tattva bodha

25
|| तततततत ततत || Tattvabodha Sanskrit verses with English transliteration

Upload: kayeshji

Post on 05-Jan-2016

256 views

Category:

Documents


9 download

DESCRIPTION

Text and Translation

TRANSCRIPT

Page 1: Tattva Bodha

|| तततव बो�ध ||

Tattvabodhah

Sanskrit verses with English transliteration

Page 2: Tattva Bodha

Page | 2

Page 3: Tattva Bodha

Key to transliteration and pronunciation of Sanskrit lettersअ a but ट ta trueआ ā father ठ tha anthillइ i it ड da drumई ī beat ढ dha godheadउ u full ण na underऊ ū pool त ta pathऋ r rhythm थ tha thunderॠ r� � marine द da thatऌ l revelry ध dha breatheए e play न na nutऐ ai aisle प pa putओ o go फ pha loopholeऔ au loud बो ba binक ka seek भ bha abhorख kha blockhead म ma muchग ga get य ya loyalघ gha log hut र ra redङ ṅa sing ल la luckच ca chunk व va vaseछ cha catch him श sa sureज ja jump ष sa shunझ jha hedgehog स sa soञ ña bunch ह ha hum

. ṁ anusvara nasalization of preceding vowel: h visarga aspiration of preceding vowel

Page | 3

Page 4: Tattva Bodha

Page | 4

Page 5: Tattva Bodha

Tattvabodhah

Prayer............................................................................................................................................9

sādhana-catustayaṁ.....................................................................................................................9

nityānityavastuvivekah...............................................................................................................9

virāgah.......................................................................................................................................9

samādisatkasampattih.............................................................................................................10

samah...................................................................................................................................10

damah...................................................................................................................................10

uparama (uparati).................................................................................................................10

titiksa....................................................................................................................................10

sraddhā.................................................................................................................................10

samādhānam........................................................................................................................11

mumuksutvaṁ..........................................................................................................................11

tattvavivekah................................................................................................................................11

ātmā.........................................................................................................................................11

…is not sthūlasarīraṁ..........................................................................................................11

… is not sūksmasarīraṁ.......................................................................................................12

…jñānendriyā....................................................................................................................12

…jñānendriyadevatāh.......................................................................................................12

…jñānendriya visayah......................................................................................................12

…karmendriyā..................................................................................................................13

…karmendriyadevatāh......................................................................................................13

…karmendriya visayah.....................................................................................................13

… is not kāranasarīraṁ........................................................................................................13

… is sāksī of avasthātrayaṁ................................................................................................14

…jāgradavasthā................................................................................................................14

… … visva.........................................................................................................................14

…svapnāvasthā................................................................................................................14

… … taijasa......................................................................................................................14

…susuptyavasthā.............................................................................................................14

… … prājña.......................................................................................................................14

… is not pañcakosāh............................................................................................................15

…annamayah...................................................................................................................15

…prānamayah..................................................................................................................15Page | 5

Page 6: Tattva Bodha

…manomayah..................................................................................................................15

…vijñānamayah................................................................................................................15

…ānandamayah...............................................................................................................16

pañcakosātītah.....................................................................................................................16

then what is ātmā?...................................................................................................................16

… is sat.................................................................................................................................16

… is cit..................................................................................................................................16

… is ānandah.......................................................................................................................17

caturviṁsati-tattvotpatti................................................................................................................17

brahmāsrayā trigunātmikā māyā.................................................................................................17

pañcatattvā (ākāsah vāyuh tejah āpah prthivī)........................................................................17

from sāttvikāṁsāt of pañcatattvā - jñānendriyā....................................................................17

from samasti sāttvikāṁsāt of pañcatattvā - antahkaranā.....................................................18

manah...............................................................................................................................18

buddhih.............................................................................................................................18

ahaṅkārah.........................................................................................................................18

cittam................................................................................................................................18

antahkaranadevatāh.........................................................................................................18

from rājasāṁsāt of pañcatattvā - karmendriyā.....................................................................18

from samasti rājasāṁsāt of pañcatattvā - pañcaprānāh......................................................19

from tāmasāṁsāt of pañcatattvā - pañcīkrta pañcatattvā....................................................19

pañcīkaranaṁ...................................................................................................................19

…sthūlasarīraṁ................................................................................................................19

…pinda-brahmāndayoraikyaṁ..........................................................................................20

jīvā...............................................................................................................................................20

