

Page 442: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

kkApi viSayE yathA yuSmAsu bhArO na bhavAmi tathAmayAtmarakSA kRtA karttavyA ca|10 khrISTasya satyatA yadi mayi tiSThati tarhi mamaiSA zlAghAnikhilAkhAyAdEzE kEnApi na rOtsyatE|11 Etasya kAraNaM kiM? yuSmAsu mama prEma nAstyEtat kiMtatkAraNaM? tad IzvarO vEtti|12 yE chidramanviSyanti tE yat kimapi chidraM na labhantEtadarthamEva tat karmma mayA kriyatE kAriSyatE ca tasmAt tEyEna zlAghantE tEnAsmAkaM samAnA bhaviSyanti|13 tAdRzA bhAktaprEritAH pravanjcakAH kAravO bhUtvAkhrISTasya prEritAnAM vEzaM dhArayanti|14 taccAzcaryyaM nahi; yataH svayaM zayatAnapi tEjasvidUtasyavEzaM dhArayati,15 tatastasya paricArakA api dharmmaparicArakANAM vEzaMdhArayantItyadbhutaM nahi; kintu tESAM karmmANi yAdRzAniphalAnyapi tAdRzAni bhaviSyanti|16 ahaM puna rvadAmi kO'pi mAM nirbbOdhaM na manyatAMkinjca yadyapi nirbbOdhO bhavEyaM tathApi yUyaMnirbbOdhamiva mAmanugRhya kSaNaikaM yAvatmamAtmazlAghAm anujAnIta|17 EtasyAH zlAghAyA nimittaM mayA yat kathitavyaM tatprabhunAdiSTEnEva kathyatE tannahi kintu nirbbOdhEnEva|18 aparE bahavaH zArIrikazlAghAM kurvvatE tasmAd ahamapizlAghiSyE|19 buddhimantO yUyaM sukhEna nirbbOdhAnAm AcAraMsahadhvE|20 kO'pi yadi yuSmAn dAsAn karOti yadi vA yuSmAkaMsarvvasvaM grasati yadi vA yuSmAn harati yadi vAtmAbhimAnIbhavati yadi vA yuSmAkaM kapOlam Ahanti tarhi tadapi yUyaMsahadhvE|21 daurbbalyAd yuSmAbhiravamAnitA iva vayaM bhASAmahE,kintvaparasya kasyacid yEna pragalbhatA jAyatE tEna mamApipragalbhatA jAyata iti nirbbOdhEnEva mayA vaktavyaM|22 tE kim ibrilOkAH? ahamapIbrI| tE kim isrAyElIyAH?ahamapIsrAyElIyaH| tE kim ibrAhImO vaMzAH? ahamapIbrAhImO

Page 443: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

vaMzaH|23 tE kiM khrISTasya paricArakAH? ahaM tEbhyO'pi tasyamahAparicArakaH; kintu nirbbOdha iva bhASE, tEbhyO'pyahaMbahuparizramE bahuprahArE bahuvAraM kArAyAM bahuvAraMprANanAzasaMzayE ca patitavAn|24 yihUdIyairahaM panjcakRtvaUnacatvAriMzatprahArairAhatastrirvEtrAghAtam EkakRtvaHprastarAghAtanjca praptavAn|25 vAratrayaM pOtabhanjjanEna kliSTO'ham agAdhasalilEdinamEkaM rAtrimEkAnjca yApitavAn|26 bahuvAraM yAtrAbhi rnadInAM sagkaTai rdasyUnAM sagkaTaiHsvajAtIyAnAM sagkaTai rbhinnajAtIyAnAM sagkaTai rnagarasyasagkaTai rmarubhUmEH sagkaTai sAgarasya sagkaTairbhAktabhrAtRNAM sagkaTaizca27 parizramaklEzAbhyAM vAraM vAraM jAgaraNEnakSudhAtRSNAbhyAM bahuvAraM nirAhArENazItanagnatAbhyAnjcAhaM kAlaM yApitavAn|28 tAdRzaM naimittikaM duHkhaM vinAhaM pratidinam AkulObhavAmi sarvvAsAM samitInAM cintA ca mayi varttatE|29 yEnAhaM na durbbalIbhavAmi tAdRzaM daurbbalyaM kaHpApnOti?30 yadi mayA zlAghitavyaM tarhi svadurbbalatAmadhi zlAghiSyE|31 mayA mRSAvAkyaM na kathyata iti nityaMprazaMsanIyO'smAkaM prabhO ryIzukhrISTasya tAta IzvarO jAnAti|32 dammESakanagarE'ritArAjasya kAryyAdhyakSO mAM dharttumicchan yadA sainyaistad dammESakanagaram arakSayat33 tadAhaM lOkaiH piTakamadhyEprAcIragavAkSENAvarOhitastasya karAt trANaM prApaM|

2 karinthinaH patraM 12

1 AtmazlAghA mamAnupayuktA kintvahaM prabhOrdarzanAdEzAnAm AkhyAnaM kathayituM pravarttE|2 itazcaturdazavatsarEbhyaH pUrvvaM mayA paricita EkOjanastRtIyaM svargamanIyata, sa sazarIrENa niHzarIrENa vA tat

Page 444: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

sthAnamanIyata tadahaM na jAnAmi kintvIzvarO jAnAti|3 sa mAnavaH svargaM nItaH san akathyAni marttyavAgatItAni cavAkyAni zrutavAn|4 kintu tadAnIM sa sazarIrO niHzarIrO vAsIt tanmayA na jnjAyatEtad IzvarENaiva jnjAyatE|5 tamadhyahaM zlAghiSyE mAmadhi nAnyEna kEnacid viSayENazlAghiSyE kEvalaM svadaurbbalyEna zlAghiSyE|6 yadyaham AtmazlAghAM karttum icchEyaM tathApi nirbbOdhaiva na bhaviSyAmi yataH satyamEva kathayiSyAmi, kintu lOkA mAMyAdRzaM pazyanti mama vAkyaM zrutvA vA yAdRzaM mAMmanyatE tasmAt zrESThaM mAM yanna gaNayanti tadarthamahaMtatO viraMsyAmi|7 aparam utkRSTadarzanaprAptitO yadaham AtmAbhimAnI nabhavAmi tadarthaM zarIravEdhakam EkaM zUlaM mahyam adAyitat madIyAtmAbhimAnanivAraNArthaM mama tAPayitA zayatAnOdUtaH|8 mattastasya prasthAnaM yAcitumahaM tristamadhiprabhumuddizya prArthanAM kRtavAn|9 tataH sa mAmuktavAn mamAnugrahastava sarvvasAdhakaH,yatO daurbbalyAt mama zaktiH pUrNatAM gacchatIti| ataHkhrISTasya zakti ryanmAm Azrayati tadarthaM svadaurbbalyEnamama zlAghanaM sukhadaM|10 tasmAt khrISTahEtOrdaurbbalyanindAdaridratAvipakSatAkaSTAdiSu santuSyAmyahaM|yadAhaM durbbalO'smi tadaiva sabalO bhavAmi|11 EtEnAtmazlAghanEnAhaM nirbbOdha ivAbhavaM kintu yUyaMtasya kAraNaM yatO mama prazaMsA yuSmAbhirEva karttavyAsIt|yadyapyam agaNyO bhavEyaM tathApi mukhyatamEbhyaHprEritEbhyaH kEnApi prakArENa nAhaM nyUnO'smi|12 sarvvathAdbhutakriyAzaktilakSaNaiH prEritasya cihnAniyuSmAkaM madhyE sadhairyyaM mayA prakAzitAni|13 mama pAlanArthaM yUyaM mayA bhArAkrAntA nAbhavataitadEkaM nyUnatvaM vinAparAbhyaH samitibhyO yuSmAkaM kiMnyUnatvaM jAtaM? anEna mama dOSaM kSamadhvaM|14 pazyata tRtIyavAraM yuुSmatsamIpaM gantumudyatO'smi

Page 445: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

tatrApyahaM yuSmAn bhArAkrAntAn na kariSyAmi| yuSmAkaMsampattimahaM na mRgayE kintu yuSmAnEva, yataH pitrOH kRtEsantAnAnAM dhanasanjcayO'nupayuktaH kintu santAnAnAM kRtEpitrO rdhanasanjcaya upayuktaH|15 aparanjca yuSmAsu bahu prIyamANO'pyahaM yadiyuSmattO'lpaM prama labhE tathApi yuSmAkaM prANarakSArthaMsAnandaM bahu vyayaM sarvvavyayanjca kariSyAmi|16 yUyaM mayA kinjcidapi na bhArAkrAntA iti satyaM, kintvahaMdhUrttaH san chalEna yuSmAn vanjcitavAn Etat kiM kEnacidvaktavyaM?17 yuSmatsamIpaM mayA yE lOkAH prahitAstESAmEkEna kiMmama kO'pyarthalAbhO jAtaH?18 ahaM tItaM vinIya tEna sArddhaM bhrAtaramEkaM prESitavAnyuSmattastItEna kim arthO labdhaH? Ekasmin bhAva EkasyapadacihnESu cAvAM kiM na caritavantau?19 yuSmAkaM samIpE vayaM puna rdOSakSAlanakathAMkathayAma iti kiM budhyadhvE? hE priyatamAH, yuSmAkaMniSThArthaM vayamIzvarasya samakSaM khrISTEna sarvvANyEtAnikathayAmaH|20 ahaM yadAgamiSyAmi, tadA yuSmAn yAdRzAn draSTuMnEcchAmi tAdRzAn drakSyAmi, yUyamapi mAM yAdRzaM draSTuMnEcchatha tAdRzaM drakSyatha, yuSmanmadhyE vivAda IrSyAkrOdhO vipakSatA parApavAdaH karNEjapanaM darpaHkalahazcaitE bhaviSyanti;21 tEnAhaM yuSmatsamIpaM punarAgatya madIyEzvarENanamayiSyE, pUrvvaM kRtapApAn lOkAnsvIyAzucitAvEzyAgamanalampaTatAcaraNAd anutApamakRtavantO dRSTvA ca tAnadhi mama zOkO janiSyata iti bibhEmi|

2 karinthinaH patraM 13

1 EtattRtIyavAram ahaM yuSmatsamIpaM gacchAmi tEna sarvvAkathA dvayOstrayANAM vA sAkSiNAM mukhEna nizcESyatE|2 pUrvvaM yE kRtapApAstEbhyO'nyEbhyazca sarvvEbhyO mayApUrvvaM kathitaM, punarapi vidyamAnEnEvEdAnIm avidyamAnEna

Page 446: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

mayA kathyatE, yadA punarAgamiSyAmi tadAhaM na kSamiSyE|3 khrISTO mayA kathAM kathayatyEtasya pramANaM yUyaMmRgayadhvE, sa tu yuSmAn prati durbbalO nahi kintu sabala Eva|4 yadyapi sa durbbalatayA kruza ArOpyata tathApIzvarIyazaktayAjIvati; vayamapi tasmin durbbalA bhavAmaH, tathApi yuSmAn pratiprakAzitayEzvarIyazaktyA tEna saha jIviSyAmaH|5 atO yUyaM vizvAsayuktA AdhvE na vEti jnjAtumAtmaparIkSAMkurudhvaM svAnEvAnusandhatta| yIzuH khrISTO yuSmanmadhyEvidyatE svAnadhi tat kiM na pratijAnItha? tasmin avidyamAnEyUyaM niSpramANA bhavatha|6 kintu vayaM niSpramANA na bhavAma iti yuSmAbhi rbhOtsyatEtatra mama pratyAzA jAyatE|7 yUyaM kimapi kutsitaM karmma yanna kurutha tadahamIzvaramuddizya prArthayE| vayaM yat prAmANikA ivaprakAzAmahE tadarthaM tat prArthayAmaha iti nahi, kintu yUyaMyat sadAcAraM kurutha vayanjca niSpramANA ivabhavAmastadarthaM|8 yataH satyatAyA vipakSatAM karttuM vayaM na samarthAH kintusatyatAyAH sAhAyyaM karttumEva|9 vayaM yadA durbbalA bhavAmastadA yuSmAn sabalAndRSTvAnandAmO yuSmAkaM siddhatvaM prArthayAmahE ca|10 atO hEtOH prabhu ryuSmAkaM vinAzAya nahi kintu niSThAyaiyat sAmarthyam asmabhyaM dattavAn tEna yad upasthitikAlEkAThinyaM mayAcaritavyaM na bhavEt tadartham anupasthitEnamayA sarvvANyEtAni likhyantE|11 hE bhrAtaraH, zESE vadAmi yUyam Anandata siddhA bhavataparasparaM prabOdhayata, EkamanasO bhavata praNayabhAvamAcarata| prEmazAntyOrAkara IzvarO yuSmAkaM sahAyO bhUyAt|12 yUyaM pavitracumbanEna parasparaM namaskurudhvaM|13 pavitralOkAH sarvvE yuSmAn namanti|14 prabhO ryIzukhrISTasyAnugraha Izvarasya prEmapavitrasyAtmanO bhAgitvanjca sarvvAn yuSmAn prati bhUyAt|tathAstu|

॥ iti 2 karinthinaH patraM samAptaM ॥

Page 447: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

gAlAtinaH patraM 01 02 03 04 05 06

gAlAtinaH patraM 01

1 manuSyEbhyO nahi manuSyairapi nahi kintu yIzukhrISTEnamRtagaNamadhyAt tasyOtthApayitrA pitrEzvarENa ca prEritOyO'haM paulaH sO'haM2 matsahavarttinO bhrAtarazca vayaM gAlAtIyadEzasthAH samitIHprati patraM likhAmaH|3 pitrEzvarENAsmAMka prabhunA yIzunA khrISTEna cayuSmabhyam anugrahaH zAntizca dIyatAM|4 asmAkaM tAtEzvarEsyEcchAnusArENa varttamAnAtkutsitasaMsArAd asmAn nistArayituM yO5 yIzurasmAkaM pApahEtOrAtmOtsargaM kRtavAn sa sarvvadAdhanyO bhUyAt| tathAstu|6 khrISTasyAnugrahENa yO yuSmAn AhUtavAn tasmAnnivRtyayUyam atitUrNam anyaM susaMvAdam anvavarttata tatrAhaMvismayaM manyE|7 sO'nyasusaMvAdaH susaMvAdO nahi kintu kEcit mAnavAyuSmAn canjcalIkurvvanti khrISTIyasusaMvAdasya viparyyayaMkarttuM cESTantE ca|8 yuSmAkaM sannidhau yaH susaMvAdO'smAbhi rghOSitastasmAdanyaH susaMvAdO'smAkaM svargIyadUtAnAM vA madhyE kEnacidyadi ghOSyatE tarhi sa zaptO bhavatu|9 pUrvvaM yadvad akathayAma, idAnImahaM punastadvatkathayAmi yUyaM yaM susaMvAdaM gRhItavantastasmAd anyOyEna kEnacid yuSmatsannidhau ghOSyatE sa zaptO bhavatu|10 sAmprataM kamaham anunayAmi? IzvaraM kiMvA mAnavAn?ahaM kiM mAnuSEbhyO rOcituM yatE? yadyaham idAnImapimAnuSEbhyO ruruciSEya tarhi khrISTasya paricArakO na bhavAmi|11 hE bhrAtaraH, mayA yaH susaMvAdO ghOSitaH sa mAnuSAnnalabdhastadahaM yuSmAn jnjApayAmi|

Page 448: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

12 ahaM kasmAccit manuSyAt taM na gRhItavAn na vA zikSitavAnkEvalaM yIzOH khrISTasya prakAzanAdEva|13 purA yihUdimatAcArI yadAham AsaM tadA yAdRzam AcaraNamakaravam Izvarasya samitiM pratyatIvOpadravaM kurvvan yAdRktAM vyanAzayaM tadavazyaM zrutaM yuSmAbhiH|14 aparanjca pUrvvapuruSaparamparAgatESuvAkyESvanyApEkSAtIvAsaktaH san ahaM yihUdidharmmatE mamasamavayaskAn bahUn svajAtIyAn atyazayi|15 kinjca ya IzvarO mAtRgarbhasthaM mAM pRthak kRtvAsvIyAnugrahENAhUtavAn16 sa yadA mayi svaputraM prakAzituM bhinnadEzIyAnAM samIpEbhayA taM ghOSayitunjcAbhyalaSat tadAhaM kravyazONitAbhyAMsaha na mantrayitvA17 pUrvvaniyuktAnAM prEritAnAM samIpaM yirUzAlamaM nagatvAravadEzaM gatavAn pazcAt tatsthAnAd dammESakanagaraMparAvRtyAgatavAn|18 tataH paraM varSatrayE vyatItE'haM pitaraM sambhASituMyirUzAlamaM gatvA panjcadazadinAni tEna sArddham atiSThaM|19 kintu taM prabhO rbhrAtaraM yAkUbanjca vinA prEritAnAMnAnyaM kamapyapazyaM|20 yAnyEtAni vAkyAni mayA likhyantE tAnyanRtAni na santi tadIzvarO jAnAti|21 tataH param ahaM suriyAM kilikiyAnjca dEzau gatavAn|22 tadAnIM yihUdAdEzasthAnAM khrISTasya samitInAM lOkAHsAkSAt mama paricayamaprApya kEvalaM janazrutimimAMlabdhavantaH,23 yO janaH pUrvvam asmAn pratyupadravamakarOt sa tadA yaMdharmmamanAzayat tamEvEdAnIM pracArayatIti|24 tasmAt tE mAmadhIzvaraM dhanyamavadan|

gAlAtinaH patraM 02

1 anantaraM caturdazasu vatsarESu gatESvahaM barNabbA sahayirUzAlamanagaraM punaragacchaM, tadAnOM tItamapisvasagginam akaravaM|

Page 449: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

2 tatkAlE'ham IzvaradarzanAd yAtrAm akaravaM mayA yaHparizramO'kAri kAriSyatE vA sa yanniSphalO na bhavEt tadarthaMbhinnajAtIyAnAM madhyE mayA ghOSyamANaHsusaMvAdastatratyEbhyO lOkEbhyO vizESatO mAnyEbhyOnarEbhyO mayA nyavEdyata|3 tatO mama sahacarastItO yadyapi yUnAnIya AsIt tathApi tasyatvakchEdO'pyAvazyakO na babhUva|4 yatazchalEnAgatA asmAn dAsAn karttum icchavaH katipayAbhAktabhrAtaraH khrISTEna yIzunAsmabhyaM dattaM svAtantryamanusandhAtuM cArA iva samAjaM prAvizan|5 ataH prakRtE susaMvAdE yuSmAkam adhikArO yat tiSThEttadarthaM vayaM daNPaikamapi yAvad AjnjAgrahaNEna tESAMvazyA nAbhavAma|6 parantu yE lOkA mAnyAstE yE kEcid bhavEyustAnahaM nagaNayAmi yata IzvaraH kasyApi mAnavasya pakSapAtaM na karOti,yE ca mAnyAstE mAM kimapi navInaM nAjnjApayan|7 kintu chinnatvacAM madhyE susaMvAdapracAraNasya bhAraHpitari yathA samarpitastathaivAcchinnatvacAM madhyEsusaMvAdapracAraNasya bhArO mayi samarpita iti tai rbubudhE|8 yatazchinnatvacAM madhyE prEritatvakarmmaNE yasya yA zaktiHpitaramAzritavatI tasyaiva sA zakti rbhinnajAtIyAnAM madhyEtasmai karmmaNE mAmapyAzritavatI|9 atO mahyaM dattam anugrahaM pratijnjAya stambhA iva gaNitAyE yAkUb kaiphA yOhan caitE sahAyatAsUcakaMdakSiNahastagrahaMNa vidhAya mAM barNabbAnjca jagaduH,yuvAM bhinnajAtIyAnAM sannidhiM gacchataM vayaMchinnatvacA sannidhiM gacchAmaH,10 kEvalaM daridrA yuvAbhyAM smaraNIyA iti| atastadEva karttumahaM yatE sma|11 aparam AntiyakhiyAnagaraM pitara AgatE'haM tasya dOSitvAtsamakSaM tam abhartsayaM|12 yataH sa pUrvvam anyajAtIyaiH sArddham AhAramakarOt tataHparaM yAkUbaH samIpAt katipayajanESvAgatESu sachinnatvagmanuSyEbhyO bhayEna nivRtya pRthag abhavat|13 tatO'parE sarvvE yihUdinO'pi tEna sArddhaM kapaTAcAram

Page 450: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

akurvvan barNabbA api tESAM kApaTyEna vipathagAmyabhavat|14 tatastE prakRtasusaMvAdarUpE saralapathE na carantItidRSTvAhaM sarvvESAM sAkSAt pitaram uktavAn tvaM yihUdI sanyadi yihUdimataM vihAya bhinnajAtIya ivAcarasi tarhiyihUdimatAcaraNAya bhinnajAtIyAn kutaH pravarttayasi?15 AvAM janmanA yihUdinau bhavAvO bhinnajAtIyau pApinau nabhavAvaH16 kintu vyavasthApAlanEna manuSyaH sapuNyO na bhavatikEvalaM yIzau khrISTE yO vizvAsastEnaiva sapuNyO bhavatItibuddhvAvAmapi vyavasthApAlanaM vinA kEvalaM khrISTEvizvAsEna puNyaprAptayE khrISTE yIzau vyazvasiva yatOvyavasthApAlanEna kO'pi mAnavaH puNyaM prAptuM na zaknOti|17 parantu yIzunA puNyaprAptayE yatamAnAvapyAvAM yadipApinau bhavAvastarhi kiM vaktavyaM? khrISTaH pApasyaparicAraka iti? tanna bhavatu|18 mayA yad bhagnaM tad yadi mayA punarnirmmIyatE tarhimayaivAtmadOSaH prakAzyatE|19 ahaM yad IzvarAya jIvAmi tadarthaM vyavasthayA vyavasthAyaiamriyE|20 khrISTEna sArddhaM kruzE hatO'smi tathApi jIvAmi kintvahaMjIvAmIti nahi khrISTa Eva madanta rjIvati| sAmprataM sazarIrENamayA yajjIvitaM dhAryyatE tat mama dayAkAriNi madarthaMsvIyaprANatyAgini cEzvaraputrE vizvasatA mayA dhAryyatE|21 ahamIzvarasyAnugrahaM nAvajAnAmi yasmAd vyavasthayAyadi puNyaM bhavati tarhi khrISTO nirarthakamamriyata|

gAlAtinaH patraM 03

1 hE nirbbOdhA gAlAtilOkAH, yuSmAkaM madhyE kruzE hata ivayIzuH khrISTO yuSmAkaM samakSaM prakAzita AsIt atO yUyaMyathA satyaM vAkyaM na gRhlItha tathA kEnAmuhyata?2 ahaM yuSmattaH kathAmEkAM jijnjAsE yUyam AtmAnaMkEnAlabhadhvaM? vyavasthApAlanEna kiM vA vizvAsavAkyasyazravaNEna?3 yUyaM kim IdRg abOdhA yad AtmanA karmmArabhya zarIrENa

Page 451: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

tat sAdhayituM yatadhvE?4 tarhi yuSmAkaM gurutarO duHkhabhOgaH kiM niSphalObhaviSyati? kuphalayuktO vA kiM bhaviSyati?5 yO yuSmabhyam AtmAnaM dattavAn yuSmanmadhyaAzcaryyANi karmmANi ca sAdhitavAn sa kiM vyavasthApAlanEnavizvAsavAkyasya zravaNEna vA tat kRtavAn?6 likhitamAstE, ibrAhIma IzvarE vyazvasIt sa ca vizvAsastasmaipuNyArthaM gaNitO babhUva,7 atO yE vizvAsAzritAsta EvEbrAhImaH santAnA iti yuSmAbhirjnjAyatAM|8 IzvarO bhinnajAtIyAn vizvAsEna sapuNyIkariSyatIti pUrvvaMjnjAtvA zAstradAtA pUrvvam ibrAhImaM susaMvAdaM zrAvayanajagAda, tvattO bhinnajAtIyAH sarvva AziSaM prApsyantIti|9 atO yE vizvAsAzritAstE vizvAsinEbrAhImA sArddham AziSaMlabhantE|10 yAvantO lOkA vyavasthAyAH karmmaNyAzrayanti tE sarvvEzApAdhInA bhavanti yatO likhitamAstE, yathA, "yaH kazcid EtasyavyavasthAgranthasya sarvvavAkyAni nizcidraM na pAlayati sa zaptaiti|"11 Izvarasya sAkSAt kO'pi vyavasthayA sapuNyO na bhavati tadavyaktaM yataH "puNyavAn mAnavO vizvAsEna jIviSyatIti" zAstrIyaMvacaH|12 vyavasthA tu vizvAsasambandhinI na bhavati kintvEtAni yaHpAlayiSyati sa Eva tai rjIviSyatItiniyamasambandhinI|13 khrISTO'smAn parikrIya vyavasthAyAH zApAt mOcitavAnyatO'smAkaM vinimayEna sa svayaM zApAspadamabhavat tadadhilikhitamAstE, yathA, "yaH kazcit tarAvullambyatE sO'bhizapta iti|"14 tasmAd khrISTEna yIzunEvrAhIma AzI rbhinnajAtIyalOkESuvarttatE tEna vayaM pratijnjAtam AtmAnaM vizvAsEna labdhuMzaknumaH|15 hE bhrAtRgaNa mAnuSANAM rItyanusArENAhaM kathayAmikEnacit mAnavEna yO niyamO niracAyi tasya vikRti rvRddhi rvAkEnApi na kriyatE|16 parantvibrAhImE tasya santAnAya ca pratijnjAH prati zuzruvirEtatra santAnazabdaM bahuvacanAntam abhUtvA tava

Page 452: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

santAnAyEtyEkavacanAntaM babhUva sa ca santAnaH khrISTa Eva|17 ataEvAhaM vadAmi, IzvarENa yO niyamaH purA khrISTamadhiniracAyi tataH paraM triMzadadhikacatuHzatavatsarESu gatESusthApitA vyavasthA taM niyamaM nirarthakIkRtya tadIyapratijnjAlOptuM na zaknOti|18 yasmAt sampadadhikArO yadi vyavasthayA bhavati tarhipratijnjayA na bhavati kintvIzvaraH pratijnjayA tadadhikAritvamibrAhImE 'dadAt|19 tarhi vyavasthA kimbhUtA? pratijnjA yasmai pratizrutA tasyasantAnasyAgamanaM yAvad vyabhicAranivAraNArthaMvyavasthApi dattA, sA ca dUtairAjnjApitA madhyasthasya karEsamarpitA ca|20 naikasya madhyasthO vidyatE kintvIzvara Eka Eva|21 tarhi vyavasthA kim Izvarasya pratijnjAnAM viruddhA? tannabhavatu| yasmAd yadi sA vyavasthA jIvanadAnEsamarthAbhaviSyattarhi vyavasthayaiva puNyalAbhO'bhaviSyat|22 kintu yIzukhrISTE yO vizvAsastatsambandhiyAH pratijnjAyAHphalaM yad vizvAsilOkEbhyO dIyatE tadarthaM zAstradAtA sarvvAnpApAdhInAn gaNayati|23 ataEva vizvAsasyAnAgatasamayE vayaM vyavasthAdhInAHsantO vizvAsasyOdayaM yAvad ruddhA ivArakSyAmahE|24 itthaM vayaM yad vizvAsEna sapuNyIbhavAmastadarthaMkhrISTasya samIpam asmAn nEtuM vyavasthAgrathO'smAkaMvinEtA babhUva|25 kintvadhunAgatE vizvAsE vayaM tasya vinEturanadhInAabhavAma|26 khrISTE yIzau vizvasanAt sarvvE yUyam Izvarasya santAnA jAtAH|27 yUyaM yAvantO lOkAH khrISTE majjitA abhavata sarvvEkhrISTaM parihitavantaH|28 atO yuSmanmadhyE yihUdiyUnAninO rdAsasvatantrayOryOSApuruSayOzca kO'pi vizESO nAsti; sarvvE yUyaM khrISTEyIzAvEka Eva|29 kinjca yUyaM yadi khrISTasya bhavatha tarhi sutarAmibrAhImaH santAnAH pratijnjayA sampadadhikAriNazcAdhvE|

gAlAtinaH patraM 04

Page 453: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

1 ahaM vadAmi sampadadhikArI yAvad bAlastiSThati tAvatsarvvasvasyAdhipatiH sannapi sa dAsAt kEnApi viSayENa naviziSyatE2 kintu pitrA nirUpitaM samayaM yAvat pAlakAnAMdhanAdhyakSANAnjca nighnastiSThati|3 tadvad vayamapi bAlyakAlE dAsA iva saMsArasyAkSaramAlAyAadhInA AsmahE|4 anantaraM samayE sampUrNatAM gatavati vyavasthAdhInAnAMmOcanArtham5 asmAkaM putratvaprAptyarthanjcEzvaraH striyA jAtaMvyavasthAyA adhinIbhUtanjca svaputraM prESitavAn|6 yUyaM santAnA abhavata tatkAraNAd IzvaraHsvaputrasyAtmAnAM yuSmAkam antaHkaraNAni prahitavAn sacAtmA pitaH pitarityAhvAnaM kArayati|7 ata idAnIM yUyaM na dAsAH kintuH santAnA Eva tasmAtsantAnatvAcca khrISTEnEzvarIyasampadadhikAriNO'pyAdhvE|8 aparanjca pUrvvaM yUyam IzvaraM na jnjAtvA yEsvabhAvatO'nIzvarAstESAM dAsatvE'tiSThata|9 idAnIm IzvaraM jnjAtvA yadi vEzvarENa jnjAtA yUyaM kathaMpunastAni viphalAni tucchAni cAkSarANi prati parAvarttituMzaknutha? yUyaM kiM punastESAM dAsA bhavitumicchatha?10 yUyaM divasAn mAsAn tithIn saMvatsarAMzca sammanyadhvE|11 yuSmadarthaM mayA yaH parizramO'kAri sa viphalO jAta itiyuSmAnadhyahaM bibhEmi|12 hE bhrAtaraH, ahaM yAdRzO'smi yUyamapi tAdRzA bhavatEtiprArthayE yatO'hamapi yuSmattulyO'bhavaM yuSmAbhi rmamakimapi nAparAddhaM|13 pUrvvamahaM kalEvarasya daurbbalyEna yuSmAn susaMvAdamajnjApayamiti yUyaM jAnItha|14 tadAnIM mama parIkSakaM zArIraklEzaM dRSTvA yUyaM mAmavajnjAya RtIyitavantastannahi kintvIzvarasya dUtamiva sAkSAtkhrISTa yIzumiva vA mAM gRhItavantaH|15 atastadAnIM yuSmAkaM yA dhanyatAbhavat sA kka gatA?tadAnIM yUyaM yadi svESAM nayanAnyutpATya mahyaM dAtum

Page 454: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

azakSyata tarhi tadapyakariSyatEti pramANam ahaM dadAmi|16 sAmpratamahaM satyavAditvAt kiM yuSmAkaM ripu rjAtO'smi?17 tE yuSmatkRtE sparddhantE kintu sA sparddhA kutsitA yatOyUyaM tAnadhi yat sparddhadhvaM tadarthaM tE yuSmAn pRthakkarttum icchanti|18 kEvalaM yuSmatsamIpE mamOpasthitisamayE tannahi, kintusarvvadaiva bhadramadhi sparddhanaM bhadraM|19 hE mama bAlakAH, yuSmadanta ryAvat khrISTO mUrtimAn nabhavati tAvad yuSmatkAraNAt punaH prasavavEdanEva mamavEdanA jAyatE|20 ahamidAnIM yuSmAkaM sannidhiM gatvA svarAntarENayuSmAn sambhASituM kAmayE yatO yuSmAnadhi vyAkulO'smi|21 hE vyavasthAdhInatAkAgkSiNaH yUyaM kiM vyavasthAyAvacanaM na gRhlItha?22 tanmAM vadata| likhitamAstE, ibrAhImO dvau putrAvAsAtEtayOrEkO dAsyAM dvitIyazca patnyAM jAtaH|23 tayO ryO dAsyAM jAtaH sa zArIrikaniyamEna jajnjE yazcapatnyAM jAtaH sa pratijnjayA jajnjE|24 idamAkhyAnaM dRSTantasvarUpaM| tE dvEyOSitAvIzvarIyasandhI tayOrEkA sInayaparvvatAd utpannAdAsajanayitrI ca sA tu hAjirA|25 yasmAd hAjirAzabdEnAravadEzasthasInayaparvvatO bOdhyatE,sA ca varttamAnAyA yirUzAlampuryyAH sadRzI| yataH svabAlaiHsahitA sA dAsatva AstE|26 kintu svargIyA yirUzAlampurI patnI sarvvESAm asmAkaM mAtAcAstE|27 yAdRzaM likhitam AstE, "vandhyE santAnahInE tvaM svaraMjayajayaM kuru| aprasUtE tvayOllAsO jayAzabdazca gIyatAM| yataEva sanAthAyA yOSitaH santatE rgaNAt| anAthA yA bhavEnnArItadapatyAni bhUrizaH||"28 hE bhrAtRgaNa, imhAk iva vayaM pratijnjayA jAtAH santAnAH|29 kintu tadAnIM zArIrikaniyamEna jAtaH putrO yadvadAtmikaniyamEna jAtaM putram upAdravat tathAdhunApi|30 kintu zAstrE kiM likhitaM? "tvam imAM dAsIM tasyAHputranjcApasAraya yata ESa dAsIputraH patnIputrENa samaM

Page 455: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

nOttarAdhikArI bhaviyyatIti|"31 ataEva hE bhrAtaraH, vayaM dAsyAH santAnA na bhUtvApAtnyAH santAnA bhavAmaH|

gAlAtinaH patraM 05

1 khrISTO'smabhyaM yat svAtantryaM dattavAn yUyaM tatrasthirAstiSThata dAsatvayugEna puna rna nibadhyadhvaM|2 pazyatAhaM paulO yuSmAn vadAmi yadi chinnatvacO bhavathatarhi khrISTEna kimapi nOpakAriSyadhvE|3 aparaM yaH kazcit chinnatvag bhavati sa kRtsnavyavasthAyAHpAlanam IzvarAya dhArayatIti pramANaM dadAmi|4 yuSmAkaM yAvantO lOkA vyavasthayA sapuNyIbhavituMcESTantE tE sarvvE khrISTAd bhraSTA anugrahAt patitAzca|5 yatO vayam AtmanA vizvAsAt puNyalAbhAzAsiddhaMpratIkSAmahE|6 khrISTE yIzau tvakchEdAtvakchEdayOH kimapi guNaM nAsti kintuprEmnA saphalO vizvAsa Eva guNayuktaH|7 pUrvvaM yUyaM sundaram adhAvata kintvidAnIM kEna bAdhAMprApya satyatAM na gRhlItha?8 yuSmAkaM sA mati ryuSmadAhvAnakAriNa IzvarAnna jAtA|9 vikAraH kRtsnazaktUnAM svalpakiNvEna jasayatE|10 yuSmAkaM mati rvikAraM na gamiSyatItyahaM yuSmAnadhiprabhunAzaMsE; kintu yO yuSmAn vicAralayati sa yaH kazcidbhavEt samucitaM daNPaM prApsyati|11 parantu hE bhrAtaraH, yadyaham idAnIm api tvakchEdaMpracArayEyaM tarhi kuta upadravaM bhunjjiya? tatkRtE kruzaMnirbbAdham abhaviSyat|12 yE janA yuSmAkaM cAnjcalyaM janayanti tESAM chEdanamEvamayAbhilaSyatE|13 hE bhrAtaraH, yUyaM svAtantryArtham AhUtA AdhvE kintutatsvAtantryadvArENa zArIrikabhAvO yuSmAn na pravizatu| yUyaMprEmnA parasparaM paricaryyAM kurudhvaM|14 yasmAt tvaM samIpavAsini svavat prEma kuryyA ityEkAjnjAkRtsnAyA vyavasthAyAH sArasaMgrahaH|

Page 456: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

15 kintu yUyaM yadi parasparaM daMdazyadhvE 'zAzyadhvE catarhi yuSmAkam EkO'nyEna yanna grasyatE tatra yuSmAbhiHsAvadhAnai rbhavitavyaM|16 ahaM bravImi yUyam AtmikAcAraM kuruta zArIrikAbhilASaMmA pUrayata|17 yataH zArIrikAbhilASa AtmanO viparItaH, AtmikAbhilASazcazarIrasya viparItaH, anayOrubhayOH parasparaM virOdhO vidyatEtEna yuSmAbhi ryad abhilaSyatE tanna karttavyaM|18 yUyaM yadyAtmanA vinIyadhvE tarhi vyavasthAyA adhInA nabhavatha|19 aparaM paradAragamanaM vEzyAgamanam azucitA kAmukatApratimApUjanam20 indrajAlaM zatrutvaM vivAdO'ntarjvalanaM krOdhaHkalahO'naikyaM21 pArthakyam IrSyA vadhO mattatvaM lampaTatvamityAdInispaSTatvEna zArIrikabhAvasya karmmANi santi| pUrvvaM yadvatmayA kathitaM tadvat punarapi kathyatE yE janA EtAdRzAnikarmmANyAcaranti tairIzvarasya rAjyE'dhikAraH kadAca nalapsyatE|22 kinjca prEmAnandaH zAntizcirasahiSNutA hitaiSitA bhadratvaMvizvAsyatA titikSA23 parimitabhOjitvamityAdInyAtmanaH phalAni santi tESAMviruddhA kApi vyavasthA nahi|24 yE tu khrISTasya lOkAstE ripubhirabhilASaizca sahitaMzArIrikabhAvaM kruzE nihatavantaH|25 yadi vayam AtmanA jIvAmastarhyAtmikAcArO'smAbhiHkarttavyaH,26 darpaH parasparaM nirbhartsanaM dvESazcAsmAbhi rnakarttavyAni|

gAlAtinaH patraM 06

1 hE bhrAtaraH, yuSmAkaM kazcid yadi kasmiMzcit pApE patatitarhyAtmikabhAvayuktai ryuSmAbhistitikSAbhAvaM vidhAya sapunarutthApyatAM yUyamapi yathA tAdRkparIkSAyAM na patatha

Page 457: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

tathA sAvadhAnA bhavata|2 yuSmAkam EkaikO janaH parasya bhAraM vahatvanEnaprakArENa khrISTasya vidhiM pAlayata|3 yadi kazcana kSudraH san svaM mahAntaM manyatE tarhitasyAtmavanjcanA jAyatE|4 ata EkaikEna janEna svakIyakarmmaNaH parIkSA kriyatAM tEnaparaM nAlOkya kEvalam AtmAlOkanAt tasya zlaghA sambhaviSyati|5 yata EkaikOे janaH svakIyaM bhAraM vakSyati|6 yO janO dharmmOpadEzaM labhatE sa upadESTAraMsvIyasarvvasampattE rbhAginaM karOtu|7 yuSmAkaM bhrAnti rna bhavatu, IzvarO nOpahasitavyaH, yEnayad bIjam upyatE tEna tajjAtaM zasyaM karttiSyatE|8 svazarIrArthaM yEna bIjam upyatE tEna zarIrAd vinAzarUpaMzasyaM lapsyatE kintvAtmanaH kRtE yEna bIjam upyatEtEnAtmatO'nantajIvitarUpaM zasyaM lapsyatE|9 satkarmmakaraNE'smAbhirazrAntai rbhavitavyaMyatO'klAntaustiSThadbhirasmAbhirupayuktasamayE tat phalAnilapsyantE|10 atO yAvat samayastiSThati tAvat sarvvAn prati vizESatOvizvAsavEzmavAsinaH pratyasmAbhi rhitAcAraH karttavyaH|11 hE bhrAtaraH, ahaM svahastEna yuSmAn prati kiyadvRhatpatraM likhitavAn tad yuSmAbhi rdRzyatAM|12 yE zArIrikaviSayE sudRzyA bhavitumicchanti tE yat khrISTasyakruzasya kAraNAdupadravasya bhAginO na bhavanti kEvalaMtadarthaM tvakchEdE yuSmAn pravarttayanti|13 tE tvakchEdagrAhiNO'pi vyavasthAM na pAlayanti kintuyuSmaccharIrAt zlAghAlAbhArthaM yuSmAkaM tvakchEdamicchanti|14 kintu yEnAhaM saMsArAya hataH saMsArO'pi mahyaMhatastadasmatprabhO ryIzukhrISTasya kruzaM vinAnyatra kutrApimama zlAghanaM kadApi na bhavatu|15 khrISTE yIzau tvakchEdAtvakchEdayOH kimapi guNaM nAstikintu navInA sRSTirEva guNayuktA|16 aparaM yAvantO lOkA Etasmin mArgE caranti tESAm IzvarIyasyakRtsnasyEsrAyElazca zAnti rdayAlAbhazca bhUyAt|

Page 458: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

17 itaH paraM kO'pi mAM na kliznAtu yasmAd ahaM svagAtrEprabhO ryIzukhrISTasya cihnAni dhArayE|18 hE bhrAtaraH asmAkaM prabhO ryIzukhrISTasya prasAdOyuSmAkam Atmani sthEyAt| tathAstu|

॥ iti gAlAtinaH patraM samAptaM ॥

Page 459: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

iphiSiNaH patraM 01 02 03 04 05 06

iphiSiNaH patraM 01

1 IzvarasyEcchayA yIzukhrISTasya prEritaH paula iphiSanagarasthAnpavitrAn khrISTayIzau vizvAsinO lOkAn prati patraM likhati|2 asmAkaM tAtasyEzvarasya prabhO ryIzukhrISTasya cAnugrahaHzAntizca yuSmAsu varttatAM|3 asmAkaM prabhO ryIzOH khrISTasya tAta IzvarO dhanyObhavatu; yataH sa khrISTEnAsmabhyaM sarvvam AdhyAtmikaMsvargIyavaraM dattavAn|4 vayaM yat tasya samakSaM prEmnA pavitrA niSkalagkAzcabhavAmastadarthaM sa jagataH sRSTE pUrvvaM tEnAsmAnabhirOcitavAn, nijAbhilaSitAnurOdhAcca5 yIzunA khrISTEna svasya nimittaM putratvapadE'smAnsvakIyAnugrahasya mahattvasya prazaMsArthaM pUrvvaMniyuktavAn|6 tasmAd anugrahAt sa yEna priyatamEna putrENAsmAnanugRhItavAn,7 vayaM tasya zONitEna muktim arthataH pApakSamAMlabdhavantaH|8 tasya ya IdRzO'nugrahanidhistasmAt sO'smabhyaMsarvvavidhaM jnjAnaM buddhinjca bAhulyarUpENa vitaritavAn|9 svargapRthivyO ryadyad vidyatE tatsarvvaM sa khrISTEsaMgrahISyatIti hitaiSiNA10 tEna kRtO yO manOrathaH sampUrNatAM gatavatsu samayESusAdhayitavyastamadhi sa svakIyAbhilASasya nigUPhaM bhAvamasmAn jnjApitavAn|11 pUrvvaM khrISTE vizvAsinO yE vayam asmattO yat tasyamahimnaH prazaMsA jAyatE,12 tadarthaM yaH svakIyEcchAyAH mantraNAtaH sarvvANisAdhayati tasya manOrathAd vayaM khrISTEna pUrvvaM nirUpitAH

Page 460: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

santO'dhikAriNO jAtAH|13 yUyamapi satyaM vAkyam arthatO yuSmatparitrANasyasusaMvAdaM nizamya tasminnEva khrISTE vizvasitavantaHpratijnjAtEna pavitrENAtmanA mudrayEvAgkitAzca|14 yatastasya mahimnaH prakAzAya tEna krItAnAM lOkAnAMmukti ryAvanna bhaviSyati tAvat sa AtmAsmAkam adhikAritvasyasatyagkArasya paNasvarUpO bhavati|15 prabhau yIzau yuSmAkaM vizvAsaH sarvvESu pavitralOkESuprEma cAsta iti vArttAM zrutvAhamapi16 yuSmAnadhi nirantaram IzvaraM dhanyaM vadanprArthanAsamayE ca yuSmAn smaran varamimaM yAcAmi|17 asmAkaM prabhO ryIzukhrISTasya tAtO yaH prabhAvAkaraIzvaraH sa svakIyatattvajnjAnAya yuSmabhyaM jnjAnajanakamprakAzitavAkyabOdhakanjcAtmAnaM dEyAt|18 yuSmAkaM jnjAnacakSUMSi ca dIptiyuktAni kRtvAtasyAhvAnaM kIdRzyA pratyAzayA sambalitaM pavitralOkAnAMmadhyE tEna dattO'dhikAraH kIdRzaH prabhAvanidhi rvizvAsiSucAsmAsu prakAzamAnasya19 tadIyamahAparAkramasya mahatvaM kIdRg anupamaM tatsarvvaM yuSmAn jnjApayatu|20 yataH sa yasyAH zaktEH prabalatAM khrISTE prakAzayanmRtagaNamadhyAt tam utthApitavAn,21 adhipatitvapadaM zAsanapadaM parAkramOrAjatvanjcEtinAmAni yAvanti padAnIha lOkE paralOkE ca vidyantEtESAM sarvvESAm UrddhvE svargE nijadakSiNapArzvE tamupavEzitavAn,22 sarvvANi tasya caraNayOradhO nihitavAn yA samitistasyazarIraM sarvvatra sarvvESAM pUrayituH pUrakanjca bhavati taMtasyA mUrddhAnaM kRtvA23 sarvvESAm uparyyupari niyuktavAMzca saiva zaktirasmAsvapitEna prakAzyatE|

iphiSiNaH patraM 02

1 purA yUyam aparAdhaiH pApaizca mRtAH santastAnyAcaranta

Page 461: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

ihalOkasya saMsArAnusArENAkAzarAjyasyAdhipatim2 arthataH sAmpratam AjnjAlagghivaMzESu karmmakAriNamAtmAnam anvavrajata|3 tESAM madhyE sarvvE vayamapi pUrvvaM zarIrasyamanaskAmanAyAnjcEhAM sAdhayantaH svazarIrasyAbhilASAnAcarAma sarvvE'nya iva ca svabhAvataHkrOdhabhajanAnyabhavAma|4 kintu karuNAnidhirIzvarO yEna mahAprEmnAsmAn dayitavAn5 tasya svaprEmnO bAhulyAd aparAdhai rmRtAnapyasmAnkhrISTEna saha jIvitavAn yatO'nugrahAd yUyaM paritrANaMprAptAH|6 sa ca khrISTEna yIzunAsmAn tEna sArddham utthApitavAn svargaupavEzitavAMzca|7 itthaM sa khrISTEna yIzunAsmAn prati svahitaiSitayAbhAviyugESu svakIyAnugrahasyAnupamaM nidhiM prakAzayitumicchati|8 yUyam anugrahAd vizvAsEna paritrANaM prAptAH, taccayuSmanmUlakaM nahi kintvIzvarasyaiva dAnaM,9 tat karmmaNAM phalam api nahi, ataH kEnApi na zlAghitavyaM|10 yatO vayaM tasya kAryyaM prAg IzvarENa nirUpitAbhiHsatkriyAbhiH kAlayApanAya khrISTE yIzau tEna mRSTAzca|11 purA janmanA bhinnajAtIyA hastakRtaM tvakchEdaM prAptairlOkaizcAcchinnatvaca itinAmnA khyAtA yE yUyaM tairyuSmAbhiridaM smarttavyaM12 yat tasmin samayE yUyaM khrISTAd bhinnA isrAyElalOkAnAMsahavAsAd dUrasthAH pratijnjAsambalitaniyamAnAM bahiHsthitAH santO nirAzA nirIzvarAzca jagatyAdhvam iti|13 kintvadhunA khrISTE yIzAvAzrayaM prApya purA dUravarttinOyUyaM khrISTasya zONitEna nikaTavarttinO'bhavata|14 yataH sa EvAsmAkaM sandhiH sa dvayam EkIkRtavAnzatrutArUpiNIM madhyavarttinIM prabhEdakabhittiM bhagnavAndaNPAjnjAyuktaM vidhizAstraM svazarIrENa luptavAMzca|15 yataH sa sandhiM vidhAya tau dvau svasmin EkaM nutanaMmAnavaM karttuM16 svakIyakruzE zatrutAM nihatya tEnaivaikasmin zarIrE tayO

Page 462: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

rdvayOrIzvarENa sandhiM kArayituM nizcatavAn|17 sa cAgatya dUravarttinO yuSmAn nikaTavarttinO 'smAMzcasandhE rmaggalavArttAM jnjApitavAn|18 yatastasmAd ubhayapakSIyA vayam EkEnAtmanA pituHsamIpaM gamanAya sAmarthyaM prAptavantaH|19 ata idAnIM yUyam asamparkIyA vidEzinazca na tiSThanataHpavitralOkaiH sahavAsina Izvarasya vEzmavAsinazcAdhvE|20 aparaM prEritA bhaviSyadvAdinazca yatrabhittimUlasvarUpAstatra yUyaM tasmin mUlE nicIyadhvE tatra casvayaM yIzuH khrISTaH pradhAnaH kONasthaprastaraH|21 tEna kRtsnA nirmmitiH saMgrathyamAnA prabhOH pavitraMmandiraM bhavituM varddhatE|22 yUyamapi tatra saMgrathyamAnA AtmanEzvarasyavAsasthAnaM bhavatha|

iphiSiNaH patraM 03

1 atO hEtO rbhinnajAtIyAnAM yuSmAkaM nimittaM yIzukhrISTasyabandI yaH sO'haM paulO bravImi|2 yuSmadartham IzvarENa mahyaM dattasya varasya niyamaHkIdRzastad yuSmAbhirazrAvIti manyE|3 arthataH pUrvvaM mayA saMkSEpENa yathA likhitaM tathAhaMprakAzitavAkyEnEzvarasya nigUPhaM bhAvaM jnjApitO'bhavaM|4 atO yuSmAbhistat paThitvA khrISTamadhi tasminnigUPhE bhAvEmama jnjAnaM kIdRzaM tad bhOtsyatE|5 pUrvvayugESu mAnavasantAnAstaM jnjApitA nAsan kintvadhunAsa bhAvastasya pavitrAn prEritAn bhaviSyadvAdinazcapratyAtmanA prakAzitO'bhavat;6 arthata Izvarasya zaktEH prakAzAt tasyAnugrahENa yO varOmahyam adAyi tEnAhaM yasya susaMvAdasya paricArakO'bhavaM,7 tadvArA khrISTEna bhinnajAtIyA anyaiH sArddham EkAdhikArAEkazarIrA EkasyAH pratijnjAyA aMzinazca bhaviSyantIti|8 sarvvESAM pavitralOkAnAM kSudratamAya mahyaM varO'yamadAyi yad bhinnajAtIyAnAM madhyE bOdhAgayasya guNanidhEHkhrISTasya maggalavArttAM pracArayAmi,

Page 463: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

9 kAlAvasthAtaH pUrvvasmAcca yO nigUPhabhAva IzvarE guptaAsIt tadIyaniyamaM sarvvAn jnjApayAmi|10 yata Izvarasya nAnArUpaM jnjAnaM yat sAmprataM samityAsvargE prAdhAnyaparAkramayuktAnAM dUtAnAM nikaTEprakAzyatE tadarthaM sa yIzunA khrISTEna sarvvANi sRSTavAn|11 yatO vayaM yasmin vizvasya dRPhabhaktyA nirbhayatAmIzvarasya samAgamE sAmarthyanjca12 prAptavantastamasmAkaM prabhuM yIzuM khrISTamadhi sakAlAvasthAyAH pUrvvaM taM manOrathaM kRtavAn|13 atO'haM yuSmannimittaM duHkhabhOgEna klAntiM yannagacchAmIti prArthayE yatastadEva yuSmAkaM gauravaM|14 atO hEtOH svargapRthivyOH sthitaH kRtsnO vaMzO yasyanAmnA vikhyAtastam15 asmatprabhO ryIzukhrISTasya pitaramuddizyAhaM jAnunIpAtayitvA tasya prabhAvanidhitO varamimaM prArthayE|16 tasyAtmanA yuSmAkam AntarikapuruSasya zaktE rvRddhiHkriyatAM|17 khrISTastu vizvAsEna yuSmAkaM hRdayESu nivasatu| prEmaNiyuSmAkaM baddhamUlatvaM susthiratvanjca bhavatu|18 itthaM prasthatAyA dIrghatAyA gabhIratAyA uccatAyAzcabOdhAya sarvvaiH pavitralOkaiH prApyaM sAmarthyaM yuSmAbhirlabhyatAM,19 jnjAnAtiriktaM khrISTasya prEma jnjAyatAm IzvarasyasampUrNavRddhiparyyantaM yuSmAkaM vRddhi rbhavatu ca|20 asmAkam antarE yA zaktiH prakAzatE tayA sarvvAtiriktaMkarmma kurvvan asmAkaM prArthanAM kalpanAnjcAtikramituMyaH zaknOti21 khrISTayIzunA samitE rmadhyE sarvvESu yugESu tasyadhanyavAdO bhavatu| iti|

iphiSiNaH patraM 04

1 atO bandirahaM prabhO rnAmnA yuSmAn vinayE yUyaMyEnAhvAnEnAhUtAstadupayuktarUpENa2 sarvvathA namratAM mRdutAM titikSAM parasparaM pramnA

