· pdf filebhrigu muni , transliterated by: radu canahai clradu at yahoo.com , proofread by:...

33
॥ भृग सूऽम .. bhRigu sUtram .. sanskritdocuments.org August 20, 2017

Upload: habao

Post on 07-Feb-2018

232 views

Category:

Documents


9 download

TRANSCRIPT

Page 1: · PDF filebhRigu muni , Transliterated by: Radu Canahai clradu at yahoo.com , Proofread by: Radu Canahai clradu at yahoo.com Subject: Jyotish Keywords:

॥ भगृ ु सऽूम ॥्.. bhRigu sUtram ..

sanskritdocuments.org

August 20, 2017

Page 2: · PDF filebhRigu muni , Transliterated by: Radu Canahai clradu at yahoo.com , Proofread by: Radu Canahai clradu at yahoo.com Subject: Jyotish Keywords:

.. bhRigu sUtram ..

॥ भगृ ु सऽूम ॥्

Sanskrit Document Information

Text title : bhRigu sUtram

File name : bhrigusUtram.itx

Category : sUtra, sociology_astrology

Location : doc_z_misc_sociology_astrology

Author : bhRigu muni

Language : Sanskrit

Subject : Jyotish

Transliterated by : Radu Canahai clradu at yahoo.com

Proofread by : Radu Canahai clradu at yahoo.com

Latest update : August 02, 2002

Send corrections to : [email protected]

Site access : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study andresearch. The file is not to be copied or reposted without permission, forpromotion of any website or individuals or for commercial purpose.

Please help to maintain respect for volunteer spirit.

August 20, 2017

sanskritdocuments.org

Page 3: · PDF filebhRigu muni , Transliterated by: Radu Canahai clradu at yahoo.com , Proofread by: Radu Canahai clradu at yahoo.com Subject: Jyotish Keywords:

॥ भगृ ु सऽूम ॥्

॥ भगृ ु सऽूम ॥्अथ तािदादशभावितरिवफलमाहतऽादौ ले रिवफलम ्

आरोयं भवित ॥ १॥िपूकृितः नऽेरोगी ॥ २॥मधेावी सदाचारी वा ॥ ३॥उंनोदरवान ॥् ४॥मखू ः पऽुहीनः ॥ ५॥ितआनबिुः ॥ ६॥अभाषी ूवासशीलः सखुी ॥ ७॥ोे कीित मान ॥् ८॥बिलिनरीित े िवान ॥् ९॥नीच े ूतापवान ॥् १०॥जानषेी दिरिः अकः ॥ ११॥शभु े न दोषः ॥ १२॥िसहंे ाशं े नाथह ्॥ १३॥कुलीरे जानवान ॥् १४॥रोगी बदुबदुाह ्॥ १५॥मकरो िोगी ॥ १६॥मीन े ीजनसवेी ॥ १७॥कायां रवौ काूजः दारहीनः कृतः ॥ १८॥ऽेी शभुयुह ्आरोयवान ॥् १९॥पापयतु े शऽनुीछऽे े ततृीय े वष रपीडा ॥ २०॥शभु े न दोषः ॥ २१॥

bhrigusUtram.pdf 1

Page 4: · PDF filebhRigu muni , Transliterated by: Radu Canahai clradu at yahoo.com , Proofread by: Radu Canahai clradu at yahoo.com Subject: Jyotish Keywords:

॥ भगृ ु सऽूम ॥्

लाद ् ितीय े रिवफलम ्

मखुरोगी ॥ २२॥पछंिवशंितवष राजदडने िदेः ॥ २३॥उेऽे े वा दोषः ॥ २४॥पापयतु े नऽेरोगी ॥ २५॥िवान र्ोगी ॥ २६॥शभुवीित े धनवान द्ोषादीन ्पहरती ॥ २७॥नऽेसौम ॥् २८॥ोेऽे े वा बधनवान ॥् २९॥बधुयतु े पवनवाक ् ॥ ३०॥धनािधपः ो े वामी ॥ ३१॥शाजः जानवान न्ऽेसौम र्ाजयोगँछ ॥ ३२॥लाततृीय े रिवफलम ्

बिुमान अ्नजुरिहतः ेनाशः ॥ ३३॥पचंमे वष चतरुँटादशवष वा िकंिचीदा ॥ ३४॥पापयतु े बूरकता ॥ ३५॥िॅातमृान प्राबमी ॥ ३६॥युे शरू ॥ ३७॥कीित मान ि्नजधनभोगी ॥ ३८॥शभुयतु े सोदरविृः ॥ ३९॥भावािधप े बलयतु े ॅातदृीघ यःु ॥ ४०॥पापयतु े पापेणवशंााशः ॥ ४१॥शभुवीनवशानवान भ्ोगी सखुी च ॥ ४२॥

2 sanskritdocuments.org

Page 5: · PDF filebhRigu muni , Transliterated by: Radu Canahai clradu at yahoo.com , Proofread by: Radu Canahai clradu at yahoo.com Subject: Jyotish Keywords:

॥ भगृ ु सऽूम ॥्

लातथु रिवफलम ्

हीनागंः अहंकारी जनिवरोधी उंनदहेी मनः पीडावान ॥् ४३॥ािऽशंष सव कम नकूुलवान ॥् ४४॥बूितािसिः सापदवीजानसौय सः ॥ ४५॥धनधाहीनः ॥ ४६॥भावािधप े बलयतु े ऽेिेऽकोणे केे लआनापेाआोिलकाूािः ॥ ४७॥पापयतु े पापिवनवशाद ् ान े व हनिसिः ॥ ४८॥ऽेहेीनः ॥ ४९॥परगहृ एव वासः ॥ ५०॥लाचंमे रिवफलम ्

िनध नः लूदहेी समे वष िपऽािरवान ॥् ५१॥मधेावी अऽुः बिुमान ॥् ५२॥भावािधप े बलयतु े पऽुिसिः ॥ ५३॥राकेतयुतु े सप शापात स्तुयः ॥ ५४॥कुजयतु े शऽयुतु े मलूात ॥् ५५॥शभुयतु े न दोषः ॥ ५६॥सयू शरभािदष ु भः ॥ ५७॥बलयतु े पऽुसमिृः ॥ ५८॥लाे रिवफलम ्

अजाितः ॥ ५९॥शऽवुिृः धनधासमिृः ॥ ६०॥िवशंितवष नऽे वपैरीं भवित ॥ ६१॥शभुयतु े न दोषः ॥ ६२॥

bhrigusUtram.pdf 3

Page 6: · PDF filebhRigu muni , Transliterated by: Radu Canahai clradu at yahoo.com , Proofread by: Radu Canahai clradu at yahoo.com Subject: Jyotish Keywords:

