अथ चमत्कार-चन्द्रिका

26
atha camatkära-candrikä é have no details of the text being used, which is a photocopy of a publication that is at least a century old that is accompanied by a good Bengali verse translation. öhe ñanskrit, however, is full of mistakes that will need correction against another edition. श्री-श्री-राधा-कृष्णाभ्यां नमः यत् कारुण्यं शुचि-रस-चमत्कार-वारां-निधींस् तान् राधा-गिरिवर-भृतोः स्पर्शयेत् तर्षयेन् नः । तस्यै वैकं पृषतम् अचिराल् लब्धुम् आकाङ्क्षि-दासैः सोऽव्यान् मृत्योर् दशन-विततेः कृष्ण-चैतन्य-रूपः ॥1॥ मातः प्रातः किम् इह कुरुषे नयते पेटिकेयं यत्नाद् अस्यां किम् इह निहितं किं तवानेन सूनो । ज्ञातव्येन प्रणय-सखिभिः खेल-गेहाद् बहिस् त्वं जिज्ञासा मे भवति महती ब्रूहि नो चेन् न यामि ॥2॥ अस्यां चन्दन-चन्द्र-पङ्कज-रजः कस्तूरिका कुङ्कुमान्य् अङ्गानाम् अनुलेपनार्थम् अथ तन् नेपथ्य-हेतोस् तथा । काञ्ची कुण्डल-कङ्कणाद्य्-अनुपमं वैदूर्य-मुक्ता-हरिद्- रत्नान्य् अम्बर-जातम् अप्य् अतिमहार्घ्यं क्रमाद् वर्तते ॥3॥ अम्बेदं निदधासि किं मम कृते रामस्य वा नन्दन ब्रूमस् ताम् अवधेहि यातुर् भवतो हेतोः कृता पेटिका । सान्यातोऽपि बृहत्य् अनर्घ्य-मणि-भाग् एवं बलस्यापरा तत् कस्मिंश् च न ते जनन्य् उरुर् इयान् स्नेहो यतो यास्यति ॥4॥ अस्मत्-पुण्य-तपः-फलेन विधिना दत्तोऽसि मह्यं यथा मत्-प्राणावन-हेतवे व्रज-पुरालङ्कार-सूनो तथा । कन्या काचिद् इहास्ति मन्-नयनयोः कर्पूर-वर्तिः परा तस्या अम्बर-मण्डनादि-धृतये सेयं कृता पेटिका ॥5॥ कासौ कस्य कुतस्तरां जननि वा यस्यामतिस्निह्यसि क्वास्ते तद् वद सर्वम् एव शृणु भो यामे सखी कीर्तिदा । तस्याः कुक्षि-खनेर् अनर्घ्यम् अतुलं माणिक्यम् एतत् प्रभा वीचीभिर् वृषभानुम् उज्ज्वलयते मूर्तं तदीयं तपः ॥6॥ सौन्दर्याणि सुशीलता गुरुकुले भक्तिस् त्रपा-शालिता सारल्यं विनयित्वम् इत्य् अधिधरं ये ब्रह्म-सृष्टा गुणाः । ते तत्रैव महत्त्वमा पुरथमे स्नेहस् तु नैसर्गिकः साराधेत्य् अथ गात्रम् उत्पुलकितं कृष्णोऽंशुकेनाप्य् अधात् ॥7॥

Upload: others

Post on 30-Oct-2021

6 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: atha camatkära-candrikä

अथ चमत्कार-चन्द्रिका

é have no details of the text being used, which is a photocopy of a publication that is at least a century old that is accompanied by a good Bengali verse translation. öhe ñanskrit, however, is

full of mistakes that will need correction against another edition.

श्री-श्री-राधा-कृष्णाभ्यां नमः

यत् कारुण्यं शुचि-रस-चमत्कार-वारां-निधींस् तान् राधा-गिरिवर-भृतोः स्पर्शयेत् तर्षयेन् नः ।

तस्यै वैकं पृषतम् अचिराल् लब्धुम् आकाङ्क्षि-दासैः सोऽव्यान् मृत्योर् दशन-विततेः कृष्ण-चैतन्य-रूपः ॥1॥

मातः प्रातः किम् इह कुरुषे नयते पेटिकेयं

यत्नाद् अस्यां किम् इह निहितं किं तवानेन सूनो । ज्ञातव्येन प्रणय-सखिभिः खेल-गेहाद् बहिस् त्वं जिज्ञासा मे भवति महती ब्रूहि नो चेन् न यामि ॥2॥

अस्यां चन्दन-चन्द्र-पङ्कज-रजः कस्तूरिका कुङ्कुमान्य्

अङ्गानाम् अनुलेपनार्थम् अथ तन् नेपथ्य-हेतोस् तथा । काञ्ची कुण्डल-कङ्कणाद्य्-अनुपमं वैदूर्य-मुक्ता-हरिद्- रत्नान्य् अम्बर-जातम् अप्य् अतिमहार्घ्यं क्रमाद् वर्तते ॥3॥

अम्बेदं निदधासि किं मम कृते रामस्य वा नन्दन ब्रूमस् ताम् अवधेहि यातुर् भवतो हेतोः कृता पेटिका ।

सान्यातोऽपि बृहत्य् अनर्घ्य-मणि-भाग् एवं बलस्यापरा तत् कस्मिंश् च न ते जनन्य् उरुर् इयान् स्नेहो यतो यास्यति ॥4॥

अस्मत्-पुण्य-तपः-फलेन विधिना दत्तोऽसि मह्यं यथा

मत्-प्राणावन-हेतवे व्रज-पुरालङ्कार-सूनो तथा । कन्या काचिद् इहास्ति मन्-नयनयोः कर्पूर-वर्तिः परा तस्या अम्बर-मण्डनादि-धृतये सेयं कृता पेटिका ॥5॥

कासौ कस्य कुतस्तरां जननि वा यस्यामतिस्निह्यसि

क्वास्ते तद् वद सर्वम् एव शृणु भो यामे सखी कीर्तिदा । तस्याः कुक्षि-खनेर् अनर्घ्यम् अतुलं माणिक्यम् एतत् प्रभा

वीचीभिर् वृषभानुम् उज्ज्वलयते मूर्तं तदीयं तपः ॥6॥

सौन्दर्याणि सुशीलता गुरुकुले भक्तिस् त्रपा-शालिता सारल्यं विनयित्वम् इत्य् अधिधरं ये ब्रह्म-सृष्टा गुणाः ।

ते तत्रैव महत्त्वमा पुरथमे स्नेहस् तु नैसर्गिकः साराधेत्य् अथ गात्रम् उत्पुलकितं कृष्णोऽंशुकेनाप्य् अधात् ॥7॥

Page 2: atha camatkära-candrikä

सापत्युः सदनेऽस्ति सम्प्रति पतिश् चास्या इहैवागतो गोष्ठेन्द्रेण समं स्वगैहिक-कृते व्यासङ-हेतोर् बहिः ।

आस्ते संसदि यर्हि वीक्षितुम् अयं माम् एष्यति प्रीतितो वक्ष्याम्य् एनम् इमां वहन् निज-गृहं तां प्रापयन् यास्यति ॥8॥

अत्रान्तरे निकटम् आगतया लवङ्ग-

वत्या द्रुतं निजगाद शृणु गोष्ठराज्ञि । आहूत-पूर्वम् इह यत् तद् इदं सुवर्ण-

कार-द्वयं कलय रङ्गन-टङ्कनाख्यम् ॥9॥

श्रुत्वैतद् आकृतम् उवाच ततो व्रजेशा कृष्णस्य कुण्डल-किरीट-पदाङ्गदादि । निर्मापयन्त्य चिरतो बहिर् एमि यावत्

त्वां पेटिकां नय गृहान्तरतो धनिष्ठे ॥10॥

इत्य् उक्त्वास्यां गतायां सुबल-मुख-सुहृत्-स्वागतेष्व् आत्म-मोदैस् तैः साकं मन्त्रयित्वा किम् अपि रहसितां पेटिकाम् उद्घाटय्य । निष्कषातः समस्तं मणि-वसन-कुलाद्य् अर्पयित्वा धनिष्ठा

पानौतस्यां प्रविश्य स्वयम् अथ सखिभिर् मुद्रयामास तां सः ॥11॥

द्वि-त्रि-क्षणो परि ततः प्रणमन्तम् एत्य तत्राभिमन्युम् अभिवीक्ष्य पुरो यशोदा ।

पृष्ट्वाशम् आह शृणुतो भवतो गृहिण्या हेतोः कृताद्य-मणि-मण्डन-पेटिकेयम् ॥12॥

अस्याम् अनर्घ्य मणिकाञ्चन-दाम-वासः

कस्तूरिकाद्य्-अतिमनोहरम् अस्ति वस्तु । नान्यत्र विश्वसित्मिते नवहत्वम् एव

गत्वा गृहं निभृतम् अर्पय राधिकायै ॥13॥

सन्देष्टव्यम् इदं मद्-अक्षि सुखदे श्री-कीर्तिदा-कीर्तिदे राधे प्रेषित-पेटिकान्तर-गतेनात्युज्ज्वल-ज्योतिषा ।

त्वद्-गात्रोचित-मण्डनेन नितरां त्वद्-वल्लभेन स्फुटं त्वं शृङ्गारवती सदा भव चिरं जीवातिसौभाग्यतः ॥14॥