Page 464: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

sahiSNutAnjcAcarata|3 praNayabandhanEna cAtmana EैkyaM rakSituM yatadhvaM|4 yUyam EkazarIrA EkAtmAnazca tadvad AhvAnEna yUyamEkapratyAzAprAptayE samAhUtAH|5 yuSmAkam EkaH prabhurEkO vizvAsa EkaM majjanaM,sarvvESAM tAtaH6 sarvvOparisthaH sarvvavyApI sarvvESAM yuSmAkaMmadhyavarttI caika Izvara AstE|7 kintu khrISTasya dAnaparimANAnusArAd asmAkam EkaikasmaivizESO varO'dAyi|8 yathA likhitam AstE, "Urddhvam Aruhya jEtRn sa vijityabandinO'karOt| tataH sa manujEbhyO'pi svIyAn vyazrANayadvarAn||"9 Urddhvam AruhyEtivAkyasyAyamarthaH sa pUrvvaMpRthivIrUpaM sarvvAdhaHsthitaM sthAnam avatIrNavAn;10 yazcAvatIrNavAn sa Eva svargANAm uparyyuparyyArUPhavAnyataH sarvvANi tEna pUrayitavyAni|11 sa Eva ca kAMzcana prEritAn aparAn bhaviSyadvAdinO'parAnsusaMvAdapracArakAn aparAn pAlakAn upadEzakAMzcaniyuktavAn|12 yAvad vayaM sarvvE vizvAsasyEzvaraputraviSayakasyatattvajnjAnasya caikyaM sampUrNaM puruSarthanjcArthataHkhrISTasya sampUrNaparimANasya samaM parimANaM naprApnumastAvat13 sa paricaryyAkarmmasAdhanAya khrISTasya zarIrasya niSThAyaica pavitralOkAnAM siddhatAyAstAdRzam upAyaM nizcitavAn|14 ataEva mAnuSANAM cAturItO bhramakadhUrttatAyAzchalAccajAtEna sarvvENa zikSAvAyunA vayaM yad bAlakA iva dOlAyamAnAna bhrAmyAma ityasmAbhi ryatitavyaM,15 prEmnA satyatAm AcaradbhiH sarvvaviSayE khrISTam uddizyavarddhitavyanjca, yataH sa mUrddhA,16 tasmAccaikaikasyAggasya svasvaparimANAnusArENasAhAyyakaraNAd upakArakaiH sarvvaiH sandhibhiH kRtsnasyazarIrasya saMyOgE sammilanE ca jAtE prEmnA niSThAMlabhamAnaM kRtsnaM zarIraM vRddhiM prApnOti|

Page 465: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

17 yuSmAn ahaM prabhunEdaM bravImyAdizAmi ca, anyEbhinnajAtIyA iva yUyaM pUna rmAcarata|18 yatastE svamanOmAyAm AcarantyAntarikAjnjAnAtmAnasikakAThinyAcca timirAvRtabuddhaya IzvarIyajIvanasyabagIrbhUtAzca bhavanti,19 svAn caitanyazUnyAn kRtvA ca lObhEnasarvvavidhAzaucAcaraNAya lampaTatAyAM svAn samarpitavantaH|20 kintu yUyaM khrISTaM na tAdRzaM paricitavantaH,21 yatO yUyaM taM zrutavantO yA satyA zikSA yIzutO labhyAtadanusArAt tadIyOpadEzaM prAptavantazcEti manyE|22 tasmAt pUrvvakAlikAcArakArI yaH purAtanapuruSOmAyAbhilASai rnazyati taM tyaktvA yuSmAbhi rmAnasikabhAvOnUtanIkarttavyaH,23 yO navapuruSa IzvarAnurUpENa puNyEna satyatAsahitEna24 dhArmmikatvEna ca sRSTaH sa Eva paridhAtavyazca|25 atO yUyaM sarvvE mithyAkathanaM parityajya samIpavAsibhiHsaha satyAlApaM kuruta yatO vayaM parasparam aggapratyaggAbhavAmaH|26 aparaM krOdhE jAtE pApaM mA kurudhvam, azAntE yuSmAkaMrOSEsUryyO'staM na gacchatu|27 aparaM zayatAnE sthAnaM mA datta|28 cOraH punazcairyyaM na karOtu kintu dInAya dAnEsAmarthyaM yajjAyatE tadarthaM svakarAbhyAM sadvRttyAparizramaM karOtu|29 aparaM yuSmAkaM vadanEbhyaH kO'pi kadAlApO nanirgacchatu, kintu yEna zrOturupakArO jAyatE tAdRzaHprayOjanIyaniSThAyai phaladAyaka AlApO yuSmAkaM bhavatu|30 aparanjca yUyaM muktidinaparyyantam Izvarasya yEnapavitrENAtmanA mudrayAgkitA abhavata taM zOkAnvitaM mAkuruta|31 aparaM kaTuvAkyaM rOSaH kOSaH kalahO nindAsarvvavidhadvESazcaitAni yuSmAkaM madhyAd dUrIbhavantu|32 yUyaM parasparaM hitaiSiNaH kOmalAntaHkaraNAzca bhavata|aparam IzvaraH khrISTEna yadvad yuSmAkaM dOSAn kSamitavAntadvad yUyamapi parasparaM kSamadhvaM|

Page 466: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

iphiSiNaH patraM 05

1 atO yUyaM priyabAlakA ivEzvarasyAnukAriNO bhavata,2 khrISTa iva prEmAcAraM kuruta ca, yataH sO'smAsu prEmakRtavAn asmAkaM vinimayEna cAtmanivEdanaM kRtvAgrAhyasugandhArthakam upahAraM balinjcEzvarAca dattavAn|3 kintu vEzyAgamanaM sarvvavidhAzaucakriyA lObhazcaitESAmuccAraNamapi yuSmAkaM madhyE na bhavatu, EtadEvapavitralOkAnAm ucitaM|4 aparaM kutsitAlApaH pralApaH zlESOktizca na bhavatu yataEtAnyanucitAni kintvIzvarasya dhanyavAdO bhavatu|5 vEzyAgAmyazaucAcArI dEvapUjaka iva gaNyO lObhI caitESAMkOSi khrISTasya rAjyE'rthata Izvarasya rAjyE kamapyadhikAraM naprApsyatIti yuSmAbhiH samyak jnjAyatAM|6 anarthakavAkyEna kO'pi yuSmAn na vanjcayatuyatastAdRgAcArahEtOranAjnjAgrAhiSu lOkESvIzvarasya kOpOvarttatE|7 tasmAd yUyaM taiH sahabhAginO na bhavata|8 pUrvvaM yUyam andhakArasvarUpA AdhvaM kintvidAnIMprabhunA dIptisvarUpA bhavatha tasmAd dIptEH santAnA ivasamAcarata|9 dIptE ryat phalaM tat sarvvavidhahitaiSitAyAM dharmmEsatyAlApE ca prakAzatE|10 prabhavE yad rOcatE tat parIkSadhvaM|11 yUyaM timirasya viphalakarmmaNAm aMzinO na bhUtvA tESAMdOSitvaM prakAzayata|12 yatastE lOkA rahami yad yad Acaranti taduccAraNam apilajjAjanakaM|13 yatO dIptyA yad yat prakAzyatE tat tayA cakAsyatE yacca cakAstitad dIptisvarUpaM bhavati|14 EtatkAraNAd uktam AstE, "hE nidrita prabudhyasvamRtEbhyazcOtthitiM kuru| tatkRtE sUryyavat khrISTaH svayaMtvAM dyOtayiSyati|"15 ataH sAvadhAnA bhavata, ajnjAnA iva mAcarata kintu jnjAninaiva satarkam Acarata|

Page 467: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

16 samayaM bahumUlyaM gaNayadhvaM yataH kAlA abhadrAH|17 tasmAd yUyam ajnjAnA na bhavata kintu prabhOrabhimataMkiM tadavagatA bhavata|18 sarvvanAzajanakEna surApAnEna mattA mA bhavatakintvAtmanA pUryyadhvaM|19 aparaM gItai rgAnaiH pAramArthikakIrttanaizca parasparamAlapantO manasA sArddhaM prabhum uddizya gAyata vAdayataca|20 sarvvadA sarvvaviSayE'smatprabhO yIzOH khrISTasya nAmnAtAtam IzvaraM dhanyaM vadata|21 yUyam IzvarAd bhItAH santa anyE'parESAM vazIbhUtA bhavata|22 hE yOSitaH, yUyaM yathA prabhOstathA svasvasvAminOvazaggatA bhavata|23 yataH khrISTO yadvat samitE rmUrddhA zarIrasya trAtA cabhavati tadvat svAmI yOSitO mUrddhA|24 ataH samiti ryadvat khrISTasya vazIbhUtA tadvad yOSidbhirapisvasvasvAminO vazatA svIkarttavyA|25 aparanjca hE puruSAH, yUyaM khrISTa iva svasvayOSitsuprIyadhvaM|26 sa khrISTO'pi samitau prItavAn tasyAH kRtE ca svaprANAntyaktavAn yataH sa vAkyE jalamajjanEna tAM pariSkRtya pAvayitum27 aparaM tilakavalyAdivihInAM pavitrAM niSkalagkAnjca tAMsamitiM tEjasvinIM kRtvA svahastE samarpayitunjcAbhilaSitavAn|28 tasmAt svatanuvat svayOSiti prEmakaraNaM puruSasyOcitaM,yEna svayOSiti prEma kriyatE tEnAtmaprEma kriyatE|29 kO'pi kadApi na svakIyAM tanum RtIyitavAn kintu sarvvE tAMvibhrati puSNanti ca| khrISTO'pi samitiM prati tadEva karOti,30 yatO vayaM tasya zarIrasyAggAni mAMsAsthIni ca bhavAmaH|31 EtadarthaM mAnavaH svamAtApitarOै parityajyasvabhAryyAyAm AsaMkSyati tau dvau janAvEkAggau bhaviSyataH|32 EtannigUPhavAkyaM gurutaraM mayA ca khrISTasamitI adhi taducyatE|33 ataEva yuSmAkam EkaikO jana Atmavat svayOSiti prIyatAMbhAryyApi svAminaM samAdarttuM yatatAM|

iphiSiNaH patraM 06

Page 468: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

1 hE bAlakAH, yUyaM prabhum uddizya pitrOrAjnjAgrAhiNObhavata yatastat nyAyyaM|2 tvaM nijapitaraM mAtaranjca sammanyasvEti yO vidhiH sapratijnjAyuktaH prathamO vidhiH3 phalatastasmAt tava kalyANaM dEzE ca dIrghakAlam AyurbhaviSyatIti|4 aparaM hE pitaraH, yUyaM svabAlakAn mA rOSayata kintuprabhO rvinItyAdEzAbhyAM tAn vinayata|5 hE dAsAH, yUyaM khrISTam uddizya sabhayAH kampAnvitAzcabhUtvA saralAntaHkaraNairaihikaprabhUnAm AjnjAgrAhiNObhavata|6 dRSTigOcarIyaparicaryyayA mAnuSEbhyO rOcituM mAyatadhvaM kintu khrISTasya dAsA ivaniviSTamanObhirIzcarasyEcchAM sAdhayata|7 mAnavAn anuddizya prabhumEvOddizya sadbhAvEnadAsyakarmma kurudhvaM|8 dAsamuktayO ryEna yat satkarmma kriyatE tEna tasya phalaMprabhutO lapsyata iti jAnIta ca|9 aparaM hE prabhavaH, yuSmAbhi rbhartsanaM vihAya tAn pratinyAyyAcaraNaM kriyatAM yazca kasyApi pakSapAtaM na karOtiyuSmAkamapi tAdRza EkaH prabhuH svargE vidyata iti jnjAyatAM|10 adhikantu hE bhrAtaraH, yUyaM prabhunA tasyavikramayuktazaktyA ca balavantO bhavata|11 yUyaM yat zayatAnazchalAni nivArayituM zaknutha tadarthamIzvarIyasusajjAM paridhaddhvaM|12 yataH kEvalaM raktamAMsAbhyAm iti nahi kintukartRtvaparAkramayuktaistimirarAjyasyEhalOkasyAdhipatibhiHsvargOdbhavai rduSTAtmabhirEva sArddham asmAbhi ryuddhaMkriyatE|13 atO hEtO ryUyaM yayA saMkuेlE dinE'vasthAtuM sarvvANiparAjitya dRPhAH sthAtunjca zakSyatha tAm IzvarIyasusajjAMgRhlIta|14 vastutastu satyatvEna zRgkhalEna kaTiM baddhvA puNyEnavarmmaNA vakSa AcchAdya

Page 469: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

15 zAntEH suvArttayA jAtam utsAhaM pAdukAyugalaM padEsamarpya tiSThata|16 yEna ca duSTAtmanO'gnibANAn sarvvAn nirvvApayituMzakSyatha tAdRzaM sarvvAcchAdakaM phalakaM vizvAsaMdhArayata|17 zirastraM paritrANam AtmanaH khagganjcEzvarasya vAkyaMdhArayata|18 sarvvasamayE sarvvayAcanEna sarvvaprArthanEna cAtmanAprArthanAM kurudhvaM tadarthaM dRPhAkAgkSayA jAgrataHsarvvESAM pavitralOkAnAM kRtE sadA prArthanAM kurudhvaM|19 ahanjca yasya susaMvAdasya zRgkhalabaddhaHpracArakadUtO'smi tam upayuktEnOtsAhEna pracArayituM yathAzaknuyAM20 tathA nirbhayEna svarENOtsAhEna ca susaMvAdasyanigUPhavAkyapracArAya vaktRाtA yat mahyaM dIyatE tadarthaMmamApi kRtE prArthanAM kurudhvaM|21 aparaM mama yAvasthAsti yacca mayA kriyatE tat sarvvaM yadyuSmAbhi rjnjAyatE tadarthaM prabhunA priyabhrAtA vizvAsyaHparicArakazca tukhikO yuSmAn tat jnjApayiSyati|22 yUyaM yad asmAkam avasthAM jAnItha yuSmAkaM manAMsica yat sAntvanAM labhantE tadarthamEvAhaM yuSmAkaMsannidhiM taM prESitavAna|23 aparam IzvaraH prabhu ryIzukhrISTazca sarvvEbhyObhrAtRbhyaH zAntiM vizvAsasahitaM prEma ca dEyAt|24 yE kEcit prabhau yIzukhrISTE'kSayaM prEma kurvvanti tAn pratiprasAdO bhUyAt| tathAstu|

॥ iti iphiSiNaH patraM samAptaM ॥

Page 470: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

philipinaH patraM 01 02 03 04

philipinaH patraM 01

1 paulatImathinAmAnau yIzukhrISTasya dAsau philipinagarasthAnkhrISTayIzOH sarvvAn pavitralOkAn samitEradhyakSAnparicArakAMzca prati patraM likhataH|2 asmAkaM tAta IzvaraH prabhu ryIzukhrISTazca yuSmabhyaMprasAdasya zAntEzca bhOgaM dEyAstAM|3 ahaM nirantaraM nijasarvvaprArthanAsu yuSmAkaM sarvvESAMkRtE sAnandaM prArthanAM kurvvan4 yati vArAn yuSmAkaM smarAmi tati vArAn A prathamAd adyayAvad5 yuSmAkaM susaMvAdabhAgitvakAraNAd IzvaraM dhanyaMvadAmi|6 yuSmanmadhyE yEnOttamaM karmma karttum Arambhi tEnaivayIzukhrISTasya dinaM yAvat tat sAdhayiSyata ityasmindRPhavizvAsO mamAstE|7 yuSmAn sarvvAn adhi mama tAdRzO bhAvO yathArthOyatO'haM kArAvasthAyAM pratyuttarakaraNE susaMvAdasyaprAmANyakaraNE ca yuSmAn sarvvAn mayA sArddhamEkAnugrahasya bhAginO matvA svahRdayE dhArayAmi|8 aparam ahaM khrISTayIzOH snEhavat snEhEna yuSmAn kIdRzaMkAgkSAmi tadadhIzvarO mama sAkSI vidyatE|9 mayA yat prArthyatE tad idaM yuSmAkaM prEma nityaMvRddhiM gatvA10 jnjAnasya viziSTAnAM parIkSikAyAzca sarvvavidhabuddhErbAhulyaM phalatu,11 khrISTasya dinaM yAvad yuSmAkaM sAralyaM nirvighnatvanjcabhavatu, Izvarasya gauravAya prazaMsAyai ca yIzunA khrISTEnapuNyaphalAnAM pUrNatA yuSmabhyaM dIyatAm iti|12 hE bhrAtaraH, mAM prati yad yad ghaTitaM tEna

Page 471: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

susaMvAdapracArasya bAdhA nahi kintu vRddhirEva jAtA tadyuSmAn jnjApayituM kAmayE'haM|13 aparam ahaM khrISTasya kRtE baddhO'smIti rAjapuryyAmanyasthAnESu ca sarvvESAM nikaTE suspaSTam abhavat,14 prabhusambandhIyA anEkE bhrAtarazca mama bandhanAdAzvAsaM prApya varddhamAnEnOtsAhEna niHkSObhaM kathAMpracArayanti|15 kEcid dvESAd virOdhAccAparE kEcicca sadbhAvAt khrISTaMghOSayanti;16 yE virOdhAt khrISTaM ghOSayanti tE pavitrabhAvAt tannakurvvantO mama bandhanAni bahutaraklOzadAyIni karttumicchanti|17 yE ca prEmnA ghOSayanti tE susaMvAdasyaprAmANyakaraNE'haM niyuktO'smIti jnjAtvA tat kurvvanti|18 kiM bahunA? kApaTyAt saralabhAvAd vA bhavEt, yEna kEnacitprakArENa khrISTasya ghOSaNA bhavatItyasmin ahamAnandAmyAnandiSyAmi ca|19 yuSmAkaM prArthanayA yIzukhrISTasyAtmanazcOpakArENa tatmannistArajanakaM bhaviSyatIti jAnAmi|20 tatra ca mamAkAgkSA pratyAzA ca siddhiM gamiSyatiphalatO'haM kEnApi prakArENa na lajjiSyE kintu gatE sarvvasminkAlE yadvat tadvad idAnImapi sampUrNOtsAhadvArA mamazarIrENa khrISTasya mahimA jIvanE maraNE vA prakAziSyatE|21 yatO mama jIvanaM khrISTAya maraNanjca lAbhAya|22 kintu yadi zarIrE mayA jIvitavyaM tarhi tat karmmaphalaMphaliSyati tasmAt kiM varitavyaM tanmayA na jnjAyatE|23 dvAbhyAm ahaM sampIPyE, dEhavAsatyajanAya khrISTEnasahavAsAya ca mamAbhilASO bhavati yatastat sarvvOttamaM|24 kintu dEhE mamAvasthityA yuSmAkam adhikaprayOjanaM|25 aham avasthAsyE yuSmAbhiH sarvvaiH sArddham avasthitiMkariSyE ca tayA ca vizvAsE yuSmAkaM vRddhyAnandau janiSyEtEtadahaM nizcitaM jAnAmi|26 tEna ca mattO'rthatO yuSmatsamIpE mama punarupasthitatvAtyUyaM khrISTEna yIzunA bahutaram AhlAdaM lapsyadhvE|27 yUyaM sAvadhAnA bhUtvA khrISTasya susaMvAdasyOpayuktam

Page 472: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

AcAraM kurudhvaM yatO'haM yuSmAn upAgatya sAkSAt kurvvankiM vA dUrE tiSThan yuSmAkaM yAM vArttAM zrOtum icchAmisEyaM yUyam EkAtmAnastiSThatha, EkamanasAsusaMvAdasambandhIyavizvAsasya pakSE yatadhvE, vipakSaizcakEnApi prakArENa na vyAkulIkriyadhva iti|28 tat tESAM vinAzasya lakSaNaM yuSmAkanjcEzvaradattaMparitrANasya lakSaNaM bhaviSyati|29 yatO yEna yuSmAbhiH khrISTE kEvalavizvAsaH kriyatE tannahikintu tasya kRtE klEzO'pi sahyatE tAdRzO varaHkhrISTasyAnurOdhAd yuSmAbhiH prApi,30 tasmAt mama yAdRzaM yuddhaM yuSmAbhiradarzi sAmprataMzrUyatE ca tAdRzaM yuddhaM yuSmAkam api bhavati|

philipinaH patraM 02

1 khrISTAd yadi kimapi sAntvanaM kazcit prEmajAtO harSaH kinjcidAtmanaH samabhAgitvaM kAcid anukampA kRpA vA jAyatE tarhiyUyaM mamAhlAdaM pUrayanta2 EkabhAvA EkaprEmANa Ekamanasa EkacESTAzca bhavata|3 virOdhAd darpAd vA kimapi mA kuruta kintu namratayAsvEbhyO'parAn viziSTAn manyadhvaM|4 kEvalam AtmahitAya na cESTamAnAH parahitAyApi cESTadhvaM|5 khrISTasya yIzO ryAdRzaH svabhAvO yuSmAkam api tAdRzObhavatu|6 sa IzvararUpI san svakIyAm IzvaratulyatAM zlAghAspadaMnAmanyata,7 kintu svaM zUnyaM kRtvA dAsarUpI babhUva narAkRtiM lEbhEca|8 itthaM naramUrttim Azritya namratAM svIkRtya mRtyOrarthataHkruzIyamRtyOrEva bhOgAyAjnjAgrAhI babhUva|9 tatkAraNAd IzvarO'pi taM sarvvOnnataM cakAra yacca nAmasarvvESAM nAmnAM zrESThaM tadEva tasmai dadau,10 tatastasmai yIzunAmnE svargamartyapAtAlasthitaiH sarvvairjAnupAtaH karttavyaH,11 tAtasthEzvarasya mahimnE ca yIzukhrISTaH prabhuriti jihvAbhiH

Page 473: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

svIkarttavyaM|12 atO hE priyatamAH, yuSmAbhi ryadvat sarvvadA kriyatE tadvatkEvalE mamOpasthitikAlE tannahi kintvidAnIm anupasthitE'pi mayibahutarayatnEnAjnjAM gRhItvA bhayakampAbhyAMsvasvaparitrANaM sAdhyatAM|13 yata Izvara Eva svakIyAnurOdhAd yuSmanmadhyEmanaskAmanAM karmmasiddhinjca vidadhAti|14 yUyaM kalahavivAdarvijatam AcAraM kurvvantO'nindanIyAakuTilA15 Izvarasya niSkalagkAzca santAnAiva vakrabhAvAnAMkuTilAcAriNAnjca lOkAnAM madhyE tiSThata,16 yatastESAM madhyE yUyaM jIvanavAkyaM dhArayantO jagatOdIpakA iva dIpyadhvE| yuSmAbhistathA kRtE mama yatnaHparizramO vA na niSphalO jAta ityahaM khrISTasya dinE zlAghAMkarttuM zakSyAmi|17 yuSmAkaM vizvAsArthakAya balidAnAya sEvanAya cayadyapyahaM nivEditavyO bhavEyaM tathApi tEnAnandAmisarvvESAM yuSmAkam AnandasyAMzI bhavAmi ca|18 tadvad yUyamapyAnandata madIyAnandasyAMzinO bhavata ca|19 yuSmAkam avasthAm avagatyAhamapi yat sAntvanAMprApnuyAM tadarthaM tImathiyaM tvarayA yuSmatsamIpaMprESayiSyAmIti prabhau pratyAzAM kurvvE|20 yaH satyarUpENa yuSmAkaM hitaM cintayati tAdRzaEkabhAvastasmAdanyaH kO'pi mama sannidhau nAsti|21 yatO'parE sarvvE yIzOH khrISTasya viSayAn na cintayantaAtmaviSayAn cintayanti|22 kintu tasya parIkSitatvaM yuSmAbhi rjnjAyatE yataH putrOyAdRk pituH sahakArI bhavati tathaiva susaMvAdasyaparicaryyAyAM sa mama sahakArI jAtaH|23 ataEva mama bhAvidazAM jnjAtvA tatkSaNAt tamEvaprESayituM pratyAzAM kurvvE24 svayam ahamapi tUrNaM yuSmatsamIpaM gamiSyAmItyAzAMprabhunA kurvvE|25 aparaM ya ipAphradItO mama bhrAtA karmmayuddhAbhyAMmama sahAyazca yuSmAkaM dUtO madIyOpakArAya

Page 474: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

pratinidhizcAsti yuSmatsamIpE tasya prESaNam AvazyakamamanyE|26 yataH sa yuSmAn sarvvAn akAgkSata yuSmAbhistasya rOgasyavArttAzrAvIti buddhvA paryyazOcacca|27 sa pIPayA mRtakalpO'bhavaditi satyaM kintvIzvarastaMdayitavAn mama ca duHkhAt paraM punarduHkhaM yanna bhavEttadarthaM kEvalaM taM na dayitvA mAmapi dayitavAn|28 ataEva yUyaM taM vilOkya yat punarAnandEta mamApiduHkhasya hrAsO yad bhavEt tadartham ahaM tvarayA tamaprESayaM|29 atO yUyaM prabhOH kRtE sampUrNEnAnandEna taM gRhlItatAdRzAn lOkAMzcAdaraNIyAn manyadhvaM|30 yatO mama sEvanE yuSmAkaM truTiM pUrayituM sa prANAnpaNIkRtya khrISTasya kAryyArthaM mRtaprAyE'bhavat|

philipinaH patraM 03

1 hE bhrAtaraH, zESE vadAmi yUyaM prabhAvAnandata| punaHpunarEkasya vacO lEkhanaM mama klEzadaM nahiyuSmadarthanjca bhramanAzakaM bhavati|2 yUyaM kukkurEbhyaH sAvadhAnA bhavataduSkarmmakAribhyaH sAvadhAnA bhavata chinnamUlEbhyOlOkEbhyazca sAvadhAnA bhavata|3 vayamEva chinnatvacO lOkA yatO vayam AtmanEzvaraMsEvAmahE khrISTEna yIzunA zlAghAmahE zarIrENa capragalbhatAM na kurvvAmahE|4 kintu zarIrE mama pragalbhatAyAH kAraNaM vidyatE, kazcid yadizarIrENa pragalbhatAM cikIrSati tarhi tasmAd api mamapragalbhatAyA gurutaraM kAraNaM vidyatE|5 yatO'ham aSTamadivasE tvakchEdaprApta isrAyElvaMzIyObinyAmInagOSThIya ibrikulajAta ibriyO vyavasthAcaraNE phirUzI6 dharmmOtsAhakAraNAt samitErupadravakArI vyavasthAtOlabhyE puNyE cAnindanIyaH|7 kintu mama yadyat labhyam AsIt tat sarvvam ahaMkhrISTasyAnurOdhAt kSatim amanyE|

Page 475: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

8 kinjcAdhunApyahaM matprabhOH khrISTasya yIzOrjnjAnasyOtkRSTatAM buddhvA tat sarvvaM kSatiM manyE|9 yatO hEtOrahaM yat khrISTaM labhEya vyavasthAtO jAtaMsvakIyapuNyanjca na dhArayan kintu khrISTE vizvasanAt labhyaMyat puNyam IzvarENa vizvAsaM dRSTvA dIyatE tadEva dhArayanyat khrISTE vidyEya tadarthaM tasyAnurOdhAt sarvvESAM kSatiMsvIkRtya tAni sarvvANyavakarAniva manyE|10 yatO hEtOrahaM khrISTaM tasya punarutthitE rguNaM tasyaduHkhAnAM bhAgitvanjca jnjAtvA tasya mRtyOrAkRtinjca gRhItvA11 yEna kEnacit prakArENa mRtAnAM punarutthitiM prAptuM yatE|12 mayA tat sarvvam adhunA prApi siddhatA vAlambhi tannahikintu yadartham ahaM khrISTEna dhAritastad dhArayituMdhAvAmi|13 hE bhrAtaraH, mayA tad dhAritam iti na manyatEkintvEtadaikamAtraM vadAmi yAni pazcAt sthitAni tAnivismRtyAham agrasthitAnyuddizya14 pUrNayatnEna lakSyaM prati dhAvan khrISTayIzunOrddhvAtmAm Ahvayata IzvarAt jEtRpaNaM prAptuM cESTE|15 asmAkaM madhyE yE siddhAstaiH sarvvaistadEva bhAvyatAM,yadi ca kanjcana viSayam adhi yuSmAkam aparO bhAvO bhavatitarhIzvarastamapi yuSmAkaM prati prakAzayiSyati|16 kintu vayaM yadyad avagatA AsmastatrAsmAbhirEkOvidhirAcaritavya EkabhAvai rbhavitavyanjca|17 hE bhrAtaraH, yUyaM mamAnugAminO bhavata vayanjcayAdRgAcaraNasya nidarzanasvarUpA bhavAmastAdRgAcAriNOlOkAn AlOkayadhvaM|18 yatO'nEkE vipathE caranti tE ca khrISTasya kruzasya zatrava itipurA mayA punaH punaH kathitam adhunApi rudatA mayAkathyatE|19 tESAM zESadazA sarvvanAza udarazcEzvarO lajjA ca zlAghApRthivyAnjca lagnaM manaH|20 kintvasmAkaM janapadaH svargE vidyatEtasmAccAgamiSyantaM trAtAraM prabhuM yIzukhrISTaM vayaMpratIkSAmahE|21 sa ca yayA zaktyA sarvvANyEva svasya vazIkarttuM pArayati

Page 476: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

tayAsmAkam adhamaM zarIraM rUpAntarIkRtyasvakIyatEjOmayazarIrasya samAkAraM kariSyati|

philipinaH patraM 04

1 hE madIyAnandamukuTasvarUpAH priyatamA abhISTatamAbhrAtaraH, hE mama snEhapAtrAH, yUyam itthaM pabhausthirAstiSThata|2 hE ivadiyE hE suntukhi yuvAM prabhau EkabhAvE bhavatam EtadahaM prArthayE|3 hE mama satya sahakArin tvAmapi vinIya vadAmiEtayOrupakArastvayA kriyatAM yatastE klIminAdibhiHsahakAribhiH sArddhaM susaMvAdapracAraNAya mamasAhAyyArthaM parizramam akurvvatAM tESAM sarvvESAM nAmAnica jIvanapustakE likhitAni vidyantE|4 yUyaM prabhau sarvvadAnandata| puna rvadAmi yUyamAnandata|5 yuSmAkaM vinItatvaM sarvvamAnavai rjnjAyatAM, prabhuHsannidhau vidyatE|6 yUyaM kimapi na cintayata kintu dhanyavAdayuktAbhyAMprArthanAyAnjcAbhyAM sarvvaviSayE svaprArthanIyam IzvarAyanivEdayata|7 tathA kRta IzvarIyA yA zAntiH sarvvAM buddhim atizEtE sAyuSmAkaM cittAni manAMsi ca khrISTE yIzau rakSiSyati|8 hE bhrAtaraH, zESE vadAmi yadyat satyam AdaraNIyaM nyAyyaMsAdhu priyaM sukhyAtam anyENa yEna kEnacit prakArENa vAguNayuktaM prazaMsanIyaM vA bhavati tatraiva manAMsinidhadhvaM|9 yUyaM mAM dRSTvA zrutvA ca yadyat zikSitavantOgRhItavantazca tadEvAcarata tasmAt zAntidAyaka IzvarOyuSmAbhiH sArddhaM sthAsyati|10 mamOpakArAya yuSmAkaM yA cintA pUrvvam AsIt kintukarmmadvAraM na prApnOt idAnIM sA punaraphalat ityasminprabhau mama paramAhlAdO'jAyata|11 ahaM yad dainyakAraNAd idaM vadAmi tannahi yatO mama yA

Page 477: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

kAcid avasthA bhavEt tasyAM santOSTum azikSayaM|12 daridratAM bhOktuM zaknOmi dhanAPhyatAm api bhOktuMzaknOmi sarvvathA sarvvaviSayESu vinItO'haM pracuratAMkSudhAnjca dhanaM dainyanjcAvagatO'smi|13 mama zaktidAyakEna khrISTEna sarvvamEva mayA zakyaMbhavati|14 kintu yuSmAbhi rdainyanivAraNAya mAm upakRtyasatkarmmAkAri|15 hE philipIyalOkAH, susaMvAdasyOdayakAlE yadAhaMmAkidaniyAdEzAt pratiSThE tadA kEvalAn yuSmAn vinAparayAkayApi samityA saha dAnAdAnayO rmama kO'pi sambandhO nAsIditi yUyamapi jAnItha|16 yatO yuSmAbhi rmama prayOjanAya thiSalanIkInagaramapimAM prati punaH punardAnaM prESitaM|17 ahaM yad dAnaM mRgayE tannahi kintu yuSmAkaMlAbhavarddhakaM phalaM mRgayE|18 kintu mama kasyApyabhAvO nAsti sarvvaM pracuram AstE yataIzvarasya grAhyaM tuSTijanakaM sugandhinaivEdyasvarUpaMyuSmAkaM dAnaM ipAphraditAd gRhItvAhaM paritRptO'smi|19 mamEzvarO'pi khrISTEna yIzunA svakIyavibhavanidhitaHprayOjanIyaM sarvvaviSayaM pUrNarUpaM yuSmabhyaM dEyAt|20 asmAkaM piturIzvarasya dhanyavAdO'nantakAlaM yAvadbhavatu| AmEn|21 yUyaM yIzukhrISTasyaikaikaM pavitrajanaM namaskuruta|mama saggibhrAtarO yUSmAn namaskurvvatE|22 sarvvE pavitralOkA vizESataH kaisarasya parijanA yuSmAnnamaskurvvatE|23 asmAkaM prabhO ryIzukhrISTasya prasAdaH sarvvAn yuSmAnprati bhUyAt| AmEn|

॥ iti philipinaH patraM samAptaM ॥

Page 478: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

kalasinaH patraM 01 02 03 04

kalasinaH patraM 01

1 IzvarasyEcchayA yIzukhrISTasya prEritaH paulastImathiyO bhrAtAca kalasInagarasthAn pavitrAn vizvastAn khrISTAzritabhrAtRn pratipatraM likhataH|2 asmAkaM tAta IzvaraH prabhu ryIzukhrISTazca yuSmAn pratiprasAdaM zAntinjca kriyAstAM|3 khrISTE yIzau yuSmAkaM vizvAsasya sarvvAn pavitralOkAn pratiprEmnazca vArttAM zrutvA4 vayaM sadA yuSmadarthaM prArthanAM kurvvantaH svargEnihitAyA yuSmAkaM bhAvisampadaH kAraNAt svakIyaprabhOryIzukhrISTasya tAtam IzvaraM dhanyaM vadAmaH|5 yUyaM tasyA bhAvisampadO vArttAM yayA susaMvAdarUpiNyAsatyavANyA jnjApitAH6 sA yadvat kRsnaM jagad abhigacchati tadvad yuSmAnapyabhyagamat, yUyanjca yad dinam ArabhyEzvarasyAnugrahasyavArttAM zrutvA satyarUpENa jnjAtavantastadArabhya yuSmAkaMmadhyE'pi phalati varddhatE ca|7 asmAkaM priyaH sahadAsO yuSmAkaM kRtE ca khrISTasyavizvastaparicArakO ya ipaphrAstad vAkyaM8 yuSmAn AdiSTavAn sa EvAsmAn AtmanA janitaM yuSmAkaMprEma jnjApitavAn|9 vayaM yad dinam Arabhya tAM vArttAM zrutavantastadArabhyanirantaraM yuSmAkaM kRtE prArthanAM kurmmaH phalatOyUyaM yat pUrNAbhyAm AtmikajnjAnavuddhibhyAmIzvarasyAbhitamaM sampUrNarUpENAvagacchEta,10 prabhO ryOgyaM sarvvathA santOSajanakanjcAcAraMkuryyAtArthata IzvarajnjAnE varddhamAnAHsarvvasatkarmmarUpaM phalaM phalEta,11 yathA cEzvarasya mahimayuktayA zaktyA sAnandEna pUrNAM

Page 479: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

sahiSNutAM titikSAnjcAcarituM zakSyatha tAdRzEna pUrNabalEnayad balavantO bhavEta,12 yazca pitA tEjOvAsinAM pavitralOkAnAmadhikArasyAMzitvAyAsmAn yOgyAn kRtavAn taM yad dhanyaMvadEta varam EnaM yAcAmahE|13 yataH sO'smAn timirasya karttRtvAd uddhRtya svakIyasyapriyaputrasya rAjyE sthApitavAn|14 tasmAt putrAd vayaM paritrANam arthataH pApamOcanaMprAptavantaH|15 sa cAdRzyasyEzvarasya pratimUrtiH kRtsnAyAH sRSTErAdikarttAca|16 yataH sarvvamEva tEna sasRjE siMhAsanarAjatvaparAkramAdInisvargamarttyasthitAni dRzyAdRzyAni vastUni sarvvANi tEnaivatasmai ca sasRjirE|17 sa sarvvESAm AdiH sarvvESAM sthitikArakazca|18 sa Eva samitirUpAyAstanO rmUrddhA kinjca sarvvaviSayE sa yadagriyO bhavEt tadarthaM sa Eva mRtAnAM madhyAt prathamatautthitO'grazca|19 yata Izvarasya kRtsnaM pUrNatvaM tamEvAvAsayituM20 kruzE pAtitEna tasya raktEna sandhiM vidhAya tEnaivasvargamarttyasthitAni sarvvANi svEna sahasandhApayitunjcEzvarENAbhilESE|21 pUrvvaM dUrasthA duSkriyAratamanaskatvAt tasya ripavazcAstayE yUyaM tAn yuSmAn api sa idAnIM tasya mAMsalazarIrEmaraNEna svEna saha sandhApitavAn|22 yataH sa svasammukhE pavitrAn niSkalagkAn anindanIyAMzcayuSmAn sthApayitum icchati|23 kintvEtadarthaM yuSmAbhi rbaddhamUlaiH susthiraizcabhavitavyam, AkAzamaNPalasyAdhaHsthitAnAM sarvvalOkAnAMmadhyE ca ghuSyamANO yaH susaMvAdO yuSmAbhirazrAvitajjAtAyAM pratyAzAyAM yuSmAbhiracalai rbhavitavyaM|24 tasya susaMvAdasyaikaH paricArakO yO'haM paulaH sO'hamidAnIm AnandEna yuSmadarthaM duHkhAni sahE khrISTasyaklEzabhOgasya yOMzO'pUrNastamEva tasya tanOH samitEH kRtEsvazarIrE pUrayAmi ca|

Page 480: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

25 yata Izvarasya mantraNayA yuSmadartham IzvarIyavAkyasyapracArasya bhArO mayi samapitastasmAd ahaM tasyAH samitEHparicArakO'bhavaM|26 tat nigUPhaM vAkyaM pUrvvayugESu pUrvvapuruSEbhyaHpracchannam AsIt kintvidAnIM tasya pavitralOkAnAM sannidhautEna prAkAzyata|27 yatO bhinnajAtIyAnAM madhyE tat nigUPhavAkyaMkIdRggauravanidhisambalitaM tat pavitralOkAn jnjApayitumIzvarO'bhyalaSat| yuSmanmadhyavarttI khrISTa Eva sa nidhirgairavAzAbhUmizca|28 tasmAd vayaM tamEva ghOSayantO yad EkaikaM mAnavaMsiddhIbhUtaM khrISTE sthApayEma tadarthamEkaikaM mAnavaMprabOdhayAmaH pUrNajnjAnEna caikaikaM mAnavaMupadizAmaH|29 EtadarthaM tasya yA zaktiH prabalarUpENa mama madhyEprakAzatE tayAhaM yatamAnaH zrAbhyAmi|

kalasinaH patraM 02

1 yuSmAkaM lAyadikEyAsthabhrAtRNAnjca kRtE yAvantObhrAtarazca mama zArIrikamukhaM na dRSTavantastESAM kRtEmama kiyAn yatnO bhavati tad yuSmAn jnjApayitum icchAmi|2 phalataH pUrNabuddhirUpadhanabhOgAya prEmnAsaMyuktAnAM tESAM manAMsi yat piturIzvarasya khrISTasya canigUPhavAkyasya jnjAnArthaM sAntvanAMprApnuyurityarthamahaM yatE|3 yatO vidyAjnjAnayOH sarvvE nidhayaH khrISTE guptAH santi|4 kO'pi yuSmAn vinayavAkyEna yanna vanjcayEt tadartham EtAnimayA kathyantE|5 yuSmatsannidhau mama zarIrE'varttamAnE'pi mamAtmA varttatEtEna yuSmAkaM surItiM khrISTavizvAsE sthiratvanjca dRSTvAhamAnandAmi|6 atO yUyaM prabhuM yIzukhrISTaM yAdRg gRhItavantastAdRktam anucarata|7 tasmin baddhamUlAH sthApitAzca bhavata yA ca zikSA

Page 481: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

yuSmAbhi rlabdhA tadanusArAd vizvAsE susthirAH santastEnaivanityaM dhanyavAdaM kuruta|8 sAvadhAnA bhavata mAnuSikazikSAta ihalOkasyavarNamAlAtazcOtpannA khrISTasya vipakSA yA darzanavidyAmithyApratAraNA ca tayA kO'pi yuSmAkaM kSatiM na janayatu|9 yata Izvarasya kRtsnA pUrNatA mUrttimatI khrISTE vasati|10 yUyanjca tEna pUrNA bhavatha yataH sa sarvvESAMrAjatvakarttRtvapadAnAM mUrddhAsti,11 tEna ca yUyam ahastakRtatvakchEdEnArthatO yEnazArIrapApAnAM vigrasatyajyatE tEna khrISTasya tvakchEdEnachinnatvacO jAtA12 majjanE ca tEna sArddhaM zmazAnaM prAptAH punarmRtAnAM madhyAt tasyOtthApayiturIzvarasya zaktEH phalaM yOvizvAsastadvArA tasminnEva majjanE tEna sArddham utthApitAabhavata|13 sa ca yuSmAn aparAdhaiH zArIrikAtvakchEdEna ca mRtAndRSTvA tEna sArddhaM jIvitavAn yuSmAkaM sarvvAn aparAdhAnkSamitavAn,14 yacca daNPAjnjArUpaM RNapatram asmAkaM viruddham AsIttat pramArjjitavAn zalAkAbhiH kruzE baddhvA dUrIkRtavAMzca|15 kinjca tEna rAjatvakarttRtvapadAni nistEjAMsi kRtvA parAjitAnripUniva pragalbhatayA sarvvESAM dRSTigOcarE hrEpitavAn|16 atO hEtOH khAdyAkhAdyE pEyApEyE utsavaH pratipadvizrAmavArazcaitESu sarvvESu yuSmAkaM nyAyAdhipatirUpaMkamapi mA gRhlIta|17 yata EtAni chAyAsvarUpANi kintu satyA mUrttiH khrISTaH|18 aparanjca namratA svargadUtAnAM sEvA caitAdRzamiSTakarmmAcaran yaH kazcit parOkSaviSayAn pravizatisvakIyazArIrikabhAvEna ca mudhA garvvitaH san19 sandhibhiH zirAbhizcOpakRtaM saMyuktanjca kRtsnaM zarIraMyasmAt mUrddhata IzvarIyavRddhiM prApnOti taM mUrddhAnaMna dhArayati tEna mAnavEna yuSmattaH phalApaharaNaMnAnujAnIta|20 yadi yUyaM khrISTEna sArddhaM saMsArasya varNamAlAyaimRtA abhavata tarhi yai ै rdravyai rbhOgEna kSayaM gantavyaM

Page 482: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

21 tAni mA spRza mA bhuMkSva mA gRhANEti mAnavairAdiSTAnzikSitAMzca vidhIn22 AcarantO yUyaM kutaH saMsArE jIvanta iva bhavatha?23 tE vidhayaH svEcchAbhaktyA namratayA zarIraklEzanEna cajnjAnavidhivat prakAzantE tathApi tE'gaNyAHzArIrikabhAvavarddhakAzca santi|

kalasinaH patraM 03

1 yadi yUyaM khrISTEna sArddham utthApitA abhavata tarhiyasmin sthAnE khrISTa Izvarasya dakSiNapArzvE upaviSTa AstEtasyOrddhvasthAnasya viSayAn cESTadhvaM|2 pArthivaviSayESu na yatamAnA UrddhvasthaviSayESu yatadhvaM|3 yatO yUyaM mRtavantO yuSmAkaM jIvitanjca khrISTEnasArddham IzvarE guptam asti|4 asmAkaM jIvanasvarUpaH khrISTO yadA prakAziSyatE tadA tEnasArddhaM yUyamapi vibhavEna prakAziSyadhvE|5 atO vEzyAgamanam azucikriyA rAgaH kutsitAbhilASOdEvapUjAtulyO lObhazcaitAni rpAिthavapuruSasyAggAni yuSmAbhirnihanyantAM|6 yata EtEbhyaH karmmabhya AjnjAlagghinO lOkAn pratIzvarasyakrOdhO varttatE|7 pUrvvaM yadA yUyaM tAnyupAjIvata tadA yUyamapitAnyEvAcarata;8 kintvidAnIM krOdhO rOSO jihiMsiSA durmukhatAvadananirgatakadAlapazcaitAni sarvvANi dUrIkurudhvaM|9 yUyaM parasparaM mRSAkathAM na vadata yatO yUyaMsvakarmmasahitaM purAtanapuruSaM tyaktavantaH10 svasraSTuH pratimUrtyA tattvajnjAnAya nUtanIkRtaMnavInapuruSaM parihitavantazca|11 tEna ca yihUdibhinnajAtIyayOzchinnatvagacchinnatvacOrmlEcchaskuthIyayO rdAsamuktayOzca kO'pi vizESO nAsti kintusarvvESu sarvvaH khrISTa EvAstE|12 ataEva yUyam Izvarasya manObhilaSitAH pavitrAH priyAzcalOkA iva snEhayuktAm anukampAM hitaiSitAM namratAM titikSAM

Page 483: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

sahiSNutAnjca paridhaddhvaM|13 yUyam EkaikasyAcaraNaM sahadhvaM yEna ca yasyakimapyaparAdhyatE tasya taM dOSaM sa kSamatAM, khrISTOyuSmAkaM dOSAn yadvad kSamitavAn yUyamapi tadvatkurudhvaM|14 vizESataH siddhijanakEna prEmabandhanEna baddhA bhavata|15 yasyAH prAptayE yUyam Ekasmin zarIrE samAhUtA abhavatasEzvarIyA zAnti ryuSmAkaM manAMsyadhitiSThatu yUyanjcakRtajnjA bhavata|16 khrISTasya vAkyaM sarvvavidhajnjAnAya sampUrNarUpENayuSmadantarE nivamatu, yUyanjca gItai rgAnaiHpAramArthikasagkIrttanaizca parasparam Adizata prabOdhayata ca,anugRhItatvAt prabhum uddizya svamanObhi rgAyata ca|17 vAcA karmmaNA vA yad yat kuruta tat sarvvaM prabhO ryIzOrnAmnA kuruta tEna pitaram IzvaraM dhanyaM vadata ca|18 hE yOSitaH, yUyaM svAminAM vazyA bhavata yatastadEvaprabhavE rOcatE|19 hE svAminaH, yUyaM bhAryyAsu prIyadhvaM tAH pratiparuSAlApaM mA kurudhvaM|20 hE bAlAH, yUyaM sarvvaviSayE pitrOrAjnjAgrAhiNO bhavatayatastadEva prabhOH santOSajanakaM|21 hE pitaraH, yuSmAkaM santAnA yat kAtarA nabhavEyustadarthaM tAn prati mA rOSayata|22 hE dAsAH, yUyaM sarvvaviSaya aihikaprabhUnAmAjnjAgrAhiNO bhavata dRSTigOcarIyasEvayA mAnavEbhyOrOcituM mA yatadhvaM kintu saralAntaHkaraNaiH prabhOrbhAीtyA kAryyaM kurudhvaM|23 yacca kurudhvE tat mAnuSamanuddizya prabhum uddizyapraphullamanasA kurudhvaM,24 yatO vayaM prabhutaH svargAdhikArarUpaM phalaMlapsyAmaha iti yUyaM jAnItha yasmAd yUyaM prabhOH khrISTasyadAsA bhavatha|25 kintu yaH kazcid anucitaM karmma karOti satasyAnucitakarmmaNaH phalaM lapsyatE tatra kO'pi pakSapAtO nabhaviSyati|

Page 484: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

kalasinaH patraM 04

1 aparanjca hE adhipatayaH, yUyaM dAsAn prati nyAyyaMyathArthanjcAcaraNaM kurudhvaM yuSmAkamapyEkO'dhipatiHsvargE vidyata iti jAnIta|2 yUyaM prArthanAyAM nityaM pravarttadhvaM dhanyavAdaMkurvvantastatra prabuddhAstiSThata ca|3 prArthanAkAlE mamApi kRtE prArthanAM kurudhvaM,4 phalataH khrISTasya yannigUPhavAkyakAraNAd ahaMbaddhO'bhavaM tatprakAzAyEzvarO yat madarthaM vAgdvAraMkuryyAt, ahanjca yathOcitaM tat prakAzayituM zaknuyAm EtatprArthayadhvaM|5 yUyaM samayaM bahumUlyaM jnjAtvA bahiHsthAn lOkAn pratijnjAnAcAraM kurudhvaM|6 yuSmAkam AlApaH sarvvadAnugrahasUcakO lavaNEnasusvAduzca bhavatu yasmai yaduttaraM dAtavyaM tadyuSmAbhiravagamyatAM|7 mama yA dazAkti tAM tukhikanAmA prabhau priyO mamabhrAtA vizvasanIyaH paricArakaH sahadAsazca yuSmAnjnjApayiSyati|8 sa yad yuSmAkaM dazAM jAnIyAt yuSmAkaM manAMsisAntvayEcca tadarthamEvAhaM9 tam OnISimanAmAnanjca yuSmaddEzIyaM vizvastaM priyanjcabhrAtaraM prESitavAn tau yuSmAn atratyAM sarvvavArttAMjnjApayiSyataH|10 AriSTArkhanAmA mama sahabandI barNabbA bhAginEyOmArkO yuSTanAmnA vikhyAtO yIzuzcaitE chinnatvacO bhrAtarOyuSmAn namaskAraM jnjApayanti, tESAM madhyE mArkamadhiyUyaM pUrvvam AjnjApitAH sa yadi yuSmatsamIpam upatiSThEttarhi yuSmAbhi rgRhyatAM|11 kEvalamEta IzvararAjyE mama sAntvanAjanakAHsahakAriNO'bhavan|12 khrISTasya dAsO yO yuSmaddEzIya ipaphrAH sa yuSmAnnamaskAraM jnjApayati yUyanjcEzvarasya sarvvasminmanO'bhilASE yat siddhAH pUrNAzca bhavEta tadarthaM sa

Page 485: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

nityaM prArthanayA yuSmAkaM kRtE yatatE|13 yuSmAkaM lAyadikEyAsthitAnAM hiyarApalisthitAnAnjcabhrAtRNAM hitAya sO'tIva cESTata ityasmin ahaM tasya sAkSIbhavAmi|14 lUkanAmA priyazcikitsakO dImAzca yuSmabhyaMnamaskurvvAtE|15 yUyaM lAyadikEyAsthAn bhrAtRn numphAM tadgRhasthitAMsamitinjca mama namaskAraM jnjApayata|16 aparaM yuSmatsannidhau patrasyAsya pAThE kRtElAyadikEyAsthasamitAvapi tasya pAThO yathA bhavEtlAyadikEyAnjca yat patraM mayA prahitaM tad yathA yuSmAbhirapipaThyEta tathA cESTadhvaM|17 aparam ArkhippaM vadata prabhO ryat paricaryyApadaMtvayAprApi tatsAdhanAya sAvadhAnO bhava|18 ahaM paulaH svahastAkSarENa yuSmAn namaskAraMjnjApayAmi yUyaM mama bandhanaM smarata| yuSmAnpratyanugrahO bhUyAt| AmEna|

