· mahabharata - 2 - aranyak parva mahabharata : an introduction mahabharat, which literally...

714
~) Avi(mniriyNi[ (vjyt[trim` www.neelkanthvarni.com mhiBirt air·yk pv<

Upload: others

Post on 19-Jul-2020

55 views

Category:

Documents


1 download

TRANSCRIPT

  • ~) Avi(mniriyNi[ (vjyt[trim`

    www.neelkanthvarni.com

    mhiBirt

    air·yk

    pv

  • Mahabharata - 1 - Aranyak Parva

    www.swargarohan.org

    महिषर् व्यास कृत

    महाभारत (आरण्यक पवर्)

    Sanskrit text of Ved Vyas’s

    Mahābhārat (3. Aranyak Parva)

  • Mahabharata - 2 - Aranyak Parva

    www.swargarohan.org

    MAHABHARATA : AN INTRODUCTION

    Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the

    Hindu Itihās, i.e. ‘that which happened’. It is an extraordinary story of sibling rivalry, diplomatic maneuvering and shifting of human values culminating in a direct confrontation on the battlefield of Kurukshetra between five sons of King Pandu (Pandavas) and hundred sons of King Dhritarastra (Kauravas). It's a tale of tragic war which pitted brothers against brothers, sons against fathers and students against teachers. Exceptional characters, in-depth and complex set of interwoven relationships and dramatization on a grand scale makes this epic a memorable one. It's also a saga which marks the end of an era (dvapar Yuga) wherein characters lived up to morals, values and principles to the beginning of an era (Kali Yuga), wherein selfishness, deceit and immorality rules the reins.

    Besides compelling drama and riveting plot, Mahabharata is unique in many ways. Larger than life characters including that of Lord Krishna, considered as an incarnation of Lord Vishnu; Bhisma - great grandfather of principle warriors, who pledged to serve the kingdom of Hastinapur and ended up being a silent witness of its fall; Arjuna - unparalleled archer of that time, who laid down his arms at the beginning of the war; Karna - son of Kunti who ended up on the enemy camp due to misfortune; Yudhisthir - an icon of truth who was compelled to lie to win over the battle; Duryodhan - son of blind king whose unending ambitions became the root cause of trouble; Dronacharya - accomplished teacher of that time, who was forced to fight against his favorite student Arjuna...all make this epic spectacular and fascinating.

    Every single incident of Mahabharata is full of twists and turns - whether be it the game of dice between brothers or be it the 13 years exile of Pandavas in the forest with a condition of anonymity for the last year, or be it a mysterious fire in the house of wax and Pandava's miraculous escape thereof or be it the laying down of arms by dishearten Arjuna in the battlefield, which resulted in delivery of the message of Bhagavad-Gita (song of the supreme) by Lord Krishna or be it the deftness of Krishna in navigating Pandavas to victory and beyond. In a way, Ramayana and Mahabharata form the very basis of cultural consciousness that symbolize Hinduism. It's not a surprise that Mahabharata has attracted tremendous interest among literates and common man alike of India or East Asia but pundits and philosophers all over the world.

    A timeless creation of Sage Ved Vyasa (who himself is one of the character of this epic) and one of the longest poem of all times, Mahabharata is divided into eighteen books or chapters (called Parvas) namely 01. Adi Parva; 02. Sabha Parva; 03. Aranyak Parva or Van Parva; 04. Virat Parva; 05. Udyog Parva; 06. Bhishma Parva; 07. Drona Parva; 08. Karna Parva; 09. Shalya Parva; 10. Sauptika Parva; 11. Stri Parva; 12. Shanti Parva; 13. Anushashana Parva; 14. Ashwamegha Parva; 15. Ashramvasik Parva; 16. Musala Parva; 17. Mahaprasthanika Parva and 18. Swargarohan Parva.

    It is interesting to note that Bhagavad-Gita, most sacred text of Hindus having great philosophical impact, is part of Mahabharata (Bhishma Parva). Similarly, Vishnu Sahasranama, the most famous hymn of Lord Vishnu containing thousand names of the Supreme is part of Anusashana Parva. Other principal stories that are part of Mahabharata includes the life and works of Lord Krishna (Krishnavatar) woven throughout various chapters of Mahabharata, the love story of Nala and Damayanti as well as an abbreviated Ramayana in Aranyak Parva.

    Here, you will find the Sanskrit text of Aranyak / Van Parva, 3rd chapter of Mahabharata. To read principal stories of Mahabharata in Gujarati, please visit www.swargarohan.org, where you will also find exclusive reference on Characters of Mahabharata [Glossary section].

    ☼ ☼ ☼ ☼ ☼

  • Mahabharata - 3 - Aranyak Parva

    www.swargarohan.org

    १. जनमेजय उवाच एवं तूिजताः पाथार्ः कोिपता दरात्मिभःु । धातर्रा ःै सहामात्यैिनर्कृत्या ि जस म ॥०१॥ ौािवताः परुषा वाचः सजृि वरमु मम ् । िकमकुवर्न्त कौरव्या मम पूवर्िपतामहाः ॥०२॥ कथं चै यर्िवॅ ाः सहसा दःखमेयुषःु । वने िवजि॑रे पाथार्ः शबूितमतेजसः ॥०३॥ के चैनानन्ववतर्न्त ूा ान्व्यसनमु मम ् । िकमाहाराः िकमाचाराः व च वासो महात्मनाम ् ॥०४॥ कथं ादश वषार्िण वने तेषां महात्मनाम ् । व्यतीयुॄार् णौे शूराणाम रघाितनाम ् ॥०५॥ कथं च राजपुऽी सा ूवरा सवर्योिषताम ् । पितोता महाभागा सततं सत्यवािदनी । वनवासमदःखाहार्ु दारुण ं ूत्यप त ॥०६॥ एतदाचआव मे सव िवःतरेण तपोधन । ौोतुिमच्छािम च रत ं भू रििवणतेजसाम ् । क यमान ं त्वया िवू परं कौतूहल ं िह मे ॥०७॥

    वैशंपायन उवाच एवं तूिजताः पाथार्ः कोिपता दरात्मिभःु । धातर्रा ःै सहामात्यैिनर्यर्युगर्जसा यात ् ॥०८॥ वधर्मानपुर ारेणािभिनंबम्य ते तदा । उद ुखाः श भतृः ूययुः सह कृंणया ॥०९॥ इन्िसेनादय नैान्भतृ्याः प रचतुदर्श । रथैरनयुयःु शीयैः ि य आदाय सवर्शः ॥१०॥ ोजतःतािन्विदत्वा तु पौराः शोकािभपीिडताः । गहर्यन्तोऽसकृ ंमिवदरिोणगौतमानु ् । ऊचुिवर्गतसऽंासाः समागम्य परःपरम ् ॥११॥ नेदमिःत कुल ं सव न वय ं न च नो गहृाः । यऽ दय धनःु पापः सौबलेयेन पािलतः । कणर्दःशासनाभ्यांु च रा यमेतिच्चकीषर्ित ॥१२॥ नो चेत्कुल ं न चाचारो न धम ऽथर्ः कुतः सखुम ् । यऽ पापसहायोऽय ं पापो रा य ं बुभषूते ॥१३॥

  • Mahabharata - 4 - Aranyak Parva

    www.swargarohan.org

    दय धनोु गरुु ेषी त्य ाचारसु जनः । अथर्लु धोऽिभमानी च नीचः ूकृितिनघृर्णः ॥१४॥ नेयमिःत मह कृत्ःना यऽ दय धनोु नपृः । साधु गच्छामहे सव यऽ गच्छिन्त पाण्डवाः ॥१५॥ सानुबोशा महात्मानो िविजतेिन्ियशऽवः । ॑ मन्तः कीितर्मन्त धमार्चारपरायणाः ॥१६॥ एवमु त्वानजुग्मःुतान्पाण्डवांःते समेत्य च । ऊचुः ूा जलयः सव तान्कुन्तीमाििनन्दनान ् ॥१७॥ व गिमंयथ भिं वःत्य त्वाःमान्दःखभािगनःु । वयम यनुयाःयामो यऽ यूय ं गिमंयथ ॥१८॥ अधमण िजता ौतु्वा युंमांःत्य घणृःै परैः । उि ग्नाः ःम भशृ ं सव नाःमान्हातुिमहाहर्थ ॥१९॥ भ ानुर ाः सु दः सदा िूयिहते रतान ् । कुराजािधि ते रा ये न िवनँयेम सवर्शः ॥२०॥ ौयूतां चािभधाःयामो गुणदोषान्नरषर्भाः । शुभाशुभािधवासेन ससंग कुरुते यथा ॥२१॥ व मापिःतलान्भिूम ं गन्धो वासयते यथा । पुंपाणामिधवासेन तथा ससंगर्जा गणुाः ॥२२॥ मोहजालःय योिनिहर् मढैूरेव समागमः । अहन्यहिन धमर्ःय योिनः साधुसमागमः ॥२३॥ तःमात्ूा ै वृ ै सःुवभावैःतपिःविभः । सि सह ससंगर्ः कायर्ः शमपरायणःै ॥२४॥ येषां ऽीण्यवदातािन योिनिवर् ा च कमर् च । तान्सेवे ःै समाःया िह शा ेभ्योऽिप गर यसी ॥२५॥ िनरारम्भा िप वय ं पुण्यशीलेषु साधुषु । पुण्यमेवा नयुामेह पापं पापोपसेवनात ् ॥२६॥ असतां दशर्नात्ःपशार्त्सजंल्पनसहासनात ् । धमार्चाराः ूह यन्ते न च िस यिन्त मानवाः ॥२७॥ बुि ह यते पुसंां नीचैः सह समागमात ् । म यममैर् यतां याित ौे तां याित चो मःै ॥२८॥ ये गणुाः कीितर्ता लोके धमर्कामाथर्सभंवाः । लोकाचारात्मसभंतूा वेदो ाः िश समंताः ॥२९॥

