sri sukta, durga sukta, purusha sukta, narayana sukta , rudra sukta

29
SHRI SUKTA SHRI SUKTA हयमवणां हहयण सुवण णयजतजाभ । चКां हहयभम रʊ जातवेदो भभावह॥ १॥ hira؟yavar؟ hari؇؟ suvar؟arajatasrajm | candr hira؟may؇ lakإm؇ jtavedo mamvaha || 1|| तां भ आवह जातवेदो रʊीभनऩगाहभनीभ । मԧां हहयमं हवДेमं गाभӫं ऩुरषानहभ ॥ २॥ t ma vaha jtavedo lakإm؇manapagmin؇m | yasy hira؟ya vindeya gma؉va puruإnaham || 2|| अӫऩूवां यथभϩा ं हहԒनादभोहदनीभ । हिमं देवीभुऩԸमे िीभाण देवी जुषताभ ॥ ३॥ a؉vap؍rv rathamadhy hastindapramodin؇m | ؉riya dev؇mupahvaye ؉r؇rm dev؇ juإatm || 3|| कांसोहԥ तां हहयमाकायाभाां रϿ तृљा ं तऩणमϿीभ । ऩϜेहԚतां ऩϜवणां ताहभहोऩԸमे हिमभ ॥ ४॥ ksosmi t hira؟yaprkrmrdr jvalant؇ tءpt tarpayant؇m | padmesthit padmavar؟ tmihopahvaye ؉riyam || 4|| चКां बासां मशसा रंत हिमं रोके देवजुӴाभुदायाभ । तां ऩहϜनीभ शयणभहं ऩϞेऽरʊीभे नमतां Τां वृण े॥ ५॥ candr prabhs ya؉as jvalat؇ ؉riya loke devajuاإmudrm | t padmin؇m؇ ؉ara؟amaha prapadye'lakإm؇rme na؉yat tv v؟ءe || 5|| आहदΟवणे तऩसोऽहधजातो वनԠहतԒव वृोऽथ हफӓ। तԧ पराहन तऩसानुदϿुभामाϿयामाӡ फाԵा अरʊी॥ ६॥ dityavar؟e tapaso'dhijto vanaspatistava vءkإo'tha bilva | tasya phalni tapasnudantumyntary؉ca bhy alakإm؇||6||

Upload: rahul-chaturvedi

Post on 03-Mar-2015

481 views

Category:

Documents


22 download

DESCRIPTION

5 suktas

TRANSCRIPT

SHRI SUKTA SHRI SUKTA

हहयण्मवणां हहयणं सवुण णयजतस्रजाभ ् । चन्द्रा ंहहयण्भमं रक्ष्मीं जातवदेो भभावह॥ १॥hiraṇyavarṇāṁ hariṇīṁ suvarṇarajatasrajām | candrāṁ

hiraṇmayīṁ lakṣmīṁ jātavedo mamāvaha || 1||

ता ंभ आवह जातवदेो रक्ष्मीीभनऩगाहभनीभ ् । मस्या ंहहयण्म ंहवन्दमे ंगाभश्व ंऩरुुषानहभ ् ॥ २॥tāṁ ma āvaha jātavedo lakṣmīmanapagāminīm | yasyāṁ

hiraṇyaṁ vindeyaṁ gāmaśvaṁ puruṣānaham || 2||

अश्वऩवूां यथभध्या ंहहिनादप्रभोहदनीभ ् । हिम ंदवेीभऩुह्वम ेिीभा ण दवेी जषुताभ ् ॥ ३॥aśvapūrvāṁ rathamadhyāṁ hastinādapramodinīm | śriyaṁ

devīmupahvaye śrīrmā devī juṣatām || 3||

कासंोहि ता ंहहयण्मप्राकायाभार्द्रां ज्वरन्तीं तपृ्ता ंतऩ णमन्तीीभ ् । ऩद्महेिता ंऩद्मवणां ताहभहोऩह्वम े

हिमभ ् ॥ ४॥

kāṁsosmi tāṁ hiraṇyaprākārāmārdrāṁ jvalantīṁ tṛptāṁ

tarpayantīm | padmesthitāṁ padmavarṇāṁ tāmihopahvaye

śriyam || 4||

चन्द्रा ंप्रबासा ंमशसा ज्वरंतं हिम ंरोके दवेजषु्टाभदुायाभ ् । ता ंऩहद्मनीभं शयणभहं

प्रऩद्यऽेरक्ष्मीीभ ेनश्मता ंत्वा ंवणृ॥े ५॥

candrāṁ prabhāsāṁ yaśasā jvalaṁtīṁ śriyaṁ loke

devajuṣṭāmudārām | tāṁ padminīmīṁ śaraṇamahaṁ

prapadye'lakṣmīrme naśyatāṁ tvāṁ vṛṇe || 5||

आहदत्यवण ेतऩसोऽहधजातो वनस्पहतिव वृऺ ोऽथ हफल्व्। तस्य पराहन

तऩसानदुन्तीभुामान्तीयामाश्च फाह्या अरक्ष्मीी्॥ ६॥

ādityavarṇe tapaso'dhijāto vanaspatistava vṛkṣo'tha bilvaḥ |

tasya phalāni tapasānudantumāyāntarāyāśca bāhyā alakṣmīḥ||6||

उऩतै ुभा ंदवेसख् कीहत णश्च भहणना सह। प्रादुबू णतोऽहि याष्ट्रहेिन्कीहत णभहृि ंददात ुभ॥े ७॥upaitu māṁ devasakhaḥ kīrtiśca maṇinā saha | prādurbhūto'smi

rāṣṭresminkīrtimṛddhiṁ dadātu me || 7||

ऺहुिऩासाभरा ंज्यषे्ठाभरक्ष्मीं नाशमाम्यहभ ् । अबहूतभसभहृि ंच सवां हनण ुणदभ ेगहृात ् ॥ ८॥kṣutpipāsāmalāṁ jyeṣṭhāmalakṣmīṁ nāśayāmyaham |

abhūtimasamṛddhiṁ ca sarvāṁ nirṇudame gṛhāt || 8||

गन्धद्वाया ंदुयाधषां हनत्यऩषु्टा ंकयीहषणीभ ् । ईश्वयं सव णबतूाना ंताहभहोऩह्वम ेहिमभ ् ॥ ९॥gandhadvārāṁ durādharṣāṁ nityapuṣṭāṁ karīṣiṇīm | īśvarīṁ

sarvabhūtānāṁ tāmihopahvaye śriyam || 9||

भनस् काभभाकूहत ंवाच् सत्यभशीभहह। ऩशनूा ंरूऩभन्नस्य भहम िी् िमता ंमश्॥ १०॥manasaḥ kāmamākūtiṁ vācaḥ satyamaśīmahi | paśūnāṁ

rūpamannasya mayi śrīḥ śrayatāṁ yaśaḥ || 10||

कदणभने प्रजाबतूाभहम सम्भवकदणभ। हिम ंवासम भ ेकुरे भातयं ऩद्मभाहरनीभ ् ॥ ११॥kardamena prajābhūtāmayi sambhavakardama | śriyaṁ vāsaya

me kule mātaraṁ padmamālinīm || 11||

आऩ् सजृन्ती ुहिग्धाहन हचक्लीतवसभ ेगहृ।े हनचदवें भातयं हिम ंवासम भ ेकुरे॥ १२॥āpaḥ sṛjantu snigdhāni ciklītavasame gṛhe | nicadevīṁ mātaraṁ

śriyaṁ vāsaya me kule || 12||

आर्द्रां ऩषु्कहयणं ऩहुष्ट ंसवुणां हभेभाहरनीभ ् । समूां हहयण्भमं रक्ष्मीं जातवदेो भ आवह॥ १३॥ārdrāṁ puṣkariṇīṁ puṣṭiṁ suvarṇāṁ hemamālinīm | sūryāṁ

hiraṇmayīṁ lakṣmīṁ jātavedo ma āvaha || 13||

आर्द्रां म्कहयणं महष्ट ंहऩङ्गरा ंऩद्मभाहरनीभ ् । चन्द्रा ंहहयण्भमं रक्ष्मीं जातवदेो भ आवह॥ १४॥ārdrāṁ yaḥkariṇīṁ yaṣṭiṁ piṅgalāṁ padmamālinīm | candrāṁ

hiraṇmayīṁ lakṣmīṁ jātavedo ma āvaha || 14||

ता ंभ आवह जातवदेो रक्ष्मीीभनऩगाहभनीभ ् । मस्या ंहहयण्म ंप्रबतू ंगावोदास्योश्वाहिन्दमे ं