॥ भगृ ु सऽूम ॥्

अिहकानन पारकृसवेी ॥ ६३॥कीित मान श्ोकरोगी महोंनदहेी ॥ ६४॥शभुयतु े भावािधप े दहेारोयम ॥् ६५॥जाितशऽबुाम ॥् ६६॥भावािधप े ब ले शऽनुाशः ॥ ६७॥िपतृब लः ॥ ६८॥लमे रिवफलम ्

िववाहिवलनं ीषेी परदाररतह ्दारयवान ॥् ६९॥पिवशंितवष दशेार ूवशेः ॥ ७०॥अभ भनः िवनोदशीलः दारषेी ॥ ७१॥नाशाबिुः ॥ ७२॥बलवित एकदारवान ॥् ७३॥शऽनुीचवीिते पापयतु े वीनबै दारवान ॥् ७४॥लादमे रिवफलम ्

अपऽुः नऽेरोगी ॥ ७५॥दशमे वष िशरोोनी ॥ ७६॥शभुयतु े तिरहारह ्॥ ७७॥अधनवान ग्ोमिहािदनाशः ॥ ७८॥दहेे रोगः ॥ ७९॥ाितमान ॥् ८०॥भावािधप े बलयतु े इऽेवान ॥् ८१॥ोेऽे े दीघ यःु ॥ ८२॥लावमे रिवफलम ्

सयूा िददवेताभः ॥ ८३॥

4 sanskritdocuments.org

Page 7: · PDF filebhRigu muni , Transliterated by: Radu Canahai clradu at yahoo.com , Proofread by: Radu Canahai clradu at yahoo.com Subject: Jyotish Keywords:

॥ भगृ ु सऽूम ॥्

धािम कः अभायः िपतृषेी सतुदारवान ्ो ेऽे े त िपता दीघ य ु ॥ ८४॥बधनवान त्पोानशीलः गुदवेताभः ॥ ८५॥िनचािरपापऽे े पपयै ुत े े वा िपतनृाशः ॥ ८६॥शभुयतु े वीनवशाा िपता िदघ यःु ॥ ८७॥लाशमे रिवफलम ्

अादशवष िवािदकारने ूिसो भवितिाज नसमथ ॥ ८८॥िऽतः राजिूयः समरतः राजशरूः ाितमान ॥् ८९॥ोेऽे े बल परः ॥ ९०॥कीित ू िसिः ॥ ९१॥तटाकऽेगोपरुािदॄाण ूितािसिः ॥ ९२॥पापऽे े पापयतु े पापँटवशात क्म िवकरः ॥ ९३॥कृितः ॥ ९४॥अनाचारः मकृापी ॥ ९५॥लादकेादशे रिवफलम ्

बधावान प्चंिवशंितवष वाहनिसिः ॥ ९६॥धनवाजालिाज नसमथ ः ूभुिरतबृजनहेः ॥ ९७॥पापयतु े बधायः ॥ ९८॥वाहनहीनः ॥ ९९॥ऽेे ो े अिधकूाबम ॥् १००॥वाहनशेयतु े बऽे े िवािधकारः ॥ १०१॥वाहनयोगने न बभायवान ॥् १०२॥

bhrigusUtram.pdf 5

Page 8: · PDF filebhRigu muni , Transliterated by: Radu Canahai clradu at yahoo.com , Proofread by: Radu Canahai clradu at yahoo.com Subject: Jyotish Keywords:

॥ भगृ ु सऽूम ॥्

लाादशे रिवफलम ्

षिंशष गुरोगी ॥ १०३॥अपाऽयकारी पिततः धनहािनः ॥ १०४॥गोहादोषकृत प्रदशेवासी ॥ १०५॥भावािधप े बलयतु े वा दवेतािसिः ॥ १०६॥शाखट ्वगंािदसौम ॥् १०७॥पापयतु े अपाऽयकारी सखुँाहीनः ॥ १०८॥षंतशेयेतु े कुरोगयतुः शभुयतु े िनविृः ॥ १०९॥पापी रोगविृमान ॥् ११०॥अथ तािदादशभावितचफलमाहतऽादौ ले चफलम ्

पलावययुपलः ािधना जलासौः ॥ १॥पचंदशवष बयाऽावन ॥् २॥मषेवषृभककले चशेा परः ॥ ३॥धनी सखुी नपृालः मृवक ् बिुरिहतः मृगाऽः बली ॥ ४॥शभु े बलवान ॥् ५॥बिुमान आ्रोयवान व्ाजालकः धनी ॥ ६॥लशेे बलरिहत े ािधमान ॥् ७॥शभु ेआरोयवान ॥् ८॥लाितीय े चफलम ्

शोभनवान ब्ूतापी धनवान असोिष ॥ ९॥अादशवष राजरणे सनेािधपोगः ॥ १०॥पापयतुिेवाहीनः ॥ ११॥शभुयतु े बिवाधनवान ॥् १२॥

6 sanskritdocuments.org

Page 9: · PDF filebhRigu muni , Transliterated by: Radu Canahai clradu at yahoo.com , Proofread by: Radu Canahai clradu at yahoo.com Subject: Jyotish Keywords:

॥ भगृ ु सऽूम ॥्

एकेनवैपणू चणे सणू धनवान ॥् १३॥अनके िवावान ॥् १४॥लाततृीय े चफलम ्

भिगनीसामाः वातशरीरी अहीनः अभायः ॥ १५॥चतिुवशितवष भािवपने राजदडंने िदेः ॥ १६॥गोमिहािदहीनः ॥ १७॥िपशनुः मधेावी सहोदर विृ ॥ १८॥लातथु चफलम ्

राािभिशः अवान ्ीरसमिृः धनधासमिृःमतरृोगी ॥ १९॥परीनपानकारी ॥ २०॥िमासः परीलोलः सौवान ॥् २१॥पणू चं ऽे े बलवान म्तदृीघ यःु ीणचेपापयतु े मातनृाशः ॥ २२॥वाहनहीनह ्बलयतु े वाहनिसिः ॥ २३॥भावािधप ेो े अनकेाािदवाहनिसिः ॥ २४॥लाचंमे चफलम ्

ीदवेतािसिः भय पवती ॥ २५॥िचत क्ोपवती ॥ २६॥नमलंेछनं भवित ॥ २७॥चतुादलाभः ीयम ब्ीरलाभः सयतुःबौमोः िचावान ्ीूजावान ए्कपऽुवान ॥् २८॥ीदवेतोपासनावान ॥् २९॥शभुयतु े वीणवशादनमुहसमथ ः ॥ ३०॥

bhrigusUtram.pdf 7

Page 10: · PDF filebhRigu muni , Transliterated by: Radu Canahai clradu at yahoo.com , Proofread by: Radu Canahai clradu at yahoo.com Subject: Jyotish Keywords:

॥ भगृ ु सऽूम ॥्

पापयतुेणवशािमहसमथ ः ॥ ३१॥पणू चे बलवान अ्दानूीितः अनकेबधुूसादैय सःसमकृत भ्ायसमिृः राजयोगी जानवान ॥् ३२॥लाे चफलम ्

अिधकदािरियदहेी ॥ ३३॥षिंशष िवधवासगंमी तऽ पापयतु े हीनपापकरः ॥ ३४॥राकेतयुतु े अथ हीनः ॥ ३५॥घोरः शऽकुलहवान स्होदरहीन अिमंािदरोगी ॥ ३६॥तटाककूपािदष ुजलािदगडः ॥ ३७॥पापयतु े रोगवान ॥् ३८॥ीणचे पनू फलािन ॥ ३९॥शभुयतु े बलवान अ्रोगी ॥ ४०॥लामे चफलम ्

मृभाशी पा नकेः ािऽशंष ीयुः ॥ ४१॥ीलोलः ीमलेून मिंथशािदपीडा ॥ ४२॥राजूसादलाभः ॥ ४३॥भावािधप े बलयतु े ीयम ॥् ४४॥ीणचे कलऽनाशः पनू चे बलयतु ेो े एकदारवान ॥् ४५॥भोगः ॥ ४६॥लादमे चफलम ्

अवाहनवान ॥् क॥्तडाकािदषगुडः ॥ ख॥्ीमलेूनबधंजुन पिरागी ॥ ग॥्

8 sanskritdocuments.org

Page 11: · PDF filebhRigu muni , Transliterated by: Radu Canahai clradu at yahoo.com , Proofread by: Radu Canahai clradu at yahoo.com Subject: Jyotish Keywords:

॥ भगृ ु सऽूम ॥्

ो े दीघ यःु ीन े वा ममायःु ॥ घ॥्लावमे चफलम ्

बौतुवन प्ुयवान ॥् ४७॥तटाकगोपरुिदिनम ण पुयकता ॥ ४८॥पऽुभायवान ॥् ४९॥पणू चे बलयतु े बभायवान ॥् ५०॥िपतदृीघ यःु ॥ ५१॥पापयतु े पापऽे े भायहीनः ॥ ५२॥निपतमृातकृः ॥ ५३॥लाशमे चफलम ्

िवावान ॥् ५४॥पापयतु े सिवशंितवष िवधवासगंमने जनिवरोधी ॥ ५५॥अितमधेावी ॥ ५६॥सकमिनरतः कीित मान द्यावान ॥् ५७॥भावािधप े बलयतु े िवशसेमिसिः ॥ ५८॥पापिनिरिते पापयतु े वा ृितः ॥ ५९॥कमिवकरः ॥ ६०॥लादकेादशे चफलम ्

बौतुवान प्ऽुवान उ्पकािर ॥ ६१॥पचंाशषपऽुण बूाबयोगः ॥ ६२॥गणुाः ॥ ६३॥भावािधप े बलहीन े बधन यः ॥ ६४॥बलयतु े लाभवान ॥् ६५॥लाभचेे िनिपलाभः ॥ ६६॥

bhrigusUtram.pdf 9

Page 12: · PDF filebhRigu muni , Transliterated by: Radu Canahai clradu at yahoo.com , Proofread by: Radu Canahai clradu at yahoo.com Subject: Jyotish Keywords:

॥ भगृ ु सऽूम ॥्

शबुयतुने नरवाहन-योग ॥ ६७॥बिवावान ॥् ६८॥ऽेवान अ्नकेजनरणभायवान ॥् ६९॥लाादशे चफलम ्

भजनः ाऽयः कोपोवसन समिृमान ्ीयोगयुः अ हीनः ॥ ७०॥शभुयतु े िवान द्यावान प्ापशऽयुतु े पापलोकःशभुिमऽयतु े ौेलोकवान ॥् ७१॥अथ तािदादशभावित भौमफलम त्ऽादौ ले भौमफलम ्

दहेे ोणं भवित ॥ १॥ढगाऽः चौरबभुषूकः बहृािभ रपािणःशरूो बलवान म्खू ः कोपवान स्भानशौय धनवान ्चापलवान ि्चऽरोगी बोधी ज नः ॥ २॥ोेऽे े आरोयम ्गाऽवान र्ाजसान कीित ः ॥ ३॥दीघ यःु ॥ ४॥पापशऽयुतु े अाय ु ॥ ५॥पऽुवान व्ातशलूािदरोगः म ुखः ॥ ६॥ोे ल धनवान ॥् ७॥िवावान न्ऽेिवलासवान ॥् ८॥तऽ पापयतु े पापऽे े पापँटयतु े नऽे रोगः ॥ ९॥लाितीय े भौमफलम ्

िवाहीनः लाभवान ॥् १०॥पािधपनेयतुः ितित चेऽेवपैरीं भवित ॥ ११॥शभु े पिरहारः ॥ १२॥

10 sanskritdocuments.org

Page 13: · PDF filebhRigu muni , Transliterated by: Radu Canahai clradu at yahoo.com , Proofread by: Radu Canahai clradu at yahoo.com Subject: Jyotish Keywords:

॥ भगृ ु सऽूम ॥्

ो ेऽे े िवावान ॥् १३॥नऽे िवलासः ॥ १४॥तऽ पापयतुेऽे े पाप े नऽेरोगः ॥ १५॥लातृीय े भौमफलम ्

ी िभचािरणी ॥ १६॥शभु े न दोष अनजुहीनः ॥ १७॥िलाभः ॥ १८॥राकेतयुतु े व ेँ यासगंमः ॥ १९॥ॅातृषेी ेशयतुः शभुगः ॥ २०॥असहोदरः ॥ २१॥पापयतु े पापवीणने ॅातनृाशः ॥ २२॥उऽेे शभुयतु े ॅाता दीघ यःु धयै िवबमवान ॥् २३॥युे शरूः ॥ २४॥पापयतु े िमऽऽे े धिृतमान ॥् २५॥लातथु भौमफलम ्

