inadosak mamdla 35th annual report...1 aqyaxa mahaodya ka sambaaoqana ip`ya amsaqaarkaom maom aapki...

212

Upload: vuongnga

Post on 15-Jun-2018

216 views

Category:

Documents


0 download

TRANSCRIPT

inadoSak maMDlainadoSak maMDlainadoSak maMDlainadoSak maMDlainadoSak maMDla

EaI pao maQausaUdnaAQyaxa¹sah¹p`baMQa inadoSak

EaI sarsvatI p`saadÊ Aa[- e esa

Apr saicava va iva<aIya salaahkarÊ[spat maM~alaya AaOr inadoSak

EaImatI ]iva-laa KatIsaMyau> saicava ³[spat´Ê

[spat maM~alaya AaOr inadoSak

EaI vaI vaI vaoNaugaaopala ravainadoSak ³iva<a´

EaI ikSaaor caMd` dasainadoSak ³kaima-k´

EaI pI rayacaaOQarIinadoSak ³vaaiNajya´

EaI pI saI mahapa~ainadoSak ³piryaaojanaa´

EaI esa ko imaEaaAa[- Aar esa ³saovaainavaR<a´

svatM~ inadoSak

EaI saunaIla gauPtaef saI e

svatM~ inadoSak

EaI ko ema pd\manaaBanaÊef saI e

svatM~ inadoSak

EaI esa ko EaIvaastvaAa[- e esa ³saovaainavaR<a´

svatM~ inadoSak

EaI dIpk Aacaaya-kMpnaI saicava

EaI AiSvanaI maohrasvatM~ inadoSak

inadoSak ³piryaa ojanaa´EaI pI saI mahapa~a

inadoSak ³kaima -k´EaI ko saI dasa³01º01º2017 sao

inadoSak ³iva<a´EaI vaI vaI vaoNaugaaopala rava

³06º07º2017 sao

inadoSak ³vaaiNajya´EaI pI rayacaaOQarI

EaI sarsvatI p`saadApr saicava va iva<aIya salaahkarÊ [spat maM~alaya

³08º02º2017 sao

EaImatI ]iva-laa KatIsaMyau> saicava ³[spat´Ê [spat maM~alaya

EaI ASvanaI maohra³06º09º2017 sao

kMpnaI saicava va Anaupalana AiQakarI pMjaIÌt kayaa-laya

EaI dIpk Aacaaya-p`Saasainak BavanaÊraYT/Iya [spat inagama ilaimaToD ³Aar Aa[- ena ela´ÊivaSaaKp+Nama [spat saMyaM~ ³vaI esa pI´Ê ivaSaaKp+Nama 530 031TolaIÁ (0891) 251 8015/251 8249; fO@sa:(0891)251 8249[-¹maola: [email protected], vaobasaa[T: www.vizagsteel.com

saaMivaiQak laoKaprIxakmaosasa- rava eMD kumaar

sanadI laoKakarÊ ivaSaaKp+Nama

laagat laoKaprIxak

maosasa- esa ko jaI eMD kMpnaIlaagat laoKakarÊ na[- idllaI

saicavaIya laoKaprIxakmaosasa- Aga` `vaala esa eMD esaaoisaeT\sa

poSaovar kMpnaI saicavaÊ na[- idllaI

rijasT/ar AaOr Saoyar sqaanaaMtrNa AiBakta-

kavaI - kMPya UTrSaoyar p`a[va oT ilaimaToDPlaa^T naMº17¹24Ê ivaT\zla rava nagarÊ maaQaapurhOdrabaad ¹ 500 081Ê tolaMgaanaa rajyaÊ Baart

sahayak kMpinayaa Ð[-sTna- [nvaosTmaoMT\sa ilaimaToD ³[- Aa[- ela´

id AaodISaa Kdana ivakasa kMpnaI ilaimaToD ³Aao ema DI saI´ibasa`a sTaona laa[ma kMpnaI ilaimaToD ³baI esa ela saI´

saMyau> ]Vma kMpinayaaÐirnamaa^yala forao- elaa^ya p`a[vaoT ilaimaToD

[MTrnaoSanala kaoyalaa ]Vma p`a[vaoT ilaimaToDAar Aa[- ena ela pa^variga`D TI ela TI p`a[vaoT ilaimaToD

kaya-karI inadoSak

baO Mksa-BaartIya sToT baOMkbaDaOda baOMkkonara baOMk[laahabaad baOMkAa[- DI baI Aa[- baOMkyaUkao baOMkyaUinayana baOMk Aa^f [MiDyaaei@sasa baOMk[MDsa[MD baOMkeca DI ef saI baOMkDca baOMkbaOMk Aa^f Tao@yaao¹imatsauibaSaI ³yaU ef jaoAa[- saI Aa[- saI Aa[- baOMkAaMQa`a baOMkivajayaa baOMkkaoTk mahIMd`a baOMkyaunaa[ToD AaovarsaIsa baOMkesa baOMkei@jama baOMk

inadoSak maMDla ³25¹09¹2017 tk´inadoSak maMDla ³25¹09¹2017 tk´inadoSak maMDla ³25¹09¹2017 tk´inadoSak maMDla ³25¹09¹2017 tk´inadoSak maMDla ³25¹09¹2017 tk´AQyaxa¹sah¹p`ba MQa inadoSak

EaI pao maQausaUdnaEaI pao maQausaUdnaEaI pao maQausaUdnaEaI pao maQausaUdnaEaI pao maQausaUdna

sarkarI inadoSak

svatM~ inadoSakEaI ko ema pd\manaaBana EaI saunaIla gauPta EaI esa ko imaEaaEaI esa ko EaIvaastva

AQyaxa mahaodya ka saMbaaoQana 1

p`arMBa sao iva<aIya pirNaamaao M kI JaaMkI 3

iva<aIya ivaSaoYataeÐ ³iva<a vaYa- 2016¹17´ 7

inadoSakao M ka p`itvaodna 8

pbaMQana ivacaar¹ivamaSa- va ivaSlaoYaNa pitvaodna ³Anaulagnak¹1´ 24

inagaimat AiBaSaasana pitvaodna ³Anaulagnak¹2´ 30

saI [- Aao va saI ef Aao p`maaNa p~ ³Anaulagnak¹3´ 41

inagaimat AiBaSaasana p`maaNa p~ ³Anaulagnak¹4´ 42

inagaimat saamaaijak daiya%va pr vaaiYa-k p`itvaodna ³Anaulagnak¹5´ 43

vaaiYa-k irTna- ka saaraMSa ³ema jaI TI¹9´ ³Anaulagnak¹6´ 48

}jaa- saMrxaNaÊ p`aOVaoigakI AamaolanaÊ AnausaMQaana va ivakasa 57

ivadoSaI maud`a Aja-na va vyaya ³Anaulagnak¹7´

saicavaIya laoKaprIxaa pitvaodna ³Anaulagnak¹8´ 61

laoKaprIixat laoKa ivavarNa

sTO MDelaaona iva<aIya ivavarNa

laoKaprIxakaoM ka p`itvaodna ³Anaulagnak¹9´ 64

inayaM~k va mahalaoKaprIxak ka ‘SaUnya’ iTPpNaI p`itvaodna ³Anaulagnak¹10´ 71

tulana p~ 75

laaBa va haina ka ivavarNa 76

[-i@vaTI maoM pirvat-na ka ivavarNa 77

nakd pvaah ivavarNa 78

sTOMDelaaona iva<aIya ivavarNa saMbaMQaI naaoT\sa 79

samaoikt iva<aIya ivavarNa ³saI ef esa´

sahayak va saMyau> ]Vma saMbaMQaI naaoT\sa 122

sahayak va saMyau> ]Vma kMpnaI ko iva<aIya ivavarNa ³pp~ eºAaoºsaIº¹1´ 124

laoKaprIxakaoM ka p`itvaodna ³Anaulagnak¹11´ 125

inayaM~k va mahalaoKaprIxak ka ‘SaUnya’ iTPpNaI p`itvaodna ³Anaulagnak¹12´ 138

samaoikt tulana p~ 140

laaBa va haina ka samaoikt ivavarNa 141

[-i@vaTI maoM pirvat-na ka ivavarNa 142

samaoikt nakd p`vaah ivavarNa 143

samaoikt iva<aIya ivavarNa saMbaMQaI naaoT\sa 144

sa Ucanaa 197

ivaYaya saUcaI

1

AQyaxa mahaodya ka saMbaaoQanaAQyaxa mahaodya ka saMbaaoQanaAQyaxa mahaodya ka saMbaaoQanaAQyaxa mahaodya ka saMbaaoQanaAQyaxa mahaodya ka saMbaaoQana

ip`ya AMSaQaarkao M

maOM AapkI kMpnaI kI 35vaIM vaaiYa-k AamabaOzk maoM raYT/Iya [spat inagama ilaimaToDÀivaSaaKp+Nama [spat saMyaM~ evaM maMDla kIAaor sao hYa- ko saaqa Aapka svaagat krtahUÐ. maOM Aap saBaI kao [sa baOzk maoM ]pisqathaonao ko ilae Qanyavaad dota hUÐ AaOr Aapsaop`aPt hao rho inarMtr sahyaaoga va saaqa donaoko ilae Aapko p`it AaBaar vya@t krta

hUÐ. Apnao ivacaaraoM AaOr AapkI kMpnaI Wara haisala ]plaibQayaaoM kao Aapkosamaxa rKnaa vaastva maoM ek sammaana AaOr saaOBaagya hO. inadoSakaoM kop`itvaodnaÊ vaYa- 2016¹17 ko laoKaprIixat Kato ko ivavarNa AaOr SaoyarhaolDraoM kao dI ga[- saUcanaaeÐ p`caailat kI jaa caukI hOM. AapkI Anaumait saomaOM [nhoM pZ,a huAa maana laota hUÐ.

baahrI pirdRSya

ivaSva [spat saMGa ³DblyaU esa e´ ko AnausaarÊ vaYa- 2016 ko daOrana ivaSvamaoM AaBaasaI [spat kI KptÊ vaYa- 2015 maoM 3‰ kI igaravaT ko baad 1‰tk baZ,I hO. Baart maoMÊ ipClao vaYa- [spat kI Kpt maoM 5º9‰ kI vaRiwkI jagah [sa vaYa- 2º6‰ kI AaMiSak vaRiw hu[-. dUsarI AaorÊ ibaËI hotumau#ya ]%padkaoM ko ]%padna maoM 28º4‰ AaOr kula imalaakr 10º7‰ kIvaRiw hu[-Ê ijasako pirNaama sva$p kImataoM pr inatMtr dbaava banaa rha.

halaaÐikÊ Baart sarkar ko ivaiBanna hstxaopaoM ko karNa ipClao vaYa- ko strsao kImataoM maoM AaMiSak sauQaar huAaÊ laoikna laMbao ]%padaoM ijasaka kMpnaI maoM]%padna haota hOÊ ]samaoM sauQaar kma huAa.

AapkI kMpnaI ka inaYpadna

vaYa- ko daOrana AapkI kMpnaI nao tIna maoM sao ek QamanaBaT\zI ko BaarI marmmatmaoM rhnao ko baavajaUd tPtQaatuÊ kccao [spat ibaËIyaaogya [spat AaOr pirsaijjat[spat jaOsao ]%padna ko saBaI p`mauK xao~aoM maoM ËmaSaÁ 11‰Ê 9‰Ê 10‰ÊevaM 17‰ vaRiw dja- kI hO. maUlyavaiQa-t [spat ka ]%padna 18‰ baZ,aAaOr QamanaBaT\zI¹3Ê [spat galana Saalaa¹2 evaM vaayar ra^D imala¹2 kI na[-[ka[yaaoM sao ]%padna maoM ËmaSaÁ 34‰Ê 31‰ evaM 43‰ kI ]llaoKnaIyavaRiw dja- hu[-.

AapkI kMpnaI nao ipClao vaYa- kI tulanaa maoM [sa vaYa- maa~a%mak $p sao 4‰kI vaRiw dja- krto hue kula 12Ê706 kraoD, ÉpyaaoM ³Éº 388º99kraoD, T/ayala rna ko ]%padaoM kao Saaimala krto hue´ ka ibaËI karaobaarikyaa hO. kMpnaI kI inavala ibaËI Aamad ³ena esa Aar´ 5‰tksaIimat rhI.

AagaoÊ Aayaaitt kaoikMga kaoyalao kI kImataoM maoM 200‰ sao AiQak kI vaRiwhu[-Ê jaao kImatoM jaUna' 16 maoM yaU esa Dalar 90ÀTna ko Aasapasa qaIM vao hInavaMbar' 16 maoM baZ,kr yaU esa Dalar 300ÀTna hao ga[-M. halaaÐik maa~a maoMbaZ,ao<arI evaM laagat maoM kTaOtI krko sakla maaija-na kI haina kao ipClao vaYa-ko 659º46 kraoD, Épe sao GaTakr 263º89 kraoD, Épe tk laayaajaa saka.AapkI kMpnaI kao ipClao vaYa- 1603º72 kraoD, Épe kI tulanaamaoM [sa vaYa- 1263º16 kraoD, Épe kI inavala haina hu[- hO.

sqaaiya%va ko p`yaasa

[spat ]Vaoga maoM BaarI igaravaT ko karNa ]%pnna caunaaOityaaoM ka saamanaa krnaohotu kMpnaI maoM laagat inayaM~Na ko AaMtirk GaTkaoM kao tlaaSanao ka p`yaasahue AaOr laagat kao tk-saMgat banaanao ko ilae kccaomaalaÊ hirt }jaa-]%padna evaM p`caalana dxata maoM sauQaar Aaid ko xao~aoM maoM laagat inayaM~Na koAitir@t ]paya ike gae.

inagaimat saamaaijak daiya%va ³saI esa Aar´

Aapko kMpnaI kI inagaimat saamaaijak daiya%va kI gaitivaiQayaaÐÊ inagaimatsaamaaijak daiya%va ko ilae saava-jainak ]Vma ivaBaaga Wara laagaU ike gaeidSaainado-SaaoM jaOsao kMpnaI AiQainayamaÊ 2013 AaOr kMpnaI ³inagaimat saamaaijakdaiya\%va´ inayamaÊ 2014 ko isawaMtaoM kao pUra krtI hO. raYT/Iya [spatinagama ilaimaToD Wara inagaimat saamaaijak daiya%va kI gaitivaiQayaaÐ Ta]naiSapÊpunavaa-sa ka^laaoinayaaoMÊ KdanaaoM ko Aasapasa AaOr doSa ko dUr¹draja xao~aoM kolaaogaaoM kao iSaxaaÊ svaasqya va icaik%saa sauivaQaaeÐ mauhOyaa kranaoÊ ga`amaINa ivakasaÊpoyajala AapUit-Ê saaf¹safa[-Ê jaIvanayaapna ko ]payaaoMÊ ga`amaINa xao~aoM koAasapasa maUlasaMrcanaaAaoM ka ivakasa krnao tqaa pyaa-varNa saMrxaNaÊ maihlaasaSai@tkrNa Aaid xao~aoM maoM calaa[- jaatI hOM.

inadoSakaoM ko p`itvaodna maoM inagaimat saamaaijak daiya%va kI gaitivaiQayaaoM saosaMbaMiQat AMSa kao Alaga sao p`stut ikyaa gayaa hO.

inagaimat AiBaSaasana

inagaimat AiBaSaasana ko saMdBa- maoM AapkI kMpnaI ko isawaMt maoM ]<ardaiya%vaÊpardiSa-taÊ sa%yainaYzaÊ p`kTIkrNa va irpaoiT-Mga krnao kIo ivaiQaÊ inabaMQanaaoMÊidSaainado-SaaoM Aaid kao sauinaiScat krnaa AaOr pUro saMgazna maoM naOitktapUNa-AacarNa kao baZ,avaa donaa hO. saava-jainak ]Vma ivaBaaga ko idSaainado-SaaoM koAnau$p inagaimat AiBaSaasana saMbaMQaI pitvaodna inagaimat AiBaSaasana ko AnaupalanapmaaNap~ evaM saicavaIya laoKaprIxaa pitvaodna Alaga sao inadoSakaoM ko pitvaodnako AMSa hOM.

pyaa-varNa p`ba MQana

kMpnaI ko saBaI 47 ivaBaagaaoM maoM pyaa-varNa p`baMQana p`NaalaI ³[- ema esa´ Aa[-

2

esa Aao 14001 laagaU ikyaa gayaa hO AaOr BaarI maa~a maoM paOQaraopNa ikyaa gayaahO tqaa ABaI tk 2720 ho@Toyar xao~fla maoM lagaBaga 51º26 laaK paOQaolagaae gae hOM.

saMyaM~ ko inamaa-Na tqaa ivastarNa evaM AaQauinakIkrNa ko samaya maoM BaI vyaapk$p sao pyaa-varNa sauivaQaaAaoM kI yaaojanaa banaa[- ga[- AaOr ]naka kayaa-nvayanaikyaa gayaa. QaUlakNaaoM ko ]%saja-na kao raoknao evaM vyaqa- jala evaM baihsa`ava ko]pcaar hotu saMyaM~ maoM vyaapk $p sao p`dUYaNa inayaM~Na ko ]pskr lagaae gaehOM AaOr AaQauinakIkrNa ko daOrana ]namaoM AaOr BaI sauQaar ikyaa gayaa hO.ivastarNa maoMÊ vaayau p`dUYaNaÊ jala p`NaalaIÊ }jaa- dxata evaM vyaqa- p`baMQana maoMsauQaar hotu Anaok na[- sauivaQaaAaoM kao jaaoD,a gayaa hO. pyaa-varNa p`baMQana kosaMdBa- maoM inadoSakaoM ko p`itvaodna maoM Alaga sao AMSa idyaa gayaa hO.

AagaoÊ AapkI kMpnaI nao idnaaÐk 20º12º2016 kao 5 maogaavaT xamata kosaaOr }jaa- saMyaM~ ka p`vat-na ikyaa hO. saaOr }jaa- saMyaM~ sao AapkI kMpnaIkao vaOkilopk }jaa- ka sa`aot imalaogaa saaqa hI [sasao hmaaro hirt phla AaOrsvacC }jaa- hotu p`itbawta kao haisala krnao maoM sahayata imalaogaI.

vaYa- 2016¹17 hotu laaBaaMSa

kMpnaI kI vat-maana iva<aIya isqait kao doKto hueÊ kMpnaI [sa iva<a vaYa- maoMkao[- laaBaaMSa GaaoiYat krnao kI isqait maoM nahIM hO.

rajakaoYa mao M AMSadana

kMpnaI nao ivaiBanna sarkarI AiBakrNaaoM ko maaf-t kr AaOr Saulk ko $p maoMipClao vaYa- 1954 kraoD, ÉpyaaoM kI jagah [sa vaYa- 1501º43 kraoD, ÉperaYT/Iya rajakaoYa maoM AMSadana ikyaa hO.

BaavaI pirdRSya

ivaSva [spat saMGa koÊ ApOla 2017 ko Alpkailak Aaklana ³esa AarAao ko mautaibak vaYa- 2017 va 2018 ko daOrana caIna kao CaoD,kr ivakisattqaa ]BartI va ivakasaSaIla Aqa-vyavasqaaAaoM maoM ivakasa kI gait barkrarrhogaI. Anaumaana hO ik caIna jaao vaOiSvak [spat kI maaMga maoM 45‰ kaBaagaIdar hOÊ vah ivakasa ko maamalao maoM AaOr BaI ipCD,ogaa. [sasao [spat kIvaOiSvak ivakasa dr ËmaSaÁ 2017 AaOr 2018 maoM 1º3‰ evaM 0º9‰tk saIimat hao jaaegaI. Baart ivaSva ka tIsara sabasao baD,a [spat ]%padkbanaa rhogaa AaOr [spat ]%padna ko xao~ maoM p`mauK Aqa-vyavasqaa vaalaa ekmaa~eosaa doSa haogaa jaao sqaa[- ivakasa dja- krogaa.

koMd` sarkar nao raYT/Iya [spat naIitÊ 2017 kao Anaumaaoidt kr idyaa hOÊijasamaoM GarolaU Kpt AaOr ]cca gauNava<aa vaalao [spat ]%padna kao baZ,anao tqaa[sa xao~ kao vaOiSvak str pr p`itspQaI- banaanao pr bala idyaa gayaa hO. [sanaIit ka ]_oSya vaYa- 2030 tk 300 imailayana Tna [spat ]%padna xamatahaisala krnao tqaa vaYa- 2030 p`it vyai@t [spat Kpt ko vat-maana lagaBaga

62 iklaaoga`ama str kao baZ,akr 160 iklaaoga`ama p`itvyai@t tk krnaahO.

Baart ko Apnao majabaUt sauQaar kaya-ËmaaoMÊ isqar sarkar tqaa vaYa- 2017¹18ko koMd`Iya bajaT maoM maUlasaMrcanaaAaoM pr ide gae jaaor sao vaYa- 2017¹18 kobaad vaalao mahInaaoM tqaa 2018¹19 ko daOrana maaMga maoM sauQaar haonao kI ]mmaIdjagaI hOÊ jaao ek SauBa saMkot hO AaOr Aagao [sasao [spat xao~ maoM mah%vapUNa-ivakasa pirlaixat haogaa.

raYT/Iya [spat inagama ilaimaToD nao ivakasa kI saMBaavanaaAaoM ko ma_onajar ApnaIna[- [ka[-yaaoM sao ]%paidt maa~a sao laaBa ]zanaa AarMBa kr idyaa hO. kMpnaIApnao p`caalana dxataAaoM jaOsao Eama ]%padktaÊ kaok drÊ pI saI Aa[- drÊivainaid-YT }jaa- Kpt pr inarMtr Qyaana koMid`t kI hu[- hO AaOr ivastarNa[ka[yaaoM sao ]%padna kI maa~a baZ,nao evaM AaQauinakIkRt [ka[yaaoM ko isqarIkrNasao [samaoM AaOr [jaafa haonao kI AaSaa hO. ]cca gauNava<aa vaalao maUlyavaiQa-t[spat ko saaqa¹saaqa [na p`caalana dxataAaoM sao samaga` $p sao kMpnaI koinaYpadna maoM mah%vapUNa- sauQaar AaeMgao. [na gaitivaiQayaaoM ko saaqa¹saaqa AnyaAnausairt kaya-naIitgat gaitivaiQayaaÐ Aagao Aanao vaalao vaYaao-M maoM kMpnaI kaobaohtr isqait maoM phuÐcaaeMgaI.

AaBaar

AMttÁÊ inadoSak maMDla kI Aaor sao maOM svaIkar krta hUÐ ik [sa vaYa- kI]plaibQayaaÐ kMpnaI ko maanava saMsaaQana ko Anavart AaOr samaip-t p`yaasaaoM kopirNaamasva$p saMBava hao pa[- hOM. maOMÊ saBaI AMSaQaarkaoM ivaSaoYa $p sao Baartsarkar ko [spat maM~alaya AaOr Anya maM~alayaaoMÊ AaMQa` p`doSa sarkarÊAapUit-karaoM ³GarolaU va ivadoSaI´Ê ga`ahkaoMÊ AnauYaMgaI [ka[-yaaoMÊ baOMkraoMÊjanap`itinaiQayaaoMÊ ijalaa p`Saasana AaOr Anya saBaI AiBakrNaaoM Wara kMpnaI kop`it ivaSvaasa va Baraosaa rKnao tqaa [sao satt ivakasa krnao evaM ivaiBannakIit-maanaaoM kao haisala krnao ko ilae Avasar p`dana krnao ko ilae AaBaarvya@t krta hUÐ AaOr BaivaYya maoM BaI satt sahyaaoga kI AaSaa rKta hUÐ.