॥ iti kalasinaH patraM samAptaM ॥

Page 486: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

1 thiSalanIkinaH patraM 01 02 03 04 05

1 thiSalanIkinaH patraM 01

1 paulaH silvAnastImathiyazca piturIzvarasya prabhOryIzukhrISTasya cAzrayaM prAptA thiSalanIkIyasamitiM pratipatraM likhanti| asmAkaM tAta IzvaraH prabhu ryIzukhrISTazcayuSmAn pratyanugrahaM zAntinjca kriyAstAM|2 vayaM sarvvESAM yuSmAkaM kRtE IzvaraM dhanyaM vadAmaHprArthanAsamayE yuSmAkaM nAmOccArayAmaH,3 asmAkaM tAtasyEzvarasya sAkSAt prabhau yIzukhrISTEyuSmAkaM vizvAsEna yat kAryyaM prEmnA yaH parizramaHpratyAzayA ca yA titikSA jAyatE4 tat sarvvaM nirantaraM smarAmazca| hE piyabhrAtaraH, yUyamIzvarENAbhirucitA lOkA iti vayaM jAnImaH|5 yatO'smAkaM susaMvAdaH kEvalazabdEna yuSmAn na pravizyazaktyA pavitrENAtmanA mahOtsAhEna ca yuSmAn prAvizat|vayantu yuSmAkaM kRtE yuSmanmadhyE kIdRzA abhavAma tadyuSmAbhi rjnjAyatE|6 yUyamapi bahuklEzabhOgEna pavitrENAtmanA dattEnAnandEnaca vAkyaM gRhItvAsmAkaM prabhOzcAnugAminO'bhavata|7 tEna mAkidaniyAkhAyAdEzayO ryAvantO vizvAsinO lOkAH santiyUyaM tESAM sarvvESAM nidarzanasvarUpA jAtAH|8 yatO yuSmattaH pratinAditayA prabhO rvANyAmAkidaniyAkhAyAdEzau vyAptau kEvalamEtannahi kintvIzvarEyuSmAkaM yO vizvAsastasya vArttA sarvvatrAzrAvi, tasmAt tatravAkyakathanam asmAkaM niSprayOjanaM|9 yatO yuSmanmadhyE vayaM kIdRzaM pravEzaM prAptA yUyanjcakathaM pratimA vihAyEzvaraM pratyAvarttadhvam amaraMsatyamIzvaraM sEvituM10 mRtagaNamadhyAcca tEnOtthApitasya putrasyArthataAgAmikrOdhAd asmAkaM nistArayitu ryIzOH svargAd AgamanaM

Page 487: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

pratIkSitum Arabhadhvam Etat sarvvaM tE lOkAH svayam asmAnjnjApayanti|

1 thiSalanIkinaH patraM 02

1 hE bhrAtaraH, yuSmanmadhyE 'smAkaM pravEzO niSphalO najAta iti yUyaM svayaM jAnItha|2 aparaM yuSmAbhi ryathAzrAvi tathA pUrvvaM philipInagarEkliSTA ninditAzca santO'pi vayam IzvarAd utsAhaM labdhvAbahuyatnEna yuSmAn Izvarasya susaMvAdam abOdhayAma|3 yatO'smAkam AdEzO bhrAntErazucibhAvAd vOtpannaHpravanjcanAyuktO vA na bhavati|4 kintvIzvarENAsmAn parIkSya vizvasanIyAn mattvA ca yadvatsusaMvAdO'smAsu samArpyata tadvad vayaM mAnavEbhyO narurOciSamANAH kintvasmadantaHkaraNAnAMparIkSakAyEzvarAya rurOciSamANA bhASAmahE|5 vayaM kadApi stutivAdinO nAbhavAmEti yUyaM jAnItha kadApichalavastrENa lObhaM nAcchAdayAmEtyasmin IzvaraH sAkSIvidyatE|6 vayaM khrISTasya prEritA iva gauravAnvitA bhavitum azakSyAmakintu yuSmattaH parasmAd vA kasmAdapi mAnavAd gauravaM nalipsamAnA yuSmanmadhyE mRdubhAvA bhUtvAvarttAmahi|7 yathA kAcinmAtA svakIyazizUn pAlayati tathA vayamapi yuSmAnkAgkSamANA8 yuSmabhyaM kEvalam Izvarasya susaMvAdaM tannahi kintusvakIyaprANAn api dAtuM manObhirabhyalaSAma, yatO yUyamasmAkaM snEhapAtrANyabhavata|9 hE bhrAtaraH, asmAkaM zramaH klEेzazca yuSmAbhiH smaryyatEyuSmAkaM kO'pi yad bhAragrastO na bhavEt tadarthaM vayaMdivAnizaM parizrAmyantO yuSmanmadhya IzvarasyasusaMvAdamaghOSayAma|10 aparanjca vizvAsinO yuSmAn prati vayaM kIdRkpavitratvayathArthatvanirdOSatvAcAriNO'bhavAmEtyasmin IzvarOyUyanjca sAkSiNa AdhvE|11 aparanjca yadvat pitA svabAlakAn tadvad vayaM yuSmAkam

Page 488: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

EkaikaM janam upadiSTavantaH sAntvitavantazca,12 ya IzvaraH svIyarAjyAya vibhavAya ca yuSmAn AhUtavAntadupayuktAcaraNAya yuSmAn pravarttitavantazcEti yUyaMjAnItha|13 yasmin samayE yUyam asmAkaM mukhAd IzvarENa pratizrutaMvAkyam alabhadhvaM tasmin samayE tat mAnuSANAM vAkyaM namattvEzvarasya vAkyaM mattvA gRhItavanta iti kAraNAd vayaMnirantaram IzvaraM dhanyaM vadAmaH, yatastad Izvarasya vAkyamiti satyaM vizvAsinAM yuSmAkaM madhyE tasya guNaH prakAzatEca|14 hE bhrAtaraH, khrISTAzritavatya Izvarasya yAH samityOyihUdAdEzE santi yUyaM tAsAm anukAriNO'bhavata, tadbhuktAlOkAzca yadvad yihUdilOkEbhyastadvad yUyamapisvajAtIyalOkEbhyO duHkham alabhadhvaM|15 tE yihUdIyAH prabhuM yIzuM bhaviSyadvAdinazca hatavantO'smAn dUrIkRtavantazca, ta IzvarAya na rOcantE sarvvESAMmAnavAnAM vipakSA bhavanti ca;16 aparaM bhinnajAtIyalOkAnAM paritrANArthaM tESAM madhyEsusaMvAdaghOSaNAd asmAn pratiSEdhanti cEtthaMsvIyapApAnAM parimANam uttarOttaraM pUrayanti, kintu tESAmantakArI krOdhastAn upakramatE|17 hE bhrAtaraH manasA nahi kintu vadanEna kiyatkAlaMyuSmattO 'smAkaM vicchEdE jAtE vayaM yuSmAkaM mukhAnidraSTum atyAkAgkSayA bahu yatitavantaH|18 dvirEkakRtvO vA yuSmatsamIpagamanAyAsmAkaM vizESataHpaulasya mamAbhilASO'bhavat kintu zayatAnO 'smAn nivAritavAn|19 yatO'smAkaM kA pratyAzA kO vAnandaH kiM vAzlAghyakirITaM? asmAkaM prabhO ryIzukhrISTasyAgamanakAlEtatsammukhasthA yUyaM kiM tanna bhaviSyatha?20 yUyam EvAsmAkaM gauravAnandasvarUpA bhavatha|

1 thiSalanIkinaH patraM 03

1 atO'haM yadA sandEhaM punaH sOPhuM nAzaknuvaM tadAnImAthInInagara EkAkI sthAtuM nizcitya

Page 489: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

2 svabhrAtaraM khrISTasya susaMvAdE sahakAriNanjcEzvarasyaparicArakaM tImathiyaM yuSmatsamIpam aprESayaM|3 varttamAnaiH klEzaiH kasyApi cAnjcalyaM yathA na jAyatE tathAtE tvayA sthirIkriyantAM svakIyadharmmamadhisamAzvAsyantAnjcEti tam AdizaM|4 vayamEtAdRzE klEेzE niyuktA Asmaha iti yUyaM svayaM jAnItha,yatO'smAkaM durgati rbhaviSyatIti vayaM yuSmAkaM samIpEsthitikAlE'pi yuSmAn abOdhayAma, tAdRzamEva cAbhavat tadapijAnItha|5 tasmAt parIkSakENa yuSmAsu parIkSitESvasmAkaM parizramOviphalO bhaviSyatIti bhayaM sOPhuM yadAhaM nAzaknuvaM tadAyuSmAkaM vizvAsasya tattvAvadhAraNAya tam aprESayaM|6 kintvadhunA tImathiyO yuSmatsamIpAd asmatsannidhim AgatyayuSmAkaM vizvAsaprEmaNI adhyasmAn suvArttAM jnjApitavAnvayanjca yathA yuSmAn smarAmastathA yUyamapyasmAnsarvvadA praNayEna smaratha draSTum AkAgkSadhvE cEtikathitavAn|7 hE bhrAtaraH, vArttAmimAM prApya yuSmAnadhi vizESatOyuSmAkaM klEzaduHkhAnyadhi yuSmAkaM vizvAsAd asmAkaMsAntvanAjAyata;8 yatO yUyaM yadi prabhAvavatiSThatha tarhyanEna vayamadhunA jIvAmaH|9 vayanjcAsmadIyEzvarasya sAkSAd yuSmattO jAtEna yEnAnandEnapraphullA bhavAmastasya kRtsnasyAnandasyayOgyarUpENEzvaraM dhanyaM vadituM kathaM zakSyAmaH?10 vayaM yEna yuSmAkaM vadanAni draSTuM yuSmAkaM vizvAsEyad asiddhaM vidyatE tat siddhIkarttunjca zakSyAmastAdRzaMvaraM divAnizaM prArthayAmahE|11 asmAkaM tAtEnEzvarENa prabhunA yIzukhrISTEna cayuSmatsamIpagamanAyAsmAkaM panthA sugamaH kriyatAM|12 parasparaM sarvvAMzca prati yuSmAkaM prEma yuSmAn praticAsmAkaM prEma prabhunA varddhyatAM bahuphalaMkriyatAnjca|13 aparamasmAkaM prabhu ryIzukhrISTaH svakIyaiH sarvvaiHpavitralOkaiH sArddhaM yadAgamiSyati tadA yUyaM

Page 490: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

yathAsmAkaM tAtasyEzvarasya sammukhE pavitratayA nirdOSAbhaviSyatha tathA yuSmAkaM manAMsi sthirIkriyantAM|

1 thiSalanIkinaH patraM 04

1 hE bhrAtaraH, yuSmAbhiH kIdRg AcaritavyaM IzvarAyarOcitavyanjca tadadhyasmattO yA zikSA labdhA tadanusArAtpunaratizayaM yatnaH kriyatAmiti vayaM prabhuyIzunA yuSmAnvinIyAdizAmaH|2 yatO vayaM prabhuyIzunA kIdRzIrAjnjA yuSmAsusamarpitavantastad yUyaM jAnItha|3 IzvarasyAyam abhilASO yad yuSmAkaM pavitratA bhavEt, yUyaMvyabhicArAd dUrE tiSThata|4 yuSmAkam EkaikO janaH svakIyaM prANAdhAraM pavitraMmAnyanjca rakSatu,5 yE ca bhinnajAtIyA lOkA IzvaraM na jAnanti ta iva tatkAmAbhilASasyAdhInaM na karOtu|6 Etasmin viSayE kO'pyatyAcArI bhUtvA svabhrAtaraM navanjcayatu yatO'smAbhiH pUrvvaM yathOktaM pramANIkRtanjcatathaiva prabhurEtAdRzAnAM karmmaNAM samucitaM phalaMdAsyati|7 yasmAd IzvarO'smAn azucitAyai nAhUtavAn kintupavitratvAyaivAhUtavAn|8 atO hEtO ryaH kazcid vAkyamEtanna gRhlAti sa manuSyamavajAnAtIti nahi yEna svakIyAtmA yuSmadantarE samarpitastamIzvaram EvAvajAnAti|9 bhrAtRSu prEmakaraNamadhi yuSmAn prati mama likhanaMniSprayOjanaM yatO yUyaM parasparaMprEmakaraNAyEzvarazikSitA lOkA AdhvE|10 kRtsnE mAkidaniyAdEzE ca yAvantO bhrAtaraH santi tAnsarvvAn prati yuSmAbhistat prEma prakAzyatE tathApi hEbhrAtaraH, vayaM yuSmAn vinayAmahE yUyaM puna rbahutaraMprEma prakAzayata|11 aparaM yE bahiHsthitAstESAM dRSTigOcarE yuSmAkamAcaraNaM yat manOramyaM bhavEt kasyApi vastunazcAbhAvO

Page 491: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

yuSmAkaM yanna bhavEt,12 EtadarthaM yUyam asmattO yAdRzam AdEzaMprAptavantastAdRzaM nirvirOdhAcAraM karttuM svasvakarmmaNimanAMmi nidhAtuM nijakaraizca kAryyaM sAdhayituM yatadhvaM|13 hE bhrAtaraH nirAzA anyE lOkA iva yUyaM yanna zOcEdhvaMtadarthaM mahAnidrAgatAn lOkAnadhi yuSmAkam ajnjAnatAmayA nAbhilaSyatE|14 yIzu rmRtavAn punaruthitavAMzcEti yadi vayaMvizvAsamastarhi yIzum AzritAn mahAnidrAprAptAnlOkAnapIzvarO'vazyaM tEna sArddham AnESyati|15 yatO'haM prabhO rvAkyEna yuSmAn idaM jnjApayAmi;asmAkaM madhyE yE janAH prabhOrAgamanaM yAvatjIvantO'vazEkSyantE tE mahAnidritAnAm agragAminOna nabhaviSyanti;16 yataH prabhuH siMhanAdEna pradhAnasvargadUtasyOccaiHzabdEnEzvarIyatUrIvAdyEna ca svayaM svargAd avarOkSyati tEnakhrISTAzritA mRtalOkAH prathamam utthAsyAnti|17 aparam asmAkaM madhyE yE jIvantO'vazEkSyantE ta AkAzEprabhOH sAkSAtkaraNArthaM taiH sArddhaM mEghavAhanEnahariSyantE; itthanjca vayaM sarvvadA prabhunA sArddhaMsthAsyAmaH|18 atO yUyam EtAbhiH kathAbhiH parasparaM sAntvayata|

1 thiSalanIkinaH patraM 05

1 hE bhrAtaraH, kAlAn samayAMzcAdhi yuSmAn prati mamalikhanaM niSprayOjanaM,2 yatO rAtrau yAdRk taskarastAdRk prabhO rdinam upasthAsyatItiyUyaM svayamEva samyag jAnItha|3 zAnti rnirvvinghatvanjca vidyata iti yadA mAnavA vadiSyanti tadAprasavavEdanA yadvad garbbhinIm upatiSThati tadvad akasmAdvinAzastAn upasthAsyati tairuddhArO na lapsyatE|4 kintu hE bhrAtaraH, yUyam andhakArENAvRtA na bhavathatasmAt taddinaM taskara iva yuSmAn na prApsyati|5 sarvvE yUyaM dIptEH santAnA divAyAzca santAnA bhavatha

Page 492: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

vayaM nizAvaMzAstimiravaMzA vA na bhavAmaH|6 atO 'parE yathA nidrAgatAH santi tadvad asmAbhi rnabhavitavyaM kintu jAgaritavyaM sacEtanaizca bhavitavyaM|7 yE nidrAnti tE nizAyAmEva nidrAnti tE ca mattA bhavanti tErajanyAmEva mattA bhavanti|8 kintu vayaM divasasya vaMzA bhavAmaH; atO 'smAbhi rvakSasipratyayaprEmarUpaM kavacaM zirasi ca paritrANAzArUpaMzirastraM paridhAya sacEtanai rbhavitavyaM|9 yata IzvarO'smAn krOdhE na niyujyAsmAkaM prabhunAyIzukhrISTEna paritrANasyAdhikArE niyuुktavAn,10 jAgratO nidrAgatA vA vayaM yat tEna prabhunA sahajIvAmastadarthaM sO'smAkaM kRtE prANAn tyaktavAn|11 ataEva yUyaM yadvat kurutha tadvat parasparaM sAntvayatasusthirIkurudhvanjca|12 hE bhrAtaraH, yuSmAkaM madhyE yE janAH parizramaMkurvvanti prabhO rnAmnA yuSmAn adhitiSThantyupadizanti ca tAnyUyaM sammanyadhvaM|13 svakarmmahEtunA ca prEmnA tAn atIvAdRyadhvamiti mamaprArthanA, yUyaM parasparaM nirvvirOdhA bhavata|14 hE bhrAtaraH, yuSmAn vinayAmahE yUyam avihitAcAriNOlOkAn bhartsayadhvaM, kSudramanasaH sAntvayata, durbbalAnupakuruta, sarvvAn prati sahiSNavO bhavata ca|15 aparaM kamapi pratyaniSTasya phalam aniSTaM kEnApi yannakriyEta tadarthaM sAvadhAnA bhavata, kintu parasparaM sarvvAnmAnavAMzca prati nityaM hitAcAriNO bhavata|16 sarvvadAnandata|17 nirantaraM prArthanAM kurudhvaM|18 sarvvaviSayE kRtajnjatAM svIkurudhvaM yata EtadEvakhrISTayIzunA yuSmAn prati prakAzitam IzvarAbhimataM|19 pavitram AtmAnaM na nirvvApayata|20 IzvarIyAdEzaM nAvajAnIta|21 sarvvANi parIkSya yad bhadraM tadEva dhArayata|22 yat kimapi pAparUpaM bhavati tasmAd dUraM tiSThata|23 zAntidAyaka IzvaraH svayaM yuSmAn sampUrNatvEna pavitrAnkarOtu, aparam asmatprabhO ryIzukhrISTasyAgamanaM yAvad

Page 493: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

yuSmAkam AtmAnaH prANAH zarIrANi ca nikhilAni nirddOSatvEnarakSyantAM|24 yO yuSmAn Ahvayati sa vizvasanIyO'taH sa tat sAdhayiSyati|25 hE bhrAtaraH, asmAkaM kRtE prArthanAM kurudhvaM|26 pavitracumbanEna sarvvAn bhrAtRn prati satkurudhvaM|27 patramidaM sarvvESAM pavitrANAM bhrAtRNAM zrutigOcarEyuSmAbhiH paThyatAmiti prabhO rnAmnA yuSmAn zapayAmi|28 asmAkaM prabhO ryIzukhrISTasyAnugratE yuSmAsu bhUyAt|AmEn|

॥ iti 1 thiSalanIkinaH patraM samAptaM ॥

Page 494: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

2 thiSalanIkinaH patraM 01 02 03

2 thiSalanIkinaH patraM 01

1 paulaH silvAnastImathiyazcEtinAmAnO vayam asmadIyatAtamIzvaraM prabhuM yIzukhrISTanjcAzritAM thiSalanIkinAM samitiMprati patraM likhAmaH|2 asmAkaM tAta IzvaraH prabhu ryIzukhrISTazcayuSmAsvanugrahaM zAntinjca kriyAstAM|3 hE bhrAtaraH, yuSmAkaM kRtE sarvvadA yathAyOgyam IzvarasyadhanyavAdO 'smAbhiH karttavyaH, yatO hEtO ryuSmAkaM vizvAsauttarOttaraM varddhatE parasparam Ekaikasya prEma cabahuphalaM bhavati|4 tasmAd yuSmAbhi ryAvanta upadravaklEzAH sahyantE tESu yaddhEैryyaM yazca vizvAsaH prakAzyatE tatkAraNAd vayamIzvarIyasamitiSu yuSmAbhiH zlAghAmahE|5 taccEzvarasya nyAyavicArasya pramANaM bhavati yatO yUyaMyasya kRtE duHkhaM sahadhvaM tasyEzvarIyarAjyasya yOgyAbhavatha|6 yataH svakIyasvargadUtAnAM balaiH sahitasya prabhO ryIzOHsvargAd AgamanakAlE yuSmAkaM klEzakEbhyaH klEzEnaphaladAnaM sArddhamasmAbhizca7 klizyamAnEbhyO yuSmabhyaM zAntidAnam IzvarENa nyAyyaMbhOtsyatE;8 tadAnIm IzvarAnabhijnjEbhyO 'smatprabhO ryIzukhrISTasyasusaMvAdAgrAhakEbhyazca lOkEbhyO jAjvalyamAnEna vahninAsamucitaM phalaM yIzunA dAsyatE;9 tE ca prabhO rvadanAt parAkramayuktavibhavAccasadAtanavinAzarUpaM daNPaM lapsyantE,10 kintu tasmin dinE svakIyapavitralOkESu virAjituM yuSmAnaparAMzca sarvvAn vizvAsilOkAn vismApayitunjca sa AgamiSyatiyatO 'smAkaM pramANE yuSmAbhi rvizvAsO'kAri|

Page 495: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

11 atO'smAkam IzvarO yuSmAn tasyAhvAnasya yOgyAn karOtusaujanyasya zubhaphalaM vizvAsasya guNanjca parAkramENasAdhayatviti prArthanAsmAbhiH sarvvadA yuSmannimittaM kriyatE,12 yatastathA satyasmAkam Izvarasya prabhO ryIzukhrISTasyacAnugrahAd asmatprabhO ryIzukhrISTasya nAmnO gauravaMyuSmAsu yuSmAkamapi gauravaM tasmin prakAziSyatE|

2 thiSalanIkinaH patraM 02

1 hE bhrAtaraH, asmAkaM prabhO ryIzukhrISTasyAgamanaM tasyasamIpE 'smAkaM saMsthitinjcAdhi vayaM yuSmAn idaMprArthayAmahEे,2 prabhEstad dinaM prAyENOpasthitam iti yadi kazcid AtmanAvAcA vA patrENa vAsmAkam AdEzaM kalpayan yuSmAn gadatitarhi yUyaM tEna canjcalamanasa udvignAzca na bhavata|3 kEnApi prakArENa kO'pi yuSmAn na vanjcayatu yatastasmAddinAt pUrvvaM dharmmalOpEnOpasyAtavyaM,4 yazca janO vipakSatAM kurvvan sarvvasmAd dEvAtpUjanIyavastuzcOnnaMsyatE svam Izvaramiva darzayan IzvaravadIzvarasya mandira upavEkSyati ca tEna vinAzapAtrENapApapuruSENOdEtavyaM|5 yadAhaM yuSmAkaM sannidhAvAsaM tadAnIm Etadakathayamiti yUyaM kiM na smaratha?6 sAmprataM sa yEna nivAryyatE tad yUyaM jAnItha, kintusvasamayE tEnOdEtavyaM|7 vidharmmasya nigUPhO guNa idAnImapi phalati kintu yastaMnivArayati sO'dyApi dUrIkRtO nAbhavat|8 tasmin dUrIkRtE sa vidharmmyudESyati kintu prabhu ryIzuHsvamukhapavanEna taM vidhvaMsayiSyati nijOpasthitEstEjasAvinAzayiSyati ca|9 zayatAnasya zaktiprakAzanAd vinAzyamAnAnAM madhyEsarvvavidhAH parAkramA bhramikA AzcaryyakriyAlakSaNAnyadharmmajAtA sarvvavidhapratAraNA ca tasyOpasthitEHphalaM bhaviSyati;10 yatO hEtOstE paritrANaprAptayE satyadharmmasyAnurAgaM na

Page 496: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

gRhItavantastasmAt kAraNAd11 IzvarENa tAn prati bhrAntikaramAyAyAM prESitAyAM tEmRSAvAkyE vizvasiSyanti|12 yatO yAvantO mAnavAH satyadharmmE navizvasyAdharmmENa tuSyanti taiH sarvvai rdaNPabhAjanairbhavitavyaM|13 hE prabhOH priyA bhrAtaraH, yuSmAkaM kRta IzvarasyadhanyavAdO'smAbhiH sarvvadA karttavyO yata Izvara AprathamAd AtmanaH pAvanEna satyadharmmE vizvAsEna caparitrANArthaM yuSmAn varItavAn14 tadarthanjcAsmAbhi rghOSitEna susaMvAdEna yuSmAnAhUyAsmAkaM prabhO ryIzukhrISTasya tEjasO'dhikAriNaHkariSyati|15 atO hE bhrAtaraH yUyam asmAkaM vAkyaiH patraizca yAMzikSAM labdhavantastAM kRtsnAM zikSAM dhArayantaH susthirAbhavata|16 asmAkaM prabhu ryIzukhrISTastAta IzvarazcArthatO yOyuSmAsu prEma kRtavAn nityAnjca sAntvanAmanugrahENOttamapratyAzAnjca yuSmabhyaM dattavAn17 sa svayaM yuSmAkam antaHkaraNAni sAntvayatu sarvvasminsadvAkyE satkarmmaNi ca susthirIkarOtu ca|

2 thiSalanIkinaH patraM 03

1 hE bhrAtaraH, zESE vadAmi, yUyam asmabhyamidaMprArthayadhvaM yat prabhO rvAkyaM yuSmAkaM madhyE yathAtathaivAnyatrApi pracarEt mAnyanjca bhavEt;2 yacca vayam avivEcakEbhyO duSTEbhyazca lOkEbhyO rakSAMprApnuyAma yataH sarvvESAM vizvAsO na bhavati|3 kintu prabhu rvizvAsyaH sa Eva yuSmAn sthirIkariSyati duSTasyakarAd uddhariSyati ca|4 yUyam asmAbhi ryad AdizyadhvE tat kurutha kariSyatha cEtivizvAsO yuSmAnadhi prabhunAsmAkaM jAyatE|5 Izvarasya prEmni khrISTasya sahiSNutAyAnjca prabhuH svayaMyuSmAkam antaHkaraNAni vinayatu|

Page 497: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

6 hE bhrAtaraH, asmatprabhO ryIzukhrISTasya nAmnA vayaMyuSmAn idam AdizAmaH, asmattO yuSmAbhi ryA zikSalambhi tAMvihAya kazcid bhrAtA yadyavihitAcAraM karOti tarhi yUyaM tasmAtpRthag bhavata|7 yatO vayaM yuSmAbhiH katham anukarttavyAstad yUyaMsvayaM jAnItha| yuSmAkaM madhyE vayam avihitAcAriNOnAbhavAma,8 vinAmUlyaM kasyApyannaM nAbhuMjmahi kintu kO'pi yadasmAbhi rbhAragrastO na bhavEt tadarthaM zramENa klEzEna cadivAnizaM kAryyam akurmma|9 atrAsmAkam adhikArO nAstItthaM nahi kintvasmAkamanukaraNAya yuSmAn dRSTAntaM darzayitum icchantastadakurmma|10 yatO yEna kAryyaM na kriyatE tEnAhArO'pi na kriyatAmiti vayaMyuSmatsamIpa upasthitikAlE'pi yuSmAn AdizAma|11 yuSmanmadhyE 'vihitAcAriNaH kE'pi janA vidyantE tE cakAryyam akurvvanta Alasyam AcarantItyasmAbhiH zrUyatE|12 tAdRzAn lOkAn asmataprabhO ryIzukhrISTasya nAmnA vayamidam AdizAma AjnjApayAmazca, tE zAntabhAvEna kAryyaMkurvvantaH svakIyamannaM bhunjjatAM|13 aparaM hE bhrAtaraH, yUyaM sadAcaraNE na klAmyata|14 yadi ca kazcidEtatpatrE likhitAm asmAkam AjnjAM na gRhlAtitarhi yUyaM taM mAnuSaM lakSayata tasya saMsargaM tyajata catEna sa trapiSyatE|15 kintu taM na zatruM manyamAnA bhrAtaramiva cEtayata|16 zAntidAtA prabhuH sarvvatra sarvvathA yuSmabhyaM zAntiMdEyAt| prabhu ryuSmAkaM sarvvESAM saggI bhUyAt|17 namaskAra ESa paulasya mama karENa likhitO'bhUt sarvvasminpatra Etanmama cihnam EtAdRzairakSarai rmayA likhyatE|18 asmAkaM prabhO ryIzukhrISTasyAnuुgrahaH sarvvESu yuSmAsubhUyAt| AmEn|

॥ iti 2 thiSalanIkinaH patraM samAptaM ॥

Page 498: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

1 tImathiyaM patraM 01 02 03 04 05 06

1 tImathiyaM patraM 01

1 asmAkaM trANakartturIzvarasyAsmAkaM pratyAzAbhUmEHprabhO ryIzukhrISTasya cAjnjAnusAratO yIzukhrISTasya prEritaHpaulaH svakIyaM satyaM dharmmaputraM tImathiyaM prati patraMlikhati|2 asmAkaM tAta IzvarO'smAkaM prabhu ryIzukhrISTazca tvayianugrahaM dayAM zAntinjca kuryyAstAM|3 mAkidaniyAdEzE mama gamanakAlE tvam iphiSanagarE tiSThanitarazikSA na grahItavyA, anantESUpAkhyAnESu vaMzAvaliSu cayuSmAbhi rmanO na nivEzitavyam4 iti kAMzcit lOkAn yad upadizErEtat mayAdiSTO'bhavaH, yataHsarvvairEtai rvizvAsayuktEzvarIyaniSThA na jAyatE kintu vivAdOjAyatE|5 upadEzasya tvabhiprEtaM phalaM nirmmalAntaHkaraNEnasatsaMvEdEna niSkapaTavizvAsEna ca yuktaM prEma|6 kEcit janAzca sarvvANyEtAni vihAya nirarthakakathAnAmanugamanEna vipathagAminO'bhavan,7 yad bhASantE yacca nizcinvanti tanna budhyamAnAvyavasthOpadESTArO bhavitum icchanti|8 sA vyavasthA yadi yOgyarUpENa gRhyatE tarhyuttamA bhavatItivayaM jAnImaH|9 aparaM sA vyavasthA dhArmmikasya viruddhA na bhavatikintvadhArmmikO 'vAdhyO duSTaH pApiSThO 'pavitrO 'zuciHpitRhantA mAtRhantA narahantA10 vEzyAgAmI puMmaithunI manuSyavikrEtA mithyAvAdImithyAzapathakArI ca sarvvESAmEtESAM viruddhA,11 tathA saccidAnandEzvarasya yO vibhavayuktaH susaMvAdOmayi samarpitastadanuyAyihitOpadEzasya viparItaM yat kinjcidbhavati tadviruddhA sA vyavasthEti tadgrAhiNA jnjAtavyaM|

Page 499: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

12 mahyaM zaktidAtA yO'smAkaM prabhuH khrISTayIzustamahaMdhanyaM vadAmi|13 yataH purA nindaka upadrAvI hiMsakazca bhUtvApyahaM tEnavizvAsyO 'manyE paricArakatvE nyayujyE ca| tad avizvAsAcaraNamajnjAnEna mayA kRtamiti hEtOrahaM tEnAnukampitO'bhavaM|14 aparaM khrISTE yIzau vizvAsaprEmabhyAMsahitO'smatprabhOranugrahO 'tIva pracurO'bhat|15 pApinaH paritrAtuM khrISTO yIzu rjagati samavatIrNO'bhavat,ESA kathA vizvAsanIyA sarvvai grahaNIyA ca|16 tESAM pApinAM madhyE'haM prathama AsaM kintu yE mAnavAanantajIvanaprAptyarthaM tasmin vizvasiSyanti tESAM dRSTAntEmayi prathamE yIzunA khrISTEna svakIyA kRtsnA cirasahiSNutA yatprakAzyatE tadarthamEvAham anukampAM prAptavAn|17 anAdirakSayO'dRzyO rAjA yO'dvitIyaH sarvvajnja IzvarastasyagauravaM mahimA cAnantakAlaM yAvad bhUyAt| AmEn|18 hE putra tImathiya tvayi yAni bhaviSyadvAkyAni purA kathitAnitadanusArAd aham EnamAdEzaM tvayi samarpayAmi,tasyAbhiprAyO'yaM yattvaM tai rvAkyairuttamayuddhaM karOSi19 vizvAsaM satsaMvEdanjca dhArayasi ca| anayOH parityAgAtkESAnjcid vizvAsatarI bhagnAbhavat|20 huminAyasikandarau tESAM yau dvau janau, tau yaddharmmanindAM puna rna karttuM zikSEtE tadarthaM mayAzayatAnasya karE samarpitau|

1 tImathiyaM patraM 02

1 mama prathama AdEzO'yaM,prArthanAvinayanivEdanadhanyavAdAH karttavyAH,2 sarvvESAM mAnavAnAM kRtE vizESatO vayaM yat zAntatvEnanirvvirOdhatvEna cEzcarabhaktiM vinItatvanjcAcarantaH kAlaMyApayAmastadarthaM nRpatInAm uccapadasthAnAnjca kRtE tEkarttavyAH|3 yatO'smAkaM tArakasyEzvarasya sAkSAt tadEvOttamaMgrAhyanjca bhavati,4 sa sarvvESAM mAnavAnAM paritrANaM

Page 500: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

satyajnjAnaprAptinjcEcchati|5 yata EkO'dvitIya IzvarO vidyatE kinjcEzvarE mAnavESu caikO'dvitIyO madhyasthaH6 sa narAvatAraH khrISTO yIzu rvidyatE yaH sarvvESAM muktErmUlyam AtmadAnaM kRtavAn| EtEna yEna pramANEnOpayuktEsamayE prakAzitavyaM,7 tadghOSayitA dUtO vizvAsE satyadharmmE ca bhinnajAtIyAnAmupadEzakazcAhaM nyayUjyE, EtadahaM khrISTasya nAmnAyathAtathyaM vadAmi nAnRtaM kathayAmi|8 atO mamAbhimatamidaM puruSaiH krOdhasandEhau vinApavitrakarAn uttOlya sarvvasmin sthAnE prArthanA kriyatAM|9 tadvat nAryyO'pi salajjAH saMyatamanasazca satyOyOgyamAcchAdanaM paridadhatu kinjca kEzasaMskAraiHkaNakamuktAbhi rmahArghyaparicchadaizcAtmabhUSaNaM nakurvvatyaH10 svIkRtEzvarabhaktInAM yOSitAM yOgyaiH satyarmmabhiHsvabhUSaNaM kurvvatAM|11 nArI sampUrNavinItatvEna nirvirOdhaM zikSatAM|12 nAryyAH zikSAdAnaM puruSAyAjnjAdAnaM vAhaMnAnujAnAmi tayA nirvvirOेdhatvam AcaritavyaM|13 yataH prathamam AdamastataH paraM havAyAH sRSTirbabhUva|14 kinjcAdam bhrAntiyuktO nAbhavat yOSidEva bhrAntiyuktAbhUtvAtyAcAriNI babhUva|15 tathApi nArIgaNO yadi vizvAsE prEmni pavitratAyAMsaMyatamanasi ca tiSThati tarhyapatyaprasavavartmanAparitrANaM prApsyati|

1 tImathiyaM patraM 03

1 yadi kazcid adhyakSapadam AkAgkSatE tarhi sa uttamaMkarmma lipsata iti satyaM|2 atO'dhyakSENAninditEnaikasyA yOSitO bhartrA parimitabhOgEnasaMyatamanasA sabhyEnAtithisEvakEna zikSaNE nipuNEna3 na madyapEna na prahArakENa kintu mRdubhAvEna

Page 501: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

nirvvivAdEna nirlObhEna4 svaparivArANAm uttamazAsakEna pUrNavinItatvAd vazyAnAMsantAnAnAM niyantrA ca bhavitavyaM|5 yata AtmaparivArAn zAsituM yO na zaknOti tEnEzvarasyasamitEstattvAvadhAraNaM kathaM kAriSyatE?6 aparaM sa garvvitO bhUtvA yat zayatAna iva daNPayOgyO nabhavEt tadarthaM tEna navaziSyENa na bhavitavyaM|7 yacca nindAyAM zayatAnasya jAlE ca na patEt tadarthaM tEnabahiHsthalOkAnAmapi madhyE sukhyAtiyuktEna bhavitavyaM|8 tadvat paricArakairapi vinItai rdvividhavAkyarahitairbahumadyapAnE 'nAsaktai rnirlObhaizca bhavitavyaM,9 nirmmalasaMvEdEna ca vizvAsasya nigUPhavAkyaMdhAtivyanjca|10 agrE tESAM parIkSA kriyatAM tataH param aninditA bhUtvA tEparicaryyAM kurvvantu|11 aparaM yOSidbhirapi vinItAbhiranapavAdikAbhiH satarkAbhiHsarvvatra vizvAsyAbhizca bhavitavyaM|12 paricArakA EkaikayOSitO bharttArO bhavEyuH, nijasantAnAnAMparijanAnAnjca suzAsanaM kuryyuzca|13 yataH sA paricaryyA yai rbhadrarUpENa sAdhyatE tEzrESThapadaM prApnuvanti khrISTE yIzau vizvAsEna mahOtsukAbhavanti ca|14 tvAM pratyEtatpatralEkhanasamayE zIghraMtvatsamIpagamanasya pratyAzA mama vidyatE|15 yadi vA vilambEya tarhIzvarasya gRhE 'rthataHsatyadharmmasya stambhabhittimUlasvarUpAyAm amarEzvarasyasamitau tvayA kIdRza AcAraH karttavyastat jnjAtuM zakSyatE|16 aparaM yasya mahattvaM sarvvasvIkRtam IzvarabhaktEstatnigUPhavAkyamidam IzvarO mAnavadEhE prakAzita AtmanAsapuNyIkRtO dUtaiH sandRSTaH sarvvajAtIyAnAM nikaTE ghOSitOjagatO vizvAsapAtrIbhUtastEjaHprAptayE svargaM nItazcEti|

1 tImathiyaM patraM 04

1 pavitra AtmA spaSTam idaM vAkyaM vadati caramakAlE

Page 502: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

katipayalOkA vahninAgkitatvAt2 kaThOramanasAM kApaTyAd anRtavAdinAMvivAhaniSEdhakAnAM bhakSyavizESaniSEdhakAnAnjca3 bhUtasvarUpANAM zikSAyAM bhramakAtmanAM vAkyESu camanAMsi nivEzya dharmmAd bhraMziSyantE| tAni tu bhakSyANivizvAsinAM svIkRtasatyadharmmANAnjca dhanyavAdasahitAyabhOgAyEzvarENa sasRjirE|4 yata IzvarENa yadyat sRSTaM tat sarvvam uttamaM yadi cadhanyavAdEna bhujyatE tarhi tasya kimapi nAgrAhyaM bhavati,5 yata Izvarasya vAkyEna prArthanayA ca tat pavitrIbhavati|6 EtAni vAkyAni yadi tvaM bhrAtRn jnjApayEstarhiyIzukhrISTasyOttamH paricArakO bhaviSyasi yO vizvAsOhitOpadEzazca tvayA gRhItastadIyavAkyairApyAyiSyasE ca|7 yAnyupAkhyAnAni durbhAvAni vRddhayOSitAmEva yOgyAni catAni tvayA visRjyantAm IzvarabhaktayE yatnaH kriyatAnjca|8 yataH zArIrikO yatnaH svalpaphaladO bhavatikintvIzvarabhaktiraihikapAratrikajIvanayOH pratijnjAyuktA satIsarvvatra phaladA bhavati|9 vAkyamEtad vizvasanIyaM sarvvai rgrahaNIyanjca vayanjcatadarthamEva zrAmyAmO nindAM bhuMjmahE ca|10 yatO hEtOH sarvvamAnavAnAM vizESatO vizvAsinAM trAtAyO'mara Izvarastasmin vayaM vizvasAmaH|11 tvam EtAni vAkyAni pracAraya samupadiza ca|12 alpavayaSkatvAt kEnApyavajnjEyO na bhavakintvAlApEnAcaraNEna prEmnA sadAtmatvEna vizvAsEna zucitvEnaca vizvAsinAm AdarzO bhava|13 yAvannAham AgamiSyAmi tAvat tva pAThE cEtayanE upadEzEca manO nidhatsva|14 prAcInagaNahastArpaNasahitEna bhaviSyadvAkyEna yaddAnaMtubhyaM vizrANitaM tavAntaHsthE tasmin dAnE zithilamanA mAbhava|15 EtESu manO nivEzaya, EtESu varttasva, itthanjca sarvvaviSayEtava guNavRddhiH prakAzatAM|16 svasmin upadEzE ca sAvadhAnO bhUtvAvatiSThasva tat kRtvAtvayAtmaparitrANaM zrOtRNAnjca paritrANaM sAdhayiSyatE|

Page 503: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

1 tImathiyaM patraM 05

1 tvaM prAcInaM na bhartsaya kintu taM pitaramiva yUnazcabhrAtRniva2 vRddhAH striyazca mAtRniva yuvatIzca pUrNazucitvEnabhaginIriva vinayasva|3 aparaM satyavidhavAH sammanyasva|4 kasyAzcid vidhavAyA yadi putrAH pautrA vA vidyantE tarhi tEprathamataH svIyaparijanAn sEvituM pitrOH pratyupakarttunjcazikSantAM yatastadEvEzvarasya sAkSAd uttamaM grAhyanjcakarmma|5 aparaM yA nArI satyavidhavA nAthahInA cAsti sA IzvarasyAzrayEtiSThantI divAnizaM nivEdanaprArthanAbhyAM kAlaM yApayati|6 kintu yA vidhavA sukhabhOgAsaktA sA jIvatyapi mRtA bhavati|7 ataEva tA yad aninditA bhavEyUstadartham EtAni tvayAnidizyantAM|8 yadi kazcit svajAtIyAn lOkAn vizESataH svIyaparijanAn na pAlayatitarhi sa vizvAsAd bhraSTO 'pyadhamazca bhavati|9 vidhavAvargE yasyA gaNanA bhavati tayA SaSTivatsarEbhyOnyUnavayaskayA na bhavitavyaM; aparaM pUrvvam EkasvAmikAbhUtvA10 sA yat zizupOSaNEnAtithisEvanEna pavitralOkAnAMcaraNaprakSAlanEna kliSTAnAm upakArENasarvvavidhasatkarmmAcaraNEna ca satkarmmakaraNAtsukhyAtiprAptA bhavEt tadapyAvazyakaM|11 kintu yuvatI rvidhavA na gRhANa yataH khrISTasya vaiparItyEnatAsAM darpE jAtE tA vivAham icchanti|12 tasmAcca pUrvvadharmmaM parityajya daNPanIyA bhavanti|13 anantaraM tA gRhAd gRhaM paryyaTantya AlasyaM zikSantEkEvalamAlasyaM nahi kintvanarthakAlApaMparAdhikAracarccAnjcApi zikSamANA anucitAni vAkyAni bhASantE|14 atO mamEcchEyaM yuvatyO vidhavA vivAhaM kurvvatAmapatyavatyO bhavantu gRhakarmma kurvvatAnjcEtthaM vipakSAyakimapi nindAdvAraM na dadatu|15 yata itaH pUrvvam api kAzcit zayatAnasya pazcAdgAminyO

Page 504: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

jAtAH|16 aparaM vizvAsinyA vizvAsinO vA kasyApi parivArANAM madhyEyadi vidhavA vidyantE tarhi sa tAH pratipAlayatu tasmAt samitaubhArE 'nArOpitE satyavidhavAnAM pratipAlanaM karttuM tayAzakyatE|17 yE prAnjcaH samitiM samyag adhitiSThanti vizESataIzvaravAkyEnOpadEzEna ca yE yatnaM vidadhatE tEdviguNasyAdarasya yOgyA mAnyantAM|18 yasmAt zAstrE likhitamidamAstE, tvaMzasyamarddakavRSasyAsyaM mA badhAnEti, aparamapi kAryyakRdvEtanasya yOgyO bhavatIti|19 dvau trIn vA sAkSiNO vinA kasyAcit prAcInasya viruddhamabhiyOgastvayA na gRhyatAM|20 aparaM yE pApamAcaranti tAn sarvvESAM samakSaMbhartsayasva tEnAparESAmapi bhIti rjaniSyatE|21 aham Izvarasya prabhO ryIzukhrISTasyamanOnItadivyadUtAnAnjca gOcarE tvAm idam AjnjApayAmi tvaMkasyApyanurOdhEna kimapi na kurvvana vinApakSapAtam EtAnavidhIn pAlaya|22 kasyApi mUrddhi hastAparNaM tvarayA mAkArSIH|parapApAnAnjcAMzI mA bhava| svaM zuciM rakSa|23 aparaM tavOdarapIPAyAH punaH puna durbbalatAyAzcanimittaM kEvalaM tOyaM na pivan kinjcin madyaM piva|24 kESAnjcit mAnavAnAM pApAni vicArAt pUrvvaM kESAnjcitpazcAt prakAzantE|25 tathaiva satkarmmANyapi prakAzantE tadanyathA satipracchannAni sthAtuM na zaknuvanti|

1 tImathiyaM patraM 06

1 yAvantO lOkA yugadhAriNO dAsAH santi tE svasvasvAminaMpUrNasamAdarayOgyaM manyantAM nO cEd Izvarasya nAmnaupadEzasya ca nindA sambhaviSyati|2 yESAnjca svAminO vizvAsinaH bhavanti taistE bhrAtRtvAtnAvajnjEyAH kintu tE karmmaphalabhOginO vizvAsinaH priyAzca

Page 505: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

bhavantIti hEtOH sEvanIyA Eva, tvam EtAni zikSaya samupadiza ca|3 yaH kazcid itarazikSAM karOti, asmAkaM prabhO ryIzukhrISTasyahitavAkyAnIzvarabhaktE ryOgyAM zikSAnjca na svIkarOti4 sa darpadhmAtaH sarvvathA jnjAnahInazca vivAdairvAgyuddhaizca rOgayuktazca bhavati|5 tAdRzAd bhAvAd IrSyAvirOdhApavAdaduSTAsUyAbhraSTamanasAM satyajnjAnahInAnAm IzvarabhaktiMlAbhOpAyam iva manyamAnAnAM lOkAnAM vivAdAzca jAyantEtAdRzEbhyO lOkEbhyastvaM pRthak tiSTha|6 saMyatEcchayA yuktA yEzvarabhaktiH sA mahAlAbhOpAyObhavatIti satyaM|7 EtajjagatpravEzanakAlE'smAbhiH kimapi nAnAyitattayajanakAlE'pi kimapi nEtuM na zakSyata iti nizcitaM|8 ataEva khAdyAnyAcchAdanAni ca prApyAsmAbhiH santuSTairbhavitavyaM|9 yE tu dhaninO bhavituM cESTantE tE parIkSAyAm unmAthEpatanti yE cAbhilASA mAnavAn vinAzE narakE ca majjayantitAdRzESvajnjAnAhitAbhilASESvapi patanti|10 yatO'rthaspRhA sarvvESAM duritAnAM mUlaM bhavatitAmavalambya kEcid vizvAsAd abhraMzanta nAnAklEzaizca svAnavidhyan|11 hE Izvarasya lOka tvam EtEbhyaH palAyya dharmmaIzvarabhakti rvizvAsaH prEma sahiSNutA kSAntizcaitAnyAcara|12 vizvAsarUpam uttamayuddhaM kuru, anantajIvanam AlambasvayatastadarthaM tvam AhUtO 'bhavaH, bahusAkSiNAMsamakSanjcOttamAM pratijnjAM svIkRtavAn|13 aparaM sarvvESAM jIvayiturIzvarasya sAkSAd yazca khrISTOyIzuH pantIyapIlAtasya samakSam uttamAM pratijnjAM svIkRtavAntasya sAkSAd ahaM tvAm idam AjnjApayAmi|14 IzvarENa svasamayE prakAzitavyam asmAkaM prabhOryIzukhrISTasyAgamanaM yAvat tvayA niSkalagkatvEnanirddOSatvEna ca vidhI rakSyatAM|15 sa IzvaraH saccidAnandaH, advitIyasamrAT, rAjnjAM rAjA,prabhUnAM prabhuH,16 amaratAyA advitIya AkaraH, agamyatEjOnivAsI, marttyAnAM

Page 506: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

kEnApi na dRSTaH kEnApi na dRzyazca| tasya gauravaparAkramausadAtanau bhUyAstAM| AmEn|17 ihalOkE yE dhaninastE cittasamunnatiM capalE dhanEvizvAsanjca na kurvvatAM kintu bhOgArtham asmabhyaMpracuratvEna sarvvadAtA18 yO'mara Izvarastasmin vizvasantu sadAcAraM kurvvantusatkarmmadhanEna dhaninO sukalA dAtArazca bhavantu,19 yathA ca satyaM jIvanaM pApnuyustathA pAratrikAmuttamasampadaM sanjcinvantvEti tvayAdizyantAM|20 hE tImathiya, tvam upanidhiM gOpaya kAlpanikavidyAyAapavitraM pralApaM virOdhOktinjca tyaja ca,21 yataH katipayA lOkAstAM vidyAmavalambya vizvAsAd bhraSTAabhavana| prasAdastava sahAyO bhUyAt| AmEn|

॥ iti 1 tImathiyaM patraM samAptaM ॥

Page 507: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

2 tImathiyaM patraM 01 02 03 04

2 tImathiyaM patraM 01

1 khrISTEna yIzunA yA jIvanasya pratijnjA tAmadhIzvarasyEcchayAyIzOH khrISTasyaikaH prEritaH paulO'haM svakIyaM priyaMdharmmaputraM tImathiyaM prati patraM likhAmi|2 tAta IzvarO'smAkaM prabhu ryIzukhrISTazca tvayi prasAdaMdayAM zAntinjca kriyAstAM|3 aham A pUrvvapuruSAt yam IzvaraM pavitramanasA sEvE taMdhanyaM vadanaM kathayAmi, aham ahOrAtraM prArthanAsamayEtvAM nirantaraM smarAmi|4 yazca vizvAsaH prathamE lOyInAmikAyAM tava mAtAmahyAmunIkInAmikAyAM mAtari cAtiSThat tavAntarE'pi tiSThatIti manyE5 tava taM niSkapaTaM vizvAsaM manasi kurvvan tavAzrupAtaMsmaran yathAnandEna praphallO bhavEyaM tadarthaM tavadarzanam AkAgkSE|6 atO hEtO rmama hastArpaNEna labdhO ya Izvarasya varastvayividyatE tam ujjvAlayituM tvAM smArayAmi|7 yata IzvarO'smabhyaM bhayajanakam AtmAnam adattvAzaktiprEmasatarkatAnAm Akaram AtmAnaM dattavAn|8 ataEvAsmAkaM prabhumadhi tasya vandidAsaM mAmadhi capramANaM dAtuM na trapasva kintvIzvarIyazaktyA susaMvAdasyakRtE duHkhasya sahabhAgI bhava|9 sO'smAn paritrANapAtrANi kRtavAnpavitrENAhvAnEnAhUtavAMzca; asmatkarmmahEtunEti nahisvIyanirUpANasya prasAdasya ca kRtE tat kRtavAn| sa prasAdaHsRSTEH pUrvvakAlE khrISTEna yIzunAsmabhyam adAyi,10 kintvadhunAsmAkaM paritrAtu ryIzOH khrISTasyAgamanEnaprAkAzata| khrISTO mRtyuM parAjitavAn susaMvAdEna ca jIvanamamaratAnjca prakAzitavAn|11 tasya ghOSayitA dUtazcAnyajAtIyAnAM zikSakazcAhaM

Page 508: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

niyuktO'smi|12 tasmAt kAraNAt mamAyaM klEzO bhavati tEna mama lajjA najAyatE yatO'haM yasmin vizvasitavAn tamavagatO'smi mahAdinaMyAvat mamOpanidhE rgOpanasya zaktistasya vidyata iti nizcitaMjAnAmi|13 hitadAyakAnAM vAkyAnAm AdarzarUpENa mattaH zrutAHkhrISTE yIzau vizvAsaprEmnOH kathA dhAraya|14 aparam asmadantarvAsinA pavitrENAtmanA tAmuttamAmupanidhiM gOpaya|15 AziyAdEzIyAH sarvvE mAM tyaktavanta iti tvaM jAnAsi tESAMmadhyE phUgillO harmmaginizca vidyEtE|16 prabhuranISipharasya parivArAn prati kRpAM vidadhAtu yataHsa punaH puna rmAm ApyAyitavAn17 mama zRgkhalEna na trapitvA rOmAnagarE upasthitisamayEyatnEna mAM mRgayitvA mamOddEzaM prAptavAn|18 atO vicAradinE sa yathA prabhOH kRpAbhAjanaM bhavEttAdRzaM varaM prabhustasmai dEyAt| iphiSanagarE'pi sa katiprakArai rmAm upakRtavAn tat tvaM samyag vEtsi|

2 tImathiyaM patraM 02

1 hE mama putra, khrISTayIzutO yO'nugrahastasya balEna tvaMbalavAn bhava|2 aparaM bahubhiH sAkSibhiH pramANIkRtAM yAM zikSAMzrutavAnasi tAM vizvAsyESu parasmai zikSAdAnE nipuNESu calOkESu samarpaya|3 tvaM yIzukhrISTasyOttamO yOddhEva klEzaM sahasva|4 yO yuddhaM karOti sa sAMsArikE vyApArE magnO na bhavatikintu svaniyOjayitrE rOcituM cESTatE|5 aparaM yO mallai ryudhyati sa yadi niyamAnusArENa nayuddhyati tarhi kirITaM na lapsyatE|6 aparaM yaH kRSIvalaH karmma karOti tEna prathamEnaphalabhAginA bhavitavyaM|7 mayA yaducyatE tat tvayA budhyatAM yataH prabhustubhyaMsarvvatra buddhiM dAsyati|

