sanskritdocuments.org · 2018-09-30 · sanskrit , doc_yoga , yoga , commentary on patanjali yoga...

90
भोजवृि BhojaVritti sanskritdocuments.org September 29, 2018

Upload: others

Post on 05-Apr-2020

31 views

Category:

Documents


0 download

TRANSCRIPT

भोजविृBhojaVritti

sanskritdocuments.org

September 29, 2018

BhojaVritti

भोजविृ

Sanskrit Document Information

Text title : Bhoja-Vritti

File name : bhojavritti.itx

Category : yoga

Location : doc_yoga

Author : Dhareshvara Bhojadeva

Proofread by : Dr. Suryanshu Ray suryansuray at yahoo.com

Description-comments : Commentary on Patanjali Yoga Sutras

Latest update : Dec. 21, 2009, June 8, 2018

Send corrections to : [email protected]

This text is prepared by volunteers and is to be used for personal study and research. The

file is not to be copied or reposted without permission, for promotion of any website or

individuals or for commercial purpose.

Please help to maintain respect for volunteer spirit.

September 29, 2018

sanskritdocuments.org

BhojaVritti

भोजविृ

॥ पातलयोगसऽूम ॥्धारेरभोजदवेिवरिचतराजमात डविृसमतेंदहेायोगः िशवयोः स ौयेािंस तनोत ु वः ।ापमिप यृा जनः कैवमतु े ॥ १॥िऽिवधािप ःखािन यदनुरणाणृाम ।्ूयाि सो िवलयं तं मुः िशवमयम ॥् २॥पतिलमनुेिः कापवूा जयसौ ।प ुंू कृोिव योगोऽिप योग इिुदतो यया ॥ ३॥जयि वाचः फिणभत ुरारुरमोमिनशाकरिषः ।िवभामानाः सततं मनािंस याः सतां सदानमयािन कुव त े ॥ ४॥शानामनशुासनं िवदधता पातले कुव ता विृंराजमगृासंकमिप तता वैके ।वाेतोवपषुां मलः फिणभतृां भऽव यनेोृतौीरणरमनपृतवेा चो जयुलाः ॥ ५॥बधं यदतीव तिजहित ाथ िमिुिभःाथितिविृतं िवदधित थः समासािदकैः ।अानऽेनपुयोिगिभ बिभज ैॅ मं ततेौोतणॄािमित विुववकृतः सवऽिप टीकाकृतः ॥ ६॥उृ िवरमदु िवकजालंफुू काशमवधाय च सगथा न ।्

सःपतिलमते िवविृतम यये-मातते बधुजनूितबोधहतेःु ॥ ७॥

1

भोजविृ

अथ समािधपादः ॥ १॥अथ योगानशुासनम ॥् समािध १॥विृः—अनने सऽूणे शासािभधयेूयोजनाााये ।अथशोऽिधकारोतको मलाथ क । योगो यिुः समाधानम ।्यजु समाधौ (धा० पा० ४।६७)। अनिुशते ाायतेलणभदेोपायफलयैन तदनशुासनम ।् योगानशुासनंयोगानशुासनम ।् तदा शापिरसमारेिधकृतंबोिमथ ः ।तऽ शा ुातया योगः ससाधनः सफलोऽिभधयेः ।तुादनं च फलम ।् ुािदत योग कैवं फलम ।्शाािभधयेयोः ूितपाूितपादकभावलणः सः ।अिभधये तल च कैव सासाधनभावः । एतंभवित—ुा योग साधनािन शाणे ूदँय े ।ताधनिसो योगः कैवां फलमुादयित ॥ १॥तऽ को योग इाह —

योगिविृिनरोधः ॥ समािध २॥विृः— िच िनम लसपिरणामप यावृयोऽािभावपिरणामपाासां िनरोधो बिहम ुखतयापिरणितिवदेादम ुखतया ूितलोमपिरणामने कारणे लयो योगइाायते । स च िनरोधः सवा सां िचभमूीनां सव ू ािणनांधम ः कदािचत क्ािूमवािवभ वित ।ता िं मढंू िविम ए्कामं िनिमित िचभमूयिावािवशषेाः । तऽ िं रजस उिेकादिरंबिहम ुखतया सखुःखािदिवषयषे ु िवकितषे ुविहतषे ु वा रजसाूिेरतम ।् त सदवै दैदानवादीनाम ।् मढंू तमस उिेकात ्कृाकृिवभागमरणे बोधािदिभिव कृेवेिनयिमतम ।्त सदवै रःिपशाचादीनाम ।् िविं त ुसोिेकािैशने

2 sanskritdocuments.org

भोजविृ

पिर ःखसाधनं सखुसाधनेवे शािदष ु ूवृम ।्त सदवै दवेानाम ।्एतं भवित— रजसा ूविृपं तमसा परापकारिनयतंसने सखुमयं िचं भवित । एतािॐिावाःसमाधावनपुयोिगः । एकामिनप े े चसोषा थोरमवितात स्माधावपुयोगं भजते े ।सािदबमुमे यमिभूायः— योरिपरजमसोरहयेऽेतेदथ रजसः ूथममपुादानम ।्याव ूविृदिश ता ताविविृन शते दश ियतिुमितयो यने ूदशनम ।् स तेदथ पात ्ूदशन ंयत ्, तोषणोरे े भमूी योगोपयोिगािवित ।अनयोयोरकेामिनयोभू ोय िकैामतापः पिरणामःसयोग इंु भवित । एकाम े बिहवृ ििनरोधः । िने चसवा सांविृनां संाराणां च ूिवलय इनयोरवे भूोयगसवः ॥ २॥इदान सऽूकारिविृिनरोधपदािन ाातकुामः ूथमंिचपदं ाच े—तदा िःु पऽेवानम ॥् समािध ३॥विृः— िःु पुष तिन क्ाले प ेिचाऽतायामवानंिितभ वित । अयमथ ः— उिववकेातिेबंमाभावात ्कतृ ािभमानिनवृौ ूोपिरणामायां बुावानःपणेावानं िितभ वित ॥ ३॥ुानदशायां त ु त िकं पिमाह —

विृसािमतरऽ ॥ समािध ४॥विृः— इतरऽ योगादिन क्ाले वृयो यावमाणलणाािभः सां तिूपम ।् अयमथ ः—

bhojavritti.pdf 3

भोजविृ

याँयो वृयःसखुःखमोहािकाः ूाभ वि तामपू एव सवंेत ेवहतृ िभः पुषः । तदवें यिकेामतया पिरणतेिचितशेःिन ्प े ूितान ं भवित यिंिेयविृारणेिवषयाकारणे पिरणते पुषिूपाकार इव पिरभाते । यथाजलतरेष ु चलु चलिव ूितभाषत े तिम ॥् ४॥विृपदं ाातमुाह —

वृयः पतः िाऽिाः ॥ समािध ५॥विृः— वृयिपिरणामिवशषेाः ।विृसमदुायलणाऽवयिवनो याऽवयवभतूावृयदपेया तययः (अा०५।२।४२)। एतं भवित— प वृयः कीँयः ।िा अिाः । ेशवै माणलणरैाबााः िाः ।तिपरीता अिाः ॥ ५॥एता एव प वृयः सि उिँये—ूमाणिवपय यिवकिनिातृयः ॥ समािध ६॥विृः—आसां बमणे लणमाह —

ूानमुानागमाः ूमाणािन ॥ समािध ७॥विृः—अऽाितूिसात ्ू माणानां शाकारणेभदेिनपणनेवैगताण पथृक ् लणं न कृतम ।् ूमाणलणु—

अिवसवंािद ान ं ूमाणिमित । इियारणेबावपूरागाितिषयसामािवशषेानोऽथ िवशषेावधारणूधाना विृःूम ।् गहृीतसािािििन सामाावसायोऽनमुानम ।्आवचनमागमः ॥ ७॥एवं ूमाणपां विृं ााय िवपय यपामाह —

4 sanskritdocuments.org

भोजविृ

िवपय यो िमाानमतिूपूितम ॥् समािध ८॥विृः—अतथाभतूऽेथ तथोमानं ान ं िवपय यः ।यथा शिुकायां रजतानम ।् अतिूपूितिमित ।ताथ यिूपं तिन ्प े नूितित ताथ यत प्ारमािथ कं पं न तत ्ू ितभासयतीितयावत ।् सशंयोऽतिूपूितितािाानम ।् यथााणवुा पुषो विेत ॥ ८॥िवकविृं ाखातमुाह —

शानानपुाती वशुूो िवकः ॥ समािध ९॥विृः— शजिनतं ान ं शानम ।् तदनपुितत ुंशीलं य सः शानानपुाती । वनुथामनपेमाणोयोऽवसायः स िवक इुते । यथा पुष चतैंपिमित । अऽ दवेद कल इित शजिनते ान े षायोऽविसतो भदेिमहािवमानमिप समारो ूवत तऽेवसायः ।वतुुचतैमवे पुषः ॥ ९॥िनिां ाातमुाह —

अभावूयालना विृिन िा ॥ समािध १०॥विृः—अभावूय आलनं याः सा तथोा । एतंभवित— या सतमिुिामसः समिवषयपिरागनेूवत त े विृः सा िनिा । ता सखुमहमािमितिृतदशनात ्तृेानभुवितरकेेणानपुपवेृ िम ॥् १०॥िृतं ाातमुाह —

अनभुतूिवषयासमोषः िृतः ॥ समािध ११॥विृः— ूमाणनेानभुतू िवषय योऽयमसमोषःसंारारणेबुावारोहः सा िृतः । तऽ ूमाणिवपय यिवका जामदवाः ।ता एव तदनभुवबलात ्ू ीयमाणाः ः var (ूायमाणाः ) ।िनिा सवंेमानिवषया । िृतूमाणिवपय यिवकिनिािनिमः ॥ ११॥

bhojavritti.pdf 5

भोजविृ

एवं वृीा ाय सोपायं िनरोधं ाातमुाह —

अासवरैायाां तिरोधः ॥ समािध १२॥विृः—अासवरैाय े वमाणलणे ताांूकाशूविृिनयमपा या वृयासां िनरोधो भवतींुभवित । तासां िविनवृबाािभिनवशेानामम ुखतया कारणएव िचे शिपतयाऽवानम ।् तऽ िवषयदोषदशनजनेवरैायणे तमैुमुाते । अासने च सखुजनकंशाूवाहूदशनारणे ढयै मुाते । इंताां भवित िचविृिनरोधः ॥ १२॥अासं ाातमुाह —

तऽ ितौ योऽासः ॥ समािध १३॥विृः— विृरिहत िचपिनः पिरणामःिितां य उाहः पनुःपनुथाने चतेिस िनवशेनमासइुते ॥ १३॥तवै िवशषेमाह —

स त ु दीघ कालनरैय सारासिेवतो ढभिूमः ॥ समािध १४॥विृः— बकालं नरैयणादराितशयने च सेमानोढभिूमः िरो भवित । दाा य ूभवतीथ ः ॥ १४॥वरैाय लणमाह —

ानौुिवकिवषयिवतृ वशीकारसंा वरैायम ॥् समािध १५॥विृः— ििवधो िह िवषयो आनौुिवक । इहवैोपलमानः शािदः । दवेलोकादावानौुिवकः ।अनौुयूत े गुमखुािदनौुवो वदेत आगत आनौुिवकः ।तयोयोरिप िवषययोः पिरणामिवरसदशनािगतगध या वशीकारसंा ममतै े वँया नाहमतेषेां वँय इित योऽयंिवमशरैायमुते ॥ १५॥तवै िवशषेमाह —

6 sanskritdocuments.org

भोजविृ

तरं पुषातगे ुणवतैृम ॥् समािध १६॥विृः— तरैायं परं ूकृं ूथमं वरैायंिवषयिवषयं ितीयं गणुिवषयमुगणुपुषिववकेातरेवेभवित । िनरोधसमाधरेानकूुलात ॥् १६॥एवं योग पमुा सातपभदेमाह —

िवतक िवचारानाितापानगुमाातः ॥ समािध १७॥विृः— समािधिरित शषेः । सक् सशंयिवपय यरिहतनेूायते ूकषण ायत े भा पं यने स सातःसमािधभा वनािवशषेः । स िवतका िदभदेातिुव धः—सिवतक ः सिवचारः सानः साित । भावना भािवषयारपिरहारणे चतेिस पनुःपनुिन वशेनम ।् भां चििवधम —् ईरािन च । तािप ििवधािन जडाजडभदेात ।्जडािन चतिुवशितः । अजडः पुषः ।तऽ यदा महाभतूानीियािण लूािन िवषयनेादायपवूा परानसुानने शाथेखसदेने च भावनािबयते तदा सिवतक ः समािधः । अिवेावलन ेपवूा परानसुानशोेखशूने यदा भावनाूवत त े तदा िनिव तक ः । ताऽाःकरणलणंसूिवषयमाल त दशेकालधमा वदेने यदा भावनातदा सिवचारः । तिवेावलन े दशेकालधमा वदेंिवना धिम माऽावभािसने भावना िबयमाणा िनिव चार इुते ।एवपंय ः समािधः मासमापििरित पिदँयते ।यदा त ु रजमोलेशानिुवमःकरणसं भातेतदा गणुभावािितशेः सखुूकाशमय सभामानोिेकात स्ानः समािधभ वित । तिवे समाधौय े बधतृयारं ूधानपुषपं न पँयिते िवगतदहेाहंकारािदहेशवााः । इयं महणसमापिः ।ततः परं रजमोलेशानिभभतूशुसमालनीकृ याूवत त े भावना तां मा ावािितशेिेकात ्सामाऽावशषेने समािधः साित इुते । न

bhojavritti.pdf 7

भोजविृ

चाहंकाराितयोरभदेः शनीयः । यतो यऽाःकरणमहिमितउेखने िवषयान व्देयत े सोऽहंकारः । यऽाम ुखतयाूितलोमपिरणामे ूकृितलीन े चतेिस सामाऽमवभाित साऽिता ।अिवे समाधौ य े कृतपिरतोषाः परं परमाानं पुषंन पँयि तषेां चतेिस कारणे लयमपुागत े ूकृितलयाइुे । य े परं पुषं ाा भावनायां ूवत े तषेािमयंिववकेाितम हीतसृमापििरुते ।तऽ सात े समाधौ चतॐोऽवाः शिपतयाऽविते ।तऽकैैकााग उरोरिेत चतरुवोऽयं सातःसमािधः ॥ १७॥असातमाह —

िवरामूयाासपवू ः संारशषेोऽः ॥ समािध १८॥विृः— िवरतऽेननेिेत िवरामो िवतका िदिचाागः ।िवरामासौ ूयिेत िवरामूयः । ताासःपौनःपुने चतेिस िनवशेनम ।् तऽ या कािचिृसित तानिेत नतेीित नरैयण पय ुदसनं िवरामूयाासः । तवू ःसातसमािधः । संारशषेोऽिलणोऽयमसातइथ ः । न तऽ िकिेम ।् असातो िनबजः समािधः ।इह चतिुव धि पिरणामः—ुानं समािधूारएकामता िनरोध । तऽ िमढूे िचभमूी ुानम ।्िविा भिूमः सोिेकात स्मािधूारः । िनकैामत ेच पय भमूी । ूितपिरणामं च संाराः । तऽुानजिनताः संाराः समािधूारजःै संारःै ूाहे ।ताकैामताजःै । िनरोधजिनतरैकेामताजा िनरोधजाः संाराःपं च हे । यथा सवुण सवंिलतं ायमान ं सीसकमाानंसवुण मलं च िनद हित । एवमकेामताजिनतान स्ंारान ि्नरोधजाःाानं च िनद हि ॥ १८॥तदवें योग पं भदें च संपेणेोपायांािभधायिवारपणेोपायं योगाासूदशनपवू कमपुबमते—भवूयो िवदहेूकृितलयानाम ॥् समािध १९॥

8 sanskritdocuments.org

भोजविृ

विृः— िवदहेाः ूकृितलया िवतका िदभिूमकासऽू े(१।१७)ााताः । तषेां समािधभ वूयः ।भवः ससंारः स एव ूयः कारणं य स भवूयः ।अयमथ ः—आिधमाऽाभू ता एव त े ससंारे [आिवभू ताएव ससंारे त]े तथािवधसमािधभाजो भवि । तषेांपरताऽदशनाोगाभासोऽयम ।् अतः परतान े तावनायांच मिुकामने महान य्ो िवधये इतेदथ मपुिदम ॥् १९॥तदषेा ु—ौावीय िृतसमािधूापवू क इतरषेाम ॥् समािध २०॥विृः— िवदहेूकृितलयितिरानां ौािदपवू कःौादयः पवू उपाया य स ौािदपवू कः ।त े च ौादयः बमापायोपयेभावने ूवत मानाःसातसमाधेपायतां ूितपे । तऽ ौा योगिवषयेचतेसः ूसादः । वीय मुाहः । िृतरनभुतूासमोषः ।समािधरकेामता । ूा ूातिववकेः ।तऽ ौावतो वीय जायत े योगिवषय उाहवान भ्वित ।सोाह च पााास ु भिूमष ुिृतते । तरणाचतेः समाधीयत े । समािहतिच भां सिववकेेनजानाित । त एते सात समाधेपायााासात प्रावरैायावसातः ॥ २०॥उोपायवतां योिगनामपुायभदेादेानाह —

तीोसवंगेानामासः ॥ समािध २१॥विृः— समािधलाभ इित शषेः। सवंगेः िबयाहतेुढतरःसंारः । स तीोो यषेामिधमाऽोपायानां तषेामासः समािधलाभःसमािधफलं चासं भवित । शीयमवे सत इथ ः ॥ २१॥के ते तीोसवंगेा इाह —

मृमािधमाऽातोऽिप िवशषेः ॥ समािध २२॥विृः— ते उपायेो मृािदभदेिभे उपायवतांिवशषेो भवित । मृम ोऽिधमाऽ इपुायभदेाः । त े

bhojavritti.pdf 9

भोजविृ

ूकंे मृसवंगेमसवंगेतीोसवंगेभदेात ि्ऽधा ।तदेने च नव योिगनो भवि— मृपायो मृसवंगेोमसवंगेीोसवंगे । मोपायो मृसवंगेोमसवंगेीोसवंगे । अिधमाऽोपायो मृसवंगेोमसवंगेीोसवंगे । अिधमाऽ उपाय े तीो े सवंगे े चमहान य्ः कत इित भदेोपदशेः ॥ २२॥इदानीमतेपायिवलणं सगुममपुायारं दशियतमुाह —

ईरूिणधानाा ॥ समािध २३॥विृः— ईरो वमाणलणः । तऽ ूिणधान ंभििवशषेो िविशमपुासनं सव िबयाणां तऽाप णम ।्िवषयसखुािदकं फलमिनन स्वा ः िबयािन ्परमगरुावप यित । तिणधान ं समाधेललाभ चूकृ उपायः ॥ २३॥ईर ूिणधानात स्मािधलाभ इुम ।् तऽेर पंूमाणं ूभावं वाचकमपुासनाबमं तलं च बमणे वुमाह—

ेशकमिवपाकाशयरैपरामृः पुषिवशषे ईरः ॥ समािध २४॥विृः— िीित ेशा अिवादयो वमाणाः ।िविहतिनिषािमौपािण कमा िण । िवप इित िवपाकाःकम फलािन जाायभुगाः । आफलिवपाकािभमूौ शरेत इाशयोवासनासंारः । तरैपरामृििप कालेष ु न संृः ।पुषिवशषेोऽेः पुषेो िविशते इित िवशषे ईरःईशनशील इामाऽणे सकलजगरणमः ।यिप सवषामाणां ेशािदश नाि तथािपिचगताषेामपुिदँये । यथा योृगतो जयपराजयौ ािमनः ।अ तु िऽिप कालेष ु तथािवधोऽिप ेशािदपरामश नाि । अतःसिवलण एव भगवानीरः । त च तथािवधमैय मनादःेसोषा त ।् त सोष ूकृाानादवे । नचानयोा नैय योिरतरतेराौयं पररानपेात ।्त े े ानैय ईरसे वत मान े अनािदभतू े

10 sanskritdocuments.org

भोजविृ

तने तथािवधने सने तानािदरवे सः ।ूकृितपुषसयंोगिवयोगयोरीरेाितरकेेणानपुपःे ।यथतेरषेां ूािणनां सखुःखमोहाकतया पिरणतं िचंिनम ले सािके धमा न ुू े ूितसां िचायासबंाेसवंें भवित नवैमीर । त केवल एव सािकःपिरणाम उष वाननािदसने भोयतया वितः । अतःपुषारिवलणतया स एव ईरः ।मुाना ु पनुःपनुः ेशािदयोगैःैशाोैपायिैन वित तः । अ पनुः सव दवै तथािवधामुातुम ।् न चेराणामनकेम ।् तषेां तुेिभािभूायात क्ाय वैानपुपःे । उषा पकष युेय एवोृः स एवेरऽवै कााूाादैय ॥ २४॥एवमीर पमिभधाय ूमाणमाह —

तऽ िनरितशयं साव बीजम ॥् समािध २५॥विृः— तिन भ्गवित सवयीजमतीतानागतािदमहणां महं च मलूाीजिमव बीजम ।्तत त्ऽ िनरितशयं काां ूाम ।् ा महादीनांधमा णां साितशयानां कााूािः । यथा परमाणावाकाशेपरममह । एवं ानादयोऽिप िचधमा ारतनेपिरँयमानाः िचिरितशयतामासादयि । यऽ चतै ेिनरितशयाः स ईरः ।यिप सामामाऽऽेनमुान पय विसतािवशषेावगितः सवित तथािप शााद सवादयोिवशषेा अवगाः । त ूयोजनाभावे कथंूकृितपुषयोः सयंोगिवयोगावापादयतीित नाऽऽशनीयं तकािणकाूतानमुह एव ूयोजनम ।् कूलयमहाूलयषे ुिनःशषेान स्संािरण उिरामीित तावसायः । येंत ूयोजनिमित ॥ २५॥एवमीर ूमाणमिभधाय ूभावमाह —