श्रुत्वैतत् त्वरितं व्रजेश्वरी यथैवाज्ञातवेति ब्रुवन्

धृत्वा मूर्धनि पेटिकां स्व-भवनं प्रीत्याभिमन्युर् यदा । गन्तुं प्रक्रमते स्म तर्ह्य् अभिसरन् कृष्णस् तम् आरुह्य तद्-

भार्यां हन्त निज-प्रियां स्मितम् अधात् स्वं कौतुकाब्धौ किरन् ॥15॥

गोपः सोऽपि मुदा हृद्-आह तद् अहं धन्यः कृतार्थोऽस्मि यन् मञ्जुषान्तरि इहास्ति काञ्चन मणि-राशी महा-दुर्लभः ।

भाराद् एवम् अयानुमीयत इतः क्रीणामि कोटिर् गवां यद् गोवर्धन-मल्लवन् मम गृहे लक्ष्मीर् भवित्री पुरः ॥16॥

Page 3: atha camatkära-candrikä

गोष्ठाधीश पुराद् व्रजन् स्व-लीलयाभ्यासावधि-स्थानम् अप्य् आरोहत् पुलकोल्लसत् तनुर् अति प्रीति-प्लुताक्षि-द्वयः । तादृग्-भार-शिरा अपि क्षणम् अपि ग्लानिं स नैवान्वभूत्

पूर्णानन्द-घनं वहन् कथम् अहो जानाति वर्त्म-श्रमम् ॥17॥

गत्वा परं स्व-जननीं जटिलाम् उवाच मातः शुभ-क्षणतयैव गृहाद् अगच्छन् ।

पश्याद्य कांचन-मणि-वसनादि-पूर्णा लब्धातिभाग्य-भवतः किल पेटिकेयम् ॥18॥

दत्त्वा स्वयं व्रज-वधूश् च तव स्नुषायै

शृङ्गार-हेतव इहा प्रतिम-प्रसादम् । कुर्वाण या सपदितां प्रैपाद्यम् एकं

proce sma tat kalaya säpi çåëoty adüre ||19||

हृदाह तुष्टा जटिलातिभद्रम् अभूद् इदं साम्प्रतम् एव दृष्ट्वा ।

वधूर् भविष्यत्य् अतिसुप्रसन्ना पुत्रेण मे लब्ध-निजोपचारा ॥20॥

स्मिताथ सास्पष्टम् उवाच सूनो

स्नुषा तथाहं भवतः स्वसा वा । न पारयिष्यत्य् अतिभारम् एतद्

इतः समुत्थापयितुं कदापि ॥21॥

मञ्जुषिकां तत्त्वम् इतो गृहीत्वा शय्या गृहान्तर् वृषभानु-पुत्र्याः । वेद्यां निधायैहि यथोद्घटय

सेमां प्रियं मण्डनम् आशु पश्येत् ॥22॥

अत्रान्तरे स्हचरीष्व् अतिहर्षिणीषु राधा-रहस्यमल-धीर् ललिताम् उवाच । अद्यालि-वाम-कुच-दोर्-नयनोरु-चारु

किं स्पन्दते मम वदेत्य् अथ सा जगाद ॥23॥

मन्ये मनोहरम् इहास्ति मणीन्द्र-भूषा जातं स्वयं व्रज-पत्न्याप्य् अत एव दत्तम् ।

तत्-प्राप्ति-रूप-शुभ-सूचक एव राधे स्पन्दातिसौभग-भवाब्धि-हेतुर् एषः ॥24॥

दृष्ट्वैव मन्-मनसि किञ्चन भावम् एषा

मञ्जूषिकैव ललिते वितनोति बाढम् । उद्घाटयामि तद् इमा मधुनैव वीक्ष्य

सौभाग्यदं किम् अपि भूषण-रत्नम् अस्ति ॥25॥

Page 4: atha camatkära-candrikä

इत्थं सखीषु सकलासु तद्-उत्सुकासु तां पेटिकाम् अभित एव समासितासु ।

द्रष्टुं गतासु निविडत्वम् अथ स्वयं सा दामान्य् उदस्य रभसाद् उद्घाटयत् ताम् ॥26॥

yävat kim etad iti tä ahaheti nocur

यावद् भृशं जहसुर् एव स्व-हस्त-तालम् । यावत् त्रपा सहचरी प्रतिबोधम् आपि

यावत् प्रमोद-लहरी शतम् उल्ललास ॥27॥

यावन् निवारणम् अङ्गम् अनङ्ग-नक्रो जग्रास यावद् अतिसम्भ्रमम् आप पुष्टिम् ।

तत्-पूर्वम् एव सहसा तत उत्थितः स सर्वाः कला-निधिर् अहो युगपच् चुचुम्ब ॥28॥

धन्यं भूषणम् अस्तु ते गृह-पतिर् धन्यो यदानीतवान्

धन्या गोष्ठ-महेश्वरी सखि यया स्नेहाद् इदं प्रेषितम् । स्वं शृङ्गारवती भवेति च पुनर् धन्यैव सन्देश-वाक्

धन्यं गेहम् इदं यद् एत्य् निभृतं मञ्जूषिका खेलति ॥29॥

गोष्ठेशा निदिदेशते बहुतर-स्नेहाततस् ते पतिः श्वश्रूर् आह तद् उ न्व् अतीव-रभसाद् अन्व् एव मञ्जूषिकाम् । त्वं शृङ्गारवती भव त्वयि गुरु-त्रय्या वचः-पालनं

गान्धर्वे कुरु सर्वथेति ललिता वान्याथ क्रेपे च सा ॥30॥

मञ्जूषिकान्तर् इह मे बहु-रत्न-भूषा आसन् स्वयं व्रज-पया स्खि या वितीर्णा ।

संरक्ष्य ताः क्वचन धूर्त इह प्रविष्टश् चौरो ‘यम् अस्ति तद् इदं वद भो मद्-आर्याम् ॥31॥

राधाभिसारिन् अभिमन्युर् आह

क्षितिं सती-शून्यतमां चिकीर्षुः । प्रयच्छ रत्नाभरणानि शीघ्रं

नो चेद् इहार्याम् अहम् आनयामि ॥32॥

धूर्ता सखी ते ललिते स्व-कृत्ये दक्षावहित्थाम् अधुना ललम्बे । माम् आनयत् प्रेष्य् पतिं बलाद् या

मञ्जूषिकान्तः कुतुकाद् वसन्तम् ॥33॥

मञ्जूषायाः सौरभं वीक्ष तस्या वस्तुदस्य प्रापयंस् तां धनिष्ठाम् ।

तत्र प्रीत्या प्राविशंस्वं सुगन्धी कर्तुं दैवाद् आनयन् मां पतिस् ते ॥34॥

Page 5: atha camatkära-candrikä

न्यायं सख्यो नौ कुरुध्वं यद् अस्या दोषः स्याच् चेद् अस्तु दण्ड्याम् अमेयम् । नो चेद् युष्मद्-दोर्-भुजाङ्गाग्रे पाशैर्

बद्ध स्थास्याम्य् अत्र गम्यं त्रि-रात्रम् ॥35॥

यस्यैवं विभवेन तन् नव युव-द्वन्द्वं स्फुरद् यौवनं सौख्यान्य् अक्षि चकोरि काशर-ततिं कामोरसास्वादनम् । द्यानं भक्त-ततिः सदा कवि-कुलं स्वीया विचित्रा गिरः

कीर्तिं क्ष्मां भुवनेषु साधु-सफली-चक्रे नुमस् तं परम् ॥36॥

इति चमत्कार-चन्द्रिकायां प्रथमं कुतूहलम्

||1||

--o)0(o--

(2)

प्रातः पतङ्ग-तनयाम् अनया पदव्या स्नानाय याति किम् इयं वृषभानु-पुत्री ।

इत्य् आकुलैव कुटिला व्रज-राज-वेश्म कृष्णं विलोकितुम् अगान् मिषतो तिमन्दा ॥1॥

स्नातुं स चापि निज-मातुर् अनुज्ञयैव

तद् यामुनं तटम् अगाद् इति संविदाना । गन्तुं तदीय-पद-लक्ष्म दिशेच्छद् एषा

तत्र वै यत्र स तया सुविलास लसीति ॥2॥

अत्रान्तरे सहचरी तुलसी प्रविश्य कुञ्जं विलोक्य ललितादि-सखी-समेताम् ।

राधां प्रियेण सह-हास-विलास-लीला लावण्य-मज्जित-हृदं मुमुदेऽवदच् च ॥3॥

भो भोः प्रसून-धनुषो जनुषोऽतिभाग्य- विख्यापनाय यद् इमं महमातनुब्धे । तत् साम्प्रतं शृणुत साम्प्रतम् एनम् एव द्रष्टुं व्रजाल् लघुतरं कुटिला समेति ॥4॥

सा क्व क्व हन्त कथम् एति स-शङ्क-नेत्रं

प्रत्याशमालिभिर् इयं निजगाद पृष्ट्वा । यष्टीकराटविम् असौ स ययावलोकि

तर्ह्य् एव सम्प्रति तवान्तिकम् अप्य् उपागात् ॥5॥

proce हरिः क्षणम् उदर्कम् इहैव कुञ्जे स्थित्वालयः कलयताहम् इतो जिहानः ।

Page 6: atha camatkära-candrikä

तां वाञ्चयन् प्रतिभया रचिताभिमन्यु- वेशः कुतूहलम् इतोऽप्य् अधिकं विधास्ये ॥6॥

इत्य् उक्त्वा रहसि प्रविश्य विपिनाधीशा तु तत्-तत्-पृथङ्-

नेपथ्यापि हित-स्व-लक्ष्म-निचयः-कण्ठ-स्वरं तं श्रयन । निष्क्रमाणु स-सारतां सृति-मयं सायाति दूराद् यया