Page 509: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

8 mama susaMvAdasya vacanAnusArAd dAyUdvaMzIyaMmRtagaNamadhyAd utthApitanjca yIzuM khrISTaM smara|9 tatsusaMvAdakAraNAd ahaM duSkarmmEvabandhanadazAparyyantaM klEzaM bhunjjE kintvIzvarasya vAkyamabaddhaM tiSThati|10 khrISTEna yIzunA yad anantagauravasahitaM paritrANaM jAyatEtadabhirucitai rlOkairapi yat labhyEta tadarthamahaM tESAMnimittaM sarvvANyEtAni sahE|11 aparam ESA bhAratI satyA yadi vayaM tEna sArddhaMmriyAmahE tarhi tEna sArddhaM jIvivyAmaH, yadi ca klEzaMsahAmahE tarhi tEna sArddhaM rAjatvamapi kariSyAmahE|12 yadi vayaM tam anaggIkurmmastarhi sO'smAnapyanaggIkariSyati|13 yadi vayaM na vizvAsAmastarhi sa vizvAsyastiSThati yataH svamapahnOtuM na zaknOti|14 tvamEtAni smArayan tE yathA niSphalaM zrOtRNAMbhraMzajanakaM vAgyuddhaM na kuryyastathA prabhOHsamakSaM dRPhaM vinIyAdiza|15 aparaM tvam Izvarasya sAkSAt svaM parIkSitamanindanIyakarmmakAriNanjca satyamatasya vAkyAnAMsadvibhajanE nipuNanjca darzayituM yatasva|16 kintvapavitrA anarthakakathA dUrIkuru yatastadAlambinauttarOttaram adharmmE varddhiSyantE,17 tESAnjca vAkyaM galitakSatavat kSayavarddhakO bhaviSyatitESAM madhyE huminAyaH philItazcEtinAmAnau dvau janausatyamatAd bhraSTau jAtau,18 mRtAnAM punarutthiti rvyatItEti vadantau kESAnjcid vizvAsamutpATayatazca|19 tathApIzvarasya bhittimUlam acalaM tiSThati tasmiMzcEyaM lipirmudrAgkitA vidyatE| yathA, jAnAti paramEzastu svakIyAnsarvvamAnavAn| apagacchEd adharmmAcca yaH kazcitkhrISTanAmakRt||20 kintu bRhannikEtanE kEvala suvarNamayAni raupyamayANi cabhAjanAni vidyanta iti tarhi kASThamayAni mRNmayAnyapividyantE tESAnjca kiyanti sammAnAya kiyantapamAnAya ca

Page 510: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

bhavanti|21 atO yadi kazcid EtAdRzEbhyaH svaM pariSkarOti tarhi sapAvitaM prabhOH kAryyayOgyaM sarvvasatkAryyAyOpayuktaMsammAnArthakanjca bhAjanaM bhaviSyati|22 yauvanAvasthAyA abhilASAstvayA parityajyantAM dharmmOvizvAsaH prEma yE ca zucimanObhiH prabhum uddizyaprArthanAM kurvvatE taiH sArddham aikyabhAvazcaitESu tvayAyatnO vidhIyatAM|23 aparaM tvam anarthakAn ajnjAnAMzca praznAnvAgyuddhOtpAdakAn jnjAtvA dUrIkuru|24 yataH prabhO rdAsEna yuddham akarttavyaM kintu sarvvAnprati zAntEna zikSAdAnEcchukEna sahiSNunA ca bhavitavyaM,vipakSAzca tEna namratvEna cEtitavyAH|25 tathA kRtE yadIzvaraH satyamatasya jnjAnArthaM tEbhyOmanaHparivarttanarUpaM varaM dadyAt,26 tarhi tE yEna zayatAnEna nijAbhilASasAdhanAya dhRtAstasyajAlAt cEtanAM prApyOddhAraM labdhuM zakSyanti|

2 tImathiyaM patraM 03

1 caramadinESu klEzajanakAH samayA upasthAsyantIti jAnIhi|2 yatastAtkAlikA lOkA AtmaprEmiNO 'rthaprEmiNa AtmazlAghinO'bhimAninO nindakAH pitrOranAjnjAgrAhiNaH kRtaghnAapavitrAH3 prItivarjitA asandhEyA mRSApavAdinO 'jitEndriyAH pracaNPAbhadradvESiNO4 vizvAsaghAtakA duHsAhasinO darpadhmAtA IzvarAprEmiNaHkintu sukhaprEmiNO5 bhaktavEzAH kintvasvIkRtabhaktiguNA bhaviSyanti; EtAdRzAnAMlOkAnAM saMmargaM parityaja|6 yatO yE janAH pracchannaM gEhAn pravizanti pApairbhAragrastA nAnAvidhAbhilASaizcAlitA yAH kAminyO7 nityaM zikSantE kintu satyamatasya tattvajnjAnaM prAptuMkadAcit na zaknuvanti tA dAsIvad vazIkurvvatE ca tE tAdRzA lOkAH|8 yAnni ryAmbrizca yathA mUsamaM prati vipakSatvam akurutAM

Page 511: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

tathaiva bhraSTamanasO vizvAsaviSayE 'grAhyAzcaitE lOkA apisatyamataM prati vipakSatAM kurvvanti|9 kintu tE bahudUram agrasarA na bhaviSyanti yatastayOrmUPhatA yadvat tadvad EtESAmapi mUPhatA sarvvadRzyAbhaviSyati|10 mamOpadEzaH ziSTatAbhiprAyO vizvAsO rdharyyaM prEmasahiSNutOpadravaH klEzA11 AntiyakhiyAyAm ikaniyE lUstrAyAnjca mAM prati yadyadaghaTata yAMzcOpadravAn aham asahE sarvvamEtat tvamavagatO'si kintu tatsarvvataH prabhu rmAm uddhRtavAn|12 parantu yAvantO lOkAH khrISTEna yIzunEzvarabhaktimAcaritum icchanti tESAM sarvvESAm upadravO bhaviSyati|13 aparaM pApiSThAH khalAzca lOkA bhrAmyantObhramayantazcOttarOttaraM duSTatvEna varddhiSyantE|14 kintu tvaM yad yad azikSathAH, yacca tvayi samarpitam abhUttasmin avatiSTha, yataH kasmAt zikSAM prAptO'si tad vEtsi;15 yAni ca dharmmazAstrANi khrISTE yIzau vizvAsEnaparitrANaprAptayE tvAM jnjAninaM karttuM zaknuvanti tAni tvaMzaizavakAlAd avagatO'si|16 tat sarvvaM zAstram IzvarasyAtmanA dattaM zikSAyaidOSabOdhAya zOdhanAya dharmmavinayAya ca phalayUktaMbhavati17 tEna cEzvarasya lOkO nipuNaH sarvvasmai satkarmmaNEsusajjazca bhavati|

2 tImathiyaM patraM 04

1 Izvarasya gOcarE yazca yIzuH khrISTaH svIyAgamanakAlEsvarAjatvEna jIvatAM mRtAnAnjca lOkAnAM vicAraM kariSyatitasya gOcarE 'haM tvAm idaM dRPham AjnjApayAmi|2 tvaM vAkyaM ghOSaya kAlE'kAlE cOtsukO bhava pUrNayAsahiSNutayA zikSayA ca lOkAn prabOdhaya bhartsaya vinayasva ca|3 yata EtAdRzaH samaya AyAti yasmin lOkA yathArtham upadEzamasahyamAnAH karNakaNPUyanaviziSTA bhUtvA nijAbhilASAtzikSakAn saMgrahISyanti

Page 512: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

4 satyamatAcca zrOtrANi nivarttya vipathagAminObhUtvOpAkhyAnESu pravarttiSyantE;5 kintu tvaM sarvvaviSayE prabuddhO bhava duHkhabhOgaMsvIkuru susaMvAdapracArakasya karmma sAdhaya nijaparicaryyAMpUrNatvEna kuru ca|6 mama prANAnAm utsargO bhavati mamaprasthAnakAlazcOpAtiSThat|7 aham uttamayuddhaM kRtavAn gantavyamArgasyAntaM yAvaddhAvitavAn vizvAsanjca rakSitavAn|8 zESaM puNyamukuTaM madarthaM rakSitaM vidyatE taccatasmin mahAdinE yathArthavicArakENa prabhunA mahyaMdAyiSyatE kEvalaM mahyam iti nahi kintu yAvantOlOkAstasyAgamanam AkAgkSantE tEbhyaH sarvvEbhyO 'pidAyiSyatE|9 tvaM tvarayA matsamIpam AgantuM yatasva,10 yatO dImA aihikasaMsAram IhamAnO mAM parityajyathiSalanIkIM gatavAn tathA krISki rgAlAtiyAM gatavAn tItazcadAlmAtiyAM gatavAn|11 kEvalO lUkO mayA sArddhaM vidyatE| tvaM mArkaM sagginaMkRtvAgaccha yataH sa paricaryyayA mamOpakArI bhaviSyati,12 tukhikanjcAham iphiSanagaraM prESitavAn|13 yad AcchAdanavastraM trOyAnagarE kArpasya sannidhau mayAnikSiptaM tvamAgamanasamayE tat pustakAni cavizESatazcarmmagranthAn Anaya|14 kAMsyakAraH sikandarO mama bahvaniSTaM kRtavAnprabhustasya karmmaNAM samucitaphalaM dadAtu|15 tvamapi tasmAt sAvadhAnAstiSTha yataH sO'smAkaMvAkyAnAm atIva vipakSO jAtaH|16 mama prathamapratyuttarasamayE kO'pi mama sahAyOnAbhavat sarvvE mAM paryyatyajan tAn prati tasya dOSasyagaNanA na bhUyAt;17 kintu prabhu rmama sahAyO 'bhavat yathA ca mayA ghOSaNAsAdhyEta bhinnajAtIyAzca sarvvE susaMvAdaM zRNuyustathAmahyaM zaktim adadAt tatO 'haM siMhasya mukhAd uddhRtaH|18 aparaM sarvvasmAd duSkarmmataH prabhu rmAm uddhariSyati

Page 513: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

nijasvargIyarAjyaM nEtuM mAM tArayiSyati ca| tasya dhanyavAdaHsadAkAlaM bhUyAt| AmEn|19 tvaM priSkAm Akkilam anISipharasya parijanAMzca namaskuru|20 irAstaH karinthanagarE 'tiSThat traphimazca pIPitatvAtmilItanagarE mayA vyahIyata|21 tvaM hEmantakAlAt pUrvvam AgantuM yatasva| ubUlaH pUdirlInaH klaudiyA sarvvE bhrAtarazca tvAM namaskurvvatE|22 prabhu ryIzuH khrISTastavAtmanA saha bhUyAt|yuSmAsvanugrahO bhUyAt| AmEn|

॥ iti 2 tImathiyaM patraM samAptaM ॥

Page 514: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

tItaM patraM 01 02 03

tItaM patraM 01

1 anantajIvanasyAzAtO jAtAyA IzvarabhaktE ryOgyasyasatyamatasya yat tatvajnjAnaM yazca vizvAsaIzvarasyAbhirucitalOkai rlabhyatE tadarthaM2 yIzukhrISTasya prErita Izvarasya dAsaH paulO'haMsAdhAraNavizvAsAt mama prakRtaM dharmmaputraM tItaM pratilikhami|3 niSkapaTa Izvara AdikAlAt pUrvvaM tat jIvanaM pratijnjAtavAnsvanirUpitasamayE ca ghOSaNayA tat prakAzitavAn|4 mama trAturIzvarasyAjnjayA ca tasya ghOSaNaM mayisamarpitam abhUt| asmAkaM tAta IzvaraH paritrAtA prabhuryIzukhrISTazca tubhyam anugrahaM dayAM zAntinjca vitaratu|5 tvaM yad asampUrNakAryyANi sampUrayE rmadIyAdEzAccapratinagaraM prAcInagaNAn niyOjayEstadarthamahaM tvAMkrItyupadvIpE sthApayitvA gatavAn|6 tasmAd yO narO 'nindita EkasyA yOSitaH svAmI vizvAsinAmapacayasyAvAdhyatvasya vA dOSENAliptAnAnjca santAnAnAMjanakO bhavati sa Eva yOgyaH|7 yatO hEtOradyakSENEzvarasya gRhAdyakSENEvAnindanIyEnabhavitavyaM| tEna svEcchAcAriNA krOdhinA pAnAsaktEnaprahArakENa lObhinA vA na bhavitavyaM8 kintvatithisEvakEna sallOkAnurAgiNA vinItEna nyAyyEnadhArmmikENa jitEndriyENa ca bhavitavyaM,9 upadEzE ca vizvastaM vAkyaM tEna dhAritavyaM yataH sa yadyathArthEnOpadEzEna lOkAn vinEtuM vighnakAriNazca niruttarAnkarttuM zaknuyAt tad AvazyakaM|10 yatastE bahavO 'vAdhyA anarthakavAkyavAdinaHpravanjcakAzca santi vizESatazchinnatvacAM madhyE kEcit tAdRzAlOkAH santi|

Page 515: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

11 tESAnjca vAgrOdha AvazyakO yatastEkutsitalAbhasyAzayAnucitAni vAkyAni zikSayantOnikhilaparivArANAM sumatiM nAzayanti|12 tESAM svadEzIya EkO bhaviSyadvAdI vacanamidamuktavAn,yathA, krItIyamAnavAH sarvvE sadA kApaTyavAdinaH|hiMsrajantusamAnAstE 'lasAzcOdarabhArataH||13 sAkSyamEtat tathyaM, atOे hEtOstvaM tAn gAPhaM bhartsaya tEca yathA vizvAsE svasthA bhavEyu14 ryihUdIyOpAkhyAnESu satyamatabhraSTAnAM mAnavAnAmAjnjAsu ca manAMsi na nivEzayEyustathAdiza|15 zucInAM kRtE sarvvANyEva zucIni bhavanti kintu kalagkitAnAmavizvAsinAnjca kRtE zuci kimapi na bhavati yatastESAM buddhayaHsaMvEdAzca kalagkitAH santi|16 Izvarasya jnjAnaM tE pratijAnanti kintu karmmabhistadanaggIkurvvatE yatastE garhitA anAjnjAgrAhiNaHsarvvasatkarmmaNazcAyOgyAH santi|

tItaM patraM 02

1 yathArthasyOpadEzasya vAkyAni tvayA kathyantAM2 vizESataH prAcInalOkA yathA prabuddhA dhIrA vinItA vizvAsEprEmni sahiSNutAyAnjca svasthA bhavEyustadvat3 prAcInayOSitO'pi yathA dharmmayOgyam AcAraM kuryyuHparanindakA bahumadyapAnasya nighnAzca na bhavEyuH4 kintu suzikSAkAriNyaH satya Izvarasya vAkyaM yat na nindyEtatadarthaM yuvatIH suzIlatAm arthataH patisnEham apatyasnEhaM5 vinItiM zucitvaM gRhiNItvaM saujanyaMsvAminighnanjcAdizEyustathA tvayA kathyatAM|6 tadvad yUnO'pi vinItayE prabOdhaya|7 tvanjca sarvvaviSayE svaM satkarmmaNAM dRSTAntaM darzayazikSAyAnjcAvikRtatvaM dhIratAM yathArthaM8 nirddOSanjca vAkyaM prakAzaya tEna vipakSO yuSmAkamapavAdasya kimapi chidraM na prApya trapiSyatE|9 dAsAzca yat svaprabhUnAM nighnAH sarvvaviSayEtuSTijanakAzca bhavEyuH pratyuttaraM na kuryyuH

Page 516: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

10 kimapi nApaharEyuH kintu pUrNAM suvizvastatAMprakAzayEyuriti tAn Adiza| yata EvamprakArENAsmakaMtrAturIzvarasya zikSA sarvvaviSayE tai rbhUSitavyA|11 yatO hEtOstrANAjanaka IzvarasyAnugrahaH sarvvAn mAnavAnpratyuditavAn12 sa cAsmAn idaM zikSyati yad vayam adharmmaMsAMsArikAbhilASAMzcAnaggIkRtya vinItatvEnanyAyEnEzvarabhaktyA cEhalOkE Ayu ryApayAmaH,13 paramasukhasyAzAm arthatO 'smAkaM mahata IzvarasyatrANakarttu ryIzukhrISTasya prabhAvasyOdayaM pratIkSAmahE|14 yataH sa yathAsmAn sarvvasmAd adharmmAt mOcayitvAnijAdhikArasvarUpaM satkarmmasUtsukam EkaM prajAvargaMpAvayEt tadartham asmAkaM kRtE AtmadAnaM kRtavAn|15 EtAni bhASasva pUrNasAmarthyEna cAdiza prabOdhaya ca,kO'pi tvAM nAvamanyatAM|

tItaM patraM 03

1 tE yathA dEzAdhipAnAM zAsakAnAnjca nighnA AjnjAgrAhiNzcasarvvasmai satkarmmaNE susajjAzca bhavEyuH2 kamapi na nindEyu rnivvirOdhinaH kSAntAzca bhavEyuH sarvvAnprati ca pUrNaM mRdutvaM prakAzayEyuzcEti tAn Adiza|3 yataH pUrvvaM vayamapi nirbbOdhA anAjnjAgrAhiNO bhrAntAnAnAbhilASANAM sukhAnAnjca dAsEyA duSTatvErSyAcAriNOghRNitAH parasparaM dvESiNazcAbhavAmaH|4 kintvasmAkaM trAturIzvarasya yA dayA marttyAnAM prati ca yAprItistasyAH prAdurbhAvE jAtE5 vayam AtmakRtEbhyO dharmmakarmmabhyastannahi kintu tasyakRpAtaH punarjanmarUpENa prakSAlanEna pravitrasyAtmanOnUtanIkaraNEna ca tasmAt paritrANAM prAptAH6 sa cAsmAkaM trAtrA yIzukhrISTEnAsmadupari tam AtmAnaMpracuratvEna vRSTavAn|7 itthaM vayaM tasyAnugrahENa sapuNyIbhUyapratyAzayAnantajIvanasyAdhikAriNO jAtAH|8 vAkyamEtad vizvasanIyam atO hEtOrIzvarE yE vizvasitavantastE

Page 517: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

yathA satkarmmANyanutiSThEyustathA tAn dRPham AjnjApayEtimamAbhimataM|tAnyEvOttamAni mAnavEbhyaH phaladAni cabhavanti|9 mUPhEbhyaH praznavaMzAvalivivAdEbhyO vyavasthAyAvitaNPAbhyazca nivarttasva yatastA niSphalA anarthakAzcabhavanti|10 yO janO bibhitsustam EkavAraM dvirvvA prabOdhya dUrIkuru,11 yatastAdRzO janO vipathagAmI pApiSTha AtmadOSakazcabhavatIti tvayA jnjAyatAM|12 yadAham ArttimAM tukhikaM vA tava samIpaM prESayiSyAmitadA tvaM nIkapalau mama samIpam AgantuM yatasvayatastatraivAhaM zItakAlaM yApayituM matim akArSaM|13 vyavasthApakaH sInA ApalluzcaitayOH kasyApyabhAvO yannabhavEt tadarthaM tau yatnEna tvayA visRjyEtAM|14 aparam asmadIyalOkA yanniSphalA na bhavEyustadarthaMprayOjanIyOpakArAyA satkarmmANyanuSThAtuM zikSantAM|15 mama sagginaH savvE tvAM namaskurvvatE| yE vizvAsAdasmAsu prIyantE tAn namaskuru; sarvvESu yuSmAsvanugrahObhUyAt| AmEn|

॥ iti tItaM patraM samAptaM ॥

Page 518: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

philOmOnaM patraM 01

philOmOnaM patraM 01

1 khrISTasya yIzO rbandidAsaH paulastIthiyanAmA bhrAtA capriyaM sahakAriNaM philImOnaM2 priyAm AppiyAM sahasEnAm ArkhippaM philImOnasya gRhEsthitAM samitinjca prati patraM likhataH|3 asmAkaM tAta IzvaraH prabhu ryIzukhrISTazca yuSmAn pratizAntim anugrahanjca kriyAstAM|4 prabhuM yIzuM prati sarvvAn pavitralOkAn prati ca tavaprEmavizvAsayO rvRttAntaM nizamyAhaM5 prArthanAsamayE tava nAmOccArayan nirantaraM mamEzvaraMdhanyaM vadAmi|6 asmAsu yadyat saujanyaM vidyatE tat sarvvaM khrISTaM yIzuMyat prati bhavatIti jnjAnAya tava vizvAsamUlikA dAnazIlatA yatsaphalA bhavEt tadaham icchAmi|7 hE bhrAtaH, tvayA pavitralOkAnAM prANa ApyAyitA abhavanEtasmAt tava prEmnAsmAkaM mahAn AnandaH sAntvanA cajAtaH|8 tvayA yat karttavyaM tat tvAm AjnjApayituM yadyapyahaMkhrISTEnAtIvOtsukO bhavEyaM tathApi vRddha9 idAnIM yIzukhrISTasya bandidAsazcaivambhUtO yaH paulaHsO'haM tvAM vinEtuM varaM manyE|10 ataH zRgkhalabaddhO'haM yamajanayaM taM madIyatanayamOnISimam adhi tvAM vinayE|11 sa pUrvvaM tavAnupakAraka AsIt kintvidAnIM tava mamacOpakArI bhavati|12 tamEvAhaM tava samIpaM prESayAmi, atOmadIyaprANasvarUpaH sa tvayAnugRhyatAM|13 susaMvAdasya kRtE zRgkhalabaddhO'haM paricArakamiva taMsvasannidhau varttayitum aicchaM|

Page 519: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

14 kintu tava saujanyaM yad balEna na bhUtvA svEcchAyAHphalaM bhavEt tadarthaM tava sammatiM vinA kimapi karttavyaMnAmanyE|15 kO jAnAti kSaNakAlArthaM tvattastasya vicchEdO'bhavadEtasyAyam abhiprAyO yat tvam anantakAlArthaM taM lapsyasE16 puna rdAsamiva lapsyasE tannahi kintu dAsAt zrESThaM mamapriyaM tava ca zArIrikasambandhAt prabhusambandhAccatatO'dhikaM priyaM bhrAtaramiva|17 atO hEtO ryadi mAM sahabhAginaM jAnAsi tarhi mAmivatamanugRhANa|18 tEna yadi tava kimapyaparAddhaM tubhyaM kimapi dhAryyatEvA tarhi tat mamEti viditvA gaNaya|19 ahaM tat parizOtsyAmi, Etat paulO'haM svahastEna likhAmi,yatastvaM svaprANAn api mahyaM dhArayasi tad vaktuMnEcchAmi|20 bhO bhrAtaH, prabhOH kRtE mama vAnjchAM pUrayakhrISTasya kRtE mama prANAn ApyAyaya|21 tavAjnjAgrAhitvE vizvasya mayA Etat likhyatE mayA yaducyatEtatO'dhikaM tvayA kAriSyata iti jAnAmi|22 tatkaraNasamayE madarthamapi vAsagRhaM tvayAsajjIkriyatAM yatO yuSmAkaM prArthanAnAM phalarUpO varaivAhaM yuSmabhyaM dAyiSyE mamEti pratyAzA jAyatE|23 khrISTasya yIzAH kRtE mayA saha bandiripAphrA24 mama sahakAriNO mArka AriSTArkhO dImA lUkazca tvAMnamaskAraM vEdayanti|25 asmAkaM prabhO ryIzukhrISTasyAnugrahO yuSmAkam AtmanAsaha bhUyAt| AmEn|

॥ iti philOmOnaM patraM samAptaM ॥

Page 520: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

ibriNaH patraM 01 02 03 04 05 06 07 08 09 10 11 12

13

ibriNaH patraM 01

1 purA ya IzvarO bhaviSyadvAdibhiH pitRlOkEbhyO nAnAsamayEnAnAprakAraM kathitavAn2 sa Etasmin zESakAlE nijaputrENAsmabhyaM kathitavAn| sa taMputraM sarvvAdhikAriNaM kRtavAn tEnaiva ca sarvvajagantisRSTavAn|3 sa putrastasya prabhAvasya pratibimbastasya tattvasyamUrttizcAsti svIyazaktivAkyEna sarvvaM dhattE casvaprANairasmAkaM pApamArjjanaM kRtvA UrddhvasthAnEmahAmahimnO dakSiNapArzvE samupaviSTavAn|4 divyadUtagaNAd yathA sa viziSTanAmnO 'dhikArI jAtastathAtEbhyO'pi zrESThO jAtaH|5 yatO dUtAnAM madhyE kadAcidIzvarENEdaM ka uktaH? yathA,"madIyatanayO 'si tvam adyaiva janitO mayA|" punazca "ahaMtasya pitA bhaviSyAmi sa ca mama putrO bhaviSyati|"6 aparaM jagati svakIyAdvitIyaputrasya punarAnayanakAlEtEnOktaM, yathA, "Izvarasya sakalai rdUtairESa Eva praNamyatAM|"7 dUtAn adhi tEnEdam uktaM, yathA, "sa karOti nijAn dUtAngandhavAhasvarUpakAn| vahnizikhAsvarUpAMzca karOtinijasEvakAn||"8 kintu putramuddizya tEnOktaM, yathA, "hE Izvara sadA sthAyitava siMhAsanaM bhavEt| yAthArthyasya bhavEddaNPOrAjadaNPastvadIyakaH|9 puNyE prEma karOSi tvaM kinjcAdharmmam RtIyasE| tasmAd yaIza IzastE sa tE mitragaNAdapi| adhikAhlAdatailEna sEcanaMkRtavAn tava||"10 punazca, yathA, "hE prabhO pRthivImUlam Adau saMsthApitaMtvayA| tathA tvadIyahastEna kRtaM gaganamaNPalaM|

Page 521: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

11 imE vinaMkSyatastvantu nityamEvAvatiSThasE| idantu sakalaMvizvaM saMjariSyati vastravat|12 sagkOcitaM tvayA tattu vastravat parivartsyatE| tvantu nityaM saEvAsI rnirantAstava vatsarAH||"13 aparaM dUtAnAM madhyE kaH kadAcidIzvarENEdamuktaH?yathA, "tavArIn pAdapIThaM tE yAvannahi karOmyahaM| mamadakSiNadigbhAgE tAvat tvaM samupAviza||"14 yE paritrANasyAdhikAriNO bhaviSyanti tESAM paricaryyArthaMprESyamANAH sEvanakAriNa AtmAnaH kiM tE sarvvE dUtA nahi?

ibriNaH patraM 02

1 atO vayaM yad bhramasrOtasA nApanIyAmahEtadarthamasmAbhi ryadyad azrAvi tasmin manAMsi nidhAtavyAni|2 yatO hEtO dUtaiH kathitaM vAkyaM yadyamOgham abhavadyadi ca tallagghanakAriNE tasyAgrAhakAya ca sarvvasmaisamucitaM daNPam adIyata,3 tarhyasmAbhistAdRzaM mahAparitrANam avajnjAya kathaMrakSA prApsyatE, yat prathamataH prabhunA prOktaM tatO'smAnyAvat tasya zrOtRbhiH sthirIkRtaM,4 aparaM lakSaNairadbhutakarmmabhi rvividhazaktiprakAzEnanijEcchAtaH pavitrasyAtmanO vibhAgEna ca yad IzvarENapramANIkRtam abhUt|5 vayaM tu yasya bhAvirAjyasya kathAM kathayAmaH, tat tEndivyadUtAnAm adhInIkRtamiti nahi|6 kintu kutrApi kazcit pramANam IdRzaM dattavAn, yathA, "kiMvastu mAnavO yat sa nityaM saMsmaryyatE tvayA| kiM vAmAnavasantAnO yat sa AlOcyatE tvayA|7 divyadatagaNEbhyaH sa kinjcin nyUnaH kRtastvayA|tEjOgauravarUpENa kirITEna vibhUSitaH| sRSTaM yat tEkarAbhyAM sa tatprabhutvE niyOjitaH|8 caraNAdhazca tasyaiva tvayA sarvvaM vazIkRtaM||" tEna sarvvaMyasya vazIkRtaM tasyAvazIbhUtaM kimapi nAvazESitaMkintvadhunApi vayaM sarvvANi tasya vazIbhUtAni na pazyAmaH|9 tathApi divyadUtagaNEbhyO yaH kinjcin nyUnIkRtO'bhavat taM

Page 522: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

yIzuM mRtyubhOgahEtOstEjOgauravarUpENa kirITEna vibhUSitaMpazyAmaH, yata IzvarasyAnugrahAt sa sarvvESAM kRtE mRtyumasvadata|10 aparanjca yasmai yEna ca kRtsnaM vastu sRSTaM vidyatEbahusantAnAnAM vibhavAyAnayanakAlE tESAMparitrANAgrasarasya duHkhabhOgEna siddhIkaraNamapitasyOpayuktam abhavat|11 yataH pAvakaH pUyamAnAzca sarvvE EkasmAdEvOtpannAbhavanti, iti hEtOH sa tAn bhrAtRn vadituM na lajjatE|12 tEna sa uktavAn, yathA, "dyOtayiSyAmi tE nAma bhrAtRNAMmadhyatO mama| parantu samitE rmadhyE kariSyE tEprazaMsanaM||"13 punarapi, yathA, "tasmin vizvasya sthAtAhaM|" punarapi, yathA,"pazyAham apatyAni ca dattAni mahyam IzvarAt|"14 tESAm apatyAnAM rudhirapalalaviziSTatvAt sO'pi tadvattadviziSTO'bhUt tasyAbhiprAyO'yaM yat sa mRtyubalAdhikAriNaMzayatAnaM mRtyunA balahInaM kuryyAt15 yE ca mRtyubhayAd yAvajjIvanaM dAsatvasya nighnA Asan tAnuddhArayEt|16 sa dUtAnAm upakArI na bhavati kintvibrAhImOvaMzasyaivOpakArI bhavatI|17 atO hEtOH sa yathA kRpAvAn prajAnAM pApazOdhanArthamIzvarOddEzyaviSayE vizvAsyO mahAyAjakO bhavEt tadarthaMsarvvaviSayE svabhrAtRNAM sadRzIbhavanaM tasyOcitam AsIt|18 yataH sa svayaM parIkSAM gatvA yaM duHkhabhOgamavagatastEna parIkSAkrAntAn upakarttuM zaknOti|

ibriNaH patraM 03

1 hE svargIyasyAhvAnasya sahabhAginaH pavitrabhrAtaraH,asmAkaM dharmmapratijnjAyA dUtO'grasarazca yO yIzustamAlOcadhvaM|2 mUsA yadvat tasya sarvvaparivAramadhyE vizvAsya AsIt, tadvatayamapi svaniyOjakasya samIpE vizvAsyO bhavati|3 parivArAcca yadvat tatsthApayituradhikaM gauravaM bhavati

Page 523: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

tadvat mUsasO'yaM bahutaragauravasya yOgyO bhavati|4 Ekaikasya nivEzanasya parijanAnAM sthApayitA kazcid vidyatEyazca sarvvasthApayitA sa Izvara Eva|5 mUsAzca vakSyamANAnAM sAkSI bhRtya iva tasyasarvvaparijanamadhyE vizvAsyO'bhavat kintu khrISTastasyaparijanAnAmadhyakSa iva|6 vayaM tu yadi vizvAsasyOtsAhaM zlAghananjca zESaM yAvaddhArayAmastarhi tasya parijanA bhavAmaH|7 atO hEtOH pavitrENAtmanA yadvat kathitaM, tadvat, "adyayUyaM kathAM tasya yadi saMzrOtumicchatha|8 tarhi purA parIkSAyA dinE prAntaramadhyataH|madAjnjAnigrahasthAnE yuSmAbhistu kRtaM yathA| tathA mAkurutEdAnIM kaThinAni manAMsi vaH|9 yuSmAkaM pitarastatra matparIkSAm akurvvata| kurvvadbhirmE'nusandhAnaM tairadRzyanta matkriyAH| catvAriMzatsamAyAvat kruddhvAhantu tadanvayE|10 avAdiSam imE lOkA bhrAntAntaHkaraNAH sadA| mAmakInAnivartmAni parijAnanti nO imE|11 iti hEtOrahaM kOpAt zapathaM kRtavAn imaM| prEvEkSyatEjanairEtai rna vizrAmasthalaM mama||"12 hE bhrAtaraH sAvadhAnA bhavata, amarEzvarAt nivarttakOyO'vizvAsastadyuktaM duSTAntaHkaraNaM yuSmAkaM kasyApi nabhavatu|13 kintu yAvad adyanAmA samayO vidyatE tAvad yuSmanmadhyEkO'pi pApasya vanjcanayA yat kaThOrIkRtO na bhavEt tadarthaMpratidinaM parasparam upadizata|14 yatO vayaM khrISTasyAMzinO jAtAH kintu prathamavizvAsasyadRPhatvam asmAbhiH zESaM yAvad amOghaM dhArayitavyaM|15 adya yUyaM kathAM tasya yadi saMzrOtumicchatha,tarhyAjnjAlagghanasthAnE yuSmAbhistu kRtaM yathA, tathA mAkurutEdAnIM kaThinAni manAMsi va iti tEna yaduktaM,16 tadanusArAd yE zrutvA tasya kathAM na gRhItavantastE kE? kiMmUsasA misaradEzAd AgatAH sarvvE lOkA nahi?17 kEbhyO vA sa catvAriMzadvarSANi yAvad akrudhyat? pApaMkurvvatAM yESAM kuNapAH prAntarE 'patan kiM tEbhyO nahi?

Page 524: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

18 pravEkSyatE janairEtai rna vizrAmasthalaM mamEti zapathaHkESAM viruddhaM tEnAkAri? kim avizvAsinAM viruddhaM nahi?19 atastE tat sthAnaM pravESTum avizvAsAt nAzaknuvan iti vayaMvIkSAmahE|

ibriNaH patraM 04

1 aparaM tadvizrAmaprAptEH pratijnjA yadi tiSThati tarhyasmAkaMkazcit cEt tasyAH phalEna vanjcitO bhavEt vayam EtasmAdbibhImaH|2 yatO 'smAkaM samIpE yadvat tadvat tESAM samIpE'pisusaMvAdaH pracAritO 'bhavat kintu taiH zrutaM vAkyaM tAn pratiniSphalam abhavat, yatastE zrOtArO vizvAsEna sArddhaMtannAmizrayan|3 tad vizrAmasthAnaM vizvAsibhirasmAbhiH pravizyatEyatastEnOktaM, "ahaM kOpAt zapathaM kRtavAn imaM,pravEkSyatE janairEtai rna vizrAmasthalaM mama|" kintu tasyakarmmANi jagataH sRSTikAlAt samAptAni santi|4 yataH kasmiMzcit sthAnE saptamaM dinamadhi tEnEdam uktaM,yathA, "IzvaraH saptamE dinE svakRtEbhyaH sarvvakarmmabhyOvizazrAma|"5 kintvEtasmin sthAnE punastEnOcyatE, yathA, "pravEkSyatEjanairEtai rna vizrAmasthalaM mama|"6 phalatastat sthAnaM kaizcit pravESTavyaM kintu yE purAsusaMvAdaM zrutavantastairavizvAsAt tanna praviSTam,7 iti hEtOH sa punaradyanAmakaM dinaM nirUpya dIrghakAlEgatE'pi pUrvvOktAM vAcaM dAyUdA kathayati, yathA, "adyayUyaM kathAM tasya yadi saMzrOtumicchatha, tarhi mAkurutEdAnIM kaThinAni manAMsi vaH|"8 aparaM yihOzUyO yadi tAn vyazrAmayiSyat tarhi tataH paramaparasya dinasya vAg IzvarENa nAkathayiSyata|9 ata Izvarasya prajAbhiH karttavya EkO vizrAmastiSThati|10 aparam IzvarO yadvat svakRtakarmmabhyO vizazrAma tadvattasya vizrAmasthAnaM praviSTO janO'pi svakRtakarmmabhyOvizrAmyati|

Page 525: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

11 atO vayaM tad vizrAmasthAnaM pravESTuM yatAmahai,tadavizvAsOdAharaNEna kO'pi na patatu|12 Izvarasya vAdO'maraH prabhAvaviziSTazca sarvvasmAddvidhArakhaggAdapi tIkSNaH, aparaM prANAtmanOrgranthimajjayOzca paribhEdAya vicchEdakArI manasazcasagkalpAnAm abhiprEtAnAnjca vicArakaH|13 aparaM yasya samIpE svIyA svIyA kathAsmAbhiH kathayitavyAtasyAgOcaraH kO'pi prANI nAsti tasya dRSTausarvvamEvAnAvRtaM prakAzitanjcAstE|14 aparaM ya uccatamaM svargaM praviSTa EtAdRza EkOvyaktirarthata Izvarasya putrO yIzurasmAkaM mahAyAjakO'sti, atOhEtO rvayaM dharmmapratijnjAM dRPham AlambAmahai|15 asmAkaM yO mahAyAjakO 'sti sO'smAkaM duHkhai rduHkhitObhavitum azaktO nahi kintu pApaM vinA sarvvaviSayE vayamivaparIkSitaH|16 ataEva kRpAM grahItuM prayOjanIyOpakArArtham anugrahaMprAptunjca vayam utsAhEnAnugrahasiMhAsanasya samIpaMyAmaH|

ibriNaH patraM 05

1 yaH kazcit mahAyAjakO bhavati sa mAnavAnAM madhyAt nItaHsan mAnavAnAM kRta IzvarOddEzyaviSayE'rthata upahArANAMpApArthakabalInAnjca dAna niyujyatE|2 sa cAjnjAnAM bhrAntAnAnjca lOkAnAM duHkhEna duHkhIbhavituM zaknOti, yatO hEtOH sa svayamapi daurbbalyavESTitObhavati|3 EtasmAt kAraNAcca yadvat lOkAnAM kRtE tadvad AtmakRtE'pipApArthakabalidAnaM tEna karttavyaM|4 sa ghOccapadaH svEcchAtaH kEnApi na gRhyatE kintu hArONaiva ya IzvarENAhUyatE tEnaiva gRhyatE|5 EvamprakArENa khrISTO'pi mahAyAjakatvaM grahItuMsvIyagauravaM svayaM na kRtavAn, kintu "madIyatanayO'si tvamadyaiva janitO mayEti" vAcaM yastaM bhASitavAn sa Eva tasyagauravaM kRtavAn|

Page 526: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

6 tadvad anyagItE'pIdamuktaM, tvaM malkISEdakaH zrENyAMyAjakO'si sadAtanaH|7 sa ca dEhavAsakAlE bahukrandanEnAzrupAtEna ca mRtyutauddharaNE samarthasya pituH samIpE punaH punarvinatiMprarthanAnjca kRtvA tatphalarUpiNIM zagkAtO rakSAM prApya ca8 yadyapi putrO'bhavat tathApi yairaklizyata tairAjnjAgrahaNamazikSata|9 itthaM siddhIbhUya nijAjnjAgrAhiNAM sarvvESAmanantaparitrANasya kAraNasvarUpO 'bhavat|10 tasmAt sa malkISEdakaH zrENIbhuktO mahAyAjakaIzvarENAkhyAtaH|11 tamadhyasmAkaM bahukathAH kathayitavyAH kintu tAHstabdhakarNai ryuSmAbhi rdurgamyAH|12 yatO yUyaM yadyapi samayasya dIrghatvAt zikSakA bhavitumazakSyata tathApIzvarasya vAkyAnAM yA prathamA varNamAlAtAmadhi zikSAprApti ryuSmAkaM punarAvazyakA bhavati, tathAkaThinadravyE nahi kintu dugdhE yuSmAkaM prayOjanam AstE|13 yO dugdhapAyI sa zizurEvEtikAraNAt dharmmavAkyE tatparOnAsti|14 kintu sadasadvicArE yESAM cEtAMsi vyavahArENa zikSitAnitAdRzAnAM siddhalOkAnAM kaThOradravyESu prayOjanamasti|

ibriNaH patraM 06

1 vayaM mRtijanakakarmmabhyO manaHparAvarttanam IzvarEvizvAsO majjanazikSaNaM hastArpaNaM mRtalOkAnAm utthAnam2 anantakAlasthAyivicArAjnjA caitaiH punarbhittimUlaM nasthApayantaH khrISTaviSayakaM prathamOpadEzaM pazcAtkRtyasiddhiM yAvad agrasarA bhavAma|3 IzvarasyAnumatyA ca tad asmAbhiH kAriSyatE|4 ya EkakRtvO dIptimayA bhUtvA svargIyavararasamAsvaditavantaH pavitrasyAtmanO'MzinO jAtA5 Izvarasya suvAkyaM bhAvikAlasya zaktinjcAsvaditavantazca tEbhraSTvA yadi6 svamanObhirIzvarasya putraM punaH kruzE ghnanti lajjAspadaM

Page 527: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

kurvvatE ca tarhi manaHparAvarttanAya punastAn navInIkarttuMkO'pi na zaknOti|7 yatO yA bhUmiH svOpari bhUyaH patitaM vRSTiM pivatItatphalAdhikAriNAM nimittam iSTAni zAkAdInyutpAdayati sAIzvarAd AziSaM prAptA|8 kintu yA bhUmi rgOkSurakaNTakavRkSAn utpAdayati sA nagrAhyA zApArhA ca zESE tasyA dAhO bhaviSyati|9 hE priyatamAH, yadyapi vayam EtAdRzaM vAkyaM bhASAmahEtathApi yUyaM tata utkRSTAH paritrANapathasya pathikAzcAdhvaiti vizvasAmaH|10 yatO yuSmAbhiH pavitralOkAnAM ya upakArO 'kAri kriyatE catEnEzvarasya nAmnE prakAzitaM prEma zramanjca vismarttumIzvarO'nyAyakArI na bhavati|11 aparaM yuSmAkam EkaikO janO yat pratyAzApUraNArthaMzESaM yAvat tamEva yatnaM prakAzayEdityaham icchAmi|12 ataH zithilA na bhavata kintu yE vizvAsEna sahiSNutayA capratijnjAnAM phalAdhikAriNO jAtAstESAm anugAminO bhavata|13 IzvarO yadA ibrAhImE pratyajAnAt tadA zrESThasyakasyApyaparasya nAmnA zapathaM karttuM nAzaknOt, atO hEtOHsvanAmnA zapathaM kRtvA tEnOktaM yathA,14 "satyam ahaM tvAm AziSaM gadiSyAmi tavAnvayaMvarddhayiSyAmi ca|"15 anEna prakArENa sa sahiSNutAM vidhAya tasyAH pratyAzAyAHphalaM labdhavAn|16 atha mAnavAH zrESThasya kasyacit nAmnA zapantE, zapathazcapramANArthaM tESAM sarvvavivAdAntakO bhavati|17 ityasmin IzvaraH pratijnjAyAH phalAdhikAriNaHsvIyamantraNAyA amOghatAM bAhulyatO darzayitumicchanzapathEna svapratijnjAM sthirIkRtavAn|18 ataEva yasmin anRtakathanam Izvarasya na sAdhyaMtAdRzEnAcalEna viSayadvayEna sammukhastharakSAsthalasyaprAptayE palAyitAnAm asmAkaM sudRPhA sAntvanA jAyatE|19 sA pratyAzAsmAkaM manOnaukAyA acalO laggarO bhUtvAvicchEdakavastrasyAbhyantaraM praviSTA|20 tatraivAsmAkam agrasarO yIzuH pravizya malkISEdakaH

Page 528: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

zrENyAM nityasthAyI yAjakO'bhavat|

ibriNaH patraM 07

1 zAlamasya rAjA sarvvOparisthasyEzvarasya yAjakazca san yOnRpatInAM mAraNAt pratyAgatam ibrAhImaM sAkSAtkRtyAziSaMgaditavAn,2 yasmai cEbrAhIm sarvvadravyANAM dazamAMzaM dattavAn samalkISEdak svanAmnO'rthEna prathamatO dharmmarAjaH pazcAtzAlamasya rAjArthataH zAntirAjO bhavati|3 aparaM tasya pitA mAtA vaMzasya nirNaya AyuSa ArambhOjIvanasya zESazcaitESAm abhAvO bhavati, itthaM sa IzvaraputrasyasadRzIkRtaH, sa tvanantakAlaM yAvad yAjakastiSThati|4 ataEvAsmAkaM pUrvvapuruSa ibrAhIm yasmailuThitadravyANAM dazamAMzaM dattavAn sa kIdRk mahAn tadAlOcayata|5 yAjakatvaprAptA lEvEH santAnA vyavasthAnusArENalOkEbhyO'rthata ibrAhImO jAtEbhyaH svIyabhrAtRbhyOdazamAMzagrahaNasyAdEzaM labdhavantaH|6 kintvasau yadyapi tESAM vaMzAt nOtpannastathApIbrAhImOdazamAMzaM gRhItavAn pratijnjAnAm adhikAriNam AziSaMgaditavAMzca|7 aparaM yaH zrEyAn sa kSudratarAyAziSaM dadAtItyatra kO'pisandEhO nAsti|8 aparam idAnIM yE dazamAMzaM gRhlanti tE mRtyOradhInAmAnavAH kintu tadAnIM yO gRhItavAn sa jIvatItipramANaprAptaH|9 aparaM dazamAMzagrAhI lEvirapIbrAhImdvArA dazamAMzaMdattavAn Etadapi kathayituM zakyatE|10 yatO yadA malkISEdak tasya pitaraM sAkSAt kRtavAn tadAnIMsa lEviH pitururasyAsIt|11 aparaM yasya sambandhE lOkA vyavasthAM labdhavantastEnalEvIyayAjakavargENa yadi siddhiH samabhaviSyat tarhi hArONasyazrENyA madhyAd yAjakaM na nirUpyEzvarENa malkISEdakaHzrENyA madhyAd aparasyaikasya yAjakasyOtthApanaM kutaAvazyakam abhaviSyat?