īsvarā...........................................................................................................................................20

jīvesvarabheda drstih..................................................................................................................20

tattvamasi mahāvākyā.................................................................................................................20

tvaṁpada - vācyārthah and laksyārthah..................................................................................21

tatpada - vācyārthah and laksyārthah......................................................................................21

jīvanmuktah.................................................................................................................................21

karmā – types..............................................................................................................................22

āgāmi karma............................................................................................................................22

sañcita karma...........................................................................................................................22

Page | 6

Page 7: Tattva Bodha

prārabdha karma......................................................................................................................22

How is prārabdha karma destroyed?.......................................................................................22

How is sañcita karma destroyed?............................................................................................22

How is āgāmi karma destroyed?..............................................................................................23

To whom does āgāmī punya of jñāni go?................................................................................23

To whom does āgāmī pāpā of jñāni go?..................................................................................23

Conclusion...............................................................................................................................23

Page | 7

Page 8: Tattva Bodha

Page | 8

Page 9: Tattva Bodha

|| तततव बो�ध ||Tattvabodhah

Prayerवा�स�द�वा�नदरयोगी�नदर नतवा� जञा�नपरद गी�रम� ।म�म�कष�णा� हि�ता�रथा��यो ताततवाबोधोऽभि"धो�योता� ॥vāsudevendrayogīndram natvā jñānapradaṁ gurummumuksūnāṁ hitārthāya tattvabodho’bhidhīyate

स�धोनचता�षटयोसमपनना�धिधोका�रि+णा� मकषस�धोन"�ता ताततवाहिवावा�कापरका�+ वाकषयो�म- |sādhana-catustaya-sampannādhikārināṁ moksa-sādhanabhūtaṁtattvavivekaprakāraṁ vaksyāmah

sādhana-catustayaṁ स�धोनचता�षटयो हिकाम� ?sādhana-catustayaṁ kim?

हिनतयो�हिनतयोवासता�हिवावा�का- | इ��म�तरा�रथा�फल"गीहिवा+�गी- | शम�दिदषट�कासमपभि7- | म�म�कष�तवा च�हिता |nityānityavastuvivekah ihāmutrārthaphalabhoga virāgah samādisatkasampattih mumuksutvam ceti

nityānityavastuvivekah हिनतयो�हिनतयोवासता�हिवावा�का- का- ?nityānityavastuvivekah kah?

हिनतयोवासतवा�का बरहम तादवयहितारि+कत सवा�महिनतयोम� |अयोम�वा हिनतयो�हिनतयोवासता�हिवावा�का- |nityavastvekaṁ brahma tadvyatiriktaṁ sarvamanityam ayameva nityānityavastuvivekah

virāgahहिवा+�गी- का- ?virāgah kah?

इ�सवागी�"गी�ष� इचछा�+�हि�तयोम� |ihasvargabhogesu icchārāhityam

samādisatkasampattihशम�दिदस�धोनसमपभि7- का� ?

Page | 9

Page 10: Tattva Bodha

samādi sādhana sampattih kā?

शम दम उप+मसतिसताहिताकष� शरदधा� सम�धो�न च�हिता |samo dama uparamastitiksā sraddhā samādhānam ceti

samahशम- का- ?samah kah?

मन हिनगर�- |mano nigrahah

damahदम- का- ?damah kah?

चकष�+�दिदबो�हय�नदरिनदरयोहिनगर�- |caksurādibāhyendriya nigrahah

uparama (uparati)उप+म- का- ?uparama kah?

सवाधोम��न�षठा�नम�वा |svadharmānusthānameva

titiksa हिताहिताकष� का� ?titiksa kā ?

श�ताषणास�खदः-ख�दिदसहि�षणा�तवाम� |sītosnasukhaduhkhādi sahisnutvam

sraddhā शरदधा� काJदश� ?sraddhā kīdrsī?

गी�रवा�द�नतावा�कयो�दिदष� हिवाशवा�स- शरदधा� |guruvedantavākyādisu (vākyesu) visvāsah sraddhā

samādhānam सम�धो�न हिकाम� ?samādhānam kim?

चिच7Oका�गरता� |cittaikāgratā

Page | 10

Page 11: Tattva Bodha

mumuksutvaṁ म�म�कष�तवा हिकाम� ?mumuksutvaṁ kim?

मकष म� "�यो�द� इहिता इचछा� |mokso me bhūyād iti iccha

एताता� स�धोनचता�षटयोम� |etat sādhana-catustayam

तातासताततवाहिवावा�कासयो�धिधोका�रि+णा "वानतिनता |tatastattvavivekasyādhikarino bhavanti

tattvavivekah ताततवाहिवावा�का- का- ?tattvavivekah kah ?

