guru charitra_parayan kase karawe_marathi

4

Click here to load reader

Upload: amol-jadhav

Post on 10-Oct-2014

277 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: Guru Charitra_Parayan Kase Karawe_Marathi

parayaNa sau$ krNyaapuvaI-

(1) EaIgau$cair~ saPtah krtanaa Sa@ya tao AarMBa SainavaarI k$na Sauk`vaarI saMpvaavaa. saPtah

sau$vaatIsa,saPtah saMplyaanaMtr va Sa@ya Asalyaasa saMQyaakaLI EaIgau$cair~acaI pUjaa va AartI

kravaI.

(2) EaId<a- jayaMtIcao ]%savaat jyaaMnaa EaIgau$cair~acaa saPtah kravayaacaa Asaola %yaaMnaI samaaPtI,

jayaMtIcao idvaSaI na kirta, jayaMtIcyaa idvaSaI kovaL caaOqyaaca AQyaayaacao parayaNa k$na puYpvaRYTI

vagaOro k$na AanaMd kravaa.

(3) saPtahacao saat idvasaaMcaa vatsqapNaa pdrat pDNyaasaazI samaaraQanaa Aazvao idvaSaI krNao

caaMgalao.

(4) jaagaa ekantat hvaI. tSaI nasaola tr EaId<aacaI maUtI- Asalaolyaa maMidrat saPtah kravaa.

(5) ]<arosa Agar pUvao-sa taoMD k$na basaavao.

(6) Sa@ya nasalyaasa GarI dovaGarat saPtah sau$ kravaa.

(7) AKMD dIp Asaavaa. saPtah sau$vaatIpasaUna saMpopya-t tupacaa idvaa Asaavaa. ( vaacana caalaU

Asaopya-t)

(8) samaaPtIcao idvaSaI sauvaaisanaI va baa*maNa Baaojana Vavao.

(9) saat idvasapya-t saaovaLyaaAaovaLyaacao inaba-MQa paLavaot.

is~yaaMnaI EaIgau$cair~ vaacaU nayao Asaa EaI. Pa.pU. vaasaudovaanaMdsarsvatIMcaa inaYkYa- Aaho. kahI

ivaiSaYT hotUsaazI ivaiSaYT AQyaaya ina%ya vaacaNaaro laaok Aahot. AaraogyasaazI toravaa AQyaaya,

parmaaiqa-k gau$kRposaazI dusara AQyaaya, sad\gau$PaaPtIcaI tLmaL vya@t haoNyaasaazI pihlaa

AQyaaya,saMttIcaI AaraogyaabaabatcaI kaLjaI inavaarNa haoNyaasaazI ivasaavaa va ekivasaavaa AQyaaya,

pu~PaaPtIsaazI ekaoNacaaiLsaavaa AQyaaya , Aakismak AirYTinavaarNaaqa- caaOdavaa AQyaaya, ASaI %yaa

%yaa AqyaayaacaI Kasa vaOiSaYTyao Aahot. jyaaMnaa savaD nasaola to raoja AvatriNaka trI vaacatat.

Page 2: Guru Charitra_Parayan Kase Karawe_Marathi

parayaNa pQdt

gau$cair~saPtah ikMvaa parayaNa AnauYzana krtanaa krNyaacaa Saas~ao@t saMklp , kahI

inayama va maMgalaacarNa

Aacamana , PaaNaayaama va doSakalaaidkaMcaa ]ccaar Jaalyaavar jyaa ]VoSaanao ho AnauYzana kravayaacao

Asato %yaacaa ]ccaar k$na mhNajao dovatolaa Aaplaa hotU inavaodna k$na ,%yaa dovatocyaa kRponao tao hotU

pUNa- haoNyaasaazI maI ho Amauk kama krtao Asao mhNaUna paNaI saaoDavayaacao Asato %yaalaa ‘saMklp’

mhNatat.