QanyavaadÊ

jayaihMdÊ

³pao maQausa Udna´

AQyaxa

idnaaMkÁ 27 isatMbarÊ 2017

ivaSaaKp+Nama

3

sqaap

naa k

o sama

ya sao

Aba

tk i

va<aIy

a pi

rNaam

aaoM kI

JaaÐk

Isqaap

naa k

o sama

ya sao

Aba

tk i

va<aIy

a pi

rNaam

aaoM kI

JaaÐk

Isqaap

naa k

o sama

ya sao

Aba

tk i

va<aIy

a pi

rNaam

aaoM kI

JaaÐk

Isqaap

naa k

o sama

ya sao

Aba

tk i

va<aIy

a pi

rNaam

aaoM kI

JaaÐk

Isqaap

naa k

o sama

ya sao

Aba

tk i

va<aIy

a pi

rNaam

aaoM kI

JaaÐk

I

31 maaca- tkkma-caarI

Acala pirsaMpi<ayaaÐinavala blaak

kulamaUlyahasa

Acala pirsaMpi<ayaaÐsakla blaak

?NaÀËotasaaK

Aarixat inaiQa vaAiQaSaoYa

pUÐjaI

kr pScaatlaaBaÀ³haina´

kr pUva-laaBaÀ³haina´

BaMDarÊ Aar va emaÊivaVut va Anya vyaya

byaaja vasaMpi<a krmaUlyah`asa vapirSaaoQana

kma-caarI laaBa

BaMDar maoM³vaRiw´ÀkmaI

kccao maalakI Kpt

sakla Aaya

Anya rajasva

karaobaar

vaYa-

90

-91

24

336

27

917

5(2

7)

2919

71

92

19

1(4

80

)(4

80

)3

50

6(4

80

)3

92

43

72

02

48

347

21

44

33

91

-92

77

222

79

44

02

(70

)54

44

94

37

50

9(9

88

)(9

88

)3

50

6(1

46

8)

5476

50

31

70

44

32

71

66

56

92

-93

11

85

14

81

33

36

80

(15

2)

773

40

19

87

58

(56

7)

(56

7)

37

06

(20

35

)3

49

56

15

71

02

651

3117

45

4

93

-94

1751

15

619

078

75

16

01

03

34

034

76

55

(57

3)

(57

3)

64

94

(26

08

)3

474

73

26

13

65

59

61

174

83

94

-95

22

09

502

25

91

05

9(2

00

)1

28

415

36

68

55

(36

4)

(36

4)

64

94

(297

2)

37

35

82

89

1747

65

42

173

69

95

-96

30

40

11

63

15

61

31

1(5

0)

15

54

30

407

110

7(2

02

)(2

02

)6

49

4(3

174

)3

83

18

39

221

776

21

517

64

2

96

-97

31

35

783

21

31

38

5(1

15

)17

44

22

43

01

16

3(2

47)

(247

)6

49

4(3

42

1)

37

35

85

48

28

19

57

29

1747

8

97-9

830

7197

31

68

14

05

(11

8)

21

04

39

19

81

21

1(1

77

)(1

77

)6

49

4(3

59

8)

22

05

85

92

30

37

55

55

173

54

98

-99

276

219

72

95

91

22

03

18

25

51

11

36

111

51(4

56

)(4

56

)6

49

4(4

05

4)

22

43

86

15

31

48

54

67

174

00

99

-00

2972

15

43

12

61

39

4(9

5)

27

24

32

38

21

30

3(5

63

)(5

63

)7

82

7(4

617

)2

34

38

63

53

58

05

05

517

25

4

00

-01

34

37

18

13

61

81

44

4(1

03

)4

08

44

535

11

36

4(2

89

)(2

89

)7

82

7(4

90

6)

22

93

86

43

40

12

46

30

171

31

01

-02

40

81

15

34

23

41

60

262

37

547

52

91

15

04

(75

)(7

5)

78

27

(49

81

)1

98

98

70

34

46

84

23

517

02

6

02

-03

50

59

23

15

29

01

80

62

81

40

64

55

18

61

63

55

22

52

27

82

7(4

45

9)

11

86

87

31

49

03

38

28

16

89

4

03

-04

61

68

20

96

37

72

05

026

48

147

649

174

81

54

61

54

67

82

7(2

91

3)

3787

10

53

38

33

72

16

75

5

04

-05

81

82

28

68

46

83

02

0(3

10

)4

90

10

06

1119

972

25

42

00

87

82

7(9

05

)5

31

876

36

32

224

411

66

13

05

-06

84

91

447

89

38

35

85

665

72

44

831

23

46

18

90

12

52

78

27

347

45

88

83

26

75

420

781

65

74

06

-07

9151

66

19

81

23

88

924

741

36

249

25

25

22

22

13

63

78

27

1711

917

887

67

08

517

90

16

40

1

07-0

81

04

33

90

41

13

37

42

80

(34

3)

10

31

48

832

28

54

29

95

19

43

78

27

36

54

441

89

01

751

61

38

516

416

08

-09

1041

09

24

11

33

35

89

6(9

17)

11

57

24

088

28

42

20

26

13

35

78

27

45

93

10

08

90

06

77

50

12

56

172

25

09

-10

10

63

47

58

11

39

25

53

541

51

40

02

77

782

43

91

24

879

77

82

75

05

81

23

39

474

80

09

14

65

178

30

10

-11

1151

75

26

12

04

371

88

(53

2)

12

73

26

61

65

27

01

98

26

58

78

27

54

02

11

37

979

58

26

51

53

017

82

9

11

-12

14

46

14

37

14

89

88

472

451

46

73

45

19

13

26

81

10

975

17

72

75

93

22

57

51

03

94

8607

1787

18

079

12

-13

13

55

3*

55

81

40

21

80

99

(30

4)

14

69

18

73

60

36

84

52

63

53

63

476

13

14

90

01

25

88

87

99

37

90

18

072

13

-14

13

48

8*

374

13

73

76

96

77

1751

271

33

83

85

45

48

36

657

40

64

01

49

43

13

61

69

08

34

53

31

837

1

14

-15

116

76*

28

81

06

89

512

8(8

20

)1

91

827

14

35

36

54

10

462

519

06

40

47

511

14

60

89

251

53

57

18

13

7

15

-16

12

271

*4

53

1051

241

42

11

50

18

82

36

66

77

39

98

(17

02

)(1

60

4)

48

90

4979

10

39

12

12

73

93

18

11

95

517

873

16-1

71

27

06

*3

62

12

67

96

94

5(3

98

)2

16

46

59

768

42

31

(16

90

)(1

26

3)

48

90

36

80

14

20

62

29

35

100

071

29

28

178

38

` k

raoD,

saM#yaa

* va

Ya-¹20

12¹1

3 ko 8

9º83

kraoD,Ê

201

3¹14

ko 1

25º2

9 kraoD,Ê

201

4¹15

ko 1

274º

51 k

raoD,Ê

201

5¹16

ko 2

211º

24 k

raoD,

AaOr 2

016¹

17 k

o 388

º99

kraoD,

Épe

ka T/a

yala rna

]%pa

dna S

aaimal

a hO.

naaoT

Á raiSa i

va<aIy

a vaYa

- 14¹

15 t

k A

a[- j

aI e

e pI

AaOr iv

a<aIy

a vaYa

- 15¹

16 sao A

a[- e

na DI

e e

sa ko A

nausaar

hO.

4

5

6

7

iva<aIya ivaSaoYataeÐiva<aIya ivaSaoYataeÐiva<aIya ivaSaoYataeÐiva<aIya ivaSaoYataeÐiva<aIya ivaSaoYataeÐ

2016-17 2015-16

e p`caalana pirNaama (` kraoD,)karaobaar 12706 12271

karaobaar ³T/ayala rna kao CaoD,kr´ 12317 10059

sakla Aaya 12679 10512

sakla vyaya 13602 11537

sakla laaBa ³pI baI Aa[- TI´ (923) (1025)

kr pUva- laaBa (1690) (1702)

kr pScaat inavala laaBa (1263) (1604)

baI vaYa- ko AMt tk iva<aIya isqait (` kraoD,)Saoyar pUÐjaI 4890 4890

Aarixat inaiQa AaOr AiQaSaoYa 3680 4979

lagaa[- ga[- pUÐjaI 6416 7494

inavala maUlya 8570 9869

sakla blaak 22935 21273

saMicat maUlyah`asa 10007 9318

inavala blaak 12928 11955

vastusaUcaI 4767 3811

s a I laaBadaiyakta va Anya Anaupat( i ) p`itSatta

ibaËI sao sakla laaBa (7.5) (10.2)

ibaËI sao inavala laaBa (10.3) (15.9)

inavala maUlya sao sakla laaBa (10.8) (10.4)

inavala maUlya sao inavala laaBa (14.7) (16.3)

lagaa[- ga[- pUÐjaI sao sakla laaBa (14.4) (13.7)

lagaa[- ga[- pUÐjaI sao inavala laaBa (19.7) (21.4)

Saoyar pUÐjaI sao sakla laaBa (18.9) (21.0)

ibaËI sao vastusaUcaI 38.7 37.9

( i i ) AnaupatcaalaU doyataAaoM sao caalaU pirsaMpi<ayaaÐ 0.5 0.5

caalaU doyataAaoM sao %vairt prsaMpi<ayaaÐ 0.1 0.2

lagaa[- ga[- pUÐjaI sao ibaËI 1.9 1.3

inadoSak p`itvaodnainadoSak p`itvaodnainadoSak p`itvaodnainadoSak p`itvaodnainadoSak p`itvaodna

(` kraoD,ao M ma o M)ivavarNa 2016-17 2015-16

T/ayala rna ibaËI saiht kula karaobaar 12706.31 12270.58

iva<aIya pBaarÀmaUlyahasaÀpirSaaoQanako pUva- kr pScaat laaBa³pI baI Aa[- TI DI e´ (263.89) (659.46)

GaTaeÐÁ iva<aIya pBaar 767.74 676.70

maUlyahasaÀpirSaaoQanako pUva- laaBa ³pI baI TI DI e´ (1031.63) (1336.16)

GaTaeÐÁ maUlyahasa 658.86 365.66

kraQaana ko pUva- inavala laaBa ³pI baI TI´ (1690.49) (1701.82)

kraQaana ko ilae p`avaQaana (427.33) (98.10)

kraQaana ko pScaat laaBaÀ³haina´³pI e TI´ (1263.16)(1603.72)

]%padna

BaarI marmmat kaya- ko calato tIna ³3´ Qamana BaiT\zyaaoM maoM sao ek ³1´ QamanaBaT\zI ko SaTDa]na haonao ko baavajaUd vaYa- ko daOrana AapkI kMpnaI nao ]%padnasaMbaMQaI saBaI p`mauK xao~aoM maoM vaRiw dja- kI. ivavarNa naIcao p`stut hOÁ

AaOsat p`it idna ko AaQaar pr

Qamana BaT\zI¹3Ê [spat galana Saalaa¹2 evaM vaa^yar ra^D imala¹2 maoM ËmaSaÁ34‰Ê 31‰ va 43‰ kI mah%vapUNa- vaRiw sao na[- [ka[yaaoM ko ]%padna maoMgait Aa[-. na[- imalaaoMÊ ivaSaoYa baar imala evaM sT/@carla imala maoM BaI mah%vapUNa-vaRiw dja- kI ga[-.

p`caalana dxata va laagat ma o M kmaI ko ]payaÁAapkI kMpnaI maoM ivastarNa va AaQauinakIkrNa kaya- cala rha hO.p`vait-t [ka[yaaoM sao ]%padna baZ,anao evaM p`caalana dxata maoM sauQaar laanao hotusaBaI p`yaasa ikyao jaa rho hOM. [sako AlaavaaÊ AaMtirk ]payaaoM ko maaQyama saokMpnaI Wara laagat maoM kmaI laanao hotu saBaI p`yaasa ikyao jaa rho hOM evaM laagatsaMbaMQaI AaOica%ya ko Aitir> ]paya phcaanao gayao hOM. p`mauK p`yaasaaoM maoMinamnailaiKt Saaimala hOMÁ

e´ Eama ]%padkta maoM sauQaarÁ ivastarNa ko carNa maoM AaMiSakmaanavaSai> kI inayaui> sao Eama ]%padkta maoM sauQaar Aanao kIsaMBaavanaa hOÊ ijasasao AaQauinakIkrNa va ivastarNa [ka[yaaoM sao]%padna maoM Apoixat gait Aa sakogaI.

baI´ baoMcamaaik-MgaÁ Qamana BaT\zI ]%padktaÊ kaok drÊ }jaa- KptAaid jaOsao xao~aoM maoM sauQaar hotu k[- p`aOVaoigakI¹Aaiqa-k maapdMDaoMkao phcaanaa gayaa hO. ivastarNa [ka[yaaoM ko AaQauinakIkrNa vaisqarIkrNa kaya- kI samaaiPt ko pScaatÊ [na maapdMDaoM maoM lagaBagabaoMcamaak- ko AaMkD,aoM tk sauQaar Aanao kI saMBaavanaa hOÊ ijasasaobacat hao sakogaI.

saI´ p`aOVaoigakI ka ]pyaaogaÁ Qamana BaT\zI¹1 va 3 maoM mahÐgao kaokkI AaMiSak p`itsqaapnaa ko AMtga-t caUiNa-t kaoyalaa poYaNa ³pI saIAa[- kaya- SauÉ ikyaa gayaa hO. AaQauinakIkrNa kaya- kI pUit-ko pScaat Qamana BaT\zI¹2 maoM BaI pI saI Aa[- kI SauÉAat kIyaaojanaa hO.

DI´ ApiSaYT }jaa- sa o AiQaktma inajaI ivaVut ]%padnaÁQamana BaT\zI gaOsa AaQaairt 120 maogaavaaT ivaVut saMyaM~ evaM isaMTr

ip`ya sadsyaaoMÊ

kMpnaI ko inadoSak maMDla kI Aaor saoÊ maOM 31 maaca-Ê 2017 kao samaaPt iva<avaYa- ko ilae laoKaprIixat laoKaAaoMÊ saaMivaiQak laoKaprIxaa pitvaodnaÊ saicavaIyalaoKaprIxaa p`itvaodna evaM laoKaAaoM ko saMbaMQa maoM Baart ko inayaM~k va mahalaoKaprIxak kI iTPpiNayaaoM ko saaqa¹saaqa kMpnaI ka 35vaaÐ vaaiYa-k pitvaodnap`stut krto hue A%yaMt p`sannata ka AnauBava kr rha hUÐ.

vyaapar inaYpadna

vaYa- ko daOrana AapkI kMpnaI nao 12706º31 kraoD, Épyao ka ³388º99kraoD, Épyao kI T/ayala rna ]%padna ibaËI saiht´ ibaËI karaobaar ikyaahO. Baart sarkar ko ivaiBanna hstxaopaoM ko AaQaar pr ipClao vaYa- sao ibaËIp`aiPt maoM vaRiw hu[-. halaaÐikÊ yah vaRiw kMpnaI Wara laMbao ]%padaoM ko p`caalanamaoM kma rhI. kMpnaI kI inavala ibaËI p`aiPtyaaoM maoM vaRiw 5‰ tk saIimatrhI. AagaoÊ Aayaaitt kaoikMga kaoyalao ko maUlya jaUnaÊ 2016 ko lagaBaga yaUesa DI 90ÀTna sao navaMbarÊ 2016 maoM yaU esa DI 300ÀTna tkÊ yaaina200‰ sao AiQak baZ,o. yaVip ibaËI kI maa~a maoM vaRiw evaM laagat maoMkmaI ko ]payaaoM sao ipClao vaYa- ko daOrana sakla maaija-na 659º46 kraoD,Épyao sao 263º89 kraoD, Épyao tk kma ikyaa jaa saka. AapkIkMpnaI ko ipClao vaYa- kI 1603º72 kraoD, Épyao kI inavala haina kI tulanaamaoM 1263º16 kraoD, Épyao kI inavala haina hu[-.p`mauK iva<aIya maapdMDaoM kI tulanaa%mak isqait naIcao p`stut hOÁ

Saoyar pU ÐjaIsamaIxaaQaIna vaYa- ko daOranaÊ [-i@vaTI Saoyar pUÐjaI tqaa p`aiQaÌt pUÐjaI maoM kao[-pirvat-na nahIM qao.

8

([ka[-Á ‘000 Tna)vaastivak ipClao vaYa- kI vaRiw

[saI AvaiQa maoM dr ‰ @tPt Qaatu 4,386 3,975 11

d`va [spat 4,176 3,826 9

ibaËI yaaogya [spat 3,847 3,513 10

pirsaijjat [spat 2,592 2,483 17

maUlya vaiQa-t [spat 3,095 2,638 18

ba`aMD eMbaaisaDr sauEaI pI vaI isaMQau

}Ymaa punaÁ p`aiPt AaQaairt 20º6 maogaavaaT inajaI ivaVut saMyaM~jaOsaI [ka[yaaoM ko maaQyama sao ApiSaYT }jaa- punaÁ p`aiPt AaQaairtinajaI ivaVut ]%padna xamata baZ,I hO. [sa phla sao laagat evaMkaba-na ]%saja-na kma haonao kI ]mmaId hO.

[- laagat maoM kmaI laanao ko Aitir> ]payaÁ AapkI kMpnaIAitir> AaMtirk laagat maoM kmaI laanao ko saBaI p`yaasa kr rhIhO AaOr laagat maoM kmaI laanao hotu ikyao gayao ivaiBanna ]payaaoM kIlagaatar samaIxaa kI jaa rhI hO. 20 ivaBaagaaoM sao saMbaMiQat lagaBaga117 maapdMDaoM ka lagaatar AnauEavaNa ikyaa jaa rha hO.

vaYa- ko daOrana ikyao gayao sauQaaraoM ka ivavarNa naIcao p`stut hOÁ

˺saMº maapdMD [ka[- maUlya % sauQaar

1 Eama ]%padkta TIsaIesaÀmaanava¹vaYa- 9

2 Qamana BaT\zI ]%padkta TIÀsaIyaUemaÀidna 29

3 Qamana BaT\zI kaok dr iklaaoga`amaÀTI eca ema 10

4 Qamana BaT\zIpI saI Aa[-ÀsaI DI Aa[- iklaaoga`amaÀTI eca ema >100

5 }jaa- Kpt jaIkOlaÀTI saI esa 0.2

6 vyaqa- }jaa- AaQaairtivaVut ]%padna maogaavaaT 86

inamaa-ta va saMivadakar ³e baI saI´ ko saaqa AavaiQak baOzk kI jaatIhO. saovaa koMd`aoM ko maaQyama sao ]%padaoM kI ‘]pyaaoga hotu tOyaar’ saovaa koAvasar tlaaSao jaa rho hOM.

DI´ ba`aMD p`saarÁ doSa maoM [spat kI Kpt baZ,anao hotu kMpnaI Wara ba`aMDp`saar AiBayaana calaayaa gayaa hO. AapkI kMpnaI nao BaartIya rolavao kosahyaaoga sao hjart inajaamau_Ina ¹ ivaSaaK+Nama samata e@saposa ka vaa[jaagasTIla samata e@saposa ko $p maoM naama pirvat-na ko maaQyama sao ApnaI ba`aMDCiva ka p`caar ikyaa hO. [sa rolagaaD,I ko 5 rajyaaoM sao gaujarnao ko karNa

ivapNanaipClao vaYa- ko 12Ê271 kraoD, Épyao kI tulanaa maoM [sa vaYa- 12Ê706 kraoD, Épyaoko ibaËI karaobaar sao 4‰ vaRiw dja- hu[-. p`mauK phla inamnaanausaar hOMÁe´ ]%pad ivakasa Á AapkI kMpnaI nao k[- vaYaao-M sao ivaivaQa p`yaaojanaaoM hotu

]%padaoM ko ivakasa ko maaQyama sao gaahkaoM kI AavaSyaktaAaoM evaM ApoxaaAaoMkI p U it - h ot u Ana ok p `y a as a ikya o h O M. iv astarNa k oAMtga-tÊ sqaaipt saokoMDrI Qaai%vak sauivaQaaAaoM sao ]cca maUlyavaiQa-t ]%padnaxamata baZ,I hO. ]cca kaba-naÊ ]cca maOMganaIja evaM 20º64 ispMga sTIlaka GaTk ipClao vaYa- ko 1º38 laaK Tna kI tulanaa maoM 2º05 laaK Tnatk baZ,a.

baI´ p`mauK ]%padÁ AapkI kMpnaI nao idllaIÊ frIdabaadÊ mauMba[-Ê baoMgaulaUÉÊkaoicca evaM hOdrabaad maoM p`mauK maoT/ao rolavao piryaaojanaaAaoM hotu AapUit-yaaoMko Alaavaa e pI saoËoToireT [MTirma kaMPlao@saÊ AmaravatIÊ vaosTna-DoiDkoToD Ía[T ka^irDarÊ [-sTna- poirforla e@saposavaoÊ emaar p`a^jao@ThirWar ¹ ?iYakoSa maoT/ao p`a^jao@TÊ rbaIMd` tIqa- maoT/aoÊ ena eca e Aa[-³Saaolaapur baoMgaulaUÉ ena eca 4 maaga-Ê pula va puilayaa´ jaOsaI p`mauKpiryaaojanaaAaoM ko AadoSaaoM ko inaima<a AapUit- kI hO.

saI´ ]%pad p`caar Á AapkI kMpnaI ]%padaoM kI ivastRt phuÐca evaM ]%padimaEa ko saMvaQa-na hotu Qyaana koMid`t kr rhI hO. saaqa hIÊ SahrIÊ Aw-SahrI evaM ga`amaINa xao~aoM kao Saaimala krto hue baajaar ko saBaI xao~aoM koga`ahk AaQaar kao majabaUt krnao hotu BaI Qyaana koMid`t kr rhI hO.kMpnaI ko ]%padaoM ko laaBaaoM ko p`it jaaga$kta baZ,anao hotu vaastuivadÊ

9

]<arI xao~ maoM e baI saI baOzk

piScamaI xao~ mao M ga`ahk baOzk

rajaimas~I baOzk

[na 5 rajyaaoM maoM ba`aMD kI #yaait baZ, rhI hO. AapkI kMpnaI nao

AaolaMip@sa maoM baODimaMTna ko p`qama BaartIya rjat pdk ivajaota sauEaI pI

vaI isaMQau ko saaqa AnaubaMQa krko ]nhoM vaa[jaaga sTIla ka ba`aMD AMbaaisaDr

banaayaa. Aagao ivaiBanna ipMT va [lao@T/ainak saMbaMiQat ivaiBanna maaQyamaaoM maoM

iva&apnaaoM ko Wara Apnao ]%padaoM ko saMbaMQa maoM jaanakarI baZ,a[- jaa rhI

hO. AapkI kMpnaI ga`amaINa xao~aoM maoM [spat kI Kpt maoM vaRiw hotu

ga`amaINa ivapNana kao p`ao%saaiht kr rhI hO.