Page 529: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

12 yatO yAjakavargasya vinimayEna sutarAM vyavasthAyA apivinimayO jAyatE|13 aparanjca tad vAkyaM yasyOddEzyaM sO'parENa vaMzEnasaMyuktA'sti tasya vaMzasya ca kO'pi kadApi vEdyAH karmma nakRtavAn|14 vastutastu yaM vaMzamadhi mUsA yAjakatvasyaikAMkathAmapi na kathitavAn tasmin yihUdAvaMzE'smAkaM prabhurjanma gRhItavAn iti suspaSTaM|15 tasya spaSTataram aparaM pramANamidaM yat malkISEdakaHsAdRzyavatAparENa tAdRzEna yAjakEnOdEtavyaM,16 yasya nirUpaNaM zarIrasambandhIyavidhiyuktayA vyavasthAyAna bhavati kintvakSayajIvanayuktayA zaktyA bhavati|17 yata Izvara idaM sAkSyaM dattavAn, yathA, "tvaM maklISEdakaHzrENyAM yAjakO'si sadAtanaH|"18 anEnAgravarttinO vidhE durbbalatAyA niSphalatAyAzcahEtOrarthatO vyavasthayA kimapi siddhaM na jAtamitihEtOstasyalOpO bhavati|19 yayA ca vayam Izvarasya nikaTavarttinO bhavAma EtAdRzIzrESThapratyAzA saMsthApyatE|20 aparaM yIzuH zapathaM vinA na niyuktastasmAdapi sazrESThaniyamasya madhyasthO jAtaH|21 yatastE zapathaM vinA yAjakA jAtAH kintvasau zapathEna jAtaHyataH sa idamuktaH, yathA,22 "paramEza idaM zEpE na ca tasmAnnivartsyatE| tvaMmalkISEdakaH zrENyAM yAjakO'si sadAtanaH|"23 tE ca bahavO yAjakA abhavan yatastE mRtyunA nityasthAyitvAtnivAritAH,24 kintvasAvanantakAlaM yAvat tiSThati tasmAt tasya yAjakatvaMna parivarttanIyaM|25 tatO hEtO ryE mAnavAstEnEzvarasya sannidhiM gacchanti tAnsa zESaM yAvat paritrAtuM zaknOti yatastESAM kRtE prArthanAMkarttuM sa satataM jIvati|26 aparam asmAkaM tAdRzamahAyAjakasya prayOjanamAsId yaHpavitrO 'hiMsakO niSkalagkaH pApibhyO bhinnaHsvargAdapyuccIkRtazca syAt|

Page 530: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

27 aparaM mahAyAjakAnAM yathA tathA tasya pratidinaMprathamaM svapApAnAM kRtE tataH paraM lOkAnAM pApAnAMkRtE balidAnasya prayOjanaM nAsti yata AtmabalidAnaM kRtvAtad EkakRtvastEna sampAditaM|28 yatO vyavasthayA yE mahAyAjakA nirUpyantE tEdaurbbalyayuktA mAnavAH kintu vyavasthAtaH paraMzapathayuktEna vAkyEna yO mahAyAjakO nirUpitaH sO'nantakAlArthaM siddhaH putra Eva|

ibriNaH patraM 08

1 kathyamAnAnAM vAkyAnAM sArO'yam asmAkam EtAdRza EkOmahAyAjakO'sti yaH svargE mahAmahimnaH siMhAsanasyadakSiNapArzvO samupaviSTavAn2 yacca dUSyaM na manujaiH kintvIzvarENa sthApitaM tasyasatyadUSyasya pavitravastUnAnjca sEvakaH sa bhavati|3 yata EkaikO mahAyAjakO naivEdyAnAM balInAnjca dAnEniyujyatE, atO hEtOrEtasyApi kinjcid utsarjanIyaM vidyataityAvazyakaM|4 kinjca sa yadi pRthivyAm asthAsyat tarhi yAjakO nAbhaviSyat,yatO yE vyavasthAnusArAt naivEdyAni dadatyEtAdRzA yAjakAvidyantE|5 tE tu svargIyavastUnAM dRSTAntEna chAyayA casEvAmanutiSThanti yatO mUsasi dUSyaM sAdhayitum udyatEsatIzvarastadEva tamAdiSTavAn phalataH sa tamuktavAn, yathA,"avadhEhi girau tvAM yadyannidarzanaM darzitaM tadvat sarvvANitvayA kriyantAM|"6 kintvidAnIm asau tasmAt zrESThaM sEvakapadaM prAptavAnyataH sa zrESThapratijnjAbhiH sthApitasya zrESThaniyamasyamadhyasthO'bhavat|7 sa prathamO niyamO yadi nirddOSO'bhaviSyata tarhi dvitIyasyaniyamasya kimapi prayOjanaM nAbhaviSyat|8 kintu sa dOSamArOpayan tEbhyaH kathayati, yathA,"paramEzvara idaM bhASatE pazya yasmin samayE'hamisrAyElavaMzEna yihUdAvaMzEna ca sArddham EkaM navInaM

Page 531: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

niyamaM sthirIkariSyAmyEtAdRzaH samaya AyAti|9 paramEzvarO'paramapi kathayati tESAM pUrvvapuruSANAMmisaradEzAd AnayanArthaM yasmin dinE'haM tESAM karaMdhRtvA taiH saha niyamaM sthirIkRtavAn taddinasyaniyamAnusArENa nahi yatastai rmama niyamE lagghitE'haM tAnprati cintAM nAkaravaM|10 kintu paramEzvaraH kathayati taddinAt paramahaMisrAyElavaMzIyaiH sArddham imaM niyamaM sthirIkariSyAmi,tESAM cittE mama vidhIn sthApayiSyAmi tESAM hRtpatrE ca tAnlEkhiSyAmi, aparamahaM tESAm IzvarO bhaviSyAmi tE ca mamalOkA bhaviSyanti|11 aparaM tvaM paramEzvaraM jAnIhItivAkyEna tESAmEkaikOjanaH svaM svaM samIpavAsinaM bhrAtaranjca puna rnazikSayiSyati yata AkSudrAt mahAntaM yAvat sarvvE mAMjnjAsyanti|12 yatO hEtOrahaM tESAm adharmmAn kSamiSyE tESAMpApAnyaparAdhAMzca punaH kadApi na smariSyAmi|"13 anEna taM niyamaM nUtanaM gaditvA sa prathamaM niyamaMpurAtanIkRtavAn; yacca purAtanaM jIrNAnjca jAtaM tasya lOpOnikaTO 'bhavat|

ibriNaH patraM 09

1 sa prathamO niyama ArAdhanAyAvividharItibhiraihikapavitrasthAnEna ca viziSTa AsIt|2 yatO dUSyamEkaM niramIyata tasya prathamakOSThasya nAmapavitrasthAnamityAsIt tatra dIpavRkSO bhOjanAsanaMdarzanIyapUpAnAM zrENI cAsIt|3 tatpazcAd dvitIyAyAstiraSkariNyA abhyantarE'tipavitrasthAnamitinAmakaM kOSThamAsIt,4 tatra ca suvarNamayO dhUpAdhAraH paritaH suvarNamaNPitAniyamamanjjUSA cAsIt tanmadhyE mAnnAyAH suvarNaghaTOhArONasya manjjaritadaNPastakSitau niyamaprastarau,5 tadupari ca karuNAsanE chAyAkAriNau tEjOmayaukirUbAvAstAm, EtESAM vizESavRttAntakathanAya nAyaM samayaH|

Page 532: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

6 EtESvIdRk nirmmitESu yAjakA IzvarasEvAm anutiSThanatOdUSyasya prathamakOSThaM nityaM pravizanti|7 kintu dvitIyaM kOSThaM prativarSam EkakRtva EkAkinAmahAyAjakEna pravizyatE kintvAtmanimittaM lOkAnAmajnjAnakRtapApAnAnjca nimittam utsarjjanIyaM rudhiram anAdAyatEna na pravizyatE|8 ityanEna pavitra AtmA yat jnjApayati tadidaM tat prathamaMdUSyaM yAvat tiSThati tAvat mahApavitrasthAnagAmI panthAaprakAzitastiSThati|9 tacca dUSyaM varttamAnasamayasya dRSTAntaH, yatO hEtOHsAmprataM saMzOdhanakAlaM yAvad yannirUpitaM tadanusArAtsEvAkAriNO mAnasikasiddhikaraNE'samarthAbhiH10 kEvalaM khAdyapEyESu vividhamajjanESu ca zArIrikarItibhiryuktAni naivEdyAni balidAnAni ca bhavanti|11 aparaM bhAvimaggalAnAM mahAyAjakaH khrISTaupasthAyAhastanirmmitEnArthata EtatsRSTE rbahirbhUtEnazrESThEna siddhEna ca dUSyENa gatvA12 chAgAnAM gOvatsAnAM vA rudhiram anAdAya svIyarudhiramAdAyaikakRtva Eva mahApavitrasthAnaM pravizyAnantakAlikAMmuktiM prAptavAn|13 vRSachAgAnAM rudhirENa gavIbhasmanaH prakSEpENa cayadyazucilOkAH zArIrizucitvAya pUyantE,14 tarhi kiM manyadhvE yaH sadAtanEnAtmanA niSkalagkabalimivasvamEvEzvarAya dattavAn, tasya khrISTasya rudhirENa yuSmAkaMmanAMsyamarEzvarasya sEvAyai kiM mRtyujanakEbhyaHkarmmabhyO na pavitrIkAriSyantE?15 sa nUtananiyamasya madhyasthO'bhavat tasyAbhiprAyO'yaMyat prathamaniyamalagghanarUpapApEbhyO mRtyunA muktaujAtAyAm AhUtalOkA anantakAlIyasampadaH pratijnjAphalaMlabhEran|16 yatra niyamO bhavati tatra niyamasAdhakasya balE rmRtyunAbhavitavyaM|17 yatO hatEna balinA niyamaH sthirIbhavati kintu niyamasAdhakObali ryAvat jIvati tAvat niyamO nirarthakastiSThati|18 tasmAt sa pUrvvaniyamO'pi rudhirapAtaM vinA na sAdhitaH|

Page 533: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

19 phalataH sarvvalOkAn prati vyavasthAnusArENa sarvvA AjnjAHkathayitvA mUsA jalEna sindUravarNalOmnA ESOvatRNEna casArddhaM gOvatsAnAM chAgAnAnjca rudhiraM gRhItvA granthEsarvvalOkESu ca prakSipya babhASE,20 yuSmAn adhIzvarO yaM niyamaM nirUpitavAn tasyarudhiramEtat|21 tadvat sa dUSyE'pi sEvArthakESu sarvvapAtrESu ca rudhiraMprakSiptavAn|22 aparaM vyavasthAnusArENa prAyazaH sarvvANi rudhirENapariSkriyantE rudhirapAtaM vinA pApamOcanaM na bhavati ca|23 aparaM yAni svargIyavastUnAM dRSTAntAstESAm EtaiHpAvanam Avazyakam AsIt kintu sAkSAt svargIyavastUnAmEtEbhyaH zrESThEै rbalidAnaiH pAvanamAvazyakaM|24 yataH khrISTaH satyapavitrasthAnasya dRSTAntarUpaMhastakRtaM pavitrasthAnaM na praviSTavAn kintvasmannimittamidAnIm Izvarasya sAkSAd upasthAtuM svargamEva praviSTaH|25 yathA ca mahAyAjakaH prativarSaM parazONitamAdAyamahApavitrasthAnaM pravizati tathA khrISTEna punaHpunarAtmOtsargO na karttavyaH,26 karttavyE sati jagataH sRSTikAlamArabhya bahuvAraM tasyamRtyubhOga AvazyakO'bhavat; kintvidAnIM sa AtmOtsargENapApanAzArtham EkakRtvO jagataH zESakAlE pracakAzE|27 aparaM yathA mAnuSasyaikakRtvO maraNaM tat pazcAd vicArOnirUpitO'sti,28 tadvat khrISTO'pi bahUnAM pApavahanArthaMbalirUpENaikakRtva utsasRjE, aparaM dvitIyavAraM pApAdbhinnaH san yE taM pratIkSantE tESAM paritrANArthaM darzanaMdAsyati|

ibriNaH patraM 10

1 vyavasthA bhaviSyanmaggalAnAM chAyAsvarUpA na cavastUnAM mUrttisvarUpA tatO hEtO rnityaM dIyamAnairEkavidhairvArSikabalibhiH zaraNAgatalOkAn siddhAn karttuM kadApi nazaknOti|

Page 534: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

2 yadyazakSyat tarhi tESAM balInAM dAnaM kiM nanyavarttiSyata? yataH sEvAkAriSvEkakRtvaH pavitrIbhUtESu tESAMkO'pi pApabOdhaH puna rnAbhaviSyat|3 kintu tai rbalidAnaiH prativatsaraM pApAnAM smAraNaM jAyatE|4 yatO vRSANAM chAgAnAM vA rudhirENa pApamOcanaM nasambhavati|5 EtatkAraNAt khrISTEna jagat pravizyEdam ucyatE, yathA, "nESTvAbaliM na naivEdyaM dEhO mE nirmmitastvayA|6 na ca tvaM balibhi rhavyaiH pApaghnai rvA pratuSyasi|7 avAdiSaM tadaivAhaM pazya kurvvE samAgamaM|dharmmagranthasya sargE mE vidyatE likhitA kathA| IzamanO'bhilASastE mayA sampUrayiSyatE|"8 ityasmin prathamatO yESAM dAnaM vyavasthAnusArAd bhavatitAnyadhi tEnEdamuktaM yathA, balinaivEdyahavyAnipApaghnanjcOpacArakaM, nEmAni vAnjchasi tvaM hi na caitESupratuSyasIti|9 tataH paraM tEnOktaM yathA, "pazya manO'bhilASaM tE karttuMkurvvE samAgamaM;" dvitIyam Etad vAkyaM sthirIkarttuM saprathamaM lumpati|10 tEna manO'bhilASENa ca vayaM yIzukhrISTasyaikakRtvaHsvazarIrOtsargAt pavitrIkRtA abhavAma|11 aparam EkaikO yAjakaH pratidinam upAsanAM kurvvan yaizcapApAni nAzayituM kadApi na zakyantE tAdRzAn EkarUpAn balInpunaH punarutsRjan tiSThati|12 kintvasau pApanAzakam EkaM baliM datvAnantakAlArthamIzvarasya dakSiNa upavizya13 yAvat tasya zatravastasya pAdapIThaM na bhavanti tAvatpratIkSamANastiSThati|14 yata EkEna balidAnEna sO'nantakAlArthaM pUyamAnAn lOkAnsAdhitavAn|15 Etasmin pavitra AtmApyasmAkaM pakSE pramANayati16 "yatO hEtOstaddinAt param ahaM taiH sArddham imaMniyamaM sthirIkariSyAmIti prathamata uktvA paramEzvarENEdaMkathitaM, tESAM cittE mama vidhIn sthApayiSyAmi tESAMmanaHsu ca tAn lEkhiSyAmi ca,

Page 535: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

17 aparanjca tESAM pApAnyaparAdhAMzca punaH kadApi nasmAriSyAmi|"18 kintu yatra pApamOcanaM bhavati tatra pApArthakabalidAnaMpuna rna bhavati|19 atO hE bhrAtaraH, yIzO rudhirENapavitrasthAnapravEzAyAsmAkam utsAhO bhavati,20 yataH sO'smadarthaM tiraskariNyArthataH svazarIrENa navInaMjIvanayuktanjcaikaM panthAnaM nirmmitavAn,21 aparanjcEzvarIyaparivArasyAdhyakSa EkOmahAyAjakO'smAkamasti|22 atO hEtOrasmAbhiH saralAntaHkaraNai rdRPhavizvAsaiHpApabOdhAt prakSAlitamanObhi rnirmmalajalEsnAtazarIraizcEzvaram upAgatya pratyAzAyAH pratijnjA nizcalAdhArayitavyA|23 yatO yastAm aggIkRtavAn sa vizvasanIyaH|24 aparaM prEmni satkriyAsu caikaikasyOtsAhavRddhyarthamasmAbhiH parasparaM mantrayitavyaM|25 aparaM katipayalOkA yathA kurvvanti tathAsmAbhiHsabhAkaraNaM na parityaktavyaM parasparam upadESTavyanjcayatastat mahAdinam uttarOttaraM nikaTavartti bhavatIti yuSmAbhirdRzyatE|26 satyamatasya jnjAnaprAptEH paraM yadi vayaM svaMcchayApApAcAraM kurmmastarhi pApAnAM kRtE 'nyat kimapi balidAnaMnAvaziSyatE27 kintu vicArasya bhayAnakA pratIkSA ripunAzakAnalasyatApazcAvaziSyatE|28 yaH kazcit mUsasO vyavasthAm avamanyatE sa dayAM vinAdvayOstisRNAM vA sAkSiNAM pramANEna hanyatE,29 tasmAt kiM budhyadhvE yO jana Izvarasya putram avajAnAtiyEna ca pavitrIkRtO 'bhavat tat niyamasya rudhiram apavitraMjAnAti, anugrahakaram AtmAnam apamanyatE ca, sakiyanmahAghOrataradaNPasya yOgyO bhaviSyati?30 yataH paramEzvaraH kathayati, "dAnaM phalasya matkarmmasUcitaM pradadAmyahaM|" punarapi, "tadA vicArayiSyantEparEzEna nijAH prajAH|" idaM yaH kathitavAn taM vayaM jAnImaH|

Page 536: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

31 amarEzvarasya karayOH patanaM mahAbhayAnakaM|32 hE bhrAtaraH, pUrvvadinAni smarata yatastadAnIM yUyaMdIptiM prApya bahudurgatirUpaM saMgrAmaM sahamAnA EkatOnindAklEzaiH kautukIkRtA abhavata,33 anyatazca tadbhOginAM samAMzinO 'bhavata|34 yUyaM mama bandhanasya duHkhEna duHkhinO 'bhavata,yuSmAkam uttamA nityA ca sampattiH svargE vidyata iti jnjAtvAsAnandaM sarvvasvasyApaharaNam asahadhvanjca|35 ataEva mahApuraskArayuktaM yuSmAkam utsAhaM naparityajata|36 yatO yUyaM yEnEzvarasyEcchAM pAlayitvA pratijnjAyAH phalaMlabhadhvaM tadarthaM yuSmAbhi rdhairyyAvalambanaMkarttavyaM|37 yEnAgantavyaM sa svalpakAlAt param AgamiSyati na cavilambiSyatE|38 "puNyavAn janO vizvAsEna jIviSyati kintu yadi nivarttatE tarhimama manastasmin na tOSaM yAsyati|"39 kintu vayaM vinAzajanikAM dharmmAt nivRttiM na kurvvANAAtmanaH paritrANAya vizvAsaM kurvvAmahEे|

ibriNaH patraM 11

1 vizvAsa AzaMsitAnAM nizcayaH, adRzyAnAM viSayANAMdarzanaM bhavati|2 tEna vizvAsEna prAnjcO lOkAH prAmANyaM prAptavantaH|3 aparam Izvarasya vAkyEna jagantyasRjyanta, dRSTavastUni capratyakSavastubhyO nOdapadyantaitad vayaM vizvAsEnabudhyAmahE|4 vizvAsEna hAbil Izvaramuddizya kAbilaH zrESThaM balidAnaMkRtavAn tasmAccEzvarENa tasya dAnAnyadhi pramANE dattE sadhArmmika ityasya pramANaM labdhavAn tEna vizvAsEna ca samRtaH san adyApi bhASatE|5 vizvAsEna hanOk yathA mRtyuM na pazyEt tathA lOkAntaraMnItaH, tasyOddEzazca kEnApi na prApi yata IzvarastaM lOkAntaraMnItavAn, tatpramANamidaM tasya lOkAntarIkaraNAt pUrvvaM sa

Page 537: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

IzvarAya rOcitavAn iti pramANaM prAptavAn|6 kintu vizvAsaM vinA kO'pIzvarAya rOcituM na zaknOti yataIzvarO'sti svAnvESilOkEbhyaH puraskAraM dadAti cEtikathAyAmIzvarazaraNAgatai rvizvasitavyaM|7 aparaM tadAnIM yAnyadRzyAnyAsan tAnIzvarENAdiSTaH sannOhO vizvAsEna bhItvA svaparijanAnAM rakSArthaM pOtaMnirmmitavAn tEna ca jagajjanAnAM dOSAn darzitavAn vizvAsAtlabhyasya puNyasyAdhikArI babhUva ca|8 vizvAsEnEbrAhIm AhUtaH san AjnjAM gRhItvA yasyasthAnasyAdhikArastEna prAptavyastat sthAnaM prasthitavAn kintuprasthAnasamayE kka yAmIti nAjAnAt|9 vizvAsEna sa pratijnjAtE dEzE paradEzavat pravasan tasyAHpratijnjAyAH samAnAMzibhyAm ishAkA yAkUbA ca sahadUSyavAsyabhavat|10 yasmAt sa IzvarENa nirmmitaM sthApitanjca bhittimUlayuktaMnagaraM pratyaikSata|11 aparanjca vizvAsEna sArA vayOtikrAntA santyapigarbhadhAraNAya zaktiM prApya putravatyabhavat, yataH sApratijnjAkAriNaM vizvAsyam amanyata|12 tatO hEtO rmRtakalpAd EkasmAt janAd AkAzIyanakSatrANIvagaNanAtItAH samudratIrasthasikatA iva cAsaMkhyA lOkA utpEdirE|13 EtE sarvvE pratijnjAyAH phalAnyaprApya kEvalaM dUrAt tAninirIkSya vanditvA ca, pRthivyAM vayaM vidEzinaHpravAsinazcAsmaha iti svIkRtya vizvAsEna prANAn tatyajuH|14 yE tu janA itthaM kathayanti taiH paitRkadEzO'smAbhiranviSyata iti prakAzyatE|15 tE yasmAd dEzAt nirgatAstaM yadyasmariSyan tarhiparAvarttanAya samayam alapsyanta|16 kintu tE sarvvOtkRSTam arthataH svargIyaM dEzam AkAgkSantitasmAd IzvarastAnadhi na lajjamAnastESAm Izvara iti nAmagRhItavAn yataH sa tESAM kRtE nagaramEkaM saMsthApitavAn|17 aparam ibrAhImaH parIkSAyAM jAtAyAM sa vizvAsEnEshAkamutsasarja,18 vastuta ishAki tava vaMzO vikhyAsyata iti vAg yamadhi kathitAtam advitIyaM putraM pratijnjAprAptaH sa utsasarja|

Page 538: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

19 yata IzvarO mRtAnapyutthApayituM zaknOtIti sa mEnE tasmAtsa upamArUpaM taM lEbhE|20 aparam ishAk vizvAsEna yAkUb ESAvE cabhAviviSayAnadhyAziSaM dadau|21 aparaM yAkUb maraNakAlE vizvAsEna yUSaphaHputrayOrEkaikasmai janAyAziSaM dadau yaSTyA agrabhAgEsamAlambya praNanAma ca|22 aparaM yUSaph caramakAlE vizvAsEnEsrAyElvaMzIyAnAMmisaradEzAd bahirgamanasya vAcaM jagAda nijAsthIni cAdhisamAdidEza|23 navajAtO mUsAzca vizvAsAt trAीn mAsAn svapitRbhyAmagOpyata yatastau svazizuM paramasundaraM dRSTavantaurAjAjnjAnjca na zagkitavantau|24 aparaM vayaHprAptO mUsA vizvAsAt phirauNO dauhitra itinAma nAggIcakAra|25 yataH sa kSaNikAt pApajasukhabhOgAd Izvarasya prajAbhiHsArddhaM duHkhabhOgaM vavrE|26 tathA misaradEzIyanidhibhyaH khrISTanimittAM nindAMmahatIM sampattiM mEnE yatO hEtOH sa puraskAradAnamapaikSata|27 aparaM sa vizvAsEna rAjnjaH krOdhAt na bhItvA misaradEzaMparitatyAja, yatastEnAdRzyaM vIkSamANEnEva dhairyyam Alambi|28 aparaM prathamajAtAnAM hantA yat svIyalOkAn na spRzEttadarthaM sa vizvAsEna nistAraparvvIyabalicchEdanaMrudhirasEcananjcAnuSThitAvAn|29 aparaM tE vizvAsAt sthalEnEva sUphsAgarENa jagmuH kintumisrIyalOkAstat karttum upakramya tOyESu mamajjuH|30 aparanjca vizvAsAt taiH saptAhaM yAvad yirIhOH prAcIrasyapradakSiNE kRtE tat nipapAta|31 vizvAsAd rAhabnAmikA vEzyApi prItyA cArAnanugRhyAvizvAsibhiH sArddhaM na vinanAza|32 adhikaM kiM kathayiSyAmi? gidiyOnO bArakaH zimzOnOyiptahO dAyUd zimUyElO bhaviSyadvAdinazcaitESAMvRttAntakathanAya mama samayAbhAvO bhaviSyati|33 vizvAsAt tE rAjyAni vazIkRtavantO dharmmakarmmANi

Page 539: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

sAdhitavantaH pratijnjAnAM phalaM labdhavantaH siMhAnAMmukhAni ruddhavantO34 vahnErdAhaM nirvvApitavantaH khaggadhArAd rakSAMprAptavantO daurbbalyE sabalIkRtA yuddhE parAkramiNO jAtAHparESAM sainyAni davayitavantazca|35 yOSitaH punarutthAnEna mRtAn AtmajAn lEbhirEे, aparE cazrESThOtthAnasya prAptErAzayA rakSAm agRhItvA tAPanEnamRtavantaH|36 aparE tiraskAraiH kazAbhi rbandhanaiH kArayA ca parIkSitAH|37 bahavazca prastarAghAtai rhatAH karapatrai rvA vidIrNA yantrairvA kliSTAH khaggadhArai rvA vyApAditAH| tE mESANAMchAgAnAM vA carmmANi paridhAya dInAH pIPitAduHkhArttAzcAbhrAmyan|38 saMsArO yESAm ayOgyastE nirjanasthAnESu parvvatESugahvarESu pRthivyAzchidrESu ca paryyaTan|39 EtaiH sarvvai rvizvAsAt pramANaM prApi kintu pratijnjAyAHphalaM na prApi|40 yatastE yathAsmAn vinA siddhA nabhavEyustathaivEzvarENAsmAkaM kRtE zrESThataraM kimapinirdidizE|

ibriNaH patraM 12

1 atO hEtOrEtAvatsAkSimEghai rvESTitAH santO vayamapisarvvabhAram AzubAdhakaM pApanjca nikSipyAsmAkaMgamanAya nirUpitE mArgE dhairyyENa dhAvAma|2 yazcAsmAkaM vizvAsasyAgrEsaraH siddhikarttA cAsti taM yIzuMvIkSAmahai yataH sa svasammukhasthitAnandasya prAptyarthamapamAnaM tucchIkRtya kruzasya yAtanAM sOPhavAnIzvarIyasiMhAsanasya dakSiNapArzvE samupaviSTavAMzca|3 yaH pApibhiH svaviruddham EtAdRzaM vaiparItyaM sOPhavAntam AlOcayata tEna yUyaM svamanaHsu zrAntAH klAntAzca nabhaviSyatha|4 yUyaM pApEna saha yudhyantO'dyApi zONitavyayaparyyantaMpratirOdhaM nAkuruta|

Page 540: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

5 tathA ca putrAn pratIva yuSmAn prati ya upadEza uktastaM kiMvismRtavantaH? "parEzEna kRtAM zAstiM hE matputra na tucchaya|tEna saMbhartsitazcApi naiva klAmya kadAcana|6 parEzaH prIyatE yasmin tasmai zAstiM dadAti yat| yantu putraMsa gRhlAti tamEva praharatyapi|"7 yadi yUyaM zAstiM sahadhvaM tarhIzvaraH putrairivayuSmAbhiH sArddhaM vyavaharati yataH pitA yasmai zAstiM nadadAti tAdRzaH putraH kaH?8 sarvvE yasyAH zAstEraMzinO bhavanti sA yadi yuSmAkaM nabhavati tarhi yUyam AtmajA na kintu jArajA AdhvE|9 aparam asmAkaM zArIrikajanmadAtArO'smAkaMzAstikAriNO'bhavan tE cAsmAbhiH sammAnitAstasmAd yaAtmanAM janayitA vayaM kiM tatO'dhikaM tasya vazIbhUya najIviSyAmaH?10 tE tvalpadinAni yAvat svamanO'matAnusArENa zAstiMkRtavantaH kintvESO'smAkaM hitAya tasya pavitratAyA aMzitvAyacAsmAn zAsti|11 zAstizca varttamAnasamayE kEnApi nAnandajanikA kintuzOkajanikaiva manyatE tathApi yE tayA vinIyantE tEbhyaH sApazcAt zAntiyuktaM dharmmaphalaM dadAti|12 ataEva yUyaM zithilAn hastAn durbbalAni jAnUni ca sabalAnikurudhvaM|13 yathA ca durbbalasya sandhisthAnaM na bhajyEta svasthaMtiSThEt tathA svacaraNArthaM saralaM mArgaM nirmmAta|14 aparanjca sarvvaiH sArtham EेkyabhAvaM yacca vinAparamEzvarasya darzanaM kEnApi na lapsyatE tat pavitratvaMcESTadhvaM|15 yathA kazcid IzvarasyAnugrahAt na patEt, yathA ca tiktatAyAmUlaM praruhya bAdhAjanakaM na bhavEt tEna ca bahavO'pavitrAna bhavEyuH,16 yathA ca kazcit lampaTO vA EkakRtva AhArArthaMsvIyajyESThAdhikAravikrEtA ya ESaustadvad adharmmAcArI nabhavEt tathA sAvadhAnA bhavata|17 yataH sa ESauH pazcAd AzIrvvAdAdhikArI bhavitum icchannapinAnugRhIta iti yUyaM jAnItha, sa cAzrupAtEna matyantaraM

Page 541: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

prArthayamAnO'pi tadupAyaM na lEbhE|18 aparanjca spRzyaH parvvataH prajvalitO vahniH kRSNAvarNOmEghO 'ndhakArO jhanjbhza tUrIvAdyaM vAkyAnAM zabdazcanaitESAM sannidhau yUyam AgatAH|19 taM zabdaM zrutvA zrOtArastAdRzaM sambhASaNaM yat punarna jAyatE tat prArthitavantaH|20 yataH pazurapi yadi dharAdharaM spRzati tarhi sapASANAghAtai rhantavya ityAdEzaM sOPhuM tE nAzaknuvan|21 tacca darzanam EvaM bhayAnakaM yat mUsasOktaMbhItastrAsayuktazcAsmIti|22 kintu sIyOnparvvatO 'marEzvarasya nagaraMsvargasthayirUzAlamam ayutAni divyadUtAH23 svargE likhitAnAM prathamajAtAnAm utsavaH samitizcasarvvESAM vicArAdhipatirIzvaraH siddhIkRtadhArmmikAnAmAtmAnO24 nUtananiyamasya madhyasthO yIzuH, aparaM hAbilO raktAtzrEyaH pracArakaM prOkSaNasya raktanjcaitESAM sannidhauyUyam AgatAH|25 sAvadhAnA bhavata taM vaktAraM nAvajAnIta yatO hEtOHpRthivIsthitaH sa vaktA yairavajnjAtastai ryadi rakSA nAprApi tarhisvargIyavaktuH parAgmukhIbhUyAsmAbhiH kathaM rakSAprApsyatE?26 tadA tasya ravAt pRthivI kampitA kintvidAnIM tEnEdaMpratijnjAtaM yathA, "ahaM punarEkakRtvaH pRthivIMkampayiSyAmi kEvalaM tannahi gaganamapi kampayiSyAmi|"27 sa EkakRtvaH zabdO nizcalaviSayANAM sthitayEnirmmitAnAmiva canjcalavastUnAM sthAnAntarIkaraNaMprakAzayati|28 ataEva nizcalarAjyaprAptairasmAbhiH sO'nugraha AlambitavyOyEna vayaM sAdaraM sabhayanjca tuSTijanakarUpENEzvaraMsEvituM zaknuyAma|29 yatO'smAkam IzvaraH saMhArakO vahniH|

ibriNaH patraM 13

Page 542: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

1 bhrAtRSu prEma tiSThatu| atithisEvA yuSmAbhi rnavismaryyatAM2 yatastayA pracchannarUpENa divyadUtAH kESAnjcidatithayO'bhavan|3 bandinaH sahabandibhiriva duHkhinazca dEhavAsibhirivayuSmAbhiH smaryyantAM|4 vivAhaH sarvvESAM samIpE sammAnitavyastadIyazayyA ca zuciHkintu vEzyAgAminaH pAradArikAzcEzvarENa daNPayiSyantE|5 yUyam AcArE nirlObhA bhavata vidyamAnaviSayE santuSyata cayasmAd Izvara EvEdaM kathitavAn, yathA, "tvAM na tyakSyAmi natvAM hAsyAmi|"6 ataEva vayam utsAhEnEdaM kathayituM zaknumaH, "matpakSEparamEzO'sti na bhESyAmi kadAcana| yasmAt mAM prati kiMkarttuM mAnavaH pArayiSyati||"7 yuSmAkaM yE nAyakA yuSmabhyam Izvarasya vAkyaMkathitavantastE yuSmAbhiH smaryyantAM tESAm AcArasyapariNAmam AlOcya yuSmAbhistESAM vizvAsO'nukriyatAM|8 yIzuH khrISTaH zvO'dya sadA ca sa EvAstE|9 yUyaM nAnAvidhanUtanazikSAbhi rna parivarttadhvaMyatO'nugrahENAntaHkaraNasya susthirIbhavanaM kSEmaM na cakhAdyadravyaiH| yatastadAcAriNastai rnOpakRtAH|10 yE daSyasya sEvAM kurvvanti tE yasyAdravyabhOjanasyAnadhikAriNastAdRzI yajnjavEdirasmAkam AstE|11 yatO yESAM pazUnAM zONitaM pApanAzAya mahAyAjakEnamahApavitrasthAnasyAbhyantaraM nIyatE tESAM zarIrANi zibirAdbahi rdahyantE|12 tasmAd yIzurapi yat svarudhirENa prajAH pavitrIkuryyAttadarthaM nagaradvArasya bahi rmRtiM bhuktavAn|13 atO hEtOrasmAbhirapi tasyApamAnaM sahamAnaiH zibirAdbahistasya samIpaM gantavyaM|14 yatO 'trAsmAkaM sthAyi nagaraM na vidyatE kintu bhAvinagaram asmAbhiranviSyatE|15 ataEva yIzunAsmAbhi rnityaM prazaMsArUpO balirarthatastasyanAmAggIkurvvatAm OSThAdharANAM phalam IzvarAya dAtavyaM|16 aparanjca parOpakArO dAnanjca yuSmAbhi rna vismaryyatAM

Page 543: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

yatastAdRzaM balidAnam IzvarAya rOcatE|17 yUyaM svanAyakAnAm AjnjAgrAhiNO vazyAzca bhavata yatOyairupanidhiH pratidAtavyastAdRzA lOkA iva tEyuSmadIyAtmanAM rakSaNArthaM jAgrati, atastE yathAsAnandAstat kuryyu rna ca sArttasvarA atra yatadhvaM yatastESAmArttasvarO yuSmAkam iSTajanakO na bhavEt|18 aparanjca yUyam asmannimittiM prArthanAM kuruta yatOvayam uttamamanOviziSTAH sarvvatra sadAcAraM karttumicchukAzca bhavAma iti nizcitaM jAnImaH|19 vizESatO'haM yathA tvarayA yuSmabhyaM puna rdIyEtadarthaM prArthanAyai yuSmAn adhikaM vinayE|20 anantaniyamasya rudhirENa viziSTO mahAn mESapAlakO yEnamRtagaNamadhyAt punarAnAyi sa zAntidAyaka IzvarO21 nijAbhimatasAdhanAya sarvvasmin satkarmmaNi yuSmAnsiddhAn karOtu, tasya dRSTau ca yadyat tuSTijanakaM tadEvayuSmAkaM madhyE yIzunA khrISTEna sAdhayatu| tasmai mahimAsarvvadA bhUyAt| AmEn|22 hE bhrAtaraH, vinayE'haM yUyam idam upadEzavAkyaMsahadhvaM yatO'haM saMkSEpENa yuSmAn prati likhitavAn|23 asmAkaM bhrAtA tImathiyO muktO'bhavad iti jAnIta, sa ca yaditvarayA samAgacchati tarhi tEna sArddhaMm ahaM yuSmAnsAkSAt kariSyAmi|24 yuSmAkaM sarvvAn nAyakAn pavitralOkAMzca namaskuruta|aparam itAliyAdEzIyAnAM namaskAraM jnjAsyatha|25 anugrahO yuSmAkaM sarvvESAM sahAyO bhUyAt| AmEn|

॥ iti ibriNaH patraM samAptaM ॥

Page 544: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

yAkUbaH patraM 01 02 03 04 05

yAkUbaH patraM 01

1 Izvarasya prabhO ryIzukhrISTasya ca dAsO yAkUb vikIrNIbhUtAndvAdazaM vaMzAn prati namaskRtya patraM likhati|2 hE mama bhrAtaraH, yUyaM yadA bahuvidhaparIkSASu nipatatatadA tat pUrNAnandasya kAraNaM manyadhvaM|3 yatO yuSmAkaM vizvAsasya parIkSitatvEna dhairyyaMsampAdyata iti jAnItha|4 tacca dhairyyaM siddhaphalaM bhavatu tEna yUyaM siddhAHsampUrNAzca bhaviSyatha kasyApi guNasyAbhAvazca yuSmAkaMna bhaviSyati|5 yuSmAkaM kasyApi jnjAnAbhAvO yadi bhavEt tarhi ya IzvaraHsaralabhAvEna tiraskAranjca vinA sarvvEbhyO dadAti tataH sayAcatAM tatastasmai dAyiSyatE|6 kintu sa niHsandEhaH san vizvAsEna yAcatAM yataH sandigdhOmAnavO vAyunA cAlitasyOtplavamAnasya ca samudrataraggasyasadRzO bhavati|7 tAdRzO mAnavaH prabhOH kinjcit prApsyatIti na manyatAM|8 dvimanA lOkaH sarvvagatiSu canjcalO bhavati|9 yO bhrAtA namraH sa nijOnnatyA zlAghatAM|10 yazca dhanavAn sa nijanamratayA zlAghatAMyataH satRNapuSpavat kSayaM gamiSyati|11 yataH satApEna sUryyENOditya tRNaM zOSyatE tatpuSpanjcabhrazyati tEna tasya rUpasya saundaryyaM nazyati tadvaddhanilOkO'pi svIyamUPhatayA mlAsyati|12 yO janaH parIkSAM sahatE sa Eva dhanyaH, yataH parIkSitatvaMprApya sa prabhunA svaprEmakAribhyaH pratijnjAtaMjIvanamukuTaM lapsyatE|13 IzvarO mAM parIkSata iti parIkSAsamayE kO'pi na vadatu yataHpApAyEzvarasya parIkSA na bhavati sa ca kamapi na parIkSatE|

Page 545: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

14 kintu yaH kazcit svIyamanOvAnjchayAkRSyatE lObhyatE catasyaiva parIkSA bhavati|15 tasmAt sA manOvAnjchA sagarbhA bhUtvA duSkRtiM prasUtEduSkRtizca pariNAmaM gatvA mRtyuM janayati|16 hE mama priyabhrAtaraH, yUyaM na bhrAmyata|17 yat kinjcid uttamaM dAnaM pUrNO varazca tat sarvvamUrddhvAd arthatO yasmin dazAntaraM parivarttanajAtacchAyA vAnAsti tasmAd dIptyAkarAt pituravarOhati|18 tasya sRSTavastUnAM madhyE vayaM yatprathamaphalasvarUpA bhavAmastadarthaM sa svEcchAtaHsatyamatasya vAkyEnAsmAn janayAmAsa|19 ataEva hE mama priyabhrAtaraH, yuSmAkam EkaikO janaHzravaNE tvaritaH kathanE dhIraH krOdhE'pi dhIrO bhavatu|20 yatO mAnavasya krOdha IzvarIyadharmmaM na sAdhayati|21 atO hEtO ryUyaM sarvvAm azucikriyAM duSTatAbAhulyanjcanikSipya yuSmanmanasAM paritrANE samarthaM rOpitaM vAkyaMnamrabhAvEna gRhlIta|22 aparanjca yUyaM kEvalam AtmavanjcayitArO vAkyasya zrOtArOna bhavata kintu vAkyasya karmmakAriNO bhavata|23 yatO yaH kazcid vAkyasya karmmakArI na bhUtvA kEvalaMtasya zrOtA bhavati sa darpaNE svIyazArIrikavadanaMnirIkSamANasya manujasya sadRzaH|24 AtmAkArE dRSTE sa prasthAya kIdRza AsIt tat tatkSaNAdvismarati|25 kintu yaH kazcit natvA muktEH siddhAM vyavasthAm AlOkyatiSThati sa vismRtiyuktaH zrOtA na bhUtvA karmmakarttaiva sansvakAryyE dhanyO bhaviSyati|26 anAyattarasanaH san yaH kazcit svamanO vanjcayitvA svaMbhaktaM manyatE tasya bhakti rmudhA bhavati|27 klEzakAlE pitRhInAnAM vidhavAnAnjca yad avEkSaNaMsaMsArAcca niSkalagkEna yad AtmarakSaNaM tadEvapiturIzvarasya sAkSAt zuci rnirmmalA ca bhaktiH|

yAkUbaH patraM 02

Page 546: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

1 hE mama bhrAtaraH, yUyam asmAkaM tEjasvinaH prabhOryIzukhrISTasya dharmmaM mukhApEkSayA na dhArayata|2 yatO yuSmAkaM sabhAyAM svarNAggurIyakayuktEbhrAjiSNuparicchadE puruSE praviSTE malinavastrE kasmiMzciddaridrE'pi praviSTE3 yUyaM yadi taM bhrAjiSNuparicchadavasAnaM janaM nirIkSyavadEta bhavAn atrOttamasthAna upavizatviti kinjca taM daridraMyadi vadEta tvam amusmin sthAnE tiSTha yadvAtra mamapAdapITha upavizEti,4 tarhi manaHsu vizESya yUyaM kiM kutarkaiH kuvicArakA nabhavatha?5 hE mama priyabhrAtaraH, zRNuta, saMsArE yE daridrAstAn IzvarOvizvAsEna dhaninaH svaprEmakAribhyazca pratizrutasyarAjyasyAdhikAriNaH karttuM kiM na varItavAn? kintu daridrOyuSmAbhiravajnjAyatE|6 dhanavanta Eva kiM yuSmAn nOpadravanti balAccavicArAsanAnAM samIpaM na nayanti?7 yuSmadupari parikIrttitaM paramaM nAma kiM tairEva nanindyatE?8 kinjca tvaM svasamIpavAsini svAtmavat prIyasva,EtacchAstrIyavacanAnusAratO yadi yUyaM rAjakIyavyavasthAMpAlayatha tarhi bhadraM kurutha|9 yadi ca mukhApEkSAM kurutha tarhi pApam AcarathavyavasthayA cAjnjAlagghina iva dUSyadhvE|10 yatO yaH kazcit kRtsnAM vyavasthAM pAlayati sa yadyEkasminvidhau skhalati tarhi sarvvESAm aparAdhI bhavati|11 yatO hEtOstvaM paradArAn mA gacchEti yaH kathitavAn sa EvanarahatyAM mA kuryyA ityapi kathitavAn tasmAt tvaM paradArAnna gatvA yadi narahatyAM karOSi tarhi vyavasthAlagghI bhavasi|12 muktE rvyavasthAtO yESAM vicArENa bhavitavyaM tAdRzA lOkAiva yUyaM kathAM kathayata karmma kuruta ca|13 yO dayAM nAcarati tasya vicArO nirddayEna kAriSyatE, kintudayA vicAram abhibhaviSyati|14 hE mama bhrAtaraH, mama pratyayO'stIti yaH kathayati tasyakarmmANi yadi na vidyanta tarhi tEna kiM phalaM? tEna

Page 547: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

pratyayEna kiM tasya paritrANaM bhavituM zaknOti?15 kESucid bhrAtRSu bhaginISu vA vasanahInESuprAtyahikAhArahInESu ca satsu yuSmAkaM kO'pi tEbhyaHzarIrArthaM prayOjanIyAni dravyANi na datvA yadi tAn vadEt,16 yUyaM sakuzalaM gatvOSNagAtrA bhavata tRpyata cEtitarhyEtEna kiM phalaM?17 tadvat pratyayO yadi karmmabhi ryuktO na bhavEttarhyEkAkitvAt mRta EvAstE|18 kinjca kazcid idaM vadiSyati tava pratyayO vidyatE mama cakarmmANi vidyantE, tvaM karmmahInaM svapratyayaM mAMdarzaya tarhyahamapi matkarmmabhyaH svapratyayaM tvAMdarzayiSyAmi|19 Eka IzvarO 'stIti tvaM pratyESi| bhadraM karOSi| bhUtA api tatpratiyanti kampantE ca|20 kintu hE nirbbOdhamAnava, karmmahInaH pratyayO mRtaEvAstyEtad avagantuM kim icchasi?21 asmAkaM pUrvvapuruSO ya ibrAhIm svaputram ishAkaMyajnjavEdyAm utsRSTavAn sa kiM karmmabhyO na sapuNyIkRtaH?22 pratyayE tasya karmmaNAM sahakAriNi jAtE karmmabhiHpratyayaH siddhO 'bhavat tat kiM pazyasi?23 itthanjcEdaM zAstrIyavacanaM saphalam abhavat, ibrAhImparamEzvarE vizvasitavAn tacca tasya puNyAyAgaNyata sacEzvarasya mitra iti nAma labdhavAn|24 pazyata mAnavaH karmmabhyaH sapuNyIkriyatE na caikAkinApratyayEna|25 tadvad yA rAhabnAmikA vArAgganA cArAn anugRhyAparENamArgENa visasarja sApi kiM karmmabhyO na sapuNyIkRtA?26 ataEvAtmahInO dEhO yathA mRtO'sti tathaiva karmmahInaHpratyayO'pi mRtO'sti|

yAkUbaH patraM 03

1 hE mama bhrAtaraH, zikSakairasmAbhi rgurutaradaNPO lapsyataiti jnjAtvA yUyam anEkE zikSakA mA bhavata|2 yataH sarvvE vayaM bahuviSayESu skhalAmaH, yaH kazcid vAkyE

Page 548: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

na skhalati sa siddhapuruSaH kRtsnaM vazIkarttuM samarthazcAsti|3 pazyata vayam azvAn vazIkarttuM tESAM vaktrESu khalInAnnidhAya tESAM kRtsnaM zarIram anuvarttayAmaH|4 pazyata yE pOtA atIva bRhadAkArAH pracaNPavAtaizcacAlitAstE'pi karNadhArasya manO'bhimatAd atikSudrENa karNEnavAnjchitaM sthAnaM pratyanuvarttantE|5 tadvad rasanApi kSudratarAggaM santI darpavAkyAni bhASatE|pazya kIdRgmahAraNyaM dahyatE 'lpEna vahninA|6 rasanApi bhavEd vahniradharmmarUpapiSTapE| asmadaggESurasanA tAdRzaM santiSThati sA kRtsnaM dEhaM kalagkayatisRSTirathasya cakraM prajvalayati narakAnalEna jvalati ca|7 pazupakSyurOgajalacarANAM sarvvESAM svabhAvO damayituMzakyatE mAnuSikasvabhAvEna damayAnjcakrE ca|8 kintu mAnavAnAM kEnApi jihvA damayituM na zakyatE sA nanivAryyam aniSTaM halAhalaviSENa pUrNA ca|9 tayA vayaM pitaram IzvaraM dhanyaM vadAmaH, tayAcEzvarasya sAdRzyE sRSTAn mAnavAn zapAmaH|10 EkasmAd vadanAd dhanyavAdazApau nirgacchataH| hE mamabhrAtaraH, EtAdRzaM na karttavyaM|11 prasravaNaH kim EkasmAt chidrAt miSTaM tiktanjca tOyaMnirgamayati?12 hE mama bhrAtaraH, uPumbarataruH kiM jitaphalAnidrAkSAlatA vA kim uPumbaraphalAni phalituM zaknOti? tadvadEkaH prasravaNO lavaNamiSTE tOyE nirgamayituM na zaknOti|13 yuSmAkaM madhyE jnjAnI subOdhazca ka AstE? tasyakarmmANi jnjAnamUlakamRdutAyuktAnIti sadAcArAt sapramANayatu|14 kintu yuSmadantaHkaraNamadhyE yadi tiktErSyA vivAdEcchA cavidyatE tarhi satyamatasya viruddhaM na zlAghadhvaM nacAnRtaMkathayata|15 tAdRzaM jnjAnam UrddhvAd AgataM nahi kintu pArthivaMzarIri bhautikanjca|16 yatO hEtOrIrSyA vivAdEcchA ca yatra vEdyEtE tatraiva kalahaHsarvvaM duSkRtanjca vidyatE|17 kintUrddhvAd AgataM yat jnjAnaM tat prathamaM zuci tataH

Page 549: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

paraM zAntaM kSAntam AzusandhEyaM dayAdisatphalaiHparipUrNam asandigdhaM niSkapaTanjca bhavati|18 zAntyAcAribhiH zAntyA dharmmaphalaM rOpyatE|

yAkUbaH patraM 04

1 yuSmAkaM madhyE samarA raNazca kuta utpadyantE?yuSmadaggazibirAzritAbhyaH sukhEcchAbhyaH kiM nOtpadyantEे?2 yUyaM vAnjchatha kintu nApnutha, yUyaM narahatyAm IrSyAnjcakurutha kintu kRtArthA bhavituM na zaknutha, yUyaM yudhyatharaNaM kurutha ca kintvaprAptAstiSThatha, yatO hEtOHprArthanAM na kurutha|3 yUyaM prArthayadhvE kintu na labhadhvE yatO hEtOHsvasukhabhOgESu vyayArthaM ku prArthayadhvE|4 hE vyabhicAriNO vyabhicAriNyazca, saMsArasya yat maitryaM tadIzvarasya zAtravamiti yUyaM kiM na jAnItha? ata Eva yaH kazcitsaMsArasya mitraM bhavitum abhilaSati sa EvEzvarasya zatrurbhavati|5 yUyaM kiM manyadhvE? zAstrasya vAkyaM kiM phalahInaMbhavEt? asmadantarvAsI ya AtmA sa vA kim IrSyArthaM prEmakarOti?6 tannahi kintu sa pratulaM varaM vitarati tasmAd uktamAstEyathA, AtmAbhimAnalOkAnAM vipakSO bhavatIzvaraH| kintutEnaiva namrEbhyaH prasAdAd dIyatE varaH||7 ataEva yUyam Izvarasya vazyA bhavata zayatAnaM saMrundhatEna sa yuSmattaH palAyiSyatE|8 Izvarasya samIpavarttinO bhavata tEna sa yuSmAkaMsamIpavarttI bhaviSyati| hE pApinaH, yUyaM svakarAnpariSkurudhvaM| hE dvimanOlOkAH, yUyaM svAntaHkaraNAnizucIni kurudhvaM|9 yUyam udvijadhvaM zOcata vilapata ca, yuSmAkaM hAsaHzOkAya, Anandazca kAtaratAyai parivarttEtAM|10 prabhOH samakSaM namrA bhavata tasmAt sa yuSmAnuccIkariSyati|11 hE bhrAtaraH, yUyaM parasparaM mA dUSayata| yaH kazcid

Page 550: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

bhrAtaraM dUSayati bhrAtu rvicAranjca karOti sa vyavasthAMdUSayati vyavasthAyAzca vicAraM karOti| tvaM yadi vyavasthAyAvicAraM karOSi tarhi vyavasthApAlayitA na bhavasi kintu vicArayitAbhavasi|12 advitIyO vyavasthApakO vicArayitA ca sa EvAstE yO rakSituMnAzayitunjca pArayati| kintu kastvaM yat parasya vicAraM karOSi?13 adya zvO vA vayam amukanagaraM gatvA tatra varSamEkaMyApayantO vANijyaM kariSyAmaH lAbhaM prApsyAmazcEtikathAM bhASamANA yUyam idAnIM zRNuta|14 zvaH kiM ghaTiSyatE tad yUyaM na jAnItha yatO jIvanaM vObhavEt kIdRk tattu bASpasvarUpakaM, kSaNamAtraM bhavEddRzyaM lupyatE ca tataH paraM|15 tadanuktvA yuSmAkam idaM kathanIyaM prabhOricchAtOvayaM yadi jIvAmastarhyEtat karmma tat karmma vA kariSyAma iti|16 kintvidAnIM yUyaM garvvavAkyaiH zlAghanaM kurudhvEtAdRzaM sarvvaM zlAghanaM kutsitamEva|17 atO yaH kazcit satkarmma karttaM viditvA tanna karOti tasyapApaM jAyatE|

yAkUbaH patraM 05

1 hE dhanavantaH, yUyam idAnIM zRNutayuSmAbhirAgamiSyatklEzahEtOH krandyatAM vilapyatAnjca|2 yuSmAkaM draviNaM jIrNaM kITabhuktAH sucElakAH|3 kanakaM rajatanjcApi vikRtiM pragamiSyati, tatkalagkazcayuSmAkaM pApaM pramANayiSyati, hutAzavacca yuSmAkaMpizitaM khAdayiSyati| ittham antimaghasrESu yuSmAbhiHsanjcitaM dhanaM|4 pazyata yaiH kRSIvalai ryuSmAkaM zasyAni chinnAni tEbhyOyuSmAbhi ryad vEtanaM chinnaM tad uccai rdhvaniM karOti tESAMzasyacchEdakAnAm ArttarAvaH sEnApatEH paramEzvarasyakarNakuharaM praviSTaH|5 yUyaM pRthivyAM sukhabhOgaM kAmukatAnjcAritavantaH,mahAbhOjasya dina iva nijAntaHkaraNAni paritarpitavantazca|6 aparanjca yuSmAbhi rdhArmmikasya daNPAjnjA hatyA cAkAri

Page 551: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

tathApi sa yuSmAn na pratiruddhavAn|7 hE bhrAtaraH, yUyaM prabhOrAgamanaM yAvaddhairyyamAlambadhvaM| pazyata kRSivalO bhUmE rbahumUlyaMphalaM pratIkSamANO yAvat prathamam antimanjca vRSTijalaMna prApnOti tAvad dhairyyam AlambatE|8 yUyamapi dhairyyamAlambya svAntaHkaraNAni sthirIkuruta,yataH prabhOrupasthitiH samIpavarttinyabhavat|9 hE bhrAtaraH, yUyaM yad daNPyA na bhavEta tadarthaMparasparaM na glAyata, pazyata vicArayitA dvArasamIpE tiSThati|10 hE mama bhrAtaraH, yE bhaviSyadvAdinaH prabhO rnAmnAbhASitavantastAn yUyaM duHkhasahanasya dhairyyasya cadRSTAntAn jAnIta|11 pazyata dhairyyazIlA asmAbhi rdhanyA ucyantE| AyUbOdhairyyaM yuSmAbhirazrAvi prabhOH pariNAmazcAdarzi yataHprabhu rbahukRpaH sakaruNazcAsti|12 hE bhrAtaraH vizESata idaM vadAmi svargasya vA pRthivyAvAnyavastunO nAma gRhItvA yuSmAbhiH kO'pi zapathO nakriyatAM, kintu yathA daNPyA na bhavata tadarthaM yuSmAkaMtathaiva tannahi cEtivAkyaM yathESTaM bhavatu|13 yuSmAkaM kazcid duHkhI bhavati? sa prArthanAM karOtu|kazcid vAnanditO bhavati? sa gItaM gAyatu|14 yuSmAkaM kazcit pIPitO 'sti? sa samitEH prAcInAn AhvAtu tE capabhO rnAmnA taM tailEnAbhiSicya tasya kRtE prArthanAMkurvvantu|15 tasmAd vizvAsajAtaprArthanayA sa rOgI rakSAM yAsyatiprabhuzca tam utthApayiSyati yadi ca kRtapApO bhavEt tarhi sataM kSamiSyatE|16 yUyaM parasparam aparAdhAn aggIkurudhvamArOgyaprAptyarthanjcaikajanO 'nyasya kRtE prArthanAM karOtudhArmmikasya sayatnA prArthanA bahuzaktiviziSTA bhavati|17 ya EliyO vayamiva sukhaduHkhabhOgI marttya AsIt saprArthanayAnAvRSTiM yAcitavAn tEna dEzE sArddhavatsaratrayaMyAvad vRSTi rna babhUva|18 pazcAt tEna punaH prArthanAyAM kRtAyAmAkAzastOyAnyavarSIt pRthivI ca svaphalAni prArOhayat|

Page 552: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

19 hE bhrAtaraH, yuSmAkaM kasmiMzcit satyamatAd bhraSTE yadikazcit taM parAvarttayati20 tarhi yO janaH pApinaM vipathabhramaNAt parAvarttayati satasyAtmAnaM mRtyuta uddhariSyati bahupApAnyAvariSyati cEtijAnAtu|

॥ iti yAkUbaH patraM samAptaM ॥

Page 553: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

1 pitarasya patraM 01 02 03 04 05

1 pitarasya patraM 01

1 panta-gAlAtiyA-kappadakiyA-AziyA-bithuniyAdEzESu pravAsinOyE vikIrNalOkAH2 piturIzvarasya pUrvvanirNayAd AtmanaH pAvanEnayIzukhrISTasyAjnjAgrahaNAya zONitaprOkSaNAya cAbhirucitAstAnprati yIzukhrISTasya prEritaH pitaraH patraM likhati| yuSmAn pratibAhulyEna zAntiranugrahazca bhUyAstAM|3 asmAkaM prabhO ryIzukhrISTasya tAta IzvarO dhanyaH, yataH sasvakIyabahukRpAtO mRtagaNamadhyAd yIzukhrISTasyOtthAnEnajIvanapratyAzArtham arthatO4 'kSayaniSkalagkAmlAnasampattiprAptyartham asmAn punarjanayAmAsa| sA sampattiH svargE 'smAkaM kRtE sanjcitA tiSThati,5 yUyanjcEzvarasya zaktitaH zESakAlE prakAzyaparitrANArthaMvizvAsEna rakSyadhvE|6 tasmAd yUyaM yadyapyAnandEna praphullA bhavatha tathApisAmprataM prayOjanahEtOH kiyatkAlaparyyantaMnAnAvidhaparIkSAbhiH klizyadhvE|7 yatO vahninA yasya parIkSA bhavati tasmAt nazvarasuvarNAdapibahumUlyaM yuSmAkaM vizvAsarUpaM yat parIkSitaM svarNaMtEna yIzukhrISTasyAgamanasamayE prazaMsAyAH samAdarasyagauravasya ca yOgyatA prAptavyA|8 yUyaM taM khrISTam adRSTvApi tasmin prIyadhvE sAmprataMtaM na pazyantO'pi tasmin vizvasantO 'nirvvacanIyEnaprabhAvayuktEna cAnandEna praphullA bhavatha,9 svavizvAsasya pariNAmarUpam AtmanAM paritrANaM labhadhvEca|10 yuSmAsu yO 'nugrahO varttatE tadviSayE ya IzvarIyavAkyaMkathitavantastE bhaviSyadvAdinastasya paritrANasyAnvESaNamanusandhAnanjca kRtavantaH|