स पवूषामिप गुः कालेनानवदेात ॥् समािध २६॥

bhojavritti.pdf 11

भोजविृ

विृः—आानां ॐृईणां ॄादीनामिप स गुपदेायतः स कालेन नावितऽेनािदात ।् तषेां ॄादीनांपनुरािदमादि कालेनावदेः ॥ २६॥एवं ूभावमुोपासनोपयोगाय वाचकमाह —

त वाचकः ूणवः ॥ समािध २७॥विृः— इमुपेर वाचकोऽिभधायकःूकषण नयूत ेयूतऽेननेिेत नौित ौतीित वा ूणव ओकंारः ।तयो वावाचकलणः सो िनः सकेंतने ूकाँयतेन त ु केनिचत ि्बयते । यथा िपतापऽुयोिव मान एव सोऽायंिपताऽायं पऽु इित केनिचत ्ू काँयते ॥ २७॥उपासनमाह —

तपदथ भावनम ॥् समािध २८॥विृः— त साध िऽमािऽक ूणव जपोयथावारणं ता चेर भावनं पनुःपनुतेिसिनवशेनमकेामताया उपायः । अतः समािधिसये योिगना ूणवोजदथ ईर भावनीय इंु भवित ॥ २८॥उपासनायाः फलमाह —

ततः ूेतनाऽिधगमोऽरायाभाव ॥ समािध २९॥विृः— तापादथ भावनाया योिगनःूेतनाऽिधगमो भवित । िवषयूाितकूनेाःकरणािभमखुमित या चतेना िः सा ूेतनातदिधगमो ान ं भवतीथ ः । अराया वमाणाः ।तषेामभावः शिूितबोऽिप भवित ॥ २९॥अथ केऽराया इाशायामाह —

ािधानसशंयूमादालािवरितॅािदशनालभिूमकानवितािनिचिवपेाऽेरायाः ॥ समािध ३०॥विृः— नवतै े रजमोबलात ्ू वत मानाि िवपेाभवि । तरैकेामतािवरोिधिभिं िवित इथ ः ।

12 sanskritdocuments.org

भोजविृ

तऽ ािधधा तवुषैिनिमो रािदः ।ानमकमयतािच । उभयकोालनं ान ं सशंयः— योगःसाो न विेत । ूमादोऽनवधानता समािधसाधनेौदासीम ।्आलं कायिचयोग ुं योगिवषये ूवृभावहतेःु ।अिवरिति िवषयसयोगाा गध ः । ॅािदशन ंशिुकायां रजतविपय यानम ।् अलभिूमकंकुतिििमात स्मािधभमूरेलाभोऽसािः । अनवितंलायामिप भमूौ िच तऽाूिता । त एते समाधरेकेामतायायथायोगं ूितपादराया इुते ॥ ३०॥िचिवपेकारकानानरायान ्ू ितपादियतमुाह —

ःखदौम नामजेयासूासा िवपेसहभवुः ॥ समािध ३१॥विृः— कुतिििमाषे ु िवपेषे ु एत ेःखादयः ूवत े । तऽ ःखं िच रजसः पिरणामोबाधनालणो याधात ्ू ािणनपघाताय ूवत े । दौम नंबाारःै कारणमै नसो दौःम ।् अमजेयं सवा ीनोवपेथरुासनमनःयै बाधकः । ूाणो यां वायमुाचामितस ासः, यत क्ौं वाय ुं िनःिसित स ूासः । एत ेिवपेःै सह ूवत माना यथोिदताासवरैायाां िनरोाइषेामपुदशेः ॥ ३१॥सोपिविवपेूितषधेाथ मपुायारमाह —

तितषधेाथ मकेताासः ॥ समािध ३२॥विृः— तषेां िवपेाणां ूितषधेाथ मकेिन ्कििंदिभमते तऽेासतेसः पनुःपनुिन वशेन ंकाय ः । यलात ्ू िुदतायामकेामतायां त े िवपेाः ूणाशमपुयाि ॥ ३२॥इदान िचसंारापादकपिरकम कथनमपुायारमाह —

मऽैीकणामिुदतोपेाणां सखुःखपुयापुयिवषयानांभावनातिूसादनम ॥् समािध ३३॥विृः— मऽैी सौहाद म ।् कणा कृपा । मिुदताहष ः । उपेौदासीम ।् एता यथाबमं सिुखतषे ु ःिखतषे ु

bhojavritti.pdf 13

भोजविृ

पुयवपुयवु च िवभावयते ।् तथािह — सिुखतषे ु साधषु ुएषां सिुखिमित मऽै कुया त ु ईा म ।् ःिखतषे ु कथंन ु नामषैां ःखिनविृः ािदित कृपामवे कुया ताटम ।्पुयवु पुयानमुोदनने हष मवे कुया त ु िकमते े पुयवइित िवषेम ।् अपुयवु चौदासीमवे भावयेानमुोदन ं न वाषेम ।् सऽू े सखुःखािदशैः ूितपािदताः । तदवेंमैािदपिरकम णा िचे ूसीदित सखुने समाधरेािवभा वो भवित ।पिरकम चतैां कम । यथा गिणते िमौकािदवहारोगिणतिनये सकंिलतािदकमपकारकने ूधानकमिनयेभववें षेरागािदूितपभतूमैािदभावनयासमुािदतूसादं िचं सातािदसमािधयोयं सते ।रागषेाववे मुतया िवपेमुादयतः । तौ चते ्समलूमुिूलतौ ातां तदा ूसानसो भवकेामता ॥ ३३॥उपायारमाह —

ूदनिवधारणाां वा ूाण ॥ समािध ३४॥विृः— ूदन ं कौ वायोःूयिवशषेााऽाूमाणने बिहिन ःसारणम ।् माऽाूमाणनेवैूाण वायोब िहग ितिवदेो िवधारणा । सा च ाां ूकाराांबाारापरूणने पिूरत वा तऽवै िनरोधने । तदवेंरचेकपरूककुकििवधः ूाणायामि िितमकेामतायांिनबाित सवा सािमियवृीनां ूाणविृपवू कात ।्मनःूाणयो ापारपररमकेयोगमेाीयमाणः ूाणःसमिेयविृिनरोधारणे िचकैामतायां ूभवित ।समदोषयकािरं चाागमे ौयूत े । दोषकृतासवा िवपेवृयः । अतो दोषिनहरणारणेाकैामतायांसामम ॥् ३४॥इदािनमपुायारूदशनोपपेणे सात समाधःे पवूा ंकथयित—

िवषयवती वा ूविृता िितिनबिनी ॥ समािध ३५॥विृः— मनस इित वाशषेः । िवषया

14 sanskritdocuments.org

भोजविृ

गरसपशशाे िवे फलने याः सािवषयवती ूविृम नसः यै करोित । तथािह नासाम ेिचं धारयतो िदगसिंवपजायते । ताँय एव िजाम ेरससिंबत ।् तामे पसिंवत ।् िजामेशसिंवत ।् िजामलेूशसिंवत ।् तदवें तिदियारणे तिंििषये िदेजायमाना सिंविकैामताया हतेभु वित । अि योग फलिमितयोिगनः समाासोादनात ॥् ३५॥एविधमवेोपायारमाह—

िवशोका वा ोितती ॥ समािध ३६॥विृः— ूविृा िच िितिनबिनीितवाशषेः । ोितःशने सािकः ूकाश उते । स ूशोभयूानितशयवां िवते याः सा ोितती ूविृः । िवशोकािवगतः सखुमयसाासवशाोको रजःपिरणामो याः सा िवशोकाचतेसः िितिनबिनी । अयमथ ः— सटूमेूशाकोलीरोदिधूं िच सं भावयतःूालोकात स्व विृये चतेसः यै मुते ॥ ३६॥उपायारूदशनारणे सातसमाधिेव षयं दश यित—

वीतरागिवषयं वा िचम ॥् समािध ३७॥विृः— मनसः िितिनबनं भवतीित शषेः । वीतरागःपिरिवषयािभलाष यिं पिरतेशंतदालनीकृतं चतेसः िितहतेभु वित ॥ ३७॥एविंवधमपुायारमाह —

िनिाानालनं वा ॥ समािध ३८॥विृः— ूिमतबािेयवृमे नोमाऽणेवै यऽभोृमानः स ः । िनिा पवूलणा । तदालनंालनं िनिालनं वा ानमालमानं चतेसः िितंकरोित ॥ ३८॥नानािचात ्ू ािणनां यिन क्ििंिुन योिगनः ौा

bhojavritti.pdf 15

भोजविृ

भवित । त ाननेापीिसििरित ूितपादियतमुाह —

यथािभमतानाा ॥ समािध ३९॥विृः— यथािभूते े विुन बा े चादावरेनािडचबादौ वा भामान े चतेः िरीभवित ॥ ३९॥एवमपुायान ्ू दँय फलदशनायाह —

परमाणपुरममहाोऽ वशीकारः ॥ समािध ४०॥विृः— एिभपायिैयै भावयतो योिगनःसूिवषयभावनाारणे परमावो वशीकारोऽूितघातपो जायत े ।न िचत प्रमाणपुय े सूे िवषयऽे मनः ूितहतेइथ ः । एवं लूमाकाशािदपरममहपय ं भावयतो निचतेसः ूितघात उते सव ऽ ातं भवतीथ ः ॥ ४०॥एवमिेभपायःै सृंत चतेसः कीमपू ं भवतीाह —

ीणवृरेिभजातवे मणमे हीतमृहणमाषे ुततदनता समापिः ॥ समािध ४१॥विृः— ीणा वृयो य स ीणविृमहीतमृहणमाेािेयिवषयषे ु ततदनतासमापिभ वित । तं तऽकैामता । तदनतातयम ।् ीणभतू े िचे िवषय भामानवैोष ः ।

variation तूे िचेतथािवधा समापििूपः पिरणामो भवतीथ ः ।ामाहाऽिभजातवे मणिेरित । यथाऽिभजातिनम लिटकमणेपािधवशात त्िूपापिरवें िनम लिच तावनीयवपूरागािूपापिः ।यिप महीतमृहणमाषे ु इंु तथािपभिूमकाबमवशाामहणमहीतषृ ु इित बोम ।् यतः ूथमंमािन एव समािधतो महणिनतोऽितामाऽपोमहीतिृनः केवल पुष महीतभुा ासवात ।्तत लूसूमाोपरं िचं तऽ समापं भवित ।एवं महणे महीतिर च समापं बोम ॥् ४१॥

16 sanskritdocuments.org

भोजविृ

इदानीमुाया एव समापेातिुव माह —

शाथ ानिवकःै सीणा सिवतका समापिः ॥ समािध ४२॥विृः— ौोऽिेयमाः ोटपो वा शः । अथ जाािदः ।ान ं सूधाना बिुविृः । िवक उलणः । तःैसकंीणा ः । यामते े शादययः परराासने िवकपणेूितभासे गौिरित शो गौिरथ गौिरित ानिमननेाकारणेसा सिवतका समापिते ॥ ४२॥उलणिवपरीतां िनिव तका माह —

िृतपिरशुौ पशूवेाऽथ माऽिनभा सा िनिव तका ॥ समािध ४३॥विृः— शाथ िृतूिवलये सितूिुदतमााकारूितभासतया तूानाशंनेपशूवे िनिव तका समापिः ॥ ४३॥भदेारं ूितपादियतमुाह —

एतयवै सिवचारा िनिव चारा च सूिवषया ााता ॥ समिध ४४॥विृः— एतयवै सिवतकया िनिव तकया च समापासिवचारा िनिव चारा च ााता । कीशी । सूिवषयासूाऽिेयािदिव षयो याः सा तथोा ।एतने पवू ाः लूिवषयं ूितपािदतं भवित ।सा िह महाभतूिेयालना । शाथ िवषयनेशाथ िवकसिहतने दशेकालधमा विः सूोऽथ ःूितभाित यां सा सिवचारा । दशेकालधमा िदरिहतो धिम माऽतयासूाथ ाऽिेयपः ूितभाित यां सा िनिव चारा ॥ ४४॥अा एव सूिवषयायाः िकय ः सूिवषय इाह —

सूिवषयं चािलपय वसानम ॥् समािध ४५॥विृः— सिवचारिनिव चारयोः समापोय त ्सूिवषयमंु तदिलपय वसानम ।् न िचीयतेन वा िकििित गमयतीिलं ूधानम ।् तय ंसूिवषयम ।् तथािह — गणुानां पिरणामे चािर पवा िण

bhojavritti.pdf 17

भोजविृ

— िविशिलमिविशिलं िलमाऽमिलं चिेत ।िविशिलं भतूिेयािण । अिविशिलां ताऽाःकरणािन ।िलमाऽं बिुः । अिलम ्ू धानिमित । नातः परंसूमींु भवित ॥ ४५॥एतासां समापीनां ूकृत े ूयोजनमाह—

ता एव सबीजः समािधः ॥ समािध ४६॥विृः— ता एवोलनाः समापयः सबीजः सहबीजनेालनने वत त इित सबीजः सातः समािधते सवा सांसालनात ॥् ४६॥अथतेरासां समापीनां िनिव चारफलाििव चारायाः फलमाह —

िनिव चारवशैारऽेाूसादः ॥ समािध ४७॥विृः— िनिव चारं ाातम (्१।४४)। वशैारंनमै म ।् सिवतका लूिवषयामपे िनिव तका याः ूाधाम ।्ततोऽिप सूिवषयायाः सिवचारायाः । ततोऽिप िनिव चारायाः ।ताु िनिव कपायाः ूकृाासवशाशैार ेनमै े साूसादः समपुजायते । िचं ेशवासनारिहतंिितूवाहयोयं भवित । एतदवे िच वशैारं यत ि्तौदा म ॥् ४७„तिन स्ित िकं भवतीाह —

ऋतरा तऽ ूा ॥ समिध ४८॥विृः—ऋतं सं िवभित कदािचदिप निवपय यणेााते सा ऋतरा ूा तिन भ्वतीथ ः ।ता ूालोकात स्व यथावत प्ँयन य्ोगी ूकृंयोगं ूाोित ॥ ४८॥अाः ूारालैयमाह —

ौतुानमुानूाामिवषया िवशषेाथ ात ॥् समािध ४९॥[ ूाां सामािवषया इित पाठोऽिप ँयते । ]

विृः— ौतुमागमानम ।् अनमुानमुलणम ्

18 sanskritdocuments.org

भोजविृ

(१।७)। ताां या जायत े ूा सा सामािवषया । निह शिलयोिरियविशषेूितपौ सामम ।्इयं पनुः िनिव चारवशैारसमुवा ूाताां िवलणा िवशषेिवषयात ।् अां िह ूायांसूविहतिवूकृानामिप िवशषेः ुटेनवै पणे भासते ।अतामवे योिगना परः ूयः कत इपुिदं भवित ॥ ४९॥अाः ूायाः फलमाह —

तः संारोऽसंारूितबी ॥ समािध ५०॥विृः— तया ूया जिनतो यः संारः सोऽान ्संारान ्ुानजान स्मािधजां संारान ्ू ितबाितकाय करणामान क्रोतीथ ः । यतपतयाऽनयाजिनताः संारा बलवादतपूाजिनतान स्ंारान ब्ािधत ुंशुवि । अतामवे ूामसिेदंु भवित ॥ ५०॥एवं सातसमािधमिभधायासातं वुमाह —

तािप िनरोध े सव िनरोधािबजः समािधः ॥ समािध ५१॥विृः— तािप सात िनरोध े िवलये सित सवा सांिचवृीनां कारणे ूिवलयाा संारमाऽािृदिेत तांनिेत निेत केवलं पय ुदसनािबजः समािधभ वित यिन स्ितपुषः पिनः शुो भवित ॥ ५१॥तदऽािधकृत योग लणं िचविृिनरोधपदानांाानमासवरैायलणोपाययपंभदें चािभधाय सातासातभदेने योगमुामुभदेमुा योगाासूदशनपवू कंिवारणेोपायान ्ू दँय सगुमोपायूदशनपरतया ईरपूमाणूभाववाचकोपासनािन तलािन च िनणयिचिवपेांहभवु ःखादीन ि्वरणेच तितषधेोपायानकेाासमैािदूाणायामादीन ्सातासातपवूा भतूिवषयवतीूविृिरादीनाायोपसहंारारणे च समापिंलणफलसिहतां िवषयसिहतां चोा

bhojavritti.pdf 19

भोजविृ

सातासातयोपसहंारमिभधायसबीजपवू किनबजसमािधरिभिहत इित ाकृतो योगपादः ।इित धारेरभोजदवेिवरिचतायां राजमात डािभधायांपातलवृौ समािधपादः ॥ १॥इित समािधपादः ॥ १॥———————————————

अथ साधनपादः ॥ २॥ते त े ापयोगििसये यने दिश ताः ।उपायाः स जगाथोऽु ूािथ ताय े ॥तदवें ूथमे पादे समािहतिच सोपायं योगमिभधायिुतिचािप कथमपुायाासपवू को योगः ामपुयातीितताधनानुानूितपादनाय िबयायोगमाह—

तपः ाायेरूिणधानािन िबयायोगः ॥ साधन १॥विृः— तपः शाारोपिदं कृचाायणािद ।ाायः ूणवपवूा णां माणां जपः । ईरूिनधान ंसव िबयाणां तिन प्रमगरुौ फलिनरपेतया समप णम ।् एतािनिबयायोग इुते ॥ १॥स िकमथ िमाह —

समािधभावनाथ ः ेशतनकूरणाथ ॥ साधन २॥विृः— ेशा वमाणाषेां तनकूरणंकाय करणूितबः । समािधलणः(१।१७)। त भावना चतेिस पनुःपनुिन वशेन ंसाऽथ ः ूयोजनं य स तथोः । एतं भवित—

एते तपःूभतृयोऽमानािगतानिवादीन े्शान ्िशिथलीकुव ः समाधेपकारकतां भजे । तात ्ू थमंिबयायोगिवधानपरणे योिगना भिवतिमपुिदम ॥् २॥ेशतनकूरणाथ इुम ।् तऽ के ेशा इाह —

अिवाऽितारागषेािभिनवशेाः ेशाः ॥ साधन ३॥

20 sanskritdocuments.org

भोजविृ

विृः—अिवादयाः वमाणलणाः प । तेबाधनालणं पिरतापमपुजनयः ेशशवाा भवि । तेिह चतेिस ूवत मानाः संारलणं गणुपिरणामं िढयि ॥ ३॥सिप सवषां तुेशे मलूभतूादिवायाः ूाधांूितपादियतमुाह —

अिवा ऽेमुरषेां ूसुतनिुविोदाराणाम ॥् साधन ४॥विृः—अिवा मोहोऽनााािभमान इित यावत ।् सा ऽेंूसवभिूमरषेामितादीनां ूकंे ूसुतािदभदेनेचतिुव धानाम ।् अतो यऽािवा िवपय यानपा िशिथलीभवित तऽेशानामितादीनां नोवो ँयते । िवपय यानसावे चतषेामुवदशनात ि्तमवे मलूमिवायाः ।ूसुतनिुविोदाराणािमित । तऽ ये ेशािभमूौिताः ूबोधकाभावे काय नारभे त े ूसुा इुे ।यथा बालावायां बाल िह वासनापाः िता अिप ेशाःूबोधकसहकाय भावे नािभे ।त े तनवो य े ूितपभावनयािशिथलीकृतकाय सादनशयो वासनाऽवशषेतयाचतेविताः ूभतूां साममीमरणे काय मारमुमायथाऽासवतो योिगनः ।त े िविा य े केनिचलवता ेशनेािभभतूशयिियथा षेावायां रागो रागावायां वा षेः । न नयोःपररिवयोय ुगपत स्वोऽि ।ते उदारा य े ूासहकािरसिधयः ं ं काय मिभिनव त यियथा सदवै योगपिरपिनो ुानदशायाम ।्एषां ूकंे चतिुव धानामिप मलूभतूनेिताऽिवाऽियने ूतीयत े । न िह िचदिप ेशानांिवपय यायिनरपेाणां पमपुलते । तात [्पा०तां च] िमाानपायामिवायां साननेिनवित तायां दधबीजकानामषेां न िचत ्ू रोहोऽि ।अतोऽिवािनिममिवायतैषेां िनीयते ।

bhojavritti.pdf 21

भोजविृ

अतः सवऽिवापदशेभाजः । सवषां च ेशानांिचिवपेकािराोिगना ूथममवे तदेे यः काय इित ॥ ४॥अिवालणमाह —

अिनाशिुचःखानास ु िनशिुचसखुााितरिवा ॥ साधन ५॥विृः—अतिंितभासोऽिवेिवायाःसामालणम ।् ता एव भदेूितपादनम —्अिनषे ुघटािदष ु िनािभमानोऽिवेुते । एवमशिुचष ुकायािदष ुशिुचािभमानो ःखषे ु िवषयषे ु सखुािभमानोऽनाशरीरआािभमानः । एतनेापुय े पुयॅमोऽनथऽथ ॅ मो ाातः ॥ ५॥अितां लियतमुाह —

दशनशोरकेातवेािता ॥ साधन ६॥विृः— िः पुषः ।दशनशी रजमोामनिभभतूः सािकःपिरणामोऽःकरणपः । अनयोभृभोयनेजडाजडनेािभपयोरकेतािभमानोऽितेुते ।यथा ूकृितव तुः कतृ भोृरिहतािपकहिमिभमते [पा० यथा ूकृितवता कतृ रिहतनेािपकता हिमिभमत]े सोऽयमिताो िवपया सः ेशः ॥ ६॥राग लणमाह —