[- ga`amaINa xao~aoM maoM [spat ka p`caarÁ ga`amaINa Baart maoM [spat kI

Kpt kao p`ao%saaiht krnaoÀbaZ,anao hotu ga`amaINa va Aw-¹SahrI xao~aoM ko

GaraoM maoM [spat AaQaairt Íoma¹sT/@car ko ]pyaaogaaoM va ]sako laaBaaoM ka

]llaoK krto hue saiËya AiBayaana calaayaa jaa rha hO. [sa saMdBa- maoM

ivaValayaaoMÊ p`aqaimak ]pcaar koMd`aoM va icaik%saalayaÊ AsptalaÊ saD,k va

Flaa[-AaovarÊ pula va puilayaaÊ isaMcaa[- piryaaojanaa Aaid ko inamaa-Na maoM

[spat ko ]pyaaoga ko p`caar hotu ivaiBanna jagahaoM pr rajaimais~yaaoM ko saaqa

baOzk BaI Aayaaoijat kI gayaI. rajya pirvahna inagama kI basaaoM va DI DI

iksaana TI vaI caOnala ko maaQyama sao ga`amaINa xao~aoM maoM iva&apna idyao gayao.

[sasao doSa maoM [spat kI Kpt baZ,anao kI AaMtirk dxata ko ivakasa maoM

sahyaaoga imalaogaa.

ef´ ga`amaINa DIlariSap yaaojanaaÁ ]%pad p`caar ko Aitir> p`ao%saahna

]payaaoM sao ga`amaINa DIlariSap yaaojanaa ko kayaa-nvayana maoM sauQaar huAa.

saiËya ga`amaINa DIlaraoM kao saUcanaa p+ va ema Aar Aar pI baaoD- ko vyaya

kI p`itpUit- kI jaa rhI hO. haoiD-MgaÊ vaa^la poMiTMgaÊ samaacaar p~Àkobala

TI vaI iva&apna jaOsaI p`ao%saahna gaitivaiQayaaoM ka saMcaalana krnaovaalao

ga`amaINa DIlar p`ao%saahna yaaojanaa kI p`itpUi-t- ko saIQao hkdar hOM. vaYa-

ko daOrana ga`amaINa DIlaraoM kI saM#yaa 235 sao 437 tk baZ,I.

saamaga`I p`baMQana

Ëy a

AapkI kMpnaI Wara inaiva-YT laagat maoM kmaIÊ samaud`I BaaD,o maoM kmaIÊ kaoikMga

kaoyalaaÊ laaOh AyaskÊ baa^yalar kaoyalaa jaOsao mah%vapUNa- kccaomaala ko saMrxaNa va

ivaivaQaIkrNa evaM vastusaUcaI ka AnaukUlatma str banaayao rKnao ko ivaiBanna ]paya

ikyao gayao hOM.

dIGa-kailak krar ³ela TI e´ evaM AasT/oilayaaÊ saMyau> raYT/ AmaorIkaÊ nyaUjaIlaOMD

evaM [MDaonaoiSayaa jaOsao ivaiBanna BaaOgaaoilak xao~aoM sao ivadoSaI AapUit-yaaoM ko maaQyama sao

kaoikMga kaoyalao kI AavaSyakta kI pUit- kI jaatI hO. AapUit-yaaoM maoM Apirhaya-

karNaaoM sao saMbaMiQat AinaiScattaAaoM kao kma krnao evaM kaola blaoMD kI laagat kao

AnaukUlatma banaayao rKnao ko Ëma maoM ivaËota AaQaar ko ivastar hotu lagaatar

p`yaasa ikyao jaato hOM. nayao kaoyalaaoM kI p`aiPt kI p`iËyaa maoMÊ vaYa- ko daOrana

AasT/oilayaa sao kaoikMga kaoyalaa evaM dao plvara[jD kaola baOMD\sa ko AaOVaoigak

iSapmaoMT ilayao gayao. ek AaOr kaoikMga kaoyalaoÊ dao plvara[jD kaoyalao va ek

qama-la kaola baOMD\sa ko saaqa T/ayala jaarI hO.

sa%yainaYza Anauba MQa ka kayaa-nvayana

AiQap`aiPt saMbaMQaI gaitivaiQayaaoM maoM ApOlaÊ 2007 sao sa%yainaYza AnaubaMQa ³Aa[-

pI´ ka kayaa-nvayana krnaovaalao saMgaznaaoM maoM AapkI kMpnaI phlaI kMpnaI hO.

vaYa- ko daOranaÊ 96º30‰ maUlya kI saMivadaAaoM ka sa%yainaYza AnaubaMQa ko tht

saMcaalana ikyaa gayaaÊ jaao koMd`Iya satk-ta Aayaaoga kI maanak p`caalana pwit

³esa Aao pI´ ko Anau$p hO.

ivaËota ivakasa

nayao dxa ivaËotaAaoM kao phcaananao ko lagaatar p`yaasa ikyao gayao evaM vaYa- ko daOrana

kula 169 ivaËotaAaoM kao pMjaIÌt ikyaa gayaa. 1Ê591 saUxma va laGau ]VimayaaoM

evaM 202 sqaanaIya saUxma va laGau ]VimayaaoM ko saaqa vaYa- ko AMt tk ivaËota

AaQaar 3Ê477 tk baZ,a. AapkI kMpnaI nao saUxmaÊ laGauÊ maQyama ]Vma maM~alaya

Wara Aayaaoijat raYT/Iya str kI caar Ëota va ivaËota baOzk evaM

p`dSa-inayaaoM maoM Baaga ilayaa. AapkI kMpnaI BaartIya ]Vaoga sammaolana Wara

07º12º2016 kao Aayaaoijat ivaËota ivakasa baOzk ka sahyaaogaI p`ayaaojak

qaa.

saUxmaÊ laGau ]Vmaao M sao maala va saovaaAaoM kI AiQap`aiPt

vaYa- ko daOranaÊ AapkI kMpnaI Wara saUxmaÊ laGau ]VmaaoM sao ³saUxmaÊ laGau ]VmaaoM ko

AnausaUicat jaaitÀAnausaUicat janajaait ko ]VimayaaoM saiht´ vaYa- maoM kula 415º05

kraoD, Épyao ko maala va saovaaAaoM kI AiQap`aiPt kI ga[-Ê jaao maala va saovaa kI

vaaiYa-k AiQap`aiPt ³laaOh AyaskÊ kaoikMga kaoyalaa va Tna-kI saMivadaeÐÊ ijasako

ilae CUT dI ga[-Ê jaOsao maala va saovaaAaoM kao CaoD,kr´ ka 28º62‰ banata hO.

10

Qamana BaT\zI¹2 kI EaoNaI¹1 kI BaarI marmmat saMbaMQaI p`mauK kaya- samaaPt huehOM. isaMTr maSaIna¹1 ko p`vat-na va isqarIkrNa evaM [spat galana Saalaa¹1 kotIsaro knvaT-r ³knvaT-r¹baI´ ko punaraowar ko pScaat [sako p`vat-na kIyaaojanaa hO.[spat galana Saalaa¹2 ko tIsaro knvaT-r ka 7 navaMbarÊ 2016 kao p`vat-naikyaa gayaa. [spat galana Saalaa¹2 ko caaOqao kasTr maoM ]pskr lagaanao kakaya- cala rha hO.

Anya p`ma uK piryaaojanaaeÐ

vaYa- ko daOranaÊ AapkI kMpnaI nao 5 maogaavaaT xamata ko saaOr ivaVut saMyaM~ ka20º12º2016 kao p`vat-na ikyaa. saaOr saMyaM~ sao AapkI kMpnaI kaovaOkilpk Axaya }jaa- sa`aot kI p`aiPt haogaI evaM hirt phla va hirt }jaa-kI p`itbawtaAaoM kI pUit- maoM sahyaaoga imalaogaa.

iva<a

vaYa- ko daOranaÊ AapkI kMpnaI nao nakd saaK byaaja dr kI tulanaa maoM p`itspwI-dr pr vaaiNaijyak kagajaatÊ Alpkailak kaya-karI pUÐjaIÊ maaÐga ?Na ³DblyaUsaI DI ela´Ê inayaa-t pOikMga iva<a ËoiDT ³[- pI ef saI´ AaOr pUNa-tÁ saMrixatAlpkailak ivadoSaI maud`a ?Na ³Ëota saaK´ ko maaQyama sao baohtr inaiQa p`baMQanahotu Apnao p`yaasa jaarI rKo AaOr [sa p`kar samaga` byaaja ka Baar kma huAa.AapkI kMpnaI ko vaYa- 2016¹17 ko iva<aIya laoKaAaoM kao saaMivaiQak laoKaprIxakaoMWara p`maaiNat ikyaa gayaa hO. saaqa hI inayaM~k va maha laoKaprIxakaoM sao ‘SaUnya’iTPpNaI p`aPt hu[-M.vaYa- ko daOrana AapkI kMpnaI kao Aaya kr ivaBaaga sao maUlyaaMkna vaYa- 2013¹14ko ilae 47º04 kraoD, Épyao tk Aaya kr vaapsaI kI p`aiPt hu[-.

p u n a r a owar k o b a ad es a em a es a¹1 ka iWtIy a knv aT - r³knv aT - r¹s a I´

esa ema esa ¹ 2 maoM tRtIya knvaT-r

piryaa ojanaaeÐAaQauinakIkrNa va 7º3 imailayana Tna p`itvaYa- tk ]nnayana[spat galana Saalaa¹1 maoM dUsaro knvaT-r ³knvaT-r¹saI´ ka punaraowar laixatitiqa sao 10 idna phlao hIÊ Aqaa-t 27 A@TUbarÊ 2016 kao pUra ikyaa gayaaAaOr p`vat-na ko phlao 24 GaMTaoM maoM 19 kI irkaD- hIT dja- kI gayaI.[spat galana Saalaa¹1 ko tIsaro va AaiKrI knvaT-r ³knvaT-r¹baI´ kapunaraowar 16 janavarIÊ 2017 sao SauÉ ikyaa gayaa.isaMTr maSaIna¹1 ka punaraowar 31 A@TUbarÊ 2016 kao SauÉ ikyaa gayaa AaOrcala rha hO.

5 maogaavaa^T xamata ka saaOr ivaVut saMyaM~

kopo@sa kI pUit-Á

vaYa- ko daOrana yaaojanaa ko 1350 kraoD, Épyao kI tulanaa maoM 104‰ kI pUit-ko saaqa 1405º95 kraoD, Épyao ka pUÐjaIgat vyaya ikyaa gayaa.

KanaÁ

jaggayyapoTa caUnaap%qar KanaaoM ko ilae AaMQa` p`doSa p`dUYaNa inayaM~Na maMDla sao7Ê80Ê000 Tna p`itvaYa- ]%padna xamata ko AavaQa-na hotu sqaapnaa kIsahmait ³saI ef [- p`aPt kI ga[-.

vyaapar ]%ÌYTta phlaÁ

gao Mbaa sauQaar

vaYa- ko daOranaÊ dao nayao ivaBaagaaoM ³[- esa va ef evaM na[- sT/@carla imala ³esaTI ema´´ maoM ‘gaoMbaa sauQaar’ phla ka kayaa-nvayana ikyaa gayaaÊ ijasasao inarMtrsauQaar kao baZ,avaa idyaa jaata hO tqaa Saap Flaaor pr caalaU sauQaar piryaaojanaaAaoMkI naotR%va sahBaaigata Wara spYTta laa[- jaatI hO. [sa p`kar [sa phla koAMtga-t kula 11 ivaBaagaaoM kao Saaimala ikyaa gayaa.

inadoSak ³piryaaojanaa´ AaOr vairYz AiQakairyaaoM sao yau> gaoMbaa TIma nao Saa^pFlaaor maoM Apnao pya-vaoxaNa ko daOrana cala rho sauQaar kayaao-M kI samaIxaa kI AaOrAagao baZ,nao ko ilae mah%vapUNa- sauJaava ide.

11

ga o Mbaa sa uQaar pya-va oxaNa

gauNava<aa sauQaar piryaaojanaa

AapkI kMpnaI nao Saa^p Flaaor sao saMbaMiQat mah%vapUNa- samasyaaAaoM ko samaaQaana koËma maoM vyavaisqat inadana p`NaalaI hotu gauNava<aa sauQaar piryaaojanaaAaoM pr QyaanakoMid`t krnaa jaarI rKa.

vaYa- ko daOrana 13 gauNava<aa sauQaar piryaaojanaaAaoM kI saflatapUva-k pUit- kIga[-. saI Aa[- Aa[-¹Aa[- @yaUÊ baoMgaulaUÉ ko p`va>a ko sahyaaoga sao Aayaaoijat‘saiT-ifkoSana p`aoga`ama fa^rlaIna isa@sa isagmaa ¹ ga`Ina baolT’ kaya-Ëma maoM 32AiQakairyaaoM nao Baaga ilayaa. [sa kaya-Ëma ko daOrana ]nhoM DI ema e Aa[-saI pwitÊ p`NaalaIbaw sauQaar p`iËyaaÊ p`iËyaa sauQaarÀ[YTtmaIkrNa koAaroKIya pwitÊ AaMkD,o ko ivaSlaoYaNa hotu imaina TOba saa^FTvaoAr Aaid kIjaanakarI dI ga[-.

&ana p`baMQana ³ko ema´

na[- imalaaoM sao ]%padna maoM gait laanao hotu Qyaana koMid`t krto hue Anya saMyaM~aoMko AnauBava evaM [sa xao~ maoM hala hI ko vaYaao-M maoM hue p`aOVaoigakI ivakasa saMbaMQaI&ana kI jaanakarI hotu jaulaa[-Ê 2016 ko daOrana ‘laMbao [spat ]%padaoM kogauNava<aa inayaM~Na saMbaMQaI caunaaOityaaÐ’ pr dao idvasaIya kaya-Saalaa Aayaaoijat kIgayaI.

kaya-Saalaa ko p`itBaaigayaaoM maoM iBalaa[- [spat saMyaM~Ê [skao [spat saMyaM~ÊTaTa sTIlaÊ jao esa DblyaUÊ Aar DI saI Aa[- esa ¹ saolaÊ ena ema elajamaSaodpurÊ ema ena dstUrÊ maoka^naÊ danaIlaIÊ p`a[maoTlsa evaM Aar Aa[- enaela¹vaI esa pI ko AnauBavaI vyai> BaI qao.

vaYa- ko daOrana &ana p`baMQana ko p`yaasaaoM maoM ek kapIra[T ka pMjaIkrNaÊ 17kosa sTDI ko ivakasa va ivaYaya xao~ sao saMbaMiQat 16 AByaasa sa~aoM koAayaaojana va Saa^p Flaaor sao saMbaMiQat maamalaaoM ko samaaQaana ko ]_oSya sao Saa^pFlaaor xao~ sao saMbaMiQat 4 AByaasa sa~ Saaimala hOM. saaqa hIÊ &ana p`baMQana kIpwit kao samaJanao evaM baa( p`iSaxaNa kaya-ËmaaoM sao p`aPt &ana ka laaBa]zanao hotu ivaiSaYT $p sao AiBakilpt 12 &ana p`baMQana jaaga$ktakaya-SaalaaAaoM ka Aayaaojana ikyaa gayaa.

AagaoÊ AapkI kMpnaI maoM &ana p`baMQana kI vaastivak jaanakarI fOlaanao evaMkma-caairyaaoM ko yaaogadana kao phcaananao hotu 2016¹17 maoM 4 &ana p`baMQanapurskar samaaraoh Aayaaoijat ikyao gayaoÊ ijanamaoM ivaiBanna ivaBaagaaoM ko 245kma-caairyaaoM nao p`Saist p~ p`aPt ikyao.

12

saiT-ifkoSana p`aoga`ama fa^r laIna isa@sa isagmaa ¹ ga`Ina baolT mao Mp `itBaaigayaa o M kI ]pisqait

‘laMbao [spat ]%padaoM ko gauNava<aa inayaM~Na kI caunaaOityaaÐ’ pr kaya-Saalaa

&ana sahBaajana kaya-Saalaa ma o M p`itBaaigayaa o M kI ]pisqait

pyaa-varNa p`ba MQanasaMyaM~ kI sqaapnaa evaM ivastarNa va AaQauinakIkrNa ko samaya BaI vyaapkpyaa-varNa sauivaQaaAaoM kI yaaojanaa banaa[- ga[- evaM ]naka kayaa-nvayana ikyaagayaa. saMyaM~ maoM QaUla ]%saja-na ko inayaM~Na evaM ApiSaYT jala va baihsa`ava ko]pcaar hotu ivastRt pdUYaNa inayaM~Na ]pskr lagaayao gayao tqaa AaQauinakIkrNako daOrana [namaoM AaOr sauQaar laayaa gayaa. ivastarNa ko thtÊ vaayau p`dUYaNaÊjala p`NaalaIÊ }jaa- dxata evaM ApiSaYT p`baMQana ko xao~aoM maoM sauQaar hotu k[-nayao ]pkrNa lagaayao gayao.AaQauinakIkrNa ko daOrana [spat galana Saalaa¹1 ko knvaT-r¹e va saI tqaaAavaQa-na ko tht [spat galana Saalaa¹2 ko knvaT-r¹3 maoM $f Tap]%saja-na va saokoMDrI ]%saja-na ko inavaarNa hotu Da^ga ha]sa kI sauivaQaa p`danakI gayaI.vaYa- ko daOranaÊ pyaa-varNa saMbaMQaI saBaI saaMivaiQak AavaSyaktaAaoM ko Anaupalanako samaya kaok Aaovaona baOTiryaaoM maoM ivaiSaYT esa pI ema laaoDÊ ivaiSaYTbaihsa`ava ]%saja-na evaM jaaoiKmapUNa- vyaqa- ko punaÁcaËNa maoM ipClao vaYa- ko0º42 iklaaoga`amaÀTI saI esaÊ 0º67 Gana maITrÀTI saI esa evaM 98º14‰kI tulanaa maoM ËmaSaÁ 0º34 iklaaoga`amaÀTI saI esaÊ 0º58 Gana maITrÀTI saIesa evaM 100º8‰ haisala ikyaa gayaa.

AnausaMQaana va ivakasa

p`iËyaa sauQaarÊ ApiSaYT p`baMQanaÊ nayao ]%pad ivakasaÊ laagat maoM kmaIÊ na[-p`aOVaoigakI ka ivakasaÊ pyaa-varNa saMrxaNa Aaid xao~aoM maoM AaMtirk taOr prevaM sahyaaogaI AnausaMQaana ko AMtga-t baa( AnausaMQaana saMgaznaaoM ko saaqa AnausaMQaanava ivakasa kaya-Ëma saMcaailat ikyao gayao. yao piryaaojanaaeÐ pUit- ko ivaiBannacarNaaoM maoM hOM. vaYa- ko daOrana Aaz na[- AnausaMQaana piryaaojanaaAaoM ka kaya-SauÉ ikyaa gayaa evaM ipClao vaYa- kI gyaarh piryaaojanaaAaoM pr kaya- jaarI hO.vaYa- ko daOranaÊ caar ivaiBanna raYT/Iya evaM AMtra-YT/Iya saMgaaoiYzyaaoM maoM saattknaIkI p`stutIkrNa idyao gayao. dao pustk AQyaaya evaM ek AMtra-YT/Iyapi~ka saMbaMQaI laoK p`kaiSat ikyao gayao evaM AMtra-YT/Iya pi~ka hotu ektknaIkI laoK svaIkar ikyaa gayaa. vaYa- ko daOrana AnausaMQaana va ivakasahotu 23º53 kraoD, Épyao ka inavaoSa ikyaa gayaa.sa urxaaAapkI kMpnaI BaartIya [spat saMyaM~aoM maoM eosaa phlaa saMgazna hOÊ ijasaosvaasqya evaM saurxaa p`baMQana AByaasaaoM hotu Aao eca esa e esaÁ 18001maanak sao p`maaiNat ikyaa gayaa. saurxaa maanakaoM ko kayaa-nvayanaÊ jaaoiKmainayaM~Na ko AnauEavaNa evaM Anya saiËya ]payaaoM sao saMBaaivat jaaoiKmaaoM kaokma ikyaa gayaaÀ]naka inavaarNa ikyaa gayaa.duGa-TnaaAaoM kI AavaRi<a dr ipClao vaYa- ko 0º18 sao 0º17 tk kma hu[-.vaYa- ko daOrana ]ccatma duGa-Tnaa mau> maanava idvasa ³170 idna´ p`aPt ikyaagayaa. ivaiBanna saurxaa phlauAaoM ko saMbaMQa maoM 7818 inayaimat kma-caairyaaoM evaM17788 saMivadakar EaimakaoM kao p`iSaixat ikyaa gayaaÊ jaao Aba tk kasava-EaoYz hO.

pUro saMyaM~ ko 47 ivaBaagaaoM maoM pyaa-varNa p`baMQana p`NaalaI maanak Aa[- esa Aao14001 ka kayaa-nvayana ikyaa gayaa. p`itvaYa- k[- pyaa-varNa p`baMQanakaya-ËmaaoM ³[- ema pI´ ko maaQyama sao satt\ sauQaar sauinaiScat ikyaa jaatahO. saMsaaQana kI Kpt maoM kmaIÊ Aao DI esa ko ]pyaaoga maoM kmaIÊ ApiSaYTko ]pyaaogaÊ kaya-sqala ko vaatavarNa maoM sauQaarÊ jaaoiKmapUNa- saamaga`I ko]pyaaoga Aaid xao~aoM maoM [- ema pI ko maaQyama sao Qyaana koMidt ikyaa gayaa. vaYa-ko daOrana ivaiBanna ivaBaagaaoM Wara lagaBaga 84 [- ema pI pr kaya- ikyaa gayaa.]prao> ko AlaavaaÊ baRhd pOmaanao pr paOQaaraopNa ikyaa gayaa evaM Aba tk2720 ho@Toyar xao~ maoM lagaBaga 51º26 laaK paOQao lagaayao gayao. hirtivaSaaKa kaya-Ëma ko AMtga-tÊ AapkI kMpnaI Wara paÐca vaYa- ko daOrana kula4Ê50Ê000 vaRxaaraopNa kI yaaojanaa ko inaima<a Aba tk 275Ê600 paOQaaraopNaikyaa gayaa hO.saUcanaa p`a OVaoigakIvaYa- ko daOranaÊ kma-caarI inaYpadna p`baMQana p`NaalaI ³[- pI ema esa´Ê D/a[Mgap`baMQana p`NaalaI ³D/amaOna´ saiht k[- nayao AiPlakoSana ivakisat ikyao gayaoÊjaao ihssao¹pujao-ÀAsaoMblaI ko AnvaoYaNaÊ AnauEavaNa p`NaalaI saMbaMQaI laagat maoM

13

kmaI ko ]payaÊ ]Vma ]%padna AnauEavaNa p`NaalaI va ga`ahk saUcanaap`NaalaI kI sauivaQaa saiht ]pskr D/a[Mga ko kMPyaUTrIkrNa kI sauivaQaap`dana krto hOM.

Aa^nalaa[na satk-ta i@layaronsa maa^D\yaUla

Aa^TaomaoiTk vao ibala janaroSana p`NaalaI

]%padna va ivalaMbaÊ ibaËI FlaOSaÊ vaotna pcaI-Ê Cu+I pbaMQanaÊ icaik%saa AiBalaoKÊ[-¹Da^kÊ Ta]naiSap iSakayatoMÊ pI saI iSakayatoMÊ skaDaÊ Aar ema eca pI vaefaoT- laa^igaMga jaOsao xao~aoM maoM maaobaa[la ep ivakisat ikyao gayao. ga`ahkaoM kaoibaËI AadoSa saMbaMQaI esa ema esa elaT- kI sauivaQaa SauÉ kI gayaI. AapkIkMpnaI kao ]Vma maaoibailaTI p`aOVaoigakI jaOsao navaacaar ko ]pyaaoga ko maaQyama saop`itspwI- xamata ko laaBa evaM saMyaM~ ko p`caalana maoM sauQaar hotu p`itiYzt‘[MToilajaoMT eMTrp`a[ja AvaaD-’ sao sammaainat ikyaa gayaa.