आतम� सतयो तादनयोता� सवाS धिमथयो�हिता |ātmā satyaṁ tadanyat sarvaṁ mithyeti

ātmāआतम� का- ?ātmā kah ?

सथ�लस�कषमका�+णाश+�+�दवयहितारि+कत- पञचकाश�ता�ता- सन� अवासथ�तरायोस�कष� सचचिXद�ननदसवारप- सन�योसतिसताषठाहिता स आतम� |sthūlasūksmakāranasarīrādvyatiriktah pañcakosātītah san avasthātrayasāksī saccidānandasvarūpah san yastisthati sa ātmā

…is not sthūlasarīraṁ सथ�लश+�+ हिकाम� ?sthūlasarīraṁ kim?

पञच�काZ तापञचम��"�ताO- काZ ता सतकाम�जनयो स�खदः-ख�दिद"गी�योतान श+�+म� असतिसता ज�योता� वाधो�ता� हिवापरि+णामता� अपकष�योता� हिवानशयोता�हिता षड�हिवाका�+वाद�तातसथ�लश+�+म� |pañcīkrtapañcamahābhūtaih krtaṁ satkarmajanyaṁ sukhaduhkhādi bhogāyatanaṁ sarīramasti jāyate vardhate viparinamate apaksīyate vinasyatīti sadvikāravadetat sthūlasarīram

… is not sūksmasarīraṁस�कषमश+�+ हिकाम� ?sūksmasarīraṁ kim?

Page | 11

Page 12: Tattva Bodha

अपञच�काZ तापञचम��"�ताO- काZ ता सतकाम�जनयो स�खदः-ख�दिद"गीस�धोन पञचजञा�न�नदरिनदरयो�भिणा पञचकाम_नदरिनदरयो�भिणा पञचपर�णा�दयो- मनशचOका बो�नदरिदधाशचOकाO वा सपतादशकाल�भि"- स� योभि7षठाहिता तातस�कषमश+�+म� |apañcīkrtapañcamahābhūtaih krtaṁ satkarmajanyaṁ sukhaduhkhādibhogasādhanam pañcajñānendriyāni pañcakarmendriyāni pañcaprānādayah manascaikaṁ buddhiscaikaivaṁ saptadasakalābhih saha yattisthati tatsūksmasarīram

…jñānendriyā

शरतरा तवाका� चकष�- +सन� घरा�णाम� इहिता पञच जञा�न�नदरिनदरयो�भिणा |srotraṁ tvak caksuh rasanā ghrānam iti pañcajñānendriyāni

…jñānendriyadevatāh

शरतरासयो दिदगद�वाता� | तवाच वा�यो�- | चकष�ष- स�यो�- | +सन�यो� वारणा- | घरा�णासयो अभिशवानd | इहिता जञा�न�नदरिनदरयोद�वाता�- |srotrasya digdevatā tvaco vāyuh caksusah sūryah rasanāyā varunahghrānasya asvinau iti jñānendriyadevatāh

…jñānendriya visayah

शरतरासयो हिवाषयो- शबदगर�णाम� |srotrasya visayah sabdagrahanam

तवाच हिवाषयो- सपश�गर�णाम� |tvaco visayah sparsagrahanam

चकष�ष हिवाषयो- रपगर�णाम� |caksuso visayah rūpagrahanam

+सन�यो� हिवाषयो- +सगर�णाम� |rasanāyā visayah rasagrahanamघरा�णासयो हिवाषयो- गीनधगर�णाम� इहिता |ghrānasya visayah gandhagrahanam iti

…karmendriyā

वा�कप�भिणाप�दप�यो�पसथ�न�हिता पञचकाम_नदरिनदरयो�भिणा |vākpānipādapāyūpasthānīti pañcakarmendriyāni

…karmendriyadevatāh

वा�च द�वाता� वाधिh- | �सतायोरि+नदर- | प�दयोरविवाjषणा�- | प�योमZ�तयो�- | उपसथसयो परज�पहिता- | इहिता काम_नदरिनदरयोद�वाता�- |vāco devatā vahnih hastayorindrah pādayorvisnuh pāyormrtyuh upasthasya prajāpatih iti karmendriya devatāh

Page | 12

Page 13: Tattva Bodha

…karmendriya visayah

वा�च हिवाषयो- "�षणाम� |vāco visayah bhāsanam

प�णयोरविवाjषयो- वासता�गर�णाम� |pānayor visayah vastugrahanam

प�दयोरविवाjषयो- गीमनम� |pādayor visayah gamanam

प�योरविवाjषयो- मलतयो�गी- |pāyor visayah malatyāgah

उपसथसयो हिवाषयो- आननद इहिता |upasthasya visayah ānanda iti

… is not kāraṇasarīraṁ का�+णाश+�+ हिकाम� ?kāranasarīraṁ kim?