  • Mahabharata - 5 - Aranyak Parva

    www.swargarohan.org

    ते युंमास ु समःता व्यःता वेैह स णाःु । इच्छामो गणुवन्म ये वःतुं ौयेोऽिभकािङ्क्षणः ॥३०॥

    युिधि र उवाच धन्या वयं यदःमाकं ःनेहकारुण्ययिन्ऽताः । असतोऽिप गणुानाहॄार् णूमखुाःु ूजाः ॥३१॥ तदहं ॅातसृिहतः सवार्िन्व ापयािम वः । नान्यथा ति कतर्व्यमःमत्ःनेहानुकम्पया ॥३२॥ भींमः िपतामहो राजा िवदरोु जननी च मे । सु जन ूायो मे नगरे नागसा ये ॥३३॥ ते त्वःमि तकामाथ पालनीयाः ूय तः । युंमािभः सिहतःै सवः शोकसतंापिव लाः ॥३४॥ िनवतर्तागता दरूं समागमनशािपताः । ःवजने न्यासभतेू मे कायार् ःनेहािन्वता मितः ॥३५॥ एति मम कायार्णां परम ं िद सिंःथतम ् । सकृुतानेन मे तुि ः सत्कार भिवंयित ॥३६॥

    वैशंपायन उवाच तथानुमिन्ऽताःतेन धमर्राजेन ताः ूजाः । चबुरातर्ःवरं घोरं हा राजिन्नित दःिखताःु ॥३७॥ गणुान्पाथर्ःय सःंमतृ्य दःखातार्ःु परमातुराः । अकामाः सनं्यवतर्न्त समागम्याथ पाण्डवान ् ॥३८॥ िनवृ ेष ु तु पौरेषु रथानाःथाय पाण्डवाः । ूजग्मजुार् वीतीरे ूमाणा यं महावटम ् ॥३९॥ तं ते िदवसशेषेण वटं गत्वा तु पाण्डवाः । ऊषुःतां रजनीं वीराः सःंपृँ य सिलल ं शुिच । उदकेनैव तां रािऽमषूुःते दःखकिशर्ताःु ॥४०॥ अनुजग्मु तऽैतान्ःनेहात्केिचि जातयः । साग्नयोऽनग्नय वै सिशंयगणबान्धवाः । स तैः प रवतृो राजा शुशुभे ॄ वािदिभः ॥४१॥ तेषां ूादंकृताग्नीनांु महुतू रम्यदारुणे । ॄ घोषपुरःकारः सजंल्पः समजायत ॥४२॥ राजानं तु कुरुौे ं ते हंसमधुरःवराः । आ ासयन्तो िवूा याः क्षपां सवा व्यनोदयन ् ॥४३॥

  • Mahabharata - 6 - Aranyak Parva

    www.swargarohan.org

    * * * २. वैशंपायन उवाच

    ूभातायां तु शवर्या तेषामि ल कमर्णाम ् । वनं िययासतां िवूाःतःथुिभर्क्षाभजुोऽमतः । तानुवाच ततो राजा कुन्तीपुऽो युिधि रः ॥०१॥ वयं िह तसवर्ःवा तरा या तिौयः । फलमलूािमषाहारा वनं याःयाम दःिखताःु ॥०२॥ वनं च दोषबहलंु बहव्यालसर सपृमु ् । प र लेश वो मन्ये ीुवं तऽ भिवंयित ॥०३॥ ॄा णानां प र लेशो दैवतान्यिप सादयेत ् । िकं पुनमार्िमतो िवूा िनवतर् वं यथे तः ॥०४॥

    ॄा णा ऊचुः गितयार् भवतां राजःंतां वयं गन्तुमु ताः । नाहर्थाःमान्प रत्य ुं भ ान्स मर्दिशर्नः ॥०५॥ अनुकम्पां िह भ े षु दैवतान्यिप कुवर्ते । िवशेषतो ॄा णेषु सदाचारावलिम्बषु ॥०६॥

    युिधि र उवाच ममािप परमा भि ॄार् णेषु सदा ि जाः । सहायिवप रॅशंःत्वय ं सादयतीव माम ् ॥०७॥ आहरेयिुहर् मे येऽिप फलमलूमगृांःतथा । त इमे शोकजैदर्ःखैॅार्तरोु मे िवमोिहताः ॥०८॥ िौप ा िवूकषण रा यापहरणेन च । दःखािन्वतािनमान् लेशैनार्हंु यो ु िमहोत्सहे ॥०९॥

    ॄा णा ऊचुः अःमत्पोषणजा िचन्ता मा भू े िद पािथर्व । ःवयमा त्य वन्यािन अनुयाःयामहे वयम ् ॥१०॥ अनु यानेन ज येन िवधाःयामः िशवं तव । कथािभ ानुकूलािभः सह रंःयामहे वने ॥११॥

    युिधि र उवाच एवमेतन्न सदेंहो रमेय ं ॄा णःै सह । न्यूनभावा ु पँयािम ूत्यादेशिमवात्मनः ॥१२॥ कथं िआयािम वः सवार्न्ःवयमा तभोजनान ् ।

  • Mahabharata - 7 - Aranyak Parva

    www.swargarohan.org

    म त्या ि लँयतोऽनहार्िन्ध पापान्धतृरा जान ् ॥१३॥ वैशंपायन उवाच

    इत्यु त्वा स नपृः शोचिन्नषसाद मह तले । तम यात्मरितिवर् ा शौनको नाम वै ि जः । योगे सां ये च कुशलो राजानिमदमॄवीत ् ॥१४॥ शोकःथानसहॐािण भयःथानशतािन च । िदवसे िदवसे मढूमािवशिन्त न पिण्डतम ् ॥१५॥ न िह ानिवरु ेष ु बहदोषेषुु कमर्स ु । ौयेोघाितष ु स जन्ते बुि मन्तो भवि धाः ॥१६॥ अ ाङ्गां बुि माहयाु सवार्ौयेोिवघाितनीम ् । ौिुतःमिृतसमायु ां सा राजःंत्व यविःथता ॥१७॥ अथर्कृच्लेषु दगषुु व्यापत्स ु ःवजनःय च । शार रमानसदैर्ःखैनर्ु सीदिन्त भवि धाः ॥१८॥ ौयूतां चािभधाःयािम जनकेन यथा पुरा । आत्मव्यवःथानकरा गीताः ोका महात्मना ॥१९॥ मनोदेहसमतु्थाभ्यां दःखाभ्यामिदर्तंु जगत ् । तयोव्यार्ससमासाभ्यां शमोपायिमम ं शणृ ु ॥२०॥ व्याधेरिन सःंपशार्च्लमािद िववजर्नात ् । दःखंु चतुिभर्ः शार रं कारणःै संू वतर्ते ॥२१॥ तदाशुूितकाराच्च सततं चािविचन्तनात ् । आिधव्यािधूशमनं िबयायोग येन तु ॥२२॥ मितमन्तो तो वै ाः शम ं ूागेव कुवर्ते । मानसःय िूया यानःै सभंोगोपनयैनृर्णाम ् ॥२३॥ मानसेन िह दःखेनु शर रमपुत यते । अयःिपण्डेन त ेन कुम्भसःंथिमवोदकम ् ॥२४॥ मानस ं शमये ःमा ानेनािग्निमवाम्बुना । ूशान्ते मानसे दःखेु शार रमपुशाम्यित ॥२५॥ मनसो दःखमलूंु तु ःनेह इत्युपलभ्यते । ःनेहा ु स जते जन्तुदर्ःखयोगमपुैितु च ॥२६॥ ःनेहमलूािन दःखािनु ःनेहजािन भयािन च । शोकहष तथायासः सव ःनेहात्ूवतर्ते ॥२७॥ ःनेहात्करणराग ूज े वषैयःतथा ।