सखुानशुयी रागः ॥ साधन ७॥विृः— सखुमनशुते इित सखुानशुयी । सखुसखुानभुिूतपवू कः सखुसाधनषे ु तृापो गध रागसंकःेशः ॥ ७॥षेलणमाह —

ःखानशुयी षेः ॥ साधन ८॥विृः— ःखमुलणम ।् तदिभतदनुिृतपवू कं ताधनेनिभलषतो योऽयं िनाकःबोधः स षेलणः ेशः ॥ ८॥

22 sanskritdocuments.org

भोजविृ

अिभिनवशे लणमाह —

रसवाही िवषोऽिप तथाढोऽिभिनवशेः ॥ साधन ९॥विृः— पवू जानभुतूमरणःखानभुववासनाबलायपःसमपुजायमानः शरीरिवषयािदिभम म िवयोगो माभिूदहमनबुपः सववैाऽऽकृमेॄ पय ंिनिममरणे ूवत मानोऽिभिनवशेाः ेशः ॥ ९॥तदवें ुान ेशाकादकेामताऽासकामने ूथमंेशाः पिरहत ाः । न चाातानां तषेां पिरहारः कत ु शइित तानाय तषेामुशें लणं ऽें िवभागं चािभधायलूसूभदेिभानां तषेां ूहाणोपायिवभागमाह —

ते ूितूसवहयेाः सूाः ॥ साधन १०॥विृः— ते सुाः ेशाः य े वासनापणेवैिताः विृपं पिरणामं नारभे । त े ूितूसवनेूितलोमपिरणामने हयेााः । कारणऽेितायां कृताथसवासनं िचं यदा ूिवं भवित तदा कुतषेां िनमू लानांसवः ॥ १०॥लूानां हानोपायमाह —

ानहयेाृयः ॥ साधन ११॥विृः— तषेां ेशानामारकाया णां याः सखुःखमोहािकावृया ानहयेाः । ाननेवै िचकैामतालणनेहाता इथ ः । िचपिरकमा ासमाऽणेवै लूात ्तासां िनविृभ वित । यथा वादौ लूो मलःूालनमाऽणेवै िनवत त े । यऽ सूाशंः सतैैपायैापनूभिृतिभरवे िनवत ियत ुं शते ॥ ११॥एवं ेशानां तमिभधाय कमा शय तदिभधातमुाह —

ेशमलूः कमा शयो ाजवदेनीयः ॥ साधन १२॥विृः— कमा शय इनने पं तािभिहतम ।्अतो वासनापायवे कमा िण । ेशमलू इनने

bhojavritti.pdf 23

भोजविृ

कारणमिभिहतं यतः कम णां शभुाशभुानां ेशा एविनिमम ।् ाजवदेनीय इनने फलमुम ।्अिवे जिन अनभुवनीयो जवदेनीयः ।जारानभुवनीयोऽजवदेनीयः ।तथािह — कािनिचत प्ुयािन दवेताराधनादीिन तीोसवंगेनेकृतािन इहवै जिन जाायभुगलणं फलं ूयियथा नीर भगवहेराराधनबलािदहवै जिनजाादयो िविशाः ूाभू ताः । एवमषेां िवािमऽादीनांतपःूभावााायषुी । केषािाितरवे यथा तीोसवंगेनेकम कृतां नषादीनां जारािदपिरणामः । उव ँ याकाित केयवन ेलतापतया । एवं समने यथायोयं योिमित ॥ १२॥इदान कमा शय भदेिभं फलमाह —

सित मलेू तिपाको जाायभुगाः ॥ साधन १३॥विृः— मलूमुलणाः ेशाः । तेनिभभतूषे ु सुकम णां कुशलाकुशलउपाणां िवपाकः फलं जाायभुगा भवि ।जाितम नुािदः । आयिुरकालमकेशरीरसः । भोगािवषया इियािण सखुसिंवःुखसिंव सखुःखादीिनकम करणभावबोधनुा भोगश । इदमऽताय म —् िचभमूावनािदकालसिताः कम वासनायथा यथा पाकमपुयाि तथा तथा गणुूधानभावने िताजाायभुगलणं काय मारभे ॥ १३॥उानां कम फलने जाादीनां कारणकमा नसुािरणांकाय कतृ माह —

ते ादपिरतापफलाः पुयापुयहतेुात ॥् साधन १४॥विृः— ादः सखुम ्ं पिरतापो ःखं तौ फलं यषेां त ेतथोाः । पुयं कुशलं कम तिपरीतमपुयं त े कम णी कारणंयषेां तषेां भावात ।् एतं भवित— पुयकमा राजाायभुगा ादफलाः । अपुयकमा राु पिरतापफलाः । एतूािणमाऽापेया िैवम ॥् १४॥योिगनव ःखिमाह —

24 sanskritdocuments.org

भोजविृ

पिरणामतापसंारःखगै ुणविृिवरोधा ःखमवे सविवविेकनः ॥ साधन १५॥विृः— िवविेकनः पिरातेशािदिववकेँयमाऽं सकलमवे भोगसाधनं सिवषंािमव ःखमवे ूितकूलवदेनीयमवेेथ ः ।यादािभजातो योगी ःखलेशनेािुजते । यथा—अिपाऽमणूा तुशमाऽणेवै महत पीडामनभुवितनतेरदं तथा िववकेी ःखानबुनेािुजते ।कथिमाह — पिरणामतापसंारःखःै ।िवषयाणामपुभुमानानां यथायथंगधा िभवृेदूािकृत सखुःखापिरहाय तयाःखारसाधनाावे सखुपतिेत पिरणामःखम ।्उपगृमाणषे ु सखुसाधनषे ु तितपिनं ूित षेसवदवैावितात स्खुानभुवकालेऽिप तापःखं िरहरिमिततापःखता ।संारःखं त ुािभमतानिभमतिवषयसिधान ेसखुसिंवःुखसिंवोपजायमाना तथािवधमवे ऽे ेसंारमारभते । संारा पनुथािवधसिंवदनभुवइपिरिमतसंारोिारणे सव वै ःखानवुधेाःुखम ।्एवमंु भवित— ेशकमा शयिवपाकसंारानुदेात ्सव वै ःखम ।्गणुविृिवरोधािेत । गणुानां सरजमसां या वृयःसखुःखमोहपाः पररमिभभाािभभावकने िवा जाये ।तासां सव ऽवै ःखानवुधेाद ् ःखम ।्एतं भवित— ऐकािकीमािक च ःखिनविृिमतोिवविेकन उपकारणचतुयाः सव िवषया ःखपतयाूितभाि । ता सवकम िवपाको ःखप एवेंु भवित ॥ १५॥तदवेमु ेशकमा शयिवपाकराशरेिवाूभवादिवायािमाानपतया सानोेात स्ान चससाधनहयेोपादयेावधारणपात त्दिभधानमाह —

bhojavritti.pdf 25

भोजविृ

हयें ःखमनागतम ॥् साधन १६॥विृः— भतूाितबाादनभुयूमानुमशादनागतमवे ससंारःखं हातिमंु भवित ॥ १६॥हयेहतेमुाह —

िृँययोः सयंोगो हयेहतेःु ॥ साधन १७॥विृः— िा िचिूपः पुषः । ँयं बिुसं ।तयोरिववकेाितपवू को योऽसौ सयंोगो भोृभोयनेसिधान ं स हये ःख गणुपिरणामप ससंार हतेःुकारणम ।् तिवृा ससंारिनविृभ वतीथ ः ॥ १७॥िृँययोः सयंोग इुम ।् तऽ ँय पं कायूयोजनं चाह —

ूकाशिबयािितशीलं भतूिेयाकं भोगापवगा थ ँयम ॥् साधन १८॥विृः— ूकाशः स धमः । िबया ूविृपारजसः । िितिन यमपा तमसः । ताः ूकाशिबयाितयः शीलंाभािवकं पं य तथािवधिमित पम िनिदम ।्भतूिेयाकिमित । भतूािन लूसूभदेनेििवधािन पिृथादीिन गताऽादीिन च । इियािणबुीियकमियाःकरणभदेने िऽिवधािन ।उभयमतेामहणपाा पािभः पिरणामो यतथािवधिमननेा काय मुम ।् भोगः किथतलणः । अपवगिववकेाितपिूव का ससंारिनविृः । तौ भोगापवग वथ ः ूयोजनंय तथािवधं ँयिमथ ः ॥ १८॥त ँय नानावापपिरणामाक हयेने ातात ्तदवाः कथियतमुाह —

िवशषेािवशषेिलमाऽािलािन गणुपवा िण ॥ साधन १९॥विृः— गणुानां पवा यवािवशषेाारो ाताइपुिदं भवित । तऽ िवशषेा महाभतूिेयािण ।अिवशषेााऽाःकरणािन । िलमाऽं बिुः ।अिलमिमुम ।् सव ऽ िऽगणुपााियने

26 sanskritdocuments.org

भोजविृ

ूिभानादवँयं ातने योगकाले चािर पवा िणिनिदािन ॥ १९॥एवं हयेने ँय ूथमं ातात त्दवासिहतंाायोपादयें िारं ाातमुाह —

िा िशमाऽः शुोऽिप ूयानपुँयः ॥ साधन २०॥विृः— िा पुषो िशमाऽतेनामाऽम ।्माऽमहणं धम धिम िनरासाथ म ।् केिचि चतेनामानोधम िमि । स शुोऽिप पिरणािमाभावने ूितोऽिपूयानपुँयः । ूया िवषयोपरािन िवानािन तािन अन ुअवधानने ूितसबंमाभावने पँयित । एतं भवित— जातिवषयोपरागायामवे बुौ सििधमाऽणेवै पुषिुिमित ॥ २०॥स एव भोेाह —

तदथ एव ँयाा ॥ साधन २१॥ [ तदथ ः एव ]

विृः— ँय ूागुलण य आा यत ्पं तदथ एव । त पुषाथ भोृसादनं नामाथ पिरहारणे ूोयोजनम ।् न िह ूधान ं ूवत मानमानःिकित ्ू योजनमपे ूवत त े िक ु पुष भोृंसादियतिुमित ॥ २१॥यवें पुं भोगसादनमवे ूोयोजनं तदा ःािदत ेतिंियोजनं िवरतापारं ात ।् तिं पिरणामशूेशुात स्व िारो बरिहताः ःु । तत ससंारोदेइाशाह —

कृताथ ूित नमं तदसाधारणात ॥् साधन २२॥विृः— यिप िववकेाितपय ाोगसादनात ्कमिप कृताथ पुषं ूित तं िवरतापारं तथािपसव पुषसाधारणादान ्ू नापारमवितते । अतःूधान सकलभोृसाधारणा कदािचदिप िवनाशः । एकमुौ वा न सवमिुूस इंु भवित ॥ २२॥

bhojavritti.pdf 27

भोजविृ

ँयिारौ ााय सयंोगं ाातमुाह —

ािमशोः पोपलिहतेःु सयंोगः ॥ साधन २३॥विृः— काय ारणेा लणं करोित । शिँ यभावः । ािमशििःु पम ।् तयोयोरिपसवंेसवंदेकने वितयोया पोपलिाः कारणंयः स सयंोगः । स च सहजो भोयभोृभावपानः[ पा० स च सहजभोयभोृभावपााः] । न िहतयोिन योा पकयोः पादितिरः कित स्यंोगः । यदवेभोय भोयं भोु भोृमनािदिसं स एव सयंोगः ॥ २३॥तािप कारणमाह —

त हतेरुिवा ॥ साधन २४॥विृः— या पवू िवपया सािका मोहपाऽिवा ााता(२।४-५) सा तािववकेाितप सयंोग कारणम ॥् २४॥हयें हािनिबयाकमते । िकं पनुानिमाह —

तदभावे सयंोगाभावो हान ं तशःे कैवम ॥् साधन २५॥विृः— ता अिवायाः पिवनेसाननेोिूलताया योऽयमभाविन स्ित ताय सयंोगाभावानिमुते । अयमथ ः—नतैाऽमतू वनुो िवभागो युत े [पा० नतै मतू िवत ्पिरागो युत]े िक ुजातायां िववकेातविववकेिनिमः सयंोगःयमवे िनवत त इित त हानम ।् यदवे च सयंोग हानं तदवेिनं केवलािप पुष कैवं पिदँयते ॥ २५॥तदवें ँयसयंोग पं कारणं काय चािभिहतम ।् अथहानोपायकथनारणे उपादयेकारणमाह —

िववकेाितरिववा हानोपायः ॥ साधन २६॥विृः—अे गणुा अः पुष इवेिंवध िववके यााितः ूा साऽ हान ँयःखपिरागोपायःकारणम ।् कीशी । अिववा न िवते िववो

28 sanskritdocuments.org

भोजविृ

िवदेोऽराऽराऽुानपो याः सा अिववा ।इदमऽ ताय म —् ूितपभावनाबलादिवाूलयेिविनवृकतृ भोृािभमानाया रजमोमलानिभभतूायाबुरेम ुखा या िचायासबंािः सा िववकेाितते ।तां च सतने ूवृायां सांँयािधकारिनवृभे ववे कैवम ॥् २६॥उिववकेातःे पुष याशी ूा भवित तां कथयन ्िववकेातरेवे पमाह —

त सधा ूाभमूौ ूा ॥ साधन २७॥[त सधा ूाभिूमः ूा इित वा बसतः सऽूपाठः । ]

विृः— तोिववकेान ातिववकेपा ूाूाभमूौ सकलसालनसमािधपय े सूकारा भवीथ ः।तऽ काय िवमिुपा चतुकारा — १। ातं मयायेम ।् ातं न िकिदि । २। ीणा मे ेशाः । निकित ्तेमि । ३। अिधगतं मया ानम ।् ४। ूाा मयािववकेाितिरित । ूयारपिरहारणे तामवायामीँयवेूा जायत े । ईशी ूा काय िवषयं िनम लं ान ंकाय िवमिुिरुते ।िचिवमिुिधा— ५। चिरताथा म े बिुः । गणुातािधकारा िगिरिशखरिनपितता इव मावाणो न पनुःिितं याि । ६। कारणे ूिवलयािभमखुानां गणुानांमोहािभधानमलूकारणाभावाियोजनाामीषां कुतःूरोहो भवते ।् ७। ीभतू [पा० साीभतू]

मे समािधिन स्ित पूितोऽहिमित । ईशी िऽूकारािचिवमिुः । तदवेमीँयां सिवधभिूमूायामपुजातायांपुषः केवल इुते ॥ २७॥िववकेाितः सयंोगाभावहतेिुरुम ।् ताु उौ िकंिनिमिमाह—

योगाानुानादशिुये ानदीिरािववकेातःे ॥ साधन

bhojavritti.pdf 29

भोजविृ

२८॥विृः— योगाािन वमाणािन ।तषेामनुानाानपवू काासादािववकेातरेशिुयेिचस ूकाशावरणपेशाकाशिुये याानदीिारतने सािकः पिरणामो िववकेाितपय ाःातहेतिुरथ ः ॥ २८॥योगाानामनुानादशिुय इुम ।् कािन पनुािनयोगाानीित तषेामुशेमाह —

यमिनयमासनूाणायामूाहारधारणाानसमाधयोऽावािन ॥ साधन २९॥विृः— इह कािनिचत स्माधःे साापकारकािण यथा धारणादीिनकािनिचत ्ू ितपभतूिहंसािदिवतकलूनारणे समािधमपुकुव ियथा यमादयः । तऽासनादीनामुरोतरमपुकारकम ।् तथा —सासनजये ूाणायामयै म ।् एवमुरऽािप योम ॥् २९॥बमणेषैां पमाह —

अिहंसासायेॄचया पिरमहा यमाः ॥ साधन ३०॥विृः— तऽ ूाणिवयोगूयोजनापारो िहंसा । सा चसवा नथ हतेःु । तदभावोऽिहंसा । िहंसायाः सव ू कारणेवैपिरहाय ात ्ू थमं तदभावपाया अिहंसाया िनदशः । संवानसोय थाथ म ।् यें परापहरणं तदभावोऽयेम ।्ॄचय मपुसयंमः । अपिरमहो भोगसाधनानामनीकारः ।त एतऽेिहंसादयः प यमशवाा योगाने िनिदाः ॥ ३०॥एषां िवशषेमाह —

जाितदशेकालसमयानविाः साव भौमा महाोतम ॥् साधन ३१॥विृः— जाितॄा णािदः । दशेीथा िदः ।कालतदु ँ यािदः । समयो ॄाणूयोजनािदः ।एतैतिुभ रनविाः पवूा अिहंसादयो यमाः सवा स ुिािदष ु िचभिूमष ु भवा महाोतिमुते । तथा—ॄाणं न हिनािम तीथ न कंचन हिनािम चतदु ँ यां नहिनािम दवेॄाणूयोजनितरकेेण कमिप न हिनामीित । एवं

30 sanskritdocuments.org

भोजविृ

चतिुव धावदेितरकेेण िकंिचत क्दािचत क्ििंदथ नहिनामीनविाः । एवं सािदष ु यथायोगं योम ।्इमिनयतीकृताः सामानेवै ूवृा महाोतिमुते न पनुःपरकीयपिरिावधारणम [्पा० न पनुः पिरिावधारणम ॥् ३१॥िनयमानाह—

शौचसोषतपःाायेरूिणधानािन िनयमाः ॥ साधन ३२॥विृः— शौचं ििवधम —् बामारंच । बां मृलािदिभः कायािदूालनम ।् आरंमैािदिभिमलानां ूालनम ।् सोषिुः ।शषेाः ूागवे (२।१) कृताानाः । एत े शौचादयोिनयमशवााः ॥ ३२॥कथमषेां योगािमाह—

िवतकबाधन े ूितपभावनम ॥् साधन ३३॥विृः— िवते इित िवतका योगपिरपिनो िहंसादयः ।तषेां ूितपभावन े सित यदा बाधा भवित तदा योगः सकुरोभवतीित भववे यमिनयमयोयगाम ॥् ३३॥इदान िवतका णां पं भदेूकारं फलं च बमणेाह —

िवतका िहंसादयः कृतकािरतानमुोिदता लोभबोधमोहपवू कामृमािधमाऽा ःखाानानफला इित ूितपभावनम ॥् साधन ३४॥विृः— एते पवूा िहंसादयः ूथमं िऽधा िभेकृतकािरतानमुोदनभदेने । तऽ यं िनािदताः कृताः । कुकुिव ित ूयोजकापारणे समुािदताः कािरताः । अने िबयमाणाःसािीकृता अनमुोिदताः । एत ऽिैवं पररंामोहिनराकरणावधारणायोते । अथा ममितरवें मते नमया यं िहंसा कृतिेत नाि मे दोषः । एतषेां कारणूितपादनायलोभबोधमोहपवू का इित ।यिप लोभः ूथमं िनिदथाऽिप सवेशानांमोहाऽनााािभमानलण िनदानात त्िन स्ितपरिवभागपवू कने लोभबोधादीनामुवालूमवसयेम ।्

bhojavritti.pdf 31

भोजविृ

मोहपिूव का सवा दोषजाितिरथ ः । लोभृा । बोधःकृाकृिववकेोलूकः ूलनाकिधमः ।ूकंे कृतािदभदेने िऽूकारा अिप िहंसादयो मोहािदकारणनेिऽधा िभे । एषामवे पनुरवाभदेने ऽिैवमाह —

मृमािधमाऽाः । मदृवो माः न तीोा नािप माः । मानािप मा नािप तीोाः । अिधमाऽाीोाः । पााा नवभदेाः ।इं ऽिैवे सित सिवशंितभ वित । मृादीनामिप ूकंेमृमािधमाऽभदेात ऽ्िैवं सवित । तथायोगं योम ।्तथा — मृमृमृ मो मृतीो इित ।एषां फलमाह — ःखाानानफला ःखंूितकूलतयाऽवभासमानो राजसिधमः । अानं िमाान ंसशंयिवपय यपम ।् त े ःखाानऽेनमपिरिं फलंयषेां त े तथोाः । इं तषेां पकारणािदभदेने ातानांूितपभावनया योिगना पिरहारः कत इपुिदं भवित ॥ ३४॥एषामासवशात ्ू कष मागतामनिुनािदः िसयो यथाभवि तथा बमणे ूितपादियतमुाह —

अिहंसाूितायां तिधौ वरैागः ॥ साधन ३५॥विृः— ताऽिहंसां भावयतः सिधौसहजिवरोिधनामिहनकुलादीनां वरैागो िनम रतयाऽवानंभवित । िहंॐभावा अिप िहंसां जीथ ः [पा० िहंॐाअिप िहंॐं पिरजीथ ः]॥ ३५॥साासवतः िकं भवतीाह —

सूितायां िबयाफलाौयम ॥् साधन ३६॥विृः— िबयमाणा िह िबया यागािदकाः फलं गा िदकंूयि । त तु साासवतो योिगनथा सं ूकृतेयथा िबयायामकृतायामिप योगी फलमाोित । तचना किचत ्िबयामकुव तोऽिप िबयाफलं भवतीथ ः ॥ ३६॥अयेाासवतः फलमाह —

अयेूितायां सव रोपानम ॥् साधन ३७॥

32 sanskritdocuments.org

भोजविृ

विृः—अयें यदाऽसित तदातकषा िरिभलाषािप सवतो िदािन रापुिते ॥ ३७॥ॄचया ास फलमाह —

ॄचय ू ितायां वीय लाभः ॥ साधन ३८॥विृः— यः िकल ॄचय मित ततकषा िरितशयं वीय साममािवभ वित । वीय िनरोध ेिह ॄचय ूकषा रीरिेयमनःस ु वीयूकष मागित ॥ ३८॥अपिरमह फलमाह —