अहिनवा��चयो�न�दयहिवादय�रप श+�+दवयोसयो का�+णाम�तरा सतसवारप�ऽजञा�न हिनरविवाjकालपकारप योदसतिसता तातका�+णाश+�+म� |anirvācyānādyavidyārūpaṁ (anirvācya-anādi-avidyā-rūpaṁ) sarīradvayasya kāranamātraṁ satsvarūpājñanaṁ nirvikalpakarūpaṁ yadasti tatkāranasarīraṁ

… is sāksī of avasthātrayaṁअवासथ�तरायो हिकाम� ?avasthātrayaṁ kim?

ज�गरतसवापनस�ष�पतयोवासथ�- |jāgratsvapnasusuptyavasthāh

…jāgradavasthā

ज�गरदवासथ� का� ?jāgradavasthā kā?

शरतरा�दिदजञा�न�नदरिनदरयोO- शबद�दिदहिवाषयोOशच जञा�योनता� इहिता योता� स� ज�गरद�वासथ� |srotrādi jñānendriyaih sabdādivisayaisca jñāyante iti yat sā jāgradavasthā

… … visva

सथ�ल श+�+�भि"म�न� आतम� हिवाशवा इतयो�चयोता� |sthūlasarīrābhimānī ātmā visva ityucyate

Page | 13

Page 14: Tattva Bodha

…svapnāvasthā सवापन�वासथ� का� हिता च�ता� svapnāvasthā keti cet

ज�गरदवासथ�यो� योददsषट योद� शर�ताम� ताजजहिनतावा�सनयो� हिनदर�समयो� यो- परपञच- परता�योता� स� सवापन�वासथ� |  jāgradavasthāyāṁ yaddrstaṁ yad srutam tajjanitavāsanayā nidrāsamaye yah prapañcah pratīyate sā svapnāvasthā

… … taijasa

स�कषमश+�+�भि"म�न� आतम� ताOजस इतयो�चयोता� |sūksmasarīrābhimānī ātmā taijasa ityucyate

…susuptyavasthā

ताता- स�ष�पतयोवासथ� का� ?tatah susuptyavasthā kā?

अ� हिकामहिप न ज�न�धिम स�ख�न मयो� हिनदर�न�"�योता इहिता स�ष�पतयोवासथ� | ahaṁ kimapi na jānāmi sukhena mayā nidrānubhūyata (sukham aham asvāpsam) iti susuptyavasthā

… … prājña

का�+णाश+�+�भि"म�न� आतम� पर�जञा इतयो�चयोता� |kāranasarīrābhimānī ātmā prājña ityucyate

… is not pañcakosāh पञचकाश�- का� ?pañcakosāh ke?

अननामयो- पर�णामयो- मनमयो- हिवाजञा�नमयो- आननदमयोशच�हिता |annamayah prānamayah manomayah vijñānamayah ānandamayasceti

…annamayah

अननामयो- का- ?annamayah kah?

अनना+स�नOवा "�तवा� अनना+स�नOवा वाZदधिदधाj पर�पयो अननारपपZचिरथावया� योहिदवल�योता� तादननामयो- काश- सथ�लश+�+म� |annarasenaiva bhūtvā annarasenaiva vrddhiṁ prāpya annarūpaprthivyāṁ yadvilīyate tadannamayah kosah sthulasarīram

…prāṇamayah

पर�णामयो- का- ?prānamayah kah?

Page | 14

Page 15: Tattva Bodha

पर�णा�दय�- पञचवा�योवा- वा�गी�दwनदरिनदरयोपञचका पर�णामयो- काश- |prānadyāh pañcavāyavah vāgādi-indriya-pañcakaṁ prānamayah kosah

…manomayah

मनमयो- का- ?manomayah kah?

मनशच जञा�न�नदरिनदरयोपञचका धिमचिलतवा� यो "वाहिता स मनमयो- काश- |manasca jñānendriyapañcakaṁ militvā yo bhavati sa manomayah kosah

…vijñānamayah

हिवाजञा�नमयो- का- ?vijñānamayah kah?