ऩरुुषानहभ ् ॥ १५॥

tāṁ ma āvaha jātavedo lakṣmīmanapagāminīm | yasyāṁ

hiraṇyaṁ prabhūtaṁ gāvodāsyośvānvindeyaṁ puruṣānaham ||

15||

म् शहुच् प्रमतो बतू्वा जहुुमादाज्यभिहभ ् । सकंू्त ऩञ्चदशच ंच िीकाभ् सतत ंजऩते ् ॥ १६॥yaḥ śuciḥ prayato bhūtvā juhuyādājyamanvaham | sūktaṁ

pañcadaśarcaṁ ca śrīkāmaḥ satataṁ japet || 16||

ऩद्मानन ेऩद्म ऊरू ऩद्माऺी ऩद्मसम्भव।े तन्मबेजहस ऩद्माऺी मने सौख्य ंरबाम्यहभ ् ॥ १७॥padmānane padma ūrū padmākṣī padmasambhave |

tanmebhajasi padmākṣī yena saukhyaṁ labhāmyaham || 17||

अश्वदामी गोदामी धनदामी भहाधन।े धन ंभ ेजषुता ंदहेव सव णकाभाशं्च दहेह भ॥े १८॥aśvadāyī godāyī dhanadāyī mahādhane | dhanaṁ me juṣatāṁ

devi sarvakāmāṁśca dehi me || 18||

ऩद्मानन ेऩद्महवऩद्मऩत्र ेऩद्महप्रम ेऩद्मदरामताहऺ। हवश्वहप्रम ेहवश्वभनोनकूुरे त्विादऩद्म ंभहम

सहंनधत्स्व॥ १९॥

padmānane padmavipadmapatre padmapriye padmadalāyatākṣi

| viśvapriye viśvamanonukūle tvatpādapadmaṁ mayi

saṁnidhatsva||19||

ऩतु्रऩौत्र ंधन ंधान्य ंहस्त्यश्वाहदगवयेथभ ् । प्रजाना ंबवहस भाता आमषु्मन्ती ंकयोत ुभ॥े २०॥putrapautraṁ dhanaṁ dhānyaṁ hastyaśvādigaveratham |

prajānāṁ bhavasi mātā āyuṣmantaṁ karotu me || 20||

धनभहिध णन ंवामधु णन ंसमूो धन ंवस ु् । धनहभन्द्रो फहृस्पहतव णरुण ंधनभि ुत॥े २१॥dhanamagnirdhanaṁ vāyurdhanaṁ sūryo dhanaṁ vasuḥ |

dhanamindro bṛhaspatirvaruṇaṁ dhanamastu te || 21||

वनैतमे सोभ ंहऩफ सोभ ंहऩफत ुवतृ्रहा। सोभ ंधनस्य सोहभनो भह्य ंददात ुसोहभन्॥ २३॥vainateya somaṁ piba somaṁ pibatu vṛtrahā | somaṁ dhanasya

somino mahyaṁ dadātu sominaḥ || 23||

न क्रोधो न च भात्समं न रोबो नाशबुा भहत्। बवहन्ती कृतऩणु्माना ंबक्ताना ंिीसकंू्त जऩते ् ॥

२४॥

na krodho na ca mātsaryaṁ na lobho nāśubhā matiḥ | bhavanti

kṛtapuṇyānāṁ bhaktānāṁ śrīsūktaṁ japet || 24||

सयहसजहनरम ेसयोजहि ेधवरतयाशंकुगन्धभाल्यशोब।े बगवहत हहयवल्लब ेभनोऻ े

हत्रबवुनबहूतकहय प्रसीद भह्यभ ् ॥ २५॥

sarasijanilaye sarojahaste dhavalatarāṁśukagandhamālyaśobhe |

bhagavati harivallabhe manojñe tribhuvanabhūtikari

prasīdamahyam || 25||

हवष्णऩुत्नीं ऺभादवें भाधवं भाधवहप्रमाभ ् । रक्ष्मीं हप्रमसखं दवें नभाम्यच्यतुवल्लबाभ ् ॥ २६॥viṣṇupatnīṁ kṣamādevīṁ mādhavīṁ mādhavapriyām | lakṣmīṁ

priyasakhīṁ devīṁ namāmyacyutavallabhām || 26||

भहारक्ष्मीी च हवद्मह ेहवष्णऩुत्नीी च धीभहह। तन्नो रक्ष्मीी् प्रचोदमात ् ॥ २७॥mahālakṣmī ca vidmahe viṣṇupatnī ca dhīmahi | tanno lakṣmīḥ

pracodayāt || 27||

िीवच णस्वभामषु्यभायोग्मभाहवधाच्छोबभान ंभहीमत।े धान्य ंधन ंऩश ु ंफहुऩतु्रराब ंशतसवंत्सयं

दीघ णभाम ु् ॥ २८॥

śrīvarcasvamāyuṣyamārogyamāvidhācchobhamānaṁ mahīyate |

dhānyaṁ dhanaṁ paśuṁ bahuputralābhaṁ śatasaṁvatsaraṁ

dīrghamāyuḥ|| 28||

ऋणयोगाहद दाहयद्य ऩाऩंऺ दुऩभतृ्यव्। बमशोकभनिाऩा नश्मन्ती ुभभ सव णदा॥ṛṇarogādi dāridya pāpaṁkṣudapamṛtyavaḥ |

bhayaśokamanastāpā naśyantu mama sarvadā ||

हिम ेजात हिम आहनमा णम हिम ंवमो जहनतभृ्यो दधात।ु हिम ंवसाना अभतृत्वभामन ् बजहन्ती

सद्य् सहवता हवदध्यनू ् ॥śriye jāta śriya āniryāya śriyaṁ vayo janitṛbhyo dadhātu | śriyaṁ

vasānā amṛtatvamāyan bhajanti sadyaḥ savitā vidadhyūn||

हिम एवनै ंतहिमाभादधाहत। सन्तीतभचृावषट ् कृत्यसंधंत्त ंसधीमत ेप्रजमा ऩशहुब्॥śriya evainaṁ tacchriyāmādadhāti | santatamṛcāvaṣaṭ

kṛtyaṁsaṁdhattaṁ sadhīyate prajayā paśubhiḥ ||

म एव ंवदे। ॐ भहारक्ष्मीी च हवद्मह ेहवष्णऩुत्नीी च धीभहह। तन्नो रक्ष्मीी् प्रचोदमात ् ॥ya evaṁ veda | om mahālakṣmī ca vidmahe viṣṇupatnī ca

dhīmahi | tanno lakṣmīḥ pracodayāt ||

॥ ॐ शाहन्ती् शाहन्ती् शाहन्ती्॥ || om śāntiḥ śāntiḥ śāntiḥ ||

DURGA SUKTAM DURGA SUKTAM

॥ अथ दुगा ण सकू्तभ ् ॥ || atha durgā sūktam ||

ॐ जातवदेस ेसनुवाभ सोभ भयातीमतो हनदहाहत वदे्। स न् ऩष णदहत दुगा णहण हवश्वा नाववे हसन्ध ु ं

दुहयताऽत्यहि्॥ १॥om jātavedase sunavāma soma marātīyato nidahāti vedaḥ | sa

naḥ parṣadati durgāṇi viśvā nāveva sindhuṁ duritā'tyagniḥ||1||

ताभहिवणां तऩसा ज्वरन्तीं वयैोचनं कभ णपरेष ुजषु्टाभ ् । दुगां दहेव शयणभहं प्रऩद्य ेसतुयहस

तयस ेनभ्॥ २॥

tāmagnivarṇāṁ tapasā jvalantīṁ vairocanīṁ karmaphaleṣu

namaḥ|| 2||

अि ेत्व ंऩायमा नव्यो अिान्थ्स्स्वहिहबयहत दुगा णहण हवश्वा। ऩशू्च ऩथृ्वी फहुरा न उवी बवा

तोकाम तनमाम शमंो्॥ ३॥

agne tvaṁ pārayā navyo asmānthsvastibhirati durgāṇi viśvā |

pūśca pṛthvī bahulā na urvī bhavā tokāya tanayāya śaṁyoḥ||3||

हवश्वाहन नो दुग णहा जातवदे् हसन्धनु्न नावा दुहयताऽहतऩहष ण। अि ेअहत्रवन्मनसा गणृानोऽिाकं

फोध्यहवता तननूाभ ् ॥ ४॥viśvāni no durgahā jātavedaḥ sindhunna nāvā duritā'tiparṣi |

agne atrivanmanasā gṛṇāno'smākaṁ bodhyavitā tanūnām || 4||

ऩतृना हजत सहभानभगु्रभहि हुवभे ऩयभा्सधिात ् । स न् ऩष णदहत दुगा णहण हवश्वा ऺाभद्दवेो

अहत दुहयतात्यहि्॥ ५॥paramāthsadhasthāt | sa naḥ parṣadati durgāṇi viśvā

kṣāmaddevo ati duritātyagniḥ || 5||

प्रत्नीोहष कभीड्यो अध्वयेष ुसनाच्च होता नव्यश्च सह्स। स्वाञ्चाि ेतनवु ंहऩप्रमस्वािभ्य ंच

सौबगभामजस्व॥ ६॥

pratnoṣi kamīḍyo adhvareṣu sanācca hotā navyaśca sathsi |

svāñcāgne tanuvaṁ piprayasvāsmabhyaṁ ca

saubhagamāyajasva || 6||

गोहबज ुणष्टभमजुो हनहषक्तन्तीवने्द्र हवष्णोयनसुचंयेभ। नाकस्य ऩषृ्ठभहब सवंसानो वषै्णवं रोक इह