  • Mahabharata - 8 - Aranyak Parva

    www.swargarohan.org

    अौयेःकावुभावेतौ पूवर्ःतऽ गरुुः ःमतृः ॥२८॥ कोटरािग्नयर्थाशेषं समलू ं पादपं दहेत ् । धमार्िथर्न ं तथाल्पोऽिप रागदोषो िवनाशयेत ् ॥२९॥ िवूयोगे न तु त्यागी दोषदश समागमात ् । िवराग ं भजते जन्तुिनर्वरो िनंप रमहः ॥३०॥ तःमात्ःनेहं ःवपके्षभ्यो िमऽेभ्यो धनसचंयात ् । ःवशर रसमतु्थं तु ानेन िविनवतर्येत ् ॥३१॥ ानािन्वतेषु मु येषु शा ेषु कृतात्मस ु ।

    न तेष ु स जते ःनेहः प पऽेिंववोदकम ् ॥३२॥ रागािभभतूः पुरुषः कामेन प रकृंयते । इच्छा सजंायते तःय ततःतृं णा ूवतर्ते ॥३३॥ तृं णा िह सवर्पािप ा िनत्यो ेगकर नणृाम ् । अधमर्बहलाु चैव घोरा पापानुबिन्धनी ॥३४॥ या दःत्यजाु दमर्ितिभयार्ु न जीयर्ित जीयर्तः । योऽसौ ूाणािन्तको रोगःतां तृं णां त्यजतः सखुम ् ॥३५॥ अना न्ता तु सा तृं णा अन्तदहगता नणृाम ् । िवनाशयित सभंतूा अयोिनज इवानलः ॥३६॥ यथैधः ःवसमतु्थेन वि ना नाशमचृ्छित । तथाकृतात्मा लोभेन सहजेन िवनँयित ॥३७॥ राजतः सिललादग्ने ोरतः ःवजनादिप । भयमथर्वतां िनत्य ं मतृ्योः ूाणभतृािमव ॥३८॥ यथा ािमषमाकाशे पिक्षिभः ापदैभुर्िव । भआयते सिलले मत्ःयैःतथा सवण िव वान ् ॥३९॥ अथर् एव िह केषांिचदनथ भिवता नणृाम ् । अथर्ौयेिस चास ो न ौयेो िवन्दते नरः । तःमादथार्गमाः सव मनोमोहिववधर्नाः ॥४०॥ कापर्ण्यं दपर्मानौ च भयमु ेग एव च । अथर्जािन िवदःु ूा ा दःखान्येतािनु देिहनाम ् ॥४१॥ अथर्ःयोपाजर्ने दःखंु पालने च क्षये तथा । नाशे दःखंु व्यये दःखंु निन्त चैवाथर्कारणात ् ॥४२॥ अथार् दःखंु प रत्य ुं पािलता ािप तेऽसखुाः । दःखेनु चािधगम्यन्ते तेषां नाशं न िचन्तयेत ् ॥४३॥

  • Mahabharata - 9 - Aranyak Parva

    www.swargarohan.org

    असतंोषपरा मढूाः सतंोषं यािन्त पिण्डताः । अन्तो नािःत िपपासायाः सतंोषः परम ं सखुम ् ॥४४॥ तःमात्सतंोषमेवेह धनं पँयिन्त पिण्डताः । अिनत्य ं यौवन ं पं जीिवतं िव्यसचंयः । ऐ य िूयसवंासो गृ येदेषु न पिण्डतः ॥४५॥ त्यजेत सचंयांःतःमा जं लेशं सहेत कः । न िह सचंयवान्कि ँयतेृ िनरुपिवः ॥४६॥ अत धिमर्िभः पिुम्भरनीहाथर्ः ूशःयते । ूक्षालनाि पङ्कःय दरादःपशर्नंू वरम ् ॥४७॥ युिधि रैवमथषु न ःपहृां कतुर्महर्िस । धमण यिद ते काय िवमु े च्छो भवाथर्तः ॥४८॥

    युिधि र उवाच नाथ पभोगिल साथर्िमयमथ सतुा मम । भरणाथ तु िवूाणां ॄ न्काङ्के्ष न लोभतः ॥४९॥ कथं ःमि धो ॄ न्वतर्मानो गहृाौमे । भरण ं पालनं चािप न कुयार्दनुयाियनाम ् ॥५०॥ सिंवभागो िह भतूानां सवषामेव िशंयते । तथैवापचमानेभ्यः ूदेय ं गहृमेिधना ॥५१॥ तणृािन भिूमरुदकं वा चतुथ च सनूतृा । सतामेतािन गेहेषु नोिच्छ न्ते कदाचन ॥५२॥ देयमातर्ःय शयन ं िःथतौान्तःय चासनम ् । तिृषतःय च पानीयं क्षिुधतःय च भोजनम ् ॥५३॥ चक्षदुर् ान्मनो द ा ाचं द ाच्च सनूतृाम ् । ूत्यु म्यािभगमनं कुयार्न्न्यायेन चाचर्नम ् ॥५४॥ अिघहोऽमन वां ातयोऽितिथबान्धवाः । पुऽदारभतृा वै िनदर्हेयुरपिूजताः ॥५५॥ नात्माथ पाचयेदन्नं न वथृा घातयेत्पशून ् । न च तत्ःवयम ीयाि िधव न्न िनवर्पेत ् ॥५६॥ भ्य पचेभ्य वयोभ्य ावपे िवु ।

    वै देव ं िह नामतैत्सायंूातिवर्धीयते ॥५७॥ िवघसाशी भवे ःमािन्नत्यं चामतृभोजनः । िवघस ं भतृ्यशेष ं तु य शेषं तथामतृम ् ॥५८॥

  • Mahabharata - 10 - Aranyak Parva

    www.swargarohan.org

    एतां यो वतर्ते विृ ं वतर्मानो गहृाौमे । तःय धम परं ूाहःु कथ ं वा िवू मन्यसे ॥५९॥

    शौनक उवाच अहो बत महत्क ं िवपर तिमदं जगत ् । येनापऽपते साधुरसाधुःतेन तुंयित ॥६०॥ िश ोदरकृतेऽूा ः करोित िवघस ं बहु । मोहरागसमाबान्त इिन्ियाथर्वशानुगः ॥६१॥ ि॑यते बु यमानोऽिप नरो हा रिभ रिन्ियःै । िवमढूसं ो द ा ैरु ॅान्तै रवु सारिथः ॥६२॥ षिडिन्ियािण िवषय ं समागच्छिन्त व ै यदा । तदा ूादभर्वत्येषांु पूवर्सकंल्पजं मनः ॥६३॥ मनो यःयेिन्ियमामिवषय ं ूित चोिदतम ् । तःयौत्सु य ं सभंवित ूविृ ोपजायते ॥६४॥ ततः सकंल्पवीयण कामेन िवषयेषुिभः । िव ः पतित लोभाग्नौ योितल भात्पतंगवत ् ॥६५॥ ततो िवहारैराहारैम िहत िवशां पते । महामोहमखेु मग्नो नात्मानमवबु यते ॥६६॥ एवं पतित ससंारे तास ु तािःवह योिनषु । अिव ाकमर्तृं णािभॅार्म्यमाणोऽथ चबवत ् ॥६७॥ ॄ ािदष ु तणृान्तेषु हतेषुू प रवतर्ते । जले भिुव तथाकाशे जायमानः पनुः पुनः ॥६८॥ अबुधानां गितःत्वेषा बुधानामिप मे शणृ ु । ये धम ौयेिस रता िवमोक्षरतयो जनाः ॥६९॥ यिददं वेदवचन ं कुरु कमर् त्यजेित च । तःमा मार्िनमान्सवार्न्नािभमानात्समाचरेत ् ॥७०॥ इ या ययनदानािन तपः सत्यं क्षमा दमः । अलोभ इित माग ऽयं धमर्ःया िवधः ःमतृः ॥७१॥ तऽ पूवर् तुवर्गर्ः िपतयृानपथे िःथतः । कतर्व्यिमित यत्काय नािभमानात्समाचरेत ् ॥७२॥ उ रो देवयानःत ु सि राच रतः सदा । अ ाङ्गेनैव मागण िवशु ात्मा समाचरेत ् ॥७३॥ सम्य सकंल्पसबंन्धात्सम्य चेिन्ियिनमहात ् ।

