प्रबोधसुधाकरः ॥ .. prabodhasudhakara .. prabodha · prabodhasudhakara...

23
॥ बोधसुधाकरः ॥ .. Prabodhasudhakara .. sanskritdocuments.org August 2, 2016

Upload: others

Post on 09-Oct-2020

20 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: प्रबोधसुधाकरः ॥ .. Prabodhasudhakara .. prabodha · Prabodhasudhakara .. ॥ूबोधसधाकरःु ॥ Document Information Text title : prabodha

॥ ूबोधसधुाकरः ॥.. Prabodhasudhakara ..

sanskritdocuments.orgAugust 2, 2016

Page 2: प्रबोधसुधाकरः ॥ .. Prabodhasudhakara .. prabodha · Prabodhasudhakara .. ॥ूबोधसधाकरःु ॥ Document Information Text title : prabodha

.. Prabodhasudhakara ..

॥ ूबोधसधुाकरः ॥

Document Information

Text title : prabodha sudhAkara

File name : prabodha.itx

Location : doc_z_misc_shankara

Author : Shankaracharya

Language : Sanskrit

Subject : philosophy/hinduism/religion

Transliterated by : Sunder Hattangadi sunderh at hotmail.com

Proofread by : Sunder Hattangadi sunderh at hotmail.com

Latest update : August 25, 2002

Send corrections to : [email protected]

Site access : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personalstudy and research. The file is not to be copied or reposted forpromotion of any website or individuals or for commercial purposewithout permission.

Please help to maintain respect for volunteer spirit.

August 2, 2016

sanskritdocuments.org

Page 3: प्रबोधसुधाकरः ॥ .. Prabodhasudhakara .. prabodha · Prabodhasudhakara .. ॥ूबोधसधाकरःु ॥ Document Information Text title : prabodha

.. Prabodhasudhakara ..

॥ ूबोधसधुाकरः ॥ूबोधसधुाकर अनबुमिणका१ दहेिनाूकरणम ।्२ िवषयिनाूकरणम ।्३ मनोिनाूकरणम ।्४ िवषयिनमहूकरणम ।्५ मनोिनमहूकरणम ।्६ वरैायूकरणम ।्७ आिसिूकरणम ।्८ मायािसिूकरणम ।्९ िलदहेािदिनपणूकरणम ।्१० अतैूकरणम ।्११ कतृ भोृूकरणम ।्१२ ूकाशताूकरणम ।्१३ नादानसुानूकरणम ।्१४ मनोलयूकरणम ।्१५ ूबोधूकरणम ।्१६ िधाभिूकरणम ।्१७ ानिविधूकरणम ।्१८ सगणुिनग ुणयोरैूकरणम ।्१९ आनमुिहकूकरणम ।्

॥ १॥ दहेिनाूकरणम ।्िनानकैरसं सिाऽं यंोितः ।पुषोममजमीशं वे ौीयादवाधीशम ॥् १॥यं वण ियत ुं सााितरिप मकेूव मौनमाचरित ।सोऽाकं मनजुानां िकं वाचां गोचरो भवित ॥ २॥यवें िविदतं तथािप पिरभािषतो भवदेवे ।अाशासारहैिरिचनकीत नाासःै ॥ ३॥ृबै िभपायरैासानभाःै ।प ुसंो िवना िवरागं मेुरिधकािरता न ात ॥् ४॥वरैायमाबोधो भििेत ऽयं गिदतम ।्मेुः साधनमादौ तऽ िवरागो िवतृता ूोा ॥ ५॥

prabodha.pdf 1

Page 4: प्रबोधसुधाकरः ॥ .. Prabodhasudhakara .. prabodha · Prabodhasudhakara .. ॥ूबोधसधाकरःु ॥ Document Information Text title : prabodha

॥ ूबोधसधुाकरः ॥

सा चाहंममताां ूा सवदहेषे ु ।तऽाहा दहेे ममता भाया िदिवषयषे ु॥ ६॥दहेः िकमाकोऽयं कः सबंोऽ वा िवषयःै ।एवं िवचाय माणऽेहाममते िनवतत े ॥ ७॥ीप ुसंोः सयंोगााते शबुशोिणतयोः ।ूिवशीवः शनकैः कमणा दहेमाधे ॥ ८॥मातगृुदरदया कफमऽूपरुीषपणूा याम ।्जठरािालािभन वमासं पते जःु ॥ ९॥दवैासिूतसमये िशशिुरीनतां यदा याित ।शिैव ख स तदा बिहिरह िनातऽेितबलात ॥् १०॥अथवा यििाद त ु िनःसाय त े ूबलःै ।ूसवसमीरै तदा यः ेशः सोऽिनवा ः ॥ ११॥आिधािधिवयोगाीयिवपलहदीघ दािरिःै ।जारमिप यः ेशः िकं शते वुम ॥् १२॥नरपशिुवहितय योनीनां चतरुशीितलाणाम ।्कम िनबो जीवः पिरॅमातना भेु ॥ १३॥चरमऽ नदृहेऽोायोिः ।कुलाचारिवचारः ौिुतूचार तऽािप ॥ १४॥आानािववकेो नो दहे च िवनािशताानम ।्एवं सित मायःु ूारैिप नीयत े िमा ॥ १५॥आयःुणलवमाऽं न लते हमेकोिटिभः ािप ।तेित सव मषृा ततः कािधका हािनः ॥ १६॥नरदहेाितबमणााौ पािददहेानाम ।्तनोरान े परमाथ ाऽ का वाता ॥ १७॥सततं ूवामानवैृ षभरैःै खरगै जमै िहषःै ।हा कं ुामःै ौानै शते वुम ॥् १८॥िधरिऽधातमुामदेोमासंािसहंितदहः ।स बिहचा िपनाो भते काकैः ॥ १९॥नासामादनादवा कफं मलं पायतुो िवसजृन ।्यमवेिैत जगुुामः ूसतृं च नो विे ॥ २०॥

2 sanskritdocuments.org

Page 5: प्रबोधसुधाकरः ॥ .. Prabodhasudhakara .. prabodha · Prabodhasudhakara .. ॥ूबोधसधाकरःु ॥ Document Information Text title : prabodha

.. Prabodhasudhakara ..