नाहो हन्त विचक्षणः क्व नु भवेन् नाना कला-कोविदः ॥7॥

कस्मात् त्वं कुटिले व्रजाद् भ्रमसि किं वध्वा इहान्वेषणा या याताङ्कनुसार्कजाप्सु मकर-स्नानं मिषं कुर्वती । अत्रैवास्ति गता क्वचित् क्व रमणी चौरः स चाप्य् आगतः

स्नातुं भ्रातर् इतोन्नयास्मिन् गमिता कुर्वे किम् आज्ञापय ॥8॥

यद्यप्य् अद्य परिच्युतो मम वृषो नव्यो होल्द्वाहनाद् अन्वेष्टुं तम् इहागतो स्मितद् अपि स्वल्पैव मे हृद्-व्यथा । मद्-दारेष्व् अपि लम्पटोऽयम् इति यत् सोढुं किम् एतत् क्षमे

गत्वा कंसम् इतः फलं तद् उचितं दास्यामि तद् वै स्वयम् ॥9॥

युक्तिं काम् अपि मे शृणु प्रथमतो निह्नुत्य् अतिष्ठाम्य् अहं कुञ्जेऽस्मिन् परितस् त्वया तु रभसाद् अन्विष्यतां राधिका ।

सा कृष्णेन विनास्ति चेद् इह मिषेणानीयतां सोऽपि चेद् आस्ते लक्षितुम् एव तत्र नय मां वीक्ष्यैव तं दूरतः ॥10॥

भ्रामं भ्रामं फणि-ह्रद-तटाद् वीक्ष्य वीक्ष्यैव कुञ्जा

नन्तः प्रोद्यत्-कुटिलि-मधुरा केशि-तीर्थोपकण्ठे । पुष्पोद्याने मल-परिमलां कीर्तिदा कीर्ति-वल्लीं

प्रापालीनां ततिभिर् अभितः सेव्यमानां शनैः सा ॥11॥

किं स्नातुम् एषि कुटिलेन हि तत् किम्-अर्थं युष्मच्-चरित्रम् अवगन्तुम् इहान्वगच्छम् ।

ज्ञातं तद् आशु ललिते वद तद् ब्रवीमि किं वात्र वक्ति निखिलं हरि-गन्ध एव ॥12॥

सिंहस्य गन्धम् अपि वेत्सि स चेद् इहास्ति

निह्नुत्य कुत्र च न तद् बिभिमोऽद्य मुग्धाः । तूर्णं पलाय्य तद् इतो गृहम् एव यामः

स्नेहं व्यधास् त्वम् अमलं यद् इहैव मा गाः ॥13॥

यास्यन्ति गेहम् अति-धर्म-रता भवत्यः कीर्तिं वनेषु विरचय्य कुल-द्वयस्य ।

किन्त्व् अग्रतो य इह राजति नीप-कुञ्जस् तद्-द्वार-मुद घटयतास्मि दिदृक्षुर् एतम् ॥14॥

एतत् कयापि वन-देवतया स्व-वेश्म

रुद्ध्वा गतं शर शलाकिकया कवाटम् ।

Page 7: atha camatkära-candrikä

का नाम साहसवती परकीय-गेह- द्वारं विनुद्य बत दोषम् अशेषम् ऋच्छेत् ॥15॥

सत्यं ब्रवीषि ललिते कुलजासि मुग्धे

नैवाविशःपर-गृहं जनुषोऽपि मध्ये । किन्तु प्रवेषयसि भोः स्व-गृहं परं यत् तच्-छास्त्र-पाठन-कृते त्वम् इहावतीर्णा ॥16॥

इत्य् उक्त्वारुणितेक्षणा द्रुतम् इयं गत्वाकुठीरान्तिकं

भित्त्वा पुष्प-कवाटा का मति-जवा-दन्तः प्रविष्टा स्फुटम् । दृष्ट्वा कौसुम-तल्पम् अत्र च हरेर् माल्यं तथा राधिका

हारं च त्रुटितं प्रगृह्य रभसाद् आगाद् अगाराद् बहिः ॥17॥

मन्ये स्नानम् इदं यथा-विधि-कृतं पुण्यं तथोपार्जितं पूतं येन कुल-द्वयं रवि-सुता-तीरे रविश् चार्चितः ।

तद् यूयं ललिते प्रयास्यथ गृहं किं वात्र रात्रिन्दिवं धर्मं कर्तुम् अभीप्सथेति वद मे श्रोतुं समुत्कण्ठ्यते ॥18॥

किं कुप्यसीह कुटिले न मम नैव हारो भ्रातुस् तवैव कुटिले शपथं करोमि ।

इत्य् उक्तवत्य् अमल-चन्द्र-मुखी-सकम्प- शीर्षं स-हुङ्कृति-कटु-भ्रु-तया ततर्जे ॥19॥

नेतः प्रयास्यथ गृहं यदि न प्रयात

राज्यं कुरुध्वम् इह तावद् अहं तु यामि । तां मातरं भगवतीम् अपि हार-माल्ये

सन्दर्श्य युष्मद् उचिते सुविधौ यतिष्ये ॥20॥

कामं प्रयाहि कुटिले कटु किं ब्रवीषि हारं प्रदर्शय गृहं गृहम् एव सर्वाः ।

नास्माकम् एव ददतो न च भीर् इहास्ति मिथ्यापवादम् अपि नो न कदा ददासि ॥21॥

सा क्रुद्धा द्रुतम् एव गोष्ठ-गमनं स्वस्य प्रदर्श्यैव ता

यत्रास्ते हरिर् आजगाम शनकैस् तत्रैव निह्नुत्य सा । भ्रातर् माल्यम् अघद्विषः कलय भो वध्वाश् च हारं मया प्राप्तं सौरभ-तल्प-गं रहसिता दृष्टाः स नालोकितः ॥22॥

भद्रं भद्रम् इदं बभूव मथुरां गच्छामि तूर्णं भगिन्य्

एतावद् द्वयम् एव मे बलम् अभूद् विज्ञापने राजनि । किन्तु स्वीय-गृहस्य वक्तुम् उचितो न स्यात् कलङ्को महांस्

तस्मिन् राज-सदस्य् अतश् चतुरिमा चेतव्य एको मया ॥23॥

गोवर्धनं प्रिय-सखं प्रतिवाच्यम् एतत् चन्द्रावलीम् अपि भवद्-गृहिणीं निकुञ्जम् ।

Page 8: atha camatkära-candrikä

आनीय दूषयति नन्द-सुतस् तद् एतद् वस्तु-द्वयं कलय तन्-मिथुनस्य लब्धम् ॥24॥

इत्थं लम्पटतां व्रजे प्रतिगृहं दृष्ट्वैव तस्याधिकां त्वाम् आज्ञापय मद्यतत्वम् अधुना विज्ञाप्य राज्ञि द्रुतम् । पत्तीनां शतम् अश्व-वार-दशकं प्रेष्यैव नन्दीश्वरान्

नन्दं सात्मजमानयन् मधु-पुरीं तं तत्-फलं प्रापय ॥25॥

इत्य् उक्त्वैव मया पुनः स्व-भवनं पूर्वाह्ने एवैष्यते मध्याह्ने खलु राजकीय-पुरुषा यास्यन्ति ते तु व्रजम् ।

त्वं गत्वा गृह एव मातृ-सहिता तिष्ठेर् इति प्रोचिवान् कृष्णो दक्षिण दिङ्-मुखो व्रज-पथे सा ताश् च गेहं ययुः ॥26॥

कृष्णोऽविलम्ब्य घटिका-त्रयतोऽथ तादृग्-

वेशः स्वयं स-जटिला गृहम् आससाद । भो क्वासि मातर् अयि भोः कुटिले समेत्य

जानीहि वृत्तम् अखिलं त्व् इति किञ्चिद् ऊचे ॥27॥

विज्ञापितः स नृपतिः प्रजिघाय तेन द्राग्-अश्व-वार-दशकं तद् इहैति दूरे ।

किन्त्व् अत्र लम्पट-वरो धृत-मत्-स्वरूपो मद्-गेहम् एति तद्-अनीक्षितम् आगतोऽस्मि ॥28॥

बहिर् द्वारं रुद्ध्वा भगिनि सह मात्रा द्रुत्म् इतः

समार्ह्यैवाट्टं कलय रमणी लम्पट-पथम् । तथायान्तं तर्जन्त्य् अति कटु-गिरा तिष्ठ सुचिरं

वधूं रुन्दन् वर्ते तल-सदन एवाहम् अधुना ॥29॥

अथायान्तं दृष्ट्वा त्वरितम् अभिमन्युं कटु रटन्त्य् अरे धर्म-ध्वंसिन् व्रज-कुल-भुवां किं नु यतसे । प्रवेष्टुं मद्-भ्रातुर् भवनम् इह तलोष्ट्रानिभिर् इतः शिरोऽभिनन्दत्य् एषा बत चपल-दास्ये प्रतिफलम् ॥30॥