AapkI kMpnaI kao vaYa- 2015¹16 ko ilae ‘&ana era ¹ [-¹laina-Mga p`baMQanap`NaalaI ko AMtga-t Aa[- saI TI ko navaIna ]pyaaoga hotu koMd`Iya sarkar kosaava-jainak ]pËmaaoM Wara ‘raYT/Iya [-¹AiBaSaasana purskar’ ka rjat pdkp`dana ikyaa gayaa. AapkI kMpnaI kao p`aOVaoigakI ko navaIna ]pyaaoga komaaQyama sao p`itspwI- xamata ko ]pyaaoga evaM p`caalana maoM sauQaar hotu ibaga DaTakoTgarI ko tht e@saposa [MToilajaoMT pI esa yaU AvaaD- 2016 tqaa ]ccastr ko p`caalana va saUcanaa p`aOVaoigakI maoM naIitgat ]%ÌYTta hotu saI Aa[-Aao¹100 AvaaD- BaI p`dana ikyaa gayaa.

14

nakd riht laonadona

AapkI kMpnaI nao ga`ahkaoM evaM AapUit-karaoM ko saaqa nakd riht Baugatana vap`aiPt hotu [- Aar pI ³]Vma saMsaaQana yaaojanaa´ ka kayaa-nvayana ikyaa hO.AapkI kMpnaI nao [- Aar pI ko maaQyama sao [-¹inaivada evaM [-¹naIlaamaI kaAavaQa-na ikyaa hO. saMivadakaraoM va saMivada kima-yaaoM kao BaI nakd rihtBaugatana ikyao jaato hOM. sahkarI BaMDar saiht Ta]naiSap kI saBaI dUkanaaoMmaoM pI Aao esa maSaInaaoM ko maaQyama sao nakd riht laonadona kI sauivaQaa p`dana kIgayaI. maananaIya koMd`Iya [spat maM~I Wara ‘iDijaQana’ p`dSa-naI ko saaqa ‘nayaoBaart kI iDijaTla Aqa-vyavasqaa’ ivacaar gaaoYzI ka ]d\GaaTna ikyaa gayaa.ivaSaaKp+Nama ko BaartIya sToT baOMk evaM esa TI pI Aa[- ko sahyaaoga sao‘iDijaTla Baugatana¹nakd riht laonadona kao p`ao%saahna’ kaya-Ëma Aayaaoijatikyaa gayaa. kMPyaUTr saaosaa[TI Aa^f [MiDyaa ko sahyaaoga sao iDijaTla[MiDyaa [na glaaobala Aa[- TI spo@T/maÊ iDijaT\sa 2017 ka AMtra-YT/Iyasammaolana Aayaaoijat ikyaa gayaa.

[-¹paoT-la ka SauBaarMBa

doSa ko ]<ar pUvaI- xao~ maoM ema esa TI saI maoTla maMDI ko maaQyama sao Aar Aa[-ena ela¹vaI esa pI ko [spat ]%padaoM kI Aa^nalaa[na ibaËI hotu maananaIyakoMd`Iya [spat maM~I Wara ivaSaoYa [-¹paoT-la ka SauBaarMBa ikyaa gayaa. paoT-lamaoM ivaiBanna ]%padaoM kI ]plabQataÊ ]nako ivainado-SaÊ ]naka maUlya Aaid kIjaanakarI dI gayaI hO. [sa phla ko tht ga`ahkaoM ko sqaana pr AapUit- ekAakYa-k ivaSaoYata hO.

[MTilajao MT eMTrp`a[ja purskare@sap`osa [MTilajaoMT pI esa yaU purskar

Aar Aa[- ena ela nao &ana era ko ilae [lao@T/aina@sa va Aa[-TI ko saMGa rajya maM~I sao [-¹gavanao- Msa purskar p``aPt ikyaa

Aa[- esa Aao 27001 p``maaNana p`d<a

maanava saMsaaQana va AaOVaoigak saMbaMQa

AapkI kMpnaI nao saaOhad-pUNa- AaOVaoigak saMbaMQaaoM ko maaQyama sao ]cca ]%padna

evaM ]%padkta straoM kI p`aiPt sauinaiScat kI hO. AaOVaoigak saMbaMQa bahut

hI SaaMitpUNa- rho. AapkI kMpnaI nao maanava saMsaaQana sao jauD,o p`%yaok maamalao

evaM saudRZ, iSakayat inavaarNa tM~ ko maaQyama sao samayabaw trIko sao iSakayataoM

ko inavaarNa maoM saiËya dRiYTkaoNa Apnaanao ko maaQyama sao saaOhad-pUNa- AaOVaoigak

saMbaMQaaoM ko AnaukUla vaatavarNa banaayao rKa. inayaimat kaya- samaUh ko 24

pMjaIÌt Eaimak saMGaaoM evaM zoka EaimakaoM ko p`itinaiQa 22 pMjaIÌt Eaimak

saMGaaoM tqaa saMgazna ko kaya-palakaoM ko p`itinaiQa saMGa nao maO~IpUNa- kaya- saMsÌit

ko ivakasa maoM mah%vapUNa- sahyaaoga idyaaÊ ijasasao saaOhad-pUNa- AaOVaoigak saMbaMQa

kayama ikyao jaa sako.

31º03º2017 tk maanavaSai> 17Ê838 qaIÊ ijasamaoM 2Ê969 ³16º64‰´

AnausaUicat jaait evaM 1Ê321 AnausaUicat janajaait ko qao.

iSaxaa va ivakasa ko maaQyama sao xamata ivakasa

saMgazna kI saflata maoM maanava saMsaaQana kI inaNaa-yak BaUimaka ko dRiYTgatÊ

AapkI kMpnaI Wara ]%padkta straoM maoM sauQaar laanao ko Ëma maoM kma-caairyaaoM

ko saamaqya- AaQaairt iSaxaNa kaya-ËmaaoM ko maaQyama sao ]nako mah%vapUNa- kaOSala

15

ivakasa hotu Qyaana koMid`t ikyaa jaata rha hO. ]nako kaya- saMbaMQaI &ana ko

straoM ko ivakasa evaM kaya-sqala pr ]sako inaYpadna hotu p`vaRi<a va vyavahar

AaQaairt p`iSaxaNa kaya-ËmaaoM saiht kaOSala ivakasa kaya-Ëma Apnaayao jaa

rho hOM. vaYa- ko daOrana 12º91 p`iSaxaNa idvasa p`it kma-caarI p`itvaYa- ko

ihsaaba sao 34Ê573 kma-caairyaaoM kao p`iSaixat ikyaa gayaa.

kaOSala ]nnayana ko tht AapkI kMpnaI nao tknaIkI kma-caairyaaoM ko kaOSala

straoM ko ]nnayana hotu raYT/Iya kaOSala ivakasa inagama ³ena esa DI saI´ AaOr

BaartIya laaOh va [spat kaOSala xao~ pirYad ³Aa[- Aa[- esa esa esa saI´

ko saaqa Alaga sao samaJaaOta &apna ikyaa.

laaOh va [spat xao~ maoM kuSala kima-yaaoM kI ]plabQata kao sauinaiScat krnao ko

]_oSya sao AapkI kMpnaI nao ivaiBanna AaOVaoigak saurxaa kaya-ËmaaoM ko maaQyama

sao AaOVaoigak ivavarNa doto hue lagaBaga 10Ê100 ivaVaiqa-yaaoM kao p`iSaixat

ikyaa hO.

idllaI ko faor skUla Aa^f maOnaojamaoMT ko sahyaaoga sao ]nako pirsar maoM 26 sao

28 idsaMbarÊ 2016 tk tIna idvasaIya ivaiSaYT p`baMQana kaya-Ëma Aayaaoijat

ikyaa gayaa. ivapNana kaya- sao jauD,o lagaBaga 30 kaya-palakaoM nao ]prao>

kaya-Ëma maoM Baaga ilayaa.

ek kdma Aagao baZ,ato hue AapkI kMpnaI nao kMpnaI ko tknaIkI p`iSaxaNa

saMsqaana ³TI TI Aa[- ko pirsar maoM ‘vaa[jaaga sTIla’ ko AaOVaoigak mah%va ko

madaoM ko p`dSa-na hotu ‘sTIla myaUijayama’ kI sqaapnaa kI hO. [sa myaUijayama kI

sqaapnaa ka ]_oSya Aama janata maoM navaIna tknaIkI xamataAaoMÊ puranaI ivarasat

ko saMrxaNa evaM ‘vaa[jaaga sTIla’ kI Civa ko p`caar ko saaqa¹saaqa ivaVaiqa-yaaoM

kao ‘vaa[jaaga sTIla’ kI jaanakarI donaa evaM [spat xao~ maoM raojagaar ko

ivaklp ka cayana krvaanaa hO.

vaYa- ko daOrana naagarnaar [spat saMyaM~ maoM inayau> ena ema DI saI ko kaya-

palak p`iSaxaNaaiqa-yaaoM kao p`iSaxaNa doto hue 10º5 kraoD, Épyao ko rajasva

saRjana ko maaQyama sao tknaIkI p`iSaxaNa saMsqaana ³TI TI Aa[- laaBaaja-na koMd`

bana gayaa.

kaya-sqala pr maihlaaAao M ko saaqa laO Migak ]%pID,na ³inavaarNaÊ

inaYaoQa va samaaQaana´ AiQainayamaÊ 2013 ka p`kTIkrNa

kaya-sqala pr maihlaaAaoM ko saaqa laOMigak ]%pID,na ³inavaarNaÊ inaYaoQa va

samaaQaana´ AiQainayamaÊ 2013 ko AiQainayamana ko Anau$p AapkI kMpnaI nao

ek naIit p`itpaidt kI hO evaM AaMtirk iSakayat saimait ³Aa[- saI saI´

ka gazna ikyaa hO. vaYa- ko daOrana saMivaiQa ko p`avaQaanaaoM evaM laOMigak ]%pID,na

sao saMbaMiQat iSakayataoM ko inavaarNa maoM Aa[- saI saI kI BaUimaka kI jaanakarI

donao hotu 02 kaya-Ëma Aayaaoijat ikyao gayaoÊ ijasako tht 44 maihlaa

kma-caairyaaoM kao p`iSaixat ikyaa gayaa.

saMGa ko [spat maM~I Wara ]<ar pUvaI- xao~ maoM [spat ]%padaoM kIAa^nalaa[na ibaËI ko ilae samaip-t [-¹paoT-la ka SauBaarMBa

sTIla myauijayama mao M Da^ºAÉNaa Samaa-Ê saicavaÊ [spat maM~alaya

vaastva maoM yah gaaOrva kI baat hO ik AapkI kMpnaI kao kOlaoMDr vaYa- 2016 maoM

‘navar%na’ kI EaoNaI maoM raYT/Iya str pr naaOvaIM baar ‘sava-EaoYz ]Vma purskar’

³p`qama purskar´ sao sammaainat ikyaa gayaa hOÊ jaao ek kIit-maana hO. yah maihlaa

kma-caairyaaoM ko vaOyai>k evaM vyaavasaaiyak ivakasa ko p`it kMpnaI kI p`itbawta

ka p`maaNa hO. dao maihlaa kma-caairyaaoM ko ek dla nao p`gait 2017¹e Aa[- ema

e Wara maihlaaAaoM ko ilae 29 maaca-Ê 2017 kao na[- idllaI maoM Aayaaoijat raYT/Iya

str kI p`ityaaoigata maoM tRtIya purskar p`aPt ikyaa.

iSakayat inavaarNa tM~

AapkI kMpnaI maoM kaya-palakaoM evaM gaOr¹kaya-palakaoM daonaaoM ko ilae Alaga sao

AaOpcaairk va AnaaOpcaairk iSakayat inavaarNa tM~ saiht saudRZ, iSakayat

p`hstna p`NaalaI maaOjaUd hO. AiQakaMSatÁ iSakayataoM ka phlao carNa maoM hI

inaQaa-irt samayasaImaa ko BaItr inavaarNa ikyaa jaata hO.

saava-jainak iSakayat inavaarNa tM~ hotu BaI paqaimakta dI jaa rhI hO. mahapbaMQak

EaoNaI ko ek vairYz AiQakarI kao saava-jainak iSakayataoM ko inapTana hotu

‘saava-jainak iSakayat AiQakarI’ ko $p maoM pdnaaimat ikyaa gayaa. kMpnaI maoM

pUNa- $p sao AaMtirk pirp~ ko maaQyama sao saBaI saMbaMiQataoM kI jaanakarI hotu

maihlaa saSa>IkrNa

AapkI kMpnaI laOMigak samaanata maoM pUNa- ivaSvaasa rKtI hO evaM samaana Avasarp`dana krnaovaalaa inayaao>a BaI hO. maihlaa kma-caairyaaoM kI saM#yaaÊ jaaovat-maana maoM kula kaya- samaUh kI lagaBaga 3‰ hOÊ kao baZ,anao hotu ivaiBanna]paya ikyao gayao hOM.

AapkI kMpnaI Wara ‘maihlaa maO~I’ inayaao>a bananao hotu k[- ]paya ikyao gayaohOM. kMpnaI kI maihlaa kma-caairyaaoM kao skaop ko t%vaavaQaana maoM faorma Aa^fivamaona [na piblak sao@Tr ³ivaPsa´ ko maaQyama sao jaaoD,a gayaa hO. [sa vaYa- kodaOranaÊ lagaBaga 700 maihlaa kma-caairyaaoM kao ivaiBanna tknaIkI va p`baMQakIyap`iSaxaNa kaya-ËmaaoMÊ ivaPsa kI vaaiYa-k baOzk saiht ivaiBanna p`ityaaoigataAaoMÊsaMgaaoiYzyaaoMÊ sammaolanaaoM ko ilae naaimat ikyaa gayaa. ivaSaoYa $p sao maihlaazoka EaimakaoM ko ilae ‘maihlaa saSa>IkrNa’ sao saMbaMiQat p`iSaxaNa kaya-ËmaAayaaoijat ikyaa gayaa.

[saka ivastRt pcaar ikyaa gayaa hOÊ taik saava-jainak iSakayataoM ka naagairkÀgaahk

saMihta ³saI saI saI´ ko tht inaQaa-irt samayasaImaa maoM inapTana ikyaa jaaya.

iSakayataoM ka samayabaw trIko sao inapTana hotu Baart sarkar ko p`Saasainak

saMSaaoQana va saava-jainak iSakayat ivaBaaga ³saI pI jaI Aar e ema esa´ ko

Aa^nalaa[na saava-jainak iSakayat paoT-la ka lagaatar AnauEavaNa ikyaa jaa rha

hO. AapkI kMpnaI ko vaobasaa[T maoM saava-jainak iSakayataoM sao saMbaMiQat Baart

sarkar ko paoT-la ka ilaMk BaI idyaa gayaa hOÊ taik vairYztma str pr kma sao

kma saaPtaihk AaQaar pr laMibat saava-jainak iSakayataoM kI isqait ka AnauEavaNa

ikyaa jaa sako. saava-jainak iSakayataoM ka inaQaa-irt samayasaImaa ko BaItr

inapTana ikyaa jaa rha hO. hYa- ko saaqa saUicat ikyaa jaata hO ik vaYa- ko

daOrana p`aPt saBaI saava-jainak iSakayataoM ka inaQaa-irt samayasaImaa ko BaItr

inapTana ikyaa gayaa.

idvyaa Mga vyai> ³samaana AvasarÊ AiQakara o M ka sa MrxaNa va pUNa -

p`itBaaigata´ AiQainayamaÊ 1995

saMivaiQa ko laagaU haonao ko ]praMt AapkI kMpnaI nao 31º03º2017 tk 125

ivaiBanna idvyaaMga vyai>yaaoM kao inayau> ikyaa hO. [sa AaMkD,o maoM 09 ³naaO eosao

]mmaIdvaar BaI Saaimala hOMÊ jaao p`itBaa ko AaQaar pr cayainat hue hOM. ivaiBanna

$p sao saxama vyai>yaaoM kI sauivaQaa hotu rOMp vaoÊ ivaiSaYT SaaOcaalayaaoMÊ [ilavaoTraoM maoM

Aa^iDTrI saMkotaoMÊ svaagat kxa maoM vhIla caoyar ka p`avaQaana Aaid jaOsaI

sauivaQaaAaoM maoM sauQaar hotu saava-jainak BavanaaoM maoM ‘e@saosaoibailaTI Aa^iDT’ kI jaaÐca

kI gayaI hO.

ivaiQa

maQyasqataÊ sqaa[- pirYadaoM ko saaqa samanvayaÊ ivaiQak salaahaoM Aaid saiht saBaI

ivaiQak maamalaaoM sao saMbaMiQat kaya- hotu pyaa-Pt Qyaana idyaa gayaa hO.

klyaaNa

saBaI saaMivaiQak klyaaNa ]payaaoM ko inavaa-h ko saaqa¹saaqa AapkI kMpnaI Wara

kma-caairyaaoM kI saamaaijak saMrxaa saMbaMQaI AavaSyakta kI pUit- hotu ivaiBanna

gaOr¹saaMivaiQak yaaojanaaAaoM ka kayaa-nvayana ikyaa jaata rha hO. kma-caairyaaoMÊ

saovaainavaRi<a pScaat kma-caairyaaoM kI sauivaQaa hotu kma-caarI pirvaar laaBa yaaojanaaÊ

saovaainavaRi<a laaBa yaaojanaa evaM gaUp maoiD@laoma baImaa yaaojanaa jaOsaI yaaojanaaeÐ calaa[-

jaa rhI hOM.

gaOr¹kaya-palakaoM ko ilae maIla kaD- kI sauivaQaa p`dana kI gayaI hOÊ ijasasao kr sao

raht ka laaBa imalaa. yah sauivaQaa nakd riht laonadona kao p`ao%saaiht krnao kI

Aaor baZ,ayaa huAa kdma hO.

ek kdma Aagao baZ,ato hue Aavaasa saMbaMQaI AavaSyaktaAaoM kI pUit- hotu

ivasqaaipt vyai> EaoNaI ko kma-caairyaaoM kao kMpnaI ko Ta]naiSap maoM @vaaT-r

AabaMiTt ikyao gayao. [sa phla sao AapkI kMpnaI kao makana ikrayaa Ba<ao ka

gaOr¹Baugatana ko karNa Aaiqa-k bacat ko saaqa¹saaqa dIGa-kala sao KalaI pD,o hue

k[- @vaaT-raoM ko AnaukUlatma ]pyaaoga jaOsao k[- laaBa p`aPt hue.

16

navar%na EaoNaI ko AMtga-t sava-EaoYz ]Vma purskar ³p`qama purskar´

rajaBaaYaa

rajaBaaYaa naIit AaOr ]sako inayamaaoM ko sa#tI sao Anaupalana maoM AapkI kMpnaIsadOva hI t%pr rhtI hO. [sa vaYa- ko daOrana p`baaoQaÀp`vaINaÀp`a& paz\yaËmaaoM komaaQyama sao 198 kma-caairyaaoM kao p`iSaixat ikyaa gayaa. xao~IyaÀSaaKa ibaËIkayaa-layaaoM saiht ivaiBanna kaya-SaalaaAaoM ko maaQyama sao 586 kma-caairyaaoM kaop`iSaxaNa idyaa gayaa. lagaBaga 61 kma-caairyaaoM kao kMPyaUTr pr ihMdI maoM kaya- krnaohotu ‘yaUinakaoD’ ka p`iSaxaNa idyaa gayaa. 14À15 frvarIÊ 2017 kao ‘[spatkI Kpt baZ,anao ko ]paya’ naamak ivaYaya pr AiKla BaartIya saMgaaoYzIAayaaoijat kI ga[-. [samaoM [spat maM~layaÊ AapkI kMpnaI AaOr [spat maM~alayako p`Saasainak inayaM~Na maoM Aanao vaalao Anya saMgaznaaoM ko lagaBaga 62 kma-caairyaaoM naoBaaga ilayaa.

AapkI kMpnaI kao Baart sarkar ko [spat maM~alaya Wara vaYa- 2014¹15 koilae [spat rajaBaaYaa SaIlD ko p`qama purskar AaOr vaYa- 2015¹16 ko ilae[spat rajaBaaYaa T/a^fI idyaa gayaa. rajaBaaYaa ivaBaagaÊ gaRh maM~alayaÊ Baartsarkar Wara vaYa- 2015¹16 ko ilae rajaBaaYaa ko baohtr kayaa-nvayana hoturajaBaaYaa kIit- purskar ko AMtga-t iWtIya purskar evaM gaRh pi~kaAaoM kIEaoNaI maoM gaRh pi~ka ‘saugaMQa’ kao p`qama purskar p`dana ikyaa gayaa. idllaI kopirvat-na jana klyaaNa saimait Wara korla ko itÉAnaMtpurma maoM AayaaoijatAiKla BaartIya rajaBaaYaa saMgaaoYzI evaM kaya-Saalaa maoM rajaBaaYaa ivaiSaYT sammaanaSaIlD idyaa gayaa.

dUsarI narakasa

hala hI maoMÊ Baart sarkarÊ gaRh maM~alaya ko rajaBaaYaa ivaBaaga Wara AapkIkMpnaI kao dUsarI narakasa ³nagar rajaBaaYaa kayaa-nvayana saimait´ ko naotR%va kakaya-Baar saaOMpa gayaa. ]prao@t saimait ka gazna koMd`Iya saava-jainak ]VmaaoM maoMrajaBaaYaa ko kayaa-nvayana ko pya-vaoxaNa ko ilae ikyaa gayaa hO.