पिथ पिततमि ा शभयादमाग तो याित ।नो पँयित िनजदहंे चािसहॐावतृं पिरतः ॥ २१॥केशाविध नखरामािददमः पिूतगसणू म ।्बिहरिप चागचनकपू रािैव लेपयित ॥ २२॥याद िपधेाभािवकदोषसघंातम ।्औपािधकगणुिनवहं ूकाशयाघते मढूः ॥ २३॥तमतुं दहेे यिद न ूाते िऽिदनम ।्तऽोति बहवः िबमयो ग सकंीणा ः ॥ २४॥यो दहेः सुोऽभूपुुशोपशोिभत े ते ।सित स रकुािैन यितः िते वौ ॥ २५॥िसहंासनोपिवं ा यं मदुमवाप लोकोऽयम ।्तं कालाकृतन ुं िवलो नऽे े िनमीलयित ॥ २६॥एविंवधोऽितमिलनो दहेो यया चलित ।तं िवृ परशें वहहंतामिनऽेिन ॥् २७॥ाा सििूपः मासंिधराििनिम तो दहेः ।इित यो लित धीमािनतरशरीरं स िकं मनतु े ॥ २८॥

॥ २॥ िवषयिनाूकरणम ।्मढूः कुत े िवषयजकदमसमंाज न ं िमा ।रविृिवरसो दहेो गहंे पतवे ॥ २९॥भाया पिवहीना मनसः ोभाय जायते प ुसंाम ।्अं पाा सा परपुषवै शीिबयते ॥ ३०॥यः किरपुषो ऽं भृोऽथवा िभःु ।पँयित िह सािभलाषं िवलणोदारपवतीम ॥्३१॥यं कंिचुषवरं भत ुरितसुरं ा ।मगृयित िकं न मगृाी मनसवे परियं पुषः ॥ ३२॥एवं सुपनाया भता कोपाितणं ीणः ।नो लभते सखुलेशं बिलिमव बिलभुबकेः ॥ ३३॥विनता िनतामा ाामु वत त े यिद सा ।शऽोरिधकतरा परिभलािषयसौ िकमतु ॥ ३४॥

prabodha.pdf 3

Page 6: प्रबोधसुधाकरः ॥ .. Prabodhasudhakara .. prabodha · Prabodhasudhakara .. ॥ूबोधसधाकरःु ॥ Document Information Text title : prabodha

॥ ूबोधसधुाकरः ॥

लोको नापऽुाीित ौुा कः ूभािषतो लोकः ।मिुः ससंरणं वा तदलोकोऽथवा नाः ॥ ३५॥सवऽिप पऽुभाजुौ ससंिृतभ वित ।ौवणादयोऽपुाया मषृा भवयेुतृीयऽेिप ॥ ३६॥तापुायसाितीयपऽेपऽु ।पऽुेािदकयागूवृय े वदेवादोऽयम ॥् ३७॥नानाशरीरकधै नयःै साते पऽुः ।उमाऽपऽु े जीिवतिचा गरीयसी त ॥ ३८॥जीविप िकं मखू ः ूाः िकं वा सशुीलभािवता ।जारौरः िपशनुः पिततो तूिूयः बूरः ॥ ३९॥िपतमृातबृघुाती मनसः खदेाय जायते पऽुः ।िचयित तातिनधनं पऽुो िाधीशताहतेोः ॥ ४०॥सवगणुैपपः पऽुः कािप कुऽिचवित ।सोऽायू णो वा नपो वा तथािप खदेाय ॥ ४१॥पऽुाितिरित चेदिप ूायोऽि युसहम ।्इं शरीरकै ःखं सात े मढूःै ॥ ४२॥िपतमृातबृभुिगनीिपतृजामातमृुानाम ।्माग ानािमव यिुतरनकेयोिनॅमािणका ॥ ४३॥दवैं याविपलंु यावचरुः परोपकार ।तावव सुदो यतः शऽवः सव ॥ ४४॥अि चदेनिुदन ं विन इव वण यि सतंृाः ।तिेऽिदनारमिभिनः ूकुि ॥ ४५॥भ रजठरिनिमं समपुाज ियत ुं ूवत त े िचम ।्लाविध बिवं तथालं कपिदकामाऽम ॥् ४६॥लदेिधकोऽथ ः पादीनां भवेाथ ः ।नपृचौरतोऽनथ ाोमो थ ः ॥ ४७॥अायमथ भाजं पँयित भपूोऽगािमनं चौरः ।िपशनुो सनूािं दायादानां गणः कलहम ॥् ४८॥पातकभररैनकैेरथ समपुाज यि राजानः ।अमतजहतेोः ूितणं नाँयते सोऽथ ः ॥ ४९॥

4 sanskritdocuments.org

Page 7: प्रबोधसुधाकरः ॥ .. Prabodhasudhakara .. prabodha · Prabodhasudhakara .. ॥ूबोधसधाकरःु ॥ Document Information Text title : prabodha

.. Prabodhasudhakara ..

राारािभगमनािणभािभृदोषाा ।िवषशगुघाताािाण व े भपूाः ॥ ५०॥

॥ ३॥ मनोिनाूकरणम ।्हसित कदािचिौित ॅां सश िदशो ॅमित ।ं कदािप ं िशं ं च िनितौित ॥ ५१॥िकमिप िे सरोषं ाानं ाघत े कदािचदिप ।िचं िपशाचमभविाा तृया ाम ॥् ५२॥दािभमानलोभःै कामबोधोमरैतेः ।आकृते समािभिरव पिततािवाग ॥ ५३॥तािवरागो मनोऽिभलिषतं जदेथ म ।्तदनिभलिषतं कुया िा पारं ततो भवित ॥ ५४॥

