bhartrhari vakyapadiya1

Upload: bharanivldv9

Post on 04-Apr-2018

225 views

Category:

Documents


0 download

TRANSCRIPT

  • 7/29/2019 Bhartrhari Vakyapadiya1

    1/97

    Bhartrhari: Vakyapadiya

    Input by Yves Ramseier

    PLAIN TEXT VERSION

    THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY!COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

    Text converted to Unicode (UTF-8).(This file is to be used with a UTF-8 font and your browser's VIEW configurationset to UTF-8.)

    description: multibyte sequence:

    long a long A

    long i

    long I

    long u

    long U

    vocalic r

    vocalic R

    long vocalic r

    vocalic l

    long vocalic l

    velar n

    velar N

    palatal n

    palatal N

  • 7/29/2019 Bhartrhari Vakyapadiya1

    2/97

    retroflex t

    retroflex T

    retroflex d

    retroflex D

    retroflex n

    retroflex N

    palatal s

    palatal S

    retroflex s

    retroflex S

    anusvara

    visarga

    long e

    long o l underbar

    r underbar

    n underbar

    k underbar

    t underbar

    Unless indicated otherwise, accents have been dropped in orderto facilitate word search.

    For a comprehensive list of GRETIL encodings and formats see:www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdfandwww.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf

    1st kaandinidhanam brahma abdatattva yad akaram /vivartate 'rthabhvena prakriy jagato yata // BVaky_1.1 //ekam eva yad mnta bhinnaaktivyaprayt /apthaktve 'pi aktibhya pthaktveneva vartate // BVaky_1.2 //adhyhitakal yasya klaaktim uprit /

  • 7/29/2019 Bhartrhari Vakyapadiya1

    3/97

    janmdayo vikr a bhvabhedasya yonaya // BVaky_1.3 //ekasya sarvabjasya yasya ceyam anekadh /bhoktbhoktavyarpea bhogarpea ca sthiti // BVaky_1.4 //prptyupyo 'nukra ca tasya vedo maharibhi /eko 'py anekavartmeva sammnta pthak pthak // BVaky_1.5 //bhedn bahumrgatva karmay ekatra cgat /abdn yataaktitva tasya khsu dyate // BVaky_1.6 //

    smtayo bahurps ca ddaprayojan /tam evritya ligebhyo vedavidbhi prakalpit // BVaky_1.7 //tasyrthavdarpi nirit svavikalpaj /ekatvin dvaitin ca pravd bahudhgat // BVaky_1.8 //saty visuddhis tatrokt vidyaivekapadgam /yukt praavarpea sarvavdvirodhin // BVaky_1.9 //vidhtus tasya loknm agopganibandhan /vidybhed pratyante jnnasaskrahetava // BVaky_1.10 //sanna brahmaas tasya tapasm uttama tapa /

    prathama chandasm agam hur vykaraa budh // BVaky_1.11 //prptarpavibhgy yo vca paramo rasa /yat tat puyatama jyotis tasya mrgo 'yam njasas // BVaky_1.12 //arthapravttitattvn abd eva nibandhanam /tattvvabodja abdna nsti vykarad te // BVaky_1.13 //tad dvram apavargasya vmaln cikitsitam /pavitra sarvavidynm adhividya praksate // BVaky_1.14 //yathrthajtaya sarv sabktinibandhan /tathaiva loke vidynm es vidy paryanam // BVaky_1.15 //

    idam dya padasthna siddhisopnaparvam /iya s mokamnm ajihm rjapaddhati // BVaky_1.16 //atrttaviparysa kevalm anupasyati /chandasyas chandas yonim tm chandomay tanum // BVaky_1.17 //pratyasthamitabhedy yad vco rpam uttamam /yad asminn eva tamasi jyoti suddha vivartate // BVaky_1.18 //vaikta samati krnt mrtivypradaranam /vyattylokatamas praka yam upsate // BVaky_1.19 //yatra vco nimettni cihnnvkarasmte /

    abdaprvea yogena bhsante pratibimbavat // BVaky_1.20 //atharvam agiras snm gyajuasya ca /yasminn uccvac var pthaksthitaparigrah // BVaky_1.21 //yad eka prakriybhedair bahudh pravibhajyate /tad vykaraa gamya para brahmdhigamyate // BVaky_1.22 //nity abdrthasabandhs tatrmnt maharibhi /str snutantr bhy ca praetbhi // BVaky_1.23 //apoddhrapadrth ye ye crth sthitalaka /anvkhyey ca ye abd ye cpi pratipdak // BVaky_1.24 //

  • 7/29/2019 Bhartrhari Vakyapadiya1

    4/97

    kryakraabhvena yogyabhvena ca sthit /dharme ye pratyaye cga sabandh sdhvasdhuu // BVaky_1.25 //te ligai ca svaabdai ca stre 'sminn upavarit /smtyartham anugamyante ke cid eva yathgamam // BVaky_1.26 //iebhya gamt siddh sdhavo dharmasdhanam /arthapratyyanbhede viparts tv asdhava // BVaky_1.27 //nityatve ktakatve v tem dir na vidyate /

    prinm iva s cai vyavasthnityatocyate // BVaky_1.28 //nnarthikm im ka cid vyavasth kartum arhati /tasmn nibadhyate iai sdhutvaviay smti // BVaky_1.29 //na cgamd te dharmas tarkea vyavatihate /m api yaj jna tad apy gamaprvakam // BVaky_1.30 //dharmasya cvyavacchinn panthno ye vyavasthit /na tl lokaprasiddhatvt ka cit tarkea bdhate // BVaky_1.31 //avasthdeakln bhedd bhinnsu aktiu /bhvnm anumnena prasiddhir atidurlabh // BVaky_1.32 //

    nirjtaakter dravyasya t tn arthakriy prati /viiadravyasabandhe s akti pratibadhyate // BVaky_1.33 //yatnennumito 'py artha kualair anumtbhi /abhiyuktatarair anyair anyathaivopapdyate // BVaky_1.34 //parem asamkhyeyam abhysd eva jyate /mairpydivijna tadvid nnumnikam // BVaky_1.35 //pratyakam anumna ca vyatikramya vyavasthit /pitrakapicn karmaj eva siddhaya // BVaky_1.36 //virbhtapraknm anupaplutacetasm /

    attngatajna pratyakn na viiyate // BVaky_1.37 //atndriyn asavedyn payanty rea caku /ye bhvn vacana te nnumnena bdhate // BVaky_1.38 //yo yasya svam iva jna darana ntiakate /sthita pratyakapake ta katham anyo nivartayet // BVaky_1.39 //ida puyam ida ppam ity etasmin padadvaye /calamanuym alpa straprayojanam // BVaky_1.40 //caitanyam iva ya cyam avicchedena vartate /gamas tam upsno hetuvdair na bdhyate // BVaky_1.41 //

    hastaspard ivndhena viame pathi dhvat /anumnapradhnena vinipto na durlabha // BVaky_1.42 //tasmd aktaka stra smti ca sanibandhanm /rityrabhyate iai sdhutvaviay smti // BVaky_1.43 //dvv updnaabdeu abdau abdavido vidu /eko nimitta abdnm aparo 'rthe prayujyate // BVaky_1.44 //avibhakto vibhaktebhyo jyate 'rthasya vcaka /abdas tatrrtharptm sabandham upagacchati // BVaky_1.45 //tmabheda tayo ke cid astty hu purag /

  • 7/29/2019 Bhartrhari Vakyapadiya1

    5/97

    buddhibhedd abhinnasya bhedam eke pracakate // BVaky_1.46 //araistha yath jyoti prakntarakraam /tadvac chabdo 'pi buddhistha rutn kraa pthak // BVaky_1.47 //vitarkita pur buddhy kva cid arthe niveita /karaebhyo vivttena dhvanin so 'nughyate // BVaky_1.48 //ndasya kramajtatvn na prvo na para ca sa /akrama kramarpea bhedavn iva jyate // BVaky_1.49 //

    pratibimba yathnyatra sthita toyakriyvat /tatpravttim ivnveti sa dharma sphoandayo // BVaky_1.50 //tmarpa yath jne jeyarpa ca dyate /artharpa tath abde svarpa ca prakate // BVaky_1.51 //abhvam ivpanno ya kratu abdasajaka /vttis tasya kriyrp bhgao bhajate kramam // BVaky_1.52 //yathaikabuddhiviay mrtir kriyate pae /mrtyantarasya tritayam eva abde 'pi dyate // BVaky_1.53 //yath prayoktu prg buddhi abdev eva pravartate /

    vyavasyo grahtm eva tev eva jyate // BVaky_1.54 //arthopasarjanbhtn abhidheyeu keu cit /caritrthn parrthatvn na loka pratipadyate // BVaky_1.55 //grhyatva grhakatva ca dve akt tejaso yath /tathaiva sarvaabdnm ete pthag avasthite // BVaky_1.56 //viayatvam anpannai abdair nrtha prakyate /na sattayaiva te 'rthnm aght prakak // BVaky_1.57 //ato 'nirjtarpatvt kim hety abhidhyate /nendriy prakye 'rthe svarpa ghyate tath // BVaky_1.58 //

    bhedenvaghtau dvau abdadharmv apoddhtau /bhedakreu hetutvam avirodhena gacchata // BVaky_1.59 //vddhydayo yath abd svarpopanibandhan /daicpratyyitai abdai sabandha ynti sajibhi // BVaky_1.60 //agniabdas tathaivyam agniabdanibandhana /agnirutyaiti sabandham agniabdbhidheyay // BVaky_1.61 //yo ya uccryate abdo niyata na sa kryabhk /anyapratyyane aktir na tasya pratibadhyate // BVaky_1.62 //uccaran paratantratvd gua kryair na yujyate /

    tasmt tadarthai kry sabandha parikalpyate // BVaky_1.63 //smnyam rita yad yad upamnopameyayo /tasya tasyopamneu dharmo 'nyo vyatiricyate // BVaky_1.64 //gua prakarahetur ya svtantryeopadiyate /tasyritd gud eva prakatva pratyate // BVaky_1.65 //tasybhidheyabhvena ya abda samavasthita /taspy uccrae rpam anyat tasmd vivicyate // BVaky_1.66 //prk samjinbhisabandht saj rpapadrthik /ay ca prathamy ca nimittatvya kalpate // BVaky_1.67 //

  • 7/29/2019 Bhartrhari Vakyapadiya1

    6/97

    tatrrthavattvt pratham sajabdd vidhyate /asyete vyatireka ca tadarthd eva jyate // BVaky_1.68 //sva rpam iti kai cit tu vyakti sajopadiyate /jte kryi sas jtis tu pratipadyate // BVaky_1.69 //sajin vyaktim icchanti stre grhym athpare /jtipratyyit vyakti pradeepatihate // BVaky_1.70 //kryatve nityaty v ke cid ekatvavdina /

    kryatve nityaty v ke cin nntvavdina // BVaky_1.71 //padabhede 'pi varnm ekatva na nivartate /vkyeu padam eka ca bhinnev apy upalabhyate // BVaky_1.72 //na varavyatirekea padam anyac ca vidyate /vkya varapadbhy ca pravibhgo na ka cana // BVaky_1.73 //pade na var vidyante varev avayav na ca /vkyt padnm atyanta pravibhgo na ka cana // BVaky_1.74 //bhinnadaranam ritya vyavahro 'nugamyate /tatra yan mukhyam eke tatrnye viparyaya // BVaky_1.75 //

    sphotasybhinnaklasya dhvaniklnuptina /grahaopdhibhedena vttibheda pracakate // BVaky_1.76 //svabhvabhedn nityatve hrasvadrghaplutdiu /prktasya dhvane kla abdasyety upacaryate // BVaky_1.77 //abdasya grahae hetu prkto dhvanir iyate /sthitibhedanimittatva vaikta pratipadyate // BVaky_1.78 //abdasyordhvam abhivyakter vttibheda tu vaikta /dhvanaya samupohante sphotm tair na bhidyate // BVaky_1.79 //indriyasyaivasaskra abdasyaivobhavasya v /

    kriyate dhvanibhir vds trayo 'bhivyaktivdinm // BVaky_1.80 //indriyasyaiva saskra samdhnjandibhi /viayasya tu saskra tadgandhapratipattaye // BVaky_1.81 //cakua prpyakritve tejas tu dvayor api /viayendriyayor i saskra sa kramo dhvane // BVaky_1.82 //sphoarpvibhgena dhvaner grahaam iyate /kai cit dhvanir asavedya svatantro 'nyai prakalpita // BVaky_1.83 //yathnuvka loko v sohatvam upagacchate /vtty na tu sa grantha pratyvtti nirpyate // BVaky_1.84 //

    pratyayair anupkhyeyair grahanuguais tath /dhvaniprakite abde svarpam avadhryate // BVaky_1.85 //ndair hitabjym antyena dhvanin saha /vttaparipky buddhau abdo 'vadhryate // BVaky_1.86 //asata cntarle y chabdn astti manyate /pratipattur aakti s grahaopya eva sa // BVaky_1.87 //bhednukro jnasya vca copaplavo dhruva /kramopasarp vg jna jeyavyaprayam // BVaky_1.88 //*jeyena na vin jna vyavahre 'vatihate /

  • 7/29/2019 Bhartrhari Vakyapadiya1

    7/97

    nlabdhakramay vc ka cid artho 'bhidhyate // BVaky_1.89 *//yathdyasakhygrahaam upya pratipattaye /sakhyntar bhede 'pi tath abdntararuti // BVaky_1.90 //pratyeka vyajak bhinna varavkyapadeu ye /tem atyantabhede 'pi sakr iva aktaya // BVaky_1.91 //yathaiva daranai prvair drt satamase 'pi v /anyathktya viayam anyathaivdhyavasyati // BVaky_1.92 //

    vyajyamne tath vkye vkybhivyaktihetubhi /bhgvagraharpea prva buddhi pravartate // BVaky_1.93 //yathnuprvniyamo vikre krabjayo /tathaiva pratipatt niyato buddhiu krama // BVaky_1.94 //bhgavatsv api tev eva rpabhedo dhvane kramt /nirbhgev abhyupyo v bhgabhedaprakalpanam // BVaky_1.95 //anekavyaktyabhivyagy jti sphoa iti smt /kai cit vyaktaya evsya dhvanitvena prakalpit // BVaky_1.96 //avikrasya abdasya nimittair vikto dhvani /

    upalabdhau nimittatvam upayti prakavat // BVaky_1.97 //na cnityev abhivyaktir niyamena vyavasthit /rayair api nityn jtn vyaktir iyate // BVaky_1.98 //dedibhi ca sabandho da kyavatm api /deabhedavikalpe 'pi na bhedo dhvaniabdayo // BVaky_1.99 //grahaagrhyayo siddh yogyat niyat yath /vyagyavyajakabhve 'pi tathaiva sphoandayo // BVaky_1.100 //sadagrahan ca gandhdn prakakam /nimitta niyata loke pratidravyam avasthitam // BVaky_1.101 //

    prakakn bhed ca prakyo 'rtho 'nuvartate /tailodakdibhede tat pratyaka pratibimbake // BVaky_1.102 //viruddhaparimeu vajrdarataldiu /parvatdisarp bhvn nsti sabhava // BVaky_1.103 //tasmd abhinnakleu varavkyapaddiu /vttikla svakla ca ndabhedd vibhajyate // BVaky_1.104 //ya sayogavibhgbhy karaair upajanyate /sa sphoa abdaj abd dhvanayo 'nyair udht // BVaky_1.105 //alpe mahati v abde sphoaklo na bhidyate /

    paras tu abdasatna pracaypacaytmaka // BVaky_1.106 //drt prabheva dpasya dhvanimtra tu lakyate /ghadn ca abdeu vyakto bheda sa dyate // BVaky_1.107 //dravybhightt pracitau bhinnau drghaplutv api /kampe tparate jt nd vtter vieak // BVaky_1.108 //anavasthitakampe 'pi karae dhvanayo 'pare /sphod evopajyante jvl jvlntard iva // BVaky_1.109 //vyor an jnasya abdatvpattir iyate /kai cid daranabhedo hi pravdev anavasthita // BVaky_1.110 //