भादमन्तीाभ ् ॥ ७॥

gobhirjuṣṭamayujo niṣiktantavendra viṣṇoranusaṁcarema |

nākasya pṛṣṭhamabhi saṁvasāno vaiṣṇavīṁ loka iha

mādayantām || 7||

ॐ कात्यामनाम हवद्मह ेकन्यकुभाहय धीभहह। तन्नो दुहग ण् प्रचोदमात॥्om kātyāyanāya vidmahe kanyakumāri dhīmahi | tanno durgiḥ

pracodayāt ||

॥ इहत दुगा ण सकू्तभ ् ॥ ॐ शाहन्ती् शाहन्ती् शाहन्ती्॥ || iti durgā sūktam || om śāntiḥ śāntiḥ śāntiḥ ||

NARAYANA SUKTA NARAYANA SUKTA

सहस्र शीष ंदवे ंहवश्वाक्श ंहवश्वशबंवुभ ् । हवश्व ैनायामण ंदवे ंअक्शयं ऩयभ ंऩदभ ् ॥sahasra śīrṣaṁ devaṁ viśvākśaṁ viśvaśaṁbhuvam | viśvai

nārāyaṇaṁ devaṁ akśaraṁ paramaṁ padam ||

हवश्वत् ऩयभाहन्नत्य ंहवश्व ंनायामण ंहहयभ ् । हवश्व ंएव इद ंऩरुुष् तहद्वश्व ंउऩजीवहत॥viśvataḥ paramānnityaṁ viśvaṁ nārāyaṇaṁ harim | viśvaṁ eva

idaṁ puruṣaḥ tadviśvaṁ upajīvati ||

ऩहत ंहवश्वस्य आत्मा ईश्वयं शाश्वत ंहशवभच्यतुभ ् । नायामण ंभहाऻमे ंहवश्वात्मान ंऩयामणभ ् ॥patiṁ viśvasya ātmā īśvaraṁ śāśvataṁ śivamacyutam |

nārāyaṇaṁ mahājñeyaṁ viśvātmānaṁ parāyaṇam ||

नायामण ऩयो ज्योहतयात्मा नायामण् ऩय् नायामण ऩयं ब्रह्म तत्त्व ंनायामण् ऩय्। नायामण ऩयो

ध्याता ध्यान ंनायामण् ऩय्॥

nārāyaṇa paro jyotirātmā nārāyaṇaḥ paraḥ nārāyaṇa paraṁ

brahma tattvaṁ nārāyaṇaḥ paraḥ | nārāyaṇa paro dhyātā

dhyānaṁ nārāyaṇaḥ paraḥ ||

मच्च हकंहचत ् जगत ् सवं दृश्मत ेिमूतऽेहऩ वा। अतंफ णहहश्च तत्सवं व्याप्य नायामण् हित्॥yacca kiṁcit jagat sarvaṁ dṛśyate śrūyate'pi vā | aṁtarbahiśca

tatsarvaṁ vyāpya nārāyaṇaḥ sthitaḥ ||

अनन्ती ंअव्यम ंकहव ंसभरेु्द्रन्ती ंहवश्वशबंवुभ ् । ऩद्म कोश प्रतीकाश ंहृदम ंच अहऩ अधोभखुभ ् ॥anantaṁ avyayaṁ kaviṁ samudrentaṁ viśvaśaṁbhuvam |

padma kośa pratīkāśaṁ hṛdayaṁ ca api adhomukham ||

अधो हनष्ठ्या हवतस्त्यान्ती ेनाभ्याभ ् उऩहय हतष्ठहत। ज्वाराभाराकुरं बाती हवश्वस्यामतन ंभहत ् ॥adho niṣṭhyā vitastyānte nābhyām upari tiṣṭhati |

jvālāmālākulaṁ bhātī viśvasyāyatanaṁ mahat ||

सन्तीत ंहशराहबि ुरम्बत्या कोशसहन्नबभ ् । तस्यान्ती ेसहुषयं सकू्श्म ंतहिन ् सवं प्रहतहष्ठतभ ् ॥santataṁ śilābhistu lambatyā kośasannibham | tasyānte suṣiraṁ

sūkśmaṁ tasmin sarvaṁ pratiṣṭhitam ||

तस्य भध्य ेभहानहि् हवश्वाहच ण् हवश्वतो भखु्।सोऽग्रहवबजहंतष्ठन ् आहायं अजय् कहव्॥tasya madhye mahānagniḥ viśvārciḥ viśvato mukhaḥ

|so'gravibhajaṁtiṣṭhan āhāraṁ ajaraḥ kaviḥ ||

हतम णगधू्व णभधश्शामी यश्भम् तस्य सन्तीता सन्तीाऩमहत स्व ंदहेभाऩादतरभािक्। तस्य भध्य े

वहिहशखा अणीमोध्वा ण व्यवहिता्॥

tiryagūrdhvamadhaśśāyī raśmayaḥ tasya santatā santāpayati

svaṁ dehamāpādatalamāstakaḥ | tasya madhye vahniśikhā

aṇīyordhvā vyavasthitāḥ ||

नीरतोमद-भध्यि-हद्वद्यलेु्लखवे बास्वया। नीवायशकूवत्तिी ऩीता बास्वत्यणऩूभा॥nīlatoyada-madhyastha-dvidyullekheva bhāsvarā |

nīvāraśūkavattanvī pītā bhāsvatyaṇūpamā ||

तस्या् हशखामा भध्य ेऩयभात्मा व्यवहित्।स ब्रह्म स हशव् स हहय् स इन्द्र् सोऽक्शय् ऩयभ्

स्वयाट ्॥tasyāḥ śikhāyā madhye paramātmā vyavasthitaḥ |sa brahma sa

śivaḥ sa hariḥ sa indraḥ so'kśaraḥ paramaḥ svarāṭ ||

ऋत ंसत्य ंऩयं ब्रह्म ऩरुुष ंकृष्ण हऩङ्गरभ ् । ऊध्वणयेत ंहवरूऩाक्श ंहवश्वरूऩाम व ैनभो नभ्॥ṛtaṁ satyaṁ paraṁ brahma puruṣaṁ kṛṣṇa piṅgalam |

ūrdhvaretaṁ virūpākśaṁ viśvarūpāya vai namo namaḥ ||

ॐ नायामणाम हवद्मह ेवासदुवेाम धीभहह। तन्नो हवष्ण ु् प्रचोदमात ् ॥om nārāyaṇāya vidmahe vāsudevāya dhīmahi | tanno viṣṇuḥ

pracodayāt ||

ॐ शाहंत शाहंत शाहंत्॥ om śāṁti śāṁti śāṁtiḥ ||

PURUSHA SUKTA PURUSHA SUKTA

अथ ऩरुुषसकू्तभ॥् atha puruṣasūktam ||

ॐ तचं्छ मोयावणृीभह।े गात ु ंमऻाम। गात ु ंमऻऩतम।े दवैी स्वहियि ुन्।स्वहिभा णनषुभे्य्।

ऊधं्व हजगात ुबषेजभ।् शन्नो अि ुहद्वऩद।े श ंचतषु्पद।ेॐ शाहन्ती् शाहन्ती् शाहन्ती्।

om tacchaṁ yorāvṛṇīmahe | gātuṁ yajñāya| gātuṁ yajñapataye |

daivī svastirastu naḥ |svastirmānuṣebhyaḥ | ūrdhvaṁ jigātu

bheṣajam | śanno astu dvipade| śaṁ catuṣpade |om śāntiḥ śāntiḥ

śāntiḥ |

हहय् ॐ। hariḥ om |

ॐ सहस्रशीषा ण ऩरुुष्। सहस्राऺ् सहस्रऩात।् स बहूभ ंहवश्वतो वतृ्वा। अत्यहतष्ठद्दशाङ्गरुभ।् १om sahasraśīrṣā puruṣaḥ | sahasrākṣaḥ sahasrapāt | sa bhūmiṁ

viśvato vṛtvā | atyatiṣṭhaddaśāṅgulam | 1

ऩरुुष एवदेभ ् सव णभ।् मदू्भत ंमच्च बव्यभ।् उताभतृत्वस्यशेान्। मदन्ननेाहतयोहहत। २puruṣa evedam sarvam | yadbhūtaṁ yacca bhavyam|

utāmṛtatvasyeśānaḥ | yadannenātirohati | 2

एतावानस्य भहहभा। अतो ज्यामाम्श्श्च ऩरूुष्। ऩादोऽस्य हवश्वा बतूाहन। हत्रऩादस्याभतृ ंहदहव। ३etāvānasya mahimā | ato jyāyāmśca pūruṣaḥ | pādo'sya viśvā

bhūtāni | tripādasyāmṛtaṁ divi | 3

हत्रऩादूध्वण उदिैरुुष्। ऩादोऽस्यहेाऽऽबवािनु्। ततो हवश्वङ्व्यक्राभत।् साशनानशन ेअहब। ४tripādūrdhva udaitpuruṣaḥ | pādo'syehā''bhavātpunaḥ | tato