तवान्यायं श्रुत्वा कुपित-मनसः कंस-नृपतेर्

भटा आयान्त्य् अद्धा स-पितृकम् अपि त्वां सुखयितुम् । यद्-आकारागारे नृपति-नगरे स्थास्यसि चिरं

निरुद्धस् तर्ह्य् एतच् चपलतरता यास्यति शमम् ॥31॥

इति श्रुत्वा जल्पं विकलम् अभिमन्युः कथम् अहो स्वसारं मे प्रेतो लगद् अहह कश्चित् कटुतरः । तद् आनेतुं यामि त्वरितं इह तन्-मान्त्रिक-जनान्

इति ग्रामोपान्तं वितत-बहु-चिन्तः स गतवान् ॥32॥

एवं हरिः स-जटिला गृह एव तस्या वध्वा सहैव रमते स विचित्र-यत्नः ।

Page 9: atha camatkära-candrikä

यत्नः क एव फलत्वम् अगान् न तस्य किं वा फलं पर-वधू-रमणाद् ऋतेऽस्य ॥33॥

+

इति चमत्कार-चन्द्रिकायां द्वितीयं कुतूहलम्

||2||

--o)0(o--

(3)

अथैकदा सा जटिला विविक्ते चिन्तातुरा किञ्चिद् उवाच पुत्रीम् ।

न रक्षितुं हा प्रभवानि कृष्णाद् वधूं ततः किं करवाण्य् उपायम् ॥1॥

त्वं पुत्रि तस्माद् गृह एव रुन्धि वधूं बहिर् याति कदापि नेयम् । यथा तथा हा भव सावधाना

स लम्पटो नैव यथा ह्य् उपैति ॥2॥

मातर् भवत्या न वधूर् निरोद्धुं शक्या यतः प्रत्यहम् एव यत्नात् । व्रजेश्वरी भोजयितुं स्व-पुत्रं

पाकार्थम् एनां नयति स्व-गेहे ॥3॥

पुत्रि त्वम् अद्य व्रजे तां वदैतन् नातः परं क्वापि वधूः स्व-गेहात् । प्रयात्य् अतस् त्वं सुत-भोजनार्थं पाके नियुक्तां कुरु रोहिणीं ताम् ॥4॥

मातस् तया रक्ष्यत एव तस्मै दुर्वाससा कोऽपि वरो वितीर्णः ।

तद् धस्त्-पक्वौदन-भोक्तुर् आयुर् निर्विघ्नम् अस्तीत्य् अधिका प्रसिद्धिः ॥5॥

एकः सुतो मे बहु-दुष्ट-दानवाद्य्- अरिष्ट-वत्वे पिकुशल्य् अभूद् यतः । ततस् त्वया साधित-मोदनादिकं

नित्यं सुतं भोजयितुं प्रयुज्यते ॥6॥

Page 10: atha camatkära-candrikä

पुत्रि त्वया वाच्यम् इदं परश्वः श्वो वा आगत्य मुनिः प्रदद्यात् । राधा स्पृशेद् यं स चिरायुर् अस्त्व्

इत्य् एवं वरं चेद् अयि तर्हि किं स्यात् ॥7॥

किं स्पर्शयन्ती निज-पुत्रम् एताम् आकारयिष्यस्य् असि नीति-विज्ञे ।

कुलाङ्गना वा पर-वेश्म गत्वा नित्यं पचेद् इत्य् अपि किं नु नीतिः ॥8॥

वध्वाः कलङ्कः प्रतिदेशम् एष

भूयान् अभूद् यत् किम् उ सह्यम् एतत् । स्नेहो यथा ते निज-पुत्र एवं

स्नेहो ममाप्य् अस्ति निज-स्नुषायाम् ॥9॥

तथापि ते प्रौढिर् इयं भवेच् चेद् धनिष्ठया प्रेषितयैव नित्यम् । वधूकृतं मोदक-लड्डुकादि

त्रिसन्ध्यम् एवानय पुत्र-हेतोः ॥10॥

इत्य् एवम् उक्त्वापि यदि व्रजेशा कुप्येत् तदा तन्-नगरीं विहाय ।

गत्वैव देशान्तर एव वासं वधू मरिष्यामि तदीय-पुत्रात् ॥11॥

एवं निरोधे सति तौ विलासिनौ परस्परादर्शन-दाव-तापितौ ।

बभूवतुर् हन्त यथा तथा स्वयं सरस्वती वर्णयितुं क्षमेत किम् ॥12॥

सरोज-पत्रैर् विधु-गन्धसार- पङ्क-प्रलिप्तै रचितापि शय्या ।

राधाङ्ग-संस्पर्शनतः क्षणेन हा हन्त हा मुर्मुरतां प्रपेदे ॥13॥

ninded विधिं पक्ष्म-कृतं भृशं या

वाञ्छेद् अपक्ष्मोत्तम-मीन-जन्म । नन्दात्मजालोकम् ऋते कथं सा

यामाष्टकं यापयितुं क्षमेत ॥14॥

नावेक्षते नापि शृणोति किञ्चिद् अचेतना सीदति पुष्प-तल्पे ।

धनिष्ठयाथैत्य तथाविधा सा व्रजेश्वरी प्रेषितयावलोकि ॥15॥

Page 11: atha camatkära-candrikä

अद्य प्रभाते ललिते पपाच श्री-रोहिणी कृष्ण-कृते यद् अन्नम् । तत् प्राश्य सोऽगाद् विपिनं व्रजेशा

मां प्राहिणोद् अत्र विषण्ण-चेताः ॥16॥

सायं रजन्याम् अपि यत् तथाश्वः स भोक्ष्यते तस्य कृतेह मागाम् । इयं तु संज्ञा-रहितैव पक्तुं

कथं क्षमेताद्य करोमि हा किम् ॥17॥

कृष्णः पुरस् ते कलयेति तद् वाक् तां भग्न-मूर्च्छाम् अकरोद् यदैव ।

तदा धनिष्ठा सह सा व्रजेशा sandis tam äha sma saroruhäkñém ||18||

कटाहम् अत्रानय रूप-मञ्जरि

प्रलिप्य चूल्लीम् इह वह्निम् अर्पय । यथा व्रजेशादिशेद् एवम् एतत्

कृष्णस्य भक्ष्यं किल साधयाम्य् अहम् ॥19॥

करोमि यावत् सखि नित्यम् एतच् चतुर्गुणं कुर्व इति ब्रुवाणा । चुल्ली-तटे दिव्य-चतुष्किकायां

राधोपवेशं सहसा चकार ॥20॥

यत्-स्पर्शनात् पङ्कज-पत्र-शय्या ययौ क्षणान् मुर्मुरतां तदैव ।

पक्वान्न-कर्मण्य् अनलार्चिषैव राधा-वपुः शीतलतां प्रपेदे ॥21॥

प्रेमोत्तमोत्तोऽतर्क्य विचित्र-धामा

यतो जनं तापयते शशाङ्कः । वह्निः पुनः शीतलयत्य् अतस् तं

तदाश्रयं वा किम् उ कोऽपि वेत्ति ॥22॥

जगाद किञ्चिल् ललिता धनिष्ठे विद्युद्-घनावग्रह एष भूयान् ।

शमं किम् एष्यत्य् अधुना सखीनाम् आनन्द-सश्यानि विनाशम् ईयुः ॥23॥

ब्रवीषि सत्यं ललिते वयस्यैः

सह स्वयं सीदति सोऽपि कृष्णः । वृन्दावनस्थाः शुक-केकि-भृङ्ग- मृगादयोऽप्य् आकुलताम् अवापुः ॥24॥

Page 12: atha camatkära-candrikä

ततश् च राधा ललितादि-कर्णे काञ्चित् कथां प्रोच्य गृहं ययौ सा ।

स्वयं विशाखा जटिलाम् उपेत्या- लीकं रुरोदाधिधरं लुठन्ती ॥25॥

हा किं विशाखे ननु रोदिषि त्वं

राधा ददं शा हिर-लक्ष्य-रूपः । कथं क्व वा कोलि-तले तदीय-

रत्ने गृहीते निज-रत्न-बुद्ध्या ॥26॥

हा मूर्ध्नि कोऽयं मम वज्र-पात इति ब्रुवाणा त्वरया ययौ सा ।

विलोक्य राधां भुवि वेपमानां तताड सोच्चैः स्वम् उरः-कराभ्याम् ॥27॥

गवां गृहाद् आनयपुत्रि तावत्

स्व-भ्रातरं शीघ्रम् इतः प्रयातु । समान्त्रिकान् आनयतु प्रकृष्टांस्

ते मे वधूं निरिव्षयन्तु मन्त्रैः ॥28॥

इत्य् एवम् उक्त्वा जटिला जगाद स्नुषे तनुः सम्प्रति कीदृशी ते ।

सन्ध्यमानां विष-वह्निनेमाम् अवैमि वक्तुं प्रभवामि नार्ये ॥29॥

मन्त्रैः कराभ्यां मम मान्त्रिकेश् चेद्

एकां पदस्याङ्गुलिकाम् अपीह । स्पृशेत् तदासून् सहसा त्यजामि

कुलङ्गनाया नियमो ममैषः ॥30॥

स्नुषे किम् एवं वदसीह भक्षयेद् अभक्ष्यम् अस्पृश्यम् अपि स्पृशेन् नरः । मन्त्रौषधादौ नहि दूषणं भवेद्