॥ ४॥ िवषयिनमहूकरणम ।्ससंिृतपारावारे गाधिवषयोदकेन सणू ।नशृरीरमतुरणं कम समीररैततलित ॥ ५५॥िछिनै विभपतें जीवो नौकापितम हानलसः ।िछिाणामिनरोधालपिरपणू पतधः सततम ॥् ५६॥िछिाणां त ु िनरोधाखुने पारं परं याित ।तािदियिनमहमतृ े न किरनतृम ॥् ५७॥पँयित पर यवुित सकाममिप तनोरथं कुत े ।ावै तदूािं थ मनजुोऽितपापभावित ॥ ५८॥िपशनुःै ूकाममिुदतां पर िनां ौणुोित कणा ाम ।्तने परः िकं िॆयते थ मनजुोऽितपापभावित ॥ ५९॥अनतृं परापवादं रसना वदित ूितणं तने ।परहािनलिः का थ मनजुोऽितपापभावित ॥ ६०॥िवषयिेययोयग े िनमपेसमयने यखुं भवित ।िवषये न े ःखं याविवं च तयोम े ॥ ६१॥हयेमपुादयें वा ूिवचाय सिुनितं तात ।्असखु ागादनःखं जहाित सधुीः ॥ ६२॥

prabodha.pdf 5

Page 8: प्रबोधसुधाकरः ॥ .. Prabodhasudhakara .. prabodha · Prabodhasudhakara .. ॥ूबोधसधाकरःु ॥ Document Information Text title : prabodha

॥ ूबोधसधुाकरः ॥

धीवरदमहािमषमसैािरणो िॆयते ।तिषयाुलाकृो नरः पतित ॥६३॥उरगमाध तनभुकोऽातीह मिकाः शतशः ।एवं गतायरुिप सिषयामपुाय ः ॥ ६४॥

॥ ५॥ मिनिनमहूकरणम ।्ीयोमतोयवहा सागरमपुयाित नीचमागण ।सा चेम एव िरा सती िकं न याित वािध म ॥् ६५॥एवं मनः हते ुं िवचारयिुरं भवदेः ।न बिहवदिेत तदा िकं नां यं याित ॥ ६६॥वषा ःूचयाूप े गुिनझ रे पयः ारम ।्मीणेवै त ु शेु माधयु भजित तऽाः ॥ ६७॥तिषयोििं तमःूधान ं मनः कषम ।्तििरागशेु शनकैरािवभ वेम ॥् ६८॥यं िवषयमिप लिषा धावित बािेयारा ।ताूाौ िखित तथा यथा ं गतं िकंिचत ॥् ६९॥नगनगरग ग मसिरतः पिरतः पिरॅमतेः ।यिद नो लभते िवषयं िवषयितिमव िखमायाित ॥ ७०॥तुीलं जलाब लादधः िमपुैू म ।्तनः पे िनिहतं यािहया ित ॥ ७१॥इह वा पवू भवे वा कमणवैािज तं फलं यत ।्शभुमशभुं वा तोगोऽूािथ तो भवित ॥ ७२॥चतेःपशमुशभुपथं ूधावमान ं िनराकत ुम ।्वरैायमकेमिुचतं गलकां िनिम तं धाऽा ॥ ७३॥िनिावसरे यखुमतेिं िवषयजं यात ।्न िह चिेयूदशेावानं चतेसो िनिा ॥ ७४॥अारतुकुे गहृऽेवो यथा ायः ।बिनग मूयःै ौािित पतसं तथा ॥ ७५॥सवियावरोधाोगशतरैिनग मं वी ।शां ितित चतेो िनमं तदा याित ॥ ७६॥

6 sanskritdocuments.org

Page 9: प्रबोधसुधाकरः ॥ .. Prabodhasudhakara .. prabodha · Prabodhasudhakara .. ॥ूबोधसधाकरःु ॥ Document Information Text title : prabodha

.. Prabodhasudhakara ..

ूाणिनरोधााासनाागात ।्हिरचरणभियोगानः वगें जहाित शनःै ॥ ७७॥

॥ ६॥ वरैायूकरणम ।्परगहृगिृहणीपऽुििवणानामागमे िवनाशे वा ।किथतौ हष िवषादौ िकं वा ातां णं ातःु ॥ ७८॥दवैाितं गतं वा यं कंिचिषयमीमं वा ।नो तु च सीदी गहृेितिथविवसते ॥् ७९॥ममतािभमानशूो िवषयषे ु पराखुः पुषः ।ितिप िनजसदन े न बाते कम िभः ािप ॥ ८०॥कुऽारयदशे े सनुीलतणृवािलकोपिचते ।शीतलततलभमूौ सखुं शयान पुष ॥ ८१॥तरवः पऽफलााः सगुशीतािनलाः पिरतः ।कलकूिजतवरिवहगाः सिरतो िमऽािण िकं न ःु ॥ ८२॥वरैायभायभाजः ूसमनसो िनराश ।अूािथ तफलभोुः प ुसंो जिन कृताथ तहे ात ॥् ८३॥िं पवततुं यिद भवेािप ूमादादाशोकायाथ तदिप तं ौतुवत े तोषाय च ौयेस े ।

ातािषयाः ूयाि यदमी शोकाय त ेिुरंसंाः यमवे चेखुमयं िनःौयेसं तते ॥ ८४॥

िवृािनवासमुटभवाटां िचरं पय ट-तंापऽयदीघ दावदहनालावलीाकुलः ।

वषु ुस ुू दीनयनतेःकुरो बला-दाशापाशवशीकृतोऽिप िवषयायमैृ षा

हते ॥ ८५॥

॥ ७॥ आिसिूकरणम ।्उऽेिप िवराग े िवना ूबोधं सखुं न ात ।्स भवेुपदशेााुमाौयेथमम ॥् ८६॥यिप जलधेदकं यिप वा ूरेकोऽिनलऽ ।तदिप िपपासाकुिलतः ूतीते चातको मघेम ॥् ८७॥

prabodha.pdf 7

Page 10: प्रबोधसुधाकरः ॥ .. Prabodhasudhakara .. prabodha · Prabodhasudhakara .. ॥ूबोधसधाकरःु ॥ Document Information Text title : prabodha