viśvaṅvyakrāmat | sāśanānaśane abhi | 4

तिाहद्वयाडजामत। हवयाजो अहध ऩरूुष्। स जातो अत्यहयच्यत। ऩश्चादू्भहभभथो ऩयु्। ५tasmādvirāḍajāyata | virājo adhi pūruṣaḥ | sa jāto atyaricyata |

paścādbhūmimatho puraḥ | 5

मिरुुषणे हहवषा। दवेा मऻभतित। वसन्तीो अस्यासीदाज्यभ।् ग्रीष्म इध्म् शयिहव्। ६yatpuruṣeṇa haviṣā | devā yajñamatanvata | vasanto

asyāsīdājyam| grīṣma idhmaḥ śaraddhaviḥ | 6

सप्तास्यासन्पहयधम्। हत्र् सप्त सहभध् कृता्। दवेा मद्यऻ ंतिाना्। अफध्नन्परुुष ंऩशभु।् ७saptāsyāsanparidhayaḥ | triḥ sapta samidhaḥ kṛtāḥ | devā

yadyajñaṁ tanvānāḥ | abadhnanpuruṣaṁ paśum | 7

त ंमऻ ंफहहिहष प्रौऺन।् ऩरुुष ंजातभग्रत्। तने दवेा अमजन्ती। साध्या ऋषमश्च म।े ८taṁ yajñaṁ barhiṣi praukṣan| puruṣaṁ jātamagrataḥ | tena devā

ayajanta | sādhyā ṛṣayaśca ye | 8

तिाद्यऻात्सवणहुत्। सबंतृ ंऩषृदाज्यभ।् ऩशमू्श्िाम्श्श्चके्र वामव्यान।् आयण्मान्ग्राम्याश्च म।े ९tasmādyajñātsarvahutaḥ | saṁbhṛtaṁ pṛṣadājyam |

paśūmstāmścakre vāyavyān | āraṇyāngrāmyāśca ye | 9

तिाद्यऻात्सवणहुत्। ऋच् साभाहन जहऻये। छन्दाहम्श्स जहऻये तिात।् मजिुिादजामत। १०tasmādyajñātsarvahutaḥ | ṛcaḥ sāmāni jajñire | chandāmsi jajñire

tasmāt | yajustasmādajāyata | 10

तिादश्वा अजामन्ती। म ेके चोबमादत्। गावो ह जहऻये तिात।् तिाज्जाता अजावम्। ११tasmādaśvā ajāyanta | ye ke cobhayādataḥ | gāvo ha jajñire

tasmāt | tasmājjātā ajāvayaḥ | 11

मिरुुष ंव्यदध ु् । कहतधा व्यकल्पमन।् भखु ंहकभस्य कौ फाहू। कावरूू ऩादावचु्यते।े १२yatpuruṣaṁ vyadadhuḥ | katidhā vyakalpayan | mukhaṁ

kimasya kau bāhū | kāvūrū pādāvucyete | 12

ब्राह्मणोऽस्य भखुभासीत।् फाहू याजन्य् कृत्। ऊरू तदस्य मद्वशै्म्। ऩद्भ्याभ ् शरू्द्रो अजामत।

१३

brāhmaṇo'sya mukhamāsīt | bāhū rājanyaḥ kṛtaḥ | ūrū tadasya

yadvaiśyaḥ | padbhyām śūdro ajāyata | 13

चन्द्रभा भनसो जात्। चऺो् समूो अजामत। भखुाहदन्द्रश्चाहिश्च। प्राणाद्वामयुजामत। १४candramā manaso jātaḥ | cakṣoḥ sūryo ajāyata |

mukhādindraścāgniśca | prāṇādvāyurajāyata | 14

नाभ्या आसीदन्तीहयऺभ।् शीष्णो द्यौ् सभवत णत। ऩद्भ्या ंबहूभहदिश् िोत्रात।् तथा रोकाभ ्

अकल्पमन।् १५nābhyā āsīdantarikṣam | śīrṣṇo dyauḥ samavartata | padbhyāṁ

bhūmirdiśaḥ śrotrāt | tathā lokām akalpayan | 15

वदेाहभते ंऩरुुष ंभहान्तीभ।् आहदत्यवणं तभसि ुऩाये। सवा णहण रूऩाहण हवहचत्य धीय्। नाभाहन

कृत्वाऽहबवदन ् मदाि।े १६

vedāhametaṁ puruṣaṁ mahāntam | ādityavarṇaṁ tamasastu

pāre | sarvāṇi rūpāṇi vicitya dhīraḥ | nāmāni kṛtvā'bhivadan

yadāste| 16धाता ऩयुिाद्यभदुाजहाय। शक्र् प्रहवद्वान्प्रहदशश्चतस्र्। तभवे ंहवद्वानभतृ इह बवहत। नान्य्

ऩन्था अमनाम हवद्यत।े १७

dhātā purastādyamudājahāra | śakraḥ

pravidvānpradiśaścatasraḥ | tamevaṁ vidvānamṛta iha bhavati |

nānyaḥ panthā ayanāya vidyate | 17मऻने मऻभमजन्ती दवेा्। ताहन धभा णहण प्रथभान्यासन।् त ेह नाकं भहहभान् सचन्ती।े मत्र ऩवू े

साध्या् सहन्ती दवेा्। १८

yajñena yajñamayajanta devāḥ | tāni dharmāṇi prathamānyāsan |

te ha nākaṁ mahimānaḥ sacante | yatra pūrve sādhyāḥ

santidevāḥ | 18॥ ॐ नभो नायामणाम॥ || om namo nārāyaṇāya ||

॥ उत्तयनायामणभ॥् || uttaranārāyaṇam ||

अद्भ्य् सबंतू् ऩहृथव्य ैयसाच्च। हवश्वकभणण् सभवत णताहध। तस्य त्वष्टा हवदधरू्द्रऩभहेत। तिरुुषस्य

हवश्वभाजानभग्र।े १

adbhyaḥ saṁbhūtaḥ pṛthivyai rasācca | viśvakarmaṇaḥ

samavartatādhi | tasya tvaṣṭā vidadhadrūpameti | tatpuruṣasya

viśvamājānamagre | 1

वदेाहभते ंऩरुुष ंभहान्तीभ।् आहदत्यवणं तभस् ऩयिात।् तभवे ंहवद्वानभतृ इह बवहत। नान्य्

ऩन्था हवद्यतमेऽनाम। २

vedāhametaṁ puruṣaṁ mahāntam| ādityavarṇaṁ tamasaḥ

parastāt | tamevaṁ vidvānamṛta iha bhavati | nānyaḥ panthā

vidyateya'nāya | 2

प्रजाऩहतश्चयहत गब ेअन्ती्। अजामभानो फहुधा हवजामत।े तस्य धीया् ऩहयजानहन्ती मोहनभ।्

भयीचीना ंऩदहभच्छहन्ती वधेस्। ३

prajāpatiścarati garbhe antaḥ | ajāyamāno bahudhā vijāyate |

tasya dhīrāḥ parijānanti yonim| marīcīnāṁ padamicchanti

vedhasaḥ | 3

मो दवेभे्य आतऩहत। मो दवेाना ंऩयुोहहत्। ऩवूो मो दवेभे्यो जात्। नभो रुचाम ब्राह्मम।े ४yo devebhya ātapati | yo devānāṁ purohitaḥ | pūrvo yo

devebhyo jātaḥ | namo rucāya brāhmaye | 4

रुच ंब्राह्मभ ् जनमन्ती्। दवेा अग्र ेतदब्रवुन।् मस्त्ववै ंब्राह्मणो हवद्यात।् तस्य दवेा असन ् वश।े ५rucaṁ brāhmam janayantaḥ | devā agre tadabruvan | yastvaivaṁ

brāhmaṇo vidyāt | tasya devā asan vaśe| 5

ह्रीश्च त ेरक्ष्मीीश्च ऩत्न्यौ। अहोयात्र ेऩाश्व।े नऺत्राहण रूऩभ।् अहश्वनौ व्यात्तभ।् इष्टभ ् भहनषाण।

अभ ु ंभहनषाण। सव णभ ् भहनषाण। ६

hrīśca te lakṣmīśca patnyau| ahorātre pārśve | nakṣatrāṇi rūpam |

aśvinau vyāttam| iṣṭam maniṣāṇa | amuṁ maniṣāṇa | sarvam

maniṣāṇa | 6

ॐ तचं्छ मोयावणृीभह।े गात ु ंमऻाम। गात ु ंमऻऩतम।े दवैीस्स्वहियि ुन्। स्वहिभा णनषुभे्य्।

ऊधं्व हजगात ुबषेजभ।् शन्नो अि ुहद्वऩद।े श ंचतषु्पद।े

om tacchaṁ yorāvṛṇīmahe | gātuṁ yajñāya| gātuṁ yajñapataye |

daivīssvastirastu naḥ | svastirmānuṣebhyaḥ | ūrdhvaṁ

jigātubheṣajam | śanno astu dvipade| śaṁ catuṣpade |

ॐ शाहन्ती् शाहन्ती् शाहन्ती्। om śāntiḥ śāntiḥ śāntiḥ |

RUDRA SUKTAM RUDRA SUKTAM

आऩातार नब् िरान्ती बवुन ब्रह्माण्ड ्अभा हवसु्फयज्ज्योहत् स्फाहटकहरङ्ग भौहरहवरसत ्