बो�नदरिदधा: जञा�न�नदरिनदरयोपञचका धिमचिलतवा� यो "वाहिता स हिवाजञा�नमयो- काश- |buddhih jñānendriyapañcakaṁ militvā yo bhavati sa vijñānamayah kosah

…ānandamayah आननदमयो- का- ?ānandamayah kah?

एवाम�वा का�+णाश+�+"�ता�हिवादय�सथमचिलनसततवा हिपरयो�दिदवाZभि7सहि�ता सता� आननदमयो- काश- |evameva kāranasarīra bhūta-avidyāstha-malinasattvam priyādivrttisahitaṁ sat ānandamayah kosah

एतातकाशपञचकाम� |etat kosa pañcakam

pañcakosātītahमदwयो श+�+ मदwयो�- पर�णा�- मदwयो मनशच मदwयो� बो�नदरिदधाम�दwयोमजञा�नधिमहिता सवा�नOवा जञा�योता� तादयरथा� मदwयोतवा�न जञा�ता काटकाका� णडलगीZ��दिदका सवासम�नदरिxनना तारथा� पञचकाश�दिदका मदwयोतवा�न जञा�ताम�तम� न "वाहिता ||madīyaṁ sarīraṁ madīyāh prānāh madīyaṁ manasca madīyā buddhir madīyaṁ ajñānamiti svenaiva jñāyate tadyathā madīyatvena jñātaṁ katakakundalagrhādikaṁ svasmādbhinnaṁ tathā pañcakosādhikaṁ madīyatvena jñātamātmā na bhavati

then what is ātmā? आतम� तारवि�j का- ?ātmā tarhi kah?

सचचिXद�ननदसवारप- |saccidānandasvarūpah

Page | 15

Page 16: Tattva Bodha

… is satसतकितकाम� ? satkim?

का�लतरायो�ऽहिप हिताषठाता�हिता सता� |kālatraye’pi tisthatīti sat

… is citचिचतकितकाम� ?citkim?

जञा�नसवारप- |jñānasvarūpah

… is ānandah आननद- का- ?ānandah kah?

स�खसवारप- |sukhasvarūpah

एवा सचचिXद�ननदसवारप सवा�तम�न हिवाज�न�यो�ता� |evaṁ saccidānandasvarūpaṁ svātmānaṁ vijānīyāt

caturviṁsati-tattvotpattiअरथा चता�रविवाjशहिताताततवातपभि7परका�+ वाकषयो�म- |atha caturviṁsati-tattvotpatti-prakāraṁ vaksyāmah

brahmāsrayā triguṇātmikā māyāबरहम�शरयो� सततवा+जसतामगी�णा�तमितमका� म�यो� असतिसता |brahmāsrayā sattvarajastamogunatmikā māyā asti

pañcatattvā (ākāsah vāyuh tejah āpah prthivī)ताता- आका�श- समभ�ता- |tatah ākāsah sambhūtah

आका�श�द� वा�यो�- |ākāsad vāyuh

वा�योसता�ज- |vāyostejah

Page | 16

Page 17: Tattva Bodha

ता�जस आप- |tejasa āpah

अद�भयो- पZचिरथावा� |adbhyah prthivī

from sāttvikāṁsāt of pañcatattvā - jñānendriyāएता�ष� पञचताततवा�न� मधयो� आका�शसयो स�नतितवाका� श�ता� शरतरा�नदरिनदरयो समभ�ताम� |वा�यो- स�नतितवाका� श�ता� तवाहिगीनदरिनदरयो समभ�ताम� | अगन�- स�नतितवाका� श�ता� चकष�रि+नदरिनदरयो समभ�ताम� |जलसयो स�नतितवाका� श�ता� +सन�नदरिनदरयो समभ�ताम� | पZचिरथावया�- स�नतितवाका� श�ता� घरा�णा�नदरिनदरयो समभ�ताम� |

etesāṁ pañcatattvānāṁ madhye ākāsasya sāttvikāṁsāt srotrendriyaṁ sambhūtam vāyoh sāttvikāṁsāt tvagindriyaṁ sambhūtam agneh sāttvikāṁsāt caksurindriyaṁ sambhūtam jalasya sāttvikāṁsāt rasanendriyaṁ sambhūtam prthivyā sāttvikāṁsāt ghrānendriyaṁ sambhūtam

from samasti sāttvikāṁsāt of pañcatattvā - antahkaraṇā एता�ष� पञचताततवा�न� समधिषटस�नतितवाका� श�ता� मनबो�दधय�ङ� का�+ चिच7�नता-का+णा�हिन समभ�ता�हिन |etesāṁ pañcatattvānāṁ samasti sāttvikāṁsāt manobuddhyahaṅkāra-citta-antahkaranāni sambhūtāni