॥ ूबोधसधुाकरः ॥

ऽधेा ूतीिता शााुतथानऽ ।शाूतीितरादौ यधरुो गडुोऽीित ॥ ८८॥अमे गुूतीित राडुदशन ं यत ।्आूतीितराडुभणजं सखुं यत ॥् ८९॥रसगपशशा अे पदाथा ।कादनभुयूे नो दहेािेयमामात ॥् ९०॥मतृदहेिेयवग यतो न जानाित दाहजं ःखम ।्ूाणिेिायां तरबाधां स िकं विे ॥ ९१॥मनसो यिद वा िवषयगुपिं न जानाित ।त पराधीनातः ूमाद काता ॥ ९२॥गाढागहृातः ििततले दीपं िनधायोलंपििमधोमखुं िह कलशं तोपिर ापयते ।्

ता े पिरतोऽनरुममलां वीणां च किूरकांसिं जनंसे

कलशििािनग ताम ॥् ९३॥तजेशने पथृदाथ िनवहान ं िह यायतेतिःै कलशने वा िकम ु मदृो भाडने तलेैन वा ।

िकं सऽूणे न चतैदि िचरं ूबाधादतोदीपोितिरहकैमवे शरणं दहेे तथाा ितः ॥ ९४॥

॥ ८॥ मायािसिूकरणम ।्िचऽः परमाा पँयदाानमातया ।अभवोऽहंनामा तादासीिदो मलूम ॥् ९५॥धेवै भाित ताित पी च तौ भवतेां व ै ।तादयमाकाशिधवै पिरपयू त े सततम ॥् ९६॥सोऽयमपीां चबे ततो मनुा अजाय ।इपुिनषदः ूाद ियतां ूित यावोा ॥ ९७॥िचरमानानभुवाषुिुिरव कावाभतू ।्परमानु तावदवेोिता माया ॥ ९८॥सदसिलणासौ परमासदाौयानािदः ।सा च गणुऽयपा सतू े सचराचरं िवम ॥् ९९॥

8 sanskritdocuments.org

Page 11: प्रबोधसुधाकरः ॥ .. Prabodhasudhakara .. prabodha · Prabodhasudhakara .. ॥ूबोधसधाकरःु ॥ Document Information Text title : prabodha

.. Prabodhasudhakara ..

माया तावदँया ँयं काय कथं जनयते ।्तिुभरँयपःै पटोऽऽ ँयः कथं भवित ॥ १००॥े सरुतानभुवाबिावोयथा शभु े वसन े ।अनतृं रतं ूबोध े वसनोपहितभ वेा ॥ १०१॥े पुषः सो योिषदसा तयोय ुित मषृा ।शबुिावः सकृतऽेिप सभंवित ॥ १०२॥एवमँया माया ताय जगिददं ँयम ।्माया ताविदयं ाा िवनाशने हष दा भवित ॥ १०३॥रजनीवाितरा न लतऽेऽ भवोऽाः ।सौदािमनीव नँयित मिुनिभः समाणवै ॥ १०४॥माया ॄोपगतािवा जीवाौया ूोा ।िचदिितेदयं येमा मोात ॥् १०५॥घटमठकुरैावतृमाकाशं तदायं भवित ।तदिवावतृिमह चतैं जीव इुः ॥ १०६॥नन ुकथमावरणं ादान ं ॄणो िवशु ।सयू वे तिमॐं रािऽभवं ूकाश ॥ १०७॥िदनकरिकरणोमैघरैााते यथा सयू ः ।न ख िदन िदनं तिैव कृतःै सासघंातःै ॥ १०८॥अानने तथाा शुोऽिप ाते सिुचरम ।्न परंत ु लोकिसा ूािणष ु ततेनाशिः ॥ १०९॥

॥ ९॥ िलदहेािदिनपणूकरणम ।्लूशरीरािलशरीरं च ताः ।कारणमातो महाकारणं तयु म ॥् ११०॥लंू िनिपतं ूागधनुा सूािदतो ॄमूः ।अुमाऽः पुषः ौिुतिरित याह तूम ॥् १११॥सूािण महाभतूासवः पिेयािण पवै ।षोडषमःकरणं तघंातो िह िलतनःु ॥ ११२॥तारणं तृं यावा सनाजालम ।्त ूविृहतेबु ुाौयमऽ तयु ात ॥् ११३॥

prabodha.pdf 9

Page 12: प्रबोधसुधाकरः ॥ .. Prabodhasudhakara .. prabodha · Prabodhasudhakara .. ॥ूबोधसधाकरःु ॥ Document Information Text title : prabodha

॥ ूबोधसधुाकरः ॥

तारभतूबुो यितफिलतं त ु शुचतैम ।्जीवः स उ आयैऽहिमित ूित कृपिुष ॥ ११४॥चरतरतरसाितिबं भार च चलंात ।्अि तथा चलता चतैे िचचाात ॥् ११५॥नकूितिबः सिललािदषयुः स चावभासयित ।िकिमतरपदाथ िनवहं ूितिबोऽानत ॥् ११६॥ूितफिलतं यजेः सिवतःु कांािदपाऽषे ु ।तदन ु ूिवमगृ हमाथा काशयित ॥ ११७॥िचितिबिुष ु यो जीवतां ूाः ।नऽेादीियमागब िहरथा ोऽवभासयित ॥ ११८॥

॥ १०॥ अतैूकरणम ।्तिददं य एवमाय वदे ॄाहमीित ।स इदं सव च ा िह दवेा नशेत े भूा ॥ ११९॥यषेां स भवाा योऽामथ दवेतामपुाे यः ।अहमोऽसावें यो वदे पशवुः ॥ १२०॥इपुिनषदामिुथा ौिुतभ गवि ।ानी ावैयें मितम मेऽ यिुरिप ॥ १२१॥ऋज ु वबं वा कां ताशदधं सदितां याित ।तिं हमां ऋजवुबाकारसऽेिप ॥ १२२॥एवं य आिनो ााकार जायते पुषः ।दहेीव ँयतऽेसौ परं सौ केवलो ाा ॥ १२३॥ूितफलित भानरुकेोऽनकेशरावोदकेष ु यथा ।तदसौ परमाा केोऽनकेेष ु दहेषे ु॥ १२४॥दवैादकेशरावे भ े िकं वा िवलीयते सयू ः ।ूितिबचलादक ः िकं चलो भवित ॥ १२५॥ापारं कुत े यथकैसिवतःु ूकाशने ।तराचरिमदं केासया चलित ॥ १२६॥यनेोदकेन कदलीचकजाादयः ूवध े ।

10 sanskritdocuments.org

Page 13: प्रबोधसुधाकरः ॥ .. Prabodhasudhakara .. prabodha · Prabodhasudhakara .. ॥ूबोधसधाकरःु ॥ Document Information Text title : prabodha

.. Prabodhasudhakara ..