AacamanaadI JaalyaanaMtr

EaImanmahagaNaaiQaptyao nama: I maataiptRByaaM nama: I [YtdovataByaao nama: I kuladovataByaao nama: I

gaamadovataByaao nama: I ek%kma-PaQaanadovataByaao nama: I evaMgauNaivaSaoYaNa ivaiSaYTayaaM SauBapuNyaitqaaO mama

Aa%mana: I EauitsmaRitpuraNaao@t - flaPaaP%yaqa-M AsmaakM sakuTMubaanaaM sapirvaaraNaaM ivdpdcatuYpdsaihtanaaM

xaomasqaOyaa-yauraraogyaOSvayaa-iBavaRwyaqa-M ca EaIpad - EaIvallaBa -

EaInaRisaMhsarsvatId<aa~oyadovataPaI%yaqa- savaa-irYTSaaMitpUva-k saklamaMgalavaaP%yaqa-M EaIgau$ - cair~- saPtah

parayaNaM kirYyao I td\Mga%vaona pustk$pI EaIgau$d<aa~oyapUjanaM ca kirYyao I tqaa Aasanaaid

klaSaSaMKGaMTadIppUjanaM ca kirYyao I ( Asao mhNaUna paNaI saaoDUna Aasana , nyaasa , klaSapUjaa , tsaoca

SaMK , GaMTa , dIp yaaMcaI pUjaa k$na gau$cair~ pustkacaI pUjaa

kravaI va naMtr vaacaNyaasa AarMBa kravaa. t%pUvaI- GaratIla dova va vaDIla maaNasao yaaMnaa vaMdna k$na

puZIla kayaa-sa Anau&a Gao}na basaavao. saat idvasa paoqaIpuZo AKMD dIp zovaavaa. vaacana caalaU Asaopya-

t tupacaa dIp zovaavaa. )

baamhNaakDUna saMklp k$na Gaotlyaasa far ]<ama. baamhNaasa yaqaaSai@t dixaNaa VavaI.

sava-saaQaarNa laaokaMkirta saaopa – saMklp

( evaMgauNa ) mama Aa%mana: EauitsmaRitpuraNaao@tflaPaaP%yaqa-M mama manaaoiPsatkaya-isawyaqa- EaIpadEaIvallaBa

-EaInaRisaMhsarsvatI - d<aa~oya - dovata - PaI%yaqa-M EaIgau$cair~ - saPtah parayaNaM kirYyao [%yaadI var

idlyaaPamaaNao.

saPtah vaacaIt Asata laxaat zovaNyaacyaa gaaoYTI Aqavaa inayama

( 1 ) saPtah vaacaNyaasa basalyaanaMtr maQyaoca Aasana saaoDUna ]zU nayao.

( 2 ) dusa - yaaSaI baaolaU nayao.

( 3 ) hivaYyaanna ek vaoL Gyaavao , saMQyaakaLI f@t dUQa. hivaYyaanna mhNajao dUQaBaat - maIz , itKT ,

AaMbaT kahI naahI. dhI – tak naahI. saaKr GyaavaI. gauL Gao} nayao. gavhacaI paoLI ( capatI )

tUp saaKr Gaota yaoto.

Page 3: Guru Charitra_Parayan Kase Karawe_Marathi

( 4 ) bamhcaya-

( 5 )BaUimaSayyaa mhNajao plaMga ikMvaa KaTovar inajaU nayao. gaadI Gao} nayao. caT[- ikMvaa paMZro GaaoMgaDo

Gyaavao.

saPtahacyaa 7 vao idvaSaI samaaraQanaa krNyaasa hrkt naahI. %yaa idvaSaI mahanaOvaoV Jaalaaca

paihjao.EaIgau$cair~ ha gaMqa maharaYT/at vaodaM[tkaca maanyata pavalaolaa Aaho. [. sanaacyaa 14 vyaa

Satkat marazI laaokjaIvanaat navaa (sanaatna prMprocaa) PaaNa AaotNaaro d<aavatar EaInaRisaMhsarsvatI

yaaMcao idvya va Ad\Baut cair~ ivavarNaara ha gaMqa EaIgau$Mcyaa iSaYyaprMprotIla EaIsarsvatI gaMgaaQar yaaMnaI

15 vyaa Satkat ilaihlaa. EaIgau$Mcyaa cair~asaarKa AlaaOikk ivaYaya va prMprocaa vaarsaa laaBalaolaa

EaIgau$kRpasaMpnna, isawanauBavaI laoKk, Asaa yaaoga jauLUna AalyaamauLo yaa samaga gaqaaMsa isaw maM~acao

saamaqya- PaaPt Jaalao Aaho. ha gaMqa A%yaMt Paasaaidk Aaho. saMklppUtI-saazIEaIgau$cair~ vaacanaacaI

ivavaixat pwtI Aaho. %yaaPamaaNaoca vaacana, parayaNa vhavao Asaa saaMPadaiyak prMprocaa saMkot Aaho.

svat: gau$cair~kar mhNatat.