आपद्-गतस्येति विदां श्रुति-स्मृती ॥31॥

आज्ञां तवेमां नहि पालयामि प्राणान् पुरस् ते कलय त्यजामि ।

श्रुत्वेति वध्वा वचनं स-चिन्तां जगाद काचित् प्रतिवासिनी ताम् ॥32॥

यः कालियाद्यादि भुजङ्ग-मर्दी दृष्ट्वैव ताः पीत-विषोदका गाः ।

अजीवयत् तं हरिम् आनयार्ये स ते वधूं निर्विषयेद् विलोक्य ॥33॥

Page 13: atha camatkära-candrikä

राधा ब्रवीध्वं परिवाद-पीडां विषानलाद् अप्य् अधिकाम् अवैमि । तम् एव या दर्शयितुं यतन्ते

ता वैरिणीर् एव चिरेण वेद्मि ॥34॥

तर्हि स्नुषेहं ससूता प्रायामि तां पौर्णमासीं द्रुतम् आनयामि ।

सुतन्त्र-मन्त्रागम-शास्त्र-विज्ञा सासुस्थयिष्यत्य् अलम् अद्य युक्त्या ॥35॥

सा पौर्णमास्याः स्थलम् अभ्युपेत्य

नत्वाखिलं वृत्तम् अवेदयत् ताम् । पप्रच्छ गार्गीम् अथ पौर्णमासी

त्वं सर्व-मन्त्रान् पितुर् अध्यगाष्ठाः ॥36॥

किं पुत्रि साख्यन् नहि वेद्मि किञ्चित् कर्णीयसी मे भगिनी तु वेत्ति ।

क्वा सा किम् आख्या किल किं-निवासा काशी-पुरात् सा श्वशुरस्य गेहात् ॥37॥

पितुर् गृहं वृष्णि-पुरे गताभूत् ततोऽपि माम् अत्र दिदृक्षमाणा ।

पूर्वेद्युर् आगत्य यद् अस्ति नाम्ना विद्यावलिर् मद्-गृह-मध्य एव ॥38॥

जरत्य् अथोचे बहु-विक्लवाश्रु

सिक्तानना गार्गि नतास्म्य् अहं ते । ताम् आनयास्मद् भवनं स-पुत्रां क्रीणीहि मां स्वीय-कृपामृतेन ॥39॥

गार्गि त्वम् आदौ स्व-गृहं प्रयाहि

ततः स्व-कन्या जतिला प्रयातु । प्रसाद्यताम् आनयतां ततः सा

राधां ध्रुवं निर्विषयिष्यति द्राक् ॥40॥

पूर्वं धनिष्ठा-वचसैव गार्गी स्त्री-वेशिनं कृष्णम् अगार-मध्ये ।

अस्थापयत् तर्हि तु सा जरत्या सहैव तत्-पार्श्व-गता जगाद ॥41॥

विद्या-बले भो भगिनि व्रजेऽस्मिन् या नित्य-राजद्-गुण-रूप-कीर्तिः । त्वयाश्रुता श्री-वृषभानु-पुत्री

tasy¸avipattir महतीव चाद्य ||42||

Page 14: atha camatkära-candrikä

केनापि दस्ता मणिधारिणा सा सर्पेण हालाहल-पूर्तिआभूत् ।

श्वश्रुर् अमुष्याः स-सुता प्रपन्ना त्वां तत् त्वम् एतद्-भवनं जिहीथाः ॥43॥

विद्यावलिः प्राह भगिन्य् अयि त्वं

विज्ञाप्य विज्ञेव गिरं तनोषि । कुलाङ्गना विप्र-वधूर् अहं किं

भवन्-मते जाङ्गुलिकी भवामि ॥44॥

पितुः कुलं वृष्नि-पुरेऽस्ति पत्युः कुलं तु कास्यां पृथितं नृलोके ।

कलङ्क-पङ्के विनिमर्जयन्ती मां त्वं कथं स्निह्यसि तन् न वेद्मि ॥45॥

जरत्य् अवोचत् तव पाद-पद्मे

नतास्मि संजीव्य वधूं मदीयाम् । मां त्वं सपुत्रां निज-पाद-धूलि-

क्रीतां विधेहीत्य् अथ किं ब्रवीमि ॥46॥

विद्यावलिः प्राख्यद् अयि व्रजस्थे जानासि न ब्रह्म-कुलस्य रीतिम् ।

गृहं गृहं गोप्य इव भ्रमेषुर् न विप्र-वध्वः स महाभिजात्यात् ॥47॥

प्रोवाच गार्गी शृणु भोः श्रुति-स्मृति-

प्रोक्तं निषिद्धं विहितं तु यद् भवेत् । ज्ञात्वापि तत् सर्वम् इदं ब्रवीषि चेन्

न तेऽस्ति दृष्टिः किल पारमार्थिकी ॥48॥

व्रजे स्थिताः कीर्ति-दयान्विताया गोप्यस् तथा ये वृषभानु-तुल्याः । गोपा न तेषां त्वम् अवैयि तत्त्वं

नाप्य् आभिजात्यं न च विष्णु-भक्तिः ॥49॥

काश्यां स्थिता विष्णु-बहिर्मुखा ये विप्रा भवत्याः श्वशुरादयस् तान् ।

जानामि नो वाचय मां तवेयं काश्यां स्थितेर् बुद्धिर् अभूत् कठोरा ॥50॥

मा कुप्य शान्तिं भज तावद् आर्ये भगिन्य् अहं हन्त तवास्रवास्मि । यथा ब्रवीष्य् एवम् अहं करोमि

किन्त्व् अत्र शङ्का मम कदाचिद् अस्ति ॥51॥

Page 15: atha camatkära-candrikä

पुरे श्रुता काचन किंवदन्ती नन्दस्य पुत्रोऽजनि कोऽपि वीरः । स स्वैर-चर्यो बत लम्पटत्वान्

न ब्रह्म-जातेर् अपि भीतिम् एति ॥52॥

अन्यत्र नारीष्व् इव मय्य् अपि द्राक् स-लोभ-दृष्टिर् यदि वर्त्मनि स्यात् ।

सद्यस् तदासून् विसृजामि नैव कुल-द्वयं हन्त कलङ्कयिष्ये ॥53॥

न तत्र शङ्का तव कापि युष्मद्-

गृहं स्वयं त्वत्-सहिता प्रयामि । इत्य् एव गार्गी वचनाच् चलन्ती

विद्यावलिर् वर्त्मनि किञ्चिद् ऊचे ॥54॥

मन्त्रौषधाभ्यां गरलस्य नाशस् तत्रास्ति मन्त्रो मम कण्ठ एव ।

यच् चौषधं तत् त्व् अहि-वल्लि-पर्णं मन्त्रं जपित्वा रद-पिष्टम् एव ॥55॥

तत् ते वधूः सामम् अभक्षयेत् किं

न वेति पृष्टा जटिला जगाद । सा मे स्नुषा ब्राह्मण-जाति-भक्ता

तद् भक्षये देव किम् अत्र चित्रम् ॥56॥

प्रोवाच गार्गी न किलौषधादाव् अभक्ष्य-भक्षस्य भवेद् विचारः ।

तत्रापि भूदेव-कुलस्य शेषं राजापि भुङ्क्ते किम् उतान्य-जातिः ॥57॥

प्रविष्टवत्याः स्वगृहं ततः सा

विद्यावलेः पाद-युगं स्व-पुत्र्या । आधावयत् तं सलिलं स्व-वध्वाश्

चिक्षेप मूर्धाक्षि-मुखोरसि द्राक् ॥58॥

proce स्नुषां कापि महानुभावा गर्गस्य पुत्र्यागमद् अत्र भाग्यात् ।

सासुस्थयिष्यत्य् अचिरेण विज्ञा मन्त्रैस् त्व् अङ्गानि परिस्पृशन्ती ॥59॥

किं चाहिवल्लि-दल-वीटिकां च

संचर्व्य दन्तैः पठितैः स्व-मन्त्रैः । निधास्यते त्वन्-मुख-मध्य एव

घृणा न कार्या शपथो ममात्र ॥60॥

Page 16: atha camatkära-candrikä

विद्यावलिस् तन्-निलयं प्रविष्टा विलोक्य राधां वसनावृताङ्गीम् ।

वध्वाः पदान् मस्तकतश् च वस्त्रम् उदञ्चयादौ जरतीम् अवोचत् ॥61॥

भुजङ्ग-मन्त्रैर् अभिमन्त्र्य पाणिं

सञ्चालयाम्य् अङ्घ्रित ऊर्ध्व-गात्रे । यथावद् अङ्गं विषम् आरुरोह

तथैव तन् निर्विषयामि मन्त्रैः ॥62॥

ततश् चलन् पाणिर् अगाद् अमुष्या वक्षः-स्थलं नोर्ध्वम् अतः परं यत् ।

उद्घाटयामास मुहुः कराभ्याम् अस्या उरो गारुड-मन्त्र-पाठैः ॥63॥

विद्यावलिः प्राख्यद् अहो किम् एतत्

विधं न शाम्येत् करवाणि किं वा । वृद्धाब्रवीत् स्वास्यत औषधं तद्

आस्ये स्नुषायाः क्षिप भोजयामुम् ॥64॥

मुहुर् मुहुः प्राक्षिपम् औषधं तद् आस्ये त्व् अमुष्याः कृत-मन्त्र-पाठः ।

तथापि वैवर्णवती वधूस् ते प्रकम्पते निश्वसिति प्रगाढम् ॥65॥

सर्वे बहिर् यात गृहं कवाटे-

नावृत्य सर्पस्य जपामि मन्त्रम् । मुहूर्त-मात्रेण तम् एव सर्पम् आहूयते नापि शमं नयामि ॥66॥