मलूकपलाडुलशनुानेवैतै े िविभरसगाः ॥ १२७॥एको िह सऽूधारः काूकृतीरनकेशो यगुपत ।्ामपिकायां नत यतीह ूगढूतया ॥ १२८॥गडुखडशकराा िभाः िुव कृतयो यथकेैोः ।केयरूकणाा यथकैहेो िभदा पथृक ्॥ १२९॥एवं पथृभावं पथृगाकारं पथृविृ ।जगावचमुरैकेेनवैाना चलित ॥ १३०॥धतृिसमं यावााित माग गावत ।्शभयुीडे तिेु न ते भवतः ॥ १३१॥मानषुमतमिहषसकूरािदनुतूम ।्यः पँयित जगदीशं स एव भेुऽयानम ॥् १३२॥

॥ ११॥ कतृ भोृूकरणम ।्ययूऽिुदत े वहारं जनः कुत े ।तं न करोित िववा कारयित तदाािप ॥ १३३॥लोहे तभुा े लोहारतामानऽेिप ।ताग तवःे िकं ािघा तजं ःखम ॥् १३४॥िनुरकुठारघातःै काे सछंेमानऽेिप ।अवत विः िकं घात ैँ छेत े तत ॥् १३५॥ॄतू े ौिुतरिप भयूोऽनोऽिभचाकशीािद ॥ १३६॥िनिश वेँ मिन ूदीप े दीित चौरु िवमपहरित ।ईरयित वारयित वा तं दीपः िकं तथाािप ॥ १३७॥गहेाे दवैवशाििंमिुदत े िवप े वा ।दीपुथवा िखित िकं तदाािप ॥ १३८॥

॥ १२॥ ूकाशताूकरणम ।्रिवचविदीपूमखुाः परूकाशाः ःु ।यिप तथामीिभः ूकाँयते ािप नवैाा ॥ १३९॥चुा रवै ाराना भानमतेषेाम ।्या तऽेिप पदाथा न ायऽेथ केवलालोकात ॥् १४०॥

prabodha.pdf 11

Page 14: प्रबोधसुधाकरः ॥ .. Prabodhasudhakara .. prabodha · Prabodhasudhakara .. ॥ूबोधसधाकरःु ॥ Document Information Text title : prabodha

॥ ूबोधसधुाकरः ॥

तऽािारा सहायभतूो न चदेाा ।नो चेालोके पँयः कथं नाथा न ॥् १४१॥सािप िकं नो ान ं तिेयारणे ात ।्अे ितबे करसबंे पदाथ भान ं िह ॥ १४२॥जानाित यने सव केन च तं वा िवजानीयात ।्इपुिनषदामिुब त आाना तात ॥् १४३॥

॥ १३॥ नादानसुानूकरणम ।्यावणं णाध पपिरिचनं िबयते ।ताविणकण नाहतः ौयूत े शः ॥ १४४॥िसारिरतािवौमिवासबीजशुीनाम ।्उपलणं िह मनसः परमं नादानसुनम ॥् १४५॥भरेीमदृशााहतनादे मनः णं रमत े ।िकं पनुरनाहतऽेिधमुधरुऽेखिडतेे ॥ १४६॥िचं िवषयोपरमाथा यथा याित नैम ।्वणेोिरव दीघ तरथा तथा ौयूत े नादः ॥ १४७॥नादावित ोितय त त े िह िचरम ।्तऽ मनो लीन ं चे पनुः ससंारबाय ॥ १४८॥परमानानभुवािुचरं नादानसुानात ।्ौेिलयोऽयं सलयेनकेेष ु॥ १४९॥

॥ १४॥ मनोलयूकरणम ।्ससंारतापतं नानायोिनॅमािरौाम ।्ला परमानं न चलित चतेः कदा ािप ॥ १५०॥अतैानभराििमदं कोऽहं च काहम ।्इित मरतां यातं यदा तदा मिूछतं चतेः ॥ १५१॥िचरतरमाानभुवादााकारं ूजायते चतेः ।सिरिदव सागरयाता समिुभावं ूयाुःै ॥ १५२॥आन ुू िवं िचं नापेत े पनुिव षयान ।्ीराृतमां यथा पनुः ीरतां न यातीह ॥ १५३॥ौ ििर ँय े यदनुतूं च भानमाऽं

12 sanskritdocuments.org

Page 15: प्रबोधसुधाकरः ॥ .. Prabodhasudhakara .. prabodha · Prabodhasudhakara .. ॥ूबोधसधाकरःु ॥ Document Information Text title : prabodha

.. Prabodhasudhakara ..

ात ।्तऽोपीणं चिें तिूछतं भवित ॥ १५४॥याित समंखुं ाऽं वा यदा तदा भवित ।ँयिृिवभदेो समंखुऽेि तवित ॥ १५५॥एकिाऽे ऽधेा िािदकं िह समदुिेत ।िऽिवध े तिँीन े ाऽं िशते पात ॥् १५६॥दप णतः ूाादि मखुं ूितमखुं तदाभाित ।आदशऽिप च न े मखुमि मखु े तथवैाा ॥ १५७॥