  • 7/29/2019 Bhartrhari Vakyapadiya1

    8/97

    *labdhakriy prayatnena vaktur icccnuvartin /sthnev abhihato vyu abdatva pratipadyate // BVaky_1.111 *//*tasya kraasmarthyd vegapracayadharmaa /saniptd vibhajyante sravatyo 'pi mrtaya // BVaky_1.112 *//*aava sarvaaktitvd bhedasasargavttaya /chytapatamaabda- bhvena parimina // BVaky_1.113 *//*svaaktau vyajyamny prayatnena samrit /

    abhrva pracyante abdkhy paramava // BVaky_1.114 *//*athyam ntaro jt skmavgtmani sthita /vyaktaye svasya rpasya abdatvena vivartate // BVaky_1.115 *//*sa manobhvam padya tejas pkam gata /vyum viati pram athsau samudryate // BVaky_1.116 *//*antakaraatattvasya vyur rayat gata /taddharmea samvias tejasaiva vivartate // BVaky_1.117 *//*vibhajan svtmano granth chrutirpai pthagvidhai /pro varn abhivyajya varev evopalyate // BVaky_1.118 *//

    *tm buddhy samarthyrthn mano yukte vivakay /mana kygnim hanti sa prerayati mrutam // BVaky_1.119 *//ajasravttir ya abda skmatvn nopalabhyate /vyajand vyur iva sa svanimittt pratyate // BVaky_1.120 //tasya pre ca y aktir y ca buddhau vyavasthit /vivartamn sthniu sai bheda prapadyate // BVaky_1.121 //abdev evrit aktir vivasysya nibandhan /yannetra pratibhtmya bhedarpa pratyate // BVaky_1.122 //abddibheda abdena vykhyto rpyate yata /

    tasmd arthavidh sarv abdamtrsu nirit // BVaky_1.123 //(agdibheda a)abdasyaparimo 'yam ity mnyavido vidu /chandobhya eva prathamam etad viva pravartate // BVaky_1.124 //vibhajya bahudhtmna sa cchandasya prajpati /chandomaybhir mtrbhir bahudhaiva vivea tam // BVaky_1.125 //sdhv vg bhyas yeu purueu vyavasthit /adhika vartate teu puya rpa prajpate // BVaky_1.126 //prjpatya mahat tejas tatptrair iva savttam /

    arrabhede vidu sv yonim upadhvati // BVaky_1.127 //yad etan maala bhsvad dhma citrasya rdhasa /tadbhvam abhisabhya vidyy pravilyate // BVaky_1.128 //itikartavyat loke sarv abdavyapray /y prvhitasaskro blo 'pi pratipadyate // BVaky_1.129 //dya kraavinysa prasyordhva samraam /sthnnm abhighta ca na vin abdabhvanm // BVaky_1.130 //na so 'sti pratyayo loke ya abdnugamd te /anuviddham iva jna sarva abdena bhsate // BVaky_1.131 //

  • 7/29/2019 Bhartrhari Vakyapadiya1

    9/97

    vgrpat cet utkrmed avabodhasya vat /na praka praketa s hi pratyavamarin // BVaky_1.132 //s sarvavidyilpn kaln copabandhan /tadvad abhinipanna sarva vastu vibhajyate // BVaky_1.133 //sai sasri saj bahir anta ca vartate /tanmtrm avyatikrnta caitanya sarvajtiu // BVaky_1.134 //arthakriysu vk sarvn samhayati dehina /

    tadutkrntau visajo 'ya dyate kakuyavat // BVaky_1.135 //*bhedodgrhavivartena labdhkraparigrah /mnt sarvavidysu vg eva prakti par // BVaky_1.136 *//*ekatvam anatikrnt vnetr vnibandhan /pthak pratyavabhsante vgvibhg gavdaya // BVaky_1.137 *//*advra aadhihn [apra]bodh aavyaym /te mtyum ativartante ye vai vcam upsate // BVaky_1.138 *//pravibhge yath kart tay krye pravartate /avibhge tath saiva kryatvenvatihate // BVaky_1.139 //

    *pravibhajytmantmna sv bhvn pthagvidhn /sarvevara sarvamaya svapne bhokt pravartate // BVaky_1.140 *//svamtr paramtr v ruty prakramyate yath /tathaiva rhatm eti tay hy artho vidhyate // BVaky_1.141 //atyantam atathbhte nimitte rutyaprayt /dyate 'ltacakrdau vastvkranirpa // BVaky_1.142 //api prayoktur tmna abdam antar avasthitam /prhur mahntam abha yena syujyam iyate // BVaky_1.143 //tasmd ya abdasaskra s siddhi paramtmana /

    tasya pravttitattvajas tad brahmmtam anute // BVaky_1.144 //*pravttim atikrnte vcas tattve vyavasthita /kramasahrayogena sahtytmnam tmani // BVaky_1.145 *//*vca saskram dhya vca jne niveya ca /vibhajya bandhanny asy ktv t chinnabandhanm // BVaky_1.146 *//*jyotir ntaram sdya cchinnagranthiparigraha /kraajyotiaikatva chittv granthn pravartate // BVaky_1.147 *//na jtv akartkam ka cid gama pratipadyate /bja sarvgampye trayy evto vyavasthit // BVaky_1.148 //

    asta yteu vdeu kartv anyev asatsv api /rutismtyudita dharma loko na vyativartate // BVaky_1.149 //jne svbhvike nrtha strai ka cana vidyate /dharmo jnasya hetu cet tasymnyo nibandhanam // BVaky_1.150 //vedastrvirodh ca tarka cakur apayatm /rpamtrd dhi vkyrtha kevala ntitihati // BVaky_1.151 //sato 'vivak prrthya vyaktir arthasya laigik /iti nyyo bahuvidhas tarkea pravibhajyate // BVaky_1.152 //abdnm eva s aktis tarko ya pururaya /

  • 7/29/2019 Bhartrhari Vakyapadiya1

    10/97

    sa abdnugato nyyo 'ngamev anibandhana // BVaky_1.153 //*yad udumbaravarn ghan maala mahat /pta na gamayet svarga ki tat kratugata nayet // BVaky_1.154 *//rpdayo yath d paryartha yataaktaya /abds tathaiva dyante vipaharadiu // BVaky_1.155 //yathai tatra smarthya dharme 'py eva pratyatm /sdhn sdhubhis tasmd vcyam abhyudayrthinm // BVaky_1.156 //

    sarvo 'daphaln arthn gamt pratipadyate /viparta ca sarvatra akyate vaktum game // BVaky_1.157 //sdhutvajnaviay seya vykaraasmti /avicchedena inm ida smtinibandhanam // BVaky_1.158 //vaikhary madhyamy ca payanty caitad adbhutam /anekatrthabhedys trayy cca para param // BVaky_1.159 //*gaur iva prakaraty ek rasam uttamalin /divydivyena rpea bhrat gau ucismit // BVaky_1.160 *//*etayor antara paya skmayo spandamnayo /

    prpnntare nityam ek sarvasya tihati // BVaky_1.161 *//*any tv apreryamaiva vin prena vartate /jyate hi tata pro vcam pyyayan puna // BVaky_1.162 *//*prenpyyit saiva vyavahranibandhan /sarvasyocchvsam sdya na vg vadati karhi cit // BVaky_1.163 *//*ghoi jtanirgho agho ca pravartate /tayor api ca ghoiy nirghoaiva garyas // BVaky_1.164 *//*sthneu vivte vyau ktavaraparigrah /vaikhar vk prayokt pravttinibandhan // BVaky_1.165 *//

    *kevala buddhyupdna- kramarpnuptin /pravttim atikramya madhyam vk pravartate // BVaky_1.166 *//*avibhg tu payant sarvata sahtakram /svarpajyotir evnta skm vg anapyin // BVaky_1.167 *//*pypryampi nityam gantubhir malai /anty kaleva somasya ntyantam abhidhyate // BVaky_1.168 *//*yasy dasvarpym adhikro nivartate /purue oaakale tm hur amt kalm // BVaky_1.169 *//*prptopargarp s viplavair anuagibhi /

    vaikhar sattvamtreva guair na vyavakryate // BVaky_1.170 *//tadvibhgvibhgbhy kriyamm avasthitam /svabhvajais tu bhvn dyante abdaaktaya // BVaky_1.171 //andim avyavacchinn rutim hur akartkm /iair nibadhyamn tu na vyavacchidyate smti // BVaky_1.172 //avibhgd vivttnm abhikhy svapnavac chrutau /bhvatattva tu vijya ligebhyo vihit smti // BVaky_1.173 //kyavgbuddhiviay ye mal samavasthit /cikitslakadhytma- strais te viuddhaya // BVaky_1.174 //

  • 7/29/2019 Bhartrhari Vakyapadiya1

    11/97

    abda saskrahno yo gaur iti prayuyukyate /tam apabhraam icchanti viirthaniveinam // BVaky_1.175 //asvagoydaya abd sdhavo viayntare /nimittabhedt sarvatra sdhutva ca vyavasthitam // BVaky_1.176 //te sdhuv anumnena pratyayotpattihetava /tdtmyam upagamyeva abdrthasya prakak // BVaky_1.177 //na iair anugamyante paryy iva sdhava /

    te yata smtistrea tasmt skd avcak // BVaky_1.178 //abvabv iti yath bla ikamo 'pabhate /avyakta tadvid tena vyaktau bhavati nicaya // BVaky_1.179 //eva sdhau prayoktavye yo 'pabhraa prayujyate /tena sdhuvyavahita ka cid artho 'bhidhyate // BVaky_1.180 //praparyd apabhra viguev abhidhtu /prasiddhim gat yena te sdhur avcaka // BVaky_1.181 //daiv vg vyatikreyam aaktair abhidhtbhi /anityadarin tv asmin vde buddhiviparyaya // BVaky_1.182 //

    ubhayem avicchedd anyaabdavivakay /yo 'nya prayujyate abdo na so 'rthasybhidhyaka // BVaky_1.183 //

    khyta abdasaghto jti saghtavartin /eko 'navayava abda kramo buddhyanusahti // BVaky_2.1 //padam dya pthak sarva pada spekam ity api /vkya prati matir bhinn bahudh nyyadarinm // BVaky_2.2 //nightdivyavasthrtha stre yat paribhitam /

    skkvayava tena na sarva tulyalakaa // BVaky_2.3 //skkvayava bhede parnkkaabdakam /karmapradhna guavad ekrtha vkyam ucyate // BVaky_2.4 //sabodhanapada yac ca tat kriyy vieakam /tath tianta tatrhus tiantasya vieakam // BVaky_2.5 //yathnekam api ktvnta tiantasya vieakam /tath tianta tatrhus tiantasya vieakam // BVaky_2.6 //yathaika eva sarvrtha- praka pravibhajyate /dyabhednukrea vkyrthvagamas tath // BVaky_2.7 //

    citrasyaikasya rpasya yath bhedanidaranai /nldibhi samkhyna kriyate bhinnalakaai // BVaky_2.8 //tathaivaikasya vkyasya nirkkasya sarvata /abdntarai samkhyna skkair anugamyate // BVaky_2.9 //yath pade vibhajyante praktipratyaydaya /apoddhras tath vkye padnm upapadyate // BVaky_2.10 //varntarasarpatva varabhgeu dyate /padntarasarp ca padabhg iva sthit // BVaky_2.11 //bhgair anarthakair yukt vabhodakayvak /

  • 7/29/2019 Bhartrhari Vakyapadiya1

    12/97

    anvayavyatirekau tu vyavahranibandhanam // BVaky_2.12 //abdasya na vibhgo 'sti kuto 'rthasya bhaviyati /vibhgai prakriybhedam avidvn pratipadyate // BVaky_2.13 //brhmartho yath nsti ka cid brhmaakambale /devadattdayo vkye thataiva syur anarthak // BVaky_2.14 //smnyrthas tirobhto na viee 'vatihate /upttasya kutas tygo nivtta kvvatihatm // BVaky_2.15 //

    abdo yadi vkyrtha padrtho 'pi tath bhavet /eva sati ca sabandha abdasyrthena hyate // BVaky_2.16 //vieaabd ke cit smnyapratirpak /abdntarbhisabandhd vyajyante pratipattu // BVaky_2.17 //te tu ktsno vkyrtha pratibheda sampyate /vyaktopavyajan siddhir arthasya pratipatu // BVaky_2.18 //sa vyakta kramav chabda upu yam adhyate /akramas tu vitatyeva buddhir yatrvatihate // BVaky_2.19 //yathotkepaviee 'pi karmabhedo na ghyate /

    vttau vyajyate jti karmabhir bhramadibhi // BVaky_2.20 //varavkyapadev eva tulyopavyajan ruti /atyantabhede tattvasya sarpeva pratyate // BVaky_2.21 //nityeu ca kuta prva para v paramrthata /ekasyaiva tu s aktir yad evam avabhsate // BVaky_2.22 //cira kipram iti jne klabhedd te yath /bhinnakle prakete sa dharmo hrasvadrghayo // BVaky_2.23 //na nitya kramamtrbhi klo bhedam ihrhati /vyvartinn mtrm abhve kda krama // BVaky_2.24 //

    tbhyo y jyate buddhir ek s bhgavarjit /s hi svaakty bhinneva kramapratyavamarin // BVaky_2.25 //kramollekhnuagea tasy yad bjam hitam /tattvanntvayos tasya niruktir nvatihate // BVaky_2.26 //bhvansamaye tv etat kramasmarthyam akramam /vyvttabhedo yenrtho bhedavn upalabhyate // BVaky_2.27 //padni vkye tny eva vars te ca pade yadi /vareu varabhgn bheda syt paramuvat // BVaky_2.28 //bhgnm anupalen na varo na pada bhavet /

    tem avyapadeyatvt kim anyad vyapadiyatm // BVaky_2.29 //yad antaabdatattva tu bhgair eka prakitam /tam hur apare abda tasya vkye tathaikatm // BVaky_2.30 //arthabhgais tath tem antaro 'rtha prakyate /ekasyaivtmano bhedau abdrthv apthaksthitau // BVaky_2.31 //prakakaprakyatva kryakraarpat /antarmtrtmanas tasya abdatattvasya sarvad // BVaky_2.32 //tasyaivstitvanstitve smarthye samavasthite /akrame kramanirbhse vyavahranibandhane // BVaky_2.33 //