अपिरमहयै जकथासोधः ॥ साधन ३९॥विृः— कथिम भावः कथा । जनः कथाजकथा । ताः सोधः सान ं जारे कोऽहमासंकीशः िकंकाय कारीित िजासायां सव मवे सजानातीथ ः ।न केवलं भोगसाधनपिरमह एव पिरमहो यावदानःशरीरपिरमहोऽिप पिरमहो भोगसाधनारीर । तिन स्ितरागानबुािहम ुखायामवे ूवृौ न तािकानूाभा वः।यदा पनुः शरीरािदपिरमहनरैपेणे मामवलतेतदा म रागािदागात स्ानहतेभु ववेपवूा परजसोधः ॥ ३९॥उा यमानां िसयः । अथ िनयमानामाह —

शौचााजगुुा पररैससंग ः ॥ साधन ४०॥विृः— यः शौचं भावयित त ाेिपकारणपपया लोचनारणे जगुुा घणृा समपुजायते—अशिुचरयं कायो नाऽामहः काय इित । अमनुवै हतेनुा पररैैकायविरससंग ः सका भावः ससंग पिरवज निमथ ः ।यः िकल मवे कायं जगुुत े तदवदशनात स् कथंपरकीयैथाभतूै कायःै ससंग मनभुवित ॥ ४०॥शौचवै फलारमाह —

bhojavritti.pdf 33

भोजविृ

सशिुसौमनकैामतिेयजयादशनयोयािन च ॥ साधन ४१॥विृः— भवीित वाशषेः । सं ूकाशसखुााकंत शुी रजमोामनिभभवः । सौमनं खदेाननभुवनेमानसी ूीितः । एकामता िनयतिवषये चतेसः यै म ।् इियजयोिवषयपराखुाणािमियाणामावानम ।् आदशन ेिववकेाितप े िच योयं समथ म ।् शौचाासवतएव एते सशुादयः बमणे ूाभ वि । तथािह —

सशुःे सौमनम ।् सौमनादकेामता । एकामताया इियजयः ।तादादशनयोयतिेत ॥ ४१॥सोषाास फलमाह —

सोषादनुमः सखुलाभः ॥ साधन ४२॥विृः— सोषूकषण योिगनथािवधमारंसखुमािवभ वित य बां िवषयसखुं शताशंनेािप न समम ॥् ४२॥तपसः फलमाह —

कायिेयिसिरशिुयापसः ॥ साधन ४३॥विृः—तपः सममानं चतेसःेशािदलणाशिुयारणे कायिेयाणांिसिूकष मादधाित । अयमथ ः—चाायणािदना िचेशययािदियादीनांसूविहतिवूकृदशनािदसाममािवभ वित काययथेम अ्णुमहादीिन ॥ ४३॥ााय फलमाह —

ाायािददवेतासयोगः ॥ साधन ४४॥विृः—अिभूतेमजपािदलणेााय े ूकृमाणेयोिगन इयाऽिभूतेया दवेतया सयोगो भवित । सा दवेताूा भतीथ ः ॥ ४४॥ईरूिणधान फलमाह —

34 sanskritdocuments.org

भोजविृ

समािधिसिरीरूिणधानात ॥् साधन ४५॥विृः— ईरे यत ्ू िणधान ं भििवशषेात ्समाधेलणािवभा वो भवित यात स् भगवानीरःूसः सरायपान े्शान प्िर समािधं सोधयित ॥ ४५॥यमिनयमानुा आसनमाह —

िरसखुमासनम ॥् साधन ४६॥विृः—आतऽेननेेासनं पासनदडासनिकासनािद ।तदा िरं िनं सखुमनुजेनीयं च भवित तदायोगातां भजते ॥ ४६॥तवै िरसखुूाथ मपुायमाह —

ूयशिैथानसमापिाम ॥् साधन ४७॥विृः— तदासनं ूयशिैथनेाऽऽनसमापा चिरं सखुं भवतीित सः । यदा यदाऽऽसनं बामीितइां करोित ूयशिैथऽेेशनेवै तदा तदाऽऽसनंसते । यदा चाकाशािदगत आने चतेसः समापिःिबयतऽेवधानने [पा० अवधानने] तादामापते तदादहेाहंकाराभावाासनं ःखजनकं भवित । अिंासनजये सितसमारायभतूा न ूभवमजेयादयः ॥ ४७॥तवैानिुनािद फलमाह —

ततो ानिभघातः ॥ साधन ४८॥विृः— तिासनजये सित ःैशीतोुृािदिभयगी नािभहत इथ ः ॥ ४८॥आसनजयादनरं ूाणायाममाह —

तिित ासूासयोग ितिवदेः ूाणायामः ॥ साधन ४९॥विृः—आसनयै सित तििमकूाणायामलणोयोगािवशषेोऽनुयेो भवित । कीशः ।ासूासयोग ितिवदेलणः । ासूासौ िनौ(१।३१) तयोिधा रचेननपरूणारणे बाारषे ु

bhojavritti.pdf 35

भोजविृ

ानषे ु गतःे ूवाह िवदेो धारणं ूाणायाम उते ॥ ४९॥तवै सखुावगमाय िवभ पं कथयित—

स त ु बाारविृदशकालसािभः पिरोदीघ सूः ॥ साधन ५०॥विृः— बाविृः ासो रचेकः । अवृ िः ूासःपरूकः । आरविृः कुकः । तिन ज्लिमव कुेिनलतया ूाणा अवा इित कुकः । िऽिवधोऽयं ूाणायामःदशेने कालेन संया चोपलितो दीघ सूसंो भवित ।दशेोपलितो यथा नासाादशाािद नासामारादशािुलपय िमथ ः । कालोपलितो यथाषिंशाऽािदूमाणः । संयोपलितो यथा इयतो वारान कृ्तएताविः ासूासःै ूथम उातो भवतीित । एतानायसंामहणमपुाम ।् उातो नाम नािभमलूात ्ू िेरत वायोःिशरिभहननम ॥् ५०॥ऽीन ्ू ाणायामानिभधाय चतथु मिभधातमुाह —

बाारिवषयापेी चतथु ः ॥ साधन ५१॥विृः— ूाण बाो िवषयो नासाादशाािदः ।आरो िवषयो दयनािभचबािदः । तौ ौिवषयावाि पया लो यः पी गितिवदेःस चतथु ः ूाणायामः । ततृीयात कु्काादयमिवशषेः— स बाारिवषयावपया लोवै सहसातोपलिनपिततजलायने यगुपत ्वृा िनाते [पा०िनत]े । अ तु िवषययापेको िनरोधः । अयमिपपवू वशेकालसंािभपलितो िः ॥ ५१॥चतिुव धा फलमाह —

ततः ीयते ूकाशावरणम ॥् साधन ५२॥विृः— ततात ्ू ाणायामात ्ू काश िचसगतयदावरणं ेशपं तत ्ीयत े िवनँयतीथ ः ॥ ५२॥फलारमाह —

36 sanskritdocuments.org

भोजविृ

धारणास ु च योयता मनसः ॥ साधन ५३॥विृः— धारणा वमाणलणाास ु ूाणायामःै ीणदोषंमनो यऽ यऽ धाय त े तऽ तऽ िरीभवित न िवपे ं भजते ॥ ५३॥ूाहार लणमाह —

िवषयासयोग े िचपानकुार इविेयाणां ूाहारः ॥ साधन ५४॥विृः— इियािण िवषयेः ूतीपमाि॑यऽेििितूाहारः । स च कथं िनत इाह— चरुादीनािमियाणां िवषयो पािदनेसयोगदािभमुने वत नम त्दभावदािभमुं पिरपमाऽऽेवानम ।् तिन स्ित िचमाऽानकुािरणीियािण भवियतिमनवुत मानािन मधकुरराजिमव मिकाः सवा णीियािणूतीये । अतििनरोध े तािन ूातािन भवि । तषेांतपानकुारः ूाहार उः ॥ ५४॥ूाहारफलमाह —

ततः परमा वँयतिेयाणाम ॥् साधन ५५॥विृः—अमान े िह ूाहारे तथा वँयाायानीियािणसे यथा बािवषयािभमखुतां नीयमानािप न याीथ ः ॥ ५५॥तदवें ूथमपादोलण योगाभतूेशतनकूरणफलंिबयायोगमिभधाय ेशानामुशें पं कारणं ऽें फलंचोा कमणामिप भदें कारणं पं फलं चािभधाय िवपाककारणम ्पं चािभिहतम ।्तताात े्शािदनां ानितरकेेणागाऽशाान च शाायात श्ाहयेहानकारणोपादयेोपादानकारणबोधकने चतुू हात ्हये हानितरकेेण पािनहेा नसिहतं चतुू हंकारणसिहतमिभधाय उपादयेकारणभतूाया िववकेातःेकारणभतूानामरबिहरभावने ितानां यमादीनांपं फलसिहतं ाकृ आसनादीनां धारणापय ानां

bhojavritti.pdf 37

भोजविृ

पररमपुकायपकारकभावनेावितानामुशेमिभधाय ूकंेलणकरणपवूकं फलमिभिहतम ।्तदयं योगो यमिनयमािदिभः ूाबीजभाव आसनूाणायामरैिरतःूाहारणे पिुतो ानधारणासमािधिभः फिलतीित ाातःसाधनपादः ।इित धारेरभोजिवरिचतायां राजमात डािभधायां पातलवृौसाधनपादः ॥ २॥इित साधनपादः ॥ २॥अथ िवभिूतपादः ॥ ३॥यादपरणादिणमािदिवभतूयः ।भवि भिवनामु भतूनाथः स भतूय े ॥तदवें पवूिं धारणाऽयं िनणत ुंसयंमसंािभधानपवू कं बाारािदिसिूितपादनायलियतमुपुबमते । तऽ धारणायाः पमाह —

दशेबि धारणा ॥ िवभिूत १॥विृः— दशे े नािभचबनासामादौ िच बोिवषयारपिरहारणे यत ि्रीकरणं सा िच धारणोते ।अयमथ ः— मैािदिचपिरकमवािसताःकरणनेयमिनयमवता िजतासनने पिरतूाणिवपेणेूातिेयमामणे िनबा ध े ूदशे ऋजकुायने िजतनेयोिगना नासामादौ सात समाधरेासाय िचिरीकरणं कत िमित ॥ १॥धारणामिभधाय ानमिभधातमुाह —

तऽ ूयकैतानता ानम ॥् िवभिूत २॥विृः— तऽ तिन ्ू दशे े यऽ िचं धतृं तऽूय ान या एकतानता िवसशपिरणामपिरहारारणेयदवे धारणायामवलनीकृतं तदवलनतयवै िनररमुिःसा ानमुते ॥ २॥चरमयोगां समािधमाह —

38 sanskritdocuments.org

भोजविृ

तदवेाथ माऽिनभा स ं पशूिमव समािधः ॥ िवभिूत ३॥विृः— तदवेोलणं ानंयऽाथ माऽिनभा समथा कारसमावशेाूताथ पंतूानपने पशूतािमवाऽऽपते ससमािधिरुते । सगाधीयत एकामीिबयते िवपेान प्िरमनो यऽ स समािधः ॥ ३॥उलण योगाऽय वहाराय शाे तािक संांकत ुमाह —

ऽयमकेऽ सयंमः ॥ िवभिूत ४ ॥विृः— एकिन ि्वषये धारणाानसमािधऽयं ूवत मान ंसयंमसंया शा ेवि॑यते ॥ ४॥त फलमाह —

तयाालोकः ॥ िवभिूत ५ ॥विृः— त सयंम जयादासने साोादनात ्ूाया िववकेातरेालोकः ूसवो भवित । ूा येंसगवभासयतीथ ः ॥ ५॥तोपयोगमाह —

त भिूमष ु िविनयोगः ॥ िवभिूत ६॥विृः— त सयंम भिूमष ुलूसूावलनभदेनेितास ु िचविृष ु िविनयोगः कत ः । अधरामधरांिचभिूमं िजतां िजतां ाोरां भमूौ सयंमः काय ः ।स नाीईकृताधरभिूमरां भमूौ सयंमं कुवा णःफलभावित ॥ ६॥साधनपादे योगाााविुँय पानां लणं िवधाय ऽयाणांकथं न कृतिमाशाह —

ऽयमरं पवूः ॥ िवभिूत ७॥विृः— पवूो यमािदो योगाेः पारयण

bhojavritti.pdf 39

भोजविृ

समाधेपकारकेो धारणािदयोगाऽयं सातसमाधरेरं समािधपिनादनात ॥् ७॥तािप समारापेया बिहरमाह —

तदिप बिहरं िनबज ॥ िवभिूत ८॥विृः— िनबज िनरालन शूभावनाऽपरपया यसमाधरेतेदिप योगाऽयं बिहरं पारयणोपकारकात ॥् ८॥इदान योगिसीा ातकुामः सयंम िवषयिवशिुं कत ुबमणे पिरणामऽयमाह—

ुानिनरोधसंारयोरिभभवूाभा वौ िनरोधणिचायोिनरोधपिरणामः ॥ िवभिूत ९॥विृः—ुानं िमढूिविांभिूमऽयम ।् िनरोधः ूकृसाितया चतेसःपिरणामः । ताां ुानिनरोधाां यौ जिनतौ संारौतयोय थाबमम अ्िभभवूाभा वौ यदा भवतः । अिभभवोतूतया काय करणासामनावानम ।् ूाभा वोवत मानऽेिभपतयाऽऽिवभा बः । तदा िनरोधणेिचोभयणविृादयो यः स िनरोधपिरणाम उते ।अयमथ ः— यदा ुानसारपो धम िरोभतूोभवित िनरोधसंारपािवभ वित धिम पतया चिचमभुयाियऽेिप िनरोधानाऽवितं ूतीयत े तदा सिनरोधपिरणामशने वि॑यते । चलाणुवृ यिपचतेसो िनलं नाि तथावेतूः पिरणामः यै मुत े ॥ ९॥तवै फलमाह —

त ूशावािहता संारात ॥् िवभिूत १०॥विृः— त चतेसो िनािरोधसंारात ्ू शावािहताभवित । पिरतिवपेतया सशूवाहपिरणािम िचंभवतीथ ः ॥ १०॥िनरोधपिरणाममिभधाय समािधपिरणाममाह —

40 sanskritdocuments.org

भोजविृ

सवा थ तकैामतयोः योदयौ िच समािधपिरणामः ॥ िवभिूत११॥विृः— सवा थ ता चलाानािवधाथ महणं िचिवपेो धम ः । एकिवेालन े सशपिरणािमतकैामता । साऽिपिच धमः । तयोय थाबमं योदयौ सवा थ तालणधम योऽािभभव एकामतालण धमूाभा वोऽिभििोििसाियतयाऽवानंसमािधपिरणाम इुते ।पवू ात प्िरणामादायं िवशषेः— तऽ संारलणयोःधम योरिभभवूाभा वौ पवू ुानसंारप ावउर िनरोधसंारपोवोऽनिभभतूनेावानम ।्इह त ु योदयािवित सवा तापिवपेाितरारादनुिरतीतऽेिन ूवशेः यएकामतालण धमोवो वत मानऽेिन ूकटम ॥् ११॥ततृीयमकेामतापिरणाममाह —

शाोिदतौ तुूयौ िचकैामतापिरणामः ॥ िवभिूत १२॥विृः— समािहतवै िचकैूयो विृिवशषेःशाोऽतीतमानं ूिवः । अपरिूदतो वत मानऽेिनुिरतः । ाविप समािहतिचने तुावकेपालननेसशौ ूयौ । उभयऽािप समािहतवैिचाियनेावानम ।् स एकामतापिरणाम इुते ॥ १२॥िचपिरणामों पमऽाितिदशाह—

एतने भतूिेयषे ु धम लणावापिरणामा ााताः ॥ िवभिूत१३॥विृः— एतने िऽिवधनेोेन िचपिरणामने भतूषे ुलूसूिेियषे ु बिुकमा ःकरणभदेनेावितषे ुधम लणावाभदेने िऽिवधः पिरणामो ाातोऽवगः ।अवित धिम णः पवू धम िनवृौधमा रापिध म पिरणामः । यथा— मृणधिम णः िपडपधमपिरागने घटपधमा रीकारो

bhojavritti.pdf 41

भोजविृ

धम पिरणाम इुते । लपिरणामो यथा—तवै घटानागतापिरागने वत मानाीकारः ।तिरागनेातीतापिरमहः । अवापिरणामो यथा— तवैघट ूथमितीययोः सशयोः काललणयोरियने ।यत गणुविृना ऽपिरणमाना णमि ॥ १३॥नन ुकोऽयं धमाश धिम णो लणमाह —

शाोिदतापदेँ यधमा नपुाती धम ॥ िवभिूत १४॥विृः— शाा ये कृतापारा अतीतऽेिन अन ुू िवाः ।उिदता य अनागतमानं पिर वत मानऽेिन ापारंकुव ि । अपदेँ या य े शिपणे िता पदेु ंन शे । तषेां यथां सवा किमवेमादयोिनयतकाय कारणपयोयतयाविा शिरवेहेधम शनेािभधीयते ।तं िऽिवधमिप धम योऽनपुतनवुत तऽेियने ीकरोितस शाोिदतापदेँ यधमा नपुाती धमुते । यथा—सवुण चकपधमपिरागने िकपधमा रपिरमहेसवुण पतयाऽनवुत मान ं तषे ु धमष ु कथिंचिषे ुधिम पतया सामााना धम पतया िवशषेानाितमियनेावभासते ॥ १४॥एक धिम णः कथमनकेे पिरणामा इाशामपनतेमुाह —

बमां पिरणामाे हतेःु ॥ िवभिूत १५॥विृः— धमा णामुलणानां यः बम यत ्ूितणमं पिरँयमान ं पिरणामोलणाेनानािवधे हतेिुलं ापकं भवित । अयमथ ः— योऽयंिनयतः बमो मृणूा िृडतः कपालािन ते घटइवें बमपः पिरँयमानः पिरणामाऽमावदेयित ।तिवे धिम िण यो लणपिरणामाऽवापिरणाम चबमः सोऽननेवै ायने पिरणामाे गमकोऽवगः ।सव एव भावा िनयतनेवै बमणे ूितणं पिरणमानाःपिरँये । अतः िसं बमाात प्िरणामाम ।् सवषां

42 sanskritdocuments.org

भोजविृ

िचादीनां पिरणममानानां केिचमा ः ूणेवैोपले ।यथा सखुादयः संानादय । केिचदकेानेानमुानगाः । यथाधम संारशिूभतृयः । धिम ण िभािभपतयासव ऽानगुमः ॥ १५॥इदानीमु सयंम िवषयूदशनारणे िसीःूितपादियतमुाह —

पिरणामऽयसयंमादतीतानागतानम ॥् िवभिूत १६॥विृः— धमलणावाभदेने यत प्िरणामऽयमंु तऽसयंमात त्िन ि्वषये पवूसयंम करणादतीतानागतान ंयोिगनः समाधभे वित ।इदमऽ ताय म —्अिन ध्िम ययं धम इदंलणिमयमवा चाऽनागतादनः समे वत मानऽेिनापारं िवधायातीतमानं ूिवशतीवें पिरतिवपेतयायदा सयंमं करोित तदा यिंिचदनुमितबां वा तत ्सव योगी जानाित । यति शुसूकाशपात ्सवा थ महणसाममिवािदिभिव पेरैपिबयते । यदा त ुतैैपायिैव पेाः पिरि॑ये तदा िनवृमलवेादशसवा थ महणसाममकेामताबलादािवभ वित ॥ १६॥िसरमाह —

शाथ ू यानािमतरतेराासारिवभागसयंमावभतूतानम ् ॥िवभिूत १७॥विृः— शः ौोऽिेयमाो िनयतबमवणा ािनयतकैाथ ू ितपविः । यिद वा बमरिहतोटााशासृंतबिुमाः [पा० िनसृंतबिुमाः] ।उभयथाऽिप पदपो वाप तयोरकेाथ ू ितपौ सामा त ।्अथ जाितगणुिबयािदः । ूयो ान ं िवषयाकारा बिुविृः ।एषां शाथ ानानां वहारे इतरतेराासािानामिपबुकेपतासादनात स्कंीण म ।् तथािह — गामानयेेुकिोलणमथ गोजाविं साािदमत ि्पडपंशं च ताचकं ान ं च ताहकमभदेनेवैावित

bhojavritti.pdf 43

भोजविृ

न गोशो वाचकोऽयं गोश वायोिरदं माहकंानिमित भदेने वहरित । तथािह — कोऽयमथ ः कोऽयंशः िकिमदं ानिमित पृः सव ऽकैपमवेोरं ददाितगौिरित । स यकेपतां न ूितपते कथमकेपमुरंूयित ।एवं तिविते योऽयं [पा० एकिन ि्वषये योऽयम ।्एतिन ि्ते योऽयम व्ा] ूिवभाग इदं श तंयाचकं नाम इदमथ यािमदं ान यत ्ूकाशकिमित ूिवभागं िवधाय तिन ्ू िवभाग े यः सयंमंकरोित त सवषां भतूानां मगृपिसरीसपृादीनां यिुतंयः शऽ ानमुते । अननेवैािभूायणे तने ूािणनायंशः समुािरत इित सव जानाित ॥ १७॥िसरमाह —