ऩणूने्दु वान्तीाभतृ ै् अिोक अप्लतु भके भीश भहनश ंरुर्द्रा अनवुाकाञ्जऩन ् ।

āpātāla nabhaḥ sthalānta bhuvana brahmāṇḍ amā

visphurajjyotiḥ sphāṭikaliṅga maulivilasat pūrṇendu vāntāmṛtaiḥ

astokaapluta meka mīśa maniśaṁ rudrā anuvākāñjapan |

ध्यामदेीहित हसिमऽेरु्द्रतऩद ंहवप्रोऽहबहषञ्जचे ् हछवभ ् ॥ dhyāyedīpsita siddhaye'drutapadaṁ vipro'bhiṣiñjec chivam ||

ब्रह्माण्ड व्याप्तदहेा बहसतहह भरुचा बासभाना बजुङ्गै् कण्ठे कारा् कऩदा णकहरत

शहशकराश्चण्डको दण्डहिा्।

brahmāṇḍa vyāptadehā bhasitahi marucā bhāsamānā bhujaṅgaiḥ

kaṇṭhe kālāḥ kapardākalita śaśikalāścaṇḍako daṇḍahastāḥ |

त्र्यऺा रुर्द्राऺभारा् प्रणतबमहया् शाबंवा भहूत णबदेा् रुर्द्रा् िीरुर्द्रसकू्तप्रकहटतहवबवा न्

प्रमच्छन्ती ुसौख्यभ ् ॥

tryakṣā rudrākṣamālāḥ praṇatabhayaharāḥ śāṁbhavā

mūrtibhedāḥ rudrāḥ śrīrudrasūktaprakaṭitavibhavā naḥ

prayaccha ntu saukhyam || ॥ ओ ंनभो बगवत ेरुर्द्राम॥ || oṁ namo bhagavate rudrāya ||

नभि ेरुर्द्रभन्यव उतोत इषव ेनभ्। नभि ेअि ुधिन ेफाहुभ्या-भतु त ेनभ्॥ १-१॥namaste rudramanyava utota iṣave namaḥ | namaste astu

dhanvane bāhubhyā-muta te namaḥ || 1-1||

मात इष ु् हशवतभा हशव ंफबवू त ेधन ु् । हशवा शयव्या मा तव तमा नो रुर्द्र भडृम॥ १-२॥yāta iṣuḥ śivatamā śivaṁ babhūva te dhanuḥ | śivā śaravyā yā

tava tayā no rudra mṛḍaya || 1-2||

मा त ेरुर्द्र हशवा तन-ूयघोयाऽऩाऩकाहशनी। तमा निनवुा शन्तीभमा हगहयशतंाहबचाकशीहह॥ १-

३॥

yā te rudra śivā tanū-raghorā'pāpakāśinī | tayā nastanuvā

śantamayā giriśaṁtābhicākaśīhi || 1-3||

माहभष ु ंहगहयशतं हि ेहफबष्यणिव।े हशवा ंहगहयत्र ता ंकुरु भा हहसी् ऩरुुष ंजगत ् ॥ १-४॥yāmiṣuṁ giriśaṁta haste bibharṣyastave | śivāṁ giritra tāṁ kuru

mā hisīḥ puruṣaṁ jagat || 1-4||

हशवने वचसा त्वा हगहयशाच्छा वदाभहस। मथा न् सव णहभज्जगदमक्ष्मीसभुना असत ् ॥ १-५॥śivena vacasā tvā giriśācchā vadāmasi | yathā naḥ

sarvamijjagadayakṣmasumanā asat || 1-5||

अध्यवोचदहध वक्ता प्रथभो दवै्यो हबषक ्। अहीश्च सवा णञ्जबंमन्त्सवा णश्च मातधुान्य्॥ १-६॥adhyavocadadhi vaktā prathamo daivyo bhiṣak | ahīśca

sarvāñjaṁbhayantsarvāśca yātudhānyaḥ || 1-6||

असौ मिाम्रो अरुण उत फभ्र ु् सभुगंर् म ेचभेारुर्द्रा अहबतो हदऺ।ु हिता् सहस्रशोऽवषैाहडे

ईभह॥े १-७॥asau yastāmro aruṇa uta babhruḥ sumaṁgalaḥ ye cemārudrā

abhito dikṣu | śritāḥ sahasraśo'vaiṣāheḍa īmahe || 1-7|

असौ मोऽवसऩ णहत नीरग्रीवो हवरोहहत् उतनै ंगोऩा अदृशन्नदृशन्नदुहाम ण् । उतनै ंहवश्वा बतूाहन स

दृष्टो भडृमाहत न्॥ १-८॥

asau yo'vasarpati nīlagrīvo vilohitaḥ utainaṁ gopā

adṛśannadṛśannudahāryaḥ | utainaṁ viśvā bhūtāni sa dṛṣṭo

mṛḍayātinaḥ|| 1-8||

नभो अि ुनीरग्रीवाम सहस्राऺाम भीढषु।े अथो म ेअस्य सत्वानोऽहं तभे्योऽकयन्नभ्॥ १-९॥namo astu nīlagrīvāya sahasrākṣāya mīḍhuṣe | atho ye asya

satvāno'haṁ tebhyo'karannamaḥ || 1-9||

प्रभ ुचं धिनस्त्व-भबुमो-याहत्नी णमो-ज्याणभ ् । माश्च त ेहि इषव् ऩया ता बगवो वऩ॥ १-१०॥pramuṁca dhanvanastva-mubhayo-rārtniyo-rjyām | yāśca te

hasta iṣavaḥ parā tā bhagavo vapa || 1-10||

अवतत्य धनसु्त्व सहस्राऺ शतषेधु।े हनशीम ण शल्याना ंभखुा हशवो न् सभुना बव॥ १-११॥avatatya dhanustva sahasrākṣa śateṣudhe | niśīrya śalyānāṁ

mukhā śivo naḥ sumanā bhava || 1-11||

हवज्य ंधन ु् कऩहदिनो हवशल्यो फाणवा उत। अनशेन्नस्यषेव आबयुस्य हनषगंहथ्॥ १-१२॥vijyaṁ dhanuḥ kapardino viśalyo bāṇavā uta | aneśannasyeṣava

ābhurasya niṣaṁgathiḥ || 1-12||

मा त ेहहेत-भीढषु्टभ हि ेफबवू त ेधन ु् । तमाऽिाहिश्वतस्त्व-भमक्ष्मीमा ऩहयब्भजु॥ १-१३॥yā te heti-rmīḍhuṣṭama haste babhūva te dhanuḥ |

tayā'smānviśvatastva-mayakṣmayā paribbhuja || 1-13||

नभि ेअस्त्वामधुामानातताम धषृ्णव।े उबाभ्याभतु त ेनभो फाहुभ्या ंतव धिन॥े १-१४॥namaste astvāyudhāyānātatāya dhṛṣṇave | ubhābhyāmuta te

namo bāhubhyāṁ tava dhanvane || 1-14||

ऩहय त ेधिनो हहेत-यिान्व्रणुकु्त हवश्वत्। अथो म इषहुधिवाये अिहन्नधहेह तभ ् ॥ १-१५॥pari te dhanvano heti-rasmānvruṇaktu viśvataḥ | atho ya

iṣudhistavāre asmannidhehi tam || 1-15||

नभि ेअि ुबगवन ् हवश्वशे्वयाम भहादवेाम त्र्यफंकाम हत्रऩयुान्तीकाम हत्रकाहि-काराम

काराहिरुर्द्राम।namaste astu bhagavan viśveśvarāya mahādevāya tryaṁbakāya

tripurāntakāya trikāgni-kālāya kālāgnirudrāya |

नीरकण्ठाम म्रतु्य ुजंमाम सवशे्वयाम सदाहशवाम िीभन्महादवेाम नभ्॥ २-०॥nīlakaṇṭhāya mrutyuṁjayāya sarveśvarāya sadāśivāya

śrīmanmahādevāya namaḥ || 2-0||

नभो हहयण्मफाहव ेसनेान्य ेहदशा ंच ऩतम ेनभो नभो वृऺ भे्यो हहयकेशभे्य् ऩशनूा ंऩतम ेनभो नभ्namo hiraṇyabāhave senānye diśāṁ ca pataye namo namo

vṛkṣebhyo harikeśebhyaḥ paśūnāṁ pataye namo namaḥ

सहस्पञ्चयाम हत्वषीभत ेऩथीना ंऩतम ेनभो नभो फभ्लुशाम हवव्याहधनऽेन्नाना ंऩतम ेनभो नभोsaspiñcarāya tviṣīmate pathīnāṁ pataye namo namo babhluśāya

vivyādhine'nnānāṁ pataye namo namo

हहयकेशामोऩवीहतन ेऩषु्टाना ंऩतम ेनभो नभो बवस्य हते्य ैजगता ंऩतम ेनभो नभो रुर्द्रामातताहवन े