चिन्ता न कार्या तिल-मात्र्य् अपि द्राक्

संजीवयिष्यामि वधूं त्वदीयाम् । एकाग्र-चित्ता घटिका-त्रयान्ते

मन्त्रं प्रजप्याखिलम् ईक्षयामि ॥67॥

गार्गी-गिरा ता ययुर् अन्य-गेहं मुहूर्ततश् चाययुर् अप्य् अथात्र । विद्यावलेर् वाचम् अहेश् च गोप्यो

गृहान्तरेभ्यः शृणुतेत्य् अथोचुः ॥68॥

स्वर-द्वयेनैव जगाद कृष्णो यत् तत् तु सख्यः सहसावजग्मुः । याः कौतुकानन्द-समुद्रयोर् द्राग्

आवर्त-मग्नाः सुभृशं विरेजुः ॥69॥

Page 17: atha camatkära-candrikä

भोः सर्प-राजात्र कुतस् त्वम् आगाः कैलासतः कस्य निदेश-कृत् त्वम् ।

चन्द्रार्ध-मौलेः स च कीदृशोऽभूद् भुङ्क्ष्वाभिमन्युं जटिला-सुतं द्राक् ॥70॥

आगः किम् एतस्य न किञ्च किन्तु

तन्-मात्तवेवास्त्य् अपराध-युग्मम् । सा किं न दष्टा गरलानलाद् अप्य्

अपत्य-शोकाग्निर् अतीव-तीव्रः ॥71॥

तयानुभूतो भवतु प्रगाढम् इत्य् एतद्-अर्थं नहि दश्यते सा ।

त्यक्त्वाभिमन्युं कथम् अस्य जाया दस्तात्र साधव्य-वर-प्रदानात् ॥72॥

दुर्वाससः स प्रथमं न तस्माद्

दष्टः स दष्टव्य इह प्रभाते । पुत्रस्य वध्वाश् च यथातिशोकैर्

जाज्वल्यते सा निखिलं स्वम् आयुः ॥73॥

किं हन्त तस्या अपराध-युग्मं दुर्वाससि श्रील-हर-स्वरूपे ।

कटाक्षतकोऽस्त्य् अपवस्तुशम्भोर् य इष्ट देवो हरिर् अस्य चांशे ॥74॥

नन्दात्मजेऽलीक-महापवादस्

तद्-भोजनेव् बाधकरः-स्व-वध्वाः । निरोधतस् तन्-निज-कन्यया सा

सार्धं व्रजे रोदितु सर्व-कालम् ॥75॥

हा पुत्र हा प्राण समे स्नुषे किं शृणोमि हा हन्त चिरायुषौ स्तः । विद्यावले त्वच्-चरणौ प्रपन्ना

प्रसादयामुं भुजगाधिराजम् ॥76॥

वधूं नरोत्स्यामि कदापि सेयं प्रयातु ननदस्य गृहं यथेष्ठम् । सम्भोजयन्त्य् एव हरिं प्रकामं

पक्त्वा पुनर् मद्-गृहम् एतु नित्यम् ॥77॥

दुर्वाससं तं शतशो नमामि मुनेऽपराधं मम हा क्षमस्व ।

ज्वरातुराया अतिमन्द-बुद्धेर् आजन्म-बालुतयता स्थितायाः ॥78॥

Page 18: atha camatkära-candrikä

कन्याम् अमेयं तु सदा कुबुद्धिर् वधू सुशीलां प्रसभं दुनोति । श्रुत्वेति मातुर् वचनं धरण्यां

निपत्य सोचे कुटिलापि नत्वा ॥79॥

क्षमस्व सर्पेन्द्र-कृपां कुरुष्व मद्-भ्रातरं मा दशनैव रोत्स्ये ।

वधूं न चापि प्रवदामि यातु तत्रालिभिर् यत्र भवेत् तद्-इच्छा ॥80॥

सर्पोऽवदद् भोः शृणुताशु गोप्यः

साध्व्य् एव राधा शपथोऽत्र शम्भोः । त्वं चापि कृत्वाश-पथं स्व-सूनोर्

मूर्ध्नो वदात्रास्तु मम प्रतीतिः ॥81॥

बाढं प्रसन्नोऽस्मि जरत्ययित्वं दुर्वाससं पूजय भोजयस्व ।

राधाङ्गतः स्वं गरलं गृहीत्वा व्रजामि कैलासम् इतोऽधुनैव ॥83॥

कृष्ण-प्रवादं च यदि स्नुषायै ददासि देह्य् अत्र न मेऽस्ति कोपः ।

रुणत्सि तां चेद् अहम् आगतस् ते वधूं च पुत्रं च रुषा दशामि ॥84॥

प्रोवाच विद्यावलिर् आत्त-मोदा

भो गोपिका-धत्त मुदं महिष्ठाम् । विषं गृहीत्वान्तरधाद् अहीन्द्रो

निरामयाभूद् वृषभानु पुत्री ॥85॥

उद्घाटयामास यदा कवाटं तदैव सर्वाविविशुर् गृहान्तः ।

पप्रच्छुर् एताम् अयि कीदृशीत्वं सुस्थास्मि तापो मम नास्ति कोऽपि ॥86॥

विद्यावलेर् अङ्घ्रि-युगं प्रण्मुर् धन्यैव विद्या तव धन्य-कीर्ते । सञ्जीव्य राधा मयि पुण्य-विद्यां

धन्याम् अविद्धस् तव धन्यम् आयुः ॥87॥

ललाग कर्णे कुटिला जरत्याः सा प्राह कन्ये किम् इदं ब्रवीषि ।

एकेन हारेण किम् अद्य सर्वा- लङ्कारम् अस्या अधुनैव दास्ये ॥88॥

Page 19: atha camatkära-candrikä

स्नुषे प्रसीद स्व-करेण सर्वा- लङ्कारम् एतां परिधापय त्वम् । व्रजेश्वरी त्वज्-जननी च शीघ्रं

दास्यत्य् अनेकाभरणानि तुभ्यम् ॥89॥

विद्या-बले मच्-छपथो न नेति मा ब्रूह्य् अतो मौनवती भव त्वम् ।

ततस् तु राधा परिधापयन्ती भूषाम्बरादि स्वगतं जगाद ॥90॥

यो मां सखीनां पुरतोऽपि नैव

शशाक सम्भोक्तुम् अयं प्रियो मे । श्वश्र्वा ननान्दुश् च समक्षम् एव

मां निर्विवादं समभुङ्क्त बाढम् ॥91॥

वाम्यं च कर्तुं मम नावकाशो भवं परं केवल-दक्षिणैव । किन्त्व् अद्य वाञ्छा जनुषोऽप्य् अपूरि

तच् चर्वितं भुक्तम् अहो मुहुर् यत् ॥92॥

पदे निपत्यैव मदीय-कान्तम् आनीय साक्षात् समभोजयन् माम् । वधूं तद् अस्याश् चरण् ननान्दुः

श्वश्र्वाश् च मे भक्तिर् अविच्युतास्तु ॥93॥

सम्भोग-पश्चाद् अपि तन्-निदेशे शृङ्गारयामि प्रियम् अग्रतोऽपि ।

अस्या अये धन्य विधे नमस् तां वृत्तं तवैतत् क्व नु वर्णयामि ॥94॥

विद्यावलिः प्राह भगिन्य् अतः किम् आर्ये त्वद्-आज्ञां करवै वदैतत् । या वो गृहं शीघ्रम् अतः परन्तु

रात्रिर् निशीथाद् अधिकाधिकाभूत् ॥95॥

जरत्य् अवादीद् अयि गार्गि विद्या- वलिस् तथा त्वं च हटाद् इयत्याम् । रात्रौ कथं यास्यथ आः सुखेन

ममैव गेहे स्वपितं कथं न ॥96॥

जगाद गार्गी जटिले त्वद्-उक्तम् अवश्यम् एतत् करवाव गाढम् । न याति चित्ताद् विष-शेष-गन्धस्

तद्-भावना मे खल-सर्प-जातेः ॥97॥

Page 20: atha camatkära-candrikä

प्रोवाच बाढं जटिला स-कन्या तद् अद्य वध्वा सह पुष्प-तल्पे ।

एकत्र विद्यावल्लिर् इद्ध-मन्त्रा सुखं वलभ्यां स्वपितु प्रकामम् ॥98॥

इत्थं विलास-रसिकौ रत-सिन्धु-चारु- हिल्लोल-खेलन-कलाः किल तेनतुस् तौ ।

प्रेमाब्धि-कौतुक-महिष्ठ-तरङ्ग-रङ्गे सख्यः सुखेन ननृतुर् न विरामम् आपुः ॥99॥

इति चमत्कार-चन्द्रिकायां तृतीयं कुतूहलम्

||3||

--o)0(o--

(4)