संारसाारणावू जाितानम ॥् िवभिूत १८॥विृः— ििवधाि वासनापाः संाराः ।केिचत ्िृतमाऽोादनफलाः केिचाायभुगलणािवपाकहतेवो यथा धमा धमा ाः । तषे ु संारषे ुयदा सयंमं करोित एवं मया सोऽथऽनभुतू एवं मयासा िबया िनािदतिेत पवू वृमनसुधानो भावयवेूबोधकमरणेोुसंारः सव मतीतं रित । बमणेसााृतषेूुषे ु संारषे ु पवू जारानभुतूानिप जाादीन ्ूणे पँयित ॥ १८॥िसरमाह —

ूय परिचानम ॥् िवभिूत १९॥विृः— ूय परिच केनिचखुरागािदना िलेनगहृीत यदा सयंमं करोित तदा परकीयिच ानमुतेसरागम िचं वीतरागं विेत । परिचगतान स्वा निप धमा न ्जानातीथ ः ॥ १९॥अवै परिचान िवशषेानमाह —

44 sanskritdocuments.org

भोजविृ

न च तालनं तािवषयीभतूात ॥् िवभिूत २०॥विृः— त पर यिं तत स्ालनंकीयनेाऽऽलनने सिहतं न शते ातमुालनकेनिचिेनािवषयीकृतात ।् िलाि िचमाऽं परावगतंन त ु नीलिवषयम िचं पीतिवषयिमित वा ।य न गहृीतं तऽ सयंम कत ुमशा भवितपरिच यो िवषयऽ ानम ।् तात प्रकीयिचंनाऽऽलनसिहतं गृत े ताऽऽलनाऽगहृीतात ।्िचधमा ः पनुगृ एव । यदा त ु िकमननेाऽऽलितिमितूिणधान ं करोित तदा तयंमािषयमिप ानमुत एव ॥ २०॥िसरमाह —

कायपसयंमााशिेचुकाशासयंोगऽेधा नम ॥् िवभिूत २१॥विृः— कायः शरीरं त पं चमुा ोगणुििन क्ाय े पिमित सयंमा पचमुा पा या शिाः े भावनावशात ्ू ितबेचुकाशासयंोग े चषुः ूकाशः सधमाऽसयंोग ेतहणापाराभावे योिगनोऽधा न ं भवित । न केनिचदसौँयत इथ ः । एतनेवै पाधा नोपायूदशनने शादीनांौोऽािदमााणामधा नमंु विेदतम ॥् २१॥िसरमाह —

सोपबमं िनपबमं च कम तयंमादपराानमिरेोवा ॥ िवभिूत २२॥विृः—आयिुव पाकं यत प्वू कृतं कम तिूकारंसोपबमं िनपबमं च । तऽ सोपबमं यत फ्लजननायसहोपबमणे काय करणािभमुने वत त े यथोूदशेेूसािरतािवासः शीयमवे शुित । उिवपरीतं िनपबमंयथा तदवेािवासः सवंित तमनुूदशे े िचरणे शुित ।तिन ि्िवध े कम िण यः सयंमं करोित—

िकं मम कम शीयिवपाकं िचरिवपाकं वा—

bhojavritti.pdf 45

भोजविृ

एवं ानदाा दपराानमोते । अपराःशरीरिवयोगिानममिुन क्ालेऽमिुन द्शे े ममशरीरिवयोगो भिवतीित िनःसशंयं जानाित ।अिरेो वा । अिरािन िऽिवधािन । आािकािधभौितकािधदिैवकािन ।तऽाािकािन— िपिहतकरणः कोवायोघषं न णोतीवेमादीिन । आिधभौितकािन—

अकािकृतपुषदशनादीिन । आिधदिैवकािन—अकाडएव िमुशािन गा िदपदाथ दश नादीिन । तेःशरीरिवयोगकालं जानाित ।ययोिगनामिरेः ूायणे तानमुते तथािपतषेां सामााकारणे तत स्शंयपं योिगनां पनुिन यतदशेकालतयाूवदिभचािर ॥ २२॥पिरकमिनािदताः िसीः ूितपादियतमुाह —

मैािदष ु बलािन ॥ िवभिूत २३॥विृः— मऽैीकणामिुदतोपेास ु योिविहतसयंमलािन तासां मैादीनां सीिन ूाभ वि ।मऽैीकणामिुदतोपेाथाऽ ूकष गि यथा सविमऽािदकमयऽ्ं ूितपते ॥ २३॥िसरमाह —

बलेष ु हिबलादीिन ॥ िवभिूत २४॥विृः— हािदसिष ु बलेष ु कृतसयंमतलािन हािदबलाािवभ वि । तदयमथ ः—यिन ह्िबले वायवुगे े िसहंवीय वा तयीभावनेाऽयंसयंमं करोित तामयंु सम [ पा०तामयुावम ] ूाभ वतीथ ः ॥ २४॥िसरमाह —

ूवृालोकासाूविहतिवूकृानम ॥् िवभिूत २५॥विृः— ूविृिव षयवती ोितती च ूागुा(१।३५-३६)। ता य आलोकः सािकूकाश

46 sanskritdocuments.org

भोजविृ

िनिखलेष ु िवषयषे ुासात त्ािसतानां िवषयाणां भावनातःसःकरणषे ु इियषे ु च ूकृशिमापषे ु ससुूपरमावादे विहत भूगत िनधानादिेव ू कृमवे परपा वित नो रसायनादेा नमुते ॥ २५॥एतमानवृािसरमाह—

भवुनान ं सयू सयंमात ॥् िवभिूत २६॥विृः— सयू ूकाशमये यः सयंमः करोित त सस ुभभू ुवःःूभिृतष ुलोकेष ु यािन भवुनािन तिवशेभािपरुािण [ पा० ानािन ] तषे ु यथावद ानमुते ।पवू िन स्ऽू े सािकूकाश आलनतयोः । इह त ु भौितकइित िवशषेः ॥ २६॥भौितकूकाशारालनारणे िसरमाह —

चे ताराहूानम ॥् िवभिूत २७॥विृः— ताराणां ोितषां यो हूो िविशः सिवशेचे कृतसयंम ानमुते । सयू ू काशनेहततजेााराणां सयू सयंमाानं न शं भिवतमुहतीितपथृगपुायोऽिभिहतः ॥ २७॥िसरमाह —

ीवुे तितानम ॥् िवभिूत २८॥विृः— ीवुे िनले ोितषां ूधान े कृतसयंमतासां ताराणां या गितः ूकंे िनयतकाला िनयतदशेा च ताानमुते— इयं ताराऽयं मह इयता कालेनाऽम ुं रािशिमदंनऽं यातीित सव जानाित । इदं कालान फलिमंुभवित ॥ २८॥बााः िसीः ूितपााऽराः िसीः ूितपादियतमुपुबमते—नािभचबे कायहूानम ॥् िवभिूत २९॥विृः— शरीरमवित नािभसंकं यत ष्ोडशारंचबं तिन कृ्तसयंम योिगनः कायगतो योऽसौ हूो

bhojavritti.pdf 47

भोजविृ

िविशरसमलधातनुाादीनामवानं तऽ ानमुते ।इदमंु भवित— नािभचबं शरीरमवित सव तःूसतृानां नाादीनां मलूभतूम ।् अतऽ कृतावधानसममसिवशेो यथावदाभाित ॥ २९॥िसरमाह —

कठकूप े िुपासािनविृः ॥ िवभिूत ३०॥विृः— कठे गले कूपः कठकूपः । िजामलेूिजातोरधात कू्प इव कूपो गता कारूदशेः ूाणादये का त ्िुपासादयः ूाभ वि तिन कृ्तसयंम योिगनःिुपासादयो िनवत े । घिटकाधात ॐ्ोतसा धाय माण े तिन ्भािवत े भववेिंवधा िसिः ॥ ३०॥िसरमाह —

कूम नाां यै म ॥् िवभिूत ३१॥विृः— कठकूपाधाा कूमा ा नाडी तांकृतसयंम चतेसः यै मुते । तानमन ुू िवचलता न भवतीथ ः । यिद वा काययै मुते नकेनिचत ्ियत ुं शत इथ ः ॥ ३१॥िसरमाह —

मधू ोितिष िसदशनम ॥् िवभिूत ३२॥विृः— िशरःकपाले ॄराे िछिेूकाशाधाराोितिष । यथा गहृार मणःे ूसरीूभा कुिताकारवे सव ू दशे े सघंटत े तथा दयःसािकः ूकाशः ूसतृऽ सििडतं भजते । तऽकृतसयंम ये ावापिृथोररालवित नः िसा िदाःपुषाषेािमतरूािणिभरँयानाम त् दशन ं भवित । तान ्पँयित तै स साषत इथ ः ॥ ३२॥सव उपायमाह —

ूाितभाा सव म ॥् िवभिूत ३३॥

48 sanskritdocuments.org

भोजविृ

विृः— िनिमानपें मनोमाऽजमिवसवंादकंिागुमान ं [ पा० ूागुमान ं ] ानं ूितभा ।तां सयंमे िबयमाणे ूाितभं िववकेातःे पवू भािव तारकंानमदुिेत । यथोदेतः सिवतःु पवू ूभा ूाभ विततिवकेातःे पवू तारकं सव िवषयं ानमुते । तिन ्सित सयंमारानपेः सव जानातीथ ः ॥ ३३॥िसरमाह —

दये िचसिंवत ॥् िवभिूत ३४॥विृः— दयं शरीर ूदशेिवशषेः ।तिधोमखुपुडरीकारऽेःकरणसानम ।्तऽ कृतसयंम परिचानमुते । िचगताःसवा वासनाः परिचगतां रागादीानातीथ ः ॥ ३४॥िसरमाह —

सपुषयोरासीण योः ूयािवशषेो भोगःपराथा ाथ सयंमाुषानम ॥् िवभिूत ३५॥[ पराथ ात ्ाथ सयंमात इ्वे बसतः सऽूपाठः । ]

विृः— सं ूकाशसखुाकः ूाधािनकःपिरणामिवशषेः । पुषो भोाऽिधातृपः ।तयोरासकंीण योभयभोृपादचतेनचतेनािभयोय ः ूयािवशषेो भदेनेाूितभासनं तात स्वैकतृ ताूयने या सखुःखसिंवत स् भोगः ।साथ नरैपेणे पराथ ः पुषाथ िनिमः । तादोयः ाथ ः पुषपमाऽालनः पिराहंकारसेया िचायासबंािऽ कृतसयंम पुषिवषयंानमुते । तऽ तदवें पं ालनं ान ंसिनं पुषो [पा० सिनः पुषः]जानातीथ ः । न पनुः पुषो ाता ान िवषयभावमापतेयेापेा तृयेयोरिवरोधात ॥् ३५॥अवै सयंम फलमाह —

bhojavritti.pdf 49

भोजविृ

ततः ूाितभौावणवदेनादशा ादवाता जाये ॥ िवभिूत ३६॥विृः— ततः पुषसयंमादमानािुतािपानािन जाये । तऽ ूाितभं पवूं ान ं तािवभ वनात ्सूािदकमथ पँयित । ौावणं ौोऽिेयजंान ं ता ूकृं िदं शं जानाित । वदेनाशियजं ान ं वेतऽेनयिेत कृा तािा संयावि॑यते । तािशिवषयं ान ं समपुजायते ।आदशिुरियजं ानम ।् आ समाँयतऽेनभुयूत ेपमननेिेत कृा त ूकषा िं पानमुते । आादोरसनिेयजं ानम ।् आातऽेननेिेत कृा तिन ्ू कृ ेिदे रस े सिंवपजायते । वाता गसिंवत ।् विृशनेतािा पिरभाषया याणिेयमुते । वत त े गिवषये इितवृयेा णिेयााता वाता गसिंवत ।् तां ूकृमानायांिदगोऽनभुयूत े ॥ ३६॥एतषेां फलिवशषेाणां िवषयिवभागमाह—

ते समाधावपुसगा ुान े िसयः ॥ िवभिूत ३७॥विृः— ते ूाितपािदताः फलिवशषेाः समाधःे ूकषगत उपसगा उपिवा िवाः । तऽ हष यािदकरणने [

पा० हष िवयािदकरणने ] समािधः िशिथलीभवित । ुान ेत ु पनु वहारदशायां िविशफलदायकात ि्सयो भवि ॥ ३७॥िसरमाह —

बकारणशिैथाचारसवंदेना िच परशरीरावशेः ॥ िवभिूत ३८॥विृः—ापकादािचयोिन यतकमवशादवेशरीराग तयोरवे भोृभोयभावने यत स्वंदेनमपुजायत ेस एव शरीरब इुते । तदा समािधवशाकारणंधमा धमा ं िशिथलं भवित तानवमापते । िच चयोऽसौ ूचारो दयूवशेािदियारणे िवषयािभमुनेूसर सवंदेन ं ानम —् इयं िचवहा नाडी । अनयािचं वहित । इयं च ूाणािदवहाो [ पा० रसूाणािदवहाो] नाडीो िवलणिेत —परशरीरयोय दा सचंारं

50 sanskritdocuments.org

भोजविृ

जानाित तदा परकीयं मतृं जीवरीरं वा िचसारारणेूिवशित । िचं च परशरीरे ूिवशिदियायनवुत ेमधकुरराजिमव मिकाः ।अथ परशरीरूिवो योगी शारीरवत त्ने सव वहरित ।यतो ापकयोिपुषयोभगसोच े कारणं कम तते ्समािधना िं तदा ातात स्व ऽवै भोगिनिः ॥ ३८॥िसरमाह —

उदानजयालपकटकािदस उाि ॥ िवभिूत ३९॥विृः— समानािमियाणां तषुालावायगुपिता विृः सा जीवनशवाा । ताःिबयाभदेात ्ू ाणापानािदसंािभ पदशेः । तऽदयाखुनािसकाारणे वायोः ूायणात ्ू ाण इुते । नािभदशेात ्पादाुपय मपनयनादपानः । नािभदशें पिरवेसमायनात स्मानः । कृकािटकादशेादािशरोवृेयनादानः ।ा नयनात स्व शरीरापी ानः ।तऽोदान सयंमारणे जयािदतरषेां वायनूां रोधागितनेजले महानादौ महित वा कदम े तीषे ुकटकेष ु वान मितलघुात [् पा० न सत।ेितलघुात ]् ।तलूिपडवलादौ मितोऽुतीथ ः ॥ ३९॥िसरमाह —

समानजयालनम ॥् िवभिूत ४०॥[लनम इ्वे ब्सतः सऽूपाठः । ]

विृः—अिमावे वित समाना वायोज यात ्सयंमने वशीकारािरावरणाेूताजेसा [ पा०अेात ]् ूलिव योगी ूितभाित ॥ ४०॥िसरमाह —

ौोऽाकाशयोः ससयंमािं ौोऽम ॥् िवभिूत ४१॥विृः— ौोऽं शमाहकमाहंकािरकिमियम ।् आकाशं ोमशताऽकाय म ।् तयोः सो दशेदिेशभावलणिन ्

bhojavritti.pdf 51

भोजविृ

कृतसयंम योिगनो िदं ौोऽं ूवत त े । यगुपत ्सूविहतिवूकृशमहणसमथ भवतीथ ः ॥ ४१॥िसरमाह —

कायाकाशयोः ससयंमाघतुलूसमापेाकाशगमनम ॥् िवभिूत ४२॥विृः— कायः पाभौितकं शरीरम ।्ताकाशनेावकाशदायकेन यः सऽ सयंमं िवधाय लघिुनतलूादौ समापिं तयीभावलणां िवधाय ूााितलघभुावोयोगी ूथमं यथािच जले सचंरणबमणेोण नाभतजुालेनसचंरमाण आिदरिँमिभ िवहरन य्थेमाकाशने गित ॥ ४२॥िसरमाह —

बिहरकिता विृम हािवदहेा ततः ूकाशावरणयः ॥ िवभिूत४३॥विृः— शरीरािहया मनसः शरीरनरैपेणेविृः सा महािवदहेा नाम िवगताहंकारकाय वगेा [ पा०िवगतशरीराहंकारदा ारणे ] उते । ततां कृतात ्सयंमात ्ू काशावरणयः सािक िच यः ूकाशः तयदावरणं ेशकमा िद त यः ूिवलयो भवित । अयमथ ः— शरीराहंकारे सित या मनसो बिहवृ िः सा कितेुते ।यदा पनुः शरीरादहंकारभावं पिरातणे मनसोविृः साऽकिता । तां सयंमाोिगनः सव िचमलाः ीये ॥ ४३॥तदवें पवूा िवषयाः परािवषया मभावा िसीःूितपााऽनरं भवुनानािदपा बााः कायहूािदपाआराः पिरकम िनभतूा मैािदष ु बलानीवेमााःसमापुयोिगनीाःकरणबिहःकरणलणिेयभवाःूाणािदवायभुवा िसीिदाा य समाधेाासोयेूितपादेान दशनोपयोिगसबीजिनबजसमािधिसयेिविवधोपायूदशनायाह —

लूपसूायाथ वसयंमाूतजयः ॥ िवभिूत ४४॥विृः— पानां पिृथादीनां भतूानां य े

52 sanskritdocuments.org

भोजविृ

पाऽवािवशषेपा धमा ः लूादयऽकृतसयंम भतूजयो भवित । भतूा वँयािनभवीथ ः । तथा िह— भतूानां पिरँयमान ंिविशाकारवत ्लूपम ।् पपषैां यथाबमं कायगहेोताूरेणावकाशदानलणम ।् सूं च यथाबमंभतूानां कारणने वितािन गािदताऽािण । अियनो गणुाःूकाशूविृिितपतया सव ऽवैाऽियने समपुले ।अथ वं तषे ु एव गणुषे ु भोगापवग सादनाा शिः ।तदवें भतूषे ु पस ु उधमलणावािभषे ुूवं सयंमं कुव न य्ोगी भतूजयी भवित । तथा—ूथमं लूप े सयंमं िवधाय तदन ुप े इवें बमणेत कृतसयंम सकंानिुवधाियो वानसुािरय इव गावोभतूूकृतयो भवीथ ः ॥ ४४॥तवै भतूजय फलमाह —

ततोऽिणमािदूाभा वः कायसमा ऽनिभघात ॥ िवभिूत४५॥विृः— १। अिणमा परमाणुपतापिः । २। मिहमामहूािः । ३। लिघमा तलूिपडवघुूािः । ४। गिरमागुूािः । ५। ूािरुमणे चािदशनशिः ।६। ूाकािमानिभघातः । ७। शरीराःकरणेरमीिशम ।्८। सवऽ ूभिवतुा विशम ।् सवा यवेभतूानगुािमां नाितबामि । ९। यऽकामावसायो यिन ्िवषयऽे कामः ेा भवित तिन ि्वषये योिगनोऽवसायोभवित । तं िवषयं ीकारारणेािभलाषसमािपय ंनयतीथ ः । त एतऽेिणमााः समापुयोिगनो भतूजयाोिगनःूाभ वि । यथा परमाणुं ूाो वळादीनामः ूिवशित ।एवं सव ऽ योम ।् एतऽेिणमादयोऽौ गणुा महािसयउे ।कायसमाणा (३।४६) तां ूाोित ।तमा ऽनिभघात त काय ये धमा पादयषेामनिभघातो नाशो न कुतिवित ना

bhojavritti.pdf 53

भोजविृ

पमिदहित न वायःु शोषयतीािद योम ॥् ४५॥कायसदमाह —

पलावयबलवळसहंननािन कायसत ॥् िवभिूत ४६॥विृः—पलावयबलािन ूिसािन । वळसहंननंवळवत क्िठना सहंितर शरीरे भवतीथ ः । इित कायआिवभू तगणुसत ॥् ४६॥एवं भतूजयमिभधाय ूाभिूमकािवशषेिेयजयमाह —

महणपाितायाथ वसयंमािदियजयः ॥ िवभिूत ४७॥विृः— महणिमियाणां िवषयािभमखुी विृः । पंसामाने ूकाशकम ।् अिता अहंकारानगुमः । अयाथ वेपवू वत (्३।४४)। एतषेां इियाणामवापके पवू वत ्सयंमं कृिेयजयी भवित ॥ ४७॥त फलमाह —

ततो मनोजिवं िवकरणभावः ूधानजय ॥ िवभिूत ४८॥विृः— शरीर मनोवदनुमगितलाभो मनोजिवम ।्कायिनरपेाणािमियाणां विृलाभो िवकरणभावः । सवविशंूधानजयः । एताः िसयो िजतिेय ूाभ वि । ताािन ्शा े मध ुू तीका इुे । यथा मधनु एकदशेोऽिप दतएवं ूकेमतेाः िसयः द इित मध ुू तीकाः ॥ ४८॥इियजयमिभधायाऽःकरणजयमाह —

सपुषातााितमाऽ सवभावािधातृंसव ातृं च ॥ िवभिूत ४९॥विृः— तिन ब्ुःे सािके पिरणामेकृतसयंम या सपुषयोते िववकेाितग ुणानांकतृ ािभमानिशिथलीभावपा ताहाात त्ऽवै ित योिगनःसवा िधातृं सव ातृं च समाधभे वित । सवषांगणुपिरणामानां भावानां ािमवदाबमणं सव भावािधातृम ।्तषेामवे च शाोिदतापदेँ यधिम नेावितानां

54 sanskritdocuments.org

भोजविृ

यथाविवकेान ं सव ातृम ।् एषां चािाे परांवशीकारसंायां ूाायां िवशोका नाम िसििरुते ॥ ४९॥बमणे भिूमकारमाह —

तरैायादिप दोषबीजये कैवम ॥् िवभिूत ५०॥विृः— तामिप िवशोकायां िसौ यदा वरैायमुतेयोिगनदा ताोषाणां रागादीनां यीजमिवादयये िनमू लन े कैवमािकी ःखिनविृः पुषगणुानामिधकारपिरसमाौ पूितम [् पा०पिनम ]्॥ ५०॥तिवे समाधौ िपुायमाह —