ऺते्राणा ंऩतम ेनभो नभ्।

harikeśāyopavītine puṣṭānāṁ pataye namo namo bhavasya

hetyai jagatāṁ pataye namo namo rudrāyātatāvine kṣetrāṇāṁ

pataye namo namaḥ |सतूामाहन्त्याम वनाना ंऩतम ेनभो नभ्॥ २-१॥ sūtāyāhantyāya vanānāṁ pataye namo namaḥ || 2-1||

योहहताम िऩतम ेवृऺ ाणा ंऩतम ेनभो नभो भहिण ेवाहणजाम कऺाणा ंऩतम ेनभो नभोrohitāya sthapataye vṛkṣāṇāṁ pataye namo namo mantriṇe

vāṇijāya kakṣāṇāṁ pataye namo namo

बवुतंम ेवाहयवसृ्कतामौषधीना ंऩतम ेनभो नभ उच्चघैोषामाक्रन्दमत ेऩत्तीना ंऩतम ेनभो नभ्bhuvaṁtaye vārivaskṛtāyauṣadhīnāṁ pataye namo nama

uccairghoṣāyākrandayate pattīnāṁ pataye namo namaḥ

कृत्स्नवीताम धावत ेसत्वना ंऩतम ेनभ्॥ २-२॥ kṛtsnavītāya dhāvate satvanāṁ pataye namaḥ || 2-2||

नभ् सहभानाम हनव्याहधन आव्याहधनीना ंऩतम ेनभो नभ् ककुबाम हनषहङ्गण ेिनेाना ंऩतम े

नभो नभोnamaḥ sahamānāya nivyādhina āvyādhinīnāṁ pataye namo

namaḥ kakubhāya niṣaṅgiṇe stenānāṁ pataye namo namo

हनषहङ्गण इषहुधभत ेतस्कयाणा ंऩतम ेनभो नभो वञ्चत ेऩहयवञ्चत ेिामनूा ंऩतम ेनभो नभोniṣaṅgiṇa iṣudhimate taskarāṇāṁ pataye namo namo vañcate

parivañcate stāyūnāṁ pataye namo namo

हनचयेव ेऩहयचयामायण्माना ंऩतम ेनभो नभ् सकृाहवभ्यो हजघासद्भ्यो भषु्णता ंऩतम ेनभो

नभोऽहसभद्भ्यो नकं्त चयद ्भ्य् प्रकृन्तीाना ंऩतम ेनभो नभ

nicerave paricarāyāraṇyānāṁ pataye namo namaḥ sṛkāvibhyo

jighāsadbhyo muṣṇatāṁ pataye namo namo'simadbhyo naktaṁ

caradbhyaḥ prakṛntānāṁ pataye namo nama

उष्णीहषण ेहगहयचयाम कुरृञ्चाना ंऩतम ेनभो नभ्॥ ३-१॥ uṣṇīṣiṇe giricarāya kuluñcānāṁ pataye namo namaḥ || 3-1||

इषभुद ्भ्यो धिाहवभ्यश्च वो नभो नभ आतिानभे्य् प्रहतदधानभे्यश्च वो नभो नभ आमच्छद ्भ्यो

हवसजृद्भ्यश्च वो नभो नभो ऽस्यद्भ्यो हवद ्ध्यद्भ्यश्च वो नभो नभ आसीनभे्य् शमानभे्यश्च वो नभो

नभ् स्वऩद्भ्यो जाग्रद्भ्यश्च वो नभो नभ-हिष्ठद ्भ्यो धावद्भ्यश्च वो नभो नभ् सबाभ्य् सबाऩहतभ्यश्च

वो नभो नभो

iṣumadbhyo dhanvāvibhyaśca vo namo nama ātanvānebhyaḥ

pratidadhānebhyaśca vo namo nama āyacchadbhyo

visṛjadbhyaśca vonamo namo 'syadbhyo viddhyadbhyaśca vo

namo nama āsīnebhyaḥ śayānebhyaśca vo namo namaḥ

svapadbhyo jāgradbhyaśca vo namo nama-stiṣṭhadbhyo

dhāvadbhyaśca vo namo namaḥ sabhābhyaḥ sabhāpatibhyaśca

vo namo namo

अश्वभे्योऽश्वऩहतभ्यश्च वो नभ्॥ ३-२॥ aśvebhyo'śvapatibhyaśca vo namaḥ || 3-2||

नभ आव्यहधनीभ्यो हवहवध्यन्तीीभ्यश्च वो नभो नभ उगणाभ्यिहृतीभ्यश्च वो नभो नभो गतृ्सभे्यो

ग्रतु्सऩहतभ्यश्च वो नभो नभो

nama āvyadhinībhyo vividhyantībhyaśca vo namo nama

ugaṇābhyastṛhatībhyaśca vo namo namo gṛtsebhyo

grutsapatibhyaśca vo namo namo

व्रातभे्यो व्रातऩहतभ्यश्च वो नभो नभो गणभे्यो गणऩहतभ्यश्च वो नभो नभो हवरूऩभे्यो

हवश्वरूऩभे्यश्च वो नभो नभो भहद्भ्य् ऺलु्लकेभ्यश्च वो नभो नभो

vrātebhyo vrātapatibhyaśca vo namo namo gaṇebhyo

gaṇapatibhyaśca vo namo namo virūpebhyo viśvarūpebhyaśca

vo namo namo mahadbhyaḥ kṣullakebhyaśca vo namo namo

यहथभ्योऽयथभे्यश्च वो नभो नभो यथभे्य्॥ ४-१॥ rathibhyo'rathebhyaśca vo namo namo rathebhyaḥ || 4-1||

यथऩहतभ्यश्च वो नभो नभ् सनेाभ्य् सनेहनभ्यश्च वो नभो नभ् ऺत्तभृ्य् सगं्रहीतभृ्यश्च वो नभो

नभ-िऺभ्यो यथकायेभ्यश्च वो नभो नभ्

rathapatibhyaśca vo namo namaḥ senābhyaḥ senanibhyaśca vo

namo namaḥ kṣattṛbhyaḥ saṁgrahītṛbhyaśca vo namo nama

rathakārebhyaśca vo namo namaḥ

कुरारेभ्य् कभा णयेभ्यश्च वो नभो नभ् ऩहुञ्जष्टभे्यो हनषादभे्यश्च वो नभो नभ इषकृुद्भ्यो धिकृद ्भ्यश्च

वो नभो नभो म्रगुमभु्य् श्वहनभ्यश्च वो नभो नभ्

kulālebhyaḥ karmārebhyaśca vo namo namaḥ puñjiṣṭebhyo

niṣādebhyaśca vo namo nama iṣukṛdbhyo dhanvakṛdbhyaśca vo

namonamo mrugayubhyaḥ śvanibhyaśca vo namo namaḥ

श्वभ्य् श्वऩहतभ्यश्च वो नभ्॥ ४-२॥ śvabhyaḥ śvapatibhyaśca vo namaḥ || 4-2||

नभो बवाम च रुर्द्राम च नभ् शवा णम च ऩशऩुतम ेच नभो नीरग्रीवाम च हशहतकण्ठाम च नभ्

कऩहदिन ेच व्यपु्तकेशाम च नभ् सहस्राऺाम च शतधिन ेच

namo bhavāya ca rudrāya ca namaḥ śarvāya ca paśupataye ca

namo nīlagrīvāya ca śitikaṇṭhāya ca namaḥ kapardine ca

vyuptakeśāya ca namaḥ sahasrākṣāya ca śatadhanvane ca

नभो हगहयशाम च हशहऩहवष्टाम च नभो भीढषु्टभाम चषेभुत ेच नभो ह्रस्वाम च वाभनाम च नभो

फहृत ेच वषीमस ेचnamo giriśāya ca śipiviṣṭāya ca namo mīḍhuṣṭamāya ceṣumate ca

namo hrasvāya ca vāmanāya ca namo bṛhate ca varṣīyase ca

नभो विृाम च सवंदृ ्ध्वन ेच॥ ५-१॥ namo vṛddhāya ca saṁvṛddhvane ca || 5-1||

नभो अहग्रमाम च प्रथभाम च नभ आशव ेचाहजयाम च नभ ्् शीहिमाम च शीभ्याम च नभ ्

ऊम्या णम चावस्वन्याम च

namo agriyāya ca prathamāya ca nama āśave cājirāya ca namḥ

śīghriyāya ca śībhyāya ca nam ūrmyāya cāvasvanyāya ca

नभ् स्रोतस्याम च द्वीप्याम च॥ ५-२॥ namaḥ srotasyāya ca dvīpyāya ca || 5-2||

नभो ज्यषे्ठाम च कहनष्ठाम च नभ् ऩवू णजाम चाऩयजाम च नभो भध्यभाम चाऩगल्भाम च नभो

जघन्याम च फहुध्नमाम च

namo jyeṣṭhāya ca kaniṣṭhāya ca namaḥ pūrvajāya cāparajāya ca

namo madhyamāya cāpagalbhāya ca namo jaghanyāya ca

budhniyāya ca

नभ् सोभ्याम च प्रहतसमा णम च नभो माम्याम च ऺमे्याम च नभ उव णमा णम च खल्याम च नभ्

श्लोक्याम चावसान्याम च नभो वन्याम च कक्ष्याम च

namaḥ sobhyāya ca pratisaryāya ca namo yāmyāya ca kṣemyāya

ca nama urvaryāya ca khalyāya ca namaḥ ślokyāya cāvasānyāya

ca namo vanyāya ca kakṣyāya caनभ् िवाम च प्रहतिवाम च॥ ६-१॥ namaḥ śravāya ca pratiśravāya ca || 6-1||