manah

सङ� कालपहिवाकालप�तमका मन- |saṅkalpavikalpātmakaṁ manah

buddhih

हिनशचयो�तमितमका� बो�नदरिदधा- |niscayātmikā buddhih

ahaṅkārah

अ� काता�� अ� का�+- |ahaṅkartā ahaṅkārah (ahaṅkrtih)

cittam

चिचनतानकाताZ� चिच7म� |cintanakartr cittam

antahkaraṇadevatāh

मनस द�वाता� चनदरम�- | बो�दधा�: बरहम� | अ� का�+सयो रदर- | चिच7सयो वा�स�द�वा- |Page | 17

Page 18: Tattva Bodha

manaso devatā candramāh buddheh brahmā ahaṅkārasya rudrah cittasya vāsudevah

from rājasāṁsāt of pañcatattvā - karmendriyāएता�ष� पञचताततवा�न� मधयो� आका�शसयो +�जस� श�ता� वा�हिगीनदरिनदरयो समभ�ताम� |वा�यो- +�जस� श�ता� प�णा�नदरिनदरयो समभ�ताम� |वान��- +�जस� श�ता� प�द�नदरिनदरयो समभ�ताम� |जलसयो +�जस� श�ता� उपसथ�नदरिनदरयो समभ�ताम� |पZचिरथावया� +�जस� श�ता� गी�द�नदरिनदरयो समभ�ताम� |

etesāṁ pañcatattvānāṁ madhye ākāsasya rājasāṁsāt vāgindriyaṁ sambhūtam vāyoh rājasāṁsāt pānīndriyaṁ sambhūtam vahneh rājasāṁsāt pādendriyaṁ sambhūtam jalasya rājasāṁsāt gudendriyaṁ sambhūtam prthivyā rājasāṁsāt upasthendriyaṁ sambhūtam

from samasti rājasāṁsāt of pañcatattvā - pañcaprāṇāh एता�ष� समधिषट+�जस� श�ता� पञचपर�णा�- समभ�ता�- |etesāṁ samasti rājasāṁsāt pañcaprānāh sambhūtāh

from tāmasāṁsāt of pañcatattvā - pañcīkrta pañcatattvāएता�ष� पञचताततवा�न� ता�मस� श�ता� पञच�काZ तापञचताततवा�हिन "वानतिनता |etesāṁ pañcatattvānāṁ tāmasāṁsāt pañcīkrta pañcatattvāni bhavanti

pañcīkaraṇaṁ

पञच�का+णा कारथाम� इहिता च�ता� |pañcīkaranaṁ katham iti cet

एता�ष� पञचम��"�ता�न� ता�मस� शसवारपम� एकाम�का "�ता हिदवधो� हिवा"जयो एकाम�कामधोS पZरथाका� ता�षणा� वयावासथ�पयो अप+मप+मधोS चता�धो�� हिवा"जयो सवा�धो�भि"नना�ष� अधो_ष� सवा"�गीचता�षटयोस योजन पञच�का+णा "वाहिता |etesāṁ pañcamahābhūtānāṁ tāmasāmsa-svarūpam ekamekaṁ bhūtaṁ dvidhā vibhajya-ekamekam-ardhaṁ prthaktūsnīṁ vyavasthāpya aparam-aparam-ardhaṁ caturdhā vibhajya svārdhabhinnesu ardhesu svabhāga-catustaya-saṁyojanaṁ pañcīkaranaṁ bhavati

…sthūlasarīraṁ

एता�भयो- पञच�काZ तापञचम��"�ता�भयो- सथ�लश+�+ "वाहिता |etebhyah pañcīkrta pañcamahābhūtebhyah sthūlasarīraṁ bhavati

Page | 18

Page 19: Tattva Bodha

…piṇda-brahmāṇdayoraikyaṁ

एवा हिपणडबरहम�णडयो+Oकयो समभ�ताम� |evaṁ pinda-brahmāndayoraikyaṁ sambhūtam

jīvāसथ�लश+�+�भि"म�हिन ज�वान�मका बरहमपरहिताहिबोमबो "वाहिता |sthūlasarīrābhimāni jīvanāmakam brahmapratibimbaṁ bhavati

स एवा ज�वा- परकाZ तयो� सवासम�ता� ईशवा+ भि"ननातवा�न ज�न�हिता |sa eva jīvah prakrtyā svasmāt īsvaraṁ bhinnatvena jānāti

