morning program

2
Sri Gurvastakam sasāra-dāvānala-līha-loka- trāāya kāruya-ghanāghanatvam prāptasya kalyāa-guāravasya vande guro śrī-caraāravindam mahāprabho kīrtana-ntya-gīta- vāditra-mādyan-manaso rasena romāñca -kampāśru-tarańga-bhājo vande guro śrī-caraāravindam śrī-vigrahārādhana-nitya-nānā- śńgāra-tan-mandira-mārjanādau yuktasya bhaktāś ca niyuñjato 'pi vande guro śrī-caraāravindam catur-vidha-śrī-bhagavat- prasāda- svādv-anna-tptān hari-bhakta- sańghān ktvaiva tpti bhajata sadaiva vande guro śrī-caraāravindam śrī-rādhikā-mādhavayor apāra- mādhurya-līlā gua-rūpa-nāmnām prati-kaāsvādana-lolupasya vande guro śrī-caraāravindam nikuñja-yūno rati-keli-siddhyai yā yālibhir yuktir apekaīyā tatrāti-dākyād ati-vallabhasya vande guro śrī-caraāravindam sākād-dharitvena samasta- śāstrair uktas tathā bhāvyata eva sadbhi kintu prabhor ya priya eva tasya vande guro śrī-caraāravindam yasya prasādād bhagavat-prasādo yasyāprasādān na gati kuto 'pi dhyāyan stuvas tasya yaśas tri- sandhya vande guro śrī-caraāravindam Tulasi Kirtan vndāyai tulasī-devyai priyāyai keśavasya ca ka-bhakti-prade devī satya va tyai namo nama namo nama tulasī ka-preyasi namo nama rādhā-ka-sevā pābo ei abilāī ye tomāra śaraa loy, tara vāñch ā pūra hoy kpā kori' koro tāre vndāvana- vāsi mora ei abhilāa, vilāsa kuñje d io vāsa nayana heribo sadā yugala-rūpa- rāśi ei nivedana dhara, sakhīra anuga ta koro sevā-adhikāra diye koro nīja dās ī dīna ka-dāse koy, ei yena mor a hoy śrī-rādhā-govinda-preme sadā yen a bhāsi

Upload: drprashant-jani

Post on 11-Dec-2015

214 views

Category:

Documents


1 download

DESCRIPTION

Songs for morning programs,ISKCON

TRANSCRIPT

Page 1: Morning Program

Sri   Gurvastakam

samsāra-dāvānala-līdha-loka-trānāya kārunya-ghanāghanatvamprāptasya kalyāna-gunārnavasyavande guroh śrī-caranāravindam mahāprabhoh kīrtana-nrtya-gīta-vāditra-mādyan-manaso rasenaromāñca -kampāśru-tarańga-bhājovande guroh śrī-caranāravindam śrī-vigrahārādhana-nitya-nānā-śrńgāra-tan-mandira-mārjanādauyuktasya bhaktāmś ca niyuñjato 'pivande guroh śrī-caranāravindam catur-vidha-śrī-bhagavat-prasāda-svādv-anna-trptān hari-bhakta-sańghānkrtvaiva trptim bhajatah sadaivavande guroh śrī-caranāravindam śrī-rādhikā-mādhavayor apāra-mādhurya-līlā guna-rūpa-nāmnāmprati-ksanāsvādana-lolupasyavande guroh śrī-caranāravindam nikuñja-yūno rati-keli-siddhyaiyā yālibhir yuktir apeksanīyātatrāti-dāksyād ati-vallabhasyavande guroh śrī-caranāravindam sāksād-dharitvena samasta-śāstrairuktas tathā bhāvyata eva sadbhihkintu prabhor yah priya eva tasyavande guroh śrī-caranāravindam yasya prasādād bhagavat-prasādoyasyāprasādān na gatih kuto 'pidhyāyan stuvams tasya yaśas tri-sandhyamvande guroh śrī-caranāravindam

Tulasi Kirtan

vrndāyai tulasī-devyai priyāyai keśavasya cakrsna-bhakti-prade devī satya vatyai namo namah

namo namah tulasī krsna-preyasi namo namahrādhā-krsna-sevā pābo ei abilāsī ye tomāra śarana loy, tara vāñchā pūrna hoykrpā kori' koro tāre vrndāvana-vāsi mora ei abhilāsa, vilāsa kuñje dio vāsanayana heribo sadā yugala-rūpa-rāśi ei nivedana dhara, sakhīra anugata korosevā-adhikāra diye koro nīja dāsī dīna krsna-dāse koy, ei yena mora hoyśrī-rādhā-govinda-preme sadā yena bhāsi yāni kāni ca pāpāni brahma-hatyādikāni catāni tāni pranaśyanti pradaksinah pade pade

Guru Vandana

śrī-guru-carana-padma, kevala-bhakati-sadma, bando mui sāvadhāna matejāhāra prasāde bhāi, e bhava toriyā jāi,krsna-prāpti hoy jāhā ha’te

guru-mukha-padma-vākya, cittete koriyā aikya,ār nā koriho mane āśāśrī-guru-carane rati, ei se uttama-gati,je prasāde pūre sarva āśā

cakhu-dān dilo jei, janme janme prabhu sei,divya jñān hrde prokāśitoprema-bhakti jāhā hoite, avidyā vināśa jāte,vede gāy jāhāra carito

śrī-guru karunā-sindhu, adhama janāra bandhu,lokanāth lokera jīvanahā hā prabhu koro doyā, deho more pada-chāyā,ebe jaśa ghusuk tribhuvana

Page 2: Morning Program

Sri Siksastakam

Verse 1च�तो�दप णमाज न�भव-माहादवािव$न-%नव पणमा �& �यः�-क� रवचिच*+क,वतोरण�,व-यःवध� -ज�वनमा � ।आन�द2 ब� 4 धवध न� 5%तोपद�प� ण मा� तोवदनमा �सव 6 मानपन� पर� ,वजयःतो�&�क � ण-स�क 7 तो नमा � ॥१॥

Verse -2