नभ आशषुणेाम चाशयुथाम च नभ् शयूाम चावहबन्दत ेच नभो वहभ णण ेच वरूहथन ेच नभो

हफहिन ेच कवहचन ेचnama āśuṣeṇāya cāśurathāya ca namaḥ śūrāya cāvabhindate ca

namo varmiṇe ca varūthine ca namo bilmine ca kavacine ca

नभ् ितुाम च ितुसनेाम च॥ ६-२॥ namaḥ śrutāya ca śrutasenāya ca || 6-2||

नभो दुन्दुभ्याम चाहनन्याम च नभो धषृ्णव ेच प्रभशृाम च नभो दूताम च प्रहहताम च नभो

हनषहङ्गण ेचषेहुधभत ेच

namo dundubhyāya cāhananyāya ca namo dhṛṣṇave ca

pramṛśāya ca namo dūtāya ca prahitāya ca namo niṣaṅgiṇe

ceṣudhimate ca

नभिीक्ष्णषेव ेचामहुधन ेच नभ् स्वामधुाम च सधुिन ेच नभ् स्रतु्याम च ऩथ्याम च नभ्

काट्याम च नीप्याम च

namastīkṣṇeṣave cāyudhine ca namaḥ svāyudhāya ca

sudhanvane ca namaḥ srutyāya ca pathyāya ca namaḥ kāṭyāya ca

nīpyāyaca

नभ् सदू्याम च सयस्याम च नभो नाद्याम च वशैन्तीाम च॥ ७-१॥namaḥ sūdyāya ca sarasyāya ca namo nādyāya ca vaiśantāya ca

|| 7-1||

नभ् कूप्याम चावट्याम च नभो वष्या णम चावष्या णम च नभो भघे्याम च हवद्यतु्याम च नभ ईहिमाम

चातप्याम च नभो वात्याम च येहष्ममाम च

namaḥ kūpyāya cāvaṭyāya ca namo varṣyāya cāvarṣyāya ca namo

meghyāya ca vidyutyāya ca nama īghriyāya cātapyāya ca namo

vātyāya ca reṣmiyāya caनभो वािव्याम च वािऩुाम च॥ ७-२॥ namo vāstavyāya ca vāstupāya ca || 7-2||

नभ् सोभाम च रुर्द्राम च नभिाम्राम चारुणाम च नभ् शङ्गाम च ऩशऩुतम ेच नभ उग्राम च

बीभाम च नभो अग्रवेधाम च दूयेवधाम च

namaḥ somāya ca rudrāya ca namastāmrāya cāruṇāya ca namaḥ

śaṅgāya ca paśupataye ca nama ugrāya ca bhīmāya ca namo

agrevadhāya ca dūrevadhāya ca

नभो हि ेच हनीमस ेच नभो वृऺ भे्यो हहयकेशभे्यो नभिायाम नभ् शबंव ेच भमोबव ेच नभ्

शकंयाम च भमस्कयाम च

namo hantre ca hanīyase ca namo vṛkṣebhyo harikeśebhyo

namastārāya namaḥ śaṁbhave ca mayobhave ca namaḥ

śaṁkarāya camayaskarāya caनभ् हशवाम च हशवतयाम च॥ ८-१॥ namaḥ śivāya ca śivatarāya ca || 8-1||

नभिीथ्या णम च कूल्याम च नभ् ऩामा णम चावामा णम च नभ् प्रतयणाम चोत्तयणाम च नभ

आतामा णम चाराद्याम च नभ् शष्प्याम च पेन्याम च नभ्

namastīrthyāya ca kūlyāya ca namaḥ pāryāya cāvāryāya ca

namaḥ prataraṇāya cottaraṇāya ca nama ātāryāya cālādyāya ca

namaḥ śaṣpyāya ca phenyāya ca namaḥ

हसकत्याम च प्रवाह्याम च॥ ८-२॥ sikatyāya ca pravāhyāya ca || 8-2||

नभ इहयण्माम च प्रऩथ्याम च नभ् हकहशराम च ऺमणाम च नभ् कऩहदिन ेच ऩरुिम ेच नभो

गोष्ठ्याम च गहृ्याम चnama iriṇyāya ca prapathyāya ca namaḥ kiśilāya ca kṣayaṇāya ca

namaḥ kapardine ca pulastaye ca namo goṣṭhyāya ca gṛhyāyaca

नभिल्प्याम च गहे्याम च नभ् काट्याम च गह्वयेष्ठाम च नभो हृदय्याम च हनवषे्प्याम च नभ्

ऩासव्याम च यजस्याम च नभ् शषु्क्याम च हहयत्याम च

namastalpyāya ca gehyāya ca namaḥ kāṭyāya ca gahvareṣṭhāya

ca namo hṛdayyāya ca niveṣpyāya ca namaḥ pāsavyāya ca

rajasyāya ca namaḥ śuṣkyāya ca harityāya ca

नभो रोप्याम चोरप्याम च॥ ९-१॥ namo lopyāya colapyāya ca || 9-1||

नभ ऊव्या णम च समू्या णम च नभ् ऩण्मा णम च ऩण णशद्याम च नभोऽऩगयुभाणाम चाहबघ्नत ेच नभ

आहिदत ेच प्रहिदत ेच

nama ūrvyāya ca sūrmyāya ca namaḥ parṇyāya ca parṇaśadyāya

ca namo'paguramāṇāya cābhighnate ca nama ākhkhidate ca

prakhkhidate ca

नभो व् हकहयकेभ्यो दवेाना हृदमभे्यो नभो हवऺीणकेभ्यो नभो हवहचिते्कभ्यो नभ आहनहणतभे्यो

नभ आभीवते्कभ्य्॥ ९-२॥namo vaḥ kirikebhyo devānā hṛdayebhyo namo vikṣīṇakebhyo

namo vicinvatkebhyo nama ānirhatebhyo nama āmīvatkebhyaḥ ||

र्द्राऩ ेअन्धसस्पत ेदहयर्द्रन्नीररोहहत। एषा ंऩरुुषाणाभषेा ंऩशनूा ंभा बभेा णयो भो एषा ंहकंचनाभभत ् ॥

१०-१॥drāpe andhasaspate daridrannīlalohita | eṣāṁ puruṣāṇāmeṣāṁ

paśūnāṁ mā bhermāro mo eṣāṁ kiṁcanāmamat || 10-1||

मा त ेरुर्द्र हशवा तनू् हशवा हवश्वाह बषेजी। हशवा रुर्द्रस्य बषेजी तमा नो भडृ जीवस॥े १०-२॥yā te rudra śivā tanūḥ śivā viśvāha bheṣajī | śivā rudrasya bheṣajī

tayā no mṛḍa jīvase || 10-2||

इभारुर्द्राम तवस ेकऩहदिन ेऺमद्वीयाम प्रबयाभह ेभहतभ ् । मथा न् शभसद ्हद्वऩद ेचतषु्पद ेहवश्व ंऩषु्ट ं

ग्राभ ेआहिन्ननातयुभ ् ॥ १०-३॥

imārudrāya tavase kapardine kṣayadvīrāya prabharāmahe matim

| yathā naḥ śamasaddvipade catuṣpade viśvaṁ puṣṭaṁ grāme

āsminnanāturam || 10-3||

भडृा नो रुर्द्रोतनो भमसृ्कहध ऺमद्वीयाम नभसा हवधभे त।े मचं्छ च मोश्च भनयुामज ेहऩता

तदश्माभ तव रुर्द्र प्रणीतौ॥ १०-४॥

mṛḍā no rudrotano mayaskṛdhi kṣayadvīrāya namasā vidhema te

| yacchaṁ ca yośca manurāyaje pitā tadaśyāma tava rudra

praṇītau || 10-4||

भा नो भहान्तीभतु भा नो अब णकं भा न उऺन्ती-भतु भा न उहऺतभ ् । भा नो वधी् हऩतयं भोत भातयं

हप्रमा भा निनवुो रुर्द्र यीहयष्॥ १०-५॥

mā no mahāntamuta mā no arbhakaṁ mā na ukṣanta-muta mā

na ukṣitam | mā no vadhīḥ pitaraṁ mota mātaraṁ priyā mā

nastanuvo rudra rīriṣaḥ || 10-5||

भानिोके तनम ेभा न आमहुष भा नो गोष ुभा नो अश्वषे ुयीहयष्। वीयान्मा नो रुर्द्र बाहभतोऽवधी-