॥ १५॥ ूबोधूकरणम ।्माधयु गडुिपडे याशंकेऽणमुाऽऽेिप ।एवं न पथृावो गडुमधरुयोरि ॥ १५८॥अथवा न िभभावः कपू रामोदयोरवेम ।्आपमनसां प ुसंां जगदातां याित ॥ १५९॥यावानभुवः ाििादौ जागराे ।अः स चिेरः ाभते िह तदायानम ॥् १६०॥अितगीरऽेपारे ानिचदानसागरे ारे ।कम समीरणतरला जीवतराविलः ुरित ॥ १६१॥खरतरकरःै ूदीऽेिुदत े चतैितमाशंौ ।ुरित मषृवै समादनकेिवधजीवमगृतृा ॥ १६२॥अर े यिगिददमारािरुरित । े यिकृदिप िवलीयते ासिूपम ॥् १६३॥बाारपणू ः परमानाण व े िनमो यः ।िचरमातु इव कलशो महा॑दे जुतनयायाः । १६४॥पणूा णू तरे परारतरऽेातपारे हरौसिंवारसधुाण व े िवरिहत े वीचीतरािदिभः ।

भाोिटिवकािसतोलिदगाकाशूकाशे परेानकैरस े िनममनसां न ं न चाहं जगत ॥् १६५॥

॥ १६॥ िधाभिूकरणम ।्िचे सोौ तिटिदव बोधोदयो भवित ।

prabodha.pdf 13

Page 16: प्रबोधसुधाकरः ॥ .. Prabodhasudhakara .. prabodha · Prabodhasudhakara .. ॥ूबोधसधाकरःु ॥ Document Information Text title : prabodha

॥ ूबोधसधुाकरः ॥

तव स िरः ािद िचं शिुमपुयाित ॥ १६६॥शुित िह नाराा कृपदाोजभिमतृ े ।वसनिमव ारोदभै ा ूाते चतेः ॥ १६७॥यमलादश सिुचरं भािदना शुे ।ूितफलित वमुःै शुे िचे तथा ानम ॥् १६८॥जान ु तऽ बीजं हिरभा ािननो य ेःु ।मतू चवैामतू े एव ॄणो प े ॥ १६९॥इपुिनषयोवा ौ भो भगवपिदौ ।ेशादेशाा मिुः ादतेयोम े ॥ १७०॥लूा सूा चिेत धेा हिरभििा ।ूारेलूा ाूा ताः सकाशा ॥ १७१॥ाौमधमा चरणं कृूितमाच नोवो िनम ।्िविवधोपचारकरणहैिरदासःै सगंमः शत ॥् १७२॥कृँणकथासौंवणे महोवः सवाद ।परयवुतौ ििवणे वा परापवादे पराखुता ॥ १७३॥माकथासूगेः सतुीथ गमनषे ु ताय म ।्यपितकथािवयोग े थ गतमायिुरित िचा ॥ १७४॥एवं कुव ित भिं कृकथानमुहोा ।समदुिेत सूभिय ा हिरररािवशित ॥ १७५॥िृतसरुाणवायै थाौतुायां हरमेू त ।मानसपजूाासो िवजनिनवासऽेिप ताय म ॥् १७६॥सं समजषु ु कृावितेा नम ।्अिोहो भतूगणे ततु भतूानकुा ात ॥् १७७॥ूिमतयालाभ े सिुदा रपऽुादौ ।ममताशूमतो िनरहंकारमबोधः ॥ १७८॥मृभािषता ूसादो िनजिनायां तुौ समता ।सखुःखशीतोसिहुमापदो न भयम ॥् १७९॥िनिाहारिवहारेनादरः सरािहम ।्वचन े चानवकाशः कृरणने शाती शािः ॥ १८०॥केनािप गीयमान े हिरगीत े वणेनुादे वा ।

14 sanskritdocuments.org

Page 17: प्रबोधसुधाकरः ॥ .. Prabodhasudhakara .. prabodha · Prabodhasudhakara .. ॥ूबोधसधाकरःु ॥ Document Information Text title : prabodha

.. Prabodhasudhakara ..

आनािवभा वो यगुपाृसािकोिेकः ॥ १८१॥तिनभुवित मनः ूगृमाणं परासखुम ।्िरतां यात े तिाित मदोदिदशाम ॥् १८२॥जनषु ु भगवावं भगवित भतूािन पँयित बमशः ।एताशी दशा चेदवै हिरदसवय ः ात ॥् १८३॥

॥ १७॥ ानिविधूकरणम ।्यमनुातटिनकटितवृावनकानन े महारे ।किुमतलभमूौ चरणं चरणोपिर ा ॥ १८४॥ितं घननीलं तजेसा भासयिमह िवम ।्पीतारपिरधान ं चनकपू रिलसवा म ॥् १८५॥आकणपणू नऽें कुडलयगुमिडतौवणम ।्मितमखुकमलं सकुौभुोदारमिणहारम ॥् १८५॥वलयालुीयकाानुलयं लारान ।्गलिविलतवनमालं तजेसापाकिलकालम ॥् १८७॥गुारवािलकिलतं गुापुािते िशरिस ।भुान ं सह गोपःै कुारवित न ं हिरं रत ॥ १८८॥मारपुवािसतमािनलसिेवतं परानम ।्मािकनीयतुपदं नमत महानदं महापुषम ॥् १८९॥सरुभीकृतिदवलयं सरुिभशतरैावतृं सदा पिरतः ।सरुभीितपणमहासरुभीमं यादवं नमत ॥ १९०॥कंदप कोिटसभुगं वाितफलदं दयाण वंकृम ।्ा कमिवषयं नऽेयगुं िमुुहत े ॥ १९१॥पुयतमामितसरुसां मनोऽिभरामां हरःे कथां ा ।ौोत ुं ौवणं मां कथमादरं भवित ॥ १९२॥दौभा यिमियाणां कृे िवषये िह शाितके ।िणकेष ु पापकरणेिप से यदिवषयषे ु॥ १९३॥

॥ १८॥ सगणुिनग ुणयोरैूकरणम ।्ौिुतिभम हापरुाणःै सगणुगणुातीतयोरैम ।्

prabodha.pdf 15

Page 18: प्रबोधसुधाकरः ॥ .. Prabodhasudhakara .. prabodha · Prabodhasudhakara .. ॥ूबोधसधाकरःु ॥ Document Information Text title : prabodha