  • 7/29/2019 Bhartrhari Vakyapadiya1

    13/97

    sapratyayapramatvt padrthstitvakalpane /padrthbhyuccaye tygd narthakya prasajyate // BVaky_2.34 //rjaabdena rjrtho bhinnarpea gamyate /vttv khytasada padam anyat prayujyate // BVaky_2.35 //yathvakara ity ukte vinaivvena gamyate /ka cid eva viio 'rtha sarveu pratyayas tath // BVaky_2.36 //vkyeu arthntaragata sdyaparikalpane /

    ke cit rhiabdatva stra evnugamyate // BVaky_2.37 //updypi ye heys tn upyn pracakate /upyn ca niyamo nvayam avatihate // BVaky_2.38 //artha katha cit purua ka cit sapratipadyate /sas v vibhakt c bhed vkyanibandhan // BVaky_2.39 //so 'yam ity abhisabandho buddhy prakramyate yad /vkyrthasya tadaiko 'pi vara pratyyaka kva cit // BVaky_2.40 //kevalena padenrtho yvn evbhidhyate /vkyastha tvato 'rthasya tad hur abhidhyakam // BVaky_2.41 //

    sabandhe sati yat tv anyad dhikyam upajyate /vkyrtam eva ta prhur anekapadasarayam // BVaky_2.42 //sa tv anekapadastho 'pi pratibheda sampyate /jtivat samudye 'pi sakhyvat kalpyate 'parai // BVaky_2.43 //sarvabhednuguya tu smnyam apare vidu /tad arthntarasasargd bhajate bhedarpatm // BVaky_2.44 //bhedn kkatas tasya y pariplavammat /avacchinatti sabandhas t viee niveayan // BVaky_2.45 //krynumeya sabandho rpa tasya na vidyate /

    asattvabhtam atyantam atas ta pratijnate // BVaky_2.46 //niyata sdhane sdhya kriy niyatasdhan /sa sanidhnamtrea niyama saprakate // BVaky_2.47 //guabhvena skka tatra nma pravartate /sdhyatvena nimittni kriypadam apekate // BVaky_2.48 //santa eva vie ye padrthev avibhvit /te kramd anugamyante na vkyam abhidhyakam // BVaky_2.49 //abdn kramamtre ca nnya abdo 'sti vcaka /kramo hi dharma klasya tena vkya na vidyate // BVaky_2.50 //

    ye ca sabhavino bhed padrthev avibhvit /te sanidhne vyajyante na tu varev aya krama // BVaky_2.51 //varn ca padn ca kramamtranivein /padkhy vkyasaj ca abdatva neyate tayo // BVaky_2.52 //samne 'pi tu abdatve da sapratyaya padt /prativara tv asau nsti padasyrtham ato vidu // BVaky_2.53 //yath svayav var vin vcyena kena cit /arthavanta samudit vkyam apy evam iyate // BVaky_2.54 //anarthakny apyatvt padrthenrthavanti v /

  • 7/29/2019 Bhartrhari Vakyapadiya1

    14/97

    krameoccaritny hur vkyrtha bhinnalakaam // BVaky_2.55 //nityatve samudyn jter v parikalpane /ekasyaikrthatm hur vkyasyvyabhicrim // BVaky_2.56 //abhedaprvakbhed kalpit vkyavdibhi /bhedaprvn abheds tu manyante padadarina // BVaky_2.57 //padapraktibhva ca vttibhedena varyate /padn sahit yoni sahit v padray // BVaky_2.58 //

    padmnya ca yady anya sahity nidaraka /nityas tatra katha krya pada lakaadarant // BVaky_2.59 //prativaram asavedya padrthapratyayo yath /padev evam asavedya vkyrthasya nirpaam // BVaky_2.60 //vkyrtha saniviate padeu sahavttiu /yath tathaiva vareu padrtha sahavttiu // BVaky_2.61 //skma grhya yathnyena sasa saha ghyate /varo 'py anyena varena sabaddho vcakas tath // BVaky_2.62 //padasyoccrad artho yath ka cin nirpyate /

    varnm api snidhyt tath so 'rtha pratyate // BVaky_2.63 //prptasya yasya smarthyn niyamrth puna ruti /tentyanta vieea smnya yadi bdhyate // BVaky_2.64 //yajeteti tato dravya prpta smarthyalakaam /vrhiruty nivarteta na syt pratinidhis tath // BVaky_2.65 //tasmd vrhitvam adhika vrhiabda prakalpayet /dravyatvam aviruddhatvt prptyartha san na bdhate // BVaky_2.66 //tena cpi vyavacchinne dravyatve sahacrii /asabhavd vie tatrnyem adaranam // BVaky_2.67 //

    na ca smnyavat sarve kriyabdena lakit /vie na hi sarve sat abdo 'bhidhyaka // BVaky_2.68 //ukldayo gu santo yath tatrvivakit /tathvivak bhedn dravyatvasahacrim // BVaky_2.69 //asanidhau pratinidhir m bhn nityasya karmaa /kmyasya v pravttasya lopa ity upapadyate // BVaky_2.70 //viiaiva kriy yena vkyrtha parikalpyate /dravybhve pratinidhau tasya tat syt kriyntaram // BVaky_2.71 //nirjtrtha pada yac ca tadarthe pratipdite /

    pikdi yad avijta tat kim ity anuyujyate // BVaky_2.72 //smarthyaprpita yac ca vyaktyartham anuajyate /rutir evnuagea bdhik ligavkyayo // BVaky_2.73 //aprpto yas tu ukldi sanidhnena gamyate /sa yatnaprpito vkye rutidharmavilakaa // BVaky_2.74 //abhinnam eva vkya tu yady abhinnrtham iyate /tat sarva rutibhtatvn na rutyaiva virotsyate // BVaky_2.75 //vkyn samudya ca ya ekrthaprasiddhaye /skkvayavas tatra vkyrtho 'pi na vidyate // BVaky_2.76 //

  • 7/29/2019 Bhartrhari Vakyapadiya1

    15/97

    prsagikam ida kryam ida tantrea labhyate /idam vttibhedbhym atra bdhasamuccayau // BVaky_2.77 //ho 'smin viaye nyyya sabandho 'sya na bdhyate /smnyasytideo 'ya vieo 'trtidiyate // BVaky_2.78 //arthitvam atra smarthyam asminn artho na bhidyate /strt prptdhikro 'ya vyudso 'sya kriyntare // BVaky_2.79 //iya ruty kramaprptir iyam uccrad iti /

    kramo 'yam atra balavn asmis tu na vivakita // BVaky_2.80 //ida pargai sabaddham agnm aprayojakam /prayojakam ida tem atreda nntaryakam // BVaky_2.81 //ida pradhna eo 'ya viniyogakramas tv ayam /skd asyopakrdam idam rd vieakam // BVaky_2.82 //aktivyprabhedo 'smin phalam atra tu bhidyate /sabandhj jtabhedo 'ya bhedas tatrvivakita // BVaky_2.83 //prasajyapratiedho 'ya paryudso 'yam atra tu /ida gauam ida mukhya vypda guru laghv idam // BVaky_2.84 //

    bhedenggibhvo 'sya bahubheda vikalpyate /ida niyamyate 'sytra yogyatvam upajyate // BVaky_2.85 //asya vkyntare dl ligd bhedo 'numyate /aya abdair apoddhtya padrtha pravibhajyate // BVaky_2.86 //iti vkyeu ye dharm padrthopanibandhan /sarve tena prakalperan pada cet syad avcakam // BVaky_2.87 //avibhakte 'pi vkyrthe aktibhedd apoddhte /vkyntaravibhgena yathokta na virudhyate // BVaky_2.88 //yathaivaikasya gandhasya bhedena parikalpan /

    pupdiu tath vkye 'py arthabhedo 'bhidhyate // BVaky_2.89 //gavaye narasihe vpy ekajnvte yath /bhga jtyantarasyaiva sada pratipadyate // BVaky_2.90 //aprasiddha tu ya bhgam adam anupayati /tvaty asavida mha sarvatra pratipadyate // BVaky_2.91 //tath pikdiyogena vkye 'tyantavilakae /sadasyeva sajnam asato 'rthasya manyate // BVaky_2.92 //ekasya bhge sdya bhge bheda ca lakyate /nirbhgasya prakasya nirbhgeaiva cetas // BVaky_2.93 //

    tathaiva bhge sdya bhge bhedo 'vasyate /bhgbhve 'pi vkynm atyanta bhinnadharmam // BVaky_2.94 //rpane padn syt katha cvadhikalpan /aghtvadhau abde katha crtho vivicyate // BVaky_2.95 //sasarga iva rp abde 'nyatra vyavasthita /nnrpeu tadrpa tantreparam iyate // BVaky_2.96 //tasminn abhede bhedn sasarga iva vartate /rpa rpntart tasmd ananyat pravibhajyate // BVaky_2.97 //stre pratyyakasypi kvacid ekatvam ritam /

  • 7/29/2019 Bhartrhari Vakyapadiya1

    16/97

    pratyyyena kvacid bhedo grahaagrhyayo sthita // BVaky_2.98 // ity abhedam ritya yathsakhya prakalpitam /lluor grahae bhedo grhybhy parikalpita // BVaky_2.99 //yasyety etad ao rpa sajinm abhidhyakam /na hi pratyamnena grahaasysti sabhava // BVaky_2.100 // ity etad abhinna ca bhinnavkyanibandhanam /bhedena grahaa yasya pararpam iva dvayo // BVaky_2.101 //

    plutasygavivddhi ca samhram acos tath /vyudasyat punar bheda abdev atyantam rita // BVaky_2.102 //ardharcdiu abdeu rpabheda kramd yath /tantrt tathaikaabdatve bhinnn rutir anyath // BVaky_2.103 //sahitviaye var svarpevikria /abdntaratva yntva aktyantaraparigraht // BVaky_2.104 //indriydivikrea da grhyeu vastuu /tmatygd te bhinna grahaa sa krama rutau // BVaky_2.105 //abhidhnakriybhedc chabdev aviktev api /

    rpam atyantabhedena tad evaika prakate // BVaky_2.106 //co v gtimtra v sma dravyntara na tu /gtibhedt tu ghyante t eva vikt ca // BVaky_2.107 //upyc chrutisahre bhinnnm ekaeim /tantreoccrae te stre sdhutvam ucyate // BVaky_2.108 //parighya ruti caik rpabhedavatm api /tantreoccraa kryam anyath te na sdhava // BVaky_2.109 //sarp ca vkyn strepratipditam /tantreoccrad eka rpa sdhpalabhyate // BVaky_2.110 //

    ekasynekarpatva nlikdiparigraht /yath tathaiva tantrt syd bahnm ekarpat // BVaky_2.111 //yath padasarp vkyn sabhava pthak /tath vkyntarbhve syd e pthagarthat // BVaky_2.112 //abhidheya padasyrtho vkyasyrtha prayojanam /yasya tasya na sabandho vkynm upapadyate // BVaky_2.113 //tatra kriypadny eva vyapekante parasparam /kriypadnuaktas tu sabandho 'tha pratyate // BVaky_2.114 //vttir anuvdo v padrthavyaktikalpane /

    pratyeka tu sampto 'rtha sahabhteu vartate // BVaky_2.115 //avikalpitavkyrthe vikalp bhvanray /atrdhikarae vd prve bahudh mat // BVaky_2.116 //abhyst pratibhhetu sarva abdo 'parai smta /bln ca tirac ca yathrthapratipdane // BVaky_2.117 //angama ca so 'bhysa samaya kai cid iyate /anantaram ida kryam asmd ity upadaraka // BVaky_2.118 //asty artha sarvaabdn iti pratyyyalakaam /aprvadevatsvargai samam hur gavdiu // BVaky_2.119 //

  • 7/29/2019 Bhartrhari Vakyapadiya1

    17/97

    prayogadaranbhysd krvagrahas tu ya /na sa abdasya viaya sa hi yatnntarraya // BVaky_2.120 //ke cid bhed prakyante abdais tadabhidhyibhi /anunipdina k cic chabdrthn iti manyate // BVaky_2.121 //jte pratyyake abde y vyaktir anuagi /na tadvyaktigatn bhed jtiabdo 'valambate // BVaky_2.122 //ghadn na ckrn pratyyayati vcaka /

    vastumtraniveitvt tadgatir nntaryak // BVaky_2.123 //kriy vin prayogea na d abdacodit /prayogas tv anunipd abdrtha iti gamyate // BVaky_2.124 //niyats tu prayog ye niyata yac ca sdhanam /te abdbhidheyatvam aparair anugamyate // BVaky_2.125 //samudyo 'bhidheyo vpy avikalpasamuccaya /asatyo vpi sasarga abdrtha kai cid iyate // BVaky_2.126 //asatyopdhi yat satya tad v abdanibandhanm /abdo vpy abhijalpatvam gato yti vcyatm // BVaky_2.127 //

    so 'yam ity abhisabandhd rpam ekkta yat /abdasyrthena ta abdam abhijalpa pracakate // BVaky_2.128 //tayor apthagtmatve rhir avyabhicri /ki cid eva kva cid rpa prdhnyenvatihate // BVaky_2.129 //loke 'rtharpat abda pratipanna pravartate /stre tbhayarpatva pravibhakta vivakay // BVaky_2.130 //aakte sarvaakter v abdair eva prakalpit /ekasyrthasya niyat kriydiparikalpan // BVaky_2.131 //yo vrtho buddhiviayo bhyavastunibandhana /

    sa bhya vastv iti jta abdrtha iti gamyate // BVaky_2.132 //kravanta savedy vyaktismtinibandhan /ete pratyavabhsante savintra tv ato 'nyath // BVaky_2.133 //yathendriya sanipatad vaicitreopadaraka /tathaiva abdd arthasya pratipattir anekadh // BVaky_2.134 //vaktrnyathaiva prakrnto bhinneu pratipattu /svapratyaynukrea abdrtha pravibhajyate // BVaky_2.135 //ekasminn api dye 'rthe darana bhidyate pthak /klntarea caiko 'pi ta payaty anyath puna // BVaky_2.136 //

    ekasypi ca abdasya nimittair avyavasthitai /ekena bahubhi crtho bahudh parikalpyate // BVaky_2.137 //tasmd adatattvn spardha bahucchala /darana vacana vpi nityam evnavasthitam // BVaky_2.138 // darana yac ca tattve ki cid avasthitam /na tena vyavahro 'sti na tac chabdanibandhana // BVaky_2.139 //talavad dyate vyoma khadyoto havyav iva /naiva csti tala vyomni na khadyote hutana // BVaky_2.140 //tasmt pratyakam apy artha vidvn keta yuktita /