Page 554: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

11 vizESatastESAmantarvvAsI yaH khrISTasyAtmA khrISTEvarttiSyamANAni duHkhAni tadanugAmiprabhAvanjca pUrvvaMprAkAzayat tEna kaH kIdRzO vA samayOniradizyataitasyAnusandhAnaM kRtavantaH|12 tatastai rviSayaistE yanna svAn kintvasmAn upakurvvantyEtattESAM nikaTE prAkAzyata| yAMzca tAn viSayAn divyadUtAapyavanatazirasO nirIkSitum abhilaSanti tE viSayAH sAmprataMsvargAt prESitasya pavitrasyAtmanaH sahAyyAd yuSmatsamIpEsusaMvAdapracArayitRbhiH prAkAzyanta|13 ataEva yUyaM manaHkaTibandhanaM kRtvA prabuddhAH santOyIzukhrISTasya prakAzasamayE yuSmAsuvarttiSyamAnasyAnugrahasya sampUrNAM pratyAzAM kuruta|14 aparaM pUrvvIyAjnjAnatAvasthAyAH kutsitAbhilASANAMyOgyam AcAraM na kurvvantO yuSmadAhvAnakArI yathA pavitrO'sti15 yUyamapyAjnjAgrAhisantAnA iva sarvvasmin AcArE tAdRkpavitrA bhavata|16 yatO likhitam AstE, yUyaM pavitrAstiSThata yasmAdahaMpavitraH|17 aparanjca yO vinApakSapAtam EkaikamAnuSasyakarmmAnusArAd vicAraM karOti sa yadi yuSmAbhistAta AkhyAyatEtarhi svapravAsasya kAlO yuSmAbhi rbhItyA yApyatAM|18 yUyaM nirarthakAt paitRkAcArAt kSayaNIyai rUpyasuvarNAdibhirmuktiM na prApya19 niSkalagkanirmmalamESazAvakasyEva khrISTasya bahumUlyEnarudhirENa muktiM prAptavanta iti jAnItha|20 sa jagatO bhittimUlasthApanAt pUrvvaM niyuktaH kintucaramadinESu yuSmadarthaM prakAzitO 'bhavat|21 yatastEnaiva mRtagaNAt tasyOtthApayitari tasmaigauravadAtari cEzvarE vizvasitha tasmAd IzvarE yuSmAkaMvizvAsaH pratyAzA cAstE|22 yUyam AtmanA satyamatasyAjnjAgrahaNadvArA niSkapaTAyabhrAtRprEmnE pAvitamanasO bhUtvA nirmmalAntaHkaraNaiHparasparaM gAPhaM prEma kuruta|23 yasmAd yUyaM kSayaNIyavIryyAt nahi kintvakSayaNIyavIryyAd

Page 555: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

Izvarasya jIvanadAyakEna nityasthAyinA vAkyEna punarjanmagRhItavantaH|24 sarvvaprANI tRNaistulyastattEjastRNapuSpavat| tRNAniparizuSyati puSpANi nipatanti ca|25 kintu vAkyaM parEzasyAnantakAlaM vitiSThatE| tadEva cavAkyaM susaMvAdEna yuSmAkam antikE prakAzitaM|

1 pitarasya patraM 02

1 sarvvAn dvESAn sarvvAMzca chalAn kApaTyAnIrSyAHsamastaglAnikathAzca dUrIkRtya2 yuSmAbhiH paritrANAya vRddhiprAptyarthaMnavajAtazizubhiriva prakRtaM vAgdugdhaM pipAsyatAM|3 yataH prabhu rmadhura EtasyAsvAdaM yUyaM prAptavantaH|4 aparaM mAnuSairavajnjAtasya kintvIzvarENAbhirucitasyabahumUlyasya jIvatprastarasyEva tasya prabhOH sannidhim AgatA5 yUyamapi jIvatprastarA iva nicIyamAnA AtmikamandiraMkhrISTEna yIzunA cEzvaratOSakANAm AtmikabalInAM dAnArthaMpavitrO yAjakavargO bhavatha|6 yataH zAstrE likhitamAstE, yathA, pazya pASANa EkO 'sti sIyOnisthApitO mayA| mukhyakONasya yOgyaH sa vRtazcAtIvamUlyavAn| yO janO vizvasEt tasmin sa lajjAM na gamiSyati|7 vizvAsinAM yuSmAkamEva samIpE sa mUlyavAn bhavatikintvavizvAsinAM kRtE nicEtRbhiravajnjAtaH sa pASANaH kONasyabhittimUlaM bhUtvA bAdhAjanakaH pASANaH skhalanakArakazcazailO jAtaH|8 tE cAvizvAsAd vAkyEna skhalanti skhalanE ca niyuktAH santi|9 kintu yUyaM yEnAndhakAramadhyAtsvakIyAzcaryyadIptimadhyam AhUtAstasya guNAn prakAzayitumabhirucitO vaMzO rAjakIyO yAjakavargaH pavitrAjAtiradhikarttavyAH prajAzca jAtAH|10 pUrvvaM yUyaM tasya prajA nAbhavata kintvidAnIm IzvarasyaprajA AdhvE| pUrvvam ananukampitA abhavata kintvidAnImanukampitA AdhvE|11 hE priyatamAH, yUyaM pravAsinO vidEzinazca lOkA iva

Page 556: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

manasaH prAtikUlyEna yOdhibhyaH zArIrikasukhAbhilASEbhyOnivarttadhvam ityahaM vinayE|12 dEvapUjakAnAM madhyE yuSmAkam AcAra Evam uttamObhavatu yathA tE yuSmAn duSkarmmakArilOkAniva puna rnanindantaH kRpAdRSTidinE svacakSurgOcarIyasatkriyAbhyaIzvarasya prazaMsAM kuryyuH|13 tatO hEtO ryUyaM prabhOranurOdhAt mAnavasRSTAnAMkartRtvapadAnAM vazIbhavata vizESatO bhUpAlasya yataH sazrESThaH,14 dEzAdhyakSANAnjca yatastE duSkarmmakAriNAMdaNPadAnArthaM satkarmmakAriNAM prazaMsArthanjca tEnaprEritAH|15 itthaM nirbbOdhamAnuSANAm ajnjAnatvaM yat sadAcAribhiryuSmAbhi rniruttarIkriyatE tad IzvarasyAbhimataM|16 yUyaM svAdhInA ivAcarata tathApi duSTatAyA vESasvarUpAMsvAdhInatAM dhArayanta iva nahi kintvIzvarasya dAsA iva|17 sarvvAn samAdriyadhvaM bhrAtRvargE prIyadhvam IzvarAdbibhIta bhUpAlaM sammanyadhvaM|18 hE dAsAH yUyaM sampUrNAdarENa prabhUnAM vazyA bhavatakEvalaM bhadrANAM dayAlUnAnjca nahi kintvanRjUnAmapi|19 yatO 'nyAyEna duHkhabhOgakAla IzvaracintayA yatklEzasahanaM tadEva priyaM|20 pApaM kRtvA yuSmAkaM capETAghAtasahanEna kA prazaMsA?kintu sadAcAraM kRtvA yuSmAkaM yad duHkhasahanaMtadEvEzvarasya priyaM|21 tadarthamEva yUyam AhUtA yataH khrISTO'pi yuSmannimittaMduHkhaM bhuktvA yUyaM yat tasya padacihnai rvrajEta tadarthaMdRSTAntamEkaM darzitavAn|22 sa kimapi pApaM na kRtavAn tasya vadanE kApi chalasya kathAnAsIt|23 ninditO 'pi san sa pratinindAM na kRtavAn duHkhaMsahamAnO 'pi na bhartsitavAn kintu yathArthavicArayituH samIpEsvaM samarpitavAn|24 vayaM yat pApEbhyO nivRtya dharmmArthaMjIvAmastadarthaM sa svazarIrENAsmAkaM pApAni kruza UPhavAn

Page 557: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

tasya prahArai ryUyaM svasthA abhavata|25 yataH pUrvvaM yUyaM bhramaNakArimESA ivAdhvaMkintvadhunA yuSmAkam AtmanAM pAlakasyAdhyakSasya casamIpaM pratyAvarttitAH|

1 pitarasya patraM 03

1 hE yOSitaH, yUyamapi nijasvAminAM vazyA bhavata tathA satiyadi kEcid vAkyE vizvAsinO na santi tarhi2 tE vinAvAkyaM yOSitAm AcArENArthatastESAM pratyakSENayuSmAkaM sabhayasatItvAcArENAkraSTuM zakSyantE|3 aparaM kEzaracanayA svarNAlagkAradhAraNOnaparicchadaparidhAnEna vA yuSmAkaM vAhyabhUSA na bhavatu,4 kintvIzvarasya sAkSAdbahumUlyakSamAzAntibhAvAkSayaratnEna yuktO guptaAntarikamAnava Eva|5 yataH pUrvvakAlE yAH pavitrastriya IzvarE pratyAzAmakurvvan tAapi tAdRzImEva bhUSAM dhArayantyO nijasvAminAM vazyAabhavan|6 tathaiva sArA ibrAhImO vazyA satI taM patimAkhyAtavatIyUyanjca yadi sadAcAriNyO bhavatha vyAkulatayA ca bhItA nabhavatha tarhi tasyAH kanyA AdhvE|7 hE puruSAH, yUyaM jnjAnatO durbbalatarabhAjanairivayOSidbhiH sahavAsaM kuruta, Ekasya jIvanavarasyasahabhAginIbhyatAbhyaH samAdaraM vitarata ca na cEdyuSmAkaM prArthanAnAM bAdhA janiSyatE|8 vizESatO yUyaM sarvva EkamanasaH paraduHkhai rduHkhitAbhrAtRpramiNaH kRpAvantaH prItibhAvAzca bhavata|9 aniSTasya parizOdhEnAniSTaM nindAyA vA parizOdhEna nindAMna kurvvanta AziSaM datta yatO yUyam AziradhikAriNObhavitumAhUtA iti jAnItha|10 aparanjca, jIvanE prIyamANO yaH sudinAni didRkSatE| pApAtjihvAM mRSAvAkyAt svAdharau sa nivarttayEt|11 sa tyajEd duSTatAmArgaM satkriyAnjca samAcarEt|mRgayANazca zAntiM sa nityamEvAnudhAvatu|

Page 558: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

12 lOcanE paramEzasyOnmIlitE dhArmmikAn prati| prArthanAyAHkRtE tESAH tacchrOtrE sugamE sadA| krOdhAsyanjca parEzasyakadAcAriSu varttatE|13 aparaM yadi yUyam uttamasyAnugAminO bhavatha tarhi kOyuSmAn hiMsiSyatE?14 yadi ca dharmmArthaM klizyadhvaM tarhi dhanyA bhaviSyatha|tESAm AzagkayA yUyaM na bibhIta na vigkta vA|15 manObhiH kintu manyadhvaM pavitraM prabhumIzvaraM|aparanjca yuSmAkam AntarikapratyAzAyAstattvaM yaH kazcitpRcchati tasmai zAntibhItibhyAm uttaraM dAtuM sadA susajjAbhavata|16 yE ca khrISTadharmmE yuSmAkaM sadAcAraM dUSayanti tEduSkarmmakAriNAmiva yuSmAkam apavAdEna yat lajjitAbhavEyustadarthaM yuSmAkam uttamaH saMvEdO bhavatu|17 IzvarasyAbhimatAd yadi yuSmAbhiH klEzaH sOPhavyastarhisadAcAribhiH klEzasahanaM varaM na ca kadAcAribhiH|18 yasmAd Izvarasya sannidhim asmAn AnEtum adhArmmikANAMvinimayEna dhArmmikaH khrISTO 'pyEkakRtvaH pApAnAMdaNPaM bhuktavAn, sa ca zarIrasambandhE mAritaHkintvAtmanaH sambandhE puna rjIvitO 'bhavat|19 tatsambandhE ca sa yAtrAM vidhAya kArAbaddhAnAmAtmanAM samIpE vAkyaM ghOSitavAn|20 purA nOhasya samayE yAvat pOtO niramIyata tAvad IzvarasyadIrghasahiSNutA yadA vyalambata tadA tE'nAjnjAgrAhiNO'bhavan|tEna pOtOnAlpE'rthAd aSTAvEva prANinastOyam uttIrNAH|21 tannidarzananjcAvagAhanaM (arthataH zArIrikamalinatAyAyastyAgaH sa nahi kintvIzvarAyOttamasaMvEdasya yA pratajnjAsaiva) yIzukhrISTasya punarutthAnEnEdAnIm asmAn uttArayati,22 yataH sa svargaM gatvEzvarasya dakSiNE vidyatE svargIyadUtAHzAsakA balAni ca tasya vazIbhUtA abhavan|

1 pitarasya patraM 04

1 asmAkaM vinimayEna khrISTaH zarIrasambandhE daNPaMbhuktavAn atO hEtOH zarIrasambandhE yO daNPaM bhuktavAn sa

Page 559: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

pApAt mukta2 itibhAvEna yUyamapi susajjIbhUya dEhavAsasyAvaziSTaMsamayaM punarmAnavAnAm icchAsAdhanArthaM nahikintvIzvarasyEcchAsAdhanArthaM yApayata|3 AyuSO yaH samayO vyatItastasmin yuSmAbhi ryaddEvapUjakAnAm icchAsAdhanaMkAmakutsitAbhilASamadyapAnaraggarasamattatAghRNArhadEvapUjAcaraNanjcAkAritEna bAhulyaM|4 yUyaM taiH saha tasmin sarvvanAzapagkE majjituM na dhAvatha,ityanEnAzcaryyaM vijnjAya tE yuSmAn nindanti|5 kintu yO jIvatAM mRtAnAnjca vicAraM karttum udyatO'sti tasmaitairuttaraM dAyiSyatE|6 yatO hEtO ryE mRtAstESAM yat mAnavOddEzyaH zArIrikavicAraHkintvIzvarOddEzyam AtmikajIvanaM bhavat tadarthaM tESAmapisannidhau susamAcAraH prakAzitO'bhavat|7 sarvvESAm antimakAla upasthitastasmAd yUyaM subuddhayaHprArthanArthaM jAgratazca bhavata|8 vizESataH parasparaM gAPhaM prEma kuruta, yataH,pApAnAmapi bAhulyaM prEmnaivAcchAdayiSyatE|9 kAtarOktiM vinA parasparam AtithyaM kRruta|10 yEna yO varO labdhastEnaiva sa param upakarOtR, itthaMyUyam Izvarasya bahuvidhaprasAdasyOttamA bhANPAgArAdhipAbhavata|11 yO vAkyaM kathayati sa Izvarasya vAkyamiva kathayatu yazcaparam upakarOti sa IzvaradattasAmarthyAdivOpakarOtu|sarvvaviSayE yIzukhrISTEnEzvarasya gauravaM prakAzyatAMtasyaiva gauravaM parAkramazca sarvvadA bhUyAt| AmEna|12 hE priyatamAH, yuSmAkaM parIkSArthaM yastApO yuSmAsuvarttatE tam asambhavaghaTitaM matvA nAzcaryyaM jAnIta,13 kintu khrISTEna klEzAnAM sahabhAgitvAd Anandata tEna tasyapratApaprakAzE'pyAnanandEna praphullA bhaviSyatha|14 yadi khrISTasya nAmahEtunA yuSmAkaM nindA bhavati tarhiyUyaM dhanyA yatO gauravadAyaka IzvarasyAtmAyuSmAsvadhitiSThati tESAM madhyE sa nindyatE kintuyuSmanmadhyE prazaMsyatE|

Page 560: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

15 kintu yuSmAkaM kO'pi hantA vA cairO vA duSkarmmakRd vAparAdhikAracarccaka iva daNPaM na bhugktAM|16 yadi ca khrISTIyAna iva daNPaM bhugktE tarhi sa nalajjamAnastatkAraNAd IzvaraM prazaMsatu|17 yatO vicArasyArambhasamayE Izvarasya mandirE yujyatE yadicAsmatsvArabhatE tarhIzvarIyasusaMvAdAgrAhiNAM zESadazA kAbhaviSyati?18 dhArmmikEnApi cEt trANam atikRcchrENa gamyatE|tarhyadhArmmikapApibhyAm AzrayaH kutra lapsyatE|19 ata IzvarEcchAtO yE duHkhaM bhunjjatE tE sadAcArENasvAtmAnO vizvAsyasraSTurIzvasya karAbhyAM nidadhatAM|

1 pitarasya patraM 05

1 khrISTasya klEzAnAM sAkSI prakAziSyamANasya pratApasyAMzIprAcInazcAhaM yuSmAkaM prAcInAn vinIyEdaM vadAmi|2 yuSmAkaM madhyavarttI ya Izvarasya mESavRndO yUyaM taMpAlayata tasya vIkSaNaM kuruta ca, AvazyakatvEna nahi kintusvEcchAtO na va kulObhEna kintvicchukamanasA|3 aparam aMzAnAm adhikAriNa iva na prabhavata kintu vRndasyadRSTAntasvarUpA bhavata|4 tEna pradhAnapAlaka upasthitE yUyam amlAnaM gauravakirITaMlapsyadhvE|5 hE yuvAnaH, yUyamapi prAcInalOkAnAM vazyA bhavata sarvvEca sarvvESAM vazIbhUya namratAbharaNEna bhUSitA bhavata,yataH,AtmAbhimAnilOkAnAM vipakSO bhavatIzvaraH| kintutEnaiva namrEbhyaH prasAdAd dIyatE varaH|6 atO yUyam Izvarasya balavatkarasyAdhO namrIbhUya tiSThatatEna sa ucitasamayE yuSmAn uccIkariSyati|7 yUyaM sarvvacintAM tasmin nikSipata yataH sa yuSmAn praticintayati|8 yUyaM prabuddhA jAgratazca tiSThata yatO yuSmAkaMprativAdI yaH zayatAnaH sa garjjanakArI siMha iva paryyaTan kaMgrasiSyAmIti mRgayatE,9 atO vizvAsE susthirAstiSThantastEna sArddhaM yudhyata,

Page 561: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

yuSmAkaM jagannivAsibhrAtRSvapi tAdRzAH klEzA varttanta itijAnIta|10 kSaNikaduHkhabhOgAt param asmabhyaM khrISTEna yIzunAsvakIyAnantagauravadAnArthaM yO'smAn AhUtavAn sasarvvAnugrAhIzvaraH svayaM yuSmAn siddhAn sthirAn sabalAnnizcalAMzca karOtu|11 tasya gauravaM parAkramazcAnantakAlaM yAvad bhUyAt|AmEn|12 yaH silvAnO (manyE) yuSmAkaM vizvAsyO bhrAtA bhavatitadvArAhaM saMkSEpENa likhitvA yuSmAn vinItavAn yUyanjcayasmin adhitiSThatha sa EvEzvarasya satyO 'nugraha iti pramANaMdattavAn|13 yuSmAbhiH sahAbhirucitA yA samiti rbAbili vidyatE sA mamaputrO mArkazca yuSmAn namaskAraM vEdayati|14 yUyaM prEmacumbanEna parasparaM namaskuruta|yIzukhrISTAzritAnAM yuSmAkaM sarvvESAM zAnti rbhUyAt| AmEn|

॥ iti 1 pitarasya patraM samAptaM ॥

Page 562: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

2 pitarasya patraM 01 02 03

2 pitarasya patraM 01

1 yE janA asmAbhiH sArddham astadIzvarE trAtari yIzukhrISTE capuNyasambalitavizvAsadhanasya samAnAMzitvaM prAptAstAnprati yIzukhrISTasya dAsaH prEritazca zimOn pitaraH patraMlikhati|2 IzvarasyAsmAkaM prabhO ryIzOzca tatvajnjAnEnayuSmAsvanugrahazAntyO rbAhulyaM varttatAM|3 jIvanArtham Izvarabhaktyarthanjca yadyad AvazyakaM tatsarvvaM gauravasadguNAbhyAmasmadAhvAnakAriNastattvajnjAnadvArAtasyEzvarIyazaktirasmabhyaM dattavatI|4 tatsarvvENa cAsmabhyaM tAdRzA bahumUlyA mahApratijnjAdattA yAbhi ryUyaM saMsAravyAptAt kutsitAbhilASamUlAtsarvvanAzAd rakSAM prApyEzvarIyasvabhAvasyAMzinO bhavituMzaknutha|5 tatO hEtO ryUyaM sampUrNaM yatnaM vidhAya vizvAsEsaujanyaM saujanyE jnjAnaM6 jnjAna AyatEndriyatAm AyatEndriyatAyAM dhairyyaM dhairyyaIzvarabhaktim7 Izvarabhaktau bhrAtRsnEhE ca prEma yugkta|8 EtAni yadi yuSmAsu vidyantEे varddhantE ca tarhyasmatprabhOryIzukhrISTasya tattvajnjAnE yuSmAn alasAn niSphalAMzca nasthApayiSyanti|9 kintvEtAni yasya na vidyantE sO 'ndhO mudritalOcanaHsvakIyapUrvvapApAnAM mArjjanasya vismRtiM gatazca|10 tasmAd hE bhrAtaraH, yUyaM svakIyAhvAnavaraNayOrdRPhakaraNE bahu yatadhvaM, tat kRtvA kadAca na skhaliSyatha|11 yatO 'nEna prakArENAsmAkaM prabhOstrAtRryIzukhrISTasyAnantarAjyasya pravEzEna yUyaM sukalEna

Page 563: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

yOjayiSyadhvE|12 yadyapi yUyam Etat sarvvaM jAnItha varttamAnE satyamatEsusthirA bhavatha ca tathApi yuSmAn sarvvadA tat smArayitumaham ayatnavAn na bhaviSyAmi|13 yAvad Etasmin dUSyE tiSThAmi tAvad yuSmAn smArayanprabOdhayituM vihitaM manyE|14 yatO 'smAkaM prabhu ryIzukhrISTO mAM yat jnjApitavAntadanusArAd dUSyamEtat mayA zIghraM tyaktavyam iti jAnAmi|15 mama paralOkagamanAt paramapi yUyaM yadEtAni smarttuMzakSyatha tasmin sarvvathA yatiSyE|16 yatO 'smAkaM prabhO ryIzukhrISTasya parAkramaMpunarAgamananjca yuSmAn jnjApayantO vayaMkalpitAnyupAkhyAnAnyanvagacchAmEti nahi kintu tasyamahimnaH pratyakSasAkSiNO bhUtvA bhASitavantaH|17 yataH sa piturIzvarAd gauravaM prazaMsAnjca prAptavAnvizESatO mahimayuktatEjOmadhyAd EtAdRzI vANI taM pratinirgatavatI, yathA, ESa mama priyaputra Etasmin mamaparamasantOSaH|18 svargAt nirgatEyaM vANI pavitraparvvatE tEna sArddhaMvidyamAnairasmAbhirazrAvi|19 aparam asmatsamIpE dRPhataraM bhaviSyadvAkyaM vidyatEyUyanjca yadi dinArambhaM yuSmanmanaHsuprabhAtIyanakSatrasyOdayanjca yAvat timiramayE sthAnEjvalantaM pradIpamiva tad vAkyaM sammanyadhvE tarhi bhadraMkariSyatha|20 zAstrIyaM kimapi bhaviSyadvAkyaM manuSyasyasvakIyabhAvabOdhakaM nahi, Etad yuSmAbhiH samyak jnjAyatAM|21 yatO bhaviSyadvAkyaM purA mAnuSANAm icchAtOnOtpannaM kintvIzvarasya pavitralOkAH pavitrENAtmanApravarttitAH santO vAkyam abhASanta|

2 pitarasya patraM 02

1 aparaM pUrvvakAlE yathA lOkAnAM madhyEmithyAbhaviSyadvAdina upAtiSThan tathA yuSmAkaM madhyE'pi

Page 564: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

mithyAzikSakA upasthAsyanti, tE svESAM krEtAraM prabhumanaggIkRtya satvaraM vinAzaM svESu varttayantivinAzakavaidharmmyaM guptaM yuSmanmadhyam AnESyanti|2 tatO 'nEkESu tESAM vinAzakamArgaM gatESu tEbhyaHsatyamArgasya nindA sambhaviSyati|3 aparanjca tE lObhAt kApaTyavAkyai ryuSmattO lAbhaMkariSyantE kintu tESAM purAtanadaNPAjnjA na vilambatE tESAMvinAzazca na nidrAti|4 IzvaraH kRtapApAn dUtAn na kSamitvA timirazRgkhalaiH pAtAlEruddhvA vicArArthaM samarpitavAn|5 purAtanaM saMsAramapi na kSamitvA taM duSTAnAMsaMsAraM jalAplAvanEna majjayitvA saptajanaiH sahitaMdharmmapracArakaM nOhaM rakSitavAn|6 sidOmam amOrA cEtinAmakE nagarE bhaviSyatAM duSTAnAMdRSTAntaM vidhAya bhasmIkRtya vinAzEna daNPitavAn;7 kintu taiH kutsitavyabhicAribhi rduSTAtmabhiH kliSTaMdhArmmikaM lOTaM rakSitavAn|8 sa dhArmmikO janastESAM madhyE nivasansvIyadRSTizrOtragOcarEbhyastESAm adharmmAcArEbhyaHsvakIyadhArmmikamanasi dinE dinE taptavAn|9 prabhu rbhaktAn parIkSAd uddharttuM vicAradinanjca yAvaddaNPyAmAnAn adhArmmikAn rOddhuM pArayati,10 vizESatO yE 'mEdhyAbhilASAt zArIrikasukham anugacchantikartRtvapadAni cAvajAnanti tAnEva (rOddhuM pArayati|) tEduHsAhasinaH pragalbhAzca|11 aparaM balagauravAbhyAM zrESThA divyadUtAH prabhOHsannidhau yESAM vaiparItyEna nindAsUcakaM vicAraM nakurvvanti tESAm uccapadasthAnAM nindanAd imE na bhItAH|12 kintu yE buddhihInAH prakRtA jantavO dharttavyatAyaivinAzyatAyai ca jAyantE tatsadRzA imE yanna budhyantE tatnindantaH svakIyavinAzyatayA vinaMkSyanti svIyAdharmmasyaphalaM prApsyanti ca|13 tE divA prakRSTabhOjanaM sukhaM manyantE nijachalaiHsukhabhOginaH santO yuSmAbhiH sArddhaM bhOjanaMkurvvantaH kalagkinO dOSiNazca bhavanti|

Page 565: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

14 tESAM lOcanAni paradArAkAgkSINi pApE cAzrAntAni tEcanjcalAni manAMsi mOhayanti lObhE tatparamanasaH santi ca|15 tE zApagrastA vaMzAH saralamArgaM vihAya biyOraputrasyabiliyamasya vipathEna vrajantO bhrAntA abhavan| sa biliyamO'pyadharmmAt prApyE pAritOSikE'prIyata,16 kintu nijAparAdhAd bhartsanAm alabhata yatOvacanazaktihInaM vAhanaM mAnuSikagiram uccAryyabhaviSyadvAdina unmattatAm abAdhata|17 imE nirjalAni prasravaNAni pracaNPavAyunA cAlitA mEghAzcatESAM kRtE nityasthAyI ghOratarAndhakAraH sanjcitO 'sti|18 yE ca janA bhrAntyAcArigaNAt kRcchrENOddhRtAstAn imE'parimitadarpakathA bhASamANAH zArIrikasukhAbhilASaiHkAmakrIPAbhizca mOhayanti|19 tEbhyaH svAdhInatAM pratijnjAya svayaM vinAzyatAyA dAsAbhavanti, yataH, yO yEnaiva parAjigyE sa jAtastasya kigkaraH|20 trAtuH prabhO ryIzukhrISTasya jnjAnEna saMsArasya malEbhyauddhRtA yE punastESu nimajjya parAjIyantE tESAMprathamadazAtaH zESadazA kutsitA bhavati|21 tESAM pakSE dharmmapathasya jnjAnAprApti rvaraM na canirddiSTAt pavitravidhimArgAt jnjAnaprAptAnAM parAvarttanaM|22 kintu yEyaM satyA dRSTAntakathA saiva tESu phalitavatI, yathA,kukkuraH svIyavAntAya vyAvarttatE punaH punaH| luThituMkarddamE tadvat kSAlitazcaiva zUkaraH||

2 pitarasya patraM 03

1 hE priyatamAH, yUyaM yathA pavitrabhaviSyadvaktRbhiHpUrvvOktAni vAkyAni trAtrA prabhunA prEritAnAm asmAkamAdEzanjca sAratha tathA yuSmAn smArayitvA2 yuSmAkaM saralabhAvaM prabOdhayitum ahaM dvitIyam idaMpatraM likhAmi|3 prathamaM yuSmAbhiridaM jnjAyatAM yat zESE kAlEsvEcchAcAriNO nindakA upasthAya4 vadiSyanti prabhOrAgamanasya pratijnjA kutra? yataHpitRlOkAnAM mahAnidrAgamanAt paraM sarvvANi

Page 566: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

sRSTErArambhakAlE yathA tathaivAvatiSThantE|5 pUrvvam Izvarasya vAkyEnAkAzamaNPalaM jalAd utpannA jalEsantiSThamAnA ca pRthivyavidyataitad anicchukatAtastE najAnAnti,6 tatastAtkAlikasaMsArO jalEnAplAvitO vinAzaM gataH|7 kintvadhunA varttamAnE AkAzabhUmaNPalE tEnaiva vAkyEnavahnyarthaM guptE vicAradinaM duSTamAnavAnAM vinAzanjcayAvad rakSyatE|8 hE priyatamAH, yUyam EtadEkaM vAkyam anavagatA mAbhavata yat prabhOH sAkSAd dinamEkaM varSasahasravadvarSasahasranjca dinaikavat|9 kEcid yathA vilambaM manyantE tathA prabhuH svapratijnjAyAMvilambatE tannahi kintu kO'pi yanna vinazyEt sarvvaM EvamanaHparAvarttanaM gacchEyurityabhilaSan sO 'smAn pratidIrghasahiSNutAM vidadhAti|10 kintu kSapAyAM caura iva prabhO rdinam AgamiSyati tasminmahAzabdEna gaganamaNPalaM lOpsyatE mUlavastUni ca tApEnagaliSyantE pRthivI tanmadhyasthitAni karmmANi ca dhakSyantE|11 ataH sarvvairEtai rvikArE gantavyE sati yasmin AkAzamaNPalaMdAhEna vikAriSyatE mUlavastUni ca tApEna galiSyantE12 tasyEzvaradinasyAgamanaM pratIkSamANairAkAgkSamANaizcayUSmAbhi rdharmmAcArEzvarabhaktibhyAM kIdRzai rlOkairbhavitavyaM?13 tathApi vayaM tasya pratijnjAnusArENa dharmmasyavAsasthAnaM nUtanam AkAzamaNPalaM nUtanaMbhUmaNPalanjca pratIkSAmahE|14 ataEva hE priyatamAH, tAni pratIkSamANA yUyaM niSkalagkAaninditAzca bhUtvA yat zAntyAzritAstiSThathaitasmin yatadhvaM|15 asmAkaM prabhO rdIrghasahiSNutAnjca paritrANajanikAMmanyadhvaM| asmAkaM priyabhrAtrE paulAya yat jnjAnam adAyitadanusArENa sO'pi patrE yuSmAn prati tadEvAlikhat|16 svakIyasarvvapatrESu caitAnyadhi prastutya tadEva gadati| tESupatrESu katipayAni durUhyANi vAkyAni vidyantE yE ca lOkAajnjAnAzcanjcalAzca tE nijavinAzArtham anyazAstrIyavacanAnIvatAnyapi vikArayanti|

Page 567: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

17 tasmAd hE priyatamAH, yUyaM pUrvvaM buddhvAsAvadhAnAstiSThata, adhArmmikANAM bhrAntisrOtasApahRtAHsvakIyasusthiratvAt mA bhrazyata|18 kintvasmAkaM prabhOstrAtu ryIzukhrISTasyAnugrahE jnjAnE cavarddhadhvaM| tasya gauravam idAnIM sadAkAlanjca bhUyAt|AmEn|

॥ iti 2 pitarasya patraM samAptaM ॥

Page 568: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

1 yOhanaH patraM 01 02 03 04 05

1 yOhanaH patraM 01

1 AditO ya AsId yasya vAg asmAbhirazrAvi yanjca vayaM svanEtrairdRSTavantO yanjca vIkSitavantaH svakaraiH spRSTavantazca taMjIvanavAdaM vayaM jnjApayAmaH|2 sa jIvanasvarUpaH prakAzata vayanjca taM dRSTavantastamadhisAkSyaM dadmazca, yazca pituH sannidhAvavarttatAsmAkaMsamIpE prakAzata ca tam anantajIvanasvarUpaM vayaM yuSmAnjnjApayAmaH|3 asmAbhi ryad dRSTaM zrutanjca tadEva yuSmAn jnjApyatEtEnAsmAbhiH sahAMzitvaM yuSmAkaM bhaviSyati| asmAkanjcasahAMzitvaM pitrA tatputrENa yIzukhrISTEna ca sArddhaM bhavati|4 aparanjca yuSmAkam AnandO yat sampUrNO bhavEd tadarthaMvayam EtAni likhAmaH|5 vayaM yAM vArttAM tasmAt zrutvA yuSmAn jnjApayAmaHsEyam| IzvarO jyOtistasmin andhakArasya lEzO'pi nAsti|6 vayaM tEna sahAMzina iti gaditvA yadyandhAkArE carAmastarhisatyAcAriNO na santO 'nRtavAdinO bhavAmaH|7 kintu sa yathA jyOtiSi varttatE tathA vayamapi yadi jyOtiSicarAmastarhi parasparaM sahabhAginO bhavAmastasya putrasyayIzukhrISTasya rudhiranjcAsmAn sarvvasmAt pApAt zuddhayati|8 vayaM niSpApA iti yadi vadAmastarhi svayamEva svAnvanjcayAmaH satyamatanjcAsmAkam antarE na vidyatE|9 yadi svapApAni svIkurmmahE tarhi sa vizvAsyO yAthArthikazcAstitasmAd asmAkaM pApAni kSamiSyatE sarvvasmAdadharmmAccAsmAn zuddhayiSyati|10 vayam akRtapApA iti yadi vadAmastarhi tam anRtavAdinaMkurmmastasya vAkyanjcAsmAkam antarE na vidyatE|

1 yOhanaH patraM 02

Page 569: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

1 hE priyabAlakAH, yuSmAbhi ryat pApaM na kriyEta tadarthaMyuSmAn pratyEtAni mayA likhyantE| yadi tu kEnApi pApaM kriyatEtarhi pituH samIpE 'smAkaM EkaH sahAyO 'rthatO dhArmmikOyIzuH khrISTO vidyatE|2 sa cAsmAkaM pApAnAM prAyazcittaM kEvalamasmAkaM nahikintu likhilasaMsArasya pApAnAM prAyazcittaM|3 vayaM taM jAnIma iti tadIyAjnjApAlanEnAvagacchAmaH|4 ahaM taM jAnAmIti vaditvA yastasyAjnjA na pAlayati sO'nRtavAdI satyamatanjca tasyAntarE na vidyatE|5 yaH kazcit tasya vAkyaM pAlayati tasmin Izvarasya prEmasatyarUpENa sidhyati vayaM tasmin varttAmahE tadEtEnAvagacchAmaH|6 ahaM tasmin tiSThAmIti yO gadati tasyEdam ucitaM yat khrISTOyAdRg AcaritavAn sO 'pi tAdRg AcarEt|7 hE priyatamAH, yuSmAn pratyahaM nUtanAmAjnjAM likhAmItinahi kintvAditO yuSmAbhi rlabdhAM purAtanAmAjnjAM likhAmi|AditO yuSmAbhi ryad vAkyaM zrutaM sA purAtanAjnjA|8 punarapi yuSmAn prati nUtanAjnjA mayA likhyata Etadapi tasminyuSmAsu ca satyaM, yatO 'ndhakArO vyatyEti satyA jyOtizcEdAnIMprakAzatE;9 ahaM jyOtiSi vartta iti gaditvA yaH svabhrAtaraM dvESTi sO'dyApi tamisrE varttatE|10 svabhrAtari yaH prIyatE sa Eva jyOtiSi varttatE vighnajanakaMkimapi tasmin na vidyatE|11 kintu svabhrAtaraM yO dvESTi sa timirE varttatE timirE carati catimirENa ca tasya nayanE 'ndhIkriyEtE tasmAt kka yAmIti sa jnjAtuMna zaknOti|12 hE zizavaH, yUyaM tasya nAmnA pApakSamAMprAptavantastasmAd ahaM yuSmAn prati likhAmi|13 hE pitaraH, ya AditO varttamAnastaM yUyaM jAnItha tasmAdyuSmAn prati likhAmi| hE yuvAnaH yUyaM pApatmAnaMjitavantastasmAd yuSmAn prati likhAmi| hE bAlakAH, yUyaMpitaraM jAnItha tasmAdahaM yuSmAn prati likhitavAn|14 hE pitaraH, AditO yO varttamAnastaM yUyaM jAnItha tasmAd

Page 570: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

yuSmAn prati likhitavAn| hE yuvAnaH, yUyaM balavanta AdhvE,Izvarasya vAkyanjca yuSmadantarE vartatE pApAtmA cayuSmAbhiH parAjigyE tasmAd yuSmAn prati likhitavAn|15 yUyaM saMsArE saMsArasthaviSayESu ca mA prIyadhvaM yaHsaMsArE prIyatE tasyAntarE pituH prEma na tiSThati|16 yataH saMsArE yadyat sthitam arthataHzArIrikabhAvasyAbhilASO darzanEndriyasyAbhilASO jIvanasyagarvvazca sarvvamEtat pitRtO na jAyatE kintu saMsAradEva|17 saMsArastadIyAbhilASazca vyatyEti kintu ya IzvarasyESTaMkarOti sO 'nantakAlaM yAvat tiSThati|18 hE bAlakAH, zESakAlO'yaM, aparaM khrISTAriNOpasthAvyamitiyuSmAbhi ryathA zrutaM tathA bahavaH khrISTArayaupasthitAstasmAdayaM zESakAlO'stIti vayaM jAnImaH|19 tE 'smanmadhyAn nirgatavantaH kintvasmadIyA nAsanyadyasmadIyA abhaviSyan tarhyasmatsaggE 'sthAsyan, kintu sarvvE'smadIyA na santyEtasya prakAza Avazyaka AsIt|20 yaH pavitrastasmAd yUyam abhiSEkaM prAptavantastEnasarvvANi jAnItha|21 yUyaM satyamataM na jAnItha tatkAraNAd ahaM yuSmAn pratilikhitavAn tannahi kintu yUyaM tat jAnItha satyamatAccakimapyanRtavAkyaM nOtpadyatE tatkAraNAdEva|22 yIzurabhiSiktastrAtEti yO nAggIkarOti taM vinA kO 'parO'nRtavAdI bhavEt? sa Eva khrISTAri ryaH pitaraM putranjcanAggIkarOti|23 yaH kazcit putraM nAggIkarOti sa pitaramapi na dhArayatiyazca putramaggIkarOti sa pitaramapi dhArayati|24 AditO yuSmAbhi ryat zrutaM tad yuSmAsu tiSThatu, AditaHzrutaM vAkyaM yadi yuSmAsu tiSThati, tarhi yUyamapi putrE pitarica sthAsyatha|25 sa ca pratijnjayAsmabhyaM yat pratijnjAtavAn tadanantajIvanaM|26 yE janA yuSmAn bhrAmayanti tAnadhyaham idaM likhitavAn|27 aparaM yUyaM tasmAd yam abhiSEkaM prAptavantaH sayuSmAsu tiSThati tataH kO'pi yad yuSmAn zikSayEt tadanAvazyakaM, sa cAbhiSEkO yuSmAn sarvvANi zikSayati satyazca

Page 571: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

bhavati na cAtathyaH, ataH sa yuSmAn yadvad azikSayat tadvattatra sthAsyatha|28 ataEva hE priyabAlakA yUyaM tatra tiSThata, tathA sati sa yadAprakAziSyatE tadA vayaM pratibhAnvitA bhaviSyAmaH,tasyAgamanasamayE ca tasya sAkSAnna trapiSyAmahE|29 sa dhArmmikO 'stIti yadi yUyaM jAnItha tarhi yaH kazciddharmmAcAraM karOti sa tasmAt jAta ityapi jAnIta|

1 yOhanaH patraM 03

1 pazyata vayam Izvarasya santAnA iti nAmnAkhyAmahE, EtEnapitAsmabhyaM kIdRk mahAprEma pradattavAn, kintu saMsArastaMnAjAnAt tatkAraNAdasmAn api na jAnAti|2 hE priyatamAH, idAnIM vayam Izvarasya santAnA AsmahE pazcAtkiM bhaviSyAmastad adyApyaprakAzitaM kintu prakAzaM gatEvayaM tasya sadRzA bhaviSyAmi iti jAnImaH, yataH sa yAdRzO 'stitAdRzO 'smAbhirdarziSyatE|3 tasmin ESA pratyAzA yasya kasyacid bhavati sa svaM tathApavitraM karOti yathA sa pavitrO 'sti|4 yaH kazcit pApam Acarati sa vyavasthAlagghanaM karOti yataHpApamEva vyavasthAlagghanaM|5 aparaM sO 'smAkaM pApAnyapaharttuM prAkAzataitad yUyaMjAnItha, pApanjca tasmin na vidyatE|6 yaH kazcit tasmin tiSThati sa pApAcAraM na karOti yaH kazcitpApAcAraM karOti sa taM na dRSTavAn na vAvagatavAn|7 hE priyabAlakAH, kazcid yuSmAkaM bhramaM na janayEt, yaHkazcid dharmmAcAraM karOti sa tAdRg dhArmmikO bhavati yAdRksa dhAmmikO 'sti|8 yaH pApAcAraM karOti sa zayatAnAt jAtO yataH zayatAna AditaHpApAcArI zayatAnasya karmmaNAM lOpArthamEvEzvarasya putraHprAkAzata|9 yaH kazcid IzvarAt jAtaH sa pApAcAraM na karOti yatastasyavIryyaM tasmin tiSThati pApAcAraM karttunjca na zaknOti yataH saIzvarAt jAtaH|10 ityanEnEzvarasya santAnAH zayatAnasya ca santAnA vyaktA

Page 572: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

bhavanti| yaH kazcid dharmmAcAraM na karOti sa IzvarAt jAtOnahi yazca svabhrAtari na prIyatE sO 'pIzvarAt jAtO nahi|11 yatastasya ya AdEza AditO yuSmAbhiH zrutaH sa ESa Eva yadasmAbhiH parasparaM prEma karttavyaM|12 pApAtmatO jAtO yaH kAbil svabhrAtaraM hatavAntatsadRzairasmAbhi rna bhavitavyaM| sa kasmAt kAraNAt taMhatavAn? tasya karmmANi duSTAni tadbhrAtuzca karmmANidharmmANyAsan iti kAraNAt|13 hE mama bhrAtaraH, saMsArO yadi yuSmAn dvESTi tarhi tadAzcaryyaM na manyadhvaM|14 vayaM mRtyum uttIryya jIvanaM prAptavantastad bhrAtRSuprEmakaraNAt jAnImaH| bhrAtari yO na prIyatE sa mRtyau tiSThati|15 yaH kazcit svabhrAtaraM dvESTi saM naraghAtIkinjcAnantajIvanaM naraghAtinaH kasyApyantarE nAvatiSThatE tadyUyaM jAnItha|16 asmAkaM kRtE sa svaprANAMstyaktavAn ityanEna vayaMprEmnastattvam avagatAH, aparaM bhrAtRNAM kRtE 'smAbhirapiprANAstyaktavyAH|17 sAMsArikajIvikAprAptO yO janaH svabhrAtaraM dInaM dRSTvAtasmAt svIyadayAM ruNaddhi tasyAntara Izvarasya prEma kathaMtiSThEt?18 hE mama priyabAlakAH, vAkyEna jihvayA vAsmAbhiH prEma nakarttavyaM kintu kAryyENa satyatayA caiva|19 EtEna vayaM yat satyamatasambandhIyAstat jAnImastasyasAkSAt svAntaHkaraNAni sAntvayituM zakSyAmazca|20 yatO 'smadantaHkaraNaM yadyasmAn dUSayatitarhyasmadantaH karaNAd IzvarO mahAn sarvvajnjazca|21 hE priyatamAH, asmadantaHkaraNaM yadyasmAn na dUSayatitarhi vayam Izvarasya sAkSAt pratibhAnvitA bhavAmaH|22 yacca prArthayAmahE tat tasmAt prApnumaH, yatO vayaMtasyAjnjAH pAlayAmastasya sAkSAt tuSTijanakam AcAraMkurmmazca|23 aparaM tasyEyamAjnjA yad vayaM putrasya yIzukhrISTasyanAmni vizvasimastasyAjnjAnusArENa ca parasparaM prEmakurmmaH|

Page 573: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

24 yazca tasyAjnjAH pAlayati sa tasmin tiSThati tasmin sO'pitiSThati; sa cAsmAn yam AtmAnaM dattavAn tasmAt sO 'smAsutiSThatIti jAnImaH|

1 yOhanaH patraM 04

1 hE priyatamAH, yUyaM sarvvESvAtmasu na vizvasita kintu tEIzvarAt jAtA na vEtyAtmanaH parIkSadhvaM yatO bahavOmRSAbhaviSyadvAdinO jaganmadhyam AgatavantaH|2 IzvarIyO ya AtmA sa yuSmAbhiranEna paricIyatAM, yIzuH khrISTOnarAvatArO bhUtvAgata Etad yEna kEnacid AtmanA svIkriyatE saIzvarIyaH|3 kintu yIzuH khrISTO narAvatArO bhUtvAgata Etad yEna kEnacidAtmanA nAggIkriyatE sa IzvarIyO nahi kintu khrISTArErAtmA, tEnacAgantavyamiti yuSmAbhiH zrutaM, sa cEdAnImapi jagati varttatE|4 hE bAlakAH, yUyam IzvarAt jAtAstAn jitavantazca yataHsaMsArAdhiSThAnakAriNO 'pi yuSmadadhiSThAnakArI mahAn|5 tE saMsArAt jAtAstatO hEtOH saMsArAd bhASantE saMsArazcatESAM vAkyAni gRhlAti|6 vayam IzvarAt jAtAH, IzvaraM yO jAnAti sO'smadvAkyAni gRhlAtiyazcEzvarAt jAtO nahi sO'smadvAkyAni na gRhlAti; anEna vayaMsatyAtmAnaM bhrAmakAtmAnanjca paricinumaH|7 hE priyatamAH, vayaM parasparaM prEma karavAma, yataHprEma IzvarAt jAyatE, aparaM yaH kazcit prEma karOti sa IzvarAtjAta IzvaraM vEtti ca|8 yaH prEma na karOti sa IzvaraM na jAnAti yata IzvaraHprEmasvarUpaH|9 asmAsvIzvarasya prEmaitEna prAkAzata yatsvaputrENAsmabhyaM jIvanadAnArtham IzvaraH svIyam advitIyaMputraM jaganmadhyaM prESitavAn|10 vayaM yad IzvarE prItavanta ityatra nahi kintu sa yadasmAsuprItavAn asmatpApAnAM prAyazcirttArthaM svaputraMprESitavAMzcEtyatra prEma santiSThatE|11 hE priyatamAH, asmAsu yadIzvarENaitAdRzaM prEma kRtaMtarhi parasparaM prEma karttum asmAkamapyucitaM|

Page 574: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

12 IzvaraH kadAca kEnApi na dRSTaH yadyasmAbhiH parasparaMprEma kriyatE tarhIzvarO 'smanmadhyE tiSThati tasya prEmacAsmAsu sEtsyatE|13 asmabhyaM tEna svakIyAtmanOM'zO datta ityanEna vayaM yattasmin tiSThAmaH sa ca yad asmAsu tiSThatIti jAnImaH|14 pitA jagatrAtAraM putraM prESitavAn Etad vayaM dRSTvApramANayAmaH|15 yIzurIzvarasya putra Etad yEnAggIkriyatE tasmin IzvarastiSThatisa cEzvarE tiSThati|16 asmAsvIzvarasya yat prEma varttatE tad vayaMjnjAtavantastasmin vizvAsitavantazca| IzvaraH prEmasvarUpaHprEmnI yastiSThati sa IzvarE tiSThati tasmiMzcEzvarastiSThati|17 sa yAdRzO 'sti vayamapyEtasmin jagati tAdRzA bhavAmaEtasmAd vicAradinE 'smAbhi ryA pratibhA labhyatEsAsmatsambandhIyasya prEmnaH siddhiH|18 prEmni bhIti rna varttatE kintu siddhaM prEma bhItiM nirAkarOtiyatO bhItiH sayAtanAsti bhItO mAnavaH prEmni siddhO na jAtaH|19 asmAsu sa prathamaM prItavAn iti kAraNAd vayaM tasminprIyAmahE|20 IzvarE 'haM prIya ityuktvA yaH kazcit svabhrAtaraM dvESTi sO'nRtavAdI| sa yaM dRSTavAn tasmin svabhrAtari yadi na prIyatEtarhi yam IzvaraM na dRSTavAn kathaM tasmin prEma karttuMzaknuyAt?21 ata IzvarE yaH prIyatE sa svIyabhrAtaryyapi prIyatAm iyam AjnjAtasmAd asmAbhi rlabdhA|

1 yOhanaH patraM 05

1 yIzurabhiSiktastrAtEti yaH kazcid vizvAsiti sa IzvarAt jAtaH;aparaM yaH kazcit janayitari prIyatE sa tasmAt jAtE janE 'pi prIyatE|2 vayam Izvarasya santAnESu prIyAmahE tad anEna jAnImO yadIzvarE prIyAmahE tasyAjnjAH pAlayAmazca|3 yata IzvarE yat prEma tat tadIyAjnjApAlanEnAsmAbhiHprakAzayitavyaM, tasyAjnjAzca kaThOrA na bhavanti|4 yatO yaH kazcid IzvarAt jAtaH sa saMsAraM jayati kinjcAsmAkaM

Page 575: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

yO vizvAsaH sa EvAsmAkaM saMsArajayijayaH|5 yIzurIzvarasya putra iti yO vizvasiti taM vinA kO'paraH saMsAraMjayati?6 sO'bhiSiktastrAtA yIzustOyarudhirAbhyAm AgataH kEvalaMtOyEna nahi kintu tOyarudhirAbhyAm, AtmA ca sAkSI bhavati yataAtmA satyatAsvarUpaH|7 yatO hEtOH svargE pitA vAdaH pavitra AtmA ca traya imEsAkSiNaH santi, traya imE caikO bhavanti|8 tathA pRthivyAm AtmA tOyaM rudhiranjca trINyEtAni sAkSyaMdadAti tESAM trayANAm EkatvaM bhavati ca|9 mAnavAnAM sAkSyaM yadyasmAbhi rgRhyatE tarhIzvarasyasAkSyaM tasmAdapi zrESThaM yataH svaputramadhIzvarENadattaM sAkSyamidaM|10 Izvarasya putrE yO vizvAsiti sa nijAntarE tat sAkSyaM dhArayati;IzvarE yO na vizvasiti sa tam anRtavAdinaM karOti yata IzvaraHsvaputramadhi yat sAkSyaM dattavAn tasmin sa na vizvasiti|11 tacca sAkSyamidaM yad IzvarO 'smabhyam anantajIvanaMdattavAn tacca jIvanaM tasya putrE vidyatE|12 yaH putraM dhArayati sa jIvanaM dhAriyati, Izvarasya putraMyO na dhArayati sa jIvanaM na dhArayati|13 Izvaraputrasya nAmni yuSmAn pratyEtAni mayA likhitAnitasyAbhiprAyO 'yaM yad yUyam anantajIvanaprAptA iti jAnIyAtatasyEzvaraputrasya nAmni vizvasEta ca|14 tasyAntikE 'smAkaM yA pratibhA bhavati tasyAH kAraNamidaMyad vayaM yadi tasyAbhimataM kimapi taM yAcAmahE tarhi sO'smAkaM vAkyaM zRNOti|15 sa cAsmAkaM yat kinjcana yAcanaM zRNOtIti yadi jAnImastarhitasmAd yAcitA varA asmAbhiH prApyantE tadapi jAnImaH|16 kazcid yadi svabhrAtaram amRtyujanakaM pApaM kurvvantaMpazyati tarhi sa prArthanAM karOtu tEnEzvarastasmai jIvanaMdAsyati, arthatO mRtyujanakaM pApaM yEna nAkAritasmai| kintumRtyujanakam EkaM pApam AstE tadadhi tEna prArthanAkriyatAmityahaM na vadAmi|17 sarvva EvAdharmmaH pApaM kintu sarvvapAMpamRtyujanakaM nahi|