  • Mahabharata - 11 - Aranyak Parva

    www.swargarohan.org

    सम्यग्ोतिवशेषाच्च सम्य च गरुुसेवनात ् ॥७४॥ सम्यगाहारयोगाच्च सम्य चा ययनागमात ् । सम्य कम पसनं्यासात्सम्यि च िनरोधनात ् । एवं कमार्िण कुवर्िन्त ससंारिविजगीषवः ॥७५॥ राग ेषिविनमुर् ा ऐ य देवता गताः । रुिाः सा याःतथािदत्या वसवोऽथाि नाविप । योगै यण सयंु ा धारयिन्त ूजा इमाः ॥७६॥ तथा त्वमिप कौन्तेय शममाःथाय पुंकलम ् । तपसा िसि मिन्वच्छ योगिसि ं च भारत ॥७७॥ िपतमृातमृयी िसि ः ूा ा कमर्मयी च ते । तपसा िसि मिन्वच्छ ि जानां भरणाय वै ॥७८॥ िस ा िह य िदच्छिन्त कुवर्ते तदनमुहात ् । तःमा पः समाःथाय कुरुंवात्ममनोरथम ् ॥७९॥

    * * * ३. वैशंपायन उवाच

    शौनकेनैवमु ःतु कुन्तीपुऽो युिधि रः । पुरोिहतमपुागम्य ॅातमृ येऽॄवीिददम ् ॥०१॥ ूिःथत ं मानुयान्तीमे ॄा णा वेदपारगाः । न चािःम पालने श ो बहदःखसमिन्वतःु ु ॥०२॥ प रत्य ुं न श नोिम दानशि नािःत मे । कथमऽ मया काय भगवांःत ॄवीतु मे ॥०३॥ महुतर्िमवू स यात्वा धमणािन्वंय तां गितम ् । युिधि रमवुाचेदं धौम्यो धमर्भतृां वरः ॥०४॥ पुरा सृ ािन भतूािन पी यन्ते क्षधुया भशृम ् । ततोऽनुकम्पया तेषां सिवता ःविपता इव ॥०५॥ गत्वो रायण ं तेजोरसानु त्यृ रिँमिभः । दिक्षणायनमावृ ो मह ं िनिवशते रिवः ॥०६॥ के्षऽभतेू ततःतिःमन्नोषधीरोषधीपितः । िदवःतेजः समु त्यृ जनयामास वा रणा ॥०७॥ िनिष न्ितेजोिभः सयूते भगूतो रिवः । ओष यः षससा मे याःतदन्न ं ूािणनां भिुव ॥०८॥ एवं भानुमयं न्नं भतूानां ूाणधारणम ् ।

  • Mahabharata - 12 - Aranyak Parva

    www.swargarohan.org

    िपतैष सवर्भतूानां तःमा ं शरण ं ोज ॥०९॥ राजानो िह महात्मानो योिनकमर्िवशोिधताः । उ रिन्त ूजाः सवार्ःतप आःथाय पुंकलम ् ॥१०॥ भीमेन कातर्वीयण वैन्येन नहषेणु च । तपोयोगसमािधःथैरु ताृ ापदः ूजाः ॥११॥ तथा त्वमिप धमार्त्मन्कमर्णा च िवशोिधतः । तप आःथाय धमण ि जातीन्भर भारत ॥१२॥ एवमु ःत ु धौम्येन तत्कालसदृशं वचः । धमर्राजो िवशु ात्मा तप आित द ममु ् ॥१३॥ पुंपोपहारैबर्िलिभरचर्ियत्वा िदवाकरम ् । योगमाःथाय धमार्त्मा वायुभक्षो िजतेिन्ियः । गाङ्गेयं वायुर्पःपृं य ूाणायामेन तिःथवान ् ॥१४॥

    जनमेजय उवाच कथं कु णामषृभः स तु राजा युिधि रः । िवूाथर्मारािधतवान्सयूर्म तिवबममु ् ॥१५॥

    वैशंपायन उवाच शणृुं वाविहतो राज शुिचभूर्त्वा समािहतः । क्षण ं च कुरु राजेन्ि सव वआयाम्यशेषतः ॥१६॥ धौम्येन तु यथ ूो ं पाथार्य समुहात्मने । नाम्नाम शतं पुण्यं तच्छणुं वृ महामते ॥१७॥ सयू ऽयर्मा भगःत्व ा पूषाकर् ः सिवता रिवः । गभिःतमानजः कालो मतृ्युधार्ता ूभाकरः ॥१८॥ पिृथव्याप तेज खं वायु परायणम ् । सोमो बहृःपितः शबुो बुधोऽङ्गारक एव च ॥१९॥ इन्िो िववःवान्द ांशुः शुिचः शौ रः शनै रः । ॄ ा िवंणु रुि ःकन्दो वैौवणो यमः ॥२०॥ वै तुो जाठर ािग्नरैन्धनःतेजसां पितः । धमर् वजो वेदकतार् वेदाङ्गो वेदवाहनः ॥२१॥ कृतं ऽेता ापर किलः सवार्मराौयः । कला का ा महुतार्ू पक्षा मासा ऋतुःतथा ॥२२॥ सवंत्सरकरोऽ त्थः कालचबो िवभावसःु । पुरुषः शा तो योगी व्य ाव्य ः सनातनः ॥२३॥

  • Mahabharata - 13 - Aranyak Parva

    www.swargarohan.org

    लोका यक्षः ूजा यक्षो िव कमार् तमोनुदः । वरुणः सागर ऽशु जीमतूो जीवनोऽ रहा ॥२४॥ भतूाौयो भतूपितः सवर्भतूिनषेिवतः । मिणः सवुण भतूािदः कामदः सवर्तोमखुः ॥२५॥ जयो िवशालो वरदः शीयगः ूाणधारणः । धन्वन्त रधूर्मकेतुरािददेवोऽिदतेः सतुः ॥२६॥ ादशात्मारिवन्दाक्षः िपता माता िपतामहः । ःवगर् ारं ूजा ारं मोक्ष ारं िऽिव पम ् ॥२७॥ देहकतार् ूशान्तात्मा िव ात्मा िव तोमखुः । चराचरात्मा सआूमात्मा मऽेैण वपुषािन्वतः ॥२८॥ एत ै कीतर्नीयःय सयूर्ःयैव महात्मनः । नाम्नाम शतं पुण्यं शबेणो ं महात्मना ॥२९॥ शबाच्च नारदः ूा ो धौम्य तदनन्तरम ् । धौम्या िुधि रः ूा य सवार्न्कामानवा वान ् ॥३०॥ सरुिपतगृणयक्षसेिवतं सरुिनशाचरिस विन्दतम ् । वरकनकहताशनूभंु त्वमिप मनःयिभधेिह भाःकरम ् ॥३१॥

    सयू दये यःत ु समािहतः पठेत्स पुऽलाभ ं धनर सचंयान ् । लभेत जाितःमरतां सदा नरः ःमिृतं च मेधां च स िवन्दते पराम ् ॥३२॥ इम ं ःतव ं देववरःय यो नरः ूकीतर्येच्छिचसमुनाःु समािहतः । स मचु्यते शोकदवािग्नसागराल्लभेत कामान्मनसा यथेि सतान ् ॥३३॥

    * * * ४. वैशंपायन उवाच

    ततो िदवाकरः ूीतो दशर्यामास पाण्डवम ् । द यमानः ःववपुषा वलिन्नव हताशनःु ॥०१॥ य ेऽिभलिषतं राजन्सवर्मेतदवा ःयिस । अहमन्नं ूदाःयािम स प च च ते समाः ॥०२॥ फलमलूािमषं शाकं सःंकृतं यन्महानसे । चतुिवर्ध ं तदन्ना मक्ष यं ते भिवंयित । धनं च िविवध ं तुभ्यिमत्यु त्वान्तरधीयत ॥०३॥ ल वा वरं त ु कौन्तेयो जलाद ीयर्ु धमर्िवत ् । जमाह पादौ धौम्यःय ॅातॄं ाःवजताच्युतः ॥०४॥ िौप ा सह सगंम्य पँयमानोऽभ्ययात्ूभःु ।

  • Mahabharata - 14 - Aranyak Parva

    www.swargarohan.org

    महानसे तदान्नं तु साधयामास पाण्डवः ॥०५॥ सःंकृतं ूसवं याित वन्यमन्नं चतिुवर्धम ् । अक्ष यं वधर्ते चान्नं तेन भोजयते ि जान ् ॥०६॥ भु वत्स ु च िवूेषु भोजियत्वानुजानिप । शेषं िवघससं ं तु प ा ङ् ेु युिधि रः । युिधि रं भोजियत्वा शेषम ाित पाषर्ती ॥०७॥ एवं िदवाकरात्ूा य िदवाकरसम िुतः । कामान्मनोऽिभलिषतान्ॄा णेभ्यो ददौ ूभःु ॥०८॥ पुरोिहतपुरोगा ितिथनक्षऽपवर्स ु । यि याथार्ः ूवतर्न्ते िविधमन्ऽूमाणतः ॥०९॥ ततः कृतःवःत्ययना धौम्येन सह पाण्डवाः । ि जसघंैः प रवतृाः ूययःु काम्यकं वनम ् ॥१०॥