  • 7/29/2019 Bhartrhari Vakyapadiya1

    18/97

    na daranasya prmyd dyam artha prakalpayet // BVaky_2.141 //asamkhyeyatattvnm arthn laukikair yath /vyavahre samkhyna tat prajo na vikalpayet // BVaky_2.142 //vicchedagrahae 'rthn pratibhnyaiva jyate /vkyrtha iti tm hu padrthair upapditm // BVaky_2.143 //ida tad iti snyem ankyey katha cana /pratytmavtti siddh s kartrpi na nirpyate // BVaky_2.144 //

    upaleam ivrthn s karoty avicrit /srvarpyam ivpann viayatvena vartate // BVaky_2.145 //skc chabdena janit bhvannugamena v /itikartavyaty t na ka cid ativartate // BVaky_2.146 //pramatvena t loka sarva samanugacchati /samrambh pratyante tiracm api tadvat // BVaky_2.147 //yath dravyavie paripkair ayatnaj /maddiaktayo d pratibhs tadvat tath // BVaky_2.148 //svaravtti vikurute madhau puskokilasya ka /

    jantvdaya kulydi- karae ikit katham // BVaky_2.149 //hraprtyapadvea- plavandikriysu ka /jtyanvayaprasiddhsu prayokt mgapakim // BVaky_2.150 //bhvannugatd etad gamd eva jyate /sattiviprakarbhym gamas tu viiyate // BVaky_2.151 //svabhvavarabhsa- yogdopapditm /viiopahit ceti pratibh avidh vidu // BVaky_2.152 //yath sayogibhir dravyair lakite 'rthe prayujyate /goabdo na tv asau te vie prakaka // BVaky_2.153 //

    kravarvayavai saseu gavdiu /abda pravartamno 'pi na tn agkaroty asau // BVaky_2.154 //sasthnavarvayavair viie 'rthe prayujyate /abdo na tasyvayave pravttir upalabhyate // BVaky_2.155 //durlabha kasya cil loke sarvvayavadarana /kai cit tv avayavair dair artha ktso 'numyate // BVaky_2.156 //tath jtyutpaldn gandhena sahacrim /nityasabandhin da gunm avadhraam // BVaky_2.157 //sakhypramasasthna- nirapeka pravartate /

    bindau ca samudye ca vcaka salildiu // BVaky_2.158 //saskrdiparicchinne taildau yo vyavasthita /haikadea tattvena tasyvayavavartin // BVaky_2.159 //yenrthenbhisabaddham abhidhna prayujyate /tadarthpagame tasya prayogo vinivartate // BVaky_2.160 //ys tu sabhavino dharmn antarya prayujyate /abdas te na snidhya niyamena vyapekate // BVaky_2.161 //yath romaaphdn vyabhicre 'pi dyate /goabdo na tath jter viprayoge pravartate // BVaky_2.162 //

  • 7/29/2019 Bhartrhari Vakyapadiya1

    19/97

    tasmt sabhavino 'rthasya abdt sapratyaye sati /adaviprayogrtha sabandhitvena gamyate // BVaky_2.163 //vcik dyotik va syur dvitvdn vibhaktaya /syd v sakhyvato 'rthasya samudyo 'bhidhyaka // BVaky_2.164 //vin sakhybhidhnd v sakhybhedasamanvitn /arthn svarpabhedena km cid hur gavdaya // BVaky_2.165 //ye abd nityasabandh viveke jtaaktaya /

    anvayavyatirekbhy tem artho vibhajyate // BVaky_2.166 //yvac cvyabhicrea tayo akya prakalpanam /niyamas tatra na tv eva niyamo nuabdiu // BVaky_2.167 //sabhave nbhidhnasya lakaatva prakalpate /pekikyo hi sasarge niyat abdaaktaya // BVaky_2.168 //na kpaspaypnm anvayo 'rthasya dyate /ato 'rthntaravcitva saghtasyaiva gamyate // BVaky_2.169 //anvkhynni bhidyante abdavyutpattikarmasu /bahn sabhave 'rthn nimitta ki cid iyate // BVaky_2.170 //

    vairavsihagiris tathaikgrikdaya /kai cit katha cid khyt nimittvadhisakarai // BVaky_2.171 //yath patha samkhyna vkavalmkaparvatai /aviruddha gavdn bhinnai ca sahacribhi // BVaky_2.172 //anyath ca samkhynam avasthbhedadaribhi /kriyate kiukdnm ekadevadhraa // BVaky_2.173 //kai cin nirvacana bhinna girater garjater game /gavater gadater vpi gaur ity atrnudaritam // BVaky_2.174 //gaur ity eva svarpd v goabdo gou vartate /

    vyutpdyate na v sarva kai cic cobhayatheyate // BVaky_2.175 //smnyenopadea ca stre laghvartham rita /jtyantaravad anyasya vie pratipdak // BVaky_2.176 //arthntare ca yad vtta tat praktyantara vidu /tulyarpa na tad rhv anyasminn anuajyate // BVaky_2.177 //bhinnv ijiyaj dht niyatau viayntare /kai cit katha cid uddiau citra hi pratipdanam // BVaky_2.178 //eva ca vlavydi jitvarvad upcaret /bhedbhedbhyupagame na virodho 'sti ka cana // BVaky_2.179 //

    adn vyavasthrtha pthaktvena prakalpanam /dhtpasargayo stre dhtur eva tu tda // BVaky_2.180 //tath hi sagrmayate sopasargd vidhi smta /kriyvie samghte prakramyante tathvidh // BVaky_2.181 //krym antaragatvam eva dhtpasargayo /sdhanair yti sabandha tathbhtaiva s kriy // BVaky_2.182 //prayogrtheu siddha san bhettavyo 'rtho viiyate /prk ca sdhanasabandht kriy naivopajyate // BVaky_2.183 //dhto sdhanayogasya bhvina prakramd yath /

  • 7/29/2019 Bhartrhari Vakyapadiya1

    20/97

    dhtutva karmabhva ca tathnyad api dyatm // BVaky_2.184 //bjakleu sabandhd yath lkrasdaya /vardiparimena phalnm upakurvate // BVaky_2.185 //buddhisthd abhisabandht tath dhtpasargayo /abhyantarktd bheda padakle prakate // BVaky_2.186 //kva cit sabhavino bhed kevalair anidarit /upasargea sabandhe vyajyante pranirdin // BVaky_2.187 //

    sa vcako vie sabhavd dyotako 'pi v /aktydhnya v dhto sahakr prayujyate // BVaky_2.188 //sthdibhi kevalair yac ca gamandi na gamyate /tatrnumnd dvividht taddharm prdir ucyate // BVaky_2.189 //aprayoge 'dhiparyo ca yvad da kriyntaram /tasybhidhyako dhtu saha tbhym anarthaka // BVaky_2.190 //tathaiva svrthik ke cit saghtntaravttaya /anarthakena sas praktyarthnuvdina // BVaky_2.191 //nipt dyotak ke cit pthagarthaprakalpane /

    gam iva ke cit tu sabhyrthasya sdhak // BVaky_2.192 //uparit purastd v dyotakatva na bhidyate /teu prayujyamneu bhinnrthev api sarvath // BVaky_2.193 //cdayo na prayujyante padatve sati keval /pratyayo vcakatve 'pi kevalo na prayujyate // BVaky_2.194 //samuccitbhidhne tu vyatireko na vidyate /asattvabhto bhva ca tipadair abhidhyate // BVaky_2.195 //samuccitbhidhne 'pi viirthbhidhyinm /guair padn sabandha paratantrs tu cdaya // BVaky_2.196 //

    janayitv kriy k cit sabandha vinivartate /ryame kriyabde sabandho jyate kva cit // BVaky_2.197 //tatra ah pratipada samsasya nivttaye /vihit daranrtha tu kraka pratyudhtam // BVaky_2.198 //sa copajta sabandho vinivtte kriypade /karmapravacanyena tatra tatra niyamyate // BVaky_2.199 //yena kriypadkepa sa krakavibhaktibhi /yujyate vir yath tasya likhv anupasargat // BVaky_2.200 //tihater aprayoga ca do 'praty ajayann iti /

    sunv abhty bhimukhye ca kevalo 'pi prayujyate // BVaky_2.201 //karmapravacanyatva kriyyoge vidhyate /atvdivinivttyartha svatydn vidharmam // BVaky_2.202 //hetuhetumator yoga- paricchede 'nun kte /rambhd bdhyate prpt tty hetulaka // BVaky_2.203 //kriyy dyotako nya na sabandhasya vcaka /npi kriypadkepi sabandhasya tu bhedaka // BVaky_2.204 //anarthakn saghta srthako 'narthakas tath /varn padam arthena yukta nvayav pade // BVaky_2.205 //

  • 7/29/2019 Bhartrhari Vakyapadiya1

    21/97

    padnm arthayuktn saghto bhidyate puna /arthntarvabodhena sabandhavigamena ca // BVaky_2.206 //srthaknarthakau bhede sabandha ndhigacchata /adhigacchata ity eke kurdinidarant // BVaky_2.107 //arthavadbhyo viirtha saghta upajyate /nopajyata ity eke samsasvrthikdiu // BVaky_2.208 //ke cid dhi yutasiddhrth bhede nirjtaaktaya /

    anvayavyatirekbhy ke cit kalpitaaktaya // BVaky_2.209 //strrtha eva varnm arthavattve pradarita /dhtvdn hi uddhn laukiko 'rtho na vidyate // BVaky_2.210 //kttaddhitnm artha ca kevalnm alaukika /prg vibhaktes tadantasya tathaivrtho na vidyate // BVaky_2.211 //abhivyaktataro yo 'rtha pratyaynteu lakyate /arthavattprakarad rita sa tathvidha // BVaky_2.212 //tmabhedo na cet ka cid varebhya padavkyayo /anyonypekay akty vara syd abhidhyaka // BVaky_2.213 //

    varena kena cin nyna saghto yo 'bhidhyaka /na cec chabdntaram asv anynas tena gamyate // BVaky_2.214 //sa tasmin vcake abde nimittt smtim dadhat /skd iva vyavahita abdenrtham upohate // BVaky_2.215 //padavcyo yath nrtha ka cid gaurakhardiu /saty api pratyaye 'tyanta samudye na gamyate // BVaky_2.216 //samanvita ivrthtm padrthair ya pratyate /padrthadarana tatra tathaivnupakrakam // BVaky_2.217 //samudyvayavayor bhinnrthatve ca vttiu /

    yugapad bhedasasargau viruddhv anuagiau // BVaky_2.218 //ka ca sdhanamtrrthn adhydn parikalpayet /aprayuktapada crtho bahuvrhau katha bhavet // BVaky_2.219 //prajusajvdyavayavair na csty arthvadhraam /tasmt saghta evaiko viirthanibandhanam // BVaky_2.220 //garg ity eka evya bahuv artheu vartate /dvandvasajo 'pi saghto bahnm abhidhyaka // BVaky_2.221 //yathaikaee bhujydi pratyekam avatihate /kriyaiva dvandvavcye 'rthe pratyeka pravibhajyate // BVaky_2.222 //

    yac ca dvandvapadrthasya tacchabdena vyapekaam /spi vyvttarpe 'rthe sarvanmasarpat // BVaky_2.223 //yath ca khadiracchede bhgeu kramavs chidi /tath dvandvapadrthasya bhgeu kramadaranam // BVaky_2.224 //saghaikadee prakrntn yath saghnuptina /kriyvien manyante sa dvandvvayave krama // BVaky_2.225 //pratipdayat vttim abuddhn vkyaprvikm /vttau padrthabhedena prdhnyam upadaritam // BVaky_2.226 //abhedd abhidheyasya nasamse vikalpitam /

  • 7/29/2019 Bhartrhari Vakyapadiya1

    22/97

    prdhnya bahudh bhye dos tu prakriygat // BVaky_2.227 //jahatsvrthavikalpe ca sarvrthatygam icchat /bahuvrhipadrthasya tyga sarvasya darita // BVaky_2.228 //stre kva cit praktyartha pratyayenbhidhyate /praktau vinivtty pratyayrtha ca dhtubhi // BVaky_2.229 //yam artham hatur bhinnau pratyayv eka eva tam /kva cid ha pacantti dhtus tbhy vin kva cit // BVaky_2.230 //

    anvkhynasmter ye ca pratyayrth nibandhanam /nirdis te praktyarth smtyantara udht // BVaky_2.231 //prasiddher udvamikarty eva stre 'bhidhyate /vyavahrya manyante strrthaprakriy yata // BVaky_2.232 //streu prakriybhedair avidyaivopavaryate /angamavikalp tu svaya vidyopavartate // BVaky_2.233 //anibaddha nimitteu nirupkhya phala yath /tath vidypy ankhyey stropyeva lakyate // BVaky_2.234 //yathbhysa hi vg arthe pratipatti samhate /

    svabhva iva cndir mithybhyso vyavasthita // BVaky_2.235 //utprekate svayava paramum apaita /tathvayavina yuktam anyair avayavai puna // BVaky_2.236 //ghadidaranl loka paricchinno 'vasyate /samrambhc ca bhvnm dimad brahma vatam // BVaky_2.237 //upy ikamn blnm upalpan /asatye vartmani sthitv tata satya samhate // BVaky_2.238 //anyath pratipadyrtha padagrahaaprvakam /punar vkye tam evrtham anyath pratipadyate // BVaky_2.239 //

    uptt bahavo 'py arth yev ante pratiedhanam /kriyate te nivartante tasmt ts tatra nrayet // BVaky_2.240 //vko nstti vkya ca viibhvalakaam /nrthe na buddhau sabandho nivtter avatihate // BVaky_2.241 //vicchedapratipattau ca yady astty avadhryate /aabdavcy s buddhir nivartyeta sthit katham // BVaky_2.242 //atha yaj jnam utpanna tan mithyeti na ktam /nao vyprabhede 'sminn abhvvagati katham // BVaky_2.243 //nirdhrapravttau ca prkpravttir nao bhavet /

    athdhra sa evsya niyamrth rutir bhavet // BVaky_2.244 //niyamadyotanrth vpy anuvdo yath bhavet /ka cid evrthavs tatra abda es tv anarthak // BVaky_2.245 //viruddha cbhisabandham udhrydibhi ktam /vkye sampte vkyrtham anyath pratipadyate // BVaky_2.246 //stutinindpradhneu vkyev artho na tda /padn pravibhgena yda parikalpyate // BVaky_2.247 //athsasa evrtha padeu samavasthita /vkyrthasybhyupyo 'sv ekasya pratipdane // BVaky_2.248 //