‚ AMt:krNa Asata piva~ sadakaL vaacaavao gau$cair~ ‛ AMtbaa-hya SauicamaUt-ta pahUna *yaa gaqaaMcao vaacana kravao. vaOivaQyapUNa- ASaa saMklppUt-tosaazI

gau$cair~acao saPtah vaacanaacao AnauYzana inaiScat fladayaI zrto, Asaa Anaok vaacakaMcaa va saaQakaMcaa

AnauBava Aaho. yaa dRYTInao AnauYzanaacyaa kaLat paLavayaacao saamaanya saMkot vaa inayama puZIlaPamaaNao

prMpronao va saaMPadaiyak Saas~aQaaranao caalat Aalaolao Aahot. pUvaI-pasaUna P`acaarat AsalaolaI

EaIgau$cair~acaI 53 AQyaayaaMcaI paoqaI ]plabQa Aaho. prMproPamaaNao

saPtah parayaNa pwtI KalaIlaPamaaNao Aaho.

Paihlaa idvasa - AQyaaya 1 to 9 dusara idvasa - AQyaaya 10 to 21

itsara idvasa - AQyaaya 22 to 29 cavaqaa idvasa - AQyaaya 30 to 35

pacavaa idvasa - AQyaaya 36to 38 sahavaa idvasa - AQyaaya 39 to 43

saatvaa idvasa - AQyaaya 44 to 53

puYkL vaoLa tIna idvasaaMcao parayaNa krNyaacaI prMpra Aaho. %yaa tIna idvasaaMcyaa AnauYzanaasaazI

AQyaaya ivaBaagaNaI puZIlaPamaaNao -

pihlaa idvasa - AQyaaya 1 to 24 ( &anakaND)

dusara idvasa - AQyaaya 25 to 37 ( kma-kaND)

itsara idvasa - AQyaaya 38 to 53 ( Bai@tkaND)

maUL PatIMcaI maaihtI varIlaPamaaNao AsaUna d<aBa@t EaI. ramacaMd kRYNa kamat yaaMnaI maUL paoqaIva$na

saMSaaoQana kolaolyaa EaImat\ gau$cair~ yaa paoqaIcaI maaihtI KalaIlaPamaaNao Aaho.

prmapUjya EaIvaasaudovaanaMd sarsvatIsvaamaIMcao kMzmaNaI Asao EaImat\ ba*maanaMdsarsvatIsvaamaI }f-

‘laIlaad<a’ yaaMcyaabaraobar EaIgau$Ba@t ramacaMd kRYNa kamat, caMdgaDkr ho Sako 1842 maQyao gaaNagaapUr

Page 4: Guru Charitra_Parayan Kase Karawe_Marathi

yaoqao gaolao. %yaaMnaa saMSaaoQanaacaI PabaL PaorNaa imaLUna %yaaMnaI ‚EaImat\ gau$cair~acaI saMSaaoQana Pat 52

AqyaayaaMcaI gau$gaIta AQyaayaasah tyaar k$na pihlaI AavaR<aI Sako 1862 maQyao PakaiSat kolaI.

EaIgau$ Ba@t parayaNa ra. kamat yaaMcyaa EaIgau$cair~ paoqaIcao saPtah vaacana pwtI KalaIlaPamaaNao

Aaho.

(1) pihlaa idvasa : AQyaaya 1 to 7 pUNa- ekUNa 1067 Aaovyaa.

(2) dusara idvasa : AQyaaya 8 to 18 pUNa- ekUNa 1068 Aaovyaa.

(3) itsara idvasa : AQyaaya 19 to 28 pUNa- ekUNa 1048 Aaovyaa.

(4) cavaqaa idvasa : AQyaaya 29 to 34 pUNa- ekUNa 989 Aaovyaa.

(5) pacavaa idvasa : AQyaaya 35 to 37 pUNa- ekUNa 1152 Aaovyaa.

(6) sahavaa idvasa : AQyaaya 38 to 43 pUNa- ekUNa 1135 Aaovyaa.

(7) saatvaa idvasa : AQyaaya 44 to 51 pUNa- ekUNa 927 Aaovyaa.

naMtr AQyaaya 52 vaacaavaa ( ekUNa Aaovyaa 7491)

EaI.p.pU. vaasaudovaanaMdsarsvatI maharaja (ToMbaosvaamaI) yaaMcyaa PatInausaar varIla AQyaayak`ma idlaa

Aaho. tsaoca tIna idvasaaMcao parayaNa krNyaacyaa AQyaayaanauk`ma

(1) pihlaa idvasa AQyaaya 22.(2) dusara idvasa 36 pya-t (3) itsara

idvasa AQyaaya 51 pya-Mt va AvatriNaka vaacaavaI.