Kola

AapkI kMpnaI nao kma-caairyaaoM AaOr ]nako pirvaar ko sadsyaaoM ko pUNa- svaasqya evaMivakasa ko ilae Kola kao baZ,avaa donao ko ilae maUla sauivaQaaAaoM ka pya-aPt ivakasaikyaa hO tqaa BaavaI AaOr xamatavaana Kola p`itBaaAaoM ka ivakasa kr rhI hOÊtaik vao laaoga ijalaaÊ rajyaÊ raYT/Iya evaM AMtra-YT/Iya str kI ivaiBanna Kolap`itspwa-AaoM maoM p`itinaiQa%va krko kMpnaI ka naama raoSana kr sakoM. vaYa- kodaOrana AiKla BaartIya baODimaMTna ³esa pI esa baI´Ê mau@kobaajaI AaOr AqalaoiT@sacaOMipyanaiSap Aayaaoijat kI ga[-M.

ma[- 2016 ko daOrana vaaiYa-k ga`IYma kalaIna Kola p`iSaxaNa iSaivar ka Aayaaojanaikyaa gayaaÊ ijasamaoM lagaBaga 40 p`iSaxakaoM kI doKroK maoM 1300 baccaaoM naop`iSaxaNa p`aPt ikyaa. [saI p`kar maaca-Ê 2017 ko daOrana AMtr ivaValayaInavaa^laIbaala Tunaa-maoMTÊ ivaSaoYa saxama kma-caairyaaoM ko ilae Kola p`ityaaoigataeÐ tqaaivaSaoYa baccaaoM ³ema Aar kOTogarI´ ko ilae BaI p`ityaaoigataeÐ Aayaaoijat kIga[-M. [sako Aitir@t maihlaa kma-caairyaaoM evaM gaRhiNayaaoM ko ilae BaI Kolap`ityaaoigataeÐ Aayaaoijat kI ga[-MÊ ijanamaoM lagaBaga 250 maihlaaAaoM nao Baaga ilayaa.kMpnaI ko gazna idvasa Aqaa-t 18 frvarIÊ 2017 kao AapkI kMpnaI kI ba`aMDAMbaosDr AaOr iryaao AaolaMipkÊ 2016 maoM baODimaMTna kI rjat pdk ivajaota sauEaIpI vaI isaMQau nao “saa[ikla rOlaI” kao JaMDa idKakr rvaanaa ikyaa.

saUcanaa ka AiQakar AiQainayamaÊ 2005

AapkI kMpnaI phlaa koMd`Iya saava-jainak ]Vma hOÊ ijasanao pardiSa-ta AaOr

javaabadohI kao baZ,avaa donao ko Ëma maoM ek AaOr kdma ]zato hue vaYa- ko daOrana

‘saUcanaa ka AiQakar’ ko Aa^nalaa[na PlaoTfama- kI sqaapnaa kI hO. [sasao laaogaaoM

kao xaNa Bar maoM Apnao Aavaodna Baojanao kI sauivaQaa p`aPt hao ga[- hO. ivaQaana ko

AnauÉp laaogaaoM kao saUcanaaeÐ p`dana krnao ko ilae hr saMBava p`yaasa ike jaato hOM.

vaYa- ko daOrana p`aPt saBaI 579 AnauraoQaaoM AaOr 70 ApIlaaoM ko javaaba do ide

gae hOM.

icaik%saa va svaasqya saovaaeÐ

AapkI kMpnaI Apnao kma-caairyaaoM kao 160 ibastraoM vaalao ek AaQauinak Asptala

AaOr ivaiBanna sqaanaaoM pr ivaSaoYa $p sao ivasqaaipt ka^laaoinayaaoM AaOr maaQaarma

³tolaMgaaNaa´ AaOr jaggayapoTa ³AaMQa` p`doSa´ maoM Avaisqat inajaI KdanaaoM maoM

sqaaipt tIna p`aqaimak svaasqya koMd`aoM ³pI eca saI´ ko maaQyama sao ivaSaoYa icaik%saa

sauivaQaa p`dana kr rhI hO. [sako Aitir@t saMyaM~ pirsar maoM ek pUNa-tÁ

vyavaisqat vyaavasaaiyak svaasqya evaM saurxaa AnausaMQaana koMd` evaM 2 ³dao p`aqaimak

]pcaar koMd` sqaaipt hOM. saovaainavaR<a kma-caairyaaoM evaM ]nako jaIvanasaaiqayaaoM kao

baohtr icaik%saa sauivaQaa p`dana krnao ko ]_oSya sao ivaSaoYa baa*ya raogaI ka]MTr

banaayaa gayaa hO. [na saBaI icaik%saaÀAsptala sauivaQaaAaoM ko Aitir@tÊ

kma-caairyaaoM evaM ]nako AaiEataoM kI gaMBaIr baImaairyaaoM ka Qyaana rKnao hotu 25

AsptalaaoM kI naamaavalaI banaa[- ga[- hO.

purskar va sammaana

kMpnaI ko saiËya va ivaiBanna janaip`ya gaitivaiQayaaoM ko karNa naoSanala [MisTT\yaUT

Aa^f psa-nala maOnaojamaoMT ³ena Aa[- pI ema´ Wara AapkI kMpnaI kao raYT/Iya

str pr ‘baosT eca Aar pOi@Tsa¹2016’ purskar sao navaajaa gayaa. [sako

Aitir@t vaYa- 2016 maoM kMpnaI ko dao kma-caairyaaoM nao p`QaanamaM~I EamavaIr AaOr

EamaEaI purskar jaIta AaOr 18 kma-caairyaaoM kao ivaSvakmaa- raYT/Iya purskar p`aPt

huAa.

inagaimat saamaaijak daiya%va

saMyaM~ AaOr KdanaaoM ko BaItr AaOr baahr tqaa ]sako pirtÁ rhnao vaalao laaogaaoM ko

jaIvana maoM badlaava laanao kI p`itbawta kao Aagao lao jaanao ko ilae AapkI kMpnaI

nao Apnao inagaimat saamaaijak daiya%va ko tht Anaok piryaaojanaaAaoMÀgaitivaiQayaaoM

AaOr kaya-ËmaaoM kao saMcaailat ikyaa hO. nae kMpnaI AiQainayamaÊ 2013 kao laagaU

krnao ko Ëma maoM kiqat ivaQaana AaOr saava-jainak ]Vma ivaBaaga ko idSaainado-Saao-M ko

Anau$p AapkI kMpnaI nao ek inagaimat saamaaijak daiya%va AaOr inarMtrta

ivakasa naIit ka inamaa-Na ikyaa hO tqaa ‘samaga` ivakasa AaOr inarMtrta’ ko ilae

]sa pr vyaapk bala do rhI hO. inagaimat saamaaijak daiya%va hotu kMpnaI

AiQainayamaÊ 2013 kI Qaara 135 ko Anau$p gaizt saimait ka naotR%va ek

svatM~ inadoSak Wara haota hO AaOr inagaimat saamaaijak daiya%va kI [na gaitivaiQayaaoM

ka inayaimat $p sao AnauEavaNa ikyaa jaata hO. kMpnaI ³inagaimat saamaaijak

daiya%va´ inayamaÊ 2014 ko inayama 9 ko AnausarNa maoM inagaimat saamaaijak daiya%va

kI gaitivaiQayaaoM ka vaaiYa-k p`itvaodna Anaulagnak maoM saMlagna hO.

17

scacC Baart¹svacC ivaValaya AiBayaana

kMpnaI ko saBaI straoM pr “svacC Baart” isawaMt ka samaavaoSana ikyaa gayaa hO

AaOr saBaI ivaBaagaaoM kao Saaimala krto hue pUro vaYa- inarMtr “safa[- pKvaaD,a”

manaayaa gayaa. svacC Baart kI gaitivaiQayaaoM kao saMyaM~ ko BaItr calaanao ko

saaqa¹saaqa pirtÁ xao~ ko samaudayaaoM ko ilae BaI calaayaa gayaa. maaOjaUda maUlasaMrcanaaAaoM

kao majabaUt banaakr tqaa svacCta AiBayaana ko maaQyama sao ]nhoM banaae rKnao ko

ilae “svacC ivaSaaKa”¹ AiBayaana ko ilae ivaSaaKp+Nama mahanagarpailaka kao

DMpr p`dana krnaoÊ “svacC ga`ama”¹ ek AaidvaasaI gaaMva maoM SaaOcaalayaaoM ka inamaa-Na

krnaoÊ baajaar maoM [-¹Ta^yalaoT kI sqaapnaa Aaid jaOsaI kuC gaitivaiQayaaoM ko maaQyama

sao samaudayaaoM maoM svacCta kao baZ,avaa donao ko kaya- ike gae.

AagaoÊ ivaValayaaoM maoM saaf¹safa[- tqaa svacCta kao baZ,avaa donao hotu calaae gae

svacC ivaValaya AiBayaana ko tht AapkI kMpnaI Wara svacCta AaOr saaf¹safa[-

ko p`it jaaga$kta fOlaanao AaOr saaf¹safa[- va svaasqya ko ilae AcCI AadtoM

Dalanao evaM skUlaI baccaaoM maoM maaisakQama- saMbaMQaI svacCta ko p`it jaagaRit laanao ko

ilae “baala svacCta jaagaRit” evaM “pirvat-na” jaOsao phla ike gae.

svacC Baart AiBayaana ko kayaa-nvayana maoM ivaBaagaaoM maoM spwa- laanao AaOr svacCta

AiBayaana ko samaya navaaonmaoYa ko kaya- kao baZ,avaa donao ko ilae svacCta purskaraoM

kI sqaapnaa kI ga[- hO.

naagairk sa Mihta

Apnao naagairkaoM kao icainht krnao hotu inagaimat AiBaSaasana ko ilae banaa[-ga[- p`iËyaaAaoM ko Anau$p saovaaeÐ p`dana krnaoÊ ]nakI ApoxaaAaoM pr Kra]trnao AaOr saovaa p`dana krnao kI p`iËyaa kao AaOr AiQak p`BaavaI banaanao koËma maoM p`mauK naIityaaoM ko baaro maoM jaanakarI donao ko ilae AapkI kMpnaIpUNa-tÁ p`itbaw hO. naagairk saMihta ko AÐgaojaI AaOr ihMdI daonaaoM BaaYaaAaoM kosaMskrNa kMpnaI kI baovasaa[T pr maaOjaUd hOM.

satk-ta

AapkI kMpnaI SaIYa-sqa naOitk maUlyaaoM ko saaqa AaOr saMgazna kI saaK kaobaZ,anao ko ilae laaogaaoM maoM spYTta va pardSaI- trIko sao [-maanadarIÊ inaYpxataevaM dxata ko saaqa kama krnao hotu inavaark AaOr saiËya maahaOla banaanao prQyaana do rhI hO.

[sa p`yaasa maoMÊ kMpnaI ko Wara AnausarNa kI jaanao vaalaI ivaiBanna p`iËyaaAaoMka p`NaalaIgat AQyayanaÊ AiQak maUlya ko zokaoM evaM Ëya AadoSaaoM kI gahnajaaÐcaÊ AaMtirk laoKaprIxaa ko AnaucCodaoM ko saMdBa- maoM ]zae gae savaalaaoM kIjaaÐcaÊ AitsaMvaodnaSaIla xao~aoM kI inagaranaI AaOr AaOcak jaaÐcaÊ ibalaaoM kIAinayaimat jaaÐca Aaid kI jaatI hO. jaaga$kta fOlaanao tqaa AiQakAinayaimatta evaM Ba`YTacaar saMBaaivat xao~aoM ko saMdBa- maoM Apnao kma-caairyaaoMAnya AMSaQaarkaoM kao saUcanaaAaoM sao Avagat kranao ko ilae ~Omaaisak samaacaarpi~ka ka p`kaSana ikyaa jaata hO.

kma-caairyaaoM maoM jaaga$kta fOlaanao ko ]_oSya sao satk-ta jaaga$kta sa~ evaMzoka p`baMQanaÊ saava-jainak p`apNa maoM pardiSa-ta Aaid ivaYayaaoM pr kaya-SaalaaeÐAayaaoijat kI ga[-M. vaYa- ko daOrana kula 15 sa~Ê ijanamaoM kMpnaI ko p`baMQap`iSaxaNaaiqa-yaaoM ko saaqa¹saaqa raYT/Iya Kinaja ivakasa inagama ko kma-caairyaaoMsaiht kula 473 kma-caairyaaoM nao Baaga ilayaa. jaIvana inamaa-Na ko AarMiBaksamaya maoM hI skUla evaM ka^laoja ko ivaVaiqa-yaaoM ko jaohna maoM sadacaar AaOrnaOitkta ko baIja baaonao ko ilae raYT/Iya [spat inagama ilaimaToD¹satk-taivaBaaga nao kdma ]zayaa hO. [sako tht ivaValayaaoM AaOr ka^laojaaoM ko lagaBaga2047 ivaVaiqa-yaaoM kao kula 16 sa~aoM ko maaQyama sao jaaga$k banaayaa gayaa.

18

Aar Aa[- ena ela ma o M 1 AgastÊ 2016 sao ‘safa[- pKvaaD,a’ AarMBa

svacC Baart ]Vana

ema pI pI skUlaÊ naD up UÉ ma o M ‘ba ala svacC jaaga R it’

kMpnaI kI baovasaa[T pr ek AaMtirk $p sao ivakisat ‘Aanalaa[na ivaijalaoMsai@layaroMsa’ maa^DyaUla AplaaoD ikyaa gayaa hO. [sa maa^DyaUla ko maaQyama sao [-¹6str ko kaya-palakaoM kI satk-ta i@layaroMsa donao maoM samaya kao kma krnao AaOrsauivaQaajanak banaanao tqaa kma-caairyaaoM ko ËmaanauËma ko Anausaar satk-tairkaD- ko AaÐkD,o tOyaar krnao maoM sahyaaoga imala rha hO.

satk-ta ko xao~ maoM ]%ÌYTta ko ilae AapkI kMpnaI kao ‘kapao-roT ivaijalaoMsae@saolaoMsa AvaaD- 2016¹17’ p`aPt hue. kMpnaI ko dao AiQakairyaaoM kaovyai@tgat str pr ivaijalaoMsa e@saolaoMsa AvaaD- tqaa dao AiQakairyaaoM kaop`SaMsaa p`maaNa¹p~ p`aPt hue. kMpnaI ko dao AiQakairyaaoM kao raYT/Iyasatk-ta purskar¹2016 p`aPt hue.

p`baMQana cacaa- evaM ivaSlaoYaNa p`itvaodna

kMpnaI ka inaYpadna AaOr dRiYTkaoNa saiht p`baMQana cacaa- va ivaSlaoYaNaAnaulagnak¹1 maoM saMlagna hO.

inagaimat AiBaSaasana p`itvaodna

AapkI kMpnaI ]cca str ko inagaimat AiBaSaasana hotu p`yaasa kr rhI hO.saava-jainak ]Vma ivaBaaga ko idSaainado-Sa jaao ma[-Ê 2010 sao Ainavaaya-tÁ laagaUhao cauko hOMÊ ko Anausaar ek Alaga inagaimat AiBaSaasana ivaBaaga banaayaa gayaahO AaOr yah inadoSakaoM ko p`itvaodna mao M Anaulagnak¹2 ko AMtga-tSaaimala hO.

mau#ya kaya-karI AiQakarI AaOr mau#ya iva<a AiQakarI ka p`maaNana

maMDla ko sadsyaaoM AaOr p`baMQana ko vairYz AiQakairyaaoM ko Aacaar saMihta kosaMdBa- maoM AQyaxa¹sah¹p`baMQa inadoSak kI GaaoYaNaa ko saaqa mau#ya kaya-karIAiQakarI va mau#ya iva<a AiQakarI sao p`ithstaxairt p`maaNap~ inagaimatAiBaSaasana p`itvaodna ka AMSa hO jaao Anaulagnak¹3 maoM p`stut hO.

inagaimat AiBaSaasana ko idSaainado -Sa ka Anaupalana p`maaNap~

poSaovar kMpnaI saicava Wara vaYa- 2016¹17 ko ilae saava-jainak ]Vma ivaBaagasao ma[- 2010 maoM jaarI inagaimat AiBaSaasana saMbaMQaI idSaainado-SaaoM ko Anaupalanaka p`maaNap~ saMlagna hO AaOr Anaulagnak¹4 ko $p maoM inadoSak p`itvaodna koAMtga-t p`stut hO.

inagaimat saamaaijak daiya%va

kMpnaI AiQainayamaÊ 2013 kI Qaara 135 ko Anau$p AapkI kMpnaI maoM maMDlaWara Anaumaaoidt inagaimat saamaaijak daiya%va evaM inarMtrta naIit hO evaM eksvatM~ inadoSak ko naotR%va maoM ek maMDla ]p saimait BaI gaizt hO. kMpnaI³inagaimat saamaaijak daiya%va´ inayamaÊ 2014 ko inayama 9 ko Anausaar inagaimatsaamaaijak daiya%va ³saI esa Aar´ kI gaitivaiQayaaoM sao saMbaMiQat vaaiYa-kp`itvaodna Anaulagnak¹5 maoM p`stut hO.

vaaiYa-k irTna- ka saar

kMpnaI AiQainayamaÊ 2013 kI Qaara 92³3´ AaOr kMpnaI ³pbaMQana evaMp`Saasana´ inayamaÊ 2014 ko inayama 12³1´ ko AnausarNa maoM idº31 maaca-Ê2017 kao samaaPt iva<a vaYa- hotu p`p~ saMºema jaI TI–9 ko vaaiYa-k irTna- kaivavarNa Anaulagnak¹6 maoM saMlagna hOÊ ijasakIo samaIxaa poSaovar kMpnaI saicavaWara kI gayaI hO.

maMDla baOzkaoM kI saM#yaa

vaYa- ko daOranaÊ maMDla kI Aaz ³8´ baOzkoM Aayaaoijat hu[-M AaOr [na baOzkaoM saosaMbaMiQat ivavarNa inagaimat AiBaSaasana p`itvaodna maoM samaaiht ikyaa gayaa hOÊ jaao[sa p`itvaodna ka ihssaa hO.

satk-ta tM~AapkI kMpnaI nao sajagata saMkot saiht ek satk-ta tM~ ivakisat ikyaa hOAaOr vah kMpnaI ko vaobasaa[T ilaMk https://www.vizagsteel.com/

insiderinl/vigil%20mechanism%20Policy.pdf ma o M]plabQa hO.

19

kapao -roT ivaijalao Msa e@saolao Msa AvaaD- 2016¹17

dao AiQakairyaao M kao raYT/Iya satk-ta purskar

laoKaprIxaa saimait

inagaimat AiBaSaasana pitvaodna maoM laoKaprIxaa saimaityaaoM ko saMyaaojana sao saMbaMiQat

ivavarNa p`stut hOÊ jaao [sa p`itvaodna ka AMSa hO. laoKa saimait Wara saMstut

saBaI isafairSaoM maMDla Wara svaIÌt kI ga[- hOM.

kMpnaI AiQainayamaÊ 2013 kI Qaara 134 ³5´ ko tht inadoSak

maMDla kI ijammaodarI sao saMbaMiQat ivavarNa

inadoSakaoM ko ijammaodarI ivavarNa ko saMbaMQa maoM kMpnaI AiQainayamaÊ 2013 kI

Qaara 134³3´³c´ evaM 134³5´ kI AavaSyaktaAaoM ko AnausarNa maoM kMpnaI

ko inadoSak [sakI puiYT krto hOM ikÁ

e´ vaaiYa-k laoKa tOyaar krto samayaÊ yaqaaqa- laona¹dona saMbaMiQat saTIk

ivavarNaaoM kI vyaa#yaa saiht samauicat trIko sao maanak laoKap`NaalaI

ka Anaupalana huAaÂ

baI´ inadoSakaoM nao eosaI laoKakrNa naIit kao Apnaayaa AaOr ]naka

inayaimat vyavahar ikyaa evaM ]sako AaQaar pr inaNa-ya ilayaa AaOr

Anaumaana lagaayaa ik yao tk-saMgat AaOr ivavaokpUNa- hOMÊ jaao iva<a vaYa-

ko AMt maoM kMpnaI ko kaya-klaapaoM AaOr ]sa AvaiQa maoM kMpnaI ko

laaBa AaOr haina ko dRiYTgat tqya sa%ya AaOr inaYpxa hOMMÂ

saI´ kMpnaI kI pirsaMpi<ayaaoM ko saMrxaNa AaOr QaaoKaQaD,I tqaa Anya

AinayaimattaAaoM sao bacanao va ]naka pta lagaanao hotu [sa AiQainayama

ko pavaQaanaaoM ko Anausaar inadoSakaoM nao pyaa-Pt laoKakrNa AiBalaoKaoM

ko rKrKava pr samauicat evaM pyaa-Pt Qyaana idyaaÂ

DI´ inadoSakaoM nao vaaiYa-k laoKaAaoM kao ‘Ait gaMBaIrta sao’ tOyaar ikyaa

AaOr

[- inadoSakaoM nao saBaI laagaU inayamaaoM ko p`avaQaanaaoM ko Anaupalana kao

sauinaiScat krnao hotu ek eosaI samauicat p`NaalaI banaayaI hOÊ jaao

pyaa-Pt AaOr p`BaavaI hO.

kMpnaI AiQainayamaÊ 2013 kI Qaara 149 kI ]p–Qaara 7 ko

tht svatM~ inadoSakaoM Wara svatM~ta kI GaaoYaNaa saMbaMQaI ivavarNa

AapkI kMpnaI nao p`%yaok svatM~ inadoSak sao kMpnaI AiQainayamaÊ 2013 kI

Qaara 149 kI ]p–Qaara 6 kI vyaa#yaa ko Anausaar ]nakI svatM~ta ko

maapdMDaoM ko Anau$p GaaoYaNaaeÐ p`aPt kI hOM.

inadoSakaoM kI inayaui> evaM p`itdana saMbaMQaI kMpnaI kI naIit

kMpnaI AiQainayamaÊ 2013 kI Qaara 178³1´ ko Apoxaanausaar kMpnaI nao

naamaaMkna evaM p`itdana saimait gaizt kI hO. ek koMd`Iya saava-jainak

]pËma haonao ko karNa kMpnaI maoM Baart sarkar Wara kMpnaI AiQainayamaÊ

2013 kI Qaara 178 kI ]p–Qaara 3 ko tht inaQaa-irt Anausaar pa~ta ka

inaQaa-rNaÊ sakara%mak daiya%vaÊ inadoSak kI svatM~ta AaOr Anya maamalaaoM

saiht inadoSakaoM kI inayaui> AaOr p`itdana sao saMbaMiQat maapdMDaoM ka Anaupalana

ikyaa jaata hO. idº5 jaUnaÊ 2015 kI ema saI e AiQasaUcanaa saMºjaI esa

Aar 463³[- Wara sarkarI kMpinayaaoM ko ilae inayaui> evaM p`itdana naIit maoM

CUT dI ga[- hO.

kMpnaI AiQainayamaÊ 2013 kI Qaara 186 ko tht ?NaÊ gaarMTI

evaM inavaoSa sao saMbaMiQat ivavarNa

]prao@t ivavarNa iva<aIya ivavarNa kI iTPpiNayaaoM maoM Saaimala hOM.

kMpnaI AiQainayamaÊ 2013 kI Qaara 188 ³saMbaw paTI- laona–dona´

kI ]p–Qaara 1 ko tht saMivadaAaoM ko ivavarNa

Qaara 188 ko Anau$p vaYa- ko daOrana kao[- laona–dona nahIM huAaÊ AtÁ p`p~ e

Aao saI–2 saMlagna nahIM hO.

kMpnaI maamalaao M sao saMbaMiQat ivavarNa

vaYa- ko daOrana kMpnaI kaya-klaapaoM sao saMbaMiQat ivavarNa [sa p`itvaodna ko

AagaamaI AnaucCodaoM maoM saivastar p`stut hO.

saMcayaa o M ka sqaanaa MtrNa

samaIxaaQaIna AvaiQa maoM saMcayaaoM ka sqaanaaMtrNa p`staivat nahIM hO.

laaBaa MSa

samaIxaa AvaiQa hotu kao[- laaBaaMSa p`staivat nahIM hO.

}jaa- saMrxaNaÊ p`aOVaoigakI Aamaolana Aaid ka p`itvaodna

kMpnaI AiQainayamaÊ 2013 kI Qaara 134³3´³ema´ ko p`avaQaanaaoM ko saaqa

pizt kMpnaI ³laoKa´ inayamaÊ 2014 ko inayama 8 ko Anau$p }jaa- saMrxaNaÊ

p`aOVaoigakI Aamaolana evaM vaYa- ko daOrana ivadoSaI maud`a ka Aja-naÀvyaya Aaid ko

ivavarNa Anaulagnak¹7 maoM p`stut hMO.