  • 7/29/2019 Bhartrhari Vakyapadiya1

    23/97

    prva padev asaso ya kramd upacyate /chinnagrathitakalpatvt tad viiatara vidu // BVaky_2.249 //ekam hur anekrtha abdam anye parkak /nimittabhedd ekasya srvrthya tasya bhidyate // BVaky_2.250 //yaugapadyam atikramya paryye vyavatihate /arthaprakarabhy v yogc chabdntarea v // BVaky_2.251 //yath ssndimn pio goabdenbhidhyate /

    tath sa eva goabdo vhke 'pi vyavasthita // BVaky_2.252 //sarvaaktes tu tasyaiva abdasynekadharmaa /prasiddhibhedd gauatva mukhyatva copajyate // BVaky_2.253 //eko mantras tathdhytmam adhidaivam adhikratu /asakarea sarvrtho bhinnaaktir avasthita // BVaky_2.254 //gotvnuago vhke nimittt kai cid iyate /arthamtra viparyasta abda svrthe vyavasthita // BVaky_2.255 //tath svarpa abdn sarvrthev anuajyate /arthamtra viparyasta svarpe tu ruti sthit // BVaky_2.256 //

    ekatva tu sarpatvc chabdayor gauamukhyayo /prhur atyantabhede 'pi bhedamrgnudarina // BVaky_2.257 //smidhenyantara caivam vttv anuajyate /mantrs ca viniyogena labhante bhedam havat // BVaky_2.258 //tny mnyntary eva pahyate ki cid eva tu /anarthakn pho v eas tv anya pratyate // BVaky_2.259 //abdasvarpam arthas tu phe 'nyair upavaryate /atyantabheda sarve tatsabandht tu tadvatm // BVaky_2.260 //any saskrasvitr karmay any prayujyate /

    any japaprabandheu s tv ekaiva pratyate // BVaky_2.261 //arthasvarpe abdn svarpd vttim icchata /vkyarpasya vkyrthe vttir anynapekay // BVaky_2.262 //anekrthatvam ekasya yai abdasynugamyate /siddhyasiddhikt te gauamukhyaprakalpan // BVaky_2.263 //arthaprakarapeko yo v abdntarai saha /yukta pratyyayaty artha ta gauam apare vidu // BVaky_2.264 //uddhasyoccrae svrtha prasiddho yasya gamyate /sa mukhya iti vijeyo rpamtranibandhana // BVaky_2.265 //

    yas tv anyasya prayogea yatnd iva niyujyate /tam aprasiddha manyante gaurthbhiniveinam // BVaky_2.266 //svrthe pravartamno 'pi yasyrtha yo 'valambate /nimitta tatra mukhya syn nimitt gaua iyate // BVaky_2.267 //purrd iti bhinne 'rthe yau vartete virodhini /arthaprakarapeka tayor apy avadhraam // BVaky_2.268 //vkyasyrtht padrthnm apoddhre prakalpite /abdntarea sabandha kasyaikasyopapadyate // BVaky_2.269 //yac cpy eka pada da caritstikriya kva cit /

  • 7/29/2019 Bhartrhari Vakyapadiya1

    24/97

    tad vkyntaram evhur na tad anyena yujyate // BVaky_2.270 //yac ca ko 'yam iti prane gaur ava iti cocyate /prana eva kriy tatra prakrnt darandik // BVaky_2.271 //naivdhikatva dharm nynat v prayojik /dhikyam api manyante prasiddher nynat kva cit // BVaky_2.272 //jtiabdo 'ntarepi jti yatra prayujyate /sabandhisadd dharmt ta gauam apare vidu // BVaky_2.273 //

    viparysd ivrthasya yatrrthntaratm iva /manyante sa gavdis tu gaua ity ucyate kva cit // BVaky_2.274 //niyat sdhanatvena rpaaktisamanvit /yath karmasu gamyante srsimusaldaya // BVaky_2.275 //kriyntare na caite vibhavanti na aktaya /rpd eva tu tdarthya niyamena pratyate // BVaky_2.276 //tathaiva rpaaktibhym utpatty samavasthita /abdo niyatatdarthya aktynyatra prayujyate // BVaky_2.277 //rutimtrea yatrsya smarthyam avasyate /

    ta mukhyam artha manyante gaua yatnopapditam // BVaky_2.278 //goyumanmahat cvyarthe svrthd arthntare sthitau /arthntarasya tadbhvas tatra mukhyo 'pi dyate // BVaky_2.279 //mahattva uklabhva ca prakti pratipadyate /bhedenpekit s tu gauatvasya prasdhik // BVaky_2.280 //agnisomdaya abd ye svarpapadrthak /sajibhi saprayujyante 'prasiddhes teu gauat // BVaky_2.281 //agnidattas tu yo 'gni syt tatra svrthopasarjana /abdo dattrthavttitvd gauatva pratipadyate // BVaky_2.282 //

    nimittabhedt prakrnte abdavyutpattikarmai /haricandrdiu suo bhvbhvau vyavasthitau // BVaky_2.283 //ydau prptasaskro ya abdo 'nyena yujyate /tatrntaragasaskro bhye 'rthe na nivartate // BVaky_2.284 //atyantaviparto 'pi yath yo 'rtho 'vadhryate /yathsapratyaya abdas tatra mukhya prayujyate // BVaky_2.285 //yady api pratyaydhnam arthatattvvadhraam /na sarva pratyayas tasmin prasiddha iva jyate // BVaky_2.286 //darana salile tulya mgatdidaranai /

    bhedt tu sparandn na jala mgatik // BVaky_2.287 //yad asdhraa krya prasiddha rajjusarpayo /tena bhedaparicchedas tayos tulye 'pi darane // BVaky_2.288 //prasiddhrthaviparysa- nimitta yac ca dyate /yas tasml lakyate bhedas tam asatya pracakate // BVaky_2.289 //yac ca nimnonnata citre sarpa parvatdibhi /na tatra pratightdi krya tadvat pravartate // BVaky_2.290 //sparaprabandho hastena yath cakrasya satata /na tathltacakrasya vicchinna spyate hi tat // BVaky_2.291 //

  • 7/29/2019 Bhartrhari Vakyapadiya1

    25/97

    vapraprkrakalpai ca sparanvarae yath /nagareu na te tadvad gandharvanagarev api // BVaky_2.292 //mgapavdibhir yvn mukhyair artha prasdhyate /tvn na mnmayev asti tasmt te viaya kana // BVaky_2.293 //mahn vriyate dea prasiddhai parvatdibhi /alpadentarvastha pratibimba tu dyate // BVaky_2.294 //maradinimitta ca yath mukhy vidaya /

    na te svapndiu svasya tadvad arthasya sdhak // BVaky_2.295 //deaklendriyagatair bhedair yad dyate 'nyath /yath prasiddhir lokasya tath tad avasyate // BVaky_2.296 //yac copaghtaja jna yac ca jnam alaukikam /na tbhy vyavahro 'sti abd lokanibandhan // BVaky_2.297 //ghadiu yath dpo yenrthena prayujyate /tato 'nyasypi snidhyt sa karoti prakanam // BVaky_2.298 //sasargiu tathrtheu abdo yena prayujyate /tasmt prayojakd anyn api pratyyayaty asau // BVaky_2.299 //

    nirmanthana yathrayor agnyartham upapditam /dhmam apy anabhipreta janayaty ekasdhanam // BVaky_2.300 //tath abdo 'pi kasmi cit pratyyye 'rthe vivakite /avivakitam apy artha prakayate sanidhe // BVaky_2.301 //yathaivtyantasasas tyaktum artho na akyate /tath abdo 'pi sabandh pravivaktu na akyate // BVaky_2.302 //arthn sanidhne 'pi sati cai prakane /prayojako 'rtha abdasya rpbhede 'pi gamyate // BVaky_2.303 //kva cid guapradhnatvam arthnm avivakitam /

    kva cit snidhyam apy e pratipattv akraam // BVaky_2.304 //*yac cnuptta abdena tat kasmi cit pratyate /kva cit pradhnam evrtho bhavaty ayasya lakaam // BVaky_2.305 *//*khyta taddhitrthasya yat ki cid upadarakam /guapradhnabhvasya tatra do viparyaya // BVaky_2.306 *//*nirdee ligasakhyn sanidhnam akraam /pramam ardhahrasdv anuptta pratyate // BVaky_2.307 //hrasvasyrdha ca yad da tat tasysanidhv api /hrasvasya lakarthatvt tadvad evbhidhyate // BVaky_2.308 //

    drghaplutbhy tasya syn mtray v vieaam /jter v lakaya syt sarvath saptaparavat // BVaky_2.309 //gantavya dyat srya iti klasya lakae /jyat kla ity etat sopyam abhidhyate // BVaky_2.310 //vidhyaty adhanuety atra vieea nidaryate /smnyam raya akter ya ka cit pratipdaka // BVaky_2.311 //kkebhyo rakyat sarpir iti blo 'pi codita /upaghtapare vkye na vdibhyo na rakati // BVaky_2.312 //praklane arv sthnanirmrjana tath /

  • 7/29/2019 Bhartrhari Vakyapadiya1

    26/97

    anuktam api rpea bhujyagatvt pratyate // BVaky_2.313 //vkyt prakarad arthd aucityd deaklata /abdrth pravibhajyante na rpd eva kevalt // BVaky_2.314 //sasargo viprayoga ca shacarya virodhit /artha prakaraa liga abdasynyasya sanidhi // BVaky_2.315 //smarthyam aucit dea klo vyakti svardaya /abdrthasynavacchede vieasmtihetava // BVaky_2.316 //

    bhedapake 'pi srpyd bhinnrth pratipattu /niyat ynty abhivyakti abd prakaradibhi // BVaky_2.317 //nmkhytasarp ye kryntaranibandhan /abd vkyasya tev artho na rpd adhigamyate // BVaky_2.318 //y pravttinivttyarth stutinindprakalpan /kuala pratipatt tm ayathrth samhate // BVaky_2.319 //vidhyamna yat krarma ddaprayojanam /styate s stutis tasya kartur eva prayojik // BVaky_2.320 //vyghrdivyapadeena yath blo nivartyate /

    asatyo 'pi tath ka cit pratyavyo 'bhidhyate // BVaky_2.321 //na savidhn ktvpi pratyavye tathvidhe /strea pratiiddhe 'rthe vidvn ka cit pravartate // BVaky_2.322 //sarpeu savidhypi siddhair mantrauadhdibhi /nnyath pratipattavya na dato gamayed iti // BVaky_2.323 //kva cit tattvasamkhyna kriyate stutinindayo /tatrpi ca pravtti ca nivtti copadiyate // BVaky_2.324 //rpa sarvapadrthn vkyrthopanibandhanam /spek ye tu vkyrth padrthair eva te sam // BVaky_2.325 //

    vkya tad api manyante yat pada caritakriyam /antarea kriyabda vkyder dvitvadarant // BVaky_2.326 //khytaabde niyata sdhana yatra gamyate /tad apy eka samptrtha vkyam ity abhidhyate // BVaky_2.327 //abdavyavahit buddhir aprayuktapadray /anumna tadarthasya pratyaye hetur ucyate // BVaky_2.328 //[this verse is only in Rau]apare tu padasyaiva tam artha pratijnate /abdntarbhisabandham antarea vyavasthitam // BVaky_2.329 //

    yasminn uccarite abde yad yo 'rtha pratyate /tam hur artha tasyaiva nnyad arthasya lakaam // BVaky_2.330 //kriyrthopapadev eva sthnin gamyate kriy /vttau nirdibhi caiva krntdyartha pratyate // BVaky_2.331 //tni abdntary eva paryy iva laukik /arthaprakarabhy tu te svrtho niyamyate // BVaky_2.332 //pratibodhbhyupys tu ye ta ta purua prati /nvaya te 'bhisabaddh abd jeyena vastun // BVaky_2.333 //asaty pratipattau v mithy v pratipdane /

  • 7/29/2019 Bhartrhari Vakyapadiya1

    27/97

    svair arthair nityasabandhs te te abd vyavasthit // BVaky_2.334 //yathprakaraa dvram ity asy karmaa rutau /badhna dehi vety etad upyd avagamyate // BVaky_2.335 //tatra sdhanavttir ya abda sattvanibandhana /na sa pradhnabhtasya sdhyasyrthasya vcaka // BVaky_2.336 //svrthamtra prakysau speko vinivartate /arthas tu tasya sabandh prakalpayati sanidhim // BVaky_2.337 //

    prrthyasyviiatvn na abdc chabdasanidhi /nrthc chabdasya snidhya na abdd arthasanidhi // BVaky_2.338 //naarpam ivkhytam kipta karmavcin /yadi prpta pradhnatva yugapad bhvasattvayo // BVaky_2.339 //tais tu nmasarpatvam khytasysya varyate /anvayavyatirekbhy vyavahro vibhajyate // BVaky_2.340 //na cpi rpt sadehe vcakatva nivartate /ardha paor iti yath smarthyt tad dhi kalpate // BVaky_2.341 //sarva sattvapada uddha yadi bhvanibandhanam /

    sasarge ca vibhakto 'sya tasyrtho na pthag yadi // BVaky_2.342 //kriypradhnam khyta nmn sattvapradhnat /catvri padajtni sarvam etad virudhyate // BVaky_2.343 //vkyasya buddhau nityatvam arthayoga ca laukikam /dv catuva nstti vadaty audumbaryaa // BVaky_2.344 //vyptim ca laghu caiva vyavahra padraya /loke stre ca kryrtha vibhgenaiva kalpita // BVaky_2.345 //na loke pratipattm arthayogt prasiddhaya /tasmd alaukiko vkyd anya ka cin na vidyate // BVaky_2.346 //

    anyatra ryamai ca ligair vkyai ca scit /svrth eva pratyante rpbhedd alakit // BVaky_2.347 //utsargavkye yat tyaktam aabdam iva abdavat /tad bdhakeu vkyeu rutam anyatra gamyate // BVaky_2.348 //brhman rutir dadhni prakrnt mhard vin /mharas takrasabandht tatrcae yathrthatm // BVaky_2.349 //anekkhytayoge 'pi vkya nyypavdayo /ekam eveyate kai cid bhinnarpam iva sthitam // BVaky_2.350 //niyama pratiedha ca vidhieas tath sati /

    dvitye yo lug khytas taccheam aluka vidu // BVaky_2.351 //nirkki nirvttau pradhnni parasparam /tem anupakritvt katha syd ekavkyat // BVaky_2.352 //vieavidhinrthitvd vkyaeo 'numyate /vidheyavan nivartye 'rthe tasmt tulya vyapekaam // BVaky_2.353 //sajabdaikadeo yas tasya lopo na vidyate /viiarp s saj kt ca na nivartate // BVaky_2.354 //sajntarc ca dattder nny saj pratyate /sajina devadattkhya dattaabda katha vadet // BVaky_2.355 //

  • 7/29/2019 Bhartrhari Vakyapadiya1

    28/97

    sarvair avayavais tulya sabandha samudyavat /ke cic chabdasvarp manyante sarvasajibhi // BVaky_2.356 //varnm arthavattva tu sajn sajibhir bhavet /sabaddho 'vayava saj- praviveke na kalpate // BVaky_2.357 //sarvasvarpair yugapat sabandhe sati sajina /naikadeasarpebhyas tatpratyyanasabhava // BVaky_2.358 //ekadet tu saghte ke cij jyate smti /

    smtes tu viayc chabdt saghtrtha pratyate // BVaky_2.359 //ekadet smtir bhinne saghte niyat katham /katha pratyamna syc chabdo 'rthasybhidhyaka // BVaky_2.360 //ekadeasarps tu tais tair bhedai samanvit /anunipdina abd sajsu samavasthit // BVaky_2.361 //sdhraatvt sadhigdh smarthyn niyatray /te ye sdhavas teu stre lopdi iyate // BVaky_2.362 //tulyym anunipattau jye-dr-gh ity asdhava /na hy anvkhyyake stre teu dattdivat smti // BVaky_2.363 //

    ktaatv ca ye abd nity kharaasdaya /ekadravyopadeitvt tn sdhn sapracakate // BVaky_2.364 //gotry eva tu tny hu sajaktisamanvayt /nimittpekaa teu svrthe nvayam iyate // BVaky_2.365 //vyavahrya niyama sajn sajini kva cit /nitya eva tu sabandho itthdiu gavdivat // BVaky_2.366 //ktakatvd anityatva sabandhasyopapadyate /sajy s hi puruair yathkma niyujyate // BVaky_2.367 //yath hi psulekhn blakair madhukrdaya /

    saj kriyante sarvsu sajsv eaiva kalpan // BVaky_2.368 //vddhydn ca stre 'smi chaktyavacchedalakaa /aktrimo hi sabandho vieaavieyavat // BVaky_2.369 //saj svarpam ritya nimitte sati laukik /k cit pravartate k cin nimittsanidhv api // BVaky_2.370 //stre 'pi mahat saj svarpopanibandhan /anumna nimittasya sanidhne pratyate // BVaky_2.371 //vtter anumna v srpyt tatra gamyate /abdabhednumna v aktibhedasya v gati // BVaky_2.372 //

    kva cid viayabhedena ktrim vyavatihate /sakhyym ekaviaya vyavasthna dvayor api // BVaky_2.373 //viaya ktrimasypi laukika kva cid uccaran /vypnoti drt sabuddhau tath hi grahaa dvayo // BVaky_2.374 //saghaikaeadvandveu ke cit smarthyalakaam /pratyrayam avasthna kriy pratijnate // BVaky_2.375 //bhojana phalarpbhym ekaikasmin sampyate /anyath hi vyavasthne na tadartha prakalpyate // BVaky_2.376 //anndndi rp ca sarve tptiphal bhujim /