    * * * ५. वैशंपायन उवाच

    वनं ूिव ेंवथ पाण्डवेष ु ू ाचक्षःुत यमानोऽिम्बकेयः । धमार्त्मानं िवदरमगाधबुि ंु सखुासीनो वा यमवुाच राजा ॥०१॥ ू ा च ते भागर्वःयेव शु ा धम च त्वं परम ं वेत्थ सआूमम ् । सम त्वं समंतः कौरवाणां प यं चैषां मम चैव ॄवीिह ॥०२॥ एवं गते िवदरु यद काय पौरा ेमे कथमःमान्भजेरन ् । ते चा यःमान्नो रेयुः समलूान्न कामये तां िवनँयमानान ् ॥०३॥

    िवदरु उवाच िऽवग ऽय ं धमर्मलूो नरेन्ि रा य ं चेदं धमर्मलू ं वदिन्त । धम राजन्वतर्मानः ःवश त्या पुऽान्सवार्न्पािह कुन्तीसुतां ॥०४॥ स वै धम िवूलु ः सभायां पापात्मिभः सौबलेयूधानैः । आहयू कुन्तीसतुमक्षवत्यां पराजषैीत्सत्यसधंं सतुःते ॥०५॥ एतःय ते दंूणीतःयु राज शेषःयाहं प रपँयाम्युपायम ् । यथा पुऽःतव कौरव्य पापान्मु ो लोके ूितित ेत साधु ॥०६॥ त ै सव पाण्डुपऽुा लभन्तां य िाजन्नितसृ ं त्वयासीत ् । एष धमर्ः परमो यत्ःवकेन राजा तुंयेन्न परःवेषु गृ येत ् ॥०७॥ एतत्काय तव सवरू् धानं तेषां तुि ः शकुने ावमानः । एवं शेषं यिद पुऽेष ु ते ःयादेतिाजःंत्वरमाणः कुरुंव ॥०८॥ अथैतदेवं न करोिष राजन्ीुवं कु णां भिवता िवनाशः ।

  • Mahabharata - 15 - Aranyak Parva

    www.swargarohan.org

    न िह बु ो भीमसेनोऽजुर्नो वा शेषं कुयार्च्छाऽवाणामनीके ॥०९॥ येषां यो ा सव्यसाची कृता ो धनुयषां गािण्डवं लोकसारम ् । येषां भीमो बाहशालीु च यो ा तेषां लोके िकं न ु न ूा यमिःत ॥१०॥ उ ं पूव जातमाऽे सतेु ते मया य े िहतमासी दानीम ् । पुऽं त्यजेममिहतं कुलःयेत्येतिाजन्न च त व ं चकथर् । इदानीं ते िहतमु ं न चे वं कतार्िस राजन्प रत ािस प ात ् ॥११॥ य ेतदेवमनमुन्ता सतुःते संू ीयमाणः पाण्डवैरेकरा यम ् । तापो न ते वै भिवता ूीितयोगा वं चेन्न गृ ािस सतुं सहायैः । अथापरो भवित िह तं िनगृ पाण्डोः पुऽ ं ूकुरुंवािधपत्ये ॥१२॥ अजातशऽुिहर् िवमु रागो धमणेमां पिृथवीं शाःतु राजन ् । ततो राजन्पािथर्वाः सवर् एव वैँया इवाःमानुपित न्त ु स ः ॥१३॥ दय धनःु शकुिनः सतूपुऽः ूीत्या राजन्पाण्डुपुऽान्भजन्ताम ् । दःशासनोु याचतु भीमसेनं सभाम ये िपदःयात्मजांु च ॥१४॥ युिधि रं त्वं प रसान्त्वयःव रा ये चैन ं ःथापयःवािभपू य । त्वया पृ ः िकमहमन्य देयमेतत्कृत्वा कृतकृत्योऽिस राजन ् ॥१५॥

    धतृरा उवाच एत ा यं िवदरु य े सभायािमह ूो ं पाण्डवान्ूा य मां च । िहतं तेषामिहतं मामकानामेतत्सव मम नोपैित चेतः ॥१६॥ इदं ित्वदानीं कुत एव िनि त ं तेषामथ पाण्डवानां यदात्थ । तेना मन्ये नािस िहतो ममेित कथं िह पुऽं पाण्डवाथ त्यजेयम ् ॥१७॥ असशंयं तेऽिप ममवै पुऽा दय धनःतुु मम देहात्ूसतूः । ःवं वै देहं परहेतोःत्यजेित को नु ॄूयात्समतामन्ववेक्षन ् ॥१८॥ स मा िज ं िवदरु सव ॄवीिष मानं च तेऽहमिधकं धारयािम । यथेच्छकं गच्छ वा ित वा त्वं ससुान्त्व्यमाना यसती ी जहाित ॥१९॥

    वैशंपायन उवाच एतावद त्वाु धतृरा ोऽन्वप दन्तवँम सहसोत्थाय राजन ् । नेदमःतीत्यथ िवदरोु भाषमाणः संू ािव ऽ पाथार् बभवूःु ॥२०॥

    * * * ६. वैशंपायन उवाच

    पाण्डवाःतु वने वासमिु ँय भरतषर्भाः । ूययुजार् वीकूलात्कुरुके्षऽं सहानुगाः ॥०१॥ सरःवतीदृष त्यौ यमनुां च िनषेव्य ते ।

  • Mahabharata - 16 - Aranyak Parva

    www.swargarohan.org

    ययुवर्नेनैव वनं सततं पि मां िदशम ् ॥०२॥ ततः सरःवतीकूले समेषु मरुधन्वस ु । काम्यकं नाम ददृशवुर्नं मिुनजनिूयम ् ॥०३॥ तऽ ते न्यवसन्वीरा वने बहमगृि जेु । अन्वाःयमाना मिुनिभः सान्त्व्यमाना भारत ॥०४॥ िवदरःत्विपु पाण्डूनां तदा दशर्नलालसः । जगामैकरथेनैव काम्यकं वनमिृ मत ् ॥०५॥

    ततो यात्वा िवदरःु काननं तच्छ यैर ैवार्िहना ःयन्दनेन । ददशार्सीन ं धमर्राजं िविव े साध िौप ा ॅातिृभॄार् णै ॥०६॥ ततोऽपँयि दरुं तणूर्मारादभ्यायान्तं सत्यसधंः स राजा । अथाॄवी ॅातरं भीमसेनं िकं नु क्ष ा वआयित नः समेत्य ॥०७॥ किच्चन्नाय ं वचनात्सौबलःय समा ाता देवनायोपयाित । किच्चत्क्षिुः शकुिननार्युधािन जेंयत्यःमान्पुनरेवाक्षवत्याम ् ॥०८॥ समाहतःू केनिचदािवेित नाहं श ो भीमसेनापयातुम ् । गाण्ड वे वा सशंियते कथं िचिा यूाि ः सशंियता भवेन्नः ॥०९॥ तत उत्थाय िवदरुं पाण्डवेयाः ूत्यगृ न्नपृते सवर् एव । तैः सत्कृतः स च तानाजमीढो यथोिचतं पाण्डुपुऽान्समेयात ् ॥१०॥ समा ःतं िवदरंु ते नरषर्भाःततोऽपचृ्छन्नागमनाय हेतुम ् । स चािप तेभ्यो िवःतरतः शशंस यथावृ ो धतृरा ोऽऽिम्बकेयः ॥११॥

    िवदरु उवाच अवोचन्मां धतृरा ोऽनुगु मजातशऽो प रगृ ािभपू य । एवं गते समतामभ्युपेत्य प यं तेषां मम चैव ॄवीिह ॥१२॥ मया यु ं यत्क्षम ं कौरवाणां िहत ं प य ं धतृरा ःय चैव । त ै प य ं तन्मनो नाभ्युपैित तत ाहं क्षममन्यन्न मन्ये ॥१३॥ परं ौयेः पाण्डवेया मयो ं न मे तच्च ौतुवानािम्बकेयः । यथातुरःयेव िह प यमन्न ं न रोचते ःमाःय तदच्यमानमु ् ॥१४॥ न ौयेसे नीयतेऽजातशऽो ी ौोिऽयःयेव गहेृ ूद ाु । ॄुवन्न रुच्यै भरतषर्भःय पितः कुमायार् इव षि वषर्ः ॥१५॥ ीुवं िवनाशो नपृ कौरवाणां न वै ौयेो धतृरा ः परैित । यथा पण पुंकरःयेव िस ं जल ं न ित ेत्प यमु ं तथािःमन ् ॥१६॥ ततः बु ो धतृरा ोऽॄवीन्मां यऽ ौ ा भारत तऽ यािह । नाहं भयूः कामये त्वां सहाय ं मह िममां पालियतुं पुरं वा ॥१७॥