राधा कदाचिद् अतिमानवती बभूव

तां न प्रसादयितुम् ऐष्ट हरिः प्रसह्य । सामादिभिर् बहुविधैर् विततैर् उपायैः

कौन्द्या सहाथ किम् अपि प्रततान मन्त्रम् ॥1॥

भूषाम्बरादि परिधाय विधाय नारी- वेशं विकस्वर-पिक-स्वर-मञ्जु-कण्ठः ।

सार्धं तया मृदु रणन् मणि-नूपुराभ्यां पद्भ्यां जगाम जटिला-निलयं निलीय ॥2॥

आराद् विलोक्य सहसा सहसा सहालिः

सौन्दर्य-विस्मिति-मना अवदन् मृगाक्षी । एह्य् एहि कुन्दलतिके वद वृत्तम् आशु

किं-हेतु गमनम् एतद् अभूद् अकस्मात् ॥3॥

केयं कुतः किम्-अभिधानवतीति पृष्टा श्री-राधयावदद् इमां प्रति कुन्दवल्ली । नाम्ना कलावलिर् इयं मथुरा-प्रदेशाद्

अत्रागता श्रुत-भवद्-गुण-नाम-कीर्तिः ॥4॥

गानैर् गिरां गुरुम् अपि प्रभवेद् विजेतुं किं वाच्यम् एतद् अवगच्छत गापयित्वा । कस्माद् अशिक्षद् इयती मयि गान-विद्यां

साक्षात् पुरन्दर-गुरोः क्व नु तत्-प्रसङ्गः ॥5॥

सत्रं यदाङ्गिरसम् अत्र वराङ्गि वृष्णि- पुर्यां व्यतन्य तनु माथुर विप्र-वर्यैः ।

Page 21: atha camatkära-candrikä

तर्ह्य् एव सोऽमर-पुरात् सहसैत्य मासम् वासं विधाय परम् आदृत आननन्द ॥6॥

मध्ये सभां स हि कदाचिद् अगायद् एकं गीतं यदैतद् अदधाद् इयम् आलि सद्यः ।

मेधावती तद् अपरेद्युर् अहो जगौ तत् तेन स्वरेण बत तैर् अपि तान-तालैः ॥7॥

श्रुत्वा बृहस्पतिर् अहो मम गीतम् आरात् का गायतीति बहु-विस्मयवान् अवादीत् ।

मर्त्याप्य् अशिक्षद् अपि तत् स कदुक्तितो यद् दुर्गं द्यु-गानम् अपि विप्र तद् आनयैताम् ॥8॥

विप्रादेशम् अवाप्य गीष्पति-पुरो याताम् इमां सोऽब्रवीत्

त्वाम् अद्यापयितास्मि धीमतिपरां गान्धर्व-विद्याम् अहम् । मेधातेऽनुपमा पिकालि-विजयी कण्ठो यदा दृश्यते

नैतादृङ् मनुजेषु लब्ध-जनुषां नो किन्नरीणाम् अपि ॥9॥

अध्याप्य मासम् इह वर्षम् अपि स्वयं स्वर्- नीताम् अपाठ यदि माम् इयम् आश्विनां ते ।

प्राप्तावनीं मधुपुरीम् अगमद् व्रजे ह्यः सायं तथाद्य तु तवाग्रत आगताभूत् ॥10॥

तद् गीयतां किम् अपि भाविनि कं नु रागं

गायामि मालवम् इह प्रथम-प्रदोषे । किं वा स्वरं सुमुखि सड्जम् अथ श्रुतिं वा किं वच्मि तत्र चतसृष्व् इति चादिश त्वम् ॥11॥

कण्ठे श्रुतिर् न तव वात-कफादि-दोषात् शुद्धा भविष्यति कदापि विनैव वीणाम् ।

तद् राग-तान-गमक-स्वर-जाति-ताल- ग्राम-श्रिया मधुरम् आतनु गीतम् एकम् ॥12॥

राधे विनैव भवतीम् इह गान-विद्यां जानन्ति काः कलय ता मिलिताः श्रुतीस् ताः ।

procyättha mätanuta keky-ali-वृन्द-निन्दि तानान-नातन-नरीति सुरीति-गानम् ॥13॥

आदौ पियालि वितते नयनाश्रु-नद्यः

सश्रुस् तत स्थगिततां ययुर् एव मध्ये । अन्त्य-क्षणे तु कर कोपलताम् अवाप्य

पेतुष् ठनत्-ठन-दिति-क्षिति-पृष्ठयेव ॥14॥

तस्याः कठोरतर-मानज-षस्तु चित्तं हीरोपलं द्रवम् अवापयद् एव सद्यः ।

Page 22: atha camatkära-candrikä

आश्चर्यम् आख्यद् अयि देवि कलावले त्वद्- गानं सुधां सुर-पुरस्य तिरस्करोति ॥15॥

त्वादृग्-जनो यदि ममान्तिक एव तिष्ठेद्

भाग्याज् जनुस् तद् अखिलं सफलीकरोमि । नन्दात्मजो यदि पुनः शृणुयाद् गुणं ते कण्ठाद् बहिर् नहि करोति तदा कदापि ॥16॥

अश्रूत कुन्दलतिका न वदैतद् एतां

साध्वीं त्वम् एव निज-कण्ठ-तटीं नयैनाम् । नैवान्यथा कुरुततस् तु पराध्य निष्कं

दित्सुः सुखेन परिरब्धम् इयेष राधा ॥17॥

कर्णे ललाग ललिताथ विमृष्य सुभ्रूर् ऊचे ब्रवीषि वर-वर्णिनि सत्यम् एतत् ।

स स्माननं समुचितं नहि निष्क-दानात् स्यात् तेन सर्व-वसना-भरणानि दास्ये ॥18॥

तद् रूप-मञ्जरि मद्-अग्रत एव यूयं चित्राम्बराणि परिधापयत प्रयत्नैः ।

उद्घाट्य सम्प्रति पुरातनः कञ्चुकं द्राक् नव्यं समर्पयत तुङ्ग-कुच-द्वयेऽस्याः ॥19॥

कौन्द्य् अब्रवीत् सुमुखि नोद्घटयाङ्गम् अस्याः

सङ्कोचम् आस्पति परं भवद्-अग्र एषा । तद् देहि यद् यद् अयि दित्ससि सर्वम् एतद्

गत्वा स्व-धाम परिधास्यति न त्व् इहैव ॥20॥

न स्त्री-सदस्य् अयि भयं कुरुते ह्रियं च स्त्रीति प्रसिद्धिर् अधिका सखि सर्व-देशे । आनन्दि वर्त्मनि कथं नयियाससि त्वं

सङ्कोच-कञ्चुकम् इहार्पयसि स्वयं किम् ॥21॥

राधे न माल्य-वसनाभरणादि किञ्चिद् अङ्गीकरोमि किम् उ गायक कन्यकाहम् ।

त्वं चेत् प्रसीदसि सकृत् परिरम्भम् एकं देह्य् एहि मां न धन-गृध्नुम् अवेहि मुग्धे ॥22॥

वाम्यं किम् अत्र कुरुषे परिधेहि साधु नो चेद् बलाद् अपि वयं परिधापयामः ।

एका त्वम् एव शतशो वयम् इत्य् अतस् ते स्वातन्त्र्यम् अस्तु कथम् इत्य् अवधेहि मुग्धे ॥23॥

द्वे स्कन्धयोर् दधतुर् अञ्चलम् अग्रतो द्वे पृष्ठे व्यमोचयत कञ्चुक-बन्धम् एका ।

Page 23: atha camatkära-candrikä

वक्षः-स्थलाद् अपततां सुबृहत्-कदम्ब- पुष्पे तदा सपदि कर्तित किञ्चिद् अंशे ॥24॥

किं हन्त किं पतितम् एतद् अयीति पृष्टा दास्योऽखिला जहसुर् एव स-हस्त-तालं ।

लब्धावगुण्ठन-पटा रभसान् मृगाक्षी पृष्ठीचकार तम् अथो वृषभानु-पुत्री ॥25॥

आलीकुलस्य स दुराचर एव वक्त्रे वस्त्रावृतोऽप्य् अजनि स स्वन एव हासः ।

राधाप्य् अधा निभृतम् अस्वनम् एव हास्यं कृष्णश् च कुन्दलतिका च जहास पश्चात् ॥26॥

मूर्तो हास्य-रसो मुहूर्तम् अभवत् सद्यस् ततः प्रोचिरे

सख्यो हन्त वहत्-कदम्ब-कुसुमे धन्ये युवां भू-तले । धूर्त-प्रापित-कैतवे अपि पुनर् निष्कैतवे अन्ततो

भूत्वा हास-रसामृताब्धिम् अनु ये सर्वाणि धत्तः स्म नः ॥27॥

भो भोः कुन्दलते क्व ते सहचरी लज्जा न सा दृश्यते पातालस्य तले ममज्ज सलिले सा कुन्दवल्ल्या सह ।

तुच्छायैव भवामि हन्त विगत च्छायात्र वः किं ब्रुवे तद् युष्मद्-वदनेषु नृत्यति गिरा देवी यथेष्ठं मुहुः ॥28॥

प्रेम्ना गीष्पति-शिष्यया सह सदा सत्सङ्ग आजन्म ते

मिथ्या वाङ् न च जिह्वया परिचिता साध्वी-स्व-धर्मं मुहुः । अध्याप्यातनु-कर्म कारयसि ते ख्यातिर् व्रजे भूयसी

नाद्याभूत् तव वाञ्छितं यद् इयती कापि व्यथा सह्यताम् ॥29॥

आनीता विविध-प्रयत्न-रचिता विद्यातिदूराद् गुरोर् विक्रेतुं सुधिया त्वयाद्य रभसाद् गोपी-सदस्य् अर्पणे ।