  • 7/29/2019 Bhartrhari Vakyapadiya1

    29/97

    pratyeka pratipadyante na tu nyakriym iva // BVaky_2.377 //pdyavat s vibhgena smarthyd avatihate /bhuji karoti bhujyartha na tantrea pradpavat // BVaky_2.378 //dydis tu kriyaikpi tathbhteu karmasu /vttim antarepi samudyray bhavet // BVaky_2.379 //bhinnavyprarp vyavahrdidarane /kart darana bhinna sabhyrthasya sdhakam // BVaky_2.380 //

    lakyasya lokasiddhatvc chstre ligasya darant /arthiv daiku bhedena vddhisaj sampyate // BVaky_2.381 //atdnapradhnatvd daane atakarmake /arthin guabhede 'pi sakhyeyo 'rtho na bhidyate // BVaky_2.382 //saghasyaiva vidheyatvt kryavat pratipdane /tatra tantrea sabandha samsbhyastasajayo // BVaky_2.383 //lakarth rutir ye k cid eva kriy prati /tair vyastai ca samastai ca sa dharma upalakyate // BVaky_2.384 //valair na praveavyam ity etasmin ghe yath /

    pratyeka sahatn ca pravea pratiidhyate // BVaky_2.385 //sabhya tv arthalipsdi- pratiedhopadeane /pthag apratiiddhatvt pravttir na virudhyate // BVaky_2.386 //vyavyalakarthtvd akupvdibhis tath /pratyeka v samastair v atva na pratiidhyate // BVaky_2.387 //anugrahrth bhokt bhujir rabhyate yad /deakldyabhedena nnughti tn asau // BVaky_2.388 //ptrdibhedn nntva yasyaikasyopadiyate /viparyaye v bhinnasya tasyaikatva prakalpyate // BVaky_2.389 //

    sahatypi ca kurv bhedena pratipdit /sva sva bhojya vibhgena prpta sabhya bhujate // BVaky_2.390 //vpsy viaybhvd virodhd anyasakhyay /dvidh samptyayogc ca atam saghe 'vatihate // BVaky_2.391 //bhujir dvandvaikaebhy yatrnyai saha iyate /tatrpi lakarthatvd dvidh vkya sampyate // BVaky_2.392 //vkyntar pratyeka sampti kai cid iyate /rpntarea yuktn vkyan tena sagraha // BVaky_2.393 //na vkyasybhidheyni bhedavkyni kni cit /

    tasmis tccarite bheds tathnyn pratipadyate // BVaky_2.394 //ye samasto vkyrtha pratibheda sampyate /te tadn bhinnasya ki padrthasya sattay // BVaky_2.395 //atha tair eva janita so 'rtho bhinneu vartate /prvasyrthasya tena syd virodha saha v sthiti // BVaky_2.396 //sahasthitau virodhitva syd viiviiayo /vyabhicr tu sabandhas tyge 'rthasya prasajyate // BVaky_2.397 //eka sdhrao vcya pratiabdam avasthita /saghe saghiu crthtm samnidhnanideaka // BVaky_2.398 //

  • 7/29/2019 Bhartrhari Vakyapadiya1

    30/97

    yath sdhrae svatva tygasya ca phala dhane /prti cvikal tadvat sabandho 'rthena tadvatm // BVaky_2.399 //varnm arthavatty tenaivrthena tadvati /samudye na caikatva bhedena vyavatihate // BVaky_2.400 //ekenaiva pradpena sarve sdhraa dhanam /payanti tadvad ekena sup sakhybhidhyate // BVaky_2.401 //nrthavatt pade vare vkye caiva viiyate /

    abhyst prakramo 'nyas tu viruddha iva dyate // BVaky_2.402 //viniyogd te abdo na svrthasya prakaka /arthbhidhnasabandham uktidvra pracakate // BVaky_2.403 //yath praihita cakur daranyopakalpate /tathbhisahita abdo bhavaty arthasya vcaka // BVaky_2.404 //kriyvyaveta sabandho da karaakarmabhi /abhidhniyamas tasmd abhidhnbhidheyayo // BVaky_2.405 //bahuv ekbhidhneu sarvev ekrthakriu /yat prayoktbhisadhatte abdas tatrvatihate // BVaky_2.406 //

    mnyaabdn abhyse ke cid hur anarthakn /svarpamtravtt ca pare pratipdane // BVaky_2.407 //abhidhnakriyyogd arthasya pratipdakn /niyogabhedn manyante tn evaikatvadarina // BVaky_2.408 //tem atyantanntva nntvavyavahria /akdnm iva prhur ekajtisamanvayt // BVaky_2.409 //prayogd abhisadhnam anyad eu na vidyate /viaye yataaktitvt sa tu tatra vyavasthita // BVaky_2.410 //nntvasyaiva sajnam arthaprakaradibhi /

    na jtv arthntare vttir anyrthn katha cana // BVaky_2.411 //padarpam ca yad vkyam astitvopanibandhanam /kma vimaras tatrya na vkyvayave pade // BVaky_2.412 //yathaivnarthakair varair viio 'rtho 'bhidhyate /padair anarthakair eva viio 'rtho 'bhidhyate // BVaky_2.413 //yad antarle jna tu padrthepajyate /pratipatter upyo 'sau prakramnavadhrat // BVaky_2.414 //prvair arthair anugato yathrthtm para para /sasarga eva prakrntas tathnyev arthavastuu // BVaky_2.415 //

    agkte tu ke cit sdhyenrthena sdhane /rdhaniyamrthaiva sdhann puna ruti // BVaky_2.416 //dhre niyambhvt tadkepo na vidyate /smarthyt sabhavas tasya rutis tv anyanivttaye // BVaky_2.417 //kriy kriyntard bhinn niyatdhrasdhan /prakrnt pratipatt bhed sabodhahetava // BVaky_2.418 //avibhga tu abdebhya kramavadbhyo 'padakramam /prakate tadanye vkya vkyrtha eva ca // BVaky_2.419 //svarpa vidyate yasya tasytm na nirpyate /

  • 7/29/2019 Bhartrhari Vakyapadiya1

    31/97

    nsti yasya svarpa tu tasyaivtm nirpyate // BVaky_2.420 //aabdam apare 'rthasya rpanirdhraa vidu /arthvabhsarp ca abdebhyo jyate smti // BVaky_2.421 //anyathaivgnisabandhd dha dagdho 'bhimanyate /anyath dhaabdena dhrtha sapratyate // BVaky_2.422 //pthaniviatattvn pthagarthnuptinm /indriy yath kryam te dehn na kalpate // BVaky_2.423 //

    tath padn sarve pthagarthaniveinm /vkyebhya pravibhaktnm arthavatt na vidyate // BVaky_2.424 //sasargarpa sasev arthavastuu ghyate /ntropkhyyate tattvam apadrthasya darant // BVaky_2.425 //daranasypi yat satya na tath darana sthitam /vastu sasargarpea tad arpa nirpyate // BVaky_2.426 //astitvennuakto v nivttytmani v sthita /artho 'bhidhyate yasmd ato vkya prayujyate // BVaky_2.427 //kriynuagea vin na padrtha pratyate /

    satyo v viparto v vyavahre na so 'sty ata // BVaky_2.428 //sad ity etat tu yad vkya tad abhd asti neti v /kriybhidhnasabandham antarea na gamyate // BVaky_2.429 //khytapadavcye 'rthe sdhanopanibandhane /vin sattvbhidhnena nkk vinivartate // BVaky_2.430 //prdhnyt tu kriy prvam arthasya pravibhajyate /sdhyaprayuktny agni phala tasya prayojakam // BVaky_2.431 //prayoktaivbhisadhatte sdhyasdhanarpatm /arthasya cbhisabandha- kalpan prasamhate // BVaky_2.432 //

    pacikriy karotti karmatvenbhidhyate /pakti karaarpa tu sdhyatvena pratyate // BVaky_2.433 //yo 'o yenopakrea prayokt vivakita /arthasya sarvaaktitvt sa tathaiva vyavasthita // BVaky_2.434 //rdvttiu sabandha kad cid abhidhyate /lio yo 'nupalia sa kad cit pratyate // BVaky_2.435 //sasn vibhaktatva sasarga ca vivekinm /nntmaknm ekatva nntva ca viparyaye // BVaky_2.436 //sarvtmakatvd arthasya nairtmyd v vyavasthitam /

    atyantayataaktitvc chabda eva nibandhanam // BVaky_2.437 //vastpalakaa abdo nopakrasya vcaka /na svaakti padrthn sasprau tena akyate // BVaky_2.438 //sabandhidharm sayoga svaabdenbhidhyate /sabandha samavyas tu sabandhitvena gamyate // BVaky_2.439 //lakad vyavatihante padrth na tu vastuta /upakrt sa evrtha katha cid anugamyate // BVaky_2.440 //vkyrtho yo 'bhisabandho na tasytm kva cit sthita /vyavahre padrthn tam tmna pracakate // BVaky_2.441 //

  • 7/29/2019 Bhartrhari Vakyapadiya1

    32/97

    padrthe samudye v sampto naiva v kva cit /padrtharpabhedena tasytm pravibhajyate // BVaky_2.442 //anvkhynya yo bheda pratipattinibandhanam /skkvayava bhede tennyad upavaryate // BVaky_2.443 //anekaakter ekasya pravibhgo 'nugamyate /ekrthatva hi vkyasya mtraypi pratyate // BVaky_2.444 //sapratyayrthd bhyo 'rtha sann asan v vibhajyate /

    bhyktya vibhgas tu aktyapoddhralakaa // BVaky_2.445 //pratyayrthtmaniyat aktayo na vyavasthit /anyatra ca tato rpa na tsm upalabhyate // BVaky_2.446 //bahuv api tianteu skkev ekavkyat /ti tibhyo nightasya paryudsas tathrthavn // BVaky_2.447 //ekati yasya vkya tu stre niyatalakaam /tasytigrahaenrtho vkyabhedn na vidyate // BVaky_2.448 //tiantntarayukteu yuktayukteu v puna /mga payata ytti bhedbhedau na tihata // BVaky_2.449 //

    itikartavyatrthasya smarthyd yatra kkyate /aabdalakakka samptrtha tad ucyate // BVaky_2.450 //tattvnvkhynamtre tu yvn artho 'nuajyate /vinpi tatprayogea ruter vkya sampyate // BVaky_2.451 //cikramyamo 'dhvtra japa cakramaa kuru /tdarthyasyviee 'pi abdd bheda pratyate // BVaky_2.452 //phalavanta kriybhed kriyntaranibandhan /asakhyt kramoddeair ekkhytanidarit // BVaky_2.453 //nivtabhed sarvaiva kriykhyte 'bhidhyate /

    ruter aaky bhedn pravibhgaprakalpan // BVaky_2.454 //avamedhena yakyante rjna sattram sate /brhma iti nkhyta- rpd bheda pratyate // BVaky_2.455 //sakc chrut saptadaasv anvttpi y kriy /prajpatyeu smarthyt s bheda pratipadyate // BVaky_2.456 //devadattdiu bhuji pratyekam avatihate /pratisvatantra vkya v bhedena pratipadyate // BVaky_2.457 //uccrae tu vkynm anyad rpa na ghyate /pratipattau tu bhinnnm anyad rpa pratyate // BVaky_2.458 //

    eka grahaavkya ca smnyenbhidhyate /kartarti yath tac ca pavdiu vibhajyate // BVaky_2.459 //yadi kk nivarteta tadbhtasya sakc chrutau /naivnyenbhisabandha tad upeyt katha cana // BVaky_2.460 //ekarpam anekrtha tasmd upanibandhanam /yonir vibhgavkyn tebhyo 'nanyad iva sthitam // BVaky_2.461 //kva cit kriy vyaktibhgair upakre pravartate /smnyabhga evsy kva cid arthasya sdhaka // BVaky_2.462 //klabhinn ca ye bhed ye cpy ursikdiu /

  • 7/29/2019 Bhartrhari Vakyapadiya1

    33/97

    prakrame jtibhgasya abdtm tair na bhidyate // BVaky_2.463 //ekasakhyeu bhedeu bhinn jtydibhi kriy /bhedena viniyujyante tacchabdasya sakc chrutau // BVaky_2.464 //akdeu yath bhinn bhakibhajidivikriy /prayogaklbhede 'pi pratibheda pthak sthit // BVaky_2.465 //aki tantri tantram upyas tulyarpat /e kramo vibhaktn tannibaddh sakc chruti // BVaky_2.466 //

    dvv apy upyau abdn prayoge samavasthitau /kramo v yaugapadya v yau loko ntivartate // BVaky_2.467 //krame vibhajyate rpa yaugapadye na bhidyate /kriy tu yaugapadye 'pi kramarpnuptin // BVaky_2.468 //bhedasasargaakt dve abdd bhinne iva sthite /yaugapadye 'py anekena prayoge bhidyate ruti // BVaky_2.469 //abhinno rpabhedena ya eko 'rtho vivakita /tasyvayavadharmea samudyo 'nugamyate // BVaky_2.470 //bhedanirvacane tv asya pratyeda v sampyate /

    rutir vacanabhinn v vkyabhede 'vatihate // BVaky_2.471 //tatraikavacannto v so 'kaabda prayujyate /pratyeka v bahutvena pravibhgo yathruti // BVaky_2.472 //dvihni yni vkyni tev apy ekatvadarinm /anekaakter ekasya svaakti pravibhajyate // BVaky_2.473 //atyantabhinnayor v syt prayoge tantralakaa /upyas tatra sasarga pratipattu bhidyate // BVaky_2.474 //bhedendhigatau prva abdau tulyarut puna /tantrea pratipattra prayoktr pratipdit // BVaky_2.475 //

    ekasypi vivakym anunipadyate para /vinbhisadhin abda aktirpa prakate // BVaky_2.476 //anek aktir ekasya yugapac chryate kva cit /agni prakadhbhym ekatrpi niyujyate // BVaky_2.477 //vttiaktibhinnrthe vkye sakd api rute /ligd v tantradharmd v vibhgo vyavatihate // BVaky_2.478 //saprasraasajy ligbhy varavkyayo /pravibhgas tath stra ekasminn eva jyate // BVaky_2.479 //tath dvirvacane 'cti tantropyd alakaa /

    ekaeea nirdeo bhya eva pradarita // BVaky_2.480 //pryea sakeparucn alpavidyparigrahn /saprpya vaiykaran sagrahe 'stam upgate // BVaky_2.481 //kte 'tha ptajalin guru trthadarin /sarvesa nyyabjn mahbhye nibandhane // BVaky_2.482 //alabdhagdhe gmbhryd uttna iva sauhavt /tasminn aktabuddhnm naivvsthita nicaya // BVaky_2.483 //vaijisaubhavaharyakai ukatarknusribhi /re viplvite granthe sagrahapratikacuke // BVaky_2.484 //