॥ ूबोधसधुाकरः ॥

यों गढूतया तदहं वऽेितिवशदाथ म ॥् १९४॥भतूेया मी ानमयः सिदानः ।ूकृतःे परः पराा यकुलितलकः स एवायम ॥् १९५॥नन ु सगणुो ँयतनुथकैदशेािधवास ।स कथं भवेराा ूाकृतविागरोषयतुः ॥ १९६॥इतरे ँयपदाथा लऽेनने चषुा सव ।भगवाननया ा न लते ानगः ॥ १९७॥यिपदशनसमये पाथा य दवागवान ।्िदं चुादँयता युते नहृरौ ॥ १९८॥सााथकैदशे े वत ुलमपुलते रविेब म ।्िवं ूकाशयित तवः सव ऽ ँयते यगुपत ॥् १९९॥यिप साकारोऽयं तथकैदशेी िवभाित यनाथः ।सवगतः सवा ा तथायं सिदानः ॥ २००॥एको भगवाुमे े यगुपोपीनकेास ु ।अथवा िवदहेजनकौतुदवेभदूवेयोहिरय ुगपत ॥् २०१॥अथावा कृाकारां चमूं यधनोऽपँयत ।्ताापक आा भगवािररीरः कृः ॥ २०२॥विस यदा जघान ौीवः ौीपतःे स िकं ेः ।भानामसरुाणामषेां वा फलं सशम ॥् २०३॥ता कोऽिप शऽनु िमऽं नादुासीनः ।नहृिरः साग ः सफलः शाखीव यनाथः ॥ २०४॥लोहशलाकिनवहःै शा ँ मिन िभमानऽेिप ।णमिेत लौहं षेादिप िविषां तथा ूािः ॥ २०५॥नानः सकाशाा जीवसतंितयेम ।्जगतः िूयतर आा तकृते नवै सभंवित ॥ २०६॥वाहरणावसरे पथृवयोपवासनाभषूान ।्हिररजमोहं कत ु सवगोपाििनम म े ात ॥् २०७॥अये था ुिलाः िुा ुुरीित ।ौुथ दश ियत ुं तनोरतनो जीवसदंोहम ॥् २०८॥यमनुातीरिनकु े कदािचदिप वकां चारयित ।

16 sanskritdocuments.org

Page 19: प्रबोधसुधाकरः ॥ .. Prabodhasudhakara .. prabodha · Prabodhasudhakara .. ॥ूबोधसधाकरःु ॥ Document Information Text title : prabodha

.. Prabodhasudhakara ..

कृे तथाय गोपषे ु च वरगोषे ु चारयारात ॥् २०९॥वं िनरी राावः हेने संॅ ााः ।तदिभमखुं धावः ूययगुपै वा राः ॥ २१०॥ूॐवभरणे भयूः ॐतुनाः ूा पवू वान ।्पथृरुसनया िलहणकवः ूपाययमदुा ॥ २११॥गोप अिप िनजबालागृमू धा नमायाय ।इमलौिककलाभषेां तऽ णं ववधृ े ॥ २१२॥गोपा वााा पवू कृाका भवन ।्तनेानः िूयं दिश तमतेषे ु कृने ॥ २१३॥ूयेः पऽुािायेोऽा सवात ।्अरतरं यदाेपुिनषदः सतािभिहता ॥ २१४॥नुावचभतूेाा सम एव वत तऽेथ हिरः ।यधनऽेज ुन े वा तरतमभावं कथं न ु गतवाः ॥ २१५॥बिधरापमुकूा दीघा ः खवा ः सपा ।सव िविधना ाः सवगोपातभु ुजाने ॥ २१६॥भतूसमं नहृरःे समो िह मशकेन नागने ।लोकैः समििभवपुिनषदा भािषतः साात ॥् २१७॥आा तावदभोा तथवै नन ु वासदुवेते ।्नानाकैतवयःै पररमणीिभः कथं रमत े ॥ २१८॥सुरमिभनवपं कृं ा िवमोिहता गोः ।तमिभलषो मनसा कामािरहथां ूापःु ॥ २१९॥गिो गहृकृपरा भुानाः ।कृं िवनािवषयं सममिप जात ु नािवन ॥् २२०॥ःसहिवरहॅाा पतीशुरांपशनू ।्हिररयिमित स ुू ीताः सरभसमािलयाचंबुः ॥ २२१॥काऽिप च कृायी काितूनायाः ।अिपबनिमित सााासो नारायणः ूाह ॥ २२२॥तािजिनजदियताृाकाराजृियो वी ।परनपृितपीनामया मी हिरः साात ॥् २२३॥

prabodha.pdf 17

Page 20: प्रबोधसुधाकरः ॥ .. Prabodhasudhakara .. prabodha · Prabodhasudhakara .. ॥ूबोधसधाकरःु ॥ Document Information Text title : prabodha

॥ ूबोधसधुाकरः ॥

परमाथ तो िवचारे गडुतधरुाात ।्नरमिप नरदहंे परमााकारतां याित ॥ २२४॥िकं पनुरनशेललावपरुीरहे ।कमा यलौिककािन मायया िवदधतो नहृरःे ॥ २२५॥मृणने कुिपअतां िवकिसतवदनां मातरं वे ।िवमदशयदिखलं िकं पनुरथ िवपोऽसौ ॥ २२६॥

॥ १९॥ आनमुिहकूकरणम ।्िवषिवषमनयगुलं पायियत ुं पतूना गहंृ ूाा ।ताः पथृभुायाया आसीृाप णो दहेः ॥ २२७॥अनयथृतुरशकटं िनजिनकटं वा कृतापराधमिप ।कठाषेिवशषेादवधीाऽेसरंु कृः ॥ २२८॥यमलाज ुनौ त उूोखलगतिरं िखौ ।िरणभमूौ मालयं ूापयहृिरः ॥ २२९॥िनं िऽदशषेी यने च मृोव शीकृतः केशी ।काकः कोऽिप वराको बकोऽशोकं गतो लोकम ॥् २३०॥गोगोपीगोपानां िनकरमिह पीडयमितवगेात ।्अनघमघासरुमकरोथृतुरमरुगेरं भगवान ॥् २३१॥पीारयताशनमसतजेसो हतेोः ।दधाुधानिखलागुोप गोपाृपािसःु ॥ २३२॥पात ु गोकुलमाकुलमशिनतिटष णःै कृः ।असहायएकहे गोवध नमुधारोःै ॥ २३३॥वासोलोभाकिलतं धाविजकं िशलातलहैा ।िवृ तदपराधं िवकुठवासोऽिप तै॥ २३४॥ऽधेा वबशरीरामितलो लपवु चनात ।्ॐनपिरतोषाुामृाननामकरोत ॥् २३५॥िनहतः पपात हिरणा हिरचरणामणे कुवलयापीडः ।तुोमतः पतवीपकाम े ॥ २३६॥युिमषाह रे ौीरेनासमं ूा ।मिुःँटकचाणरूाौ ययतिुन ःौयेसं सपिद ॥ २३७॥