विक्रीता नहि साभवत् पुनर् अहो हास्यास्पदीभूततां प्राप्ता द्राग् अशुभक्षणः स हि यदा यातं भवद्भ्याम् इह ॥30॥

अत्रापणे द्रुतम् इमां ललितेऽद्य विद्यां विक्रीय वाञ्छितम् अहं यदि साधयिष्ये । त्वत्-कञ्चुकं वितरसीह न चेद् ददामि

तुभ्यं स्व-कञ्चुकम् अहं क्रियतां पणोऽयम् ॥31॥

शुष्कं प्रसूनम् अयि कोरकतां न गच्छेत् प्राणे गतेन खलु चेष्टत एव देहः ।

दम्भी कथं विदित-तत्त्व उपैति पूजां स्वामिन् मृषा प्रति भयालम् अलं प्रयाहि ॥32॥

कृष्णः स्व-वक्षसि पुनः कुसुम-द्वयं तन्

Page 24: atha camatkära-candrikä

नीत्वा जगाम जटिला गृहम् एव सद्यः । सोच्चैः स्वयं भूर् विनिपत्य तथारुरोद येनाकुलेव जटिला मुहुर् आप खेदम् ॥33॥

का त्वं रोदिषि किं कुतोऽसि किम् अभूत् ते विप्रियं पुत्रि तत्

सर्वं ब्रूहि विमृज्य-लोचन-जल-क्लिन्नं मुखाम्भोरुहम् । किं हन्त प्रभवामि भाग्य-रहिता धिङ् मे जनुर् धिक् तनुं

धिङ् मां धिग् धिग् इति प्रबद्ध-दवथुः प्रोचेऽर्धम् अर्धं वचः ॥34॥

वासो मे वृषभानु-भूप-नगरे श्री-कीर्तिदायाः स्वसुः कन्याहं सह राधया मम सदा सुप्रीतिर् आबाल्यतः । आयातास्मि चिराद् अहं निज-गृहात् तां द्रष्टुम् उत्कण्ठया

सा मां नैव विलोकते न वदति प्रेम्ना न चालिङ्गति ॥35॥

मां दृष्ट्वाद्रियितेन नैव कुशल-प्रश्नं करोत्य् आदरात् तत् प्राणैर् मम किं प्रयोजनम् इमांस् त्यक्ष्याम्य् अहं त्वत्-पुरः ।

आर्ये त्वं विमृषावधारय कदा को मेऽपराधोऽभवत् तां त्वं पृच्छ मुहुः प्रदाय शपथं सा मे कथं कुप्यति ॥36॥

वत्से समास्वसिहि कोऽपि न तेऽपराधो

गच्छामि सर्वम् अधुनैव समादधामि । तं स्नेहयामि भवतीं परिरम्भयामि संलापयामि रजनीं सह शाययामि ॥37॥

इत्य् उक्त्वा सह सा स्नुषालयम् अगाद् दृष्ट्वालिपालीः पुरः

प्रावोचल् ललिते किम् ईदृग् अभवद् वध्वाः स्वभावोऽधुना । तस्यास् तात पुरोदियं स्व-भगिनी तां द्रष्टुम् उत्कण्ठयै-

वागात् सा कथम् अत्र स-प्रणयम् आश्व् एनां न सम्भाषते ॥38॥

पश्यैषा नयनाश्रु-सिक्त-सिचयाखिन्नाय दन्तुर् महा- कारण्यं जनयत्य् अतः सुचिर् इते साद्गुण्य-पूर्णे स्नुषे ।

एनां साधु परिष्वज स्व-कुशलं पृच्छ प्रियं किञ्चन ब्रूह्य् अस्या हृदय-व्यथापसरतु प्रीणिहि मां प्रीणय ॥39॥

आर्ये याहि गृहं यथा दिशसि तत् कुर्वे सुखे नाधुना त्वं त्व् एतावति बालिका-जन-वृथा-वादे स्वयं मापत ।

आल्यस् ता सुदृशोऽल्प-बुद्धि-वयसोऽतीक्ष्ण-प्रसाद-क्रुधस् तासु त्वादृग् अपार-बुद्धिर् अतुला प्रामाणिकी किं पतेत् ॥40॥

उत्तिष्ठ सादर-परं मम मूर्ध्न एव

दत्तो मया शपथ आशु-गले गृहाण । आत्म-स्वसारम् अनया सह भुङ्क्ष्व मिष्टं

मा भिन्धि मे गुरु-जनस्य निदेशम् एतम् ॥41॥

आर्ये स-प्रौढिमा मा दिशसि यदि ततो वच्मि सत्यं यद् एषा

Page 25: atha camatkära-candrikä

प्रावोचत् कुन्दवल्लीं कटुतरम् अधिकं दुःसहं तेन कोपात् । नास्या वक्त्रं विलोके यदि पुनर् अधुना सेयम् अस्यां प्रसीदेत्

तर्ह्य् एवाहं प्रसन्ना दिशसि यद् अखिलं तत् करोम्य् एव बाढम् ॥42॥

आर्ये वक्ति मृषा स्नुषा तव ननामैषा कटु व्याहरत् नाप्य् अन्यस्यै कुपिता स्मितां प्रति ततः प्रोवाच राधा स्फुटम् ।

किं मिथ्या वदसीह कुप्यसि न चेद् अस्यै प्रसीदस्य् अलं कण्ठ-ग्राहम् इयं त्वयाद्य रभसाद् आलिङ्ग्यताम् अग्रतः ॥43॥

तूष्णीं स्थितां सपदि कुन्दलतां विलोक्य प्राह स्म सम्प्रति तम् एव तदा मृगाक्षी ।

आर्ये परामृश चिरं कति वाब्रवीन् नो मिथ्येति तां परिभवस्य विधेहि पात्रीम् ॥44॥

एतां यद् अत्र न परिष्वजते सहर्षं

तत्-कोप-लिङ्गम् इह कः खलु संशयः स्यात् । वृद्धावदन् मम वधूर् इह वक्ति सत्यम् अन्तः प्रसीदति न कुन्दलता तद् अस्याम् ॥45॥

येन प्रसीदसि तद् एव करोमि कौन्दि

मान्या स्मितेऽद्य रचिताञ्जलिर् अस्मि तुभ्यम् । वीक्ष्यैव मन्-मुखम् इमां परिरब्धुम् एहि नातः परं वद हहा शपथो ममात्र ॥46॥

आर्या ददाति शपथं न बिभेष्य् अतोऽपि का धीर् इयं तव तद् एहि परिष्वजस्व ।

इत्य् आलयश् च जटिला-कुटिले च धृत्वै- वालिङ्गयन् बत मिथो हरि-कुन्दवल्ल्यौ ॥47॥

वृद्धा तदा किल न चेद् अभविष्यद् आराद्

आलीततेर् हस-रसो नु विकाशम् ऐष्यत् । ताश् चेल-रुद्धे वदनास् तद् अपि प्रहासं

निःशब्दम् एव विदधुश् च दधुश् च मोदम् ॥48॥

वृद्धा वधूम् अथ जगाद निज-स्वसारं ब्रूहि प्रियं परिरभस्व च निर्विवादम् । इत्य् आत्मपाणि-विधृतौ द्रुतम् एव राधा

कृष्णौ मिथोऽतिपरिरम्भम् अवापयत् तौ ॥49॥

हर्षाश्रु-बिन्दु-निकरं नुदतं प्रतिस्वं चेलेन भोः सुखय तं च मिथो भगिन्यौ ।

सम्भुज्य किञ्चन सुखेन कृतैक-तल्प- स्वापे दृड्ध-प्रणयतो नयतं त्रियामाम् ॥50॥

वृद्धा जगाम शयितुं निज-गेहम् आरात्

Page 26: atha camatkära-candrikä

कृष्णः प्रगल्भतरतां दधद् आख्यद् आलीः । विद्यां विगीततमतां गमिताम् अपि द्राग्

विक्रीय वाञ्छितम् अविन्दम् अभोजिता स्थ ॥51॥

भ्रातुर् वधूर्वद् इह भोः समभोजितत्माद् अद्यैव वाञ्छितम् अलम्भि जयश् च भूया न ।

सेतुर् यदि त्रुटत एव तद्-अर्ध भुक्त्वा नैवास्त्व् इयं भवत्त-पूर्ण-मनोरथैव ॥52॥

भ्रात्रापि शुद्ध-मनसा भगिनी-सुतापि पित्रा च किं न परिरभ्य त एव लोके ।

युष्माकम् आनख-शिखं स्मर-भाव एव व्यक्तस् तदात्म-समम् एव जगच् चकर्थ ॥53॥

इत्य् उक्तवत्य् अतिरुषेव निवेद्य कुन्द-

वल्ली बहिर्-भवनम् एव यदान्वतिष्ठत् । तस्याः प्रसादन-कृते निरगुश् च सख्यस्

तत्रैक एव कुसुमेषुर् अपाद् युवानौ ॥54॥

स-भ्रू-विभङ्ग कुटिलास्य-सरोज-सीधु माद्यान् मधु-व्रत-विलास-सुसौरभाणि ।

सम्प्राप्य जल-विवरेषु जुघूर्णुर् एव प्रेष्ठालयः प्रति-पदं प्रमदोर्मि-पुञ्जे ॥55॥

इति चमत्कार-चन्द्रिकायां चतुर्थं कुतूहलम्

||4||

--o)0(o--