Page 576: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

18 ya IzvarAt jAtaH sa pApAcAraM na karOti kintvIzvarAt jAtOjanaH svaM rakSati tasmAt sa pApAtmA taM na spRzatIti vayaMjAnImaH|19 vayam IzvarAt jAtAH kintu kRtsnaH saMsAraH pApAtmanOvazaM gatO 'stIti jAnImaH|20 aparam Izvarasya putra AgatavAn vayanjca yayA tasyasatyamayasya jnjAnaM prApnuyAmastAdRzIM dhiyam asmabhyaMdattavAn iti jAnImastasmin satyamayE 'rthatastasya putrEyIzukhrISTE tiSThAmazca; sa Eva satyamaya IzvarO'nantajIvanasvarUpazcAsti|21 hE priyabAlakAH, yUyaM dEvamUrttibhyaH svAn rakSata| AmEn|

॥ iti 1 yOhanaH patraM samAptaM ॥

Page 577: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

2 yOhanaH patraM 01

2 yOhanaH patraM 01

1 hE abhirucitE kuriyE, tvAM tava putrAMzca prati prAcInO'haMpatraM likhAmi|2 satyamatAd yuSmAsu mama prEmAsti kEvalaM mama nahi kintusatyamatajnjAnAM sarvvESAmEva| yataH satyamatam asmAsutiSThatyanantakAlaM yAvaccAsmAsu sthAsyati|3 piturIzvarAt tatpituH putrAt prabhO ryIzukhrISTAcca prApyO'nugrahaH kRpA zAntizca satyatAprEmabhyAM sArddhaM yuSmAnadhitiSThatu|4 vayaM pitRtO yAm AjnjAM prAptavantastadanusArENa tava kEcidAtmajAH satyamatam AcarantyEtasya pramANaM prApyAhaMbhRzam AnanditavAn|5 sAmpratanjca hE kuriyE, navInAM kAnjcid AjnjAM nalikhannaham AditO labdhAm AjnjAM likhan tvAm idaM vinayE yadasmAbhiH parasparaM prEma karttavyaM|6 aparaM prEmaitEna prakAzatE yad vayaM tasyAjnjA AcarEma|AditO yuSmAbhi ryA zrutA sEyam AjnjA sA cayuSmAbhirAcaritavyA|7 yatO bahavaH pravanjcakA jagat pravizya yIzukhrISTOnarAvatArO bhUtvAgata Etat nAggIkurvvanti sa Eva pravanjcakaHkhrISTArizcAsti|8 asmAkaM zramO yat paNPazramO na bhavEt kintu sampUrNaMvEtanamasmAbhi rlabhyEta tadarthaM svAnadhi sAvadhAnAbhavataH|9 yaH kazcid vipathagAmI bhUtvA khrISTasya zikSAyAM na tiSThatisa IzvaraM na dhArayati khrISTasya zijnjAyAM yastiSThati sapitaraM putranjca dhArayati|10 yaH kazcid yuSmatsannidhimAgacchan zikSAmEnAM nAnayatisa yuSmAbhiH svavEzmani na gRhyatAM tava maggalaM bhUyAditi

Page 578: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

vAgapi tasmai na kathyatAM|11 yatastava maggalaM bhUyAditi vAcaM yaH kazcit tasmaikathayati sa tasya duSkarmmaNAm aMzI bhavati|12 yuSmAn prati mayA bahUni lEkhitavyAni kintu patramasIbhyAMtat karttuM nEcchAmi, yatO 'smAkam AnandO yathA sampUrNObhaviSyati tathA yuSmatsamIpamupasthAyAhaM sammukhIbhUyayuSmAbhiH sambhASiSya iti pratyAzA mamAstE|13 tavAbhirucitAyA bhaginyA bAlakAstvAM namaskAraMjnjApayanti| AmEn|

॥ iti 2 yOhanaH patraM samAptaM ॥

Page 579: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

3 yOhanaH patraM 01

3 yOhanaH patraM 01

1 prAcInO 'haM satyamatAd yasmin prIyE taM priyatamaM gAyaMprati patraM likhAmi|2 hE priya, tavAtmA yAdRk zubhAnvitastAdRk sarvvaviSayE tavazubhaM svAsthyanjca bhUyAt|3 bhrAtRbhirAgatya tava satyamatasyArthatastvaM kIdRksatyamatamAcarasyEtasya sAkSyE dattE mama mahAnandO jAtaH|4 mama santAnAH satyamatamAcarantItivArttAtO mama yaAnandO jAyatE tatO mahattarO nAsti|5 hE priya, bhrAtRn prati vizESatastAn vidEzinO bhRाtRn prati tvayAyadyat kRtaM tat sarvvaM vizvAsinO yOgyaM|6 tE ca samitEH sAkSAt tava pramnaH pramANaM dattavantaH,aparam IzvarayOgyarUpENa tAn prasthApayatA tvayA satkarmmakAriSyatE|7 yatastE tasya nAmnA yAtrAM vidhAya bhinnajAtIyEbhyaH kimapina gRhItavantaH|8 tasmAd vayaM yat satyamatasya sahAyA bhavEmatadarthamEtAdRzA lOkA asmAbhiranugrahItavyAH|9 samitiM pratyahaM patraM likhitavAn kintu tESAM madhyE yOdiyatriphiH pradhAnAyatE sO 'smAn na gRhlAti|10 atO 'haM yadOpasthAsyAmi tadA tEna yadyat kriyatE tatsarvvaM taM smArayiSyAmi, yataH sa durvvAkyairasmAn apavadati,tEnApi tRptiM na gatvA svayamapi bhrAtRn nAnugRhlAti yEcAnugrahItumicchanti tAn samititO 'pi bahiSkarOti|11 hE priya, tvayA duSkarmma nAnukriyatAM kintu satkarmmaiva|yaH satkarmmAcArI sa IzvarAt jAtaH, yO duSkarmmAcArI saIzvaraM na dRSTavAn|12 dImItriyasya pakSE sarvvaiH sAkSyam adAyi vizESataHsatyamatEnApi, vayamapi tatpakSE sAkSyaM dadmaH, asmAkanjca

Page 580: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

sAkSyaM satyamEvEti yUyaM jAnItha|13 tvAM prati mayA bahUni lEkhitavyAni kintu masIlEkhanIbhyAMlEkhituM nEcchAmi|14 acirENa tvAM drakSyAmIti mama pratyAzAstE tadAvAMsammukhIbhUya parasparaM sambhASiSyAvahE|15 tava zAnti rbhUyAt| asmAkaM mitrANi tvAM namaskAraMjnjApayanti tvamapyEkaikasya nAma prOcya mitrEbhyOnamaskuru| iti|

॥ iti 3 yOhanaH patraM samAptaM ॥

Page 581: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

yihUdAH patraM 01

yihUdAH patraM 01

1 yIzukhrISTasya dAsO yAkUbO bhrAtA yihUdAstAtEnEzvarENapavitrIkRtAn yIzukhrISTEna rakSitAMzcAhUtAn lOkAn prati patraMlikhati|2 kRpA zAntiH prEma ca bAhulyarUpENa yuSmAsvadhitiSThatu|3 hE priyAH, sAdhAraNaparitrANamadhi yuSmAn prati lEkhituMmama bahuyatnE jAtE pUrvvakAlE pavitralOkESu samarpitO yOdharmmastadarthaM yUyaM prANavyayEnApi sacESTA bhavatEtivinayArthaM yuSmAn prati patralEkhanamAvazyakam amanyE|4 yasmAd EtadrUpadaNPaprAptayE pUrvvaM likhitAH kEcijjanAasmAn upasRptavantaH, tE 'dhArmmikalOkA asmAkamIzvarasyAnugrahaM dhvajIkRtya lampaTatAm Acaranti, advitIyO'dhipati ryO 'smAkaM prabhu ryIzukhrISTastaM nAggIkurvvanti|5 tasmAd yUyaM purA yad avagatAstat puna ryuSmAn smArayitumicchAmi, phalataH prabhurEkakRtvaH svaprajA misaradEzAdudadhAra yat tataH param avizvAsinO vyanAzayat|6 yE ca svargadUtAH svIyakartRtvapadE na sthitvAsvavAsasthAnaM parityaktavantastAn sa mahAdinasya vicArArthamandhakAramayE 'dhaHsthAnE sadAsthAyibhi rbandhanairabadhnAt|7 aparaM sidOmam amOrA tannikaTasthanagarANi caitESAMnivAsinastatsamarUpaM vyabhicAraM kRtavantOviSamamaithunasya cESTayA vipathaM gatavantazca tasmAttAnyapi dRSTAntasvarUpANi bhUtvA sadAtanavahninA daNPaMbhunjjatE|8 tathaivEmE svapnAcAriNO'pi svazarIrANi kalagkayantirAjAdhInatAM na svIkurvvantyuccapadasthAn nindanti ca|9 kintu pradhAnadivyadUtO mIkhAyElO yadA mUsasO dEhEzayatAnEna vivadamAnaH samabhASata tadA tisman nindArUpaMdaNPaM samarpayituM sAhasaM na kRtvAkathayat prabhustvAM

Page 582: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

bhartsayatAM|10 kintvimE yanna budhyantE tannindanti yacca nirbbOdhapazavaivEndriyairavagacchanti tEna nazyanti|11 tAn dhik, tE kAbilO mArgE caranti pAritOSikasyAzAtO biliyamObhrAntimanudhAvanti kOrahasya durmmukhatvEna vinazyanti ca|12 yuSmAkaM prEmabhOjyESu tE vighnajanakA bhavanti,Atmambharayazca bhUtvA nirlajjayA yuSmAbhiH sArddhaMbhunjjatE| tE vAyubhizcAlitA nistOyamEghA hEmantakAlikAniSphalA dvi rmRtA unmUlitA vRkSAH,13 svakIyalajjAphENOdvamakAH pracaNPAH sAmudrataraggAHsadAkAlaM yAvat ghOratimirabhAgIni bhramaNakArINi nakSatrANica bhavanti|14 AdamataH saptamaH puruSO yO hanOkaH sa tAnuddizyabhaviSyadvAkyamidaM kathitavAn, yathA, pazyasvakIyapuNyAnAm ayutai rvESTitaH prabhuH|15 sarvvAn prati vicArAjnjAsAdhanAyAgamiSyati| tadAcAdhArmmikAH sarvvE jAtA yairaparAdhinaH|vidharmmakarmmaNAM tESAM sarvvESAmEva kAraNAt| tathAtadvaiparItyEnApyadharmmAcAripApinAM|uktakaThOravAkyAnAM sarvvESAmapi kAraNAt| paramEzEnadOSitvaM tESAM prakAzayiSyatE||16 tE vAkkalahakAriNaH svabhAgyanindakAH svEcchAcAriNOdarpavAdimukhaviziSTA lAbhArthaM manuSyastAvakAzca santi|17 kintu hE priyatamAH, asmAkaM prabhO ryIzukhrISTasya prEritairyad vAkyaM pUrvvaM yuSmabhyaM kathitaM tat smarata,18 phalataH zESasamayE svEcchAtO 'dharmmAcAriNO nindakAupasthAsyantIti|19 EtE lOkAH svAn pRthak kurvvantaH sAMsArikA AtmahInAzcasanti|20 kintu hE priyatamAH, yUyaM svESAm atipavitravizvAsEnicIyamAnAH pavitrENAtmanA prArthanAM kurvvanta21 Izvarasya prEmnA svAn rakSata, anantajIvanAya cAsmAkaMprabhO ryIzukhrISTasya kRpAM pratIkSadhvaM|22 aparaM yUyaM vivicya kAMzcid anukampadhvaM23 kAMzcid agnita uddhRtya bhayaM pradarzya rakSata,

Page 583: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

zArIrikabhAvEna kalagkitaM vastramapi RtIyadhvaM|24 aparanjca yuSmAn skhalanAd rakSitum ullAsEna svIyatEjasaHsAkSAt nirddOSAn sthApayitunjca samarthO25 yO 'smAkam advitIyastrANakarttA sarvvajnja IzvarastasyagauravaM mahimA parAkramaH kartRtvanjcEdAnIm anantakAlaMyAvad bhUyAt| AmEn|

॥ iti yihUdAH patraM samAptaM ॥

Page 584: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

prakAzitaM bhaviSyadvAkyaM 01 02 03 04 05 06 07 08 09 10 11 12

13 14 15 16 17 18 19 20 21 22

prakAzitaM bhaviSyadvAkyaM 01

1 yat prakAzitaM vAkyam IzvaraH svadAsAnAM nikaTaMzIghramupasthAsyantInAM ghaTanAnAM darzanArthaMyIzukhrISTE samarpitavAn tat sa svIyadUtaM prESya nijasEvakaMyOhanaM jnjApitavAn|2 sa cEzvarasya vAkyE khrISTasya sAkSyE ca yadyad dRSTavAntasya pramANaM dattavAn|3 Etasya bhaviSyadvaktRgranthasya vAkyAnAM pAThakaHzrOtArazca tanmadhyE likhitAjnjAgrAhiNazca dhanyA yataH sakAlaH sannikaTaH|4 yOhan AziyAdEzasthAH sapta samitIH prati patraM likhati| yOvarttamAnO bhUtO bhaviSyaMzca yE ca saptAtmAnastasyasiMhAsanasya sammukhEे tiSThanti5 yazca yIzukhrISTO vizvastaH sAkSI mRtAnAM madhyEprathamajAtO bhUmaNPalastharAjAnAm adhipatizca bhavati,EtEbhyO 'nugrahaH zAntizca yuSmAsu varttatAM|6 yO 'smAsu prItavAn svarudhirENAsmAn svapApEbhyaHprakSAlitavAn tasya piturIzvarasya yAjakAn kRtvAsmAn rAjavargEniyuktavAMzca tasmin mahimA parAkramazcAnantakAlaM yAvadvarttatAM| AmEn|7 pazyata sa mEghairAgacchati tEnaikaikasya cakSustaM drakSyatiyE ca taM viddhavantastE 'pi taM vilOkiSyantE tasya kRtEpRthivIsthAH sarvvE vaMzA vilapiSyanti| satyam AmEn|8 varttamAnO bhUtO bhaviSyaMzca yaH sarvvazaktimAn prabhuHparamEzvaraH sa gadati, ahamEva kaH kSazcArthata Adirantazca|9 yuSmAkaM bhrAtA yIzukhrISTasya klEzarAjyatitikSANAMsahabhAgI cAhaM yOhan Izvarasya vAkyahEtO ryIzukhrISTasyasAkSyahEtOzca pAtmanAmaka upadvIpa AsaM|

Page 585: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

10 tatra prabhO rdinE AtmanAviSTO 'haM svapazcAt tUrIdhvanivatmahAravam azrauSaM,11 tEnOktam, ahaM kaH kSazcArthata Adirantazca| tvaM yaddrakSyasi tad granthE likhitvAziyAdEzasthAnAM sapta samitInAMsamIpam iphiSaM smurNAM thuyAtIrAM sArddiM philAdilphiyAMlAyadIkEyAnjca prESaya|12 tatO mayA sambhASamANasya kasya ravaH zrUyatEtaddarzanArthaM mukhaM parAvarttitaM tat parAvartyasvarNamayAH sapta dIpavRkSA dRSTAH|13 tESAM sapta dIpavRkSANAM madhyEdIrghaparicchadaparihitaH suvarNazRgkhalEna vESTitavakSazcamanuSyaputrAkRtirEkO janastiSThati,14 tasya ziraH kEzazca zvEtamESalOmAnIva himavat zrEtau lOcanEvahnizikhAsamE15 caraNau vahnikuNPEtApitasupittalasadRzau ravazcabahutOyAnAM ravatulyaH|16 tasya dakSiNahastE sapta tArA vidyantE vaktrAcca tIkSNOdvidhAraH khaggO nirgacchati mukhamaNPalanjca svatEjasAdEdIpyamAnasya sUryyasya sadRzaM|17 taM dRSTvAhaM mRtakalpastaccaraNE patitastataHsvadakSiNakaraM mayi nidhAya tEnOktam mA bhaiSIH; ahamAdirantazca|18 aham amarastathApi mRtavAn kintu pazyAham anantakAlaMyAvat jIvAmi| AmEn| mRtyOH paralOkasya ca kunjjikA mamahastagatAH|19 atO yad bhavati yaccEtaH paraM bhaviSyati tvayA dRSTaM tatsarvvaM likhyatAM|20 mama dakSiNahastE sthitA yAH sapta tArA yE ca svarNamayAHsapta dIpavRkSAstvayA dRSTAstattAtparyyamidaM tAH saptatArAH sapta samitInAM dUtAH suvarNamayAH sapta dIpavRkSAzcasapta samitayaH santi|

prakAzitaM bhaviSyadvAkyaM 02

1 iphiSasthasamitE rdUtaM prati tvam idaM likha; yO

Page 586: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

dakSiNakarENa sapta tArA dhArayati saptAnAMsuvarNadIpavRkSANAM madhyE gamanAgamanE karOti catEnEdam ucyatE|2 tava kriyAH zramaH sahiSNutA ca mama gOcarAH, tvaM duSTAnsOPhuM na zaknOSi yE ca prEritA na santaH svAn prEritAn vadantitvaM tAn parIkSya mRSAbhASiNO vijnjAtavAn,3 aparaM tvaM titikSAM vidadhAsi mama nAmArthaM bahusOPhavAnasi tathApi na paryyaklAmyastadapi jAnAmi|4 kinjca tava viruddhaM mayaitat vaktavyaM yat tava prathamaMprEma tvayA vyahIyata|5 ataH kutaH patitO 'si tat smRtvA manaH parAvarttyapUrvvIyakriyAH kuru na cEt tvayA manasi na parivarttitE 'haMtUrNam Agatya tava dIpavRkSaM svasthAnAd apasArayiSyAmi|6 tathApi tavESa guNO vidyatE yat nIkalAyatIyalOkAnAM yAH kriyAaham RtIyE tAstvamapi RtIyamE|7 yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaHkathAM zRNOtu| yO janO jayati tasmA ahamIzvarasyArAmasthajIvanatarOH phalaM bhOktuM dAsyAmi|8 aparaM smurNAsthasamitE rdUtaM pratIdaM likha; yaAdirantazca yO mRtavAn punarjIvitavAMzca tEnEdam ucyatE,9 tava kriyAH klEzO dainyanjca mama gOcarAH kintu tvaMdhanavAnasi yE ca yihUdIyA na santaH zayatAnasya samAjAH santitathApi svAn yihUdIyAn vadanti tESAM nindAmapyahaM jAnAmi|10 tvayA yO yaH klEzaH sOPhavyastasmAt mA bhaiSIH pazyazayatAnO yuSmAkaM parIkSArthaM kAMzcit kArAyAM nikSEpsyatidaza dinAni yAvat klEzO yuSmAsu varttiSyatE ca| tvaMmRtyuparyyantaM vizvAsyO bhava tEnAhaM jIvanakirITaMtubhyaM dAsyAmi|11 yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaHkathAM zRNOtu| yO jayati sa dvitIyamRtyunA na hiMsiSyatE|12 aparaM pargAmasthasamitE rdUtaM pratIdaM likha,yastIkSNaM dvidhAraM khaggaM dhArayati sa Eva bhASatE|13 tava kriyA mama gOcarAH, yatra zayatAnasya siMhAsanaMtatraiva tvaM vasasi tadapi jAnAmi| tvaM mama nAma dhArayasimadbhaktErasvIkArastvayA na kRtO mama vizvAsyasAkSiNa

Page 587: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

AntipAH samayE 'pi na kRtaH| sa tu yuSmanmadhyE 'ghAni yataHzayatAnastatraiva nivasati|14 tathApi tava viruddhaM mama kinjcid vaktavyaM yatOdEvaprasAdAdanAya paradAragamanAya cEsrAyElaH santAnAnAMsammukha unmAthaM sthApayituM bAlAk yEnAzikSyata tasyabiliyamaH zikSAvalambinastava kEcit janAstatra santi|15 tathA nIkalAyatIyAnAM zikSAvalambinastava kEcit janA api santitadEvAham RtIyE|16 atO hEtOstvaM manaH parivarttaya na cEdahaM tvarayA tavasamIpamupasthAya madvaktasthakhaggEna taiH saha yOtsyAmi|17 yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaHkathAM zRNOtu| yO janO jayati tasmA ahaM guptamAnnAMbhOktuM dAsyAmi zubhraprastaramapi tasmai dAsyAmi tatraprastarE nUtanaM nAma likhitaM tacca grahItAraM vinA nAnyEnakEnApyavagamyatE|18 aparaM thuyAtIrAsthasamitE rdUtaM pratIdaM likha| yasyalOcanE vahnizikhAsadRzE caraNau ca supittalasagkAzau saIzvaraputrO bhASatE,19 tava kriyAH prEma vizvAsaH paricaryyA sahiSNutA ca mamagOcarAH, tava prathamakriyAbhyaH zESakriyAH zrESThAstadapijAnAmi|20 tathApi tava viruddhaM mayA kinjcid vaktavyaM yatO yAISEbalnAmikA yOSit svAM bhaviSyadvAdinIM manyatEvEzyAgamanAya dEvaprasAdAzanAya ca mama dAsAn zikSayatibhrAmayati ca sA tvayA na nivAryyatE|21 ahaM manaHparivarttanAya tasyai samayaM dattavAn kintu sAsvIyavEzyAkriyAtO manaHparivarttayituM nAbhilaSati|22 pazyAhaM tAM zayyAyAM nikSEpsyAmi, yE tayA sArddhaMvyabhicAraM kurvvanti tE yadi svakriyAbhyO manAMsi naparAvarttayanti tarhi tAnapi mahAklEzE nikSEpsyAmi23 tasyAH santAnAMzca mRtyunA haniSyAmi| tEnAhamantaHkaraNAnAM manasAnjcAnusandhAnakArIyuSmAkamEkaikasmai ca svakriyANAM phalaM mayA dAtavyamitisarvvAH samitayO jnjAsyanti|24 aparam avaziSTAn thuyAtIrasthalOkAn arthatO yAvantastAM

Page 588: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

zikSAM na dhArayanti yE ca kaizcit zayatAnasya gambhIrArthAucyantE tAn yE nAvagatavantastAnahaM vadAmi yuSmAsukamapyaparaM bhAraM nArOpayiSyAmi;25 kintu yad yuSmAkaM vidyatE tat mamAgamanaM yAvaddhArayata|26 yO janO jayati zESaparyyantaM mama kriyAH pAlayati ca tasmAaham anyajAtIyAnAm AdhipatyaM dAsyAmi;27 pitRtO mayA yadvat kartRtvaM labdhaM tadvat sO 'pilauhadaNPEna tAn cArayiSyati tEna mRdbhAjanAnIva tE cUrNAbhaviSyanti|28 aparam ahaM tasmai prabhAtIyatArAm api dAsyAmi|29 yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaHkathAM zRNOtu|

prakAzitaM bhaviSyadvAkyaM 03

1 aparaM sArddisthasamitE rdUtaM pratIdaM likha, yO janaIzvarasya saptAtmanaH sapta tArAzca dhArayati sa Eva bhASatE,tava kriyA mama gOcarAH, tvaM jIvadAkhyO 'si tathApi mRtO 'sitadapi jAnAmi|2 prabuddhO bhava, avaziSTaM yadyat mRtakalpaM tadapisabalIkuru yata Izvarasya sAkSAt tava karmmANi na siddhAnItipramANaM mayA prAptaM|3 ataH kIdRzIM zikSAM labdhavAn zrutavAzcAsi tat smaran tAMpAlaya svamanaH parivarttaya ca| cEt prabuddhO nabhavEstarhyahaM stEna iva tava samIpam upasthAsyAmi kinjcakasmin daNPE upasthAsyAmi tanna jnjAsyasi|4 tathApi yaiH svavAsAMsi na kalagkitAni tAdRzAH katipayalOkAHsArddinagarE 'pi tava vidyantE tE zubhraparicchadai rmama saggEgamanAgamanE kariSyanti yatastE yOgyAH|5 yO janO jayati sa zubhraparicchadaM paridhApayiSyantE, ahanjcajIvanagranthAt tasya nAma nAntardhApayiSyAmi kintu matpituHsAkSAt tasya dUtAnAM sAkSAcca tasya nAma svIkariSyAmi|6 yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaHkathAM zRNOtu|

Page 589: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

7 aparanjca philAdilphiyAsthasamitE rdUtaM pratIdaM likha, yaHpavitraH satyamayazcAsti dAyUdaH kunjjikAM dhArayati ca yEnamOcitE 'paraH kO'pi na ruNaddhi ruddhE cAparaH kO'pi namOcayati sa Eva bhASatE|8 tava kriyA mama gOcarAH pazya tava samIpE 'haM muktaMdvAraM sthApitavAn tat kEnApi rOddhuM na zakyatEyatastavAlpaM balamAstE tathApi tvaM mama vAkyaM pAlitavAnmama nAmnO 'svIkAraM na kRtavAMzca|9 pazya yihUdIyA na santO yE mRSAvAdinaH svAn yihUdIyAnvadanti tESAM zayatAnasamAjIyAnAM kAMzcid aham AnESyAmipazya tE madAjnjAta Agatya tava caraNayOH praNaMsyanti tvanjcamama priyO 'sIti jnjAsyanti|10 tvaM mama sahiSNutAsUcakaM vAkyaM rakSitavAnasitatkAraNAt pRthivInivAsinAM parIkSArthaM kRtsnaM jagadyEnAgAmiparIkSAdinEnAkramiSyatE tasmAd ahamapi tvAMrakSiSyAmi|11 pazya mayA zIghram AgantavyaM tava yadasti tat dhAraya kO'pi tava kirITaM nApaharatu|12 yO janO jayati tamahaM madIyEzvarasya mandirE stambhaMkRtvA sthApayisyAmi sa puna rna nirgamiSyati| aparanjca tasminmadIyEzvarasya nAma madIyEzvarasya puryyA api nAma arthatOyA navInA yirUzAnam purI svargAt madIyEzvarasya samIpAdavarOkSyati tasyA nAma mamApi nUtanaM nAma lEkhiSyAmi|13 yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaHkathAM zRNOtu|14 aparanjca lAyadikEyAsthasamitE rdUtaM pratIdaM likha, yaAmEn arthatO vizvAsyaH satyamayazca sAkSI, IzvarasyasRSTErAdizcAsti sa Eva bhASatE|15 tava kriyA mama gOcarAH tvaM zItO nAsi taptO 'pi nAsItijAnAmi|16 tava zItatvaM taptatvaM vA varaM bhavEt, zItO na bhUtvAtaptO 'pi na bhUtvA tvamEvambhUtaH kadUSNO 'si tatkAraNAdahaM svamukhAt tvAm udvamiSyAmi|17 ahaM dhanI samRddhazcAsmi mama kasyApyabhAvO nabhavatIti tvaM vadasi kintu tvamEva duHkhArttO durgatO daridrO

Page 590: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

'ndhO nagnazcAsi tat tvayA nAvagamyatE|18 tvaM yad dhanI bhavEstadarthaM mattO vahnau tApitaMsuvarNaM krINIhi nagnatvAt tava lajjA yanna prakAzEta tadarthaMparidhAnAya mattaH zubhravAsAMsi krINIhi yacca tava dRSTiHprasannA bhavEt tadarthaM cakSurlEpanAyAnjjanaM mattaHkrINIhIti mama mantraNA|19 yESvahaM prIyE tAn sarvvAn bhartsayAmi zAsmi ca, atastvamudyamaM vidhAya manaH parivarttaya|20 pazyAhaM dvAri tiSThan tad Ahanmi yadi kazcit mama ravaMzrutvA dvAraM mOcayati tarhyahaM tasya sannidhiM pravizya tEnasArddhaM bhOkSyE sO 'pi mayA sArddhaM bhOkSyatE|21 aparamahaM yathA jitavAn mama pitrA ca saha tasyasiMhAsana upaviSTazcAsmi, tathA yO janO jayati tamahaM mayAsArddhaM matsiMhAsana upavEzayiSyAmi|22 yasya zrOtraM vidyatE sa samitIH pratyucyamAnam AtmanaHkathAM zRNOtu|

prakAzitaM bhaviSyadvAkyaM 04

1 tataH paraM mayA dRSTipAtaM kRtvA svargE muktaM dvAramEkaM dRSTaM mayA sahabhASamANasya ca yasya tUrIvAdyatulyOravaH pUrvvaM zrutaH sa mAm avOcat sthAnamEtad ArOhaya, itaHparaM yEna yEna bhavitavyaM tadahaM tvAM darzayiSyE|2 tEnAhaM tatkSaNAd AtmAviSTO bhUtvA 'pazyaM svargEsiMhAsanamEkaM sthApitaM tatra siMhAsanE EkO jana upaviSTO'sti|3 siMhAsanE upaviSTasya tasya janasya rUpaM sUryyakAntamaNEHpravAlasya ca tulyaM tat siMhAsananjcamarakatamaNivadrUpaviziSTEna mEghadhanuSA vESTitaM|4 tasya siMhAsanE caturdikSu caturviMzatisiMhAsanAni tiSThantitESu siMhAsanESu caturviMzati prAcInalOkA upaviSTAstEzubhravAsaHparihitAstESAM zirAMsi ca suvarNakirITai rbhUSitAni|5 tasya siMhAsanasya madhyAt taPitO ravAH stanitAni canirgacchanti siMhAsanasyAntikE ca sapta dIpA jvalanti ta IzvarasyasaptAtmAnaH|

Page 591: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

6 aparaM siMhAsanasyAntikE sphaTikatulyaH kAcamayO jalAzayOvidyatE, aparam agrataH pazcAcca bahucakSuSmantazcatvAraHprANinaH siMhasanasya madhyE caturdikSu ca vidyantE|7 tESAM prathamaH prANI siMhAkArO dvitIyaH prANIgOvAtsAkArastRtIyaH prANImanuSyavadvadanaviziSTazcaturthazca prANIuPPIyamAnakurarOpamaH|8 tESAM caturNAm Ekaikasya prANinaH SaT pakSAH santi tE casarvvAggESvabhyantarE ca bahucakSurviziSTAH, tE divAnizaM navizrAmya gadanti pavitraH pavitraH pavitraH sarvvazaktimAnvarttamAnO bhUtO bhaviSyaMzca prabhuH paramEzvaraH|9 itthaM taiH prANibhistasyAnantajIvinaH siMhAsanOpaviSTasyajanasya prabhAvE gauravE dhanyavAdE ca prakIrttitE10 tE caturviMzatiprAcInA api tasya siMhAsanOpaviSTasyAntikEpraNinatya tam anantajIvinaM praNamanti svIyakirITAMzcasiMhAsanasyAntikE nikSipya vadanti,11 hE prabhO IzvarAsmAkaM prabhAvaM gauravaM balaM|tvamEvArhasi samprAptuM yat sarvvaM sasRjE tvayA|tavAbhilASatazcaiva sarvvaM sambhUya nirmmamE||

prakAzitaM bhaviSyadvAkyaM 05

1 anantaraM tasya sihAsanOpaviSTajanasya dakSiNastE 'ntarbahizca likhitaM patramEkaM mayA dRSTaM tatsaptamudrAbhiragkitaM|2 tatpazcAd EkO balavAn dUtO dRSTaH sa uccaiH svarENavAcamimAM ghOSayati kaH patramEtad vivarItuM tammudrAmOcayitunjcArhati?3 kintu svargamarttyapAtAlESu tat patraM vivarItuM nirIkSitunjcakasyApi sAmarthyaM nAbhavat|4 atO yastat patraM vivarItuM nirIkSitunjcArhatitAdRzajanasyAbhAvAd ahaM bahu rOditavAn|5 kintu tESAM prAcInAnAm EkO janO mAmavadat mA rOdIH pazyayO yihUdAvaMzIyaH siMhO dAyUdO mUlasvarUpazcAsti sapatrasya tasya saptamudrANAnjca mOcanAya pramUtavAn|

Page 592: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

6 aparaM siMhAsanasya caturNAM prANinAM prAcInavargasya camadhya EkO mESazAvakO mayA dRSTaH sa chEdita iva tasyasaptazRggANi saptalOcanAni ca santi tAni kRtsnAM pRthivIMprESitA Izvarasya saptAtmAnaH|7 sa upAgatya tasya siMhAsanOpaviSTajanasya dakSiNakarAt tatpatraM gRhItavAn|8 patrE gRhItE catvAraH prANinazcaturviMMzatiprAcInAzca tasyamESazAvakasyAntikE praNipatanti tESAm Ekaikasya karayO rvINAMsugandhidravyaiH paripUrNaM svarNamayapAtranjca tiSThati tAnipavitralOkAnAM prArthanAsvarUpANi|9 aparaM tE nUtanamEkaM gItamagAyan, yathA, grahItuMpatrikAM tasya mudrA mOcayituM tathA| tvamEvArhasi yasmAttvaM balivat chEdanaM gataH| sarvvAbhyO jAtibhASAbhyaHsarvvasmAd vaMzadEzataH| Izvarasya kRtE 'smAn tvaMsvIyaraktEna krItavAn|10 asmadIzvarapakSE 'smAn nRpatIn yAjakAnapi| kRtavAMstEnarAjatvaM kariSyAmO mahItalE||11 aparaM nirIkSamANEna mayA siMhAsanasyaprANicatuSTayasya prAcInavargasya ca paritO bahUnAM dUtAnAMravaH zrutaH, tESAM saMkhyA ayutAyutAni sahasrasahastrANi ca|12 tairuccairidam uktaM, parAkramaM dhanaM jnjAnaM zaktiMgauravamAdaraM| prazaMsAnjcArhati prAptuM chEditOmESazAvakaH||13 aparaM svargamarttyapAtAlasAgarESu yAni vidyantE tESAMsarvvESAM sRSTavastUnAM vAgiyaM mayA zrutA, prazaMsAMgauravaM zauryyam AdhipatyaM sanAtanaM|siMhasanOpaviSTazca mESavatsazca gacchatAM|14 aparaM tE catvAraH prANinaH kathitavantastathAstu,tatazcaturviMzatiprAcInA api praNipatya tam anantakAlajIvinaMprANaman|

prakAzitaM bhaviSyadvAkyaM 06

1 anantaraM mayi nirIkSamANE mESazAvakEna tAsAMsaptamudrANAm EkA mudrA muktA tatastESAM caturNAm Ekasya

Page 593: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

prANina Agatya pazyEtivAcakO mEghagarjanatulyO ravO mayAzrutaH|2 tataH param EkaH zuklAzcO dRSTaH, tadArUPhO janO dhanurdhArayati tasmai ca kirITamEkam adAyi tataH sa prabhavanprabhaviSyaMzca nirgatavAn|3 aparaM dvitIyamudrAyAM tEna mOcitAyAM dvitIyasya prANinaAgatya pazyEti vAk mayA zrutA|4 tatO 'ruNavarNO 'para EkO 'zvO nirgatavAn tadArOhiNipRthivItaH zAntyapaharaNasya lOkAnAM madhyE parasparaMpratighAtOtpAdanasya ca sAmarthyaM samarpitam, EkObRhatkhaggO 'pi tasmA adAyi|5 aparaM tRtIyamudrAyAM tana mOcitAyAM tRtIyasya prANinaAgatya pazyEti vAk mayA zrutA, tataH kAlavarNa EkO 'zvO mayAdRSTaH, tadArOhiNO hastE tulA tiSThati6 anantaraM prANicatuSTayasya madhyAd vAgiyaM zrutAgOdhUmAnAmEkaH sETakO mudrApAdaikamUlyaH, yavAnAnjcasETakatrayaM mudrApAdaikamUlyaM tailadrAkSArasAzca tvayAmA hiMsitavyAH|7 anantaraM caturthamudrAyAM tEna mOcitAyAM caturthasyaprANina Agatya pazyEti vAk mayA zrutA|8 tataH pANPuravarNa EkO 'zvO mayA dRSTaH, tadArOhiNO nAmamRtyuriti paralOkazca tam anucarati khaggEna durbhikSENamahAmAryyA vanyapazubhizca lOkAnAM badhAyapRthivyAzcaturthAMzasyAdhipatyaM tasmA adAyi|9 anantaraM panjcamamudrAyAM tEna mOcitAyAmIzvaravAkyahEtOstatra sAkSyadAnAcca chEditAnAM lOkAnAMdEhinO vEdyA adhO mayAdRzyanta|10 ta uccairidaM gadanti, hE pavitra satyamaya prabhO asmAkaMraktapAtE pRthivInivAsibhi rvivadituM tasya phala dAtunjca katikAlaM vilambasE?11 tatastESAm Ekaikasmai zubhraH paricchadO 'dAyivAgiyanjcAkathyata yUyamalpakAlam arthatO yuSmAkaM yEsahAdAsA bhrAtarO yUyamiva ghAniSyantE tESAM saMkhyA yAvatsampUrNatAM na gacchati tAvad viramata|12 anantaraM yadA sa SaSThamudrAmamOcayat tadA mayi

Page 594: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

nirIkSamANE mahAn bhUkampO 'bhavat sUryyazcauSTralOmajavastravat kRSNavarNazcandramAzca raktasagkAzO'bhavat13 gaganasthatArAzca prabalavAyunA cAlitAd uPumbaravRkSAtnipAtitAnyapakkaphalAnIva bhUtalE nyapatan|14 AkAzamaNPalanjca sagkucyamAnagrantha_ivAntardhAnamagamat giraya upadvIpAzca sarvvE sthAnAntaraM cAlitAH15 pRthivIsthA bhUpAlA mahAllOkAH sahastrapatayO dhaninaHparAkramiNazca lOkA dAsA muktAzca sarvvE 'pi guhAsugiristhazailESu ca svAn prAcchAdayan|16 tE ca girIn zailAMzca vadanti yUyam asmadupari patitvAsiMhAsanOpaviSTajanasya dRSTitO mESazAvakasya kOpAccAsmAngOpAyata;17 yatastasya krOdhasya mahAdinam upasthitaM kaH sthAtuMzaknOti?

prakAzitaM bhaviSyadvAkyaM 07

1 anantaraM catvArO divyadUtA mayA dRSTAH, tEpRthivyAzcaturSu kONESu tiSThanataH pRthivyAM samudrEvRkSESu ca vAyu ryathA na vahEt tathA pRthivyAzcaturO vAyUndhArayanti|2 anantaraM sUryyOdayasthAnAd udyan apara EkO dUtO mayAdRSTaH sO'marEzvarasya mudrAM dhArayati, yESu cartuSu dUtESupRthivIsamudrayO rhiMsanasya bhArO dattastAn sa uccairidaMavadat|3 Izvarasya dAsA yAvad asmAbhi rbhAlESu mudrayAgkitA nabhaviSyanti tAvat pRthivI samudrO taravazca yuSmAbhi rnahiMsyantAM|4 tataH paraM mudrAgkitalOkAnAM saMkhyA mayAzrAvi|isrAyElaHsarvvavaMzAीyAzcatuzcatvAriMzatsahasrAdhikalakSalOkAmudrayAgkitA abhavan,5 arthatO yihUdAvaMzE dvAdazasahasrANi rUbENavaMzEdvAdazasahasrANi gAdavaMzE dvAdazasahasrANi,

Page 595: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

6 AzEravaMzE dvAdazasahasrANi naptAlivaMzE dvAdazasahasrANiminazivaMzE dvAdazasahasrANi,7 zimiyOnavaMzE dvAdazasahasrANi lEvivaMzE dvAdazasahasrANiiSAkharavaMzE dvAdazasahasrANi,8 sibUlUnavaMzE dvAdazasahasrANi yUSaphavaMzEdvAdazasahasrANi binyAmInavaMzE ca dvAdazasahasrANi lOkAmudrAgkitAH|9 tataH paraM sarvvajAtIyAnAM sarvvavaMzIyAnAMsarvvadEzIyAnAM sarvvabhASAvAdinAnjca mahAlOkAraNyaMmayA dRSTaM, tAn gaNayituM kEnApi na zakyaM, tE cazubhraparicchadaparihitAH santaH karaizca tAlavRntAni vahantaHsiMhAsanasya mESazAvakasya cAntikE tiSThanti,10 uccaiHsvarairidaM kathayanti ca, siMhAsanOpaviSTasyaparamEzasya naH stavaH|stavazca mESavatsasya sambhUyAttrANakAraNAt|11 tataH sarvvE dUtAH siMhAsanasya prAcInavargasyaprANicatuSTayasya ca paritastiSThantaH siMhAsanasyAntikEnyUbjIbhUyEzvaraM praNamya vadanti,12 tathAstu dhanyavAdazca tEjO jnjAnaM prazaMsanaM| zauryyaMparAkramazcApi zaktizca sarvvamEva tat| varttatAmIzvarE'smAkaMnityaM nityaM tathAstviti|13 tataH paraM tESAM prAcInAnAm EkO janO mAM sambhASyajagAda zubhraparicchadaparihitA imE kE? kutO vAgatAH?14 tatO mayOktaM hE mahEccha bhavAnEva tat jAnAti| tEnakathitaM, imE mahAklEzamadhyAd Agatya mEेSazAvakasyarudhirENa svIyaparicchadAn prakSAlitavantaH zuklIkRtavantazca|15 tatkAraNAt ta Izvarasya siMhAsanasyAntikE tiSThantOdivArAtraM tasya mandirE taM sEvantE siMhAsanOpaviSTO janazcatAn adhisthAsyati|16 tESAM kSudhA pipAsA vA puna rna bhaviSyati raudraMkOpyuttApO vA tESu na nipatiSyati,17 yataH siMhAsanAdhiSThAnakArI mESazAvakastAn cArayiSyati,amRtatOyAnAM prasravaNAnAM sannidhiM tAn gamayiSyati ca,IzvarO'pi tESAM nayanabhyaH sarvvamazru pramArkSyati|

prakAzitaM bhaviSyadvAkyaM 08

Page 596: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

1 anantaraM saptamamudrAyAM tEna mOcitAyAMsArddhadaNPakAlaM svargO niHzabdO'bhavat|2 aparam aham IzvarasyAntikE tiSThataH saptadUtAn apazyaMtEbhyaH saptatUryyO'dIyanta|3 tataH param anya EkO dUta AgataH sa svarNadhUpAdhAraMgRhItvA vEdimupAtiSThat sa ca yat siMhAsanasyAntikE sthitAyAHsuvarNavEdyA upari sarvvESAM pavitralOkAnAM prArthanAsudhUpAn yOjayEt tadarthaM pracuradhUpAstasmai dattAH|4 tatastasya dUtasya karAt pavitralOkAnAM prArthanAbhiHsaMyuktadhUpAnAM dhUma Izvarasya samakSaM udatiSThat|5 pazcAt sa dUtO dhUpAdhAraM gRhItvA vEdyA vahninApUrayitvA pRthivyAM nikSiptavAn tEna ravA mEghagarjjanAnividyutO bhUmikampazcAbhavan|6 tataH paraM saptatUrI rdhArayantaH saptadUtAstUrI rvAdayitumudyatA abhavan|7 prathamEna tUryyAM vAditAyAM raktamizritau zilAvahnIsambhUya pRthivyAM nikSiptau tEna pRthivyAstRtIyAMzOdagdhaH, tarUNAmapi tRtIyAMzO dagdhaH, haridvarNatRNAni casarvvANi dagdhAni|8 anantaraM dvitIyadUtEna tUryyAM vAditAyAM vahninA prajvalitOmahAparvvataH sAgarE nikSiptastEna sAgarasya tRtIyAMzOraktIbhUtaH9 sAgarE sthitAnAM saprANAnAM sRSTavastUnAM tRtIyAMzOmRtaH, arNavayAnAnAm api tRtIyAMzO naSTaH|10 aparaM tRtIyadUtEna tUryyAM vAditAyAM dIpa iva jvalantI EkAmahatI tArA gagaNAt nipatya nadInAMjalaprasravaNAnAnjcOparyyAvatIrNA|11 tasyAstArAyA nAma nAgadamanakamiti, tEna tOyAnAMtRtIyAMzE nAgadamanakIbhUtE tOyAnAM tiktatvAt bahavOmAnavA mRtAH|12 aparaM caturthadUtEna tUryyAM vAditAyAM sUryyasyatRtIyAMzazcandrasya tRtIyAMzO nakSatrANAnjca tRtIyAMzaHprahRtaH, tEna tESAM tRtIyAMzE 'ndhakArIbhUtEdivasastRtIyAMzakAlaM yAvat tEjOhInO bhavati nizApi

Page 597: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

tAmEvAvasthAM gacchati|13 tadA nirIkSamANEna mayAkAzamadhyEnAbhipatata EkasyadUtasya ravaH zrutaH sa uccai rgadati, aparai ryaistribhirdUtaistUryyO vAditavyAstESAm avaziSTatUrIdhvanitaHpRthivInivAsinAM santApaH santApaH santApazca sambhaviSyati|

prakAzitaM bhaviSyadvAkyaM 09

1 tataH paraM saptamadUtEna tUryyAM vAditAyAM gaganAtpRthivyAM nipatita EkastArakO mayA dRSTaH, tasmairasAtalakUpasya kunjjikAdAyi|2 tEna rasAtalakUpE muktE mahAgnikuNPasya dhUma ivadhUmastasmAt kUpAd udgataH| tasmAt kUpadhUmAtsUryyAkAzau timirAvRtau|3 tasmAd dhUmAt pataggESu pRthivyAM nirgatESunaralOkasthavRzcikavat balaM tEbhyO'dAyi|4 aparaM pRthivyAstRNAni haridvarNazAkAdayO vRkSAzca tai rnasiMhitavyAH kintu yESAM bhAlESvIzvarasya mudrAyA agkO nAstikEvalaM tE mAnavAstai rhiMsitavyA idaM ta AdiSTAH|5 parantu tESAM badhAya nahi kEvalaM panjca mAsAn yAvatyAtanAdAnAya tEbhyaH sAmarthyamadAyi| vRzcikEna daSTasyamAnavasya yAdRzI yAtanA jAyatE tairapi tAdRzI yAtanA pradIyatE|6 tasmin samayE mAnavA mRtyuM mRgayiSyantE kintu prAptuMna zakSyanti, tE prANAn tyaktum abhilaSiSyanti kintumRtyustEbhyO dUraM palAyiSyatE|7 tESAM pataggAnAm AkArO yuddhArthaM susajjitAnAmazvAnAm AkArasya tulyaH, tESAM ziraHsu suvarNakirITAnIvakirITAni vidyantE, mukhamaNPalAni ca mAnuSikamukhatulyAni,8 kEzAzca yOSitAM kEzAnAM sadRzAH, dantAzcasiMhadantatulyAH,9 lauhakavacavat tESAM kavacAni santi, tESAM pakSANAM zabdOraNAya dhAvatAmazvarathAnAM samUhasya zabdatulyaH|10 vRzcikAnAmiva tESAM lAggUlAni santi, tESu lAggUlESukaNTakAni vidyantE, aparaM panjca mAsAn yAvat mAnavAnAMhiMsanAya tE sAmarthyaprAptAH|

Page 598: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

11 tESAM rAjA ca rasAtalasya dUtastasya nAma ibrIyabhASayAabaddOn yUnAnIyabhASayA ca apalluyOn arthatO vinAzaka iti|12 prathamaH santApO gatavAn pazya itaH paramapi dvAbhyAMsantApAbhyAm upasthAtavyaM|13 tataH paraM SaSThadUtEna tUryyAM vAditAyAm IzvarasyAntikEsthitAyAH suvarNavEdyAzcatuzcUPAtaH kasyacid ravO mayAzrAvi|14 sa tUrIdhAriNaM SaSThadUtam avadat, pharAtAkhyE mahAnadEyE catvArO dUtA baddhAH santi tAn mOcaya|15 tatastaddaNPasya taddinasya tanmAsasya tadvatsarasya ca kRtEnirUpitAstE catvArO dUtA mAnavAnAM tRtIyAMzasya badhArthaMmOcitAH|16 aparam azvArOhisainyAnAM saMkhyA mayAzrAvi, tEviMzatikOTaya Asan|17 mayA yE 'zvA azvArOhiNazca dRSTAsta EtAdRzAH, tESAMvahnisvarUpANi nIlaprastarasvarUpANi gandhakasvarUpANi cavarmmANyAsan, vAjinAnjca siMhamUrddhasadRzA mUrddhAnaH,tESAM mukhEbhyO vahnidhUmagandhakA nirgacchanti|18 Etaistribhi rdaNPairarthatastESAM mukhEbhyO nirgacchadbhirvahnidhUmagandhakai rmAnuSANAM tutIyAMzO 'ghAni|19 tESAM vAjinAM balaM mukhESu lAggUlESu ca sthitaM,yatastESAM lAggUlAni sarpAkArANi mastakaviziSTAni ca tairEva tEhiMsanti|20 aparam avaziSTA yE mAnavA tai rdaNPai rna hatAstE yathAdRSTizravaNagamanazaktihInAnsvarNaraupyapittalaprastarakASThamayAn vigrahAn bhUtAMzca napUjayiSyanti tathA svahastAnAM kriyAbhyaH svamanAMsi naparAvarttitavantaH21 svabadhakuhakavyabhicAracauryyObhyO 'pi manAMsi naparAvarttitavantaH|

prakAzitaM bhaviSyadvAkyaM 10

1 anantaraM svargAd avarOhan apara EkO mahAbalO dUtO mayAdRSTaH, sa parihitamEghastasya zirazca mEghadhanuSA bhUSitaMmukhamaNPalanjca sUryyatulyaM caraNau ca vahnistambhasamau|

Page 599: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

2 sa svakarENa vistIrNamEkaM kSUdragranthaM dhArayati,dakSiNacaraNEna samudrE vAmacaraNEna ca sthalE tiSThati|3 sa siMhagarjanavad uccaiHsvarENa nyanadat ninAdE kRtE saptastanitAni svakIyAn svanAn prAkAzayan|4 taiH sapta stanitai rvAkyE kathitE 'haM tat lEkhitum udyata AsaMkintu svargAd vAgiyaM mayA zrutA sapta stanitai ryad yad uktaMtat mudrayAgkaya mA likha|5 aparaM samudramEdinyOstiSThan yO dUtO mayA dRSTaH sagaganaM prati svadakSiNakaramutthApya6 aparaM svargAd yasya ravO mayAzrAvi sa puna rmAMsambhAvyAvadat tvaM gatvA samudramEdinyOstiSThatO dUtasyakarAt taM vistIrNa kSudragranthaM gRhANa, tEna mayAdUtasamIpaM gatvA kathitaM granthO 'sau dIyatAM|7 kintu tUrIM vAdiSyataH saptamadUtasya tUrIvAdanasamayaIzvarasya guptA mantraNA tasya dAsAn bhaviSyadvAdinaH pratitEna susaMvAdE yathA prakAzitA tathaiva siddhA bhaviSyati|8 aparaM svargAd yasya ravO mayAzrAvi sa puna rmAMsambhASyAvadat tvaM gatvA samudramEdinyOstiSThatO dUtasyakarAt taM vistIrNaM kSudragranthaM gRhANa,9 tEna mayA dUtasamIpaM gatvA kathitaM granthO 'sau dIyatAM|sa mAm avadat taM gRhItvA gila, tavOdarE sa tiktarasO bhaviSyatikintu mukhE madhuvat svAdu rbhaviSyati|10 tEna mayA dUtasya karAd granthO gRhItO gilitazca| sa tu mamamukhE madhuvat svAdurAsIt kintvadanAt paraMmamOdarastiktatAM gataH|11 tataH sa mAm avadat bahUn jAtivaMzabhASAvadirAjAn adhitvayA puna rbhaviSyadvAkyaM vaktavyaM|

prakAzitaM bhaviSyadvAkyaM 11

1 anantaraM parimANadaNPavad EkO nalO mahyamadAyi, sa cadUta upatiSThan mAm avadat, utthAyEzvarasya mandiraM vEdIMtatratyasEvakAMzca mimISva|2 kintu mandirasya bahiHprAggaNaM tyaja na mimISva yatastadanyajAtIyEbhyO dattaM, pavitraM nagaranjca