  • 7/29/2019 Bhartrhari Vakyapadiya1

    34/97

    ya ptajaliiyebhyo bhrao vykaragama /klena dkityeu granthamtro vyavasthita // BVaky_2.485 //parvatd gama labdhv bhyabjnusribhi /sa nto bahukhatva cndrcrydibhi puna // BVaky_2.486 //nyyaprasthnamrgs tn abhyasya svam ca daranam /prato gurusmkam ayam gamasagraha // BVaky_2.487 //vartmanm atra kem cid vastumtram udhtam /

    ke ttye nyakena bhaviyati vicra // BVaky_2.488 //praj viveka labhate bhinnair gamadaranai /kiyad v akyam unnetu svatarkam anudhvat // BVaky_2.489 //tat tad utprekamn purair gamair vin /anupsitavddhn vidy ntiprasdati // BVaky_2.490 //

    3,1: Jtisamuddeadvidh kai cit pada bhinna caturdh pacadhpi v /

    apoddhtyaiva vkyebhya praktipratyaydivat // BVaky_3,1.1 //padrthnm apoddhre jtir v dravyam eva v /padrthau sarvaabdn nityv evopavaritau // BVaky_3,1.2 //ke cit shacaryea jti aktyupalakaam /khadirdiv aakteu akta pratinidhyate // BVaky_3,1.3 //asvtantryaphalo bandhi pramdva iyate /ato jtyabhidhne 'pi aktihna na ghyate // BVaky_3,1.4 //saleamtra badhntir yadi syt tu vivakita /aktyraye tato liga pramdyanusanam // BVaky_3,1.5 //

    sv jti prathama abdai sarvair evbhidhyate /tato 'rthajtirpeu tadadhyropakalpan // BVaky_3,1.6 //yath rakte gue tattva kaye vyapadiyate /sayogisannikarc ca vastrdiv api ghyate // BVaky_3,1.7 //tath abdrthasabandhc chabde jtir avasthit /vyapadee 'rthajtn jtikryya kalpate // BVaky_3,1.8 //jtiabdaikaee s jtn jtir iyate /abdajtaya ity atra tajjti abdajtiu // BVaky_3,1.9 //y abdajti abdeu abdebhyo bhinnalaka /

    jti s abdajtitvam avyatikramya vartate // BVaky_3,1.10 //arthajtyabhidhne 'pi sarve jtyabhidhyina /vypralaka yasmt padrth samavasthit // BVaky_3,1.11 //jtau padrthe jtir v vieo vpi jtivat /abdair apekyate yasmd atas te jtivcina // BVaky_3,1.12 //dravyadharm padrthe tu dravye sarvo 'rtha ucyate /dravyadharmrayd dravyam ata sarvo 'rtha iyate // BVaky_3,1.13 //anupravttidharmo v jti syt sarvajtiu /vyvttidharmasmnya viee jtir iyate // BVaky_3,1.14 //

  • 7/29/2019 Bhartrhari Vakyapadiya1

    35/97

    sayogidharmabhedena dee ca parikalpite /teu deeu smnyam kasypi vidyate // BVaky_3,1.15 //aden ghadn de sabandhino yath /kasypy adeasya de sabandhinas tath // BVaky_3,1.16 //bhinnavastvray buddhi sayogiv anuvartate /samavyiu bhedasya grahaa vinivartate // BVaky_3,1.17 //ata sayogiden gauatva parikalpyate /

    avivekt pradeebhyo mukhyatva samavyinm // BVaky_3,1.18 //anupravttirp y prakhy tm kti vidu /ke cid vyvttirp tu dravyatvena pracakate // BVaky_3,1.19 //bhinn iti paropdhir abhinn iti v puna /bhvtmasu prapaco 'ya sasev eva jyate // BVaky_3,1.20 //naikatva npi nntva na sattvam na ca nstit /tmatattveu bhvnm asaseu vidyate // BVaky_3,1.21 //sarvaaktytmabhtatva ekasyaiveti niraye /bhvnm tmabhedasya kalpan syd anarthik // BVaky_3,1.22 //

    tasmd dravydaya sarv aktayo bhinnalaka /sas pururthasya sdhik na tu keval // BVaky_3,1.23 //yathaiva cendriydnm tmabht samagrat /tath sabandhisabandha- sasarge 'pi pratyate // BVaky_3,1.24 //na tad utpadyate ki cid yasya jtir na vidyate /tmbhivyaktaye jti kran prayojik // BVaky_3,1.25 //kraeu pada ktv nitynityeu jtaya /kva cit kryev abhivyaktim upaynti puna puna // BVaky_3,1.26 //nirvarttyamna yat karma jtis tatrpi sdhanam /

    svrayasybhinipattyai s kriy prayojik // BVaky_3,1.27 //vidhau v pratiedhe v brhmaatvdi sdhanam /vyaktyritsrit jte sakhyjtir vieik // BVaky_3,1.28 //yath jaldibhir vyakta mukham evbhidhyate /tath dravyair abhivyakt jtir evbhidhyate // BVaky_3,1.29 //yathendriyagato bheda indriyagrahad te /indriyrthev adyo 'pi jnabhedya kalpate // BVaky_3,1.30 //tathtmarpagrahat ke cid vyaktayo vin /smnyajnabhednm upaynti nimittatm // BVaky_3,1.31 //

    satysatyau tu yau bhgau pratibhva vyavasthitau /satya yat tatra s jtir asaty vyaktaya smt // BVaky_3,1.32 //sabandhibhedt sattaiva bhidyamn gavdiu /jtir ity ucyate tasy sarve abd vyavasthit // BVaky_3,1.33 //t prtipadikrtha ca dhtvartha ca pracakate /s nity s mahn tm tm hus tvataldaya // BVaky_3,1.34 //prptakram vieeu kriy saivbhidhyate /kramarpasya sahre tat sattvam iti kathyate // BVaky_3,1.35 //saiva bhvavikreu a avasth prapadyate /

  • 7/29/2019 Bhartrhari Vakyapadiya1

    36/97

    kramea aktibhi svbhir eva pratyavabhsate // BVaky_3,1.36 //tmabhta kramo 'py asy yatreda kladaranam /paurvparydirpea pravibhaktam iva sthitam // BVaky_3,1.37 //tirobhvbhyupagame bhvn saiva nstit /labdhakrame tirobhve nayatti pratyate // BVaky_3,1.38 //prvasmt pracyut dharmd aprpt cottara padam /tadantarle bhednm rayj janma kathyate // BVaky_3,1.39 //

    raya svtmamtr v bhv v vyatirekina /svaaktayo v satty bhedadaranahetava // BVaky_3,1.40 //pthivydiv abhivyaktau na sasthnam apekate /anucchinnrayj jtir anitye 'py raye sthit // BVaky_3,1.41 //anucchedyraym eke sarv jti pracakate /na yaugapadya pralaye sarvasyeti vyavasthit // BVaky_3,1.42 //praktau pravilneu bhedev ekatvadarinm /dravyasattva prapadyante svray eva jtaya // BVaky_3,1.43 //brhmaatvdayo bhv sarvapriv avasthit /

    abhivyakt svakry sdhak ity api smti // BVaky_3,1.44 //citrdiv apy abhivyaktir jtn kaicid iyate /pryrits tu t prptau nimitta puyappayo // BVaky_3,1.45 //jna tv asmad viin tsu sarvendriyam vidu /bhysn mairpydi- vieev iva tadvidm // BVaky_3,1.46 //jtyutpaldigandhdau bhedatattva yad ritam /tad bhvapratyayair loke 'nityatvn nbhidhyate // BVaky_3,1.47 //asvaabdbhidhns tu narasihdijtaya /sarpvayavevny tsu rutir avasthit // BVaky_3,1.48 //

    jtyavasthparicchede sakhy sakhytvam eva v /viprakare 'pi sasargd upakrya kalpate // BVaky_3,1.49 //laka abdasaskre vypra kryasiddhaye /sakhykarmdiaktn rutismye 'pi dyate // BVaky_3,1.50 //na vin sakhyay ka cit sattvabhto 'rtha ucyate /ata sarvasya nirdee sakhy syd avivakit // BVaky_3,1.51 //ekatva v bahutva v ke cid avivakitam /tad dhi jtyabhidhnya dvitva tu syd vivakitam // BVaky_3,1.52 //yady etau vydhitau syt deya syd idam auadham /

    ity eva lakae 'rthasya dvitva syd avivakitam // BVaky_3,1.53 //ekdiabdavcyy karmasv agatvam iyate /sakhyy khanati dvbhym iti rpd dhi srit // BVaky_3,1.54 //yajeta paunety atra saskrasypi sabhave /yath jtis tathaikatva sdhanatvena gamyate // BVaky_3,1.55 //ligt tu syt dvitydes tad ekatva vivakitam /ekrthaviayatve ca tal liga jtisakhyayo // BVaky_3,1.56 //anyatrvihitasyaiva sa vidhi prathama pao /kriyym agabhva ca tat tv etasmd vivakitam // BVaky_3,1.57 //

  • 7/29/2019 Bhartrhari Vakyapadiya1

    37/97

    grahs tv anyatra vihit bhinnasakhy pthak pthak /prjpaty navety evam- dibhedasamanvit // BVaky_3,1.58 //agatvena prattn samrge tv agin puna /nirdea prati y sakhy s katha syd vivakit // BVaky_3,1.59 //nnyatra vidhir astti saskro npi cgit /hetu sakhyvivaky yatnt s hi vivakit // BVaky_3,1.60 //samrjane viea ca na grahe kva cid rita /

    vihits te ca saskry sarvem rayas tata // BVaky_3,1.61 //pratyraya sampty jtv ekena cet kriy /paun na prakalpeta tat syd eva prakalpanam // BVaky_3,1.62 //ekena ca prasiddhy kriyy yadi sabhavt /pavantaram updeyam updnam anarthakam // BVaky_3,1.63 //yathaivhitagarbhy garbhdhnm anarthakam /tathaikena prasiddhy pavantaram anarthakam // BVaky_3,1.64 //tvatrthasya siddhatvd ekatvasyvyatikramam /ke cid icchanti na tv atra sakhygatvena ghyate // BVaky_3,1.65 //

    dvitydi tu yal ligam uktanyynuvdi tat /na sakhy sdhanatvena jtivat tena gamyate // BVaky_3,1.66 //anvayavyatirekbhy sakhybhyupagame sati /yukta yat sdhanatva syn na tv anyrthopalakaa // BVaky_3,1.67 //sdhanatve padrthasya smarthya na prahyate /sakhyvypradharmo 'tas tena ligena gamyate // BVaky_3,1.68 //aprvasya vidheyatvt prdhnyam avasyate /vihitasya parrthatvc cheabhva pratyate // BVaky_3,1.69 //samrgasya vidheyatvt anyatra vihite grahe /

    vidhivkye rut sakhy lakay na bdhyate // BVaky_3,1.70 //vidhivkyntare sakhy paor nsti virodhin /tasmt sagua evsau sahaikatvena gamyate // BVaky_3,1.71 //nirjtadravyasabandhe ya karmay upadiyate /gunas tenrthit tasya dravyeeva pratyate // BVaky_3,1.72 //kacid eva guo dravye yath smarthyalakaa /dhro 'pi guasyaiva prpta smarthyalakaa // BVaky_3,1.73 //tayos tu pthagarthitve sabandho ya pratyate /na tasminn upaghto 'sti kalpyam anyan na crutam // BVaky_3,1.74 //

    kriyay yo 'bhisabandha sa rutiprpitas tayo /rayrayior vkyn niyamas tv avatihate // BVaky_3,1.75 //tatra dravyagubhve pratyeka syd vikalpanam /rutiprpto hi sabandho balavn vkyalakat // BVaky_3,1.76 //yad tu jti aktir v kriy praty upadiyate /smarthyt sanidhyete tatra dravyaguau tad // BVaky_3,1.77 //jtn ca gun ca tulye 'gatve kriy prati /gu pratinidhyante chgdn na jtaya // BVaky_3,1.78 //vyaktiakte samsann jtayo na tath gu /

  • 7/29/2019 Bhartrhari Vakyapadiya1

    38/97

    skd dravya kriyyogi guas tasmd vikalpate // BVaky_3,1.79 //smyennyatarbhve vikalpa kaicid iyate /atadguo 'ta chga syn meo v tadguo bhavet // BVaky_3,1.80 //jter ritasakhyy pravttir upalabhyate /sakhyvieam utsjya kvacit saiva pravartate // BVaky_3,1.81 //pargabhta smnya yujyate dravyasakhyay /svrtha pravartamna tu na sakhym avalambate // BVaky_3,1.82 //

    yajeta paunety atra yajyarthy paurutau /ktrthaikena paun pradhna bhavati kriy // BVaky_3,1.83 //yvat sabhavo yasya sa kuryt tvat yadi /lambhana guais tena pradhna syt prayojitam // BVaky_3,1.84 //samjyamnatantre tu grahe yatra kriyruti /sakhyvieagrahaa naiva tatrdriymahe // BVaky_3,1.85 //iyamapare vkye yad ekagrahaa ktam /ee viiasakhye 'pi vyakta tal ligadaranam // BVaky_3,1.86 //samsapratyayavidhau yath nipatit ruti /

    gun paratantr nyyenaivopapadyate // BVaky_3,1.87 //gue 'pi ngkriyate pradhnntarasiddhaye /sakhy kart tath karmay aviia pratyate // BVaky_3,1.88 //yasynyasya prasaktasya niyamrth puna ruti /nivttau caritrthatvt sakhy tatrvivakit // BVaky_3,1.89 //sarpasamudyt tu vibhaktir y vidhyate /ekas tatrrthavn siddha samudyasya vcaka // BVaky_3,1.90 //pratyayasya pradhnasya samsasypi v vidhau /siddha sakhyvivaky sarvathnugraho gue // BVaky_3,1.91 //

    abhedarpa sdyam tmabht ca aktaya /jtiparyyavcitvam em apy upavaryate // BVaky_3,1.92 //daopditsay daa yady api pratipadyate /na tasmd eva smarthyt sa dati pratyate // BVaky_3,1.93 //necchnimittd icchvn iti jnam pravartate /tasmt saty api smarthye buddhir arthntarray // BVaky_3,1.94 //svabhvo vyapadeyo v smarthya vvatihate /sarvasynte yatas tasmd vyavahro na kalpate // BVaky_3,1.95 //yad bhedn parityajya buddhyaika iva ghyate /

    vyaktytmaiva tad tatra buddhir ek pravartate // BVaky_3,1.96 //bhedarpair anusyta yadaikam iva manyate /samhvagrah buddhir bahubhyo jyate tad // BVaky_3,1.97 //*yad sahavivakym ekabuddhinibandhana /baddhvayavaviccheda samudyo 'bhidhyate // BVaky_3,1.98 *//*pratikriya samptatvd eko bhedasamanvita /dvandve dvitvdibhedena tadsv upagamyate // BVaky_3,1.99 *//saktpravttv ekatvam vttau sadtmatm /bhinntmakn vyaktn bhedpoht prapadyate // BVaky_3,1.100 //