ापुिनमणे सयाऽकरणं पनुरिनूसात ॥् िवभिूत५१॥विृः— चारो योिगनो भवि । तऽाासवान ्ूवृमाऽोितः ूथमः । ऋतरूो ितीयः ।भतूिेयजयी ततृीयः । अितबाभावनीयतथु ः ।तऽ चतथु समाधःे ूासिवधभिूमूाूोभवित । ऋतरू ितीयां मधमुतीसंांभिूमकां सााुव तः ािमनो दवेा उपिनमियतारो भवि ।िदीरसायनािदकम [्िदीवसनािदकम ]्

उपढौकयीित तिपुिनमणे नाऽनने सः कत ोनािप यः । सितकरणे पनुिव षयभोग े पतित यकरणेकृतकृमाानं ममानो न समाधावुहत े । अतःसययोने वज न ं कत म ॥् ५१॥अामवे फलभतूायां िववकेातौपवूसयंमितिरमपुायारमाह —

णतमयोः सयंमािवकेजं ानम ॥् िवभिूत ५२॥विृः— णः सवा ः कालावयवो य कलाः ूभिवत ुंन शे । तथािवधानां कालणानां यः बमः पौवा पयणपिरणामऽ सयंमात ्ू ागंु िववकेजं ानमुते । अयमथ ः

bhojavritti.pdf 55

भोजविृ

—अयं कालणोऽमुात क्ालणारोऽयमात प्वू इवेिंवध े बमे कृतसयंमासूऽेिप णबमे यदाभवित सााारदाऽदिप सूं महदािद साारोतीितिववकेानोिः ॥ ५२॥अवै सयंम िवषयिववकेोपपेणायाह —

जाितलणदशेरैतानवदेाुयोतः ूितपिः ॥ िवभिूत५३॥विृः— पदाथा नां भदेहतेवो जाितलणदशेाभवि । िचदेहतेजुा ितः । यथा गौिरयं मिहषीयिमित ।जाा तुयोलणं भदेहतेःु । इयं कब ुरयेमणिेत ।जाा लणनेािभयोभदहतेदुशो िृः ।यथा तुूमाणयोरामलकयोिभ दशेितयोः । यऽपनुभदोऽवधारियत ुं न शते यथा एकदशेितयोः शुयोःपािथ वयोः परमावोथािवध े िवषय े भदेाय कृतसयंमभदेने ानमुते तदा तदासात स्ूायिप तािन भदेनेूितपते । एतं भवित— यऽ केनिचपायने भदेोनावधारियत ुं शऽ सयंमाववे भदेूितपिः ॥ ५३॥सूाणां तानामु िववकेजान संािवषयाभांाातमुाह —

तारकं सव िवषयं सव थािवषयमबमं चिेत िववकेजं ानम ॥् िवभिूत ५४॥विृः— उसयंमबलादवेाऽायां भिूमकायामुं ान ंतारकिमित तारयगाधात स्संारसागराोिगनिमािथ ा संयातारकिमुते । अ िवषयमाह— सविवषयिमित । सवा िणतािन महदादीिन िवषयोऽिेत सविवषयम ।् भावासवथािवषयम ।् सवा िभरवािभः लूसूािदभदेनेतैःै पिरणामःै सवण ूकारणेाऽवितािन तािन िवषयोऽिेतसवथािवषयम ।्भावारमाह —अबमं चिेत ।िनःशषेनानावापिरणताकभावमहणनेा [पा०िनःशषेनानाऽवापिरणतिाकभावमहणे नाऽ] बमो

56 sanskritdocuments.org

भोजविृ

िवत इबमम ।् सव करतलामलकवगुपत प्ँयतीथ ः ॥ ५४॥अा िववकेजात त्ारकााानात ि्कं भवतीाह —

सपुषयोः शिुसाे कैवम ॥् िवभिूत ५५॥विृः— सपुषावुलणौ (२।६,२।१८, २।२०)। तयोः शिुसाे कैवम ।् ससवकतृ ािभमानिनवृा कारणान ुू वशेः शिुः । पुषशिुपचिरतभोगाभाव इित योः समानायां शुौ पुषकैवमुते । मोो भवतीथ ः ॥ ५५॥तदवेमरं योगाऽयमिभधाय त च सयंमसंांकृा सयंम िवषयूदशनाथ पिरणामऽयमपुपासयंमबलोमानाः पवूा परामभवाः िसीपदँय समाासोपपये [ पा० समााासोये ] बााभवुनानािदपा आरा कायहूानािदपाः ूदँय समापुयोगायिेयूाणजयािदपिूव काः परमपुषाथ िसयेयथाबममवासिहतभतूजयिेयसजयोवाााय िववकेानोपपये तांानपुायानपु तारकसवसमावापय भवपमिभधाय तमापःेकृतािधकार िचसकारणान ुू वशेात कै्वमुतइिभिहतिमित िनणतो िवभिूतपादतृीयः ।इित धारेरभोजदवेिवरिचतायां राजमात डािभधायांपातलवृौ िवभिूतपादतृीयः ।इित िवभिूतपादः ।अथ कैवपादःयदायवै कैवं िवनोपायःै ूजायते ।तमकेमजमीशान ं िचदानमयं मुः ॥इदान िवूितपिसमुॅाििनराकरणने युाकैवपापनाय [ पा० ानाय ]

कैवपादोऽयमारते ।तऽ याः पवू मुाः िसयासां

bhojavritti.pdf 57

भोजविृ

नानािवधजािदकारणूितपादनारणेवैंबोधयित— मदीया या एताः िसयाः सवा ःपवू जासमािधबलाािदिनिममाऽनेाऽऽिौूवत े । ततानकेभवसा समाधने ितरीाासोादनाय समािधिसे ूाधाापनाथकैवोपयोगाथ चाह —

जौषिधमतपःसमािधजाः िसयः ॥ कैव १॥विृः— कान जिनिमा एव िसयो यथापादीनामाकाशगमनादयः । यथा वा किपलमहिष ू भतृीनांजसमनरमवेोपजायमाना ानादयः सािंसिका गणुाः ।ओषिधिसयो यथा पारदािदरसायनापुयोगात ।् मिसिय थामजपात के्षािंचदाकाशगमनािदः । तपःिसिय था िवािमऽादीनाम ।्समािधिसिः ूाितपािदता ।एताः िसयः पवू जियतेशानामवेोपजाये । तात ्समािधिसािववाऽासां िसीनां समािधरवे जाराः कारम ।्मादीिन िनिममाऽािण ॥ १॥नन ु नीरािदकानां जाािदपिरणामोऽिवे जिन ँयते । तत ्कथं जारा समाधःे कारणमुत इाशाह—

जारपिरणामः ूकृापरूात ॥् कैव २॥विृः— योऽयिमहवै जिन नीरादीनां जाािदपिरणामःस ूकृापरूात ।् पााा एव िह ूकृतयोऽमिुिनिवकारानापरूयि जाराकारणे पिरणमि ॥ २॥नन ु धमा धमा दयऽ िबयमाना उपले । तत क्थंूकृतीनामापरूकम इ्ाह —

िनिममूयोजकं ूकृतीनां वरणभदेु ततः िेऽकवत ॥् कैव ३॥विृः— िनिमं धमा िद । तत ्ू कृतीनामथा रपिरणामेन ूयोजकम ।् न िह कायण कारणं ूवत त े । कुऽ तिह तधमा देा पार इाह — वरणभदेु ततः िेऽकवत ।्

58 sanskritdocuments.org

भोजविृ

ततादनुीयमानामा रणमावरणकमधमा िद तवैिवरोिधादेः यः िबयते । तिन ्ू ितबके ीणेूकृतयः यमिभमतकाया य ूभवि । ामाह —

िेऽकवत ।् यथा िेऽकः कृषीबलः केदारात के्दारारं जलंिननीषजु लूितबकावरणभदेमाऽं करोित । तिन ि्भ े जलंयमवे ूसरिूपं पिरणामं गृाित न त ु जलूसरणे तकित ्ू यः । एवं धमा दबेम ॥् ३॥यदा सााृतत योिगनो यगुपत ्कम फलभोगायाऽऽीयिनरितशयिवभूनभुवाद ्यगुपदनकेशरीरिनिम ा जायत े तदा कुतािन िचािनूभवीाह—

िनमा णिचाितामाऽात ॥् कैव ४॥विृः— योिगनः यं िनिम तषे ु कायषे ु यािन िचािन तािनमलूकारणादितामाऽादवे तिदया ूसरि । अिेव ुिलाइव यगुपत प्िरणमि ॥ ४॥नन ु बनां िचानां िभािभूायाकैकाय कतृ ं ािदाह—

ूविृभदेे ूयोजकं िचमकेमनकेेषाम ॥् कैव ५॥विृः— तषेामनकेेषां चतेसां ूविृभदेे ापारनानाएअकं योिगनिं ूयोजकं ूरेकमिधातृने ।तने न िभमतम ।् अयमथ ः— यथाीयशरीरेमनःुपायादीिन यथंे ूरेयिधातृनेएैवंकायारेपीित ॥ ५॥जािदूभवात ि्सीनां िचमिप तभवं पिवधमवे ।अतो जािदूभवािात स्मािधूभव िचवलैयमाह —

तऽ ानजमनाशयम ॥् कैव ६॥विृः—ानजं समािधजं यिं तत प्स ुमऽेनाशयं कम वासनारिहतिमथ ः ॥ ६॥

bhojavritti.pdf 59

भोजविृ

यथतेरिचेो योिगनिं िवलणं ेशािदरिहतं तथाकमा िप िवलणिमाह —

कमा शुाकृं योिगनििवधिमतरषेाम ॥् कैव ७॥विृः— शभुफलदं कम यागािद शुम ।् अशभुफलदंॄहािद कृम ।् उभयसकंीण शुकृम ।् तऽशंु कम िवचणानां दानतपःाायािदमतां पुषाणाम ।्कृं कम दानवानाम [् नारकानाम ]् । शुकृंमनुाणाम ।् योिगना ु संासवतां िऽिवधकमिवपरीतं यत ्फलागानसुाननेवैानुाना िकित फ्लमारभते ॥ ७॥अवै कमणः फलमाह —

ततिपाकानगुणुानामवेािभिवा सनानाम ॥् कैव ८॥विृः— इह िह ििवधा कम वासनाः िृतमाऽफलाजाायभुगफला । तऽ जाायभुगफला एकानकेजभवाइनने पवू मवे (२।१२–१३) कृतिनण याः । या ुिृतमाऽफलाातः कमणो यने कम णा याक ् शरीरमारंदवेमनुितय गािदभदेने त िवपाकाऽनगुणुा अनुपा यावासनाासामवे तादिभिवा सनानां भवित । अयमथ ः—यने कम णा पवू दवेतािदशरीरमारं जारशतवधाननेपनुथािवधवै शरीरारे तदनुपा एव िृतफलावासनाः ूकटीभवि । लोकारेवेाथष ु त ृादयोजाये । इतरा ु सोऽिप असंािि न तां दशायांनारकािदशरीरोवा वासना िमायाि ॥ ८॥आसामवे वासनानां काय कारणाभावानपुपिमाश समथ ियतमुाह—

जाितदशेकालविहतानामानय िृतसंारयोरकेपात ् ॥ कैव९॥विृः— इह नानायोिनष ुॅमतां ससंािरणां कािंचोिनमनभुयूयदा योरसहॐवधानने पनुामवे योिन ं ूितपते तदातां पवूा नभुतूायां योनौ तथािवधशरीरािदकापेया

60 sanskritdocuments.org

भोजविृ

वासना याः ूकटीभतूा आसंाथािवधकाभावािरोिहताःपनुथािवधकशरीरािदलाभ े ूकटीभवि ।जाितदशेकालवधानऽेिप तासां ानुपृािदफलसाधनआनय नरैय म ।् कुतः । िृतसंारयोरकेपात ।् तथािह—

अनुीयमानात क्म णिसे वासनापः संारःसमुते । स च गनरकादीनां फलानां चारीभावःकम णां वा यागादीनां शिपतयाऽवानम ।् कत ुवा तथािवधभोयभोृपं सामम ।् संारात ्िृतःतृे सखुःखोपभोगदनभुवा पनुरिपसंारृादयः । एवं च यिृतसंारादयोिभााऽऽनया भावे लभः काय कारणभावः । अाकं त ुयदानभुव एव संारीभवित संार िृतपतया पिरणमतेतदकैवै िचानसुातृने िता काय कारणभावोघ टः ॥ ९॥भवानय काय कारणभाव वासनानाम य्दा त ुूथममवेानभुवः ूवत त े तदा िकं वासनािनिम उत िनिन िमइित शां पनतेमुाह —

तासामनािदं चाऽऽिशषो िनात ॥् कैव १०॥विृः— तासां वासनानामनािदम ।् न िवत आिदय तभावं तासामािदना ीथ ः । कुत इित । आिशषो िनात ।्ययेमाशीम हामोहपा सदवै सखुसाधनािन मे भयूासमुा कदाचन तमै िवयोगो भिूदित यः सकंिवशषेो वासनानांकारणं त िनादनािदिमथ ः । एतं भवित—

कारण सििहतादनभुवसंारादीनां काया णां ूविृःकेन वाय त े । अनभुवसंारानिुबं सकंोचिवकाशधिम िचंतदिभकिवपाकलाभात त्लपतया पिरणमत इथ ः ॥ १०॥तासामानाान ं कथं भवतीाश हानोपायमाह —

हतेफुलाौयालनःै सगंहृीतादषेामभावे तदभावः ॥ कैव११॥

bhojavritti.pdf 61

भोजविृ

विृः— वासनानामनरानभुवो हतेुानभुवरागादयषेामिविेत साात प्ारयण हतेःु । फलं शरीरािदृािद च । आौयो बिुसम ।् आलनं यदवेानभुवतदवे वासनानाम ।् अतहैतफुलाौयालनरैनानामिपवासनानां सगंहृीतात ।् एषां हेादीनामभावे ानयोगाांदधबीजके िविहत े िनमू ला वासनाः ूरोहि नकाय मारभ इित तासामभावः ॥ ११॥नन ु ूितणं िच नरोपलवेा सनानांतलानां च काय कारणभावने यगुपदभािवादेेकथमकेिमाशकैसमथ नायाह —

अतीतानागतं पतोऽभदेामा णाम ॥् कैव १२॥विृः—इहामसतां भावानामुिन यिुमतीतषेां ससायोगात ।् न िह शशिवषाणादीनां िचदिपससो ः । िनपाे च काय िकमिुँय कारणािनूवतरन ।् न सं िवषयमालो कित ्ू वत त े । सतामिपिवरोधााभावसोऽि । यत ्पं लसाकं तत क्थंिनपातामभावपतां वा भजते न िवं पं ीकरोतीथ ः।तात स्तामभावासवादसतां चोसवात ्तैधै मिव पिरणममानो धम सदकैप एवावितते ।धमा ुकने [ पा० अिधकने ] ऽकैािलकनेतऽ विताः िन ्ििन विताः नपं जि । वत मानऽेिन विताः केवलंभोयतां भजे । तामा णामवेातीतानागताभदेात ्तनेवै पणे काय कारणभावोऽिन द्शन े ूितपते ।तादपवग पय मकेमवे िचं धिम तयाऽनवुत मान ं निनोत ुं पाय त े ॥ १२॥त एते धम धिम णः िकंपा इाह —

ते सूा गणुाानः ॥ कैव १३॥विृः— य एते धम धिम णः

62 sanskritdocuments.org

भोजविृ

ूोाेसूभदेने विताः गणुाःसरजमोपादाानभावािरणामपा इथ ः ।यतः सरजमोिभः सखुःखमोहपःै सवा सांबाारभदेिभानां भावीनामयानगुमो ँयते ।यदिय तत प्िरणामपं म ।् यथा घटादयोमदृिता मृिरणामपाः ॥ १३॥यते े ऽयो गणुाः सव ऽ मलूकारणं कथमकेो धमित पदशेइाशाह —

पिरणामकैातुम ॥् कैव १४॥विृः— यिप ऽयो गणुाथािपतषेामािभावगमनलणो यः पिरणामःिचत स्मि िचिजः िच तमइवेंपकैानुमकेमुते । यथा— इयंपिृथवी । अयं वायिुरवेमािद ॥ १४॥नन ुानितिरे सथ वकेमनकंे वा वंु युत े । यदाच िवानमवे वासनावशात क्ाय कारणभावनेावितं तथा तथाूितभाित तदा कथमतेते वुिमाशाह —

वसुाे िचभदेायोिव िवः पाः ॥ कैव १५॥विृः— तयोा नाथ योिव िवः पा िविवो मागदशे इित यावत ।् कथम ।् वसुाे िचभदेात ।् समान ेविुन ादावपुलमान े नानाूमातईृणां िच भदेःसखुःखमोहपतया समपुलते । तथािह एकां पलावयवांयोिषित उपलमानायां सराग सखुमुते सपाु षेःपिरोाजकादघेृ णेकेिन व्िुन नानािवधिचोदयात क्थंिचकाय ं वनु एकिचकाय े वकेपतयवैाऽवभासते।िक िचकाय े वनुो यदीय िच तुकायतिथा रासे तु न िकित ्ात ।् भविितचे । तदवे कथमबै िभपलते । उपलते चता िचकाय म ।् अथ यगुपिभः सोऽथ ः िबयते तदा

bhojavritti.pdf 63

भोजविृ

बिनिम ताथ कैिनिम तालैयं ात ।् यदा त ु वलैयंनेत े तदा कारणभदेे सित काय भदेाभावे िनहतकुमकेपंवा जगत ्ात ।् एतं भवित— सिप िभ े कारणे यिदकाय ाभदेदा सममं जगानािवधकारणजमकेपंात ।् कारणभदेाननगुमात ्ातणे िनहतकंु वा ात ।्यवें कथं तने िऽगणुाना िचनेकैवै ूमातःुसखुःखमोहमयािन ानािन जे [पा० कथं तनेिऽगणुानाऽथ नकैवै ूमातःु सखुःखमोहभयािन ानािनन ज]े । मवैम ।् यथाऽथ िगणुथा िचमिपिऽगणुम ।् ताथ ू ितभासोौ धमा दयः सहकािरकारणम ।्तवािभभववशात क्दािचि तने तने पणेािभिः।तथा च— कामकु सििहतायां योिषित धम सहकृतंिचं साितया पिरणममान ं सखुमयं भवित ।तदवेाऽधम सहकािर रजसोऽितया ःखपं सपीमाऽभवित । तीोाधम सहकािरतया पिरणममान ं तमसोऽिनेकोपनायाः सपा मोहमयं भवित । तािानितरकेेणािमााथ ः [पा० माोऽथ ः] ।तदवें िवानाथ योादािवरोधा काय कारणभावः । कारणाभदे ेसिप काय भदेूसािदित ानाितिरमथ वितम ॥् १५॥यवें ान ं चते ्ू काशकाहणभावमथ ूकाँयााभावदा यगुपत स्वा नथा न क्थं न गृाित ।न रित चेाशां पिरहत ुमाह —

तपरागापिेाि वुाताातम ॥् कैव १६॥विृः— ताथ ोपरागादाकारसमप णािे बां व ुातमातं च भवित । अयमथ ः— सवः पदाथ आलाभ ेिचं साममीमपेत े । नीलािदान ं चोपजायमानिमियूणािलकयासमागतमथपरागं सहकािरकारणनेापेत े । ितिराथ साभावाहीतमुशात ।्तत यनेवैाथना पोपरागः कृतमवेाथतानं वहारयोयतां नयित । ततः सोऽथ ात उते ।

64 sanskritdocuments.org

भोजविृ

यने चाऽऽकारो न समिप तः स न ातने वि॑यते ।यिंानभुतूऽेथ साँयािदरथ ः संारमुोधयन ्सहकािरतां ूितपते तिवेाथ िृतपजायत इित न सवऽान ं नािप िृतिरित न कििरोधः ॥ १६॥यवें ूमातािप पुषो यिन क्ाले नीलं वदेयत े न तिन क्ालेपीतािदमतिसािप कदािचत म्हीतृपादाकारमहणेपिरणािमं ूािमाशां पिरहत ुमाह —

सदा ातािवृयः तभोः पुषापिरणािमात ॥् कैव १७॥विृः— या एताि ूमाणिवपय यािदपा वृयः,ताभोि महीतःु पुष सदा सव कालमवेाताः [पा० ऊययेाः] । त िचिूपतयाऽपिरणािमात ्पिरणािमाभावािदथ ः । यसौ पिरणामी ात त्दा पिरणामकादािचात त्ासां िचवृीनां सदा ातं नोपपते ।अयमथ ः— पुष िचिूप सदवैािधातृनेवित यदरं िनम लं सम त्ािपसदवैावितानेाथनोपरं भवित तथािवधाथ सदवैिचायासबंािसावां सां िसं ातृिमित नकदािचत क्ािचत प्िरणािमाशा ॥ १७॥नन ु िचमवे यिद सोषा त ्ू काशकम त्दापरूकाशपादाानमथ च ूकाशयतीित तावतवैवहारसमािः । िकं महीऽरणेेाशामपनतेमुाह —