  • Mahabharata - 17 - Aranyak Parva

    www.swargarohan.org

    सोऽहं त्य ो धतृरा ेण राजःंत्वां शािसतुमपुयातःत्वरावान ् । त ै सव यन्मयो ं सभायां त ायर्तां यत्ूवआयािम भयूः ॥१८॥ लेशैःतीोैयुर् यमानः सप ैः क्षमां कुवर्न्कालमपुासते यः । स ं वधर्यन्ःतोकिमवािग्नमात्मवान्स वै भङु् े पिृथवीमेक एव ॥१९॥ यःयािवभ ं वस ु राजन्सहायैःतःय दःखेऽ यंशभाजःु सहायाः । सहायानामेष समंहणेऽभ्युपायः सहाया ौ पिृथवीूाि माहःु ॥२०॥ सत्यं ौे ं पाण्डव िनंूलाप ं तुल्यं चान्नं सह भो यं सहायैः । आत्मा चैषाममतो नाितवतदेवंविृ वर्धर्ते भिूमपालः ॥२१॥

    युिधि र उवाच एवं क रंयािम यथा ॄवीिष परां बुि मपुगम्याूम ः । यच्चा यन्य ेशकालोपपन्नं त ै वाच्य ं तत्क रंयािम कृत्ःनम ् ॥२२॥

    * * * ७. वैशंपायन उवाच

    गते तु िवदरेु राजन्नाौम ं पाण्डवान्ूित । धतृरा ो महाूा ः पयर्त यत भारत ॥०१॥ स सभा ारमागम्य िवदरःमारमोिहतःु । समक्ष ं पािथर्वेन्िाणां पपातािव चेतनः ॥०२॥ स त ु ल वा पनुः सं ां समतु्थाय मह तलात ् । समीपोपिःथतं राजा सजंयं वा यमॄवीत ् ॥०३॥ ॅाता मम सु च्चैव साक्षा मर् इवापरः । तःय ःमतृ्वा सभुशृं दयं द यर्तीव मे ॥०४॥ तमानयःव धमर् ं मम ॅातरमाशु वै । इित ॄवुन्स नपृितः करुण ं पयर्देवयत ् ॥०५॥ प ा ापािभसतं ो िवदरःमारकिशर्तःु । ॅातःृनेहािददं राजन्सजंयं वा यमॄवीत ् ॥०६॥ गच्छ संजय जानीिह ॅातरं िवदरुं मम । यिद जीवित रोषेण मया पापेन िनधुर्तः ॥०७॥ न िह तेन मम ॅाऽा ससुआूममिप िकंचन । व्यलीकं कृतपूव मे ूा ेनािमतबुि ना ॥०८॥ स व्यलीकं कथं ूा ो म ः परमबुि मान ् । न ज ा जीिवतं ूा ःतं गच्छानय सजंय ॥०९॥ तःय त चन ं ौतु्वा रा ःतमनुमान्य च ।

  • Mahabharata - 18 - Aranyak Parva

    www.swargarohan.org

    सजंयो बाढिमत्यु त्वा ूािवत्काम्यकं वनम ् ॥१०॥ सोऽिचरेण समासा त नं यऽ पाण्डवाः । रौरवािजनसवंीतं ददशार्थ युिधि रम ् ॥११॥ िवदरेणु सहासीनं ॄा णै सहॐशः । ॅातिृभ ािभसगंु ं देवै रव शतबतुम ् ॥१२॥ युिधि रमथाभ्येत्य पूजयामास सजंयः । भीमाजुर्नयमां ािप तदह ूत्यप त ॥१३॥ रा ा पृ ः स कुशल ं सखुासीन सजंयः । शशंसागमने हेतुिमदं चैवाॄवी चः ॥१४॥ राजा ःमरित ते क्ष धृर्तरा ोऽिम्बकासतुः । तं पँय गत्वा त्वं िक्षूं सजंीवय च पािथर्वम ् ॥१५॥ सोऽनुमान्य नरौे ान्पाण्डवान्कुरुनन्दनान ् । िनयोगािाजिसहंःय गन्तुमहर्िस मानद ॥१६॥ एवमु ःत ु िवदरोु धीमान्ःवजनवत्सलः । युिधि रःयानुमते पुनराया जा यम ् ॥१७॥ तमॄवीन्महाूा ं धतृरा ः ूतापवान ् । िदं या ूा ोऽिस धमर् िदं या ःमरिस मेऽनघ ॥१८॥ अ राऽौ िदवा चाहं त्वत्कृते भरतषर्भ । ूजागरे ूपँयािम िविचऽ ं देहमात्मनः ॥१९॥ सोऽङ्कमादाय िवदरुं मू न्युर्पायाय चैव ह । क्षम्यतािमित चोवाच यद ोऽिसु मया रुषा ॥२०॥

    िवदरु उवाच क्षान्तमेव मया राजन्गरुुनर्ः परमो भवान ् । तथा ःम्यागतः िक्षू ं त्व शर्नपरायणः ॥२१॥ भविन्त िह नरव्याय पुरुषा धमर्चेतसः । द नािभपाितनो राजन्नाऽ कायार् िवचारणा ॥२२॥ पाण्डोः सतुा यादृशा मे तादृशा मे सतुाःतव । द ना इित िह मे बुि रिभपन्ना तान्ूित ॥२३॥

    वैशंपायन उवाच अन्योन्यमनुनीयैव ं ॅातरौ तौ महा तुी । िवदरोु धतृरा लेभाते परमां मदुम ् ॥२४॥

    * * *

  • Mahabharata - 19 - Aranyak Parva

    www.swargarohan.org

    ८. वैशंपायन उवाच ौतु्वा च िवदरुं ूा ं रा ा च प रसािन्त्वतम ् । धतृरा ात्मजो राजा पयर्त यत दमर्ितःु ॥०१॥ स सौबल ं समाना य कणर्दःशासनाविपु । अॄवी चनं राजा ूिवँयाबुि ज ं तमः ॥०२॥ एष ूत्यागतो मन्ऽी धतृरा ःय समंतः । िवदरःु पाण्डुपुऽाणां सु ि ािन्हते रतः ॥०३॥ यावदःय पुनबुर्ि ं िवदरोु नापकषर्ित । पाण्डवानयने तावन्मन्ऽय व ं िहत ं मम ॥०४॥ अथ पँयाम्यहं पाथार्न्ूा ािनह कथंचन । पुनः शोषं गिमंयािम िनरासिुनर्रवमहः ॥०५॥ िवषमु न्धन ं वािप श मिग्नूवेशनम ् । क रंये न िह तानृ ान्पुनिर् ु िमहोत्सहे ॥०६॥

    शकुिनरुवाच िकं बािलषां मितं राजन्नािःथतोऽिस िवशां पते । गताःते समयं कृत्वा नतैदेवं भिवंयित ॥०७॥ सत्यवा ये िःथताः सव पाण्डवा भरतषर्भ । िपतुःते वचनं तात न मह ंयिन्त किहर्िचत ् ॥०८॥ अथ वा ते मह ंयिन्त पुनरेंयिन्त वा पुरम ् । िनरःय समयं भयूः पणोऽःमाकं भिवंयित ॥०९॥ सव भवामो म यःथा रा ँछन्दानुवितर्नः । िछिं बहु ूपँयन्तः पाण्डवानां ससुवंतृाः ॥१०॥

    दःशासनु उवाच एवमेतन्महाूा यथा वदिस मातुल । िनत्यं िह मे कथयतःतव बुि िहर् रोचते ॥११॥

    कणर् उवाच काममीक्षामहे सव दय धनु तवेि सतम ् । ऐकमत्यं िह नो राजन्सवषामेव लआयते ॥१२॥

    वैशंपायन उवाच एवमु ःत ु कणन राजा दय धनःतदाु । नाित मनाः िक्षूमभवत्स परा ुखः ॥१३॥ उपलभ्य ततः कण िववतृ्य नयने शुभे ।

  • Mahabharata - 20 - Aranyak Parva

    www.swargarohan.org

    रोषा ःशासनंु चैव सौबलेयं च तावुभौ ॥१४॥ उवाच परमबु उ म्यात्मानमात्मना । अहो मम मतं य िन्नबोधत नरािधपाः ॥१५॥ िूयं सव िचकीषार्मो रा ः िकंकरपाणयः । न चाःय श नुमः सव िूये ःथातुमतिन्िताः ॥१६॥ वयं त ु श ाण्यादाय रथानाःथाय दंिशताः । गच्छामः सिहता हन्तुं पाण्डवान्वनगोचरान ् ॥१७॥ तेषु सवषु शान्तेषु गतेंविविदतां गितम ् । िनिवर्वादा भिवंयिन्त धातर्रा ाःतथा वयम ् ॥१८॥ यावदेव प र नूा यावच्छोकपरायणाः । याविन्मऽिवह ना तावच्छ या मतं मम ॥१९॥ तःय त चनं ौतु्वा पूजयन्तः पनुः पुनः । बाढिमत्येव ते सव ूत्यचूुः सतूज ं तदा ॥२०॥ एवमु त्वा तु सबुं ा रथैः सव पथृ पथृक् । िनयर्युः पाण्डवान्हन्तुं सघंशः कृतिन याः ॥२१॥ तान्ूिःथतान्प र ाय कृंण ैपायनःतदा । आजगाम िवशु ात्मा दृं वा िदव्येन चक्षषुा ॥२२॥ ूितिष याथ तान्सवार्न्भगवाँल्लोकपूिजतः । ू ाचक्षषुमासीनमवुाचाभ्येत्य सत्वरः ॥२३॥