महििम ॥् २६॥अमे वष िपऽािरं मातरृोगी ॥ २७॥सौयतु े परगहृवासः ॥ २८॥िनरोगशिरिर ऽेहीनः धनधाहीनः जीण गहृवासः ॥ २९॥उेऽे े शभुयतु े िमऽऽे े वाहनवान ्ऽेवान ्मातदृीघ यःु ॥ ३०॥नीच पापमृयुतु े मातनृाशः ॥ ३१॥सौयतु े वाहन िनावान ॥् ३२॥बजुनषेी दशेपिरागी वहीनः ॥ ३३॥

bhrigusUtram.pdf 11

Page 14: · PDF filebhRigu muni , Transliterated by: Radu Canahai clradu at yahoo.com , Proofread by: Radu Canahai clradu at yahoo.com Subject: Jyotish Keywords:

॥ भगृ ु सऽूम ॥्

लाचंमे भौमफलम ्

िनध नः पऽुाभावः मा ग राजकोपः ॥ ३४॥षवष आयधुने िकंिचदडकालः ॥ ३५॥वसन जानशीलवान ॥् ३६॥मायावादी ॥ ३७॥तीणधीः ॥ ३८॥उेऽे े पऽुसमिृः अदाियः ॥ ३९॥राजािधकारयोगः शऽपुीडा ॥ ४०॥पापयतु े पापऽे े पऽुनाशः ॥ ४१॥बिु ॅशंािदरोगः ॥ ४२॥रशेे पापयतु े पापी ॥ ४३॥वीरः ॥ ४४॥द पऽु योगः ॥ ४५॥लाे भौमफलम ्

ूिसः ॥ ४६॥काय समथ ः ॥ ४७॥शऽहुा पऽुवान स्िवशंित वष ककाािद यतु ऊढवान ॥् ४८॥शऽुयः ॥ ४९॥शभु शभुयतु े शभु े पणू फलािन ॥ ५०॥वातशलूािदरोगः ॥ ५१॥बधुऽे े यतु े कुरोगः ॥ ५२॥शभुंत े पिरहारः ॥ ५३॥लामे भौमफलम ्

दार पीडा ॥ ५४॥

12 sanskritdocuments.org

Page 15: · PDF filebhRigu muni , Transliterated by: Radu Canahai clradu at yahoo.com , Proofread by: Radu Canahai clradu at yahoo.com Subject: Jyotish Keywords:

॥ भगृ ु सऽूम ॥्

पापात पापयतुने च दार हािनः ॥ ५५॥शभुयतु े जीवित पौ ीनाशः ॥ ५६॥िवदशेपरः ॥ ५७॥उिमऽ ऽे शभुयतु े पपऽे े ईणवशालऽ नाशः ॥ ५८॥अथवा चोरिभचार मलेून कलऽारं ीसगंः ॥ ५९॥भगचुनवान ॥ ६०॥चतुाद मथैनुवान म्पानािूयः ॥ ६१॥मयतु े ंत े िशच ुबंन परः ॥ ६२॥केतयुतु े रजला ी सोगी ॥ ६३॥तऽशऽयुतु े बकलऽनाशः ॥ ६४॥अवीरः अहंकारी वाशभु े न दोषः ॥ ६५॥लादमे भौमफलम ्

नऽेरोगी अधा यःु िपऽिरं मऽूकृरोगः ॥ ६६॥अपऽुवान व्ातशलूािदरोगः दारसखुयतुः ॥ ६७॥शभुयतु े दहेारोयाम द्ीघ य ु मनुािद विृः ॥ ६८॥पापऽे े पापयतु े ईणवशाात ािद रोगःपऽूकृिधं वा ॥ ६९॥ममायःु ॥ ७०॥भावािधपबलयतु े पनूा यःु ॥ ७१॥लावमे भौमफलम ्

िपऽािरम ॥् ७२॥भायहीनः ॥ ७३॥उऽेे गुदारगः ॥ ७४॥

bhrigusUtram.pdf 13

Page 16: · PDF filebhRigu muni , Transliterated by: Radu Canahai clradu at yahoo.com , Proofread by: Radu Canahai clradu at yahoo.com Subject: Jyotish Keywords:

॥ भगृ ु सऽूम ॥्

लाशमे भौमफलम ्

जनवभः ॥ ७५॥भावािधप े बलयतु े ॅाता दीघ यःु ॥ ७६॥िवशशे भायवान ्ानशीलवान ग्ुभि यतुः ॥ ७७॥पापयतु े कम िववान ॥् ७८॥शभुयतु े शभुऽे े कम िसिः ॥ ७९॥कीित ू ितँठावान अ्ादशवष िाज न समथ ः ॥ ८०॥सवसमथ ः ढगाऽ चोरबिुः पापयतु ेपापऽे े कम िवकरः ॥ ८१॥ृितः ॥ ८२॥भायशे कमशयतु े महाराजयौवराे पािभषकेवान ॥् ८३॥गुयतु े गजाैय वान ॥् ८४॥बसूमिृमान ॥् ८५॥लादकेदश भौमफलम ्

बकृवान ध्नी गनु े राशलुाभवान ॥् ८६॥ऽेशेयतु े राजािधपवान ॥् ८७॥शभुययतु े माहाराजािधपयोगः ॥ ८८॥ॅातिृववान ॥् ८९॥लाादशे भौमफलम ्िाभावः वातिपदहेः ॥ ९०॥पापयतु े दािकः ॥ ९१॥अथ तािद ादश भावित बधुफलमाहतऽादौ ले बधुफलम ्

िवावान ि्ववाहािदबौतुवान ॥् १॥

14 sanskritdocuments.org

Page 17: · PDF filebhRigu muni , Transliterated by: Radu Canahai clradu at yahoo.com , Proofread by: Radu Canahai clradu at yahoo.com Subject: Jyotish Keywords:

॥ भगृ ु सऽूम ॥्

अनकेदशे े साव भौमः मवादी िपशाछोाटनसमथ ः मृभाषी िवान ्मीदयावान ॥् २॥सिवशंितवष तीथ याऽायोगः बलाभवान ब्िवावान ॥् ३॥पापयतु े पापऽे े दहेरेोगः िपपाडुंरोगः ॥ ४॥शभुयतु े शभुऽे े दहेारोयम ॥् ५॥णकािदहेः ोितषश पिठतह ्अगंहीनःसनषेी नऽेरोगी ॥ ६॥सदशवष ॅातणृामोकलहः ॥ ७॥वचंकः ॥ ८॥उऽेे ॅातसृौम ॥् ९॥ौेलोकं गिमित ॥ १०॥पापयतु े पापयतु े नीच पापलोकं गिमित ॥ ११॥शासखुविज तः िुदवेतोपासकः ॥ १२॥पापमदंािदयतु े वामनऽे े हािनः षशेयतु ेनीचशेयतु े वा न दोषः ॥ १३॥अपाऽयवान ॥् १४॥पापहा ॥ १५॥शभुयतु े िनयने धनधाािदमान ध्ािम क बिुः ॥ १६॥अिवत ग्िणतशाजः सौवान त्कशािवढ गाऽः ॥ १७॥लाद ् ितीय े बधुफलम ्