Page 600: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

dvicatvAriMzanmAsAn yAvat tESAM caraNai rmarddiSyatE|3 pazcAt mama dvAbhyAM sAkSibhyAM mayA sAmarthyaMdAyiSyatE tAvuSTralOmajavastraparihitauSaSThyadhikadvizatAdhikasahasradinAni yAvad bhaviSyadvAkyAnivadiSyataH|4 tAvEva jagadIzvarasyAntikE tiSThantau jitavRkSau dIpavRkSau ca|5 yadi kEcit tau hiMsituM cESTantE tarhi tayO rvadanAbhyAm agnirnirgatya tayOH zatrUn bhasmIkariSyati| yaH kazcit tau hiMsituMcESTatE tEnaivamEva vinaSTavyaM|6 tayO rbhaviSyadvAkyakathanadinESu yathA vRSTi rna jAyatEtathA gaganaM rOddhuM tayOH sAmarthyam asti, aparaM tOyAnizONitarUpANi karttuM nijAbhilASAt muhurmuhuHsarvvavidhadaNPaiH pRthivIm Ahantunjca tayOH sAmarthyamasti|7 aparaM tayOH sAkSyE samAptE sati rasAtalAd yEnOtthitavyaM sapazustAbhyAM saha yuddhvA tau jESyati haniSyati ca|8 tatastayOH prabhurapi yasyAM mahApuryyAM kruzE hatO'rthatO yasyAH pAramArthikanAmanI sidOmaM misarazcEti tasyAmahApuryyAMH sannivEzE tayOH kuNapE sthAsyataH|9 tatO nAnAjAtIyA nAnAvaMzIyA nAnAbhASAvAdinOnAnAdEzIyAzca bahavO mAnavAH sArddhadinatrayaM tayOHkuNapE nirIkSiSyantE, tayOH kuNapayOH zmazAnE sthApanaMnAnujnjAsyanti|10 pRthivInivAsinazca tayO rhEtOrAnandiSyanti sukhabhOgaMkurvvantaH parasparaM dAnAni prESayiSyanti ca yatastAbhyAMbhaviSyadvAdibhyAM pRthivInivAsinO yAtanAM prAptAH|11 tasmAt sArddhadinatrayAt param IzvarAt jIvanadAyaka Atmanitau praviSTE tau caraNairudatiSThatAM, tEna yAvantastAvapazyantE 'tIva trAsayuktA abhavan|12 tataH paraM tau svargAd uccairidaM kathayantaM ravamazRNutAM yuvAM sthAnam Etad ArOhatAM tatastayOH zatruSunirIkSamANESu tau mEghEna svargam ArUPhavantau|13 taddaNPE mahAbhUmikampE jAtE puryyA dazamAMzaHpatitaH saptasahasrANi mAnuSAzca tEna bhUmikampEna hatAH,avaziSTAzca bhayaM gatvA svargIyEzvarasya prazaMsAmakIrttayan|

Page 601: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

14 dvitIyaH santApO gataH pazya tRtIyaH santApastUrNamAgacchati|15 anantaraM saptadUtEna tUryyAM vAditAyAM svarga uccaiHsvarairvAgiyaM kIrttitA, rAjatvaM jagatO yadyad rAjyaMtadadhunAbhavat| asmatprabhOstadIyAbhiSiktasya tArakasya ca|tEna cAnantakAlIyaM rAjatvaM prakariSyatE||16 aparam IzvarasyAntikEsvakIyasiMhAsanESUpaviSTAzcaturviMzatiprAcInA bhuvinyagbhUkhA bhUtvEzvaraM praNamyAvadan,17 hE bhUta varttamAnApi bhaviSyaMzca parEzvara| hEsarvvazaktiman svAmin vayaM tE kurmmahE stavaM| yat tvayAkriyatE rAjyaM gRhItvA tE mahAbalaM|18 vijAtIyESu kupyatsu prAdurbhUtA tava krudhA| mRtAnAmapikAlO 'sau vicArO bhavitA yadA| bhRtyAzca tava yAvantObhaviSyadvAdisAdhavaH|yE ca kSudrA mahAntO vA nAmatastE hibibhyati| yadA sarvvEbhya EtEbhyO vEtanaM vitariSyatE|gantavyazca yadA nAzO vasudhAyA vinAzakaiH||19 anantaram Izvarasya svargasthamandirasya dvAraM muktaMtanmandiramadhyE ca niyamamanjjUSA dRzyAbhavat, tEna taPitOravAH stanitAni bhUmikampO gurutarazilAvRSTizcaitAnisamabhavan|

prakAzitaM bhaviSyadvAkyaM 12

1 tataH paraM svargE mahAcitraM dRSTaM yOSidEkAsIt sAparihitasUryyA candrazca tasyAzcaraNayOradhO dvAdazatArANAMkirITanjca zirasyAsIt|2 sA garbhavatI satI prasavavEdanayA vyathitArttarAvam akarOt|3 tataH svargE 'param EkaM citraM dRSTaM mahAnAga EkaupAtiSThat sa lOhitavarNastasya sapta zirAMsi sapta zRggANiziraHsu ca sapta kirITAnyAsan|4 sa svalAggUlEna gaganasthanakSatrANAM tRtIyAMzamavamRjya pRthivyAM nyapAtayat| sa Eva nAgO navajAtaMsantAnaM grasitum udyatastasyAH prasaviSyamANAyA yOSitO'ntikE 'tiSThat|

Page 602: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

5 sA tu puMsantAnaM prasUtA sa Eva lauhamayarAjadaNPEnasarvvajAtIzcArayiSyati, kinjca tasyAH santAna Izvarasya samIpaMtadIyasiMhAsanasya ca sannidhim uddhRtaH|6 sA ca yOSit prAntaraM palAyitA yatastatrEzvarENa nirmmitaAzramE SaSThyadhikazatadvayAdhikasahasradinAni tasyAHpAlanEna bhavitavyaM|7 tataH paraM svargE saMgrAma upApiSThat mIkhAyElastasyadUtAzca tEna nAgEna sahAyudhyan tathA sa nAgastasya dUtAzcasaMgrAmam akurvvan, kintu prabhavituM nAzaknuvan8 yataH svargE tESAM sthAnaM puna rnAvidyata|9 aparaM sa mahAnAgO 'rthatO diyAvalaH (apavAdakaH)zayatAnazca (vipakSaH) iti nAmnA vikhyAtO yaH purAtanaH sarpaHkRtsnaM naralOkaM bhrAmayati sa pRthivyAM nipAtitastEnasArddhaM tasya dUtA api tatra nipAtitAH|10 tataH paraM svargE uccai rbhASamANO ravO 'yaM mayAzrAvi,trANaM zaktizca rAjatvamadhunaivEzvarasya naH| tathAtEnAbhiSiktasya trAtuH parAkramO 'bhavatM|| yatO nipAtitO'smAkaM bhrAtRNAM sO 'bhiyOjakaH| yEnEzvarasya naH sAkSAt tE'dUSyanta divAnizaM||11 mESavatsasya raktEna svasAkSyavacanEna ca| tE tunirjitavantastaM na ca snEham akurvvata| prANOSvapi svakIyESumaraNasyaiva sagkaTE|12 tasmAd Anandatu svargO hRSyantAM tannivAminaH| hAbhUmisAgarau tApO yuvAmEvAkramiSyati| yuvayOravatIrNO yatzaitAnO 'tIva kApanaH| alpO mE samayO 'styEtaccApitEnAvagamyatE||13 anantaraM sa nAgaH pRthivyAM svaM nikSiptaM vilOkya tAMputraprasUtAM yOSitam upAdravat|14 tataH sA yOSit yat svakIyaM prAntarasthAzramaMpratyutpatituM zaknuyAt tadarthaM mahAkurarasya pakSadvayaMtasvai dattaM, sA tu tatra nAgatO dUrE kAlaikaM kAladvayaMkAlArddhanjca yAvat pAlyatE|15 kinjca sa nAgastAM yOSitaM srOtasA plAvayituM svamukhAtnadIvat tOyAni tasyAH pazcAt prAkSipat|16 kintu mEdinI yOSitam upakurvvatI nijavadanaM vyAdAya

Page 603: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

nAgamukhAd udgIrNAM nadIm apivat|17 tatO nAgO yOSitE kruddhvA tadvaMzasyAvaziSTalOkairarthatOya IzvarasyAjnjAH pAlayanti yIzOH sAkSyaM dhArayanti ca taiHsaha yOddhuM nirgatavAn|

prakAzitaM bhaviSyadvAkyaM 13

1 tataH paramahaM sAgarIyasikatAyAM tiSThan sAgarAdudgacchantam EkaM pazuM dRSTavAn tasya daza zRggANi saptazirAMsi ca daza zRggESu daza kirITAni ziraHsucEzvaranindAsUcakAni nAmAni vidyantE|2 mayA dRSTaH sa pazuzcitravyAghrasadRzaH kintu tasya caraNaubhallUkasyEva vadananjca siMhavadanamiva| nAganE tasmaisvIyaparAkramaH svIyaM siMhAsanaM mahAdhipatyanjcAdAyi|3 mayi nirIkSamANE tasya zirasAm Ekam antakAghAtEnachEditamivAdRzyata, kintu tasyAntakakSatasya pratIkArO 'kriyatatataH kRtsnO naralOkastaM pazumadhi camatkAraM gataH,4 yazca nAgastasmai pazavE sAmarthyaM dattavAn sarvvE taMprANaman pazumapi praNamantO 'kathayan, kO vidyatEpazOstulyastEna kO yOddhumarhati|5 anantaraM tasmai darpavAkyEzvaranindAvAdi vadanaMdvicatvAriMzanmAsAn yAvad avasthitEH sAmarthyanjcAdAyi|6 tataH sa IzvaranindanArthaM mukhaM vyAdAya tasya nAmatasyAvAsaM svarganivAsinazca ninditum Arabhata|7 aparaM dhArmmikaiH saha yOdhanasya tESAM parAjayasyacAnumatiH sarvvajAtIyAnAM sarvvavaMzIyAnAMsarvvabhASAvAdinAM sarvvadEzIyAnAnjcAdhipatyamapi tasmAadAyi|8 tatO jagataH sRSTikAlAt chEditasya mESavatsasya jIvanapustakEyAvatAM nAmAni likhitAni na vidyantE tE pRthivInivAsinaH sarvvEtaM pazuM praNaMsyanti|9 yasya zrOtraM vidyatE sa zRNOtu|10 yO janO 'parAn vandIkRtya nayati sa svayaM vandIbhUyasthAnAntaraM gamiSyati, yazca khaggEna hanti sa svayaMkhaggEna ghAniSyatE| atra pavitralOkAnAM sahiSNutayA

Page 604: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

vizvAsEna ca prakAzitavyaM|11 anantaraM pRthivIta udgacchan apara EkaH pazu rmayAdRSTaH sa mESazAvakavat zRggadvayaviziSTa AsItnAgavaccAbhASata|12 sa prathamapazOrantikE tasya sarvvaM parAkramaMvyavaharati vizESatO yasya prathamapazOrantikakSataMpratIkAraM gataM tasya pUjAM pRthivIM tannivAsinazca kArayati|13 aparaM mAnavAnAM sAkSAd AkAzatO bhuvi vahnivarSaNAdInimahAcitrANi karOti|14 tasya pazOH sAkSAd yESAM citrakarmmaNAM sAdhanAyasAmarthyaM tasmai dattaM taiH sa pRthivInivAsinO bhrAmayati,vizESatO yaH pazuH khaggEna kSatayuktO bhUtvApyajIvat tasyapratimAnirmmANaM pRthivInivAsina Adizati|15 aparaM tasya pazOH pratimA yathA bhASatE yAvantazcamAnavAstAM pazupratimAM na pUjayanti tE yathA hanyantE tathApazupratimAyAH prANapratiSThArthaM sAmarthyaM tasmA adAyi|16 aparaM kSudramahaddhanidaridramuktadAsAn sarvvAndakSiNakarE bhAlE vA kalagkaM grAhayati|17 tasmAd yE taM kalagkamarthataH pazO rnAma tasya nAmnaHsaMkhyAgkaM vA dhArayanti tAn vinA parENa kEnApi krayavikrayEkarttuM na zakyEtE|18 atra jnjAnEna prakAzitavyaM| yO buddhiviziSTaH sa pazOHsaMkhyAM gaNayatu yataH sA mAnavasya saMkhyA bhavati| sA casaMkhyA SaTSaSTyadhikaSaTzatAni|

prakAzitaM bhaviSyadvAkyaM 14

1 tataH paraM nirIkSamANEna mayA mESazAvakO dRSTaH sasiyOnaparvvatasyOparyyatiSThat, aparaM yESAM bhAlESu tasyanAma tatpituzca nAma likhitamAstEtAdRzAzcatuzcatvAriMzatsahasrAdhikA lakSalOkAstEna sArddhamAsan|2 anantaraM bahutOyAnAM rava iva gurutarastanitasya ca rava ivaEkO ravaH svargAt mayAzrAvi| mayA zrutaH sa ravOvINAvAdakAnAM vINAvAdanasya sadRzaH|

Page 605: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

3 siMhasanasyAntikE prANicatuSTayasya prAcInavargasya cAntikE'pi tE navInamEkaM gItam agAyan kintu dharaNItaH parikrItAn tAncatuzcatvAriMzatyahasrAdhikalakSalOkAn vinA nAparENa kEnApitad gItaM zikSituM zakyatE|4 imE yOSitAM saggEna na kalagkitA yatastE 'maithunAmESazAvakO yat kimapi sthAnaM gacchEt tatsarvvasmin sthAnEtam anugacchanti yatastE manuSyANAM madhyataHprathamaphalAnIvEzvarasya mESazAvakasya ca kRtE parikrItAH|5 tESAM vadanESu cAnRtaM kimapi na vidyatE yatastE nirddOSAIzvarasiMhAsanasyAntikE tiSThanti|6 anantaram AkAzamadhyEnOPPIyamAnO 'para EkO dUtO mayAdRSTaH sO 'nantakAlIyaM susaMvAdaM dhArayati sa casusaMvAdaH sarvvajAtIyAn sarvvavaMzIyAn sarvvabhASAvAdinaHsarvvadEzIyAMzca pRthivInivAsinaH prati tEna ghOSitavyaH|7 sa uccaiHsvarENEdaM gadati yUyamIzvarAd bibhIta tasya stavaMkuruta ca yatastadIyavicArasya daNPa upAtiSThat tasmAdAkAzamaNPalasya pRthivyAH samudrasya tOyaprasravaNAnAnjcasraSTA yuSmAbhiH praNamyatAM|8 tatpazcAd dvitIya EkO dUta upasthAyAvadat patitA patitA sAmahAbAbil yA sarvvajAtIyAn svakIyaM vyabhicArarUpaMkrOdhamadam apAyayat|9 tatpazcAd tRtIyO dUta upasthAyOccairavadat, yaH kazcita taMzazuM tasya pratimAnjca praNamati svabhAlE svakarE vA kalagkaMgRhlAti ca10 sO 'pIzvarasya krOdhapAtrE sthitam amizritaM madat arthataIzvarasya krOdhamadaM pAsyati pavitradUtAnAM mESazAvakasyaca sAkSAd vahnigandhakayO ryAtanAM lapsyatE ca|11 tESAM yAtanAyA dhUmO 'nantakAlaM yAvad udgamiSyati yE capazuM tasya pratimAnjca pUjayanti tasya nAmnO 'gkaM vAgRhlanti tE divAnizaM kanjcana virAmaM na prApsyanti|12 yE mAnavA IzvarasyAjnjA yIzau vizvAsanjca pAlayanti tESAMpavitralOkAnAM sahiSNutayAtra prakAzitavyaM|13 aparaM svargAt mayA saha sambhASamANa EkO ravOmayAzrAvi tEnOktaM tvaM likha, idAnImArabhya yE prabhaumriyantE tE mRtA dhanyA iti; AtmA bhASatE satyaM

Page 606: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

svazramEbhyastai rvirAmaH prAptavyaH tESAM karmmANi ca tAnanugacchanti|14 tadanantaraM nirIkSamANEna mayA zvEtavarNa EkO mEghOdRSTastanmEghArUPhO janO mAnavaputrAkRtirasti tasya zirasisuvarNakirITaM karE ca tIkSNaM dAtraM tiSThati|15 tataH param anya EkO dUtO mandirAt nirgatyOccaiHsvarENataM mEghArUPhaM sambhASyAvadat tvayA dAtraM prasAryyazasyacchEdanaM kriyatAM zasyacchEdanasya samaya upasthitOyatO mEdinyAH zasyAni paripakkAni|16 tatastEna mEghArUPhEna pRthivyAM dAtraM prasAryyapRthivyAH zasyacchEdanaM kRtaM|17 anantaram apara EkO dUtaH svargasthamandirAt nirgataH sO'pi tIkSNaM dAtraM dhArayati|18 aparam anya EkO dUtO vEditO nirgataH sa vahnEradhipatiH sauccaiHsvarENa taM tIkSNadAtradhAriNaM sambhASyAvadat tvayAsvaM tIkSNaM dAtraM prasAryya mEdinyAdrAkSAgucchacchEdanaM kriyatAM yatastatphalAni pariNatAni|19 tataH sa dUtaH pRthivyAM svadAtraM prasAryya pRthivyAdrAkSAphalacchEdanam akarOt tatphalAni cEzvarasyakrOdhasvarUpasya mahAkuNPasya madhyaM nirakSipat|20 tatkuNPasthaphalAni ca bahi rmardditAni tataH kuNPamadhyAtnirgataM raktaM krOzazataparyyantam azvAnAM khalInAn yAvadvyApnOt|

prakAzitaM bhaviSyadvAkyaM 15

1 tataH param ahaM svargE 'param Ekam adbhutaM mahAcihnaMdRSTavAn arthatO yai rdaNPairIzvarasya kOpaH samAptiMgamiSyati tAn daNPAn dhArayantaH sapta dUtA mayA dRSTAH|2 vahnimizritasya kAcamayasya jalAzayasyAkRtirapi dRSTA yE capazOstatpratimAyAstannAmnO 'gkasya ca prabhUtavantastE tasyakAcamayajalAzayasya tIrE tiSThanta IzvarIyavINA dhArayanti,3 IzvaradAsasya mUsasO gItaM mESazAvakasya ca gItaM gAyantOvadanti, yathA, sarvvazaktiviziSTastvaM hE prabhOparamEzvara|tvadIyasarvvakarmmANi mahAnti cAdbhutAni ca|

Page 607: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

sarvvapuNyavatAM rAjan mArgA nyAyyA RtAzca tE|4 hE prabhO nAmadhEyAttE kO na bhItiM gamiSyati| kO vAtvadIyanAmnazca prazaMsAM na kariSyati| kEvalastvaM pavitrO 'sisarvvajAtIyamAnavAH| tvAmEvAbhipraNaMsyanti samAgatyatvadantikaM| yasmAttava vicArAjnjAH prAdurbhAvaM gatAH kila||5 tadanantaraM mayi nirIkSamANE sati svargE sAkSyAvAsasyamandirasya dvAraM muktaM|6 yE ca sapta dUtAH sapta daNPAn dhArayanti tE tasmAt mandirAtniragacchan| tESAM paricchadAnirmmalazRbhravarNavastranirmmitA vakSAMsi casuvarNazRgkhalai rvESTitAnyAsan|7 aparaM caturNAM prANinAm EkastEbhyaH saptadUtEbhyaHsaptasuvarNakaMsAn adadAt|8 anantaram Izvarasya tEjaHprabhAvakAraNAt mandiraM dhUmEnaparipUrNaM tasmAt taiH saptadUtaiH saptadaNPAnAM samAptiMyAvat mandiraM kEnApi pravESTuM nAzakyata|

prakAzitaM bhaviSyadvAkyaM 16

1 tataH paraM mandirAt tAn saptadUtAn sambhASamANa ESamahAravO mayAzrAvi, yUyaM gatvA tEbhyaH saptakaMsEbhyaIzvarasya krOdhaM pRthivyAM srAvayata|2 tataH prathamO dUtO gatvA svakaMsE yadyad avidyata tatpRthivyAm asrAvayat tasmAt pazOH kalagkadhAriNAMtatpratimApUjakAnAM mAnavAnAM zarIrESu vyathAjanakAduSTavraNA abhavan|3 tataH paraM dvitIyO dUtaH svakaMsE yadyad avidyata tatsamudrE 'srAvayat tEna sa kuNapasthazONitarUpyabhavat samudrEsthitAzca sarvvE prANinO mRtyuM gatAH|4 aparaM tRtIyO dUtaH svakaMsE yadyad avidyata tat sarvvaMnadISu jalaprasravaNESu cAsrAvayat tatastAniraktamayAnyabhavan| aparaM tOyAnAm adhipasya dUtasyavAgiyaM mayA zrutA|5 varttamAnazca bhUtazca bhaviSyaMzca paramEzvaraH| tvamEvanyAyyakArI yad EtAdRk tvaM vyacArayaH|

Page 608: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

6 bhaviSyadvAdisAdhUnAM raktaM tairEva pAtitaM| zONitaMtvantu tEbhyO 'dAstatpAnaM tESu yujyatE||7 anantaraM vEdItO bhASamANasya kasyacid ayaM ravO mayAzrutaH, hE parazvara satyaM tat hE sarvvazaktiman prabhO| satyAnyAyyAzca sarvvA hi vicArAjnjAstvadIyakAH||8 anantaraM caturthO dUtaH svakaMsE yadyad avidyata tatsarvvaM sUryyE 'srAvayat tasmai ca vahninA mAnavAn dagdhuMsAmarthyam adAyi|9 tEna manuSyA mahAtApEna tApitAstESAM daNPAnAmAdhipatyaviziSTasyEzvarasya nAmAnindan tatprazaMsArthanjcamanaHparivarttanaM nAkurvvan|10 tataH paraM panjcamO dUtaH svakaMsE yadyad avidyata tatsarvvaM pazOH siMhAsanE 'srAvayat tEna tasya rASTraMtimirAcchannam abhavat lOkAzca vEdanAkAraNAt svarasanAadaMdazyata|11 svakIyavyathAvraNakAraNAcca svargastham anindansvakriyAbhyazca manAMsi na parAvarttayan|12 tataH paraM SaSThO dUtaH svakaMsE yadyad avidyata tatsarvvaM pharAtAkhyO mahAnadE 'srAvayat tEna sUryyOdayadizaAgamiSyatAM rAjnjAM mArgasugamArthaM tasya tOyAniparyyazuSyan|13 anantaraM nAgasya vadanAt pazO rvadanAtmithyAbhaviSyadvAdinazca vadanAt nirgacchantastrayO 'zucayaAtmAnO mayA dRSTAstE maNPUkAkArAH|14 ta AzcaryyakarmmakAriNO bhUtAnAm AtmAnaH santisarvvazaktimata Izvarasya mahAdinE yEna yuddhEna bhavitavyaMtatkRtE kRtsrajagatO rAjnjAH saMgrahItuM tESAM sannidhiMnirgacchanti|15 aparam ibribhASayA harmmagiddOnAmakasthanE tEsaggRhItAH|16 pazyAhaM cairavad AgacchAmi yO janaH prabuddhastiSThatiyathA ca nagnaH san na paryyaTati tasya lajjA ca yathA dRzyA nabhavati tathA svavAsAMsi rakSati sa dhanyaH|17 tataH paraM saptamO dUtaH svakaMsE yadyad avidyata tatsarvvam AkAzE 'srAvayat tEna

Page 609: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

svargIyamandiramadhyasthasiMhAsanAt mahAravO 'yaM nirgataHsamAptirabhavaditi|18 tadanantaraM taPitO ravAH stanitAni cAbhavan, yasmin kAlE capRthivyAM manuSyAH sRSTAstam ArabhyayAdRgmahAbhUmikampaH kadApi nAbhavat tAdRg bhUkampO'bhavat|19 tadAnIM mahAnagarI trikhaNPA jAtA bhinnajAtIyAnAMnagarANi ca nyapatan mahAbAbil cEzvarENasvakIyapracaNPakOpamadirApAtradAnArthaM saMsmRtA|20 dvIpAzca palAyitA girayazcAntahitAH|21 gaganamaNPalAcca manuSyANAmuparyyEkaikadrONaparimitazilAnAM mahAvRSTirabhavattacchilAvRSTEH klEzAt manuSyA Izvaram anindam yatastajjAtaHklEzO 'tIva mahAn|

prakAzitaM bhaviSyadvAkyaM 17

1 tadanantaraM tESAM saptakaMsadhAriNAM saptadUtAnAm EkaAgatya mAM sambhASyAvadat, atrAgaccha, mEdinyA narapatayOyayA vEzyayA sArddhaM vyabhicArakarmma kRtavantaH,2 yasyA vyabhicAramadEna ca pRthivInivAsinO mattA abhavantasyA bahutOyESUpaviSTAyA mahAvEzyAyA daNPam ahaM tvAMdarzayAmi|3 tatO 'ham AtmanAviSTastEna dUtEna prAntaraM nItastatranindAnAmabhiH paripUrNaM saptazirObhi rdazazRggaizcaviziSTaM sindUravarNaM pazumupaviSTA yOSidEkA mayA dRSTA|4 sA nArI kRSNalOhitavarNaM sindUravarNanjca paricchadaMdhArayati svarNamaNimuktAbhizca vibhUSitAsti tasyAH karEghRNArhadravyaiH svavyabhicArajAtamalaizca paripUrNa EkaHsuvarNamayaH kaMsO vidyatE|5 tasyA bhAlE nigUPhavAkyamidaM pRthivIsthavEzyAnAMghRNyakriyANAnjca mAtA mahAbAbiliti nAma likhitam AstE|6 mama dRSTigOcarasthA sA nArI pavitralOkAnAM rudhirENayIzOH sAkSiNAM rudhirENa ca mattAsIt tasyA darzanAtmamAtizayam AzcaryyajnjAnaM jAtaM|

Page 610: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

7 tataH sa dUtO mAm avadat kutastavAzcaryyajnjAnaM jAyatE?asyA yOSitastadvAhanasya saptazirObhi rdazazRggaizca yuktasyapazOzca nigUPhabhAvam ahaM tvAM jnjApayAmi|8 tvayA dRSTO 'sau pazurAsIt nEdAnIM varttatE kintu rasAtalAttEnOdEtavyaM vinAzazca gantavyaH| tatO yESAM nAmAni jagataHsRSTikAlam Arabhya jIvanapustakE likhitAni na vidyantE tEpRthivInivAsinO bhUtam avarttamAnamupasthAsyantanjca taMpazuM dRSTvAzcaryyaM maMsyantE|9 atra jnjAnayuktayA buddhyA prakAzitavyaM| tAni saptazirAMsitasyA yOSita upavEzanasthAnasvarUpAH saptagirayaH saptarAjAnazca santi|10 tESAM panjca patitA Ekazca varttamAnaHzESazcAdyApyanupasthitaH sa yadOpasthAsyati tadApitEnAlpakAlaM sthAtavyaM|11 yaH pazurAsIt kintvidAnIM na varttatE sa EvASTamaH, sasaptAnAm EkO 'sti vinAzaM gamiSyati ca|12 tvayA dRSTAni dazazRggANyapi daza rAjAnaH santiH, adyApitai rAjyaM na prAptaM kintu muhUrttamEkaM yAvat pazunAsArddhaM tE rAjAna iva prabhutvaM prApsyanti|13 ta EkamantraNA bhaviSyanti svakIyazaktiprabhAvau pazavEdAsyanti ca|14 tE mESazAvakEna sArddhaM yOtsyanti, kintu mESazAvakastAnjESyati yataH sa prabhUnAM prabhU rAjnjAM rAjA cAsti tasyasagginO 'pyAhUtA abhirucitA vizvAsyAzca|15 aparaM sa mAm avadat sA vEzyA yatrOpavizati tAni tOyAnilOkA janatA jAtayO nAnAbhASAvAdinazca santi|16 tvayA dRSTAni daza zRggANi pazuzcEmE tAM vEzyAmRtIyiSyantE dInAM nagnAnjca kariSyanti tasyA mAMsAnibhOkSyantE vahninA tAM dAhayiSyanti ca|17 yata Izvarasya vAkyAni yAvat siddhiM na gamiSyanti tAvadIzvarasya manOgataM sAdhayitum EkAM mantraNAM kRtvAtasmai pazavE svESAM rAjyaM dAtunjca tESAM manAMsIzvarENapravarttitAni|18 aparaM tvayA dRSTA yOSit sA mahAnagarI yA pRthivyA rAjnjAmupari rAjatvaM kurutE|

Page 611: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

prakAzitaM bhaviSyadvAkyaM 18

1 tadanantaraM svargAd avarOhan apara EkO dUtO mayA dRSTaHsa mahAparAkramaviziSTastasya tEjasA ca pRthivI dIptA|2 sa balavatA svarENa vAcamimAm aghOSayat patitA patitAmahAbAbil, sA bhUtAnAM vasatiH sarvvESAm azucyAtmanAMkArA sarvvESAm azucInAM ghRNyAnAnjca pakSiNAMpinjjarazcAbhavat|3 yataH sarvvajAtIyAstasyA vyabhicArajAtAM kOpamadirAMpItavantaH pRthivyA rAjAnazca tayA saha vyabhicAraM kRtavantaHpRthivyA vaNijazca tasyAH sukhabhOgabAhulyAd dhanAPhyatAMgatavantaH|4 tataH paraM svargAt mayApara ESa ravaH zrutaH, hE mamaprajAH, yUyaM yat tasyAH pApAnAm aMzinO na bhavata tasyAdaNPaizca daNPayuktA na bhavata tadarthaM tatO nirgacchata|5 yatastasyAH pApAni gaganasparzAnyabhavan tasyAadharmmakriyAzcEzvarENa saMsmRtAH|6 parAn prati tayA yadvad vyavahRtaM tadvat tAM prativyavaharata, tasyAH karmmaNAM dviguNaphalAni tasyai datta,yasmin kaMsE sA parAn madyam apAyayat tamEva tasyAHpAnArthaM dviguNamadyEna pUrayata|7 tayA yAtmazlAghA yazca sukhabhOgaH kRtastayO rdviguNauyAtanAzOkau tasyai datta, yataH sA svakIyAntaHkaraNE vadati,rAjnjIvad upaviSTAhaM nAnAthA na ca zOkavit|8 tasmAd divasa Ekasmin mArIdurbhikSazOcanaiH, sAsamAplOSyatE nArI dhyakSyatE vahninA ca sA; yadvicArAdhipastasyA balavAn prabhurIzvaraH,9 vyabhicArastayA sArddhaM sukhabhOgazca yaiH kRtaH, tE sarvvaEva rAjAnastaddAhadhUmadarzanAt, prarOdiSyanti vakSAMsicAhaniSyanti bAhubhiH|10 tasyAstai ryAtanAbhItE rdUrE sthitvEdamucyatE, hA hA bAbilmahAsthAna hA prabhAvAnvitE puri, Ekasmin AgatA daNPEvicArAjnjA tvadIyakA|11 mEdinyA vaNijazca tasyAH kRtE rudanti zOcanti ca yatastESAMpaNyadravyANi kEnApi na krIyantE|

Page 612: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

12 phalataH suvarNaraupyamaNimuktAH sUkSmavastrANikRSNalOhitavAsAMsi paTTavastrANi sindUravarNavAsAMsicandanAdikASThAni gajadantEna mahArghakASThEnapittalalauhAbhyAM marmmaraprastarENa vA nirmmitAnisarvvavidhapAtrANi13 tvagElA dhUpaH sugandhidravyaM gandharasOdrAkSArasastailaM zasyacUrNaM gOdhUmO gAvO mESA azvArathA dAsEyA manuSyaprANAzcaitAni paNyadravyANi kEnApi nakrIyantE|14 tava manO'bhilASasya phalAnAM samayO gataH, tvattOdUrIkRtaM yadyat zObhanaM bhUSaNaM tava, kadAcanataduddEzO na puna rlapsyatE tvayA|15 tadvikrEtArO yE vaNijastayA dhaninO jAtAstE tasyA yAtanAyAbhayAd dUrE tiSThanatO rOdiSyanti zOcantazcEdaM gadiSyanti16 hA hA mahApuri, tvaM sUkSmavastraiH kRSNalOhitavastraiHsindUravarNavAsObhizcAcchAditA svarNamaNimuktAbhiralagkRtAcAsIH,17 kintvEkasmin daNPE sA mahAsampad luptA| aparaM pOtAnAMkarNadhArAH samUूhalOkA nAvikAH samudravyavasAyinazcasarvvE18 dUrE tiSThantastasyA dAhasya dhUmaM nirIkSamANAuccaiHsvarENa vadanti tasyA mahAnagaryyAH kiM tulyaM?19 aparaM svaziraHsu mRttikAM nikSipya tE rudantaHzOcantazcOccaiHsvarENEdaM vadanti hA hA yasyA mahApuryyAbAhulyadhanakAraNAt, sampattiH sanjcitA sarvvaiHsAmudrapOtanAyakaiH, EkasminnEva daNPE sAsampUrNOcchinnatAM gatA|20 hE svargavAsinaH sarvvE pavitrAH prEritAzca hE| hEbhAvivAdinO yUyaM kRtE tasyAH praharSata| yuSmAkaM yat tayAsArddhaM yO vivAdaH purAbhavat| daNPaM samucitaM tasyatasyai vyataradIzvaraH||21 anantaram EkO balavAn dUtO bRhatpESaNIprastaratulyaMpASANamEkaM gRhItvA samudrE nikSipya kathitavAn,IdRgbalaprakAzEna bAbil mahAnagarI nipAtayiSyatE tatastasyAuddEzaH puna rna lapsyatE|

Page 613: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

22 vallakIvAdinAM zabdaM puna rna zrOSyatE tvayi|gAthAkAnAnjca zabdO vA vaMzItUryyAdivAdinAM|zilpakarmmakaraH kO 'pi puna rna drakSyatE tvayi|pESaNIprastaradhvAnaH puna rna zrOSyatE tvayi|23 dIpasyApi prabhA tadvat puna rna drakSyatE tvayi| nakanyAvarayOH zabdaH punaH saMzrOSyatE tvayi|yasmAnmukhyAH pRthivyA yE vaNijastE'bhavan tava| yasmAccajAtayaH sarvvA mOhitAstava mAyayA|24 bhAvivAdipavitrANAM yAvantazca hatA bhuvi| sarvvESAMzONitaM tESAM prAptaM sarvvaM tavAntarE||

prakAzitaM bhaviSyadvAkyaM 19

1 tataH paraM svargasthAnAM mahAjanatAyA mahAzabdO 'yaMmayA zrUtaH, brUta parEzvaraM dhanyam asmadIyO ya IzvaraH|tasyAbhavat paritrANAM prabhAvazca parAkramaH|2 vicArAjnjAzca tasyaiva satyA nyAyyA bhavanti ca| yAsvavEzyAkriyAbhizca vyakarOt kRtsnamEdinIM| tAM sa daNPitavAnvEzyAM tasyAzca karatastathA| zONitasya svadAsAnAMsaMzOdhaM sa gRhItavAn||3 punarapi tairidamuktaM yathA, brUta parEzvaraM dhanyaMyannityaM nityamEva ca| tasyA dAhasya dhUmO 'saudizamUrddhvamudESyati||4 tataH paraM caturvviMzatiprAcInAzcatvAraH prANinazcapraNipatya siMhAsanOpaviSTam IzvaraM praNamyAvadan,tathAstu paramEzazca sarvvairEva prazasyatAM||5 anantaraM siMhAsanamadhyAd ESa ravO nirgatO, yathA, hEIzvarasya dAsEyAstadbhaktAH sakalA narAH| yUyaM kSudrAmahAntazca prazaMsata va IzvaraM||6 tataH paraM mahAjanatAyAH zabda iva bahutOyAnAnjca zabdaiva gRrutarastanitAnAnjca zabda iva zabdO 'yaM mayA zrutaH,brUta parEzvaraM dhanyaM rAjatvaM prAptavAn yataH| saparamEzvarO 'smAkaM yaH sarvvazaktimAn prabhuH|7 kIrttayAmaH stavaM tasya hRSTAzcOllAsitA vayaM|yanmESazAvakasyaiva vivAhasamayO 'bhavat| vAgdattA cAbhavat

Page 614: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

tasmai yA kanyA sA susajjitA|8 paridhAnAya tasyai ca dattaH zubhraH sucElakaH||9 sa sucElakaH pavitralOkAnAM puNyAni| tataH sa mAm uktavAntvamidaM likha mESazAvakasya vivAhabhOjyAya yE nimantritAstEdhanyA iti| punarapi mAm avadat, imAnIzvarasya satyAni vAkyAni|10 anantaraM ahaM tasya caraNayOrantikE nipatya taMpraNantumudyataH|tataH sa mAm uktavAn sAvadhAnastiSThamaivaM kuru yIzOH sAkSyaviziSTaistava bhrAtRbhistvayA casahadAsO 'haM| IzvaramEva praNama yasmAd yIzOH sAkSyaMbhaviSyadvAkyasya sAraM|11 anantaraM mayA muktaH svargO dRSTaH, EkaH zvEtavarNO'zvO 'pi dRSTastadArUPhO janO vizvAsyaH satyamayazcEti nAmnAkhyAtaH sa yAthArthyEna vicAraM yuddhanjca karOti|12 tasya nEtrE 'gnizikhAtulyE zirasi ca bahukirITAni vidyantE tatratasya nAma likhitamasti tamEva vinA nAparaH kO 'pi tannAmajAnAti|13 sa rudhiramagnEna paricchadEnAcchAdita IzvaravAda itinAmnAbhidhIyatE ca|14 aparaM svargasthasainyAni zvEtAzvArUPhAniparihitanirmmalazvEtasUkSmavastrANi ca bhUtvAtamanugacchanti|15 tasya vaktrAd EkastIkSaNaH khaggO nirgacchati tEna khaggEnasarvvajAtIyAstEnAghAtitavyAH sa ca lauhadaNPEna tAn cArayiSyatisarvvazaktimata IzvarasyapracaNPakOparasOtpAdakadrAkSAkuNPE yadyat tiSThati tatsarvvaM sa Eva padAbhyAM pinaSTi|16 aparaM tasya paricchada urasi ca rAjnjAM rAjA prabhUnAMprabhuzcEti nAma nikhitamasti|17 anantaraM sUryyE tiSThan EkO dUtO mayA dRSTaH,AkAzamadhya uPPIyamAnAn sarvvAn pakSiNaH prati sauccaiHsvarENEdaM ghOSayati, atrAgacchata|18 Izvarasya mahAbhOjyE milata, rAjnjAM kravyANi sEnApatInAMkravyANi vIrANAM kravyANyazvAnAM tadArUPhAnAnjca kravyANidAsamuktAnAM kSudramahatAM sarvvESAmEva kravyANi cayuSmAbhi rbhakSitavyAni|

Page 615: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

19 tataH paraM tEnAzvArUPhajanEna tadIyasainyaizca sArddhaMyuddhaM karttuM sa pazuH pRthivyA rAjAnastESAM sainyAni casamAgacchantIti mayA dRSTaM|20 tataH sa pazu rdhRtO yazca mithyAbhaviSyadvaktA tasyAntikEcitrakarmmANi kurvvan tairEvapazvagkadhAriNastatpratimApUjakAMzca bhramitavAn sO 'pi tEnasArddhaM dhRtaH| tau ca vahnigandhakajvalitahradE jIvantaunikSiptau|21 avaziSTAzca tasyAzvArUPhasya vaktranirgatakhaggEna hatAH,tESAM kravyaizca pakSiNaH sarvvE tRptiM gatAH|

prakAzitaM bhaviSyadvAkyaM 20

1 tataH paraM svargAd avarOhan EkO dUtO mayA dRSTastasyakarE ramAtalasya kunjjikA mahAzRgkhalanjcaikaM tiSThataH|2 aparaM nAgO 'rthataH yO vRddhaH sarpO 'pavAdakaHzayatAnazcAsti tamEva dhRtvA varSasahasraM yAvad baddhavAn|3 aparaM rasAtalE taM nikSipya tadupari dvAraM ruddhvAmudrAgkitavAn yasmAt tad varSasahasraM yAvat sampUrNaM nabhavEt tAvad bhinnajAtIyAstEna puna rna bhramitavyAH| tataHparam alpakAlArthaM tasya mOcanEna bhavitavyaM|4 anantaraM mayA siMhAsanAni dRSTAni tatra yE janA upAvizantEbhyO vicArabhArO 'dIyata; anantaraM yIzOH sAkSyasya kAraNAdIzvaravAkyasya kAraNAcca yESAM zirazchEdanaM kRtaMpazOstadIyapratimAyA vA pUjA yai rna kRtA bhAlE karE vA kalagkO'pi na dhRtastESAm AtmAnO 'pi mayA dRSTAH, tEprAptajIvanAstadvarSasahasraM yAvat khrISTEna sArddhaMrAjatvamakurvvan|5 kintvavaziSTA mRtajanAstasya varSasahasrasya samAptEHpUrvvaM jIvanaM na prApan|6 ESA prathamOtthitiH| yaH kazcit prathamAyA utthitEraMzI sadhanyaH pavitrazca| tESu dvitIyamRtyOH kO 'pyadhikArO nAsti taIzvarasya khrISTasya ca yAjakA bhaviSyanti varSasahasraM yAvattEna saha rAjatvaM kariSyanti ca|7 varSasahasrE samAptE zayatAnaH svakArAtO mOkSyatE|

Page 616: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

8 tataH sa pRthivyAzcaturdikSu sthitAn sarvvajAtIyAn vizESatOjUjAkhyAn mAjUjAkhyAMzca sAmudrasikatAvad bahusaMkhyakAnjanAn bhramayitvA yuddhArthaM saMgrahItuM nirgamiSyati|9 tatastE mEेdinyAH prasthEnAgatya pavitralOkAnAM durgaMpriyatamAM nagarInjca vESTitavantaH kintvIzvarENa nikSiptO'gnirAkAzAt patitvA tAn khAditavAn|10 tESAM bhramayitA ca zayatAnO vahnigandhakayO rhradE'rthataH pazu rmithyAbhaviSyadvAdI ca yatra tiSThatastatraivanikSiptaH, tatrAnantakAlaM yAvat tE divAnizaM yAtanAMbhOkSyantE|11 tataH zuklam EkaM mahAsiMhAsanaM mayA dRSTaMtadupaviSTO 'pi dRSTastasya vadanAntikAd bhUnabhOmaNPalEpalAyEtAM punastAbhyAM sthAnaM na labdhaM|12 aparaM kSudrA mahAntazca sarvvE mRtA mayA dRSTAH, tEsiMhAsanasyAntikE 'tiSThan granthAzca vyastIryyantajIvanapustakAkhyam aparam EkaM pustakamapi vistIrNaM| tatragranthESu yadyat likhitaM tasmAt mRtAnAm EkaikasyasvakriyAnuyAyI vicAraH kRtaH|13 tadAnIM samudrENa svAntarasthA mRtajanAH samarpitAH,mRtyuparalOkAbhyAmapi svAntarasthA mRtajanAH sarmipatAH,tESAnjcaikaikasya svakriyAnuyAyI vicAraH kRtaH|14 aparaM mRtyuparalOkau vahnihradE nikSiptau, ESa Eva dvitIyOmRtyuH|15 yasya kasyacit nAma jIvanapustakE likhitaM nAvidyata sa Evatasmin vahnihradE nyakSipyata|

prakAzitaM bhaviSyadvAkyaM 21

1 anantaraM navInam AkAzamaNPalaM navInA pRthivI ca mayAdRSTE yataH prathamam AkAzamaNPalaM prathamA pRthivI calOpaM gatE samudrO 'pi tataH paraM na vidyatE|2 aparaM svargAd avarOhantI pavitrA nagarI, arthatO navInAyirUzAlamapurI mayA dRSTA, sA varAya vibhUSitA kanyEvasusajjitAsIt|3 anantaraM svargAd ESa mahAravO mayA zrutaH pazyAyaM

Page 617: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

mAnavaiH sArddham IzvarasyAvAsaH, sa taiH sArddhaM vatsyati tEca tasya prajA bhaviSyanti, Izvarazca svayaM tESAm IzvarO bhUtvAtaiH sArddhaM sthAsyati|4 tESAM nEtrEbhyazcAzrUNi sarvvANIzvarENa pramArkSyantEmRtyurapi puna rna bhaviSyati zOkavilApaklEzA api puna rnabhaviSyanti, yataH prathamAni sarvvANi vyatItini|5 aparaM siMhAsanOpaviSTO janO'vadat pazyAhaM sarvvANinUtanIkarOmi| punaravadat likha yata imAni vAkyAni satyAnivizvAsyAni ca santi|6 pana rmAm avadat samAptaM, ahaM kaH kSazca, ahamAdirantazca yaH pipAsati tasmA ahaM jIvanadAyiprasravaNasyatOyaM vinAmUlyaM dAsyAmi|7 yO jayati sa sarvvESAm adhikArI bhaviSyati, ahanjca tasyEzvarObhaviSyAmi sa ca mama putrO bhaviSyati|8 kintu bhItAnAm avizvAsinAM ghRNyAnAM narahantRNAMvEzyAgAminAM mOhakAnAM dEvapUjakAnAM sarvvESAmanRtavAdinAnjcAMzO vahnigandhakajvalitahradE bhaviSyati, ESaEva dvitIyO mRtyuH|9 anantaraM zESasaptadaNPaiH paripUrNAH sapta kaMsA yESAMsaptadUtAnAM karESvAsan tESAmEka Agatya mAMsambhASyAvadat, AgacchAhaM tAM kanyAm arthatOmESazAvakasya bhAvibhAryyAM tvAM darzayAmi|10 tataH sa AtmAviSTaM mAm atyuccaM mahAparvvatamEMkanItvEzvarasya sannidhitaH svargAd avarOhantIMyirUzAlamAkhyAM pavitrAM nagarIM darzitavAn|11 sA IzvarIyapratApaviziSTA tasyAstEjO mahArgharatnavadarthataH sUryyakAntamaNitEjastulyaM|12 tasyAH prAcIraM bRhad uccanjca tatra dvAdaza gOpurANi santitadgOpurOpari dvAdaza svargadUtA vidyantE tatra ca dvAdazanAmAnyarthata isrAyElIyAnAM dvAdazavaMzAnAM nAmAnilikhitAni|13 pUrvvadizi trINi gOpurANi uttaradizi trINi gOpurANidakSiNadiSi trINi gOpurANi pazcImadizi ca trINi gOpurANi santi|14 nagaryyAH prAcIrasya dvAdaza mUlAni santi tatramESAzAvAkasya dvAdazaprEritAnAM dvAdaza nAmAni likhitAni|

Page 618: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

15 anaraM nagaryyAstadIyagOpurANAM tatprAcIrasya camApanArthaM mayA sambhASamANasya dUtasya karEsvarNamaya EkaH parimANadaNPa AsIt|16 nagaryyA AkRtizcaturasrA tasyA dairghyaprasthE samE| tataHparaM sa tEga parimANadaNPEna tAM nagarIM parimitavAntasyAH parimANaM dvAdazasahasranalvAH| tasyA dairghyaMprastham uccatvanjca samAnAni|17 aparaM sa tasyAH prAcIraM parimitavAn tasyamAnavAsyArthatO dUtasya parimANAnusAratastatcatuzcatvAriMzadadhikAzatahastaparimitaM |18 tasya prAcIrasya nirmmitiH sUryyakAntamaNibhi rnagarI canirmmalakAcatulyEna zuddhasuvarNEna nirmmitA|19 nagaryyAH prAcIrasya mUlAni ca sarvvavidhamahArghamaNibhirbhUSitAni| tESAM prathamaM bhittimUlaM sUryyakAntasya,dvitIyaM nIlasya, tRtIyaM tAmramaNEH, caturthaM marakatasya,20 panjcamaM vaidUryyasya, SaSThaM zONaratnasya, saptamaMcandrakAntasya,aSTamaM gOmEdasya, navamaM padmarAgasya,dazamaM lazUnIyasya, EkAdazaM SErOjasya, dvAdazaMmarTISmaNEzcAsti|21 dvAdazagOpurANi dvAdazamuktAbhi rnirmmitAni, EkaikaMgOpuram EkaikayA muktayA kRtaM nagaryyAmahAmArgazcAcchakAcavat nirmmalasuvarNEna nirmmitaM|22 tasyA antara Ekamapi mandiraM mayA na dRSTaM sataHsarvvazaktimAn prabhuH paramEzvarO mESazAvakazca svayaMtasya mandiraM|23 tasyai nagaryyai dIptidAnArthaM sUryyAcandramasOHprayOjanaM nAsti yata Izvarasya pratApastAM dIpayatimESazAvakazca tasyA jyOtirasti|24 paritrANaprAptalOkanivahAzca tasyA AlOkE gamanAgamanEkurvvanti pRthivyA rAjAnazca svakIyaM pratApaM gauravanjcatanmadhyam Anayanti|25 tasyA dvArANi divA kadApi na rOtsyantE nizApi tatra nabhaviSyati|26 sarvvajAtInAM gauravapratApau tanmadhyam AnESyEtE|27 parantvapavitraM ghRNyakRd anRtakRd vA kimapi

Page 619: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

tanmadhyaM na pravEkSyati mESazAvakasya jIvanapustakE yESAMnAmAni likhitAni kEvalaM ta Eva pravEkSyanti|

prakAzitaM bhaviSyadvAkyaM 22

1 anantaraM sa sphaTikavat nirmmalam amRtatOyasya srOtO mAma_urzayat tad Izvarasya mESazAvakasya ca siMhAsanAt nirgacchati|2 nagaryyA mArgamadhyE tasyA nadyAH pArzvayOramRtavRkSAvidyantE tESAM dvAdazaphalAni bhavanti, EkaikO vRkSaHpratimAsaM svaphalaM phalati tadvRkSapatrANi cAnyajAtIyAnAmArOgyajanakAni|3 aparaM kimapi zApagrastaM puna rna bhaviSyati tasyA madhyaIzvarasya mESazAvakasya ca siMhAsanaM sthAsyati tasya dAsAzcataM sEviSyantE|4 tasya vadanadarzanaM prApsyanti bhAlESu ca tasya nAmalikhitaM bhaviSyati|5 tadAnIM rAtriH puna rna bhaviSyati yataH prabhuHparamEzvarastAn dIpayiSyati tE cAnantakAlaM yAvad rAjatvaMkariSyantE|6 anantaraM sa mAm avadat, vAkyAnImAni vizvAsyAni satyAni ca,acirAd yai rbhavitavyaM tAni svadAsAn jnjApayituMpavitrabhaviSyadvAdinAM prabhuH paramEzvaraH svadUtaMprESitavAn|7 pazyAhaM tUrNam AgacchAmi, EtadgranthasyabhaviSyadvAkyAni yaH pAlayati sa Eva dhanyaH|8 yOhanaham EtAni zrutavAn dRSTavAMzcAsmi zrutvA dRSTvA cataddarzakadUtasya praNAmArthaM taccaraNayOrantikE 'pataM|9 tataH sa mAm avadat sAvadhAnO bhava maivaM kRru, tvayAtava bhrAtRbhirbhaviSyadvAdibhirEtadgranthasthavAkyapAlanakAribhizcasahadAsO 'haM| tvam IzvaraM praNama|10 sa puna rmAm avadat, EtadgranthasthabhaviSyadvAkyAni tvayAna mudrAgkayitavyAni yataH samayO nikaTavarttI|11 adharmmAcAra itaH paramapyadharmmam Acaratu,amEdhyAcAra itaH paramapyamEdhyam Acaratu dharmmAcAra

Page 620: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

itaH paramapi dharmmam Acaratu pavitrAcArazcEtaH paramapipavitram Acaratu|12 pazyAhaM tUrNam AgacchAmi, EkaikasmaisvakriyAnuyAyiphaladAnArthaM maddAtavyaphalaM mamasamavartti|13 ahaM kaH kSazca prathamaH zESazcAdirantazca|14 amutavRkSasyAdhikAraprAptyarthaM dvArairnagarapravEzArthanjca yE tasyAjnjAH pAlayanti ta Eva dhanyAH|15 kukkurai rmAyAvibhiH puggAmibhi rnarahantRृbhirdEvArccakaiH sarvvairanRtE prIyamANairanRtAcAribhizca bahiHsthAtavyaM|16 maNPalISu yuSmabhyamEtESAM sAkSyadAnArthaM yIzurahaMsvadUtaM prESitavAn, ahamEva dAyUdO mUlaM vaMzazca, ahaMtEjOmayaprabhAtIyatArAsvarUpaH|17 AtmA kanyA ca kathayataH, tvayAgamyatAM| zrOtApi vadatu,AgamyatAmiti| yazca tRSArttaH sa Agacchatu yazcEcchati sa vinAmUlyaM jIvanadAyi jalaM gRhlAtu|18 yaH kazcid EtadgranthasthabhaviSyadvAkyAni zRNOti tasmAahaM sAkSyamidaM dadAmi, kazcid yadyaparaM kimapyEtESuyOjayati tarhIzvarOgranthE'smin likhitAn daNPAn tasminnEvayOjayiSyati|19 yadi ca kazcid EtadgranthasthabhaviSyadvAkyEbhyaHkimapyapaharati tarhIzvarO granthE 'smin likhitAt jIvanavRkSAtpavitranagarAcca tasyAMzamapahariSyati|20 Etat sAkSyaM yO dadAti sa Eva vakti satyam ahaM tUrNamAgacchAmi| tathAstu| prabhO yIzOे, AgamyatAM bhavatA|21 asmAkaM prabhO ryIzukhrISTasyAnugrahaH sarvvESu yuSmAsuvarttatAM|AmEn|

॥ iti prakAzitaM bhaviSyadvAkyaM samAptaM ॥

Page 621: satyavEdaH| । Sanskrit Bible in Cologne script...How to use the e-book Sanskrit Bible Thank you for downloading the eBook Sanskrit Bible. Sanskrit Bible (NT) is freely available

॥ iti satyavEdaH samAptaM ॥