    * * * ९. व्यास उवाच

    धतृरा महाूा िनबोध वचनं मम । वआयािम त्वा कौरवाणां सवषां िहतमु मम ् ॥०१॥ न मे िूय ं महाबाहो य ताः पाण्डवा वनम ् । िनकृत्या िनिजर्ता वै दय धनवशानुगःैु ॥०२॥ ते ःमरन्तः प र लेशान्वष पूण ऽयोदशे । िवमोआयिन्त िवष ं बु ाः करवेयेषु भारत ॥०३॥ तदयं िकं नु पापात्मा तव पुऽः समुन्दधीः । पाण्डवािन्नत्यसबुं ो रा यहेतोिजर्घांसित ॥०४॥ वायर्तां सा वयं मढूः शम ं गच्छतु ते सतुः । वनःथांःतानयं हन्तुिमच्छन्ूाणिैवर्मोआयते ॥०५॥ यथाह िवदरःु ूा ो यथा भींमो यथा वयम ् ।

  • Mahabharata - 21 - Aranyak Parva

    www.swargarohan.org

    यथा कृप िोण तथा साधु िवधीयताम ् ॥०६॥ िवमहो िह महाूा ःवजनेन िवगिहर्तः । अधम्यर्मयशःयं च मा राजन्ूितप थाः ॥०७॥ समीक्षा यादृशी ःय पाण्डवान्ूित भारत । उपेआयमाणा सा राजन्महान्तमनय ं ःपशेृत ् ॥०८॥ अथ वाय ं समुन्दात्मा वन ं गच्छतु ते सतुः । पाण्डवैः सिहतो राजन्नेक एवासहायवान ् ॥०९॥ ततः ससंगर्जः ःनेहः पऽुःय तव पाण्डवैः । यिद ःयात्कृतकाय ऽ भवेःत्वं मनुजे र ॥१०॥ अथ वा जायमानःय यच्छ लमनुजायते । ौयूते तन्महाराज नामतृःयापसपर्ित ॥११॥ कथं वा मन्यते भींमो िोणो वा िवदरोऽिपु वा । भवान्वाऽ क्षम ं काय पुरा चाथ ऽितवतर्ते ॥१२॥

    * * * १०. धतृरा उवाच

    भगवन्नाहम येतिोचये तूसःंतवम ् । मन्ये ति िधनाबम्य का रतोऽःमीित वै मनेु ॥०१॥ नैतिोचयते भींमो न िोणो िवदरोु न च । गान्धार नेच्छित तूं तच्च मोहात्ूवितर्तम ् ॥०२॥ प रत्य ुं न श नोिम दय धनमचेतनमु ् । पुऽःनेहेन भगव जानन्निप यतोत ॥०३॥

    व्यास उवाच वैिचऽवीयर् नपृते सत्यमाह यथा भवान ् । दृढं वेि परं पुऽं परं पुऽान्न िव ते ॥०४॥ इन्िोऽ यौिुनपातेन सुरभ्या ूितबोिधतः । अन्यैः समृ ैर यथनर् सतुाि ते परम ् ॥०५॥ अऽ ते वतर्ियंयािम महदा यानमु मम ् । सरुभ्या वै सवंादिमन्िःय च िवशां पते ॥०६॥ िऽिव पगता राजन्सरुिभः ूारुदित्कल । गवां मात पुरा तात तािमन्िोऽन्वकृपायत ॥०७॥

    इन्ि उवाच िकिमदं रोिदिष शुभे किच्चत्के्षम ं िदवौकसाम ् ।

  • Mahabharata - 22 - Aranyak Parva

    www.swargarohan.org

    मानुषेंवथ वा गोषु नैतदल्पं भिवंयित ॥०८॥ सरुिभरुवाच

    िविनपातो न वः कि ँयतेृ िऽदशािधप । अहं तु पुऽं शोचािम तेन रोिदिम कौिशक ॥०९॥ पँयैनं कषर्कं रौिं दबर्लंु मम पुऽकम ् । ूतोदेनािभिन नन्तं लाङ्गलेन िनपीिडतम ् ॥१०॥ एतं दृं वा भशृं ौन्तं व यमानं सरुािधप । कृपािव ािःम देवेन्ि मन ोि जते मम ॥११॥ एकःतऽ बलोपेतो धुरमु हतेऽिधकाम ् । अपरोऽल्पबलूाणः कृशो धमिनसतंतः । कृच्लाद हतेु भारं तं वै शोचािम वासव ॥१२॥ व यमानः ूतोदेन तु मानः पुनः पनुः । नैव श नोित त ं भारमु ोढुं पँय वासव ॥१३॥ ततोऽहं तःय दःखातार्ु िवरौिम भशृदःिखताु । अौणू्यावतर्यन्ती च नेऽाभ्यां करुणायती ॥१४॥

    इन्ि उवाच तव पुऽसहॐेष ु पी यमानेष ु शोभने । िकं कृपाियतमःत्यऽ पुऽ एकोऽऽ पी यते ॥१५॥

    सरुिभरुवाच यिद पऽुसहॐ ं मे सवर्ऽ सममेव मे । द नःय तु सतः शब पुऽःयाभ्यिधका कृपा ॥१६॥

    व्यास उवाच तिदन्िः सरुभीवा यं िनशम्य भशृिविःमतः । जीिवतेनािप कौरव्य मेनेऽभ्यिधकमात्मजम ् ॥१७॥ ूववषर् च तऽैव सहसा तोयमलु्बणम ् । कषर्कःयाचरिन्व नं भगवान्पाकशासनः ॥१८॥ त था सरुिभः ूाह सममेवाःतु ते तथा । सतेुषु राजन्सवषु द नेंवभ्यिधका कृपा ॥१९॥ यादृशो मे सतुः पण्डुःतादृशो मेऽिस पुऽक । िवदरु महाूा ः ःनेहादेत ॄवीम्यहम ् ॥२०॥ िचराय तव पुऽाणां शतमेक पािथर्व । पाण्डोः प चैव लआयन्ते तेऽिप मन्दाः सदुःिखताःु ॥२१॥

  • Mahabharata - 23 - Aranyak Parva

    www.swargarohan.org

    कथं जीवेयुरत्यन्तं कथं वधयु रत्यिप । इित द नेषु पाथषु मनो मे प रत यते ॥२२॥ यिद पािथर्व कौरव्या जीवमानािनहेच्छिस । दय धनःतवु सतुः शम ं गच्छतु पाण्डवैः ॥२३॥

    * * * ११. धतृरा उवाच

    एवमेतन्महाूा यथा वदिस नो मनेु । अहं चैव िवजानािम सव चेमे नरािधपाः ॥०१॥ भवांःतु मन्यते साधु यत्कु णां सखुोदयम ् । तदेव िवदरोऽ याहु भींमो िोण मां मनेु ॥०२॥ यिद त्वहमनुमा ः कौरवेषु दया यिद । अनुशािध दरात्मानंु पुऽ ं दयु धनं मम ॥०३॥

    व्यास उवाच अयमायाित वै राजन्मऽेैयो भगवानिृषः । अन्वीय पाण्डवान्ॅातॄिनहैवाःमि दृक्षया ॥०४॥ एष दय धनंु पुऽं तव राजन्महानिृषः । अनुशाःता यथान्यायं शमायाःय कुलःय ते ॥०५॥ ॄूया देष राजेन्ि तत्कायर्मिवशङ्कया । अिबयायां िह कायर्ःय पुऽ ं ते श ःयते रुषा ॥०६॥

    वैशंपायन उवाच एवमु त्वा ययौ व्यासो मऽेैयः ूत्यदृँयत । पूजया ूितजमाह सपुऽःतं नरािधपः ॥०७॥ द वा यार् ाः िबयाः सवार् िवौान्तं मिुनपुंगवम ् । ूौयेणाॄवीिाजा धतृरा ोऽिम्बकासतुः ॥०८॥ सखेुनागमनं किच्च गवन्कुरुजाङ्गले । किच्चत्कुशिलनो वीरा ॅातरः प च पाण्डवाः ॥०९॥ समये ःथातुिमच्छिन्त किच्चच्च पुरुषषर्भाः । किच्चत्कु णां सौॅाऽमव्यिुच्छन्नं भिवंयित ॥१०॥

    मऽेैय उवाच तीथर्याऽामनबुामन्ूा ोऽिःम कुरुजाङ्गलम ् । यदृच्छया धमर्राज ं दृ वान्काम्यके वने ॥११॥ तं जटािजनसवंीतं तपोवनिनवािसनम ् ।