20

]Vma jaaoiKma p`baMQana naIit

AapkI kMpnaI maoM maMDla sao Anaumaaoidt ]Vma jaaoiKma p`baMQana naIit hO AaOr

]sao kMpnaI ko vaobasaa[T pr AplaaoD ikyaa gayaa hO. naIit ko maamalao maoMÊ

saMgazna maoM saMkma- evaM gaOr¹saMkma- daonaaoM ko saBaI ivaBaagaaoM maoM AaMtirk dla ko

sahyaaoga sao jaaoiKma ko t%vaaoM kao icainht krnao ko ilae Alaga sao ek

kayaa-nvayana AiBakrNa hO evaM saMbaw ivaBaagaaQyaxa Wara ]saka AnauEavaNa

ikyaa jaata hO tqaa laoKaprIxaa saimait ]sakI samaIxaa krtI hO.

maMDlaÊ saimaityaao M evaM inadoSakao M ko vyai@tgat inaYpadna ka

vaaiYa-k maUlyaaMkna

inagaimat maamalao maM~alaya ³ema saI e´ nao idnaaMk 5 jaUna 2015 kao AiQasaUcanaa

saM#yaa jaI esa Aar 463³[- jaarI krko sarkarI kMpinayaaoM kao ]prao@t

hotu CUT dI hO.

vaYa- ko daOrana AaOr irpaoT- krnao kI tarIK tk inadoSakaoM Aqavaa

p`baMQana ko p`mauK laaoga ³ko ema pI´ jaao vaYa- ko daOrana inadoSak

inayau@t hue Aqavaa inadoSak pd sao mau@t hue ]naka ivavarNa

inamnavat hOÁ

inad oSakÁ

inayaui@tyaaÐÁ

inadoSak ka naama ³sava-EaI´ inaya ui@t kI tarIK

EaI ikSaaor caMd` dasa 01º01º2017

EaI sarsvatI p`saad 08º02º2017

EaI vaI vaI vaoNaugaaopala rava 06º07º2017

kaya-kala samaaiPtÁ

inadoSak ka naama ³sava-EaI´ tk

sauEaI BaartI esa isahaga 30º11º2016

EaI jaI baI esa p`saad 31º12º2016

EaI DI ena rava 31º07º2017

p`baMQana ka p`mauK vyai@t ³ko ema pI´Á

raYT/Iya [spat inagama ilaimaToD ko mahap`baMQak ³iva<a va laoKa´ EaI jao

EaIinavaasa rava kao idnaaMk 31 Agast 2016 sao 05º07º2017 tk kI

AvaiQa ko ilae pmauK iva<a AiQakarI banaayaa gayaa qaa. idnaaMk 06º07º2017

kao EaI vaI vaI vaoNau gaaopala rava ko inadoSak ³iva<a´ ko $p maoM inayau@t haonao

prÊ mahap`baMQak ³iva<a va laoKa´ EaI jao EaIinavaasa rava ko sqaana pr

idnaaMk 06º07º2017 sao ]nhoM mau#ya iva<a AiQakarI ko $p maoM pdnaaimat

ikyaa gayaa.

Anya p`kTIkrNaÁ

iva<aIyaÁ iva<aIya saaraMSa Aqavaa ]plaibQayaaoM kao p`itvaodna ko pUva- pRYzaoM maoM

Alaga sao dSaa-yaa gayaa hO.

[- esa Aao pI esaÀsvaoT [-i@vaTI SaoyarÁ AapkI kMpnaI nao iDfroMiSayala

ra[T\saÀsvaoT [-i@vaTI Saoyasa-ÀeMPlaaa[ja sTa^k AaPSaMsa ko saaqa [-i@vaTI

Saoyar jaarI nahIM ikyaa hO.

karaobaar p`vaRi<a maoM badlaava nahIMÁ kMpnaI ko karaobaar maoM kao[- badlaava

nahIM hO AaOr yah Apnao ]p¹]%padaoM saiht laaOh va [spat ka karaobaar hI

krtI hO.

kma-caairyaaoM ka ivavarNaÁ sarkarI kMpnaI haonao ko naato AapkI kMpnaI

kao kMpnaI AiQainayamaÊ 2013 kI Qaara 197 ko p`avaQaanaaoM tqaa ]sako

AQaIna banaae gae inayamaaoM ko Anau$p inagaimat maamalao maM~alaya ³ema saI e´

Wara idnaaMk 05º06º2015 kao jaarI AiQasaUcanaa ko tht CUT p`dana kI

ga[- hO.

sahayak Aqavaa saMyau@t ]VmaÁ vaYa- ko daOrana kMpnaI kI iksaI BaI

sahayak Aqavaa saMyau@t ]Vma kao samaaPt nahIM ikyaa gayaa hO.

vaastivak pirvat-na Aqavaa p`itbawtaÁ p`itvaodna vaYa- kI itiqa ³31

maaca- 2017´Ê ijasasao iva<aIya ivavarNa saMbaMiQat hOÊ ko daOrana kMpnaI kI

iva<aIya isqait pr p`Baava Dalanao vaalao iksaI vaastivak pirvat-na Aqavaa

p`itbawta maoM badlaava nahIM huAaÊ ijasasao ik kMpnaI kI iva<aIya isqait pr

p`Baava pD,o.

ivaiSaYTta evaM vaastivak AadoSaÁ vaYa- ko daOrana inayaamakaoM Aqavaa

nyaayaalayaaoM Aqavaa iT/byaUnalaaoM Wara kao[- ivaiSaYT AaOr vaastivak AadoSa

pairt nahIM huAaÊ ijasasao kMpnaI ko kamakaja pr duYp`Baava pD,o AaOr BaivaYya

maoM kMpnaI ka p`caalana p`Baaivat hao.

jamaaÁ vaYa- ko daOrana kMpnaI AiQainayamaÊ 2013 ko Aalaaok va p`avaQaanaaoM ko

Anausaar AapkI kMpnaI nao kao[- jamaa AamaMi~tÀsvaIkar nahIM ikyaa.

AaMtirk inayaM~Na va AaMtirk iva<aIya inayaM~Na

AapkI kMpnaI maoM kMpnaI ko Aakar evaM vyaapar krnao kI p`vaRi<a tqaa

kMpnaI ko ]_oSyaaoM kao haisala krnao ko ilae banaae gae saMbaw kanaUnaaoM evaM

inabaMQanaaoM ko Anau$p banaa[- ga[- naIityaaoM evaM p`iËyaaAaoM ko saaqa kMpnaI kI

p`caalana dxataÊ saMsaaQanaaoM kI saMrxaaÊ iva<aIya irpao-iTMga maoM Sauwta evaM t%prta

kao sauinaiScat krnao ko ilae pyaa-PtÊ ]pyau@t AaOr saxama p`NaalaI hO.

21

AaMtirk inayaM~Na p`NaalaI kMpnaI ko inagaimat AiBaSaasana ka AiBanna ihssaa

hO. [sakI ivaSaoYataAaoM maoM naIityaaoM ka inamaa-NaÊ idSaainado-SaÊ p`iËyaaeMÊ

Sai@tyaaoM ka p`%yaayaaojanaÊ [- Aar pI p`NaalaI ka kayaa-nvayanaÊ ivaiSaYT va

Anya kanaUnaaoM ka AnaupalanaÊ bajaT saMbaMQaI inayaM~NaaoMÊ laoKa saimaityaaoM kI

samauicat kaya-pwitÊ svatM~ inadoSakaoM kI saimaitÊ inagaimat saamaaijak daiya%vaÊ

laoKakrNa maanakaoM ka Anaupalana Aaid Saaimala hOM.

AaMtirk laoKaprIxakÁ

kMpnaI maoMÊ Alaga sao ek AaMtirk laoKaprIxaa ivaBaaga hO. AaMtirk

laoKaprIxaa ka inava-hNa AnauBavaI sanadI laoKakaraoMÊ laagat va pbaMQa laoKakaraoM

tqaa p`NaalaI ivaSaoYa&aoM evaM ivaiBanna xao~aoM ko AnauBavaI AiBayaMtaAaoM ko samaUh

Wara ikyaa jaata hO. AaMtirk laoKakrNa ivaBaaga Apnaa Qyaana p`NaalaI maoM

pardiSa-ta evaM AaMtirk inayaM~Na tM~ kI ]pyau@ttaÀpyaa-Ptta pr rKta

hO. vaaiYa-k laoKakrNa kI yaaojanaa ivaiBanna ivaBaagaaoM ko p`mauK xao~aoM evaM

]nakI samaIxaaAaoMÊ ivaiBanna p`NaailayaaoM ko maUlyaaMkna va jaanakairyaaoMÊ kMpnaI kI

p`iËyaaAaoM va naIityaaoM kao samaaiht krto hue banaa[- jaatI hO tqaa jahaÐ khIM

BaI ja$rI haoÊ ]samaoM sauQaar saiht Aqa-pUNa- evaM ]pyaaogaI sauJaava dota hO.

laoKakrNa ko ivaiSaYT jaaÐca p`itvaodna kao AavaiQak samaIxaa ko ilae laoKa

saimait ko samaxa p`stut ikyaa jaata hO.

saicavaIya la oKaprIxak

kMpnaI AiQainayamaÊ 2013 kI Qaara 204 AaOr kMpnaI ³p`baMQakIya kamagaar

inayaui> evaM p`itdana´ inayamaÊ 2014 ko p`avaQaanaaoM ko Anau$pÊ kMpnaI nao vaYa-

2016¹17 ko ilae na[- idllaI ko poSaovar kMpnaI saicava maosasa- Aga`vaala esa

eND AsaaoisaeT\sa kao saicavaIya laoKaprIxak ko $p maoM inayaiu> dI hO.

saicavaIya laoKaprIxaa p`itvaodna kMpnaI AiQainayamaÊ 2013 ko p`avaQaanaaoM AaOr

]sako tht banaae gae inayamaaoM ko AQaIna Anaupalana kI puiYT krta hO AaOr

vaYa- ko ilae saMsqaa ko AMtina-yama evaM saMsqaa ko baihina-yama maoM Saaimala

p`avaQaana saMlagna hMOÊ jaao Anaulagnak¹8 ko $p maoM inadoSak p`itvaodna ko

ihssaa hMO.

saa MivaiQak laoKaprIxak

Baart ko inayaM~k AaOr maha laoKaprIxak nao ivaSaaKp+Nama ko sanadI

laoKakar maosasa- rava va kumaar kao vaYa- 2016–17 ko ilae kMpnaI ko

saaMivaiQak laoKaprIxak ko $p maoM inayau> ikyaa hO. idº31 maaca-Ê 2017

kao samaaPt iva<a vaYa- ko ilae kMpnaI ko laoKaAaoM sao saMbaMiQat ‘saaMivaiQak

laoKaprIxak’ p`itvaodna inadoSak p`itvaodna mao M Anaulagnak¹9 ma o M

saMlagna hO.

sahayak kMpinayaao M evaM laoKaAaoM ko samaokna hotu AnauEavaNa tM~

AMSaQaarkaoM ko ihtaoM kI rxaa ko ilae kMpnaI kI sahayak kMpinayaaoM ka

saMcaalana naaimatI inadoSakaoM ko saaqa gaizt maMDla Wara ikyaa jaata hO.

AapkI kMpnaI Apnao saaqa¹saaqa sahayak kMpnaI ko inaYpadna ka AavaiQak

$p sao prspr AnauEavaNa sahayak kMpnaI ko maMDla kI baOzkaoM ko kaya-vaR<a

kao maMDla ko samaxa p`stut krto hue krtI hO. vaYa- ko samaoikt laoKaAaoM

ko [sa p`itvaodna maoM sahayak kMpinayaaoM ko laoKaAaoM kao Saaimala ikyaa gayaa

hO. samaoikt iva<aIya ivavarNa ko saMbaMQa maoM p`baMQana ko p`%yau<ar saiht saaMivaiQak

laoKaprIxak ka p`itvaodna Anaulagnak¹11 maoM saMlagna hO. [sa ivavarNa maoM

Qaara 129 kI ]p–Qaara ³3´ ko p`qama p`avaQaanaÊ jaao kMpnaI ³laoKa´ inayamaÊ

2014 ko inayama 5 ko saaqa pizt hOÊ ]sako Anausaar sahayakÀsaMyau> ]Vma

kMpinayaaoM ko iva<aIya ivavarNaaoM kI p`mauK ivaSaoYataeM Saaimala hOM AaOr p`p~ e

Aao saI–1 maoM BaI saMlagna hOM.

maosasa- AaoiD,Saa imanarlsa DovalapmaoMT kMpnaI ilaimaToD³Aao ema DI saI´ AaOr

maosasa- ibasara sTaona laa[ma kMpnaI ilaimaToD ³baI esa ela saI´Ê jaao vaYa- 2011

sao kMpnaI kI sahayak kMpnaI bana caukI hOMÊ ]nhoM AaoiD,Saa sarkar sao ËmaSaÁ

vaYa- 2014 AaOr 2013 maoM vaYa- 2000¹01 sao 2009¹10 kI AvaiQa hotu

AiQak ]%padna ko ilae saaMivaiQak i@layaroMsa hotu maaMga naaoiTsa Baojaa.

maosasa- Aao ema DI saI ko maamalao maoMÊ vaYa- 2014 maoM 6 Pa+aoM ko ilae kula davaa

Épe 5Ê395º37 kraoD, qaa. [sako ivaraoQa maoM Aao ema DI saI nao idnaaMk 2

AgastÊ 2017 kao Baart sarkar ko Kana maM~alaya ko samaIxak p`aiQakrNa

ko samaxa samaIxaa hotu p`%yaok p+o ko ilae Aavaodna idyaa. maananaIya savaao-cca

nyaayaalaya nao Apnao inaNa-ya maoM kha hO ik yaid laaOh Ayask Aqavaa maOMganaIja

Ayask ka kao[- Knana pyaa-varNa svaIÌit Aqavaa vanaIkrNa svaIÌitÊ

p`caalana kI sahmaitÊ Anaumaaoidt Knana yaaojanaa Aaid jaOsaI Anya svaIÌityaaoM

ko ibanaa krta hOÊ tao ]sao AvaOQa Aqavaa gaOr¹kanaUnaI maanaa jaaegaa AaOr

]sasaoÊ vaYa- 2000¹01 sao Knana ike gae Kinaja ko maUlya ko 100

pitSat kI vasaUlaI kI jaaegaI. koMdIya AiQakar paPt saimait kI gaNanaaAaoM

ko Anausaar yah maanaa jaa rha hO ik Aao ema DI saI ko 6 p+aoM ko eosao Kinaja

ka kula maUlya Épe 1Ê475º25 kraoD, hO. [sa AadoSa ka p`Baava AaoiD,Saa

sarkar Wara Anya maaMga naaoiTsa Aanao pr hI pta cala paegaa.

maosasa- baI esa ela saI ko maamalao maoMÊ vaYa- 2013 maoM ijasa raiSa ko ilae davaa

p`stut ikyaa gayaa qaaÊ vah raiSa Épe 09º55 kraoD, qaI. maosasa- baI esa

ela saI nao Baart sarkar ko Kana maM~alaya ko samaIxak p`aiQakrNa ko samaxa

samaIxaa hotu Aavaodna idyaa hO.

22

laoKaprIxak evaM saicavaIya laoKaprIxak Wara tOyaar Sata-o M Aaid

ko saMbaMQa mao M maMDla ko spYTIkrNa yaa iTPpiNayaaÐ

kMpnaI ko sTOMD elaaona laoKaAaoM pr laoKaprIxakaoM kI kao[- Sato-M nahIM hOM. ifr

BaIÊ kMpnaI ko samaoikt iva<aIya ivavarNaaoM pr saaMivaiQak laoKaprIxakaoM ko

AvalaaoknaaoM ko saMdBa- maoM p`baMQana ko p`%yau<ar Anaulagnak¹11 maoM saMlagna hOM.AagaoÊ Apnao p`itvaodna pr saicavaIya laoKaprIxakaoM kI kao[- iTPpNaI nahIM hO.

saMya u> ]Vma tM~

koMd`Iya saava-jainak ]pËmaaoM maoM sao yah kMpnaI maosasa- Aa[- saI vaI ela ko saMyau>

]Vma BaagaIdar ko $p maoM Saaimala hOÊ ijasaka gazna ivadoSa maoM kaoyalao kI

pirsaMpi<ayaaoM ko AiQaga`hNa hotu ikyaa gayaa hO.

AapkI kMpnaI nao AaMQa` p`doSa ko baaoibbalaI maoM forao- elaa^ya [ka[- kI sqaapnaa

hotu 50Á50 ihssaodarI ko saaqa maa^yala ko saaqa saMyau> ]Vma maosasa- irnamaa^yala

forao- elaa^ya ilaimaToD naamak kMpnaI ka gazna ikyaa hO AaOr pavar iga`D kapao-

roSana Aa^f [MiDyaa ilaimaToD ko saaqa 50Á50 kI ihssaodarI ko Anaupat

vaalaI Aar Aa[- ena ela pavar igaD TI ela TI pa[vaoT ilaimaToD ³Aar pI TI

pI ela´ ka gazna ikyaa hO.

inayaM~k evaM mahalaoKaprIxak Wara laoKaprIxaa

Baart ko inayaM~k evaM mahalaoKaprIxak nao lagaatar 9vaoM vaYa- kMpnaI ko

iva<aIya ivavarNa pr ‘SaUnya’ iTPpNaI dI hO. sTOMD elaaona evaM samaoikt

iva<aIya ivavarNaaoM pr inayaM~k evaM mahalaoKaprIxak ko ]pyau-> p~aoM kI

p`ityaaÐ ËmaSaÁ Anaulagnak¹10 evaM Anaulagnak¹12 maoM saMlagna hOM.

laagat laoKaprIxaa

inagaimat maamalao ³ema saI e´ maM~alayaÊ Baart sarkar nao AiQasaUcanaa saMºjaI

esa Aar 425³[- Ê idº30 jaUnaÊ 2014 evaM jaI esa Aar 01³[- Ê idº31

idsaMbarÊ 2014 tqaa jaI esa Aar 695³[- Ê idº14 jaulaa[-Ê 2016 ko

maaQyama sao saamaga`I ko ]%padna Aqavaa saovaa p`dana krnaovaalaI kuC kMpinayaaoM ko

ilae kMpnaI ³laagat AiBalaoKa va laoKaprIxaa´ inayamaÊ 2014 laagaU ikyaa

hO. eosaI kMpinayaaoM kao laagat AiBalaoKaoM ka AnaurxaNa krnaa haogaa tqaa [na

inayamaaoM ko Anau$p laagat AiBalaoKaoM kI laoKaprIxaa kranaI haogaI. yao

inayama kMpnaI ko ilae BaI laagaU haoMgao evaM tdnausaar kMpnaI Wara laagat

laoKakrNa AiBalaoKaoM ka AnaurxaNa ikyaa jaa rha hO tqaa laagat laoKaprIxak

Wara laagat laoKaprIxaa p`itvaodna p`stut ikyao jaa rho hOM.

laagat laoKaprIxak

kMpnaI AiQainayamaÊ 2013 ko Anau$p vaYa- 2016¹17 ko ilae idllaI ko

laagat laoKaprIxak maosasa- esa ko jaI eND kMpnaI kao laagat laoKaprIxak

inayau@t ikyaa gayaa. vaYa- 2016¹17 ka laagat laoKaprIxaa p`itvaodna

tOyaar haonao vaalaa hO AaOr [sao inaQaa-irt samaya pr inagaimat maamalao maM~alaya ko

laagat laoKaprIxaa SaaKa maoM jamaa kra idyaa jaaegaa.

AaBaar inava odna

samaIxaaQaIna vaYa- ko daOrana kMpnaI ka inadoSak maMDla Baart sarkarÊ Kasakr

[spat maM~alaya evaM AaMQa` p`doSa sarkar ko p`it ]nako Wara ide gae

maUlyavaana inado-SaÊ sahayataÊ sahyaaoga AaOr samaqa-na hotu haid-k Ìt&ta vya@t

krta hO AaOr iva<aIya saMsqaanaao MÊ kMpnaI ko bahumaUlya ga`ahkaoM evaM

AapUit-kta-AaoMÊ rolavaoÊ baOMkaoMÊ laoKaprIxakaoMÊ saMivada AiBakrNaaoMÊ vyaapar

sahyaaoigayaaoMÊ pramaSa-dataAaoMÊ saMGa sarkar ko maM~alayaaoM ko Anya p`aiQakairyaaoM

evaM rajya sarkar ko ivaiBanna maM~alayaaoM evaM sqaanaIya ijalaa p`Saasana tqaa

kanaUna vyavasqaa p`aiQakairyaaoM ko p`it AaBaar p`kT krta hO. inadoSak

maMDla vaYa- ko daOrana kMpnaI ko saBaI kma-caairyaaoMÊ Eaimak saMGaaoM evaM sTIla

ei@ja@yaUiTva AsaaoisayaoSana Wara ike gae inaYzapUNa- p`yaasaaoM evaM maohnat ko

p`it BaI AaBaarI hO.

Ìto evaM inadoSak maMDla kI Aaor sao

hÀ¹

³pao maQausa Udna´

AQyaxa–sah–pbaMQa inadoSak

ivaSaaKp+Nama

idnaaMkÁ 01 isatMbarÊ 2017

23

24

p`baMQana ko ivacaar¹ivamaSa- AaOr ivaSlaoYaNa p`itvaodna ³ema DI e´p`baMQana ko ivacaar¹ivamaSa- AaOr ivaSlaoYaNa p`itvaodna ³ema DI e´p`baMQana ko ivacaar¹ivamaSa- AaOr ivaSlaoYaNa p`itvaodna ³ema DI e´p`baMQana ko ivacaar¹ivamaSa- AaOr ivaSlaoYaNa p`itvaodna ³ema DI e´p`baMQana ko ivacaar¹ivamaSa- AaOr ivaSlaoYaNa p`itvaodna ³ema DI e´

halaaÐikÊ yah naaoT ikyaa jaaya ik vaYa- 2018 ko ilae Anaumaainat 1548º5 imailayana Tna maaÐga vaYa- 2014 maoM dja- kI gayaI 1546º9 imailayana Tna maaÐga kI tulanaa maoM kovalaAaMiSak $p sao AiQak hO. AtÁ Qyaana idyaa jaaya ik maaÐga maoM saaQaarNa vaRiw ko baavajaUd baRhd maa~a maoM Anaup`yau> xamata ka kImataoM pr dbaava banao rhnao kIsaMBaavanaa hO.

1.2 Baart kI Aqa-vyavasqaa:iva<a vaYa- 2016–17 ko daOrana sakla GarolaU ]%pad 7º1‰ tk baZ,IÊ jaao vaYa- 2015–16 kI 8‰ kI tulanaa maoM kma hO. vaYa- 2015¹16 maoM 7º9‰ tqaa[sa vaYa- kI caaOqaI itmaahI ko 8º7‰ kI tulanaa maoM vaYa- 2016–17 maoM sakla maUlyavaiQa-t vaRiw ³jaI vaI e´ 6º6‰ AaOr caaOqaI itmaahI maoM 5º6‰ rhI.