पऽु समिृः वाचालकः वदेशिवचणःसकंिसया सयंतुः धनी गणुाः सणुीपचंदशवश बिवावान ॥् १८॥बलाभूदः ॥ १९॥पापयतु े पापऽे े अिरनीचगे िवािवहीनः ॥ २०॥

bhrigusUtram.pdf 15

Page 18: · PDF filebhRigu muni , Transliterated by: Radu Canahai clradu at yahoo.com , Proofread by: Radu Canahai clradu at yahoo.com Subject: Jyotish Keywords:

॥ भगृ ु सऽूम ॥्

बूरवान प्वनािधः ॥ २१॥शभुयतुवेीणानी ॥ २२॥िवावान ॥् २३॥गुणा यतु े वीित े वा गिणतशाािधकारने सः ॥ २४॥लात त्तृीय े बधुफलम ्

ॅातमृान ब्सौवान ॥् २५॥पचंदशवष ऽेपऽुयतुः ॥ २६॥धनलाभवान ॥् २७॥सणुशाली ॥ २८॥भावािधप े बलयतु े दीघ यःु धयै वान ॥् २९॥भावािधप े ॅातपृीडा भीितमान ॥् ३०॥बलयतु े ॅाता दीघ यःु ॥ ३१॥लातथु बधुफलम ्

हचापवान ध्यै वान ि्वशालाः िपतमृतसृौयतुः ॥ ३२॥जानवान स्खुी ॥ ३३॥शोडशवष िापहारपणे अनके वाहनवान ॥् ३४॥भावािधप े बलयतु ेआोिलका ूािः ॥ ३५॥राकेतशुिनयतु े वाहनािरवान ॥् ३६॥ऽेसखुविज तः बकुुलषेी कपटी ॥ ३७॥लाचंमे बधुफलम ्

मातलुगडःमाऽिदसौपंऽु िवमधेवीमधरुभाषी बिुमान ॥् ३८॥भावािधप े पापयतु े बलहीन े पऽुनाशः ॥ ३९॥अपऽु दपऽुूािः पापकम मऽंवादी ॥ ४०॥

16 sanskritdocuments.org

Page 19: · PDF filebhRigu muni , Transliterated by: Radu Canahai clradu at yahoo.com , Proofread by: Radu Canahai clradu at yahoo.com Subject: Jyotish Keywords:

॥ भगृ ु सऽूम ॥्

लाे बधुफलम ्

राजपूः िवािवः दािकः िववादशरूः ॥ ४१॥िऽशंष बराजहेो भवित ॥ ४२॥पऽािदलोखकः ॥ ४३॥कुज नीलकुािदरोगी ॥ ४४॥शिनरायतु े केतयुतु े वातशलूािदरोगी जाितशऽकुलहः ॥ ४५॥भावािधप े बलयतु े जाितूबलः ॥ ४६॥अिरनीच जाितयः ॥ ४७॥लामे बधुफलम ्

मातसृौम अ्ााढो धम जः उदारमितः ॥ ४८॥िदगिवौिुतकीित ः राजपूः ॥ ४९॥तऽशभुयतु े चतिुवशितवष आोिलकाूािः ॥ ५०॥कलऽमितः ॥ ५१॥अभभणः ॥ ५२॥भावशे े बलयतु े एकदारवान ॥् ५३॥दारशे े ब ले पाप े पाप कुजािदयतु े कलऽनाशः ॥ ५४॥ीजातके पितनाशः कलऽं कुरोगी ॥ ५५॥अपवत ॥् ५६॥लादमे बधुफलम ्

आयकुारकः बऽेवेान ॥् ५७॥सपऽुवान ॥् ५८॥पचंिवशंितवष अनकेूितािसिः ॥ ५९॥कीित ू िसिः ॥ ६०॥भावािधप े बलयतुपेनू यःु ॥ ६१॥

bhrigusUtram.pdf 17

Page 20: · PDF filebhRigu muni , Transliterated by: Radu Canahai clradu at yahoo.com , Proofread by: Radu Canahai clradu at yahoo.com Subject: Jyotish Keywords:

॥ भगृ ु सऽूम ॥्

अिरनीचपापयतु े अायःु ॥ ६२॥अथवा उऽेे वा शभुयतु े पणू यःु ॥ ६३॥लावमे बधुफलम ्

बूजािसिः ॥ ६४॥वदेशािवशारदः सगंीत पाठकः दाियवान ्धािम कः ूतापवान ब्लाभवान ि्पतृ दीघ यःु ॥ ६५॥तपोानशीलवान ॥् ६६॥लाशमे बधुफलम ्

समिसिः भयै वान ब्लकीित मान ब्िचतवान ॥् ६७॥अािवशंितवष नऽेरोगवान ॥् ६८॥उऽेे गुयतुऽेिोमािद बकमवान ॥् ६९॥अिरपापयतु े मढूकम िववान ्ृितः अनाचारः ॥ ७०॥लादकेादशे बधुफलम ्

बमगंलूदः ॥ ७१॥अनके ूकारणे धनवान ॥् ७२॥एकोनिवशंितवष पिर ऽेपऽुधनवान द्यावान ॥् ७३॥पाप पापयतु े हीनमलेून धनलोपः ॥ ७४॥उऽेे शभुमलेून धनवान ॥् ७५॥लादशे बधुफलम ्

जानवान ॥् ७६॥िवतरणशाली ॥ ७७॥पापयतु े चचंलंिचः ॥ ७८॥नपृनषेी ॥ ७९॥

18 sanskritdocuments.org

Page 21: · PDF filebhRigu muni , Transliterated by: Radu Canahai clradu at yahoo.com , Proofread by: Radu Canahai clradu at yahoo.com Subject: Jyotish Keywords:

॥ भगृ ु सऽूम ॥्

शभुयतुने धम मलेून धनयः ॥ ८०॥िवाहीनः ॥ ८१॥अऽ तािदादशभावित गुफलमाहतऽादौ ले गुफलम ्

ऽे े शशाािधकारी ॥ १॥िऽवदेी बपऽुवान स्खुी िचरायःु जानवान ॥् २॥उे पनू फलािन ॥ ३॥षोडशवष महाराजयोगः ॥ ४॥अिरनीचपापानां ऽे े पापायतु े वा नीचकमवान ॥् ५॥मनलवान म्ायःु पऽुहीनः जनपिरागीकृतः गिव ँ ठः बजनषेी साचंरवान प्ापेशभोगी ॥ ६॥लाद ् ितीय े गुफलम ्