  • Mahabharata - 24 - Aranyak Parva

    www.swargarohan.org

    समाजग्ममुर्हात्मानं ि ु ं मिुनगणाः ूभो ॥१२॥ तऽाौौषं महाराज पुऽाणां तव िवॅमम ् । अनयं तू पेण महापायमपुिःथतम ् ॥१३॥ ततोऽहं त्वामनुूा ः कौरवाणामवेक्षया । सदा भ्यिधकः ःनेहः ूीित त्विय मे ूभो ॥१४॥ नैतदौपियकं राजःंत्विय भींमे च जीवित । यदन्योन्येन ते पुऽा िवरु यन्ते नरािधप ॥१५॥ मेढ भतूः ःवय ं राजिन्नमहे ूमहे भवान ् । िकमथर्मनय ं घोरमतु्पतन्तमपेुक्षसे ॥१६॥ दःयूनािमव य ंृ सभायां कुरुनन्दन । तेन न ॅाजसे राजःंतापसानां समागमे ॥१७॥

    वैशंपायन उवाच ततो व्यावतृ्य राजानं दय धनममषर्णमु ् । उवाच आणया वाचा मऽेैयो भगवानिृषः ॥१८॥ दय धनु महाबाहो िनबोध वदतां वर । वचनं मे महाूा ॄुवतो यि त ं तव ॥१९॥ मा िहःु पाण्डवाुाजन्कुरुंव िहतमात्मनः । पाण्डवानां कु णां च लोकःय च नरषर्भ ॥२०॥ ते िह सव नरव्यायाः शूरा िवबान्तयोिधनः । सव नागायुतूाणा वळसहंनना दृढाः ॥२१॥ सत्योतपराः सव सव पुरुषमािननः । हन्तारो देवशऽूणां रक्षसां काम िपणाम ् । िहिडम्बबकमु यानां िकम रःय च रक्षसः ॥२२॥ इतः ूच्यवतां राऽौ यः स तेषां महात्मनाम ् । आवतृ्य माग रौिात्मा तःथौ िग र रवाचलः ॥२३॥ तं भीमः समर ाघी बलेन बिलनां वरः । जघान पशुमारेण व्यायः क्षिुमगृ ं यथा ॥२४॥ पँय िदिग्वजये राजन्यथा भीमेन पािततः । जरासधंो महेंवासो नागायुतबलो युिध ॥२५॥ सबंन्धी वासदेुव येषां ँयाल पाषर्तः । कःतान्युिध समासीत जरामरणवान्नरः ॥२६॥ तःय ते शम एवाःत ु पाण्डवैभर्रतषर्भ ।

  • Mahabharata - 25 - Aranyak Parva

    www.swargarohan.org

    कुरु मे वचनं राजन्मा मतृ्युवशमन्वगाः ॥२७॥ एवं तु ॄुवतःतःय मऽेैयःय िवशां पते । ऊरंु गजकराकारं करेणािभजघान सः ॥२८॥ दय धनःु िःमतं कृत्वा चरणेनािलखन्मह म ् । न िकंिचद त्वाु दमधाःतःथौु िकंिचदवा ुखः ॥२९॥ तमशुौषूमाण ं तु िविलखन्तं वसुधंराम ् । दृं वा दय धनंु राजन्मऽेैयं कोप आिवशत ् ॥३०॥ स कोपवशमापन्नो मऽेैयो मिुनस मः । िविधना संू यु शापायाःय मनो दधे ॥३१॥ ततः स वायुर्पःपृँ य कोपसरं लोचनः । मऽेैयो धातर्रा ं तमशप चेतसमु ् ॥३२॥ यःमा व ं मामनादृत्य नेमां वाचं िचकीषर्िस । तःमादःयािभमानःय स ः फलमवा नुिह ॥३३॥ त्वदिभिोहसयंु ं यु मतु्पत्ःयते महत ् । यऽ भीमो गदापातैःतवोरंु भेत्ःयते बली ॥३४॥ इत्येवमु े वचने धतृरा ो मह पितः । ूसादयामास मिुन ं नैतदेवं भवेिदित ॥३५॥

    मऽेैय उवाच शम ं याःयित चेत्पुऽःतव राजन्यथा तथा । शापो न भिवता तात िवपर ते भिवंयित ॥३६॥

    वैशंपायन उवाच स िवलक्षःतु राजेन्ि दय धनिपताु तदा । मऽेैयं ूाह िकम रः कथ ं भीमेन पािततः ॥३७॥

    मऽेैय उवाच नाहं वआयाम्यसयूा ते न ते शुौषूते सतुः । एष ते िवदरःु सवर्मा याःयित गते मिय ॥३८॥

    वैशंपायन उवाच इत्येवमु त्वा मऽेैयः ूाित त यथागतम ् । िकम रवधसिंवग्नो बिहदर्य धनोऽगमतु ् ॥३९॥

    * * * १२. धतृरा उवाच

    िकम रःय वधं क्ष ः ौोतुिमच्छािम क यताम ् ।

  • Mahabharata - 26 - Aranyak Parva

    www.swargarohan.org

    रक्षसा भीमसेनःय कथमासीत्समागमः ॥०१॥ िवदरु उवाच

    शणृ ु भीमःय कमदमितमानुषकमर्णः । ौतुपूव मया तेषां कथान्तेषु पुनः पुनः ॥०२॥ इतः ूयाता राजेन्ि पाण्डवा तूिनिजर्ताः । जग्मिु िभरहोराऽैः काम्यकं नाम त नम ् ॥०३॥ राऽौ िनशीथे ःवाभीले गतेऽधर्समये नपृ । ूचारे पुरुषादानां रक्षसां भीमकमर्णाम ् ॥०४॥ त नं तापसा िनत्य ं शेषा वनचा रणः । दरात्प रहरिन्तू ःम पुरुषादभयाित्कल ॥०५॥ तेषां ूिवशतां तऽ मागर्मावतृ्य भारत । द ाक्ष ं भीषण ं रक्षः सोल्मकंु ूत्यदृँयत ॥०६॥ बाहू महान्तौ कृत्वा तु तथाःयं च भयानकम ् । िःथतमावतृ्य पन्थानं येन यािन्त कु हाः ॥०७॥ द ो दं ं ताॆाक्ष ं ूद ो वर्िशरोरुहम ् । साकर् रिँमतिडच्चबं सबलाकिमवाम्बुदम ् ॥०८॥ सजृन्तं राक्षसीं मायां महाराविवरािवणम ् । मु चन्तं िवपुल ं नादं सतोयिमव तोयदम ् ॥०९॥ तःय नादेन सऽंःताः पिक्षणः सवर्तोिदशम ् । िवमु नादाः सपेंतुः ःथलजा जलजःै सह ॥१०॥ संू ितमगृ िपमिहषक्षर्समाकुलमु ् । त नं तःय नादेन संू िःथतिमवाभवत ् ॥११॥ तःयोरुवातािभहता ताॆपल्लवबाहवः । िवदरजाताू लताः समाि ंयन्त पादपान ् ॥१२॥ तिःमन्क्षणेऽथ ूववौ मारुतो भशृदारुणः । रजसा सवंतृं तेन न ंकर् मभवन्नभः ॥१३॥ प चानां पाण्डुपुऽाणामिव ातो महा रपःु । प चानािमिन्ियाणां तु शोकवेग इवातुलः ॥१४॥ स दृं वा पाण्डवान्दरात्कृंणािजनसमावतृानू ् । आवणृो न ारं मनैाक इव पवर्तः ॥१५॥ तं समासा िवऽःता कृंणा कमललोचना । अदृ पूव सऽंासान्न्यमीलयत लोचने ॥१६॥

  • Mahabharata - 27 - Aranyak Parva

    www.swargarohan.org

    दःशासनकरोत्सृ िवूकीणर्िशरोरुहाु । प चपवर्तम यःथा नद वाकुलतां गता ॥१७॥ मोमु मानां तां तऽ जगहृःु प च पाण्डवाः । इिन्ियािण ूस ािन िवषयेषु यथा रितम ् ॥१८॥ अथ तां राक्षसीं मायामिुत्थतां घोरदशर्नाम ् । रक्षो नैिवर्िवधैमर्न्ऽैध म्यः सम्य ूयोिजतैः । पँयतां पाण्डुपुऽाणां नाशयामास वीयर्वान ् ॥१९॥ स न मायोऽितबलः बोधिवःफा रतेक्षणः । काममिूतर्धरः क्षिुः कालकल्पो व्यदृँयत ॥२०॥ तमवुाच ततो राजा द घरू् ो युिधि रः । को भवान्कःय वा िकं ते िबयतां कायर्मचु्यताम ् ॥२१॥ ूत्युवाचाथ तिक्षो धमर्राज ं युिधि