1º0 AaOVaoigak ZaÐcaa AaOr ivakasa

1.1. vaOiSvak [spat mao M ivakasa:

vaYa- 2015 maoM vaOiSvak dRSyamaana [spat Kpt maoM 3‰ tk kmaI ko pScaat\ vaYa- 2016 ko daOrana 1‰ ka sauQaar dja- ikyaa gayaa. vaOiSvak [spatsaMGa ko Alpkailak pirdRSya ³esa Aar Aao ApOlaÊ 2017 ko Anaumaana ko AnausaarÊ vaYa- 2017 AaOr 2018 maoM caIna kao CaoD,kr ivakisatAqa-vyavasqaaAaoM tqaa ]BarnaovaalaI va ivakasaSaIla Aqa-vyavasqaaAaoM daonaaoM maoM vaRiw kI gait jaarI rhnao kI saMBaavanaa hO. Anaumaana ko Anausaar vaOiSvak[spat kI maaÐga maoM 45‰ tk kI ihssaodarI rKnaovaalaa caIna maoM inayaMi~t vaRiw dr rhogaIÊ ijasako flasva$p vaYa- 2017 evaM 2018 maoM vaOiSvak vaRiwdr ËmaSaÁ 1º3‰ va 0º9‰ tk saIimat haogaI.

xao~vaarÀdoSavaar dRSyamaana [spat kI Kpt AaOr vaYa- dr vaYa- vaRiw ka p`itSat naIcao dSaa-yaa gayaa Á

xa o~ dRSyamaana [spat ka ]pyaaoga ³ima T´ vaYa- dr vaYa- vaRiw dr ³‰´

2016 2017³pU´ 2018³pU´ 2016 2017³pU´ 2018³pU´[- yaU 28 157.4 158.2 160.4 2.3 0.5 1.4

yaUraop ka SaoYa Baaga 40.7 41.7 43.2 0.6 2.6 3.5

saI Aa[- esa 48.7 50.2 51.9 -4.1 3.2 3.4

ena e ef TI e 132.2 135.2 138.5 -1.5 2.2 2.4

koMd`Iya va dixaNa Amaoirka 39.4 40.8 42.7 -13.6 3.5 4.7

AÍIka 37.9 38.4 40.0 -2.1 1.5 4.1

maQya pUva- 53.1 54.8 56.8 -1.3 3.1 3.7

eiSayaa va AaoiSainayaa 1005.6 1016.0 1015.0 2.3 1.0 -0.1

i v aSv a 1515.0 1535.2 1548.5 1.0 1.3 0.9

caIna 681.0 681.0 667.4 1.3 0.0 -2.0

caIna ko ibanaa ]BartI vaivakasaSaIla Aqa-vyavasqaaeÐ 435.3 452.7 474.9 1.4 4.0 4.9

ivakisat Aqa-vyavasqaaeÐ 398.7 401.5 406.2 -0.1 0.7 1.2

saMyau> raYT/ 91.6 94.3 97.1 -4.7 3.0 2.9

B a art 83.5 88.6 94.9 4.1 6.1 7.1

pU – pUvaa-naumaana sa`aotÁ DblyaU esa e esa Aar Aao Ap`OlaÊ 2017

inadoSak p`itvaodna ka Anaulagnak¹1

25

takto M

– tTIya AaQaairt p`doSa

– Baart maoM saugaizt ivapNanatqaa ga`ahk tM~

– BaUima kI ]plabQata

– gauNava<aapUNa- ]%padk Civa

– p`itbaw maanavaSai>

– sa ud RZ , pyaa - v arNaIya vasaamaaijak p`itbawtaeÐ

kmajaa o irya a Ð

– laaOh Ayask evaM kaoikMgakaoyalaa ko inajaI KdanaaoM kaABaava

– ek hI jagah pr AvaisqatkMpnaI AaOr kovala laMbao ]%padÊbaajaar ko ]tar¹caZ,ava saop`Baaivat

– ]cca [-i@vaTI AaQaar

– inavaoSa yaaogya AiQaSaoYaaoM kaABaava

Avas a r

– Baart sarkar ko punaga-znaka p`stava

– ]%pad ivaivaQaIkrNa

– iv akasaSa Il a Aqa -vyavasqaaAaoM kao ]%padaoM kainayaa-t

– n a[ - s a u i v aQ a aAa o M kI]plabQata

– baZ,I ]%padna dxata

– ]ccatma maUlyavaiQa-t [spatko ilae saokMDrI Qaai%vakI

caunaa Oityaa Ж AiQak pitspwa-– baajaar maoM maMdI kI isqait– kaoikMga kaoyalaa kI AapUit- AaOr

kImataoM maoM Aisqarta¹ ekla laaOh Ayask AapUit-kar– laMbao ]%padaoM maoM saokMDrI ]%padkaoM

ka vaca-sva– ]%padna laagat maoM baZ,ao<arI ko

karNa laaBa maoM igaravaT– Anya Aqa-vyavasqaaAaoM maoM maMdI ko

karNa Baart maoM AiQak AapUit-

3º0 Avasar AaOr ca unaa O ityaa Ð

BaartIya [spat pirdRSya ÁvaYa- 2016–17 maoM dRSyamaana [spat Kpt maoM 2º6‰ kI AaMiSakvaRiw doKI gayaIÊ jabaik ibaËI ko ilae ]%padna 10‰ ³10º7‰´sao AiQak vaRiw hu[-. ³saMdBa- ica~–4´

yah BaI Qyaana idyaa jaaya ik Baart tIsara baRhdtma ]%padk banaarha AaOr [sakI Aqa-vyavasqaa [spat ]%padna maoM inayaimat $p saovaRiw dja- krnaovaalaI ekmaa~ p`mauK Aqa-vyavasqaa hO.ivagat kuC vaYaao-M sao ³saMdBa- ica~–5´ doSa maoM A%yaiQak xamata vaRiwko saaqa–saaqa baajaar kI isqait maoM maMdI ko karNa xamata ]pyaaoga maoMigaravaT payaI gayaI hO.

vaYa- 2016–17 maoM doSa maoM [spat xao~ maoM A%yaiQak str pr AisqartadoKI gayaI. laMbao ]%padaoM ko p`caalanart kMpnaI ko maamalao maoM kImataoMmaoM kmaI payaI gayaI. ApOla sao AgastÊ 2016 ko daOrana TI ema TIrIbaar kI kImataoM maoM 15‰ tk igaravaT hu[-Ê ]sako pScaat\ mau#yatÁAayaaitt kaoikMga kaoyalaa kI kImataoM maoM Aisqarta ko karNa rIbaarkI kImataoM maoM sauQaar dja- hu[-. ³saMdBa- ica~ – 1´

laaOh Ayask fa[na kI doSaIya kImataoM maoM BaI ApOla 2016 AaOr jaUnaÊ2016 AvaiQa ko baIca 21‰ igaravaT ko saaqa vahI isqait dja- hu[-ÊijasamaoM tRtIya itmaahI saoM majabaUtI doKI ga[-. Ap`OlaÊ 2016 saomaaca-Ê 2017 tk laaOh Ayask kI kImataoM maoM lagaBaga 17‰ tkvaRiw pa[- ga[-. ³saMdBa- ica~–2´

\AMtra-YT/Iya kaoikMga kaoyalaa kI kImat jaUna 2016 ko daOrana lagaBagayaU esa Dalar 90ÀTna sao 300ÀTna tk yaaina 200‰ sao jyaadabaZ,I. [sa baZ,ao<arI ka p`Baava [sako ]praMt p``aPt AayaaittkaoikMga kaoyalaa kI Baairt AaOsat kImat pr pD,a ³ica~ – 3 doKoMAaOr [spat kImataoM maMoM vaRiw ko na haonao ko karNa [spat ]%padkaoM kolaaBa pr Qyaana donao yaaogya dbaava pD,a.

2º0 takto M AaOr kmajaa oiryaa Ð

kMpnaI kI kuC taktoM va kmajaaoiryaaÐ ³ijasakI saUcaI ivastRt $p maoMnahIM hO naIcao p`stut hOMÁ

26

]pyau-> Saaimala T/a^yala

rna ]%padna kI ibaËI

T/a^yala rna ]%padna ko

ibanaa ibaËI karaobaar

iva<a vaYa-2016-17

(kraoD, Épe)

iva<a vaYa-2015-16

(kraoD, Épe)

ipClao vaYa-kI t ul a n a a

ma o M M ‰ va Riw

ibaËI yaaogya [spat]%padaoM kI ibaËI

kccaa laaoha va Anya

]%padaoM kI ibaËI

kula ibaËI

karaobaar

11924 11504 4

782 767 2

12706 12271 4

389 2211

12317 10060 22

ivavarNa iva<a vaYa- iva<a vaYa- ipClao vaYa-2016-17 2015-16 kI t ul a n a a(kraoD, Épe) (kraoD, Épe) ma o M M ‰

va R iw ibaËI

karaobaar* 12706 12271 4

sakla maaija-na(pIbaIDIAa[-TI) (264) (659) 60

kr pUva- laaBa³pIbaITI´ (1690) (1702) 1

kr pScaat laaBa³pIeTI´ (1263) (1604) 21

*ibaËI karaobaar maoM iva<a vaYa- 2016–17 ko 388º99 kraoD, AaOr iva<avaYa- 2015–16 ko 2211º24 kraoD, ko T/ayala rna ]%padna kI ibaËISaaimala hOM.

8.3 kMpnaI ko iva<aIya inaYpadna ka ivaSlaoYaNa

8.3.1 ibaËI karaobaar ³T/ayala rna saiht´

ivavarNa

4º0 KMDvaar yaa ]%padvaar inaYpadna

]pyau-> mad sao saMbaMiQat ivavarNa inadoSak ko p`itvaodna maoM Saaimalaikyaa jaa cauka hO. ]sao doKa jaa sakta hO.

5º0 vaYa- 2017–18 mao M kMpnaI ka pirdRSya

vaYa- 2017–18 ko saMGaIya bajaT maoM maUlasaMrcanaa kao baZ,avaa ka ]llaoK saovaYa- 2017–18 ko iWtIyaaQa- AaOr vaYa- 2018–19 maoM [spat kI maaÐgakI isqait maoM sauQaar kI saMBaavanaa banaI hOÊ jaao ek SauBa saMkot hO.

ivaSva [spat saMGa Wara Baart ko saMdBa- maoM vaYa- 2017 va 2018 kodaOrana [spat kI maaÐga ko ilae isqar vaRiw ka Anaumaana lagaayaa gayaahO. Aar Aa[- ena ela na[- [ka[yaaoM sao ]%padna kI maa~a kaobaZ,ato hue [sa Avasar ka laaBa ]zaegaa. Aar Aa[- ena ela vaYa-2017–18 maoM vaa@yaUma DIgaOsar jaOsaI Aitir> saokMDrI QaatukmaI-sauivaQaaAaoM ko p`vat-na tqaa isqarIkrNa ko pScaat\ maUlya vaiw-t[spat ko ]%padna kao baZ,anao pr BaI Qyaana koMid`t kr rha hO.saaqa hIÊ ]%pad kI EaoNaI maoM BaI sauQaar kI jaa rhI hO AaOr ivaSaoYabaar imala ko ]%pad AaMiSak $p sao ka^yala ko $p maoM BaI ]plabQaike jaaeÐgao.

vaYa- 2017–18 ko ilae Aar Aa[- ena ela ko Qyaana koMid`t xao~Á

– nayaI AaOr punaraowar kI ga[- [ka[yaaoM sao ]%padna maoM baZ,ao<arI– ]ccatma maUlya vaiQa-t [spat ko ]%padna maoM vaRiw– ]cca ena esa Aar xao~ kI ibaËI maoM sauQaar– Aaiqa-k isqait maoM sauQaar laanao ko ilae ]cca p`BaavaI laagat kTaOtI

pr bala6º0 jaaoiKma va icaMtnaIya mau_oÁ

kccao maala kI kImataoM maoM AisqartaÊ baZ,tI p`itspwa-Ê [spat kIbaajaar maoM maMdIÊ AaQauinakIkrNa piryaaojanaaAaoM kI pUit- maoM dorI AaOrbanaayaI gayaI yaaojanaa kI tulanaa maoM na[- [ka[yaaoM sao kma ]%padna AaidAgalao vaYa- ko daOrana kMpnaI ko samaxa ]%pnna haonaovaalao kuC jaaoiKma vaicaMtnaIya mau_o hOM.

7º0 AaMtirk inayaM~Na p`NaalaI AaOr ]sakI ]pyau>ta

]pyau-> mad sao saMbaMiQat ivavarNa inadoSak ko p`itvaodna maoM Saaimalaikyaa gayaa hO AaOr ]saka saMdBa- ilayaa jaa sakta hO.

8º0 p`caalana inaYpadna sa o sa M ba M iQat iva<aIya inaYpadna privacaar¹ivamaSa -

8 º 1 iva<aIya pirdRSya

kMpnaI Wara ipClao vaYa- kI tulanaa maoM ËmaSaÁ maUlya maoM 4‰ vaRiw kosaaqa 12Ê706 kraoD, ka ibaËI karaobaar ³388º99 kraoD, T/ayalarna ]%padna saiht´ dja- ikyaa gayaa hO. vaYa- 2016–17 ko daOranaÊ

inavala ibaËI p`aiPt maoM 5‰ vaRiw AMikt hu[-. kccao maala kIkImataoM kao paTnao ko ilae p`aiPt maoM vaRiw Apyaa-Pt rhI AaOr [sakokarNa kMpnaI maoM haina hu[-. halaaÐikÊ maa~a maoM vaRiw AaOr laagatkTaOtI phla ko pirNaamasva$p ipClao vaYa- ko sakla maaija-na maoM 659kraoD, Épe kI haina kao kma krto hue [sao [sa vaYa- ko daOrana264 kraoD, Épe tk saIimat kI jaa sakI.

8º2 iva<aIya inaYpadna

27

iva<a vaYa- 2016–17 ko ilae vyaya ka ivaSlaoYaNa

³T/ayala rna saiht´

8º3º4 rajakaoYa mao M yaaogadana

ipClao vaYa- ko 1954 kraoD, Épe kI tulanaa maoM kMpnaI nao ivaivaQasarkarI AiBakrNaaoM kao kr evaM p`Baar ko $p maoM raYT/Iya rajakaoYamaoM 1501º43 kraoD, Épe ka AMSadana ikyaa.

8º3º5 ]Qaar

8.3.2 Anya rajasva

ivavarNa iva<a vaYa- iva<a vaYa- ipClao vaYa-2016-17 2015-16 kI t ul a n a a(kraoD, Épe) (kraoD, Épe) ma o M M ‰

va R iwAija-t 66.09 95.04 (30)

byaaja

Anya gaOr– 194.20 253.88* (24)

pcaalana Aaya

µ Anya gaOr–p`caalana Aaya maoM maananaIya ]cca nyaayaalaya ko AMtirma AadoSaaoMko AaQaar pr 122º93 kraoD, saMpi<a kr kI vaapsaI AaOr hudhud davao koinapTana ko $p maoM baImaa kMpnaI sao p`aPt 25 kraoD, Épe Saaimala hOM.

8.3.3 vyaya ³inavala AMtr laoKa samaayaaojana´

ivavarNa iva<a vaYa- iva<a vaYa- ipClao vaYa-2016-17 2015-16 kI t ul a n a a(kraoD, Épe) (kraoD, Épe) ma o M M ‰

va R iw

Kpt kI gayaIsaamaga`I kI 6945.20 4141.59 68

laagat

AQa-pirsaijjatÀpirsaijjat (397.54) 1149.72

maala kI vastusaUcaI maoM pirvat-na

kma-caarI 2163.83 1881.87 15

laaBa

iva<a laagat 767.74 676.70 13

maUlyah`asa va 658.86 365.66 80

pirSaaoQana

Anya vyaya 2953.87 2854.83 3

kula 13091.96 11070.37 1 8

Kpt kI gayaI saamaga`I kI laagat maoM sao T/a^yala rna ]%padna ko ilae KptkI ga[- laagat inakala dI gayaI. Kpt kI gayaI saamaga`I kI laagat maoM6Ê019º40 kraoD, ko p`it 7Ê789º77 kraoD, Épe ko T/a^yala rna ]%padnakI laagat Saaimala kI gayaI. [sasao 29‰ vaRiw dja- hu[-.mau#yatÁ kaya-karI pUÐjaI AavaSyaktaeÐÊ pUÐjaIkrNa Aaid maoM baZ,ao<arI kokarNa byaaja vyaya maoM vaRiw hu[-.ipClao vaYa- ko daOrana [spat galana Saalaa–2Ê DblyaU Aar ema–2Ê isaMTrsaMyaM~–3 Aaid jaOsaI na[- [ka[yaaoM ko pUÐjaIkrNa ko karNa AiQak maa~a maoMmaUlyah/asa huAa.

ivavarNa iva<a vaYa- iva<a vaYa- ipClao vaYa-2016-17 2015-16 kI t ul a n a a(kraoD, Épe) (kraoD, Épe) ma o M M ‰

va R iw

saMrixat ?Na 7370.45 4130.34 78

AsaMrixat ?Na 6835.10 6260.78 9

kula ?Na³dIGa- va AlpavaiQa´ 14205.55 10391.12 37

ivavarNa iva<a vaYa- iva<a vaYa- ipClao vaYa-2016-17 2015-16 kI t ul a n a a(kraoD, Épe) (kraoD, Épe) ma o M M ‰

va R iw

inavala blaak

maUt- 12902.88 11917.66 8

AmaUt- 25.21 37.49 (33)

caalaU BaarImarmmat kaya- 7768.96 6988.67 11

ivakasaSaIlaAmaUt- pirsaMpi<ayaaÐ 0.00 2.70 (100)

8º3º6 saMpi<aÊ saMyaM~ AaOr ]pskr

28

8.3.7 gaOr–caalaU pirsaMpi<ayaaÐ va gaOr–caalaU doyataeÐ

8º3º9 kMpnaI Wara ]zae gae phla ÁAar Aa[- ena ela maUlya vaiQa-t [spat ]%padna ko Alaavaa laagat kTaOtI ko ilae AaMtirk ]payaaoM kI tlaaSa maoM saBaI p`kar ko p`yaasa kr rha hO. ]zae gae ivaivaQa laagatkTaOtI phlaaoM kI samaIxaa kI jaatI hOM. kccao maalaÊ hirt }jaa- kI ]%pi<a AaOr p`caalana dxata maoM sauQaar Aaid jaOsao xao~aoM maoM Aitir> yaui>saMgat laagat ]paya xao~ BaI phcaanaogae. p`caalanart laagat maoM kTaOtI ko ilae gae mah%vapUNa- mad Á– Eama ]%padkta maoM sauQaarÁ vaYa- 2016–17 maoM Eama ]%padkta maoM vaYa- 2015–16 ko 345ÀTIsaIesaÀp`it vyai>ÀvaYa- kI tulanaa maoM 375ÀTI saI esaÀp`it vyai>ÀvaYa-

tk vaRiw hu[-.– p`aOVaoigakI ka laaBa ]zanaa Á Qamana BaiT\zyaaÐ – 1 va 3 maoM kaok kI jagah AaMiSak p`itsqaapnaa ko $p maoM plvara[jD kaoyalaa [Mjao@Sana ka ]pyaaoga AaOr Qamana BaT\zI

– 3 maoM 120 ik ga`aÀTI eca ema tk ka ]ccatma dr p`aPt ikyaa jaa saka.– ba o McamaaikM - Mga Á vaYa- ko daOranaÊ Qamana BaT\zI ]%padktaÊ kaok drÊ }jaa- Kpt Aaid jaOsaI sauQaar ko ilae k[- tknaIkI–Aaiqa-k maapdMD phcaanao gaeÊ ijanamaoM ipClao vaYa-

kI tulanaa maoM sauQaar hu[-.– ivaVut saMyaM~ – 2 sao AiQaktma inajaI ivaVut ]%pi<a Á [samaoM AaMtirk sasta Qamana BaT\zI gaOsa kao [-MQana ko $p maoM p`yaaoga ikyaa jaata hO. ApiSaYT }jaa- vasaUlaI

ko AaQaar pr ipClao vaYa- ko 25º89 maogaavaaT kI tulanaa maoM vaYa- 2016–17 maoM ivaVut ka ]%padna 48º28 maogaavaaT tk phuÐcaa.– laagat kTaOtI ]paya Á Aar Aa[- ena ela ko ilae inajaI KdanaaoM ko nahIM haonao ko karNa kccao maala kI kImat A%yaiQak hO. AtÁÊ Aar Aa[- ena ela ko ilae laagat

kTaOtI ]paya Qyaana hmaoSaa Qyaana koMid`t xao~ rha. Aar Aa[- ena ela sada laagat kao inayaMi~t krnao tqaa iva<aIya isqait maoM sauQaar kI idSaa maoM inarMtr p`yaasart hO. vaYa-2016–17 ko daOrana kaoikMga kaoyalaa kI kImataoM maoM tIna gaunaa AsaaQaarNa vaRiw ko p`Baava kao AaMiSak $p sao kma krnao ko ilae ]zae gae ]payaaoM maoM inamnailaiKtSaaimala hOMÁ

8.3.8 caalaU pirsaMpi<ayaaÐÊ caalaU doyataeÐ

ivavarNa iva<a vaYa - iva<a vaYa - ipClao vaYa -2016-17 2015-16 kI t ul a n a a(kraoD, Épe) (kraoD, Épe) ma o M M ‰ vaRiw

gaOr–caalaU doyataeÐ

iva<aIya doyataeÐ

]Qaar 5841.71 3805.48 54

Anya iva<aIyadoyataeÐ 42.90 13.56 216

pavaQaana 964.06 853.59 13

Aasqaigat krdoyataeÐ ³inavala´ 0.00 202.37 (100)

Anya gaOr–caalaUdoyataeÐ 7.71 7.15 8

gaOr–caalaU pirsaMpi<ayaaÐ

iva<aIya pirsaMipi<ayaaÐ

inavaoSa 740.88 697.59 6

?Na 128.54 154.74 (17)

Anya iva<aIya pirsaMpi<ayaaÐ 286.70 157.09 83

Aasqaigat krpirsaMpi<ayaaÐ ³inavala´ 242.41 0.00 -

Anya gaOr–caalaUpirsaMpi<ayaaÐ 158.02 116.14 36

ivavarNa iva<a vaYa - iva<a vaYa - ipClao vaYa -2016-17 2015-16 kI t ul a n a a(kraoD, Épe) (kraoD, Épe) ma o M M ‰ vaRiw

caalaU pirsaMpi<ayaaÐvastusaUcaIAQa-–pirsaijjatÀpirsaijjat maala 2343.94 1873.47 25

kccaa maala 1734.96 1438.09 21

BaMDar va ihssao pujao- 687.95 499.04 38

kula vastusaUcaI 4766.85 3810.60 25

iva<aIya pirsaMpi<ayaaÐvyaapar p`aPyasakla p`aPya 899.78 977.81 (8)

GaTaeÐÁ vyaaparp`aPya hotu p`avaQaana 20.98 21.03 (0)

inavala p`aPya 878.80 956.78 (8)

nakd va baOMk SaoYa 53.9 45.56 18

Anya iva<aIya pirsaMpi<ayaaÐ 276.26 282.21 (2)

Anya kr pirsaMpi<ayaaгinavala 0.01 7.00 (100)

Anya caalaU pirsaMpi<ayaaÐ 636.48 670.28 (5)

kula caalaU pirsaMpi<ayaaÐ 6612.30 5772.43 15

caalaU doyataeÐiva<aIya doyataeÐ]Qaar 8048.84 6585.64 22

vyaapar doya 1037.85 733.56 41

Anya iva<aIyadoyataeÐ 3532.35 3128.98 13

vyau%pnnaI 138.38 54.17 155

p`avaQaana 137.59 102.51 34

Anya caalaU doyataeÐ 544.86 488.67 11

kula caalaU doyataeÐva p`avaQaana 13439.87 11093.53 21

29

p`mauK xao~ jahaÐ sauQaar laayaa jaa saka Á

– sasto kccao maala ko saaqa p`itsqaapna Á mahÐgao kccao maala KasakrkaoikMga kaoyalao ka pitsqaapna sasto maala sao krnao kI idSaa maoM inayaimat $psao pyaasa ikyaa jaa rha hO. hala hI maoM Tok kaoyalaa AaOr tuhup kaoyalaajaOsao dao nae sasto kaoyalaa ka pyaaoga Sau$ ikyaa gayaa hOÊ ijasasao imaEaNalaagat kao kma krnao maoM madd imalaI.