18 sanskritdocuments.org

Page 21: प्रबोधसुधाकरः ॥ .. Prabodhasudhakara .. prabodha · Prabodhasudhakara .. ॥ूबोधसधाकरःु ॥ Document Information Text title : prabodha

.. Prabodhasudhakara ..

दहेकृतादपराधाकुैठोिठताराानम ।्यवरकुलावतसंः कंसं िवसंयामास ॥ २३८॥हिरसदंश नयोगाथृरुणतीथ िनमते तै ।भगवा ु ूददाः सैाय सायुम ॥् २३९॥मीनािदिभरवतारिैन हताः सरुिविषो बहवः ।नीताे िनजपं तऽ च मो का वाता ॥ २४०॥ये यननिनहताे त ु न भयूः पनुभ वं ूापःु ।तादवताराणामया मी ूवत कः कृः ॥ २४१॥ॄाडािन बिन पजभवाडमतुान ्गोपायतुानदशयदजं िवनूशषेां यः ।

शयु रणोदकं िशरसा धे च मिूत ऽयात ्कृो व ै पथृगि कोऽिवकृतः सियो नीिलमा ॥ २४२॥

कृपापाऽं य िऽपरुिरपरुोजवसितःसतुा जोः पतूा चरणनखिनणजनजलम ।्

ूदान ं वा य िऽभवुनपितं िवभरुिपिनदान ं सोऽाकं जयित कुलदवेो यपितः ॥ २४३॥

मायाहऽेप िया भरणकृितकृत े मोहमलूोवं मांमातः कृािभधान े िचरसमयमदुासीनभावं गतािस ।

कायकैािधवास े सकृदिप वदनं नेस े ं मदीयंतव े न कत ु ूभविस भवती िकं न ु मलू शािम ॥् २४४॥

उदासीनः ः सततमगणुः सरिहतोभवांातः कातः परिमह भवेीवनगितः ।

अकादाकं यिद न कुत े हेमथ तत ्वस ीयािव मलजठरऽेिनुरिप ॥ २४५॥लोकाधीशे यीशे िकिमित भवभवा वदेना ािौतानांसकंोचः पजानां िकिमह समिुदत े मडले चडरँमःे ।

भोगः पवूा िज तानां भवित भिुव नणृां कम णां चदेवँयंते नैृ पुनै न ु दनजुनपृैिज तं िनिज तं त े ॥ २४६॥िनानसधुािनधरेिधगतः सीलमघेः सता-मौूबलूभनभररैाकिष तो वष ित ।

िवानामतृमतुं िनजवचो धारािभरारािददंचतेातक चे वाितमषृाबाोऽिस सुोऽिस िकम ॥् २४७॥

prabodha.pdf 19

Page 22: प्रबोधसुधाकरः ॥ .. Prabodhasudhakara .. prabodha · Prabodhasudhakara .. ॥ूबोधसधाकरःु ॥ Document Information Text title : prabodha

॥ ूबोधसधुाकरः ॥

चतेलतां िवहाय परुतः सधंाय कोिटयंतऽकैऽ िनधिेह सव िवषयानऽ च ौीपितम ।्

िवौाििहतमहो न ुयोम े तदालोतांयुा वानभुवने यऽ परमान तेताम ॥् २४८॥

पऽुाौऽमथियोऽयवुतीिव थोऽनंभोािदिप तारतवशतो नालं समुठया ।

नतैायनायके समिुदत े चतेने िवभौसाानसधुाण व े िवहरित रंै यतो िनभ यम ॥् २४९॥काोपासनयाथ यनिुदनं िकंिचलं सिेतंिकंिचगमथापवग मपरयैगािदयािदिभः ।

अाकं यननाियगुलानावधानािथ नांिकं लोकेन दमने िकं नपृितना गा पवग िकम ॥् २५०॥

आिौतमाऽं पुषंािभमखुं कष ित ौीशः ।

लोहमिप चुकाँमासमंखुमाऽं जडं यत ॥् २५१॥

अयमुमोऽयमधमोजाा पणे सदा वयसा ।

ाोऽाो वेंन विे भगवाननमुहावसरे ॥ २५२॥

अःभावभोाततोऽराा महामघेः ।

खिदरक इव वाूवष णं िकं िवचारयित ॥ २५३॥

यिप सवऽ समथािप नहृिरथाते े ।भाः परमाने रमि सदयावलोकेन ॥ २५४॥सतुरामनशरणाः ीरााहारमरा यत ।्केवलया हेशा कपतनयाः ूजीवि ॥ २५५॥यिप गगनं शूं तथािप जलदामतृाौंपूणे ।चातकचकोरनाोढभावारूयाशाम ॥् २५६॥तिजतां प ुसंां वानसामगोचरोऽिप हिरः ।कृपया फलकाानामतृने िवपलेुन ॥ २५७॥

20 sanskritdocuments.org

Page 23: प्रबोधसुधाकरः ॥ .. Prabodhasudhakara .. prabodha · Prabodhasudhakara .. ॥ूबोधसधाकरःु ॥ Document Information Text title : prabodha

.. Prabodhasudhakara ..

इित ौीमरमहंसपिरोाजकाचाय ौीगोिवभगवूपादिशौीमरभगवतः कृतौूबोधसधुाकरः समाः ॥

Encoded by Sunder Hattangadi [email protected]

.. Prabodhasudhakara ..was typeset on August 2, 2016

Please send corrections to [email protected]

prabodha.pdf 21