अहिवादयप�धिधो- सन� आतम� ज�वा इतयो�चयोता� |avidyōpādhih san ātmā jīva ityucyate

īsvarāम�योप�धिधो- सन� आतम� ईशवा+ इतयो�चयोता� |māyopādhih san ātmā īsvara ityucyate

jīvesvarabheda drstihएवा उप�धिधो"�द�ता� ज�वा�शवा+"�ददधिषट- यो�वातपयो�नता हिताषठाहिताता�वातपयो�नता जनमम+णा�दिदरपस स�+ न हिनवाता�ता� |evam upādhibhedāt jīvesvarabheda drstih yāvatparyantaṁ tistathi tāvatparyantaṁ janma-maranādi rūpa sāṁsāro na nivartate

तासम�तका�+णा�ता� न ज�वा�शवा+यो"_दबो�नदरिदधा- सवा�का�यो�� |tasmātkāranāt na jīvesvarayorbhedabuddhih svīkāryā

tattvamasi mahāvākyāनन� स�� का�+सयो किकाjचिचजजञासयो ज�वासयो हिन+� का�+सयो सवा�जञासयो ईशवा+सयो ताततवामस�हिता म��वा�कयो�ता� कारथाम"�दबो�नदरिदधा- सयो�ता� उ"यो- हिवारदधाधोम��करा�नतातवा�ता� |nanu sāhaṅkārasya kiñcijñasya jīvasya nirahaṅkārasya sarvajñasya īsvarasya tattvamasīti mahāvākyāt kathamabhedabuddhih syāt-ubhayoh viruddha-dharma-ākrāntatvāt

Page | 19

Page 20: Tattva Bodha

tvaṁpada - vācyārthah and laksyārthahइहिता च�नना | सथ�लस�कषमश+�+�भि"म�न� तवा पदवा�चयो�रथा�- |उप�धिधोहिवाहिनम��कत सम�धिधोदश�स पनना श�दधा चOतानयो तवा पदलकषयो�रथा�- |iti cenna sthūlasuksmasarīrābhimānī tvaṁpadavācyārthah upādhivinirmuktaṁ samādhidasāsampannaṁ suddhaṁ caitanyaṁ tvaṁpadalaksyārthah

tatpada - vācyārthah and laksyārthahएवा सवा�जञातवा�दिदहिवाचिशषट ईशवा+- तातपदवा�चयो�रथा�- |उप�धिधोश�नयो श�दधाचOतानयो तातपदलकषयो�रथा�- |evam sarvajñatvādivisista īsvarah tatpadavācyārthah upādhisūnyaṁ suddha caitanyaṁ tatpadalaksyārthah

एवा च ज�वा�शवा+यो चOतानयोरप�णा�ऽ"�द� बो�धोका�"�वा- |evam ca jīvesvarayo caitanyarūpenā’bhede bādhakābhāvah

jīvanmuktahएवा च वा�द�नतावा�कयोO- सदग�रपद�श�न च सवा_षवाहिप "�ता�ष� यो�ष� बरहमबो�नदरिदधा: उतपनना� ता� ज�वानम�कत�- "वानतिनता (इतयोरथा�-) |evam ca vedāntavākyaih sadgurūpadesena ca sarvesvapi bhūtesu yesāṁ brahma-buddhih utpannā te jīvanmuktāh bhavanti (ityarthah)

नन� ज�वानम�कत- का- ?nanu jīvanmuktah kah?

योरथा� द��ऽ� प�रषऽ� बर�हमणाऽ� श�दरऽ�मसम�हिता दढहिनशचयोसतारथा� न�� बर�हमणा- न श�दर- न प�रष- हिकानता� अस गी- सचचिXद�ननद सवारप- परका�शरप- सवा��नतायो��म�चिचद�का�शरपऽसतिसम इहिता दढहिनशचयोरप अप+कष जञा�नवा�न� ज�वानम�कत- ||yathā deho’haṁ puruso’haṁ brāhmano’haṁ sūdro’hamasmīti drdhaniscayastathā nāhaṁ brāhmanah na sūdrah na purusah kintu asaṅgah saccidānanda svarūpah prakasarūpah sarvāntaryāmī cidākāsarūpo’smi iti drdhaniscaya-rūpa-aparoksa-jñānavān jīvanmuktah

बरहमOवा��मसम�तयोप+कषजञा�न�न हिनतकिखलकाम�बोनधहिवाहिनम��चिकत- सयो�ता� |brahmaivāhamasmītyaparoksajñānena nikhilakarmabandhavinirmuktah syāt

Page | 20

Page 21: Tattva Bodha

karmā – typesकाम��भिणा काहिताहिवाधो�हिन सनता�हिता च�ता� आगी�धिमसचचिञचतापर�+बध"�द�न हितराहिवाधो�हिन सनतिनता |karmāni kati vidhāni santīti cet āgāmi sañcita prārabdha bhedena trividāni santi

āgāmi karmaआगी�म� काम� हिकाम� ?āgāmi karma kim?