न ताभासं ँयात ॥् कैव १८॥विृः— तिं ाभासं ूकाशकं न भवितपुषवें भवतीित यावत ।् कुतः । ँयात ।् यत ि्कल ँयंतत ि्ृवें ं यथा घटािद । ँयं च िचंता ाभासम ॥् १८॥नन ु साािविशोऽयं हतेःु । ँयमवे िचािसम ।्िक बिुसवंदेनारणे िहतािहतूािपिरहारपा वृयोँये । तथािह — बुोऽहं भीतोऽहमऽ मे रागइवेमाा सिंवत ब्ुरेसवंदेन े नोपपत इाशामपनतेमुाह

bhojavritti.pdf 65

भोजविृ

एकसमये चोभयानवधारणम ॥् कैव १९॥विृः—अथ सिंवििरदया वहारयोयतापादनम ।्अयमथ ः सखुहतेु ःखहतेवुित । बुःे सिंवदहिमवेमाकारणेसखुःखपतया वहारमतापादनम ।् एविंवधं चापारयमथ ू काले न यगुपत क्त ु शं िवरोधात ।् निह िवयोा पारयोय ुगपत स्वोऽि ।अत एकिन क्ाल उभयपाऽथ चावधारियतमुशा िचं ूकाशकं भवित । िकुएविंवधापारयिना फलयासवंदेनािहम ुखतयवैिनने िचयं वदेनादथ िनमवे फलं निनिमथ ः ॥ १९॥नन ु मा भूुःे यं महणं बुरणेभिवतीाशाह —

िचारँये बिुबुरेितूसः िृतसर ॥ कैव २०॥विृः— यिद िह बिुब ुरणे वेत े साऽिप बिुःयमबुा बुरं ूकाशियतमुसमथित ता माहकं [

पा० बोधकम ]् बुरं कनीयं ताऽिदनवानात ्पुषारणेाथ ू तीितन ात ।् न िह ूतीतवूतीतायामथ ःूतीतो भवित ।िृतसकंर ूाोित—पे रस े वा समुायांबुौ तािहकाणामनानां बुीनां समुबे ुिजिनतःैसंारयै दा यगुपयः तृयः िबये तदाबुरेपय वसानािुतृीनां च बीनां यगुपःेकिथ िृतिरयमुिेत ातमुँात ्तृीनां सकंरःात ।् इयं प ेिृतिरयं रस ेिृतिरित न ायते ॥ २०॥नन ु बुःे ूकाशाभावे बुरे चासवंदेन े कथमयंिवषयसवंदेनपो वहार इाश िसामाह —

िचरेूितसमायादाकारापौ बिुसवंदेनम ॥् कैव२१॥

66 sanskritdocuments.org

भोजविृ

विृः— पुषििूपािितः साऽूितसबंमा ।न िवते ूितसबमोऽऽ गमनं याः सा तथोा ।अनेासीणित यावत ।् यथा गणुा अािभावलणे पिरणामेअिनं गणुं सबंामि तिूपतािमवाऽऽपे । यथा वा लोकेपरमाणवः ूसरो िवषयमापयि [ पा० आरोपयि ]

नवैं िचितशिाः सवदकैपतया स ुू ितितनेवितात ।्अतिधान े यदा बिुदाकारतामापते चतेनवेोपजायते[ पा० चतेनोपजायते ] बिुविृूितसबाा चयदा िचिब ुिविृिविशतया सवंेत े [ पा०बिुवृावशेाथा सते ] तदा बुःे ा आनोवदेन ं सवंदेन ं भवतीथ ः ॥ २१॥इं सिंविदतं िचं सवा नमुहणसामनसकलवहारिनवा हमं भिवतीाह —

िृँयोपरं िचं सवा थ म ॥् कैव २२॥विृः— िा पुषनेोपरं तिधानने तिूपतािमवूाोित ँयोपरं िवषयोपरं गहृीतिवषयाकारपिरणामंयदा भवित तदा तदवे िचं सवा थ महणसमथ भवित ।यथा िनम लं िटकदप णावे ूितिबमहणसमथ म ।् एवंरजमोामनिभभतूं सं शुािायामहणसमथभवित । न पनुरशुािजमसी ।ततूरजमोपमितया संिनलूदीपिशखाकारं सदकैपतया पिरणममान ंिचायामहणसामा दामोूारेवितत े ।यथाऽयासिधान े लोह चलनमािवभ ववेंिचिूपपुषसिधान े सािभमिभते चतैम ।्अत एवािशन े े िची—िनोिदताऽिभा च । िनोिदता िचिःपुषसिधानादिभमिभचतैं सम ।् अिभािचिदसििहतादरं पुष भोयतां

bhojavritti.pdf 67

भोजविृ

ूितपते । तदवे शाॄवािदिभः सांःै पुषपरमानोऽिधयें कमा नुपं सखुःखभोृतयापिदँयते ।यनिुिादकेािप गणु कदािचत क्िचदिात ि्ऽगणुंूितणं पिरणममान ं सखुःखमोहाकमिनम लं तिन ्कमा नुप े शुे सेाकारसमप णारणे सवंेतामापादयिततमां िचसमवेिेत ूितसािचायमतोगहृीतिवषयाकारणे िचनेोपढौिकतमाकारं िचािबलात ्चतेनायमान ं वावचतैाभावऽेिप सखुःखपंभोगमनभुवित । स एवं भोगोऽसिधाननेिववकेामहणादभोुरिप पुष भोग इित पिदते ।अननेवैािभूायणे िववािसनोम —् सतमवेपुषतिमित । अऽािप— ूितिबेूितिबमानायासशायोवः ूितिबशनेोते ।एवं सऽेिप पौषयेिचायासशिचदिभिःूितसािशदाथ इित ।नन ु ूितिबं नाम िनम ल िनयतपिरणाम िनम ले म ।्यथा मखु दप ण े । अिनमल ापकापिरणािमनःपुष तादिनम लात प्ुषादिनम ले से कथंूितिबनमपुपते ।उते— ूितिबनपमनवगता भवतदेमधािय ।यवै सगताया अिभायािेः पुषसािादिभिः सवै ूितिबनमुते । याशी पुषगतािचिायाऽािवभ वित ।यदुमिनमलः पुषः कथमिनम ले सेूितसबंामतीित तदनकैािकम ।् नमै ादपकृऽेिपजलादावािदादयः ूितसबंााः समपुले ।यदुमनवि नाि ूितसबंाििरित तदयंुापकााकाश दप नादौ ूितसबंािदशनात ।् एवं सित नकािचदनपुपिः ूितिबदशन ।नन ु सािकपिरणामप े बिुसेपुषसिधानादिभायािेबा ाकारसबंाौ

68 sanskritdocuments.org

भोजविृ

पुष सखुःखपो भोग इुम त्दनपुपम ।् तदवेिचसं ूकृतावपिरणतायां कथं सवित िकमथ ताः पिरणामः ।अथोते पुषाथपभोगसादनं तया कत म ।् अतःपुषाथ कत तयाऽा यु एव पिरणामः । तानपुपम ।्पुषाथ कत ताया एवानपुपःे । पुषाथ मया कत एविंवधोऽवसायः पुषाथ कत तोते । जडायाूकृतःे कथं ूथममवेिंवधोऽवसायः । अि चदेवसायःकथं जडम ।्अऽोते—अनलुोमूितलोमलणपिरणामयेसहजं शियमि । तदवे पुषाथ कत तोते ।सा च शिरचतेनाया अिप ूकृतःे सहजवै । तऽमहदािदमहाभतूपय ोऽा बिहम ुखतयाऽनलुोमः पिरणामः । पनुःकारणान ुू वशेनारणेािताऽः पिरणामः ूितलोमः ।इं पुष भोगपिरसमाःे [पा० आ भोगपिरसमःे]सहजशिययात कृ्ताथा ूकृितन पनुः पिरणाममारभते ।एविंवधायां च पुषाथ कत तायां जडाया अिप ूकृतने कािचदनपुपिः ।नन ु यदीशी शिः सहजवै ूधानाि तत ि्कमथमोािथ िभमाय यः िबयते । मो चानथ नीयेतपदशेकशाानथ ं ात ।् उते— योऽयंूकृितपुषयोरनािदभयभोृलणः [ पा०भोृभाबलणः ] सिन स्ित चतेनायाःूकृतःे कतृ ािभमानाःुखानभुवे सित कथिमयंःखिनविृरािकी मम ािदित भववेावसायः । अतोःखिनवृपुायोपदशेकशाोपदशेापेाऽवे ूधान ।तथाभतूमवे कमा नुपं बिुसं शाोपदशे िवषयः ।दशनारेवेिंवध एवािवाभावः शाऽेिधिबयते [अिभधीयते ] ।स च मोाय ूयतमान एविंवधशाोपदशें सहकािरणमपेमोां फलमासादयित । सवा यवे काया िण ूाायांसामामाानं लभे । अ ूितलोमपिरणामारणेवैोा

bhojavritti.pdf 69

भोजविृ

मोा काय ेँयवे साममी ूमाणने िनिताूकारारणेानपुपःे । अतां िवना कथं भिवतमुहित ।अतः ितमतेत —् सबंािवषयोपरागमिभिचायंबिुसं िवषयिनयारणे सममां लोकयाऽां िनवा हयतीित ।एविंवधमवे िचं पँयो ॅााः सवंदेन ं िचंिचमाऽं च जगिदवें ॄवुाणाः ूितबोिधता भवि ॥ २२॥नन ु यवेिंवधादवे िचात स्कलवहारिनिः कथंूमाणशूो िाऽपुगत इाश िःु ूमाणमाह—

तदसयेवासनािभिऽमिप पराथ सहंकािरात ॥् कैव२३॥विृः— तदवे िचं संातमुशािभवा सनािभिऽमिपनानापमिप पराथ पर ािमनो भोुभगापवग लणमथसाधयतीित । कुतः । सहंकािरात स्हं सयूिमिलाऽथ िबयाकािरात ।् य सहंाथ िबयाकािर तत ्पराथ म ।् यथा शयनासनािद । सरजमािंस चिचलणपिरणामभाि सहंकारीिण चआतः पराथा िन । यःपरः स पुषः ।नन ु याशने शयनासनादीनां परणे शरीरवतापारा मपुलं ताबलेन ताश एव परः िसित ।याश भवतां परोऽसहंतपोऽिभूतेिपरीतिसरेयिमिवघातकृतेःु ।उते— यिप सामाने पराथ माऽ े ािगृ हीतातथाऽिप सािदिवलणधिम पया लोचनया तिलणएव भोा परः िसित । यथा चनावतृ े िशखिरिणिवलणाूमािरनमुीयमान इतरवििवलणनूभवएव ूतीयते । एविमहािप िवलण सा भोयपराथ ऽेनमुीयमान े तथािवध एव भोाऽिधातापरिाऽपोऽसहंतः िसित ।यिद च त परं सवृमवें ूतीयत ेतथािप तामसेो िवषयेः ूकृते शरीरं

70 sanskritdocuments.org

भोजविृ

ूकाशपिेयाौयात ।् तादिप ूकृे इियािण ।ततोऽिप ूकृं सं ूकाशपम ।् तािप यः ूकाशकःूकाँयिवलणः स िचिूप एव [ पा० इव ] भवतीितकुत सहंतम ॥् २३॥इदान शाफलं कैवं िनणत ुं दशिभः सऽूैपबमते—िवशषेदिश न आभावभावनािनविृः ॥ कैव २४॥विृः— एवं सपुषयोरे सािधत े ययोिव शषे ंपँयित—अयमाद इवेंपम —् तिवातिचपस िचे याऽऽभावभावना सा िनवत त े ।िचमवे कतृ ातृ भोििभमानो िनवत त े ॥ २४॥तिन स्ित िकं भवतीाह —

तदा िववकेिनं कैवूाारं िचम ॥् कैव २५॥विृः— यदाानिनपथं बिहम ुखं िवषयोपभोगफलंिचमासीिददान िववकेिनं िववकेमाग मम ुखंकैवूाारं कैवूारं सत इित ॥ २५॥अिं िववकेवािहिन िचे यऽेरायाः ूाभ वितषेांहते ुू ितपादनारणे ागोपायमाह —

तििेष ु ूयारािण संारेः ॥ कैव २६॥विृः— तिन स्माधौ ित िछिेरायषे ुयािन ूयारािण ुानपािण ानािन ूातूेःुानानभुवजेः संारेोऽहं ममेवेंपािणीयमाणेोऽिप ूाभ वि । अःकरणोििारणे तषेांहान ं कत िमंु भवित ॥ २६॥हानोपाय पवू मवेो इाह —

हानमषेां ेशवम ॥् कैव २७॥विृः— यथा ेशानामिवादीनां हान ं पवू मुम ्(२।१०–११) तथा संाराणामिप कत म ।् यथा त े ानािनाुा दधबीजका न पनुिभमूौ ूरोहं लभे तथा

bhojavritti.pdf 71

भोजविृ

संारा अिप ॥ २७॥एवं च ूयारारानदुय े िरीभतू े समाधौ याशयोिगनः समाधःे ूकष ू ािभ वित तथािवधमपुायमाह —

ूसानऽेकुसीद सवथा िववकेातधे म मघेः समािधः ॥ कैव २८॥विृः— ूसंान ं यावतां तानां यथाबमं वितानांपररिवलणपिवभावनम ।् तिन स्कुसीदफलमिलोः ूयाराणामनदुय े सव ू कारिववकेातःेपिरशषेाम मघेः समािधभ वित । ूकृमशुकृंधम परमपुषाथ साधकं महेित िसतीित धम मघेः । अननेूकृधम वै ानहतेुिमपुपािदतं भवित ॥ २८॥ताममघेात ि्कं भवतीाह —

ततः ेशकमिनविृः ॥ कैव २९॥विृः— ेशानामिवादीनामिभिनवशेाानां कम णां चशुािदभदेने िऽिवधानां ानोदयात प्वू पवू कारणिनवृािनविृभ वित ॥ २९॥तषे ु िनवृषे ु िकं भवतीाह —

तदा सवा वरणमलापते ानानायेमम ॥् कैव ३०॥विृः—आिोयते िचमिेभिरावरणािनेशा एव मलाेोऽपते तिरिहत ानगगनिनभानादनवदेायेमं गणनादं भवित ।अेशनेवै सव यें जानातीथ ः ॥ ३०॥ततः िकिमाह —

ततः कृताथा नां पिरणामबमसमािग ुणानाम ॥् कैव ३१॥विृः— कृतो िनािदतो भोगापवग लणः पुषाथ ःूयोजनं यै े कृताथा ः । गणुाः सरजमािंस । तषेां पिरणामआपुषाथ समारेानलुोने ूाितलोनेाािभावः िितलणः ।त योऽसौ बमो वमाण पिरसमाििन ा । नपनुव इथ ः ॥ ३१॥

72 sanskritdocuments.org

भोजविृ

बमो लणमाह —

णूितयोगी पिरणामापरािनमा ः बमः ॥ कैव ३२॥विृः— णोऽीयान क्ाल योऽसौ ूितयोगीणिवलणः पिरणामापरािनमा ोऽनभुतूषे ु णषे ुपात स्कंलनबुवै यो गृत े स णानां बम उते ।न ननभुतूषे ु बमः पिरात ुं शः ॥ ३२॥इदान फलभतू कैवासाधारणपमाह —

पुषाथ शूानां गणुानां ूितूसवः कैवं पूितावा िचितशेिरित ॥ कैव ३३॥[ िचितशिः इित बसतः सऽूपाठः । ]

विृः— समाभोगापवग लणपुषाथा नां गणुानां यःूितूसवः ूितलोम पिरणाम समाौ िवकारानुवो यिदव िचितशेवृ िसािनवृौ पमाऽऽेवानं तत ्कैवमुते ॥ ३३॥तदवें िसरेो िवलणां सव िसिमलूभतूांसमािधिसिमिभधाय जारपिरणामलण चिसििवशषे ूकृापरूणमवे कारणिमपुपाधमा दीनां ूितबकिनवृमाऽ े एव सामिमितूदँय िनमा णिचानामितामाऽाव इुा तषेांच योिगिचमवेािधापकिमित ूदँय योिगिचिचारवलैयमिभधाय तमणामलौिककंचोपपा िवपाकानगुणुानां वासनानामिभिसामकाय कारणयोैूितपादनने विहतानामिपवासनानामानयमपुपा तासामानऽेिप हतेफुलािदारणेहानमपुदँय अतीतािदस ुधमा णां सावमपुपािवानवादं िनराकृ साकारवादं च ूिता पुषातृमुा िचारणे सकलवहारिनिमपुपापुषसे ूमाणमपुदँय कैविनण याय दशिभःसऽूःै बमणेोपयोिगनोऽथा निभधाय शाारऽेतेदवेकैविमपुपा कैवपं िनणतिमित ाकृतः कैवपादः ।

bhojavritti.pdf 73

भोजविृ

[ इह ौीभोजदवे राजमात डविृव तुः समाा ।तथाऽिप कितपयािन पृािन ूलापपणूा िन सयंोिजतािन ्ान ेकेनिचत प्ाषडनेाऽयौिकािन ितरृतािन च सवरिप योिगिभः ।न केवलं सवा िप दशनािन खिडतािन िकिदेिवं मतमिपतने ूचािरतम ।् िजासोः पाठक कौतहूलिनवृथ मतेािनपृाऽ समािवािन । ]

[ न केवलमशन े ऽेःकैवावायामवेिंवधििूपः यावशनारेिपिवमृमाण एवंपोऽवितते । तथािह — ससंारदशायामााकतृ भोृानसुातृमयः ूतीयतऽेथाययमकेः ऽेथािवधो न ादा ानणानामवेपवूा परानसुातशृूानामाभावे िनयतः कम फलसो नात कृ्तहानाकृताागमूस ।यिद यनेवै शाोपिदमनिुतं कम तवै भोृंभवेदा िहतािहतूािपिरहाराय सव ूविृघ टेतसव वै वहार हानोपादानलणानसुाननेवैूााानणानां पररभदेनेानसुानशूात ्तदनसुानाभावे किचदिप वहारानपुपःे कता भोाऽनसुाता यः स आिेत वाते ।मोदशायां त ुसकलमामाहकलणवहाराभावातैमाऽमवेताविशते ततैं िचितमाऽनेवैोपपतेन पनुरासवंदेनने । यािषयमहणसमथ नमवेिचते पं नामाहकम ।् तथािह —अथ िागृमाणोऽयिमित गृत े पं गृमाणमहिमितन पनुय ुगपिहम ुखताऽम ुखतालणापारयंपररिवं कत ु शम ।् अत एकिन स्मये ापारयकत ुमशाििूपतयवैाविशते । अतो मोावायांिनवृािधकारषे ु गणुषे ु िचाऽप एवााऽवितत इ्वेयुम ।्

74 sanskritdocuments.org

भोजविृ

ससंारदशायां त ु एवतूवै कतृ ंभोृमनसुातृं च सवमपुपते ।तथािह — योऽयं ूकृा सहानािदन सिग कोऽभोयभोृलणसोऽिववकेाितमलूः । अिन स्ितपुषाथ कत तापशियसावे या महदािदभावनेपिरणितां सयंोग े सित यदानोऽिधातृंिचायासमप णसाम बिुस चसबंािचायामहणसाम िचदवाया बुयेऽयंकतृ भोृावसायत एव सवानसुानपवू कवहार िनःे िकमःै फिुभः कनाजःै ।यिद पनुरवेतूमाग ितरकेेण पारमािथ कमानःकतृ ाीिबयते तदाऽ पिरणािमूसः ।पिरणािमाािने ताऽऽमवे न ात ।् यथाकेिवे समये एकेनकैपणे न पररिवावानभुवःसवित । तथािह — यामवायामासमवते े सखु े समु ेतानभुिवतृं न तामवेावायां ःखानभुिवतृम ।्अतोऽवानानाात त्दिभावावतो नानाम ।् नानाापिरणािमााम ।् नािप िनम ।् अत एव शाॄवािदिभःसांरैानः सदवै ससंारदशायां मोदशायां चकंैपमीिबयते ।य े त ु वदेावािदनिदानमयमानो मोंमे तषेां न युः पः । तथािह —आनसखुपात स्खु च सदवै सवंेमानतयवैूितभासात स्वंेमानं च सवंदेनितरकेेणानपुपिमितसबंेसवंदेनयोयोरपुगमादतैहािनः । अथसखुाकमवे तोते तिधमा ासादनपुपम ।् निह सवंदेन ं सवंें चकंै भिवतमुहतीित ।िकातैवािदिभः कमा परमाभदेनेाा ििवधःीकृतः । इं च तऽ यनेवै पणे सखुःखभोृंकमा ननेवै पणे यिद परमानः ादा कमा वत ्परमानः पिरणािममिवाभावं च ात ।् अथ न तसााोृं िक ु तपढौिकतमदुासीनतयाऽिधातृने

bhojavritti.pdf 75

भोजविृ

ीकरोित तदाऽशनान ुू वशेः । आनपता च पवू मवेिनराकृता ।िकािवाभावे िनःभावात क्मा नां कः शाािधकारी ।न तावििनम ुात प्रमाा । नािवा भावात क्मा ा ।तत सकलशावयैू सः । अिवामये चजगतोऽीिबयमाणे कािविेत िवचाय त े । न तावत प्रमानोिनमुािापा । कमा नोऽिप परमाथ तोिनःभावतया शशिवषाणूे कथमिवासः ।अथोते नम । एतदवेािवाया अिवां यदिवचारणीयम ।्यवै िह िवचारणे िदनकरृनीहारविमलमपुयाितसाऽिवेुते । मवैम ।् यु िकित क्ाय करोिततदवँयं कुतििमिभं वा वम ।् अिवायाससंारलणकाय कतृ मवँयमीकत म ।् तिन ्सिप यिनवा मुते तदा किचदिप वां न ात ्ॄणोऽवाूसिः । तादिधाततृापितरकेेणनादानो पमपुपते । अिधातृं च िचिूपमवेतितिर धम किचत ्ू माणानपुपःे ।यरैिप नयैाियकािदिभराा चतेनायोगातेन इुते चतेनािपत मनःसयंोगजा । तथािह — इाानूयादयोय े गणुा वहारदशायामामनःसयंोगाेतरैवे च गणुःै यं ाता कता भोेित पिदँयते ।मोदशायां त ु िमाानिनवृौ तलूानां दोषाणामिपिनविृः । तषेां बुादीनां िवशषेगणुानामोििःपमाऽूितमानोऽीकृतं तषेामयुः पः ।यतां दशायां िनापकादयो गणुा आकाशादीनामिपसि । अतलैयनेानििूपमवँयमीकाय म ।्आिवलणजाितयोग इित चे । सववै ताितयोगःसवित । अतो जाितो वलैयमानोऽवँयमीकत म ।्तािधातृं िचिूपतयवै घटते नाथा ।यरैिप मीमासंकैः कम कतृ प आाऽीिबयते तषेामिपन युः पः । तथािह —अहंूयमा आिेत तषेांूिता । अहंूये च कतृ ं कम ं चान एव । न