  • 7/29/2019 Bhartrhari Vakyapadiya1

    39/97

    anupravtteti yath- bhinn buddhi pratyate /artho vyvttarpo 'pi tath tattvena ghyate // BVaky_3,1.101 //sarp ca sarve na bhedopaniptina /vidyante vcak abd npi bhedo 'vadhryate // BVaky_3,1.102 //jnaabdrthaviay vie ye vyavasthit /te duravadhratvj jndyekatvadaranam // BVaky_3,1.103 //jnev api yathrtheu tath sarveu jtaya /

    sasargadarane santi t crthasya prasdhik // BVaky_3,1.104 //jeyastham eva smnya jnnm upakrakam /na jtu jeyavaj jna pararpea rpyate // BVaky_3,1.105 //yath jyoti prakena nnyenbhiprakyate /jnkras tathnyena na jnenopaghyate // BVaky_3,1.106 //*na ctmasamavetasya smnyasyvadhrae /jnaakti samarth syj jtasynyasya vastuna // BVaky_3,1.107 *//*ayaugapadye jnnm asyety agrahaa na ca /yathopalabdhi smaraam upalabdhe ca jyate // BVaky_3,1.108 *//

    ghaajnam iti jna ghaajnavilakaam /ghaa ity api yaj jna viayopanipti tat // BVaky_3,1.109 //yato viayarpea jnarpa na ghyate /artharpavivikta ca svarpa nvadhryate // BVaky_3,1.110 //

    3,2: Dravyasamuddeatm vastu svabhva ca arra tattvam ity api /dravyam ity asya paryys tac ca nityam iti smtam // BVaky_3,2.1 //

    satya vastu tadkrair asatyair avadhryate /asatyopdhibhi abdai satyam evbhidhyate // BVaky_3,2.2 //adhruvea nimittena devadattagha yath /ghta ghaabdena uddham evbhidhyate // BVaky_3,2.3 //suvardi yath yuktam svair krair apyibhi /rucakdyabhidhnn uddham evaiti vcyatm // BVaky_3,2.4 //krai ca vyavacchedt srvrthyam avarudhyate /yathaiva cakurdn smarthya nlikdibhi // BVaky_3,2.5 //tev kreu ya abdas tathbhteu vartate /

    tattvtmakatvt tenpi nityam evbhidhyate // BVaky_3,2.6 //na tattvtattvayor bheda iti vddhebhya gama /atattvam iti manyante tattvam evvicritam // BVaky_3,2.7 //vikalparpa bhajate tattvam evvikalpitam /na ctra klabhedo 'sti klabheda caghyate // BVaky_3,2.8 //yath viayadharm jne 'tyantam asabhava /tadtmeva ca tat siddham atyantam atadtmakam // BVaky_3,2.9 //tath vikrarp tattve 'tyantam asabhava /tadtmeva ca tat tattvam atyamntam atadtmakam // BVaky_3,2.10 //

  • 7/29/2019 Bhartrhari Vakyapadiya1

    40/97

    satyam ktisahre yad ante vyavatihate /tan nitya abdavcya tac chabdt tac ca na bhidyate // BVaky_3,2.11 //na tad asti na tan nsti na tad eka na tat pthak /na sasa vibhakta v vikta na ca nnyath // BVaky_3,2.12 //tan nsti vidyate tac ca tad eka tat pthak pthak /sasa ca vibhakta ca vikta tat tad anyath // BVaky_3,2.13 //tasya abdrthasabandha- rpam ekasya dyate /

    tad dya darana dra darane ca prayojanam // BVaky_3,2.14 //vikrpagame satya suvara kuale yath /vikrpagame saty tathhu prakti parm // BVaky_3,2.15 //vcy s sarvaabdn abd ca na pthak tata /apthaktve ca sabandhas tayor nntmanor iva // BVaky_3,2.16 //tm para priyo dveyo vakt vcya prayojanam /viruddhni yathaikasya svapne rpi cetasa // BVaky_3,2.17 //ajanmani tath nitye paurvparyavivarjite /tattve janmdirpatva viruddham upalabhyate // BVaky_3,2.18 //

    3.3: Sabandhasamuddeajna prayoktur bhyo 'rtha svarpa ca pratyate /abdair uccaritais te sabandha samavasthita // BVaky_3,3.1 //pratipattur bhavaty arthe jne v saaya kvacit /svarpepalabhyeu vyabhicro na vidyate // BVaky_3,3.2 //asyya vcako vcya iti ahy pratyate /yoga abdrthayos tattvam apy ato vyapadiyate // BVaky_3,3.3 //nbhidhna svadharmea sabandhasysti vcakam /

    atyantaparatantratvd rpa nsypadiyate // BVaky_3,3.4 //upakrt sa yatrsti dharmas tatrnugamyate /aktnm api s aktir gunm apy asau gua // BVaky_3,3.5 //taddharmaos tu tcchabdya sayogasamavyayo /tayor apy upakrrth niyats tadupdhaya // BVaky_3,3.6 //k cid eva hi svasth kryaprasavascit /kasya cit kena cid yasy sayoga upajyate // BVaky_3,3.7 //nirtmaknm utpattau niyama kvacid eva ya /tenaivvyapavarga ca prptabhede sa yatkta // BVaky_3,3.8 //

    tmntarasya yentm tadtmevvadhryate /yata caikatvanntva tattva ndhyavasyate // BVaky_3,3.9 //t akti samavykhy aktnm upakrim /hedbhedv atikrntm anyathaiva vyavasthitm // BVaky_3,3.10 //dharma sarvapadrthnm atta sarvalakaa /anughti sabandha iti prvebhya gama // BVaky_3,3.11 //padrthkta evnyai sarvatrbhyupagamyate /sabandhas tena abdrtha pravibhaktu na akyate // BVaky_3,3.12 //samavyt sva dhra sv ca jti pratyate /

  • 7/29/2019 Bhartrhari Vakyapadiya1

    41/97

    ekrthasamavyt tu gu svdhra eva ye // BVaky_3,3.13 //dravyatvasattsayog svnydhropabandhan /tatpradeavibhg ca gu dvitvdaya ca ye // BVaky_3,3.14 //ke cit svrayasayukt ke cit tatsamavyina /sayuktasamaveteu samavets tathpare // BVaky_3,3.15 //svrayea tu sayuktai sayukta vibhu gamyate /samavyasya sabandho nparas tatra dyate // BVaky_3,3.16 //

    sabandhasyviiatvn na ctra niyamo bhavet /tasmcchabdrthayor naiva sabandha parikalpyate // BVaky_3,3.17 //adavttilbhena yath sayoga tmana /kva cit svasvmiyogkhyo 'bhede 'nyatrpi sa krama // BVaky_3,3.18 //prpti tu samavykhy vcyadharmtivartinm /prayokt pratipatt v na abdair anugacchati // BVaky_3,3.19 //avcyam iti yad vcya tad avcyatay yad /vcyam ityavasyeta vcyam eva tad bhavet // BVaky_3,3.20 //athpy avcyam ity eva, na tad vcya pratyate /

    vivakitsya yvasth saiva ndhyavasyate // BVaky_3,3.21 //tathnyath sarvath ca yasyvcyatvam ucyate /tatrpi naiva svasth tai abdai pratiidhyate // BVaky_3,3.22 //na hi saayarpe 'rthe eatvena vyavasthite /avyudse svarpasya saayo 'nya pravartate // BVaky_3,3.23 //yad ca nirayajne nirayatvena niraya /prakramyate tad jna svadharme nvatihate // BVaky_3,3.24 //sarva mithy bravmti naitad vkya vivakyate /tasya mithybhidhne hi prakrnto 'rtho na gamyate // BVaky_3,3.25 //

    na ca vcakarpea pravttasysti vcyat /pratipdya na tat tatra yennyat pratipdyate // BVaky_3,3.26 //asdhik pratijeti neyam evbhidhyate /yath, tathsya dharmo 'pi ntra kacit pratyate // BVaky_3,3.27 //vyprasyparo yasmn na vypro 'sti kacana /virodham anavasth v tasmt sarvatra nrayet // BVaky_3,3.28 //indriy svaviayev andir yogyat yath /andir arthai abdn sabandho yogyat tath // BVaky_3,3.29 //asdhur anumnena vcaka kaicid iyate /

    vcakatvviee v niyama puyappayo // BVaky_3,3.30 //sabandhaabde sabandho yogyat prati yogyat /samayd yogyatsavin mtputrdiyogavat // BVaky_3,3.31 //abda kraam arthasya sa hi tenopajanyate /tath ca buddhiviayd arthc chabda pratyate // BVaky_3,3.32 //bhojandy api manyante buddhyarthe yad asabhavi /buddhyarthd eva buddhyarthe jte tad api dyate // BVaky_3,3.33 //anityev api nityatvam abhidheytman sthitam /anityatva svaaktir v s ca nityn na bhidyate // BVaky_3,3.34 //

  • 7/29/2019 Bhartrhari Vakyapadiya1

    42/97

    abdenrthasya saskro ddaprayojana /kriyate so 'bhisabandham antarea katha bhavet // BVaky_3,3.35 //nvayam abhidheyeu saskra sa tathvidha /dsyate na ca sabandhas tathbhto vivakita // BVaky_3,3.36 //sati pratyayahetutva sabandha upapadyate /abdasyrthe yatas tatra sabandho 'stti gamyate // BVaky_3,3.37 //nitye 'nitye 'pi vpy arthe puruea kathacana /

    sabandho 'ktasabandhai abdai kartu na akyate // BVaky_3,3.38 //vyapadee padrthnm any sattaupacrik /sarvvasthsu sarvem tmarpasya darik // BVaky_3,3.39 //sphaikdi yath dravya bhinnarpair uprayai /svaaktiyogt sabandha tdrpyeeva gacchati // BVaky_3,3.40 //tadvac chabdo 'pi sattym asy prva vyavasthita /dharmair upaiti sabandham avirodhivirodhibhi // BVaky_3,3.41 //eva ca pratiedhyeu pratiedhaprakptaye /ritepacrea pratiedha pravartate // BVaky_3,3.42 //

    tmalbhasya janmkhy sat labhya ca labhyate /yadi saj jyate kasmd athsaj jyate katham // BVaky_3,3.43 //sato hi gantur gamana, sati gamye pravartate /gantvac cen na janmrtho, na cet tadvan na jyate // BVaky_3,3.44 //upacarya tu kartram abhidhnapravttaye /puna ca karmabhvena t kriy ca tadraym // BVaky_3,3.45 //athopacrasattaiva vidheyas tatra ldaya /janman tu virodhitvn mukhy satt na vidyate // BVaky_3,3.46 //tmnam tman bibhrad astti vyapadiyate /

    antarbhvc ca tensau karma na sakarmaka // BVaky_3,3.47 //prk ca sattbhisabandhn mukhy satt katha bhavet /asa ca nste kart syd upacras tu prvavat // BVaky_3,3.48 //tasmd bhinneu dharmeu virodhiv avirodhinm /virodhikhypanyaiva abdais tais tair upritm // BVaky_3,3.49 //abhinnaklm artheu bhinnaklev avasthitm /pravttihetu sarve abdnm aupacrikm // BVaky_3,3.50 //et satt padrtho hi na ka cid ativartate /s ca sapratisatty pthag bhye nidarit // BVaky_3,3.51 //

    pradeasyaikadea v parato v nirpaam /viparyayam abhva v vyavahro 'nuvartate // BVaky_3,3.52 //yathendriyasya vaiguyn mtrdhyropavn iva /jyate pratyayo 'rthebhyas tathaivoddeaj mati // BVaky_3,3.53 //aktsnaviaybhsa abda pratyayam rita /artham hnyarpea svarpenirpitam // BVaky_3,3.54 //rpaavyapadebhy laukike vartmani sthitau /jna praty abhilpa ca sadau blapaitau // BVaky_3,3.55 //sarvrtharpat uddhir jnasya nirupray /

  • 7/29/2019 Bhartrhari Vakyapadiya1

    43/97

    tato 'py asya par uddhim eke prhur arpikm // BVaky_3,3.56 //upaplavo hi jnasya bhykrnuptit /kluyam iva tat tasya sasarge vyatibhedajam // BVaky_3,3.57 //yath ca jnam lekhd auddhau vyavatihate /tathoprayavn artha svarpd viprakyate // BVaky_3,3.58 //evam arthasya abdasya jnasya ca viparyaye /bhvbhvv abhedena vyavahrnuptinau // BVaky_3,3.59 //

    yath bhvam upritya tadabhvo 'nugamyate /tathbhvam upritya tadbhvo 'py anugamyate // BVaky_3,3.60 //nbhvo jyate bhvo naiti bhvo 'nupkhyatm /ekasmd tmano 'nanyau bhvbhvau vikalpitau // BVaky_3,3.61 //abhvasynupkhyatvt kraa na prasdhakam /sopkhyasya tu bhvasya kraa ki kariyati // BVaky_3,3.62 //tasmt sarvam abhvo v bhvo v sarvam iyate /na tv avasthntara ki cid ekasmt satyata sthitam // BVaky_3,3.63 //tasmn nbhvam icchanti ye loke bhvavdina /

    abhvavdino vpi na bhva tattvalakaam // BVaky_3,3.64 //advaye caiva sarvasmin svabhvd ekalakae /parikalpeu maryd vicitraivopalabhyate // BVaky_3,3.65 //catasro hi yathvasth nirupkhye prakalpit /eva dvaividhyam apy etad bhvbhvavyaprayam // BVaky_3,3.66 //avirodh virodh v sann asan vpi yuktita /kramavn akramo vpi nbhva upapadyate // BVaky_3,3.67 //avirodh virodh v sann asan vpi tattvata /kramavn akramo vpi tena bhvo na vidyate // BVaky_3,3.68 //

    abhve triu kleu na bhedasysti sabhava /tasminn asati bhve 'pi traiklya nvatihate // BVaky_3,3.69 //tmatattvaparityga parato nopapadyate /tmatattva tu parata svato v nopakalpate // BVaky_3,3.70 //tattve virodho nntva upakro na ka cana /tattvnyatvaparityge vyavahro nivartate // BVaky_3,3.71 //yatra dra ca dya ca darana cvikalpitam /tasyaivrthasya satyatva rits trayyantavedina // BVaky_3,3.72 //smnya v viea v yasmd hur vieavat /

    abds tasmd asatyeu bhedev eva vyavasthit // BVaky_3,3.73 //na hy abhvasya sadbhve bhvasytm prahyate /na cbhvasya nstitve bhvasytm prasyate // BVaky_3,3.74 //na baleyasystitva bhuleyasya bdhakam /na baleyo nstti bhuleya prakalpate // BVaky_3,3.75 //abhvo yadi vastu syt tatreya syt vicra /tata ca tadabhve 'pi syd vicryam id