जञा�नतपततयोननता+ जञा�हिनद��काZ ता प�णयोप�परप काम� योदसतिसता ताद�गी�म�तयोभि"धो�योता� |jñānotpattyanantaraṁ jñānidehakrtaṁ punyapāparūpaṁ karma yadasti tadāgāmītyabidhīyate

sañcita karmaसचचिञचता काम� हिकाम� ?sañcitaṁ karma kim?

अननताकादिटजनमन� बो�ज"�ता सता� योतकाम�ज�ता प�वा��रजिजjता हिताषठाहिता ताता� सचचिञचता जञा�योम� |anantakoti janmanāṁ bījabhūtaṁ sat yat karmajātaṁ pūrvārjitaṁ tistathi tat sañcitaṁ jñeyam

prārabdha karmaपर�+बध काम� हिकाधिमहिता च�ता� |prārabdha karma kimiti cet

इद श+�+म�तप�दय इ� लका� एवा स�खदः-ख�दिदपरद योतकाम� तातपर�+बध | idam sarīramutpādya iha loke evaṁ sukhaduhkhādipradaṁ yatkarma tatprārabdhaṁ

How is prārabdha karma destroyed?"गी�न नषट "वाहिता | पर�+बधकाम�णा� "गी�द�वा कषयो इहिता |bhogena nastaṁ bhavati prārabdhakarmanām bhogādeva ksaya iti

How is sañcita karma destroyed? सचचिञचता काम� बरहमOवा��मसम�हिता हिनशचयोजञा�न�न नशयोहिता |sañcitaṁ karma brahmaivāhasmīti niscaya jñānena nasyati

How is āgāmi karma destroyed? आगी�धिम काम� अहिप जञा�न�न नशयोहिता किकाjच आगी�धिम काम�णा�

Page | 21

Page 22: Tattva Bodha

नचिलन�दलगीताजलवाता� जञा�हिनन� समबोनध न�सतिसता |āgāmi karma api jñānena nasyati kiñca āgāmi karmānāṁ nalinīdala-gata-jalavat jñānināṁ sambandho nāsti

To whom does āgāmī punya of jñāni go? किकाjच यो� जञा�हिनन सता�वानतिनता "जनतिनता अच�योनतिनता ता�नपरहिता जञा�हिनकाZ ता आगी�धिम प�णयो गीचछाहिता |kiñca ye jñāninaṁ stuvanti bhajanti arcayanti tānprati jñānikrtaṁ āgāmi punyaṁ gacchati

To whom does āgāmī pāpā of jñāni go? यो� जञा�हिनन हिननदनतिनता हिदवषनतिनता दः-खपरद�न का� वा�नतिनता ता�नपरहिता जञा�हिनकाZ ता सवा�म�गी�धिम हिकरायोम�णा योदवा�चयो काम� प�प�तमका तादगचछाहिता |ye jñāninaṁ nindanti dvisanti duhkhapradānaṁ kurvanti tānprati jñānikrtam sarvamāgāmi kriyamānaṁ yadavācyaṁ karma pāpātmakaṁ tadgacchati

Conclusionतारथा� च�तमहिवातस स�+ ता�तवा�� बरहम�ननदधिम�Oवा पर�पनहिता |tathā cātmavit saṁsāraṁ tīrtvā brahmānandamihaiva prāpnoti

ता+हिता शकाम�तमहिवाता� इहिता शर�ता�- |tarati sokam ātmavit iti sruteh

तान� तयोजता� वा� का�शयो� शवापचसयो गीZ��ऽरथावा� |जञा�नस पर�नतिपतासमयो� म�कत�ऽसd हिवागीता�शयो इहिता समZता�शच |tanuṁ tyajatu vā kāsyām svapacasya grhe’thavā jñāna-saṁprāpti-samaye mukto’sau vigatāsaya iti smrtesca

इहिता ताततवाबोधोपरका+णा सम�पताम� |iti tattvabodha prakaranam samāptam

Page | 22