हणहवष्मन्तीो नभसा हवधभे त॥े १०-६॥

mānastoke tanaye mā na āyuṣi mā no goṣu mā no aśveṣu rīriṣaḥ |

vīrānmā no rudra bhāmito'vadhī-rhaviṣmanto namasā vidhemate

|| 10-6||

आयात्त ेगोघ्न उत्त ऩरूुषघ्न ेऺमद्वीयाम समु्नभि ेत ेअि।ु यऺा च नो अहध च दवे ब्रहू्यथा च न्

शभ ण मच्छ हद्वफहा ण् ॥ १०-७॥

ārātte goghna utta pūruṣaghne kṣayadvīrāya sumnamasme te

astu | rakṣā ca no adhi ca deva brūhyathā ca naḥ śarma yaccha

dvibarhāḥ || 10-7||

िहुह ितु ंगत णसद ंमवुान ंभगृन्न बीभ-भऩुहत्नीभुगु्रभ ् । म्रडुा जहयत्र ेरुर्द्र िवानो अन्यन्ती े

अिहन्नवऩन्ती ुसनेा्॥ १०-८॥

stuhi śrutaṁ gartasadaṁ yuvānaṁ mṛganna bhīma-

mupahatnumugram | mruḍā jaritre rudra stavāno anyante

asmannivapantu senāḥ|| 10-8||

ऩहयणो रुर्द्रस्य हहेतवृ णणकु्त ऩहय त्वषेस्य दुभ णहतयघामो्। अव हिया भघवद्भ्यिनषु्व भीढ ्विोकाम

तनमाम म्रडुम॥ १०-९॥

pariṇo rudrasya hetirvṛṇaktu pari tveṣasya durmatiraghāyoḥ |

ava sthirā maghavadbhyastanuṣva mīḍhvastokāya tanayāya

mruḍaya || 10-9||

भीढषु्टभ हशवतभ हशवो न् सभुना बव। ऩयभ ेव्र ुऺ आमधु ंहनधाम कृहत्त ंवसान आचय हऩनाकं

हवभ्रदागहह॥ १०-१०॥

mīḍhuṣṭama śivatama śivo naḥ sumanā bhava | parame vrukṣa

āyudhaṁ nidhāya kṛttiṁ vasāna ācara pinākaṁ vibhradāgahi

||10-10||

हवहकहयद हवरोहहत नभि ेअि ुबगव्। माि ेसहस्रहतेमोऽन्यभिहन्नवऩन्ती ुता्॥ १०-११॥vikirida vilohita namaste astu bhagavaḥ | yāste

sahasrahetayo'nyamasmannivapantu tāḥ || 10-11||

सहस्राहण सहस्रधा फाहुवोिव हतेम्। तासाभीशानो बगव् ऩयाचीना भखुा कृहध॥ १०-१२॥sahasrāṇi sahasradhā bāhuvostava hetayaḥ | tāsāmīśāno

bhagavaḥ parācīnā mukhā kṛdhi || 10-12||

सहस्राहण सहस्रशो म ेरुर्द्रा अहध बमू्याभ ् । तषेासहस्रमोजनऽेवधिाहन तन्महस॥ ११-१॥sahasrāṇi sahasraśo ye rudrā adhi bhūmyām |

teṣāsahasrayojane'vadhanvāni tanmasi || 11-1||

अहिन ् भहत्यणणवऽेन्तीहयऺ ेबवा अहध॥ ११-२॥ asmin mahatyarṇave'ntarikṣe bhavā adhi || 11-2||

नीरग्रीवा् हशहतकण्ठा् शवा ण अध् ऺभाचया्॥ ११-३॥ nīlagrīvāḥ śitikaṇṭhāḥ śarvā adhaḥ kṣamācarāḥ || 11-3||

नीरग्रीवा् हशहतकण्ठा हदवरुर्द्रा उऩहिता्॥ ११-४॥ nīlagrīvāḥ śitikaṇṭhā divarudrā upaśritāḥ || 11-4||

म ेवृऺ षे ुसहस्पजंया नीरग्रीवा हवरोहहता्॥ ११-५॥ ye vṛkṣeṣu saspiṁjarā nīlagrīvā vilohitāḥ || 11-5||

म ेबतूानाभहधऩतमो हवहशखास् कऩहदिन्॥ ११-६॥ ye bhūtānāmadhipatayo viśikhāsaḥ kapardinaḥ || 11-6||

म ेअन्नषे ुहवहवध्यहन्ती ऩात्रषे ुहऩफतो जनान ् ॥ ११-७॥ ye anneṣu vividhyanti pātreṣu pibato janān || 11-7||

म ेऩथा ंऩहथयऺम ऐरफदृा मव्यधु्॥ ११-८॥ ye pathāṁ pathirakṣaya ailabṛdā yavyudhaḥ || 11-8||

म ेतीथा णहन प्रचयहन्ती सकृावन्तीो हनषहङ्गण्॥ ११-९॥ ye tīrthāni pracaranti sṛkāvanto niṣaṅgiṇaḥ || 11-9||

म एतावन्तीश्च बमूासश्च हदशो रुर्द्रा हवतहिये तषेासहस्र-मोजन।े अवधिाहन तन्महस॥ ११-१०॥ya etāvantaśca bhūyāsaśca diśo rudrā vitasthire teṣāsahasra-

yojane | avadhanvāni tanmasi || 11-10||

नभो रुरे्द्रभ्यो म ेऩहृथव्या ंम।े अन्तीहयऺ ेम ेहदहव मषेाभन्न ंवातो वष णहभषव-िभे्यो दश प्राचीद णश

दहऺणा दश प्रतीचीद णशोदीचीद णशोध्वा णिभे्यो

namo rudrebhyo ye pṛthivyāṁ ye | antarikṣe ye divi

yeṣāmannaṁ vāto varṣamiṣava-stebhyo daśa prācīrdaśa dakṣiṇā

daśa pratīcīrdaśodīcīrdaśordhvāstebhyo

नभि ेनो भडृमन्ती ुत ेम ंहद्वष्मो मश्च नो द्वेहष्ट त ंवो जम्भ ेदधाहभ॥ ११-११॥namaste no mṛḍayantu te yaṁ dviṣmo yaśca no dveṣṭi taṁ vo

jambhe dadhāmi || 11-11||

त्र्यफंकं मजाभह ेसगुहन्ध ंऩहुष्टवध णनभ ् । उवा णरुकहभव फन्धनान्मतृ्यो-भ ुणऺ ीम भाऽभतृात ् ॥ १॥tryaṁbakaṁ yajāmahe sugandhiṁ puṣṭivardhanam |

urvārukamiva bandhanānmṛtyo-rmukṣīya mā'mṛtāt || 1||

मो रुर्द्रो अिौ मो अि ुम ओषधीष।ु मो रुर्द्रो हवश्वा बवुनाऽऽहववशे ति ैरुर्द्राम नभो अि॥ु

२॥

yo rudro agnau yo apsu ya oṣadhīṣu | yo rudro viśvā

bhuvanā''viveśa tasmai rudrāya namo astu || 2||

तभषु्टहुह म् हस्वष ु् सधुिा मो हवश्वस्य ऺमहत बषेजस्य। मक्ष्वाभह ेसौभनसाम रुरं्द्र नबोहब

दवेभसयंु दुवस्य॥ ३॥

tamuṣṭuhi yaḥ sviṣuḥ sudhanvā yo viśvasya kṣayati bheṣajasya |

yakṣvāmahe saumanasāya rudraṁ nabhobhi rdevamasuraṁ

duvasya || 3||

अम ंभ ेहिो बगवानम ंभ ेबगवत्तय्। अम ंभ ेहवश्व-बषेजोऽम हशवाहबभशणन्॥ ४॥ayaṁ me hasto bhagavānayaṁ me bhagavattaraḥ | ayaṁ me

viśva-bheṣajo'ya śivābhimarśanaḥ || 4||

म ेत ेसहस्रभमतु ंऩाशा भतृ्यो भत्या णम हन्तीव।े तान ् मऻस्य भाममा सवा णनव मजाभह।े भतृ्यव े

स्वाहा भतृ्यव ेस्वाहा॥ ५॥

ye te sahasramayutaṁ pāśā mṛtyo martyāya hantave | tān

yajñasya māyayā sarvānava yajāmahe | mṛtyave svāhā mṛtyave

svāhā|| 5||

ओ ंनभो बगवत ेरुर्द्राम हवष्णव ेभतृ्यभु ेऩाहह। प्राणाना ंग्रहन्थयहस रुर्द्रो भा हवशान्तीक्।

तनेान्ननेाप्यामस्व॥ ६॥oṁ namo bhagavate rudrāya viṣṇave mṛtyurme pāhi | prāṇānāṁ

granthirasi rudro mā viśāntakaḥ | tenānnenāpyāyasva || 6||

नभो रुर्द्राम हवष्णव ेभतृ्यभु ेऩाहह namo rudrāya viṣṇave mṛtyurme pāhi

॥ ओ ंशाहन्ती् शाहन्ती् शाहन्ती्॥ || oṁ śāntiḥ śāntiḥ śāntiḥ ||