76 sanskritdocuments.org

भोजविृ

चतैिापपते । कतृ ं ूमातृं कम ंच ूमयेम ।् न चतैिधमा ासो यगुपदके घटते ।यिधमा ं न तदकंे यथा भावाभावौ । िवे चकतृ कमे । अथोते— न कतृ कमयोिव रोधःिक ुकतृ करणयोः । नतैुम ।् िवधमा ासतुात क्तृ कमयोरवे िवरोधो न कतृ कमयोः ।तादहंूयमापंिरानोऽिधातृमवेोपपम ।्त चतेनमवे ।यरैिप िबोधपया यभदेनेानोऽापक शरीरपिरमाणपिरणािमिमते तषेामुानपराहत एव पः । पिरणािमेिचिूपताहािनः । िचिूपताऽभावे िकमान आम ।् तादानआिमता िचिूपमवेाीकत म ।् तािधातृमवे।केिचत क्तृ पमवेाानिमि । तथािह — िवषयसािे याानलणा िबया समुा ता िवषयसिंविः फलम ।् तांच फलपायां सिंवौ पं ूकाशपतया ूितभासते ।िवषय मातया । आा च माहकतया । घटमहंजानामीाकारणे ताः समुःे । िबयाया कारणं कतवभवतीतः कतृ ं भोृं चानो पिमित । तदनपुपम ।्याासां सिंवीनां स िकं कतृ ं यगुपत ्ू ितपते बमणेवा । यगुपत क्तृ े णारे त कतृ ं न ात ।् अथबमणे कतृ ं तदकैप न घटते । एकेन पणे चेकतृं तदकै सदवै सििहतात स्व फलमकेपंात ।् अथ नानापतया त कतृ म ।् तदा पिरणािमम ।्पिरणािमा न िचिूपम ।् अतििूपमान इिन साातृ मीकत म ।् याशमािभः कतृ मानःूितपािदतं कूट िन िचिूप तदवेोपपम ।्एतने ूकाशानो िवषयसिंविारणे माहकमिभतइित ये वदि तऽेिप अननेवै िनराकृताः ।केिचिमशा कनेानियिमि । त आः— न िवमशितरकेेण िचिूपमानो िनपियत ुंशम ।् जडालैयमवे िचिूपमुते । त

bhojavritti.pdf 77

भोजविृ

िवमशितरकेेण िनमाणं नाथाऽवितते ।—

तदनपुपम ।् इदिममवे पिमित यो िवचारः सः िवमशइुते । स चािताितरकेेण नोानमवे लभते । तथािह —

आपुजायमानो िवमशऽहमवेतू इननेाऽऽकारणे सवंेत े ।तताहंशसिालणाथ तऽ ुरणातऽ िवकपताऽितबमः । िवकावसायााबिुधम न िचमः । कूटिनने िचतःेसदकैपािााहारान ुू वशेः । तदननेसिवमशमानः ूितपादयता बिुरवेाने ॅााूितपािदता न ूकाशानः पर पुष पमवगतिमित ।इं सववे दशनेिधातृं िवहाय नादानोपमपुपते । अिधातृं च िचिूपम ।् तजडालैयमवे । िचिूपतया यदिधितित तदवे भोयतांनयित । य चतेनािधितं तदवे सकलापारयोयं भवित ।एवं च सित िनात ्ू धान ापारिनवृौ यदानःकैवमािभं तिहाय दशनाराणां नाा गितः ।तािददमवे युमंु विृसापिरहारणे प े ूितािचितशेः कैवम ।् ]

सव य वशाः ूतापवसतःे पादासवेानितूॅँयकुुटेष ुमधू स ु दधाां धिरऽीभतृः ।याजुमा गवमसमं वादवेता सिंौता स ौीभोजपितःफणािधपितकृऽूषे ु विृं धात ॥्इित ौीधारेरभोजदवेिवरिचतायां राजमात डािभधायांपातलवृौ कैवपादतथु ः ।समाायं मः ।॥ ॐ शािः शािः शािः ॥अथ पातलयोगसऽूािण ।अथ समािधपादः ॥ १॥अथ योगानशुासनम ॥् समािध १॥योगिविृिनरोधः ॥ समािध २॥

78 sanskritdocuments.org

भोजविृ

तदा िःु पऽेवानम ॥् समािध ३॥विृसािमतरऽ ॥ समािध ४॥वृयः पतः िािाः ॥ समािध ५॥ूमाणिवपय यिवकिनिातृयः ॥ समािध ६॥ूानमुानागमाः ूमाणािन ॥ समािध ७॥िवपय यो िमाानमतिूपूितम ॥् समािध ८॥शानानपुाती वशुूो िवकः ॥ समािध ९॥अभावूयालना विृिन िा ॥ समािध १०॥अनभुतूिवषयासमोषः िृतः ॥ समािध ११॥अासवरैायाां तिरोधः ॥ समािध १२॥तऽ ितौ योऽासः ॥ समािध १३॥स त ु दीघ कालादरनरैय सारासिेवतो ढभिूमः ॥ समािध १४॥ानौुिवकिवषयिवतृ वशीकारसंा वरैायम ॥् समािध १५॥तरं पुषातगे ुणवतैृम ॥् समािध १६॥िवतक िवचारानाितापानगुमाातः ॥ समािध १७॥िवरामूयाासपवू ः संारशषेोऽः ॥ समािध १८॥भवूयो िवदहेूकृितलयानाम ॥् समािध १९॥ौावीय िृतसमािधूापवू क इतरषेाम ॥् समािध २०॥तीोसवंगेानामासः ॥ समािध २१॥मृमािधमाऽातोऽिप िवशषेः ॥ समािध २२॥ईरूिणधानाा ॥ समािध २३॥ेशकमिवपाकाशयरैपरामृः पुषिवशषे ईरः ॥ समािध २४॥तऽ िनरितशयं साव बीजम ॥् समािध २५॥स पवूषामिप गुः कालेनानवदेात ॥् समािध २६॥

bhojavritti.pdf 79

भोजविृ

त वाचकः ूणवः ॥ समािध २७॥तपदथ भावनम ॥् समािध २८॥ततः ूेतनाऽिधगमोऽरायाभाव ॥ समािध २९॥ािधानसशंयूमादालािवरितॅािदशनालभिूमकानवितािनिचिवपेाऽेरायाः ॥ समािध ३०॥ःखदौम नामजेयासूासा िवपेसहभवुः ॥ समािध ३१॥तितषधेाथ मकेताासः ॥ समािध ३२॥मऽैीकणामिुदतोपेाणां सखुःखपुयापुयिवषयानांभावनातिूसादनम ्॥ समािध ३३॥ूदनिवधारणाां वा ूाण ॥ समािध ३४॥िवषयवती वा ूविृता िितिनबिनी ॥ समािध ३५॥िवशोका वा ोितती ॥ समािध ३६॥वीतरागिवषयं वा िचम ॥् समािध ३७॥िनिाानालनं वा ॥ समािध ३८॥यथािभमतानाा ॥ समािध ३९॥परमाणपुरममहाोऽ वशीकारः ॥ समािध ४०॥ीणवृरेिभजातवे मणमे हीतमृहणमाषे ुततदनता समापिः ॥ समािध ४१॥शाथ ानिवकःै सीणा सिवतका समापिः ॥ समािध ४२॥िृतपिरशुौ पशूवेाऽथ माऽिनभा सा िनिव तका ॥ समािध ४३॥एतयवै सिवचारा िनिव चारा च सूिवषया ााता ॥ समिध ४४॥सूिवषयं चािलपय वसानम ॥् समािध ४५॥ता एव सबीजः समािधः ॥ समािध ४६॥

80 sanskritdocuments.org

भोजविृ

िनिव चारवशैारऽेाूसादः ॥ समािध ४७॥ऋतरा तऽ ूा ॥ समिध ४८॥ौतुानमुानूाामिवषया िवशषेाथ ात ॥् समािध ४९॥[ ूाां सामािवषया इित पाठोऽिप ँयते । ]

तः संारोऽसंारूितबी ॥ समािध ५०॥तािप िनरोध े सव िनरोधािबजः समािधः ॥ समािध ५१॥इित समािधपादः ॥ १॥अथ साधनपादः ॥ २॥तपः ाायेरूिणधानािन िबयायोगः ॥ साधन १॥समािधभावनाथ ः ेशतनकूरणाथ ॥ साधन २॥अिवाऽितारागषेािभिनवशेाः ेशाः ॥ साधन ३॥अिवा ऽेमुरषेां ूसुतनिुविोदाराणाम ॥् साधन ४॥अिनाशिुचःखानास ु िनशिुचसखुााितरिवा ॥ साधन ५॥दशनशोरकेातवेािता ॥ साधन ६॥सखुानशुयी रागः ॥ साधन ७॥ःखानशुयी षेः ॥ साधन ८॥रसवाही िवषोऽिप तथाढोऽिभिनवशेः ॥ साधन ९॥ते ूितूसवहयेाः सूाः ॥ साधन १०॥ानहयेाृयः ॥ साधन ११॥ेशमलूः कमा शयो ाजवदेनीयः ॥ साधन १२॥सित मलेू तिपाको जाायभुगाः ॥ साधन १३॥ते ादपिरतापफलाः पुयापुयहतेुात ॥् साधन १४॥पिरणामतापसंारःखगै ुणविृिवरोधा ःखमवे सविवविेकनः ॥ साधन १५॥हयें ःखमनागतम ॥् साधन १६॥

bhojavritti.pdf 81

भोजविृ

िृँययोः सयंोगो हयेहतेःु ॥ साधन १७॥ूकाशिबयािितशीलं भतूिेयाकं भोगापवगा थ ँयम ॥् साधन १८॥िवशषेािवशषेिलमाऽािलािन गणुपवा िण ॥ साधन १९॥िा िशमाऽः शुोऽिप ूयानपुँयः ॥ साधन २०॥तदथ एव ँयाा ॥ साधन २१॥ [तदथ ः एव ]

कृताथ ूित नमं तदसाधारणात ॥् साधन २२॥ािमशोः पोपलिहतेःु सयंोगः ॥ साधन २३॥त हतेरुिवा ॥ साधन २४॥तदभावे सयंोगाभावो हान ं तशःे कैवम ॥् साधन २५॥िववकेाितरिववा हानोपायः ॥ साधन २६॥त सधा ूाभमूौ ूा ॥ साधन २७॥[ त सधा ूाभिूमः ूा इित वा बसतः सऽूपाठः]

योगाानुानादशिुये ानदीिरािववकेातःे ॥ साधन२८॥यमिनयमासनूाणायामूाहारधारणाानसमाधयोऽावािन ॥ साधन २९॥अिहंसासायेॄचया पिरमहा यमाः ॥ साधन ३०॥जाितदशेकालसमयानविाः साव भौमा महाोतम ॥् साधन ३१॥शौचसोषतपःाायेरूिणधानािन िनयमाः ॥ साधन ३२॥िवतकबाधन े ूितपभावनम ॥् साधन ३३॥िवतका िहंसादयः कृतकािरतानमुोिदता लोभबोधमोहपवू कामृमािधमाऽा ःखाानानफला इित ूितपभावनम ॥् साधन ३४॥अिहंसाूितायां तिधौ वरैागः ॥ साधन ३५॥सूितायां िबयाफलाौयम ॥् साधन ३६॥अयेूितायां सव रोपानम ॥् साधन ३७॥

82 sanskritdocuments.org

भोजविृ

ॄचय ू ितायां वीय लाभः ॥ साधन ३८॥अपिरमहयै जकथासोधः ॥ साधन ३९॥शौचााजगुुा पररैससंग ः ॥ साधन ४०॥सशिुसौमनकैामतिेयजयादशनयोयािन च ॥ साधन ४१॥सोषादनुमः सखुलाभः ॥ साधन ४२॥कायिेयिसिरशिुयापसः ॥ साधन ४३॥ाायािददवेतासयोगः ॥ साधन ४४॥समािधिसिरीरूिणधानात ॥् साधन ४५॥िरसखुमासनम ॥् साधन ४६॥ूयशिैथानसमापिाम ॥् साधन ४७॥ततो ानिभघातः ॥ साधन ४८॥तिित ासूासयोग ितिवदेः ूाणायामः ॥ साधन ४९॥स त ु बाारविृदशकालसािभः पिरोदीघ सूः॥ साधन ५०॥बाारिवषयापेी चतथु ः ॥ साधन ५१॥ततः ीयते ूकाशावरणम ॥् साधन ५२॥धारणास ु च योयता मनसः ॥ साधन ५३॥िवषयासयोग े िचपानकुार इविेयाणां ूाहारः ॥ साधन ५४॥ततः परमा वँयतिेयाणाम ॥् साधन ५५॥इित साधनपादः ॥ २॥अथ िवभिूतपादः ॥ ३॥दशेबि धारणा ॥ िवभिूत १॥तऽ ूयकैतानता ानम ॥् िवभिूत २॥तदवेाथ माऽिनभा स ं पशूिमव समािधः ॥ िवभिूत ३॥

bhojavritti.pdf 83

भोजविृ

ऽयमकेऽ सयंमः ॥ िवभिूत ४ ॥तयाालोकः ॥ िवभिूत ५ ॥त भिूमष ु िविनयोगः ॥ िवभिूत ६॥ऽयमरं पवूः ॥ िवभिूत ७॥तदिप बिहरं िनबज ॥ िवभिूत ८॥ुानिनरोधसंारयोरिभभवूाभा वौ िनरोधणिचायोिनरोधपिरणामः ॥ िवभिूत ९॥त ूशावािहता संारात ॥् िवभिूत १०॥सवा थ तकैामतयोः योदयौ िच समािधपिरणामः ॥ िवभिूत११॥शाोिदतौ तुूयौ िचकैामतापिरणामः ॥ िवभिूत १२॥एतने भतूिेयषे ु धम लणावापिरणामा ााताः ॥ िवभिूत१३॥शाोिदतापदेँ यधमा नपुाती धम ॥ िवभिूत १४॥बमां पिरणामाे हतेःु ॥ िवभिूत १५॥पिरणामऽयसयंमादतीतानागतानम ॥् िवभिूत १६॥शाथ ू यानािमतरतेराासारिवभागसयंमावभतूतानम ् ॥िवभिूत १७॥संारसाारणावू जाितानम ॥् िवभिूत १८॥ूय परिचानम ॥् िवभिूत १९॥न च तालनं तािवषयीभतूात ॥् िवभिूत २०॥कायपसयंमााशिेचुकाशासयंोगऽेधा नम ॥् िवभिूत २१॥सोपबमं िनपबमं च कम तयंमादपराानमिरेोवा ॥ िवभिूत २२॥मैािदष ु बलािन ॥ िवभिूत २३॥

84 sanskritdocuments.org

भोजविृ

बलेष ु हिबलादीिन ॥ िवभिूत २४॥ूवृालोकासाूविहतिवूकृानम ॥् िवभिूत २५॥भवुनान ं सयू सयंमात ॥् िवभिूत २६॥चे ताराहूानम ॥् िवभिूत २७॥ीवुे तितानम ॥् िवभिूत २८॥नािभचबे कायहूानम ॥् िवभिूत २९॥कठकूप े िुपासािनविृः ॥ िवभिूत ३०॥कूम नाां यै म ॥् िवभिूत ३१॥मधू ोितिष िसदशनम ॥् िवभिूत ३२॥ूाितभाा सव म ॥् िवभिूत ३३॥दये िचसिंवत ॥् िवभिूत ३४॥सपुषयोरासीण योः ूयािवशषेो भोगःपराथा ाथ सयंमाुषानम ॥् िवभिूत ३५॥[ पराथ ात ्ाथ सयंमात इ्वे बसतः सऽूपाठः । ]

ततः ूाितभौावणवदेनादशा ादवाता जाये ॥ िवभिूत ३६॥ते समाधावपुसगा ुान े िसयः ॥ िवभिूत ३७॥बकारणशिैथाचारसवंदेना िच परशरीरावशेः ॥ िवभिूत ३८॥उदानजयालपकटकािदस उाि ॥ िवभिूत ३९॥समानजयालनम ॥् िवभिूत ४०॥[लनम इ्वे ब्सतः सऽूपाठः ]ौोऽाकाशयोः ससयंमािं ौोऽम ॥् िवभिूत ४१॥कायाकाशयोः ससयंमाघतुलूसमापेाकाशगमनम ॥् िवभिूत ४२॥बिहरकिता विृम हािवदहेा ततः ूकाशावरणयः ॥ िवभिूत४३॥

bhojavritti.pdf 85

भोजविृ

लूपसूायाथ वसयंमाूतजयः ॥ िवभिूत ४४॥ततोऽिणमािदूाभा वः कायसमा निभघात ॥ िवभिूत४५॥पलावयबलवळसहंननािन कायसत ॥् िवभिूत ४६॥महणपाितायाथ वसयंमािदियजयः ॥ िवभिूत ४७॥ततो मनोजिवं िवकरणभावः ूधानजय ॥ िवभिूत ४८॥सपुषातााितमाऽ सवभावािधातृंसव ातृं च ॥ िवभिूत ४९॥तरैायादिप दोषबीजये कैवम ॥् िवभिूत ५०॥ापुिनमणे सयाऽकरणं पनुरिनूसात ॥् िवभिूत५१॥णतमयोः सयंमािवकेजं ानम ॥् िवभिूत ५२॥जाितलणदशेरैतानवदेाुयोतः ूितपिः ॥ िवभिूत५३॥तारकं सव िवषयं सव थािवषयमबमं चिेत िववकेजं ानम ॥् िवभिूत ५४॥सपुषयोः शिुसाे कैवम ॥् िवभिूत ५५॥इित िवभिूतपादः ॥ ३॥अथ कैवपादः ॥ ४॥जौषिधमतपःसमािधजाः िसयः ॥ कैव १॥जारपिरणामः ूकृापरूात ॥् कैव २॥िनिममूयोजकं ूकृतीनां वरणभदेु ततः िेऽकवत ॥् कैव ३॥िनमा णिचाितामाऽात ॥् कैव ४॥ूविृभदेे ूयोजकं िचमकेमनकेेषाम ॥् कैव ५॥तऽ ानजमनाशयम ॥् कैव ६॥कमा शुाकृं योिगनििवधिमतरषेाम ॥् कैव ७॥

86 sanskritdocuments.org

भोजविृ

ततिपाकानगुणुानामवेािभिवा सनानाम ॥् कैव ८॥जाितदशेकालविहतानामानय िृतसंारयोरकेपात ् ॥ कैव९॥तासामनािदं चाऽऽिशषो िनात ॥् कैव १०॥हतेफुलाौयालनःै सगंहृीतादषेामभावे तदभावः ॥ कैव११॥अतीतानागतं पतोऽभदेामा णाम ॥् कैव १२॥ते सूा गणुाानः ॥ कैव १३॥पिरणामकैातुम ॥् कैव १४॥वसुाे िचभदेायोिव िवः पाः ॥ कैव १५॥तपरागापिेाि वुाताातम ॥् कैव १६॥सदा ातािवृयः तभोः पुषापिरणािमात ॥् कैव १७॥न ताभासं ँयात ॥् कैव १८॥एकसमये चोभयानवधारणम ॥् कैव १९॥िचारँये बिुबुरेितूसः िृतसर ॥ कैव २०॥िचरेूितसमायादाकारापौ बिुसवंदेनम ॥् कैव२१॥िृँयोपरं िचं सवा थ म ॥् कैव २२॥तदसयेवासनािभिऽमिप पराथ सहंकािरात ॥् कैव२३॥िवशषेदिश न आभावभावनािनविृः ॥ कैव २४॥तदा िववकेिनं कैवूाारं िचम ॥् कैव २५॥तििेष ु ूयारािण संारेः ॥ कैव २६॥हानमषेां ेशवम ॥् कैव २७॥ूसानऽेकुसीद सवथा िववकेातधे म मघेः समािधः ॥ कैव २८॥

bhojavritti.pdf 87

भोजविृ

ततः ेशकमिनविृः ॥ कैव २९॥तदा सवा वरणमलापते ानानायेमम ॥् कैव ३०॥ततः कृताथा नां पिरणामबमसमािग ुणानाम ॥् कैव ३१॥णूितयोगी पिरणामापरािनमा ः बमः ॥ कैव ३२॥पुषाथ शूानां गणुानां ूितूसवः कैवं पूितावा िचितशेिरित ॥ कैव ३३॥िचितशिः इित बसतः सऽूपाठः ।इित कैव पादः ॥ ४॥इित पातलयोगसऽूािण ।ूमादाः सयूाश ु रायाय ूिेषताः ।Encoded and proofread by Suryansu Ray suryansuray at yahoo.com

BhojaVritti

pdf was typeset on September 29, 2018

Please send corrections to [email protected]

88 sanskritdocuments.org