धनवान ब्िुमान इ्भाषी षोडशवष धनधासमिृःबूाबवान उ्ऽे े धनिुष िमान ॥् ७॥पापयतु े िवािवः ॥ ८॥चोरवचंनवान ्व चनः अनतृिूयः ॥ ९॥नीचऽे े पापयतु े मपानी ॅः ॥ १०॥कुलनाशकः ॥ ११॥कलऽारयुः पऽुहीनः ॥ १२॥लातृीय े गुफलम ्

अितः ॅातवृिृः दाियवान स्कं िसिकरः ॥ १३॥बदुोषकरः ॥ १४॥अशिऽंष याऽािसिः ॥ १५॥भावािधप े बलयतु े ॅातदृीघ यःु ॥ १६॥

bhrigusUtram.pdf 19

Page 22: · PDF filebhRigu muni , Transliterated by: Radu Canahai clradu at yahoo.com , Proofread by: Radu Canahai clradu at yahoo.com Subject: Jyotish Keywords:

॥ भगृ ु सऽूम ॥्

भावािधप े पापयतु े ॅातनृाशः ॥ १७॥भयै हीनः जदबिुः दिरिः ॥ १८॥लातथु गुफलम ्

सखुी ऽेवेान ब्िुमान ्ीरसमिृः सनाः मधेावी ॥ १९॥भावािधप े बलयतु े भगृचुयेु शभुवगन नरवाहनयोगः ॥ २०॥बऽेः अवाहनयोगः गहृिवरवान ॥् २१॥पापयतुः पािपनः वशात ्ऽेवाहनहीनः ॥ २२॥परगहृवासः ऽेहीनः मातनृाशः बुषेी ॥ २३॥लाचंमे गुफलम ्

बिुचातयु वान ि्वशालेणः वामी ूतापी अदानिूयःकुलिूयः अादशवष राजारणे सनेािधप योगः ॥ २४॥पऽुसमिृः ॥ २५॥भावािधप े बलयतु े पापऽे े अिरनीचग े पऽुनाशः ॥ २६॥एकपऽुवान ॥् २७॥धनवान ॥् २८॥राजारे राजमलेून धनयः ॥ २९॥रकेतयुतु े सप शापात स्तुयः ॥ ३०॥शभु े पिरहारः ॥ ३१॥लाे गुफलम ्

शऽुयः जाितविृः पौऽािददशन ं ोणशरीरःशभुयतु े रोगाभावः ॥ ३२॥पापयतु े पापऽे े वातशैािदरोगः ॥ ३३॥मऽे े रायतु े महारोगः ॥ ३४॥लामे गुफलम ्

20 sanskritdocuments.org

Page 23: · PDF filebhRigu muni , Transliterated by: Radu Canahai clradu at yahoo.com , Proofread by: Radu Canahai clradu at yahoo.com Subject: Jyotish Keywords:

॥ भगृ ु सऽूम ॥्

िवाधनशेः बलाभूदः िचािधकः िववान ्पाितोभियतुकलऽः ॥ ३५॥भावािधप े बलहीन े राकेतशुिनकुजयतु ेपापवीणाकलऽारम ॥् ३६॥शभुयतु े उऽे े एकदारवान क्लऽारा बिववान स्खुीचतिुशष ूितािसिः ॥ ३७॥लादमे गुफलम ्

अायःु नीचकृकारी ॥ ३८॥पापयतु े पिततः ॥ ३९॥भावािधप े सभुयतु े रे दीघ यःु ॥ ४०॥बलहीन े अायःु ॥ ४१॥पापयतु े सदशवष पिर िवधवासगंमो भवित ॥ ४२॥उऽेे दीघ यःु बलहीनः अरोगी योगपौषः िवान ्वदेशािवचणः ॥ ४३॥लावमे गुफलम ्

धािम कः ॥ ४४॥तपी साधतुाढः धिनकः पचंिऽशंजकता िपऽदुीघ यःुसमिसिः अनकेूितावान ब्जनपालकः ॥ ४५॥लाशमे गुफलम ्

धािम क शभुकम कारी गीतापाठकः योयतावान ्ू ौढकीित ःबजनपूः ॥ ४६॥भावािधप े बलयतु े िवशषेबतिुसिः ॥ ४७॥पापयतु े पापऽे े कम िवः ॥ ४८॥ृितयाऽालाभहीनः ॥ ४९॥लादकेादशे गुफलम ्

bhrigusUtram.pdf 21

Page 24: · PDF filebhRigu muni , Transliterated by: Radu Canahai clradu at yahoo.com , Proofread by: Radu Canahai clradu at yahoo.com Subject: Jyotish Keywords:

॥ भगृ ु सऽूम ॥्

िवान ध्नवान ब्लाभवान ्ािऽशंष अाढः ॥ ५०॥अनके ूितािसिः ॥ ५१॥शभुपापयतु े गजलाभः ॥ ५२॥भायविृः चयतु े िनपेलाभः ॥ ५३॥लाादशे गुफलम ्

िनध नः पिठतः अपऽुः गिणतशाजः सोगी ॥ ५४॥मिोणी अयोयः ॥ ५५॥शभुयतु े उऽे े ग लोकूािः ॥ ५६॥पापयतु े पापलोकूािः ॥ ५७॥धममलेून धनयः ॄाणीसोगी गिभ नीसोगमी ॥ ५८॥अथ तािदादश भावित भगृफुलमाहतऽादौ ले भगृफुलम ्

गिणतशाजः ॥ १॥दीघ यःु दारिूयः वालंकारिूयः पलावयिूयः गणुवान ॥् १२॥ीिूयः धनीिवान ॥् ३॥शभुयतु े अनके भषूणवान ॥् ४॥णकािदहेः ॥ ५॥पापवीतयतु े नीचागते चोरवचंनवान ॥् ६॥वातेािदरोगवान ॥् ७॥भावािधप े रायतु े बहृिीजो भवित ॥ ८॥वाहन े शभुयतु े गजाैय वान ॥् ९॥ऽेे महाराजयोगः ॥ १०॥रे षायािधपशेबेु ब ले ीयं ॥ ११॥चचंलभायः ॥ १२॥

22 sanskritdocuments.org

Page 25: · PDF filebhRigu muni , Transliterated by: Radu Canahai clradu at yahoo.com , Proofread by: Radu Canahai clradu at yahoo.com Subject: Jyotish Keywords:

॥ भगृ ु सऽूम ॥्

बूरबिुः ॥ १३॥लाद ् ितीय े भगृफुलम ्

धनवान कु्टुी सखुोजनः िवनयवान ॥् १४॥नऽे े िवलासधनवान स्मुखुः ॥ १५॥ावान प्रोपकारी ॥ १६॥िऽषंष उमीलाभः ॥ १७॥भावािधप े ब लः ःान े नऽेवपरीं भवित ॥ १८॥शिशयतु े िनशाः कुटुहीनो नऽेरोगी धननाशकरः ॥ १९॥लातृीय े भगृफुलम ्

अितः दाियवान ्ॅ ातवृिृः सकंिसिः पात ्सहोदराभावः ॥ २०॥बमणे ॅाततृरः िवभोगपरः ॥ २१॥भावािधप े बलयतु े उऽे े ॅातवृिृः ःान ेपापयतु े ॅातनृाशः ॥ २२॥लातथु भगृफुलम ्

शोभनवान ब्िुमान ्ॅ ातसृौं सखुी मावान ॥् २३॥िऽशंष अवाहनूािः ॥ २४॥ीरसमिृः भावािधप े बलयतु ेअाोिलकाकनकचतरंुगािदिः ॥ २५॥तऽपापयतु े पापऽे े अिरनीचगे बलहीन े ऽेवेाहनहीनः ॥ २६॥मातेृशवान ॥् २७॥कलऽारभोगी ॥ २८॥लाचंमे भगृफुलम ्

बिुमान म्ऽंी सनेापितः ॥ २९॥

bhrigusUtram.pdf 23

Page 26: · PDF filebhRigu muni , Transliterated by: Radu Canahai clradu at yahoo.com , Proofread by: Radu Canahai clradu at yahoo.com Subject: Jyotish Keywords:

॥ भगृ ु सऽूम ॥्

मातामही ायौवनदार पऽुवान ॥् ३०॥राजसानी मऽंी सजुः ीूसताविृः ॥ ३१॥तऽपापयतु े पापऽे े अिरनीचगे बिुजायतुः पऽुाशः ॥ ३२॥तऽशभुयतु े बिुमान न्ीितमऽुिसिः वाहनयोगः ॥ ३३॥लाषे भगृफुलम ्

जाितूजािसि शऽुयह ्पऽुपौऽवान ॥् ३४॥अपाऽयकारी मायावादी रोगवान आ्य पऽुवान ॥् ३५॥भावािधप े बलयतु े शऽजुाितिः शऽपुापयतु े नीचेभावशेेे शऽजुाितनाशः ॥ ३६॥लामे भगृफुलम ्

अितकािमकः मखुचुकः ॥ ३७॥अथ वान प्रदाररतः वाहनवान स्कलकाय िनपणुः ीषेीसधान जनबकुलऽः ॥ ३८॥पापयतु े शऽुऽे े अिरनीचगे कलऽनाशः ॥ ३९॥िववाहयम ॥् ४०॥बपापयतु े अनकेकलऽार ूािः ॥ ४१॥पऽुहीनः ॥ ४२॥शभुयतु े उ ेऽे े तलेु कलऽदशे े बिववान ॥् ४३॥कलऽमलेून बूाबयोगः ीगोिः ॥ ४४॥लादमे भगृफुलम ्

सखुी चतथु वष मातगृडः ॥ ४५॥अध यःु रोगीिहतदारवान अ्सुः ॥ ४६॥शभुऽे े पणु यःु ॥ ४७॥तऽ पापयतु े अायःु ॥ ४८॥

24 sanskritdocuments.org

Page 27: · PDF filebhRigu muni , Transliterated by: Radu Canahai clradu at yahoo.com , Proofread by: Radu Canahai clradu at yahoo.com Subject: Jyotish Keywords:

॥ भगृ ु सऽूम ॥्

लावमे भगृफुलम ्

धिम कः तपी अनुनपरः ॥ ४९॥पादबेमलणः धम भोगविृः सतुदारवान ॥् ५०॥िपतृ दीघ यःु ॥ ५१॥तऽ पापयतु े िपऽिरवान ॥् ५२॥पापयतु े पापऽे े अिरनीचगे धनहािनः ॥ ५३॥गुदारगः ॥ ५४॥शभुयतु े भायविृः ॥ ५५॥महाराजयोगः ॥ ५६॥वाहनकामशेयतु े महाभायवान अ्ाोािद वाहनवान ॥् ५७॥वालंकारिूयः ॥ ५८॥लाशमे भगृफुलम ्

बूतापवान प्ापयतु े कम िवकरःगुबधुचयतु े अनकेवाहनारोहणवान ॥् ५९॥अनकेऋतिुसिः ॥ ६०॥िदगिवौतुकीित ः अनकेराजयोगः बभायवान व्ाचालः ॥ ६१॥लादकेादशे भगृफुलम ्

िवान ब्धनवान भ्िूमलाभवान द्यावान श्भुयतु ेअनके वाहनयोगः ॥ ६२॥पापयतु े पापमलूद ्धनलाभः ॥ ६३॥शभुयतु े शभुमलुात न्ीच पापरशेािदयोग े लाभहीनः ॥ ६४॥लाादशे भगृफुलम ्

बलदािरियवन ॥् ६५॥पपयतु े िवषयपरः ॥ ६६॥

bhrigusUtram.pdf 25

Page 28: · PDF filebhRigu muni , Transliterated by: Radu Canahai clradu at yahoo.com , Proofread by: Radu Canahai clradu at yahoo.com Subject: Jyotish Keywords:

॥ भगृ ु सऽूम ॥्

शभुयुते ब्धनवान ॥् ६७॥ँाखंगािदसौवान श्भुलोकूािःपापयतु े नरकूािः ॥ ६८॥अथ तािदादश भावित शिनफलमाहतऽादौ ले शिनफलम ्

वातिपदहेः ॥ १॥उे परुमामािधपः धनधा समिृः ॥ २॥ िपतधृनवान ॥् ३॥वाहनशेकमशऽे े बभायम ॥् ४॥महाराजयोगः ॥ ५॥चमसा े िभकुी वृः ॥ ६॥शभु े िनवृः ॥ ७॥लाद ् ितीय े शिनफलम ्

िाभावः दारयम ॥् ८॥पापयतु े दारवचंनामठािधपः अऽेवान न्ऽेरोगी ॥ ९॥लातृीय े शिनफलम ्

ॅातहृािनकारकः ॥ १०॥अः वृ ः ॥ ११॥उऽेे ॅातवृिृः ॥ १२॥तऽपापयतु े ॅातृषेी ॥ १३॥लातथु शिनफलम ्

मातहृािनः िमातवृान ॥् १४॥सौहािनः िनध नः ॥ १५॥उऽेे न दोशः ॥ १६॥

26 sanskritdocuments.org

Page 29: · PDF filebhRigu muni , Transliterated by: Radu Canahai clradu at yahoo.com , Proofread by: Radu Canahai clradu at yahoo.com Subject: Jyotish Keywords:

॥ भगृ ु सऽूम ॥्

अाीलावरोही ॥ १७॥लशेमेे मातदृीघ यःु ॥ १८॥सौवान ॥् १९॥रशेयेु मऽिरम ॥् २०॥सखुहािनः ॥ २१॥लाचंमे शिनफलम ्

पऽुहीनः अितदिरिी वृ ः दपऽुी ॥ २२॥ऽेे ीूजािसिः ॥ २३॥गु े ीयम ॥् २४॥तऽ ूथमापऽुा ितीया पऽुवती ॥ २५॥बलयतु े मे ीिभय ुः ॥ २६॥लाे शिनफलम ्

अजाितः शऽुयः ॥ २७॥धनधासमिृः कुजयतु े दशेार सचंारी ॥ २८॥अराजयोगः ॥ २९॥भगंयोगािचौिचोगभगंः ॥ ३०॥रशेे मदं े अिरं वातरोगी शलूोणदहेी ॥ ३१॥लामे शिनफलम ्

शनीरदोषकरः कृशकलऽः वेँ यासोगवान अ्ितखीउऽेगेत े अनकेीसोगी ॥ ३२॥केतयुतु े ीसोगी ॥ ३३॥कुजयतु े िशचुनपरः ॥ ३४॥शबुयतु े भगचुनपरः ॥ ३५॥परीसोगी ॥ ३६॥

bhrigusUtram.pdf 27

Page 30: · PDF filebhRigu muni , Transliterated by: Radu Canahai clradu at yahoo.com , Proofread by: Radu Canahai clradu at yahoo.com Subject: Jyotish Keywords:

॥ भगृ ु सऽूम ॥्

लादमे शिनफलम ्

िऽपादायःु दिरिी शिूीरतः सवेकः ॥ ३७॥उऽेे दीघ यःु ॥ ३८॥अिरनीचगे भावािधप े अायःु ॥ ३९॥काभोगी ॥ ४०॥लावमे शिनफलम ्

पिततः जीणारकरः एकोनचािरंशषतटाकगोपरुिनमण का ॥ ४१॥उऽेे िपतिृदघ यःु ॥ ४२॥पापयतु े ब ले िपऽिरवान ॥् ४३॥लाशमे शिनफलम ्

पचंिवशंितवष गगंाायी अितः िपशरीरी ॥ ४४॥पापयतु े कम िवकरः शभुयतु े कम िसिः ॥ ४५॥लादकेादशे शिनफलम ्

बधनी िवकरः भिूमलाभः राजपजूकः ॥ ४६॥उेऽे े वा िवान ॥् ४७॥महाभाययोगः बधनी वाहनयोगः ॥ ४८॥लाादशे शिनफलम ्

पिततः िवकलंगः ॥ ४९॥पापयतु े नऽेदेः ॥ ५०॥शभुयतु े सखुी सनुऽेः पुयलोकूािः ॥ ५१॥पापयतु े नरक ूािः ॥ ५२॥अपाऽयकारी िनध नः ॥ ५३॥अथ तािदादश भावित राकेोः फलमाह

28 sanskritdocuments.org

Page 31: · PDF filebhRigu muni , Transliterated by: Radu Canahai clradu at yahoo.com , Proofread by: Radu Canahai clradu at yahoo.com Subject: Jyotish Keywords:

॥ भगृ ु सऽूम ॥्

तऽादौ ले राकेोः फलम ्

मतृूसिूतः ॥ १॥मषेवषृभकक रािशे ावान ॥् २॥बभोगी ॥ ३॥अशभु े शभु े मखुलंनी ॥ ४॥लाितीय े राकेोः फलम ्

िनध नः दहेािधः पऽुशोकः ँयामवण ः ॥ ५॥पापयतु े चबुकेु लानम ॥् ६॥लातृीय े राकेोः फलम ्

ितलिनावमिुकोिवसमिृवान ॥् ७॥शभुयतु े कंठलाछंनम ॥् ८॥लातथु राकेतफुलम ्

बभषूणसमिृः जायायं सवेकःमातेृशः पापयतु े िनयने ॥ ९॥शभुयतु े न दोषः ॥ १०॥लाचंमे राकेोः फलम ्

पऽुाभावः सव शापात स्तुयः ॥ ११॥नाग ूितया पऽुूािः ॥ १२॥पवनािधः म ग राजकोपः मामवासी ॥ १३॥लाे राकेोः फलम ्

धीरवान अ्ितसखुी ॥ १४॥इयतु े राजीभोगी ॥ १५॥िनध नः चोरः ॥ १६॥लामे राकेोः फलम ्

bhrigusUtram.pdf 29

Page 32: · PDF filebhRigu muni , Transliterated by: Radu Canahai clradu at yahoo.com , Proofread by: Radu Canahai clradu at yahoo.com Subject: Jyotish Keywords:

॥ भगृ ु सऽूम ॥्

दारयं ते ूथमीनाशः ितीए कलऽे गुािधः ॥ १७॥पापयतु े गडोिः ॥ १८॥शभुयतु े गडिनविृः ॥ १९॥िनयमने दारयम ॥् २०॥शभुयतु े एकमवे ॥ २१॥लादमे राकेोः फलम ्

अितरोगी िऽशंष युान ॥ २२॥शभुयतु े पचािरंशष भावािधप े बलयतु ेोषेिवष िणवा जीिवतम ॥् २३॥लावमे राकेोः फलम ्

पऽुहीनः शिूीसोगी सवेकः धम हीनः ॥ २४॥लाशमे राकेोः फलम ्

िवतसुगंमः ॥ २५॥मा मवासः ॥ २६॥शभुयतु े न दोषः ॥ २७॥कासनः ॥ २८॥लादकेादशे राकेोः फलम ्

पिुऽः समिृः ॥ २९॥धनधासमिृः ॥ ३०॥लाादशे राकेोः फलम ्

अपऽुः ॥ ३१॥नऽेरोगी पापगितः ॥ ३२॥

Encoded by Radu Canahai clradu at yahoo.com

30 sanskritdocuments.org

Page 33: · PDF filebhRigu muni , Transliterated by: Radu Canahai clradu at yahoo.com , Proofread by: Radu Canahai clradu at yahoo.com Subject: Jyotish Keywords:

.. bhRigu sUtram ..Searchable pdf was typeset using XeTeXgenerateactualtext feature of XƎLATEX 0.99996

on August 20, 2017

Please send corrections to [email protected]

bhrigusUtram.pdf 31