– ma Ulya vaiQa -t [spat ko maaQyama sa o p`aPya ma o M sa uQaarÁ ]ccakaba-naÊ ]cca maOMganaIja va 20º64 ispMga sTIla ³vaYa- 2015–16 maoM 1º3laaK Tna kI tulanaa maoM vaYa- 2016¹17 maoM 2º0 laaK Tna´ kI baZ,ao<arIko maaQyama sao p`aPya maoM sauQaar.

– AnaukUlatma ivapNana pwit ko maaQyama sao p`aPya mao M sauQaar Á]cca inavala ibaËI paiPt xao~aoM maoM ibaËI maoM vaRiw ko maaQyama sao vaYa- 2015–16 ko 1º0 ima Tna kI tulanaa maoM vaYa- 2016–17 maoM 1º2 ima Tna tkp`aPya maoM sauQaar hu[-.

iva<a phla Á³i´byaaja Baar kao kma krnao kI idSaa maoM ?Na ko ilae inayaimat $p sao

]plabQa ivaivaQa ivaklpaoM ka AnaukUlatma ]pyaaoga ikyaa gayaa. vaaiNajyakagajaataoM kI jaarI ko maaQyama sao kma byaaja dr pr AlpavaiQa ?Na AaOrpUNa- $p sao baaD,a lagaae gae AlpavaiQa ivadoSaI maud`a ?Na ³Ëota kIsaaK´ ka laaBa ]zayaa gayaa.

³ii´ga`ahkaoM kao iva<a kI sauivaQaa p`dana krnao ko ilae caOnala iva<a BaagaIdaraoMkao Saaimala ikyaa gayaa. [sako flasva$p karaobaar kao baZ,anao maoM AaOrga`ahkaoM kao ]Qaar donao kI samasyaa kao kma krnao maoM madd imalaI.

³iii´Aaya kI p`aiPt ko ilae maUlyah/asa ka ]ccatr drÊ p`dUYaNa inayaM~Na]pkrNa pr Aitir> maUlyah/asaÊ }jaa- bacaanao vaalao ]pkrNa AaidÊ32 Qaara ko Anausaar inavaoSa Ba<aoÊ AnausaMQaana va ivakasa vyaya maoM AaOsatnakTaOtI Aaid ko ilae ivaivaQa kr p`ao%saahna ko ilae davao ike gae.

˺ maapd MD [ka[ - 2016-17 2015-16 %sa Mº sa u Q a ar

1 rOk irToMSana samaya GaMTo 12.13 14.80 18

2 Qamana BaT\zI maoM kaba-na drÊ jaao kaok kI Kpt AaOr

pI saI Aa[- pr inaBa-r hO ik ga`aÀTI eca ema 460.80 478.60 4

3 Qamana BaiT\zyaaoM maoM ivainaid-YT }Ymaa kI Kpt ema kolaÀTI eca ema 475.00 526.00 10

4 Qamana BaiT\zyaaoM maoM ivainaid-YT ivaVut kI Kpt koDblyaUecaÀTI eca ema 45.74 51.40 11

5 Qamana BaiT\zyaaoM maoM vaayau kI Kpt saI yaU emaÀTI eca ema 1296.00 1388.00 7

6 esa ema esa –2 maoM ela DI gaOsa kI p`aiPt ena ema3ÀTI saI esa 80.00 13.70 >100

7 esa ema esa–2 maoM AaOsatna knvaT-r ka jaIvana kala hIT\sa kI saM#yaa 2953.00 1956.00 51

8 DblyaU Aar ema–2 maoM ivainaid-YT ivaVut kI Kpt koDblyaUecaÀTna 287.50 340.90 16

9 Qamana BaT\zI–3 maoM TI Aar TI sao ivaVut ka ]%padna maogaavaaT 7.01 2.31 >100

9º0 i n ay a u> kma - c a a irya a o M kI sa M#ya a k o s a aq a¹sa aq a m a a n av a sa M s a aQ a n a ÊAa OVa o i g ak sa M b a M Q a Aaid k o m a a m al a o m a o M v a a stiv ak iv akasa

]pyau-> mad sao saMbaMiQat ivavarNa inadoSak ko p`itvaodna maoM Saaimalaikyaa gayaa hO.

10.0 pya a - v arNa s a M rx a a v a s a M rx aN a Ê p ` a OVa o i g akI s a M rx aN a Ê Ana u s a M Q a a n av a i v akas a Ê Axay a }jaa - ka iv akas a Ê iv ad oS a I m a ud ` a kas a M r x a N a:]pyau-> mad sao saMbaMiQat ivavarNa inadoSak ko p`itvaodna maoM Saaimalaikyaa jaa cauka hO.

11.0 inagaimat saamaaijak daiya%va

]pyau-> mad sao saMbaMiQat ivavarNa inadoSak ko p`itvaodna maoM Saaimalaikyaa jaa cauka hO.

12.0 spYTIkrNa

ivavarNaÀAaMkD,oÊ ijasaka saMbaMQa kMpnaI sao nahIM hO AaOr ivaivaQa sa`aotaoMsao p`itvaodna maoM Saaimala ikyaa gayaa hOÊ ]sao ivaSvasanaIya maanaa jaata hOAaOr [sakI p`amaaiNakta ko ilae kMpnaI kao ijammaodar nahIM zhrayaajaa sakta hO. AagaoÊ pbaMQana ivacaar–ivamaSa- evaM ivaSlaoYaNa ko ivavarNamaoM kMpnaI ko ]woSyaaoM ka p`kTIkrNaÊ pUvaa-naumaana sao banaae gaep`xaopNa evaM p`a@klana saMbaMQaI ivavarNa AaOr p`gaitSaIla jaanakarI saosaMbaMiQat ivavarNa laagaU kanaUnaI evaM ivainayamaaoM ko Anuasaar p`stut hO.Aaiqa-k isqaitÊ sarkarI naIit AaOr pairisqaitk GaTkaoM ko AaQaarpr p`kiTt yaa AMtina-iht ivavarNa vaastivak pirNaamaaoM sao iBanna haosakto hOM.

inagaimat AiBaSaasana p`itvaodnainagaimat AiBaSaasana p`itvaodnainagaimat AiBaSaasana p`itvaodnainagaimat AiBaSaasana p`itvaodnainagaimat AiBaSaasana p`itvaodna

kaya-karI inadoSak1´ EaI pao maQausaUdna AQyaxa¹sah¹p`baMQa inadoSak

2´ EaI pI saI mahapa~a inadoSak ³piryaaojanaa´

3´ EaI DI ena rava inadoSak ³p`caalana´

4´ EaI pI rayacaaOQarI inadoSak ³vaaiNajya´

5´ EaI ko saI dasa inadoSak ³kaima-k´

AMSakailak sarkarI inadoSak ³Aqaa-t sarkar Wara naaimat inadoSak´6´ EaI sarsvatI p`saadÊ Apr saicava va iva<aIya salaahkarÊ [spat maM~alayaÊ Baart sarkar

7´ EaImatI ]iva-laa KatIÊ saMyau> saicava ³[spat´Ê [spat maM~alayaÊ Baart sarkarAMSakailak gaOr¹sarkarI inadoSak ³Aqaa-t svatM~ inadoSak´

8´ EaI esa ko EaIvaastva9´ EaI esa ko imaEaa10´ EaI ko ema pd\manaaBana11´ EaI saunaIla gauPta

31 maaca-Ê 2017 tk inadoSak maMDla ka ivavarNa inamnaanausaar hOÁ

2º2 maMDla kI baOzkoM

31 maaca-Ê 2017 kao samaaPt iva<a vaYa- ko daOrana inamnailaiKt Anausaar maMDla kI Aaz ³8´ baOzkoM Aayaaoijat kI gayaIMM.

maMDla baOzk saMº idnaa Mk maMDla baOzk saMº idnaa Mk

297 29-04-2016 301 15-09-2016

298 26-05-2016 302 02-12-2016

299 21-07-2016 303 23-12-2016

300 31-08-2016 304 06-01-2017

1º0 kMpnaI ka isawaMt

kMpnaI maanatI hO ik sa%yainaYza evaM naOitktapUNa- AacarNa kI dRZ,p`itYza mah%vapUNa- inagaimat saMpi<a haotI hO. [sasao kMpnaI Warakma-caairyaaoMÊ gaahkaoMÊ ivaËotaAaoMÊ inayaamakaoMÊ sah¹vyaapairyaaoM evaM SaoyarQaarkaoMko saaqa inaYzapUNa- va svacC vyavahar sauinaiScat haota hO. kMpnaI maoMsammaanya va saOwaMitk kayaao-M kI p`itYza banaI hu[- hOÊ ijasaka kMpnaI saojauD,o p`%yaok vyai> kao laaBa imalata hO. inagaimat AiBaSaasana ko saMbaMQa maoMkMpnaI ko isawaMt sao ]<ardaiya%vaÊ pardiSa-taÊ sa%yainaYzaÊ p`kTIkrNakao sauinaiScat krto hue kanaUnaaoMÊ ivainayamaaoMÊ idSaainado-SaaoM Aaid ko Anaupalanaka irpaoiT-Mga evaM saMgazna maoM naOitktapUNa- AacarNa kao baZ,avaa donaaAiBapot hO. kMpnaIÊ doSa maoM inagaimat AiBaSaasana ko ]%ÌYT maanakaoM koAnaupalana maoM ivaSvaasa rKtI hOÊ ijasako Anausaar maMDla ko p`%yaok sadsyaka p`mauK daiya%va hO ik vah kMpnaI ko ihtaoM ka saMrxaNa vaAnaurxaNa kroM.

inadoSak p`itvaodna ka Anaulagnak¹2

30

2º0 inad oSak ma MDla

2º12º12º12º12º1 maMDla ka saMyaaojanamaMDla ka saMyaaojanamaMDla ka saMyaaojanamaMDla ka saMyaaojanamaMDla ka saMyaaojana

Aar Aa[- ena ela inagaimat AiBaSaasana kI Satao-M ko Anaupalanako saMbaMQa maoM saava-jainak ]Vma ivaBaaga ko idSaainado-SaaoM ka AnausarNakrta hO. 31 maaca-Ê 2017 tk inadoSak maMDla ma o MAQyaxa¹sah¹p`baMQa inadoSak ³saI ema DI´Ê caar ³4´ pUNa-kailakkaya-karI inadoSakÊ dao ³2´ AMSakailak sarkarI inadoSak³Aqaa-t sarkar Wara naaimat inadoSak´ AaOr caar ³4´ AMSakailakgaOr¹sarkarI svatM~ inadoSak ³Aqaa-t svatM~ inadoSak´ ko saaqasadsyaaoM kI kula saM#yaa 11 qaI. inadoSak ³iva<a´ ka pd01º06º2016 sao KalaI qaa. EaI vaI vaI vaoNaugaaopala rava kao06º07º2017 kao inadoSak ³iva<a´ ko $p maoM inayau> ikyaagayaa hO.

$ saovaainavaRi<a pr samaaiPt # Baart sarkar Wara naamaaMkna vaapsa laonao ko karNa inadoSak pd kI AvaiQa kI samaaiPt*** laoKaprIxaa saimaitÊ inagaimat saamaaijak daiya%va va inarMtrta saimaitÊ naamaaMkna va pitdana evaM naIitÀmaanava saMsaaQana saimaitÊ SaoyarQaark inavaoSak iSakayat saimait

jaOsaI inagaimat AiBaSaasana sao saMbaMiQat saimaityaaoM maoM 31º03º2017 tk saMBaalao gayao pdaoM kao ivacaar maoM laokr }pr idKayaa gayaa.** saMbaw vyai> ipClaI vaaiYa-k Aama baOzk kI itiqa tk kMpnaI ko inadoSak nahIM qaoÀkMpnaI ko inadoSak ko $p maoM saovaakala samaaPt nahIM huAa qaa.naaoT Á vaYa- ko daOrana inadoSak ko $p maoM saovaavaiQa samaaPt kr cauko inadoSak EaI TI vaI esa ÌYNa kumaarÊ Da^ jaI baI esa p`saad evaM sauEaI BaartI esa isahaga ko maamalao

maoM Aar Aa[- ena ela va Anya kMpinayaaoM ko maMDla kI ]psaimaityaaoM maoM sadsyata ka ivavarNa nahIM idyaa gayaa.

vaYa- 2016¹17 ko daOrana maMDla kI baOzkaoM kI saM#yaa va ]namaoM inadoSakaoM kI ]pisqaitÊ AMitma vaaiYa-k Aama baOzk maoM ]pisqaitÊ Anya~ saMBaalao jaa rho inadoSak pdaoM kIsaM#yaa evaM Aar Aa[- ena elaÀvaI esa pI Aaid ko maMDla kI ]psaimaityaaoM maoM saMBaalao jaa rho AQyaxaÀsadsya pdaoM kI saM#yaa ka ivavarNa inamnaanausaar hOÁ

˺ inadoSak ko maMDla 29º09º2016 31º03º2017 31º03º2017 tk Anya kMpinayaaoM kosaMº inadoSak ³kaoM kI saMbaw saovaakala baOzk kao Aayaaoijat tk Anya~ Aar Aa[- ena ela maoM maMDla kI ]p¹saimaityaaoM

EaoNaIÊ naama va maoM Aayaaoijat maoM AMitma vaaiYa-k saMBaalao gae maMDla kI ]p¹saimait maoM 31º03º2017 tkpdnaama maMDla baOzkaoM ]pisqait Aama inadoSak pdaoM ko AQyaxaÀsadsya saMBaalao gae AQyaxaÀ

kI saM#yaa baOzk maoM kI saM#yaa pdaoM kI saM#yaa *** sadsya pdaoM]pisqait kI saM#yaa ***

AQyaxa sadsya AQyaxa sadsya

kaya-karI inadoSak1) EaI pao maQausaUdna

AQyaxa¹sah¹p`baMQa inadoSak 8 8 haÐ 7 - - - -

2) EaI pI saI mahapa~ainadoSak ³piryaaojanaa´ 8 7 haÐ 5 - 1 - -

3) EaI DI ena ravainadoSak ³p`caalana´ 8 8 haÐ 4 - - - -

4) EaI pI rayacaaOQarIinadoSak ³vaaiNajya´ 8 8 haÐ 2 - - - -

5) EaI ko saI dasainadoSak ³kaima-k´(01.01.2017 sao) 1 1 ** SaUnya - 1 - -

6) EaI TI vaI esa ÌYNakumaar $inadoSak ³iva<a´(31.05.2016 tk) 2 2 ** - - - - -

7) Da^ºjaI baI esa p`saad $

inadoSak ³kaima-k´(31.12.2016 tk) 7 6 ** - - - - -

AMSakailak sarkarI inadoSak ³Aqaa-t sarkar Wara naaimat inadoSak´8) EaImatI ]iva-laa KatI

saMyau> saicava ³[spat´ 8 7 nahIM 4 - - - -

9) EaI sarsvatI p`saadA sa va iva sa ³[spat maM~alaya´(08.02.2017 sao) 0 0 ** 4 - - - -

10) sauEaI BaartI esa isahaga #A sa va iva sa ³[spat maM~alaya´(30.11.2016 tk) 5 5 nahIM - - - - -

AMSakailak gaOr¹sarkarI inadoSak ³Aqaa-t svatM~ inadoSak´

11) EaI esa ko EaIvaastvaÊ Baap`sao (saoºina´ 8 8 nahIM 1 1 2 1 2

12) EaI esa ko imaEaaÊ Baarosao ³saoºina´ 8 5 nahIM SaUnya 1 1 - -

13) EaI ko ema pd\manaaBana 8 7 haÐ 2 1 2 1 2

14) EaI saunaIla gauPta 8 6 haÐ 2 1 2 - -

31

¹ p`mauK ivaiQak ivavaadaoM sao saMbaMiQat jaanakarI¹ maQyasqata saMbaMQaI maamalao¹ AiQaSaoYa inaiQayaaoM ko Alpkailak inavaoSa¹ mah%vapUNa- pUÐjaIgat inavaoSa saMbaMQaI p`stava¹ mah%vapUNa- laoKakrNa naIityaaoM va pwityaaoM maoM pirvat-na evaM ]sako karNa¹ kMpnaI AiQainayamaÊ 2013 ko p`avaQaanaaoM evaM ]sako tht banaayao gayao

inayamaaoM ka Anaupalana¹ maMDla ko samaxa ]nakI jaanakarI Aqavaa Anaumaaodna kI Apoxaa sao p`stut

kI jaanaovaalaI kao[- Anya jaanakarI

2º6 svatM~ inadoSakaoM kI BaUimaka

svatM~ inadoSakÊ maMDla evaM maMDla kI ]psaimaityaaoM kI baOzkaoM ko daOranacacaa-AaoM maoM mah%vapUNa- BaUimaka inaBaato hOM AaOr AiBayaaMi~kIÊ iva<aÊ p`baMQanaÊkanaUna va saava-jainak naIit jaOsao ivaiBanna xao~aoM maoM Apnao AnauBava kakMpnaI kao laaBa phuÐcaato hOM. maMDla Wara kMpnaI AiQainayamaÊ 2013 evaM]sako tht banaayao gayao inayamaaoM tqaa koMd`Iya saava-jainak ]VmaaoM ko ilaeinagaimat AiBaSaasana sao saMbaMiQat saava-jainak ]Vma ivaBaaga ³DI pI [- koidSaainado-SaaoM maoM Apoixat Anausaar svatM~ inadoSakaoM ko pyaa-Pt p`itinaiQa%vako saaqa laoKaprIxaa saimait va inagaimat saamaaijak daiya%va saimait AaidjaOsaI ivaiBanna ]psaimaityaaoM ka gazna ikyaa gayaa hO. kMpnaI Wara kMpnaIAiQainayamaÊ 2013 kI Qaara 178 ko Anausaar svatM~ inadoSak WarasaMcaailat inaYpadna saMbaMQaI vaotna saiht ivaiBanna maamalaaoM ko samaaQaana hotunaamaaMkna va p`itdana saimait ka gazna BaI ikyaa gayaa hO.

inagaimat saamaaijak daiya%va gaitivaiQayaaoM ko ]pyau> va AavaiQak AnauEavaNahotu kMpnaI AiQainayamaÊ 2013 ko p`avaQaanaaoM evaM saava-jainak ]Vma ivaBaagako idSaainado-SaaoM ko Anausaar svatM~ inadoSak kI AQyaxata maoM inagaimatsaamaaijak daiya%va va inarMtrta sao saMbaMiQat maMDla ]psaimait ka gaznaikyaa gayaa hO.

2º7 svatM~ inadoSakaoM kI baOzkoM

saBaI svatM~ inadoSakaoM kao Saaimala krto hue svatM~ inadoSakaoM kI saimait³saI Aao Aa[- DI´ jaOsaI maMDla kI ]psaimait gaizt kI gayaIÊ jaao svatM~inadoSakaoM kI baOzk evaM pUNa-kailak ³kaya-palak´ inadoSakaoM Aqavaap`baMQana kima-yaaoM kI ]pisqait ko ibanaa maamalaaoM pr cacaa- krnao hotu sahyaaogap`dana krta hO. eosaI baOzkaoM ko daOrana svatM~ inadoSakaoM Wara kMpnaI kokaya-klaapaoM ko saMbaMQa maoM cacaa- kI jaatI hO. iva<a vaYa- 2016¹17 maoM06º01º2017 tqaa 19º03º2017 kao eosaI 2 ³dao baOzkoM AayaaoijatkI gayaIM.

sadsyaaoM evaM ]nakI ]pisqait ka ivavarNa inamnaanausaar hOÁ

saimait ko vaYa- ko daOrana Aayaaoijat baOzkaoM mao M

sadsya baOzkao M kI saM#yaa ]pisqait

EaI saunaIla gauPta 2 2

EaI esa ko EaIvaastva 2 2EaI esa ko imaEaa 2 1EaI ko ema pd\manaaBana 2 2

32

2º3 maMDla baOzk kI p`iËyaakMpnaI saicavaÊ AQyaxa¹sah¹p`baMQa inadoSak ko pramaSa- sao maMDla ko p`%yaokinadoSak kao kMpnaI ko saaqa pMjaIÌt ]nako pto pr nyaUnatma saat idnakI ilaiKt saUcanaa ko saaqa maMDla kI baOzk Aayaaoijat krta hO. maMDlakI kaya-saUcaI inadoSakaoM kao phlao hI pircaailat kI jaatI hO.maMDla ko sadsya kMpnaI evaM ]sako inaYpadna sao saMbaw saBaI p`kar kIjaanakarI rKto hOM evaM vao kaya-saUcaI maoM cacaa- hotu iksaI maamalao kao jaaoD,naokI saMstuit kI svatM~ta rKto hOM. AavaSyakta ko AnausaarÊ vairYzp`baMQana kao baOzk maoM cacaa- ko AQaIna maamalaaoM sao saMbaMiQat Aitir>jaanakarI donaoÀAqavaa maMDla ko samaxa p%yaok mad ko saMbaMQa maoM pstutIkrNadonao hotu maMDla kI baOzkaoM maoM AamaMi~t ikyaa jaata hO.maMDla kI inayaimat baOzk kI jaatI hO AaOr maMDlaÊ kMpnaI ko p`baMQana kao]pyau> maaga-dSa-na donao hotu ]<ardayaI hO.

2º4 AiBaSaasana kI samaga` p`iËyaa mao M kMpnaI saicava kI BaUimakakMpnaI saicavaÊ p`baMQana sao saMbaMiQat p`mauK vyai> haonao ko naato ³ko emapI´ maMDla kI p`iËyaaAaoM ko AnausarNa evaM ]nakI inayaimat samaIxaa kaosauinaiScat krnao maoM mah%vapUNa- BaUimaka inaBaata hO. kMpnaI saicava WarasauinaiScat ikyaa jaata hO ik baOzkaoM maoM inadoSakaoM va vairYz p`baMQana kaop`BaavaI inaNa-ya laonao hotu saMbaMiQat saBaI p`kar kI jaanakarIÊ ivavarNa vakagajaat kI ]plabQata sauinaiScat kI jaatI hO. kMpnaI saicavaÊ kMpnaIAiQainayamaÊ 2013 evaM ]sako tht banaayao gayao inayamaaoM tqaa ]sako saMbaMQamaoM laagaU iksaI inayama ko Anausaar laagaU saaMivaiQak AavaSyaktaAaoM koAnaupalana kao sauinaiScat krnao hotu ]<ardayaI hO evaM AiBaSaasana saMbaMQaImaamalaaoM maoM p`baMQana va inayaamak p`aiQakairyaaoM ko baIca saotu ka kama krtahO. kMpnaI ko saBaI inadoSakÊ kMpnaI saicava kI salaah va saovaaAaoM ka]pyaaoga kr sakto hOM.

2º5 inadoSak maMDla ko samaxa p`stut kI gayaI jaanakarIkMpnaI ko inadoSak maMDla ko samaxa inamna SaIYa-kaoM ko tht jaanakarIsaamaanyatÁ kaya-saUcaI ko $p maoM p`stut kI jaatI hO Aqavaa maMDla baOzkaoMko daOrana rKI jaatI hOÁ

¹ vaaiYa-k p`caalana yaaojanaa va bajaT evaM kao[- AVtna jaanakarI¹ pUÐjaIgat bajaT evaM kao[- AVtna jaanakarI¹ kMpnaI ko itmaahI pirNaama va ]sakI p`caalana [ka[yaaÐ yaa vyaapar KMD¹ maMDla kI laoKaprIxaa saimait evaM Anya ]psaimaityaaoM kI baOzkaoM ko

kaya-vaR<a¹ sahayak kMpinayaaoM kI maMDla baOzkaoM ko kaya-vaR<a¹ iksaI saMyau> ]Vma Aqavaa AnausaMQaana va ivakasa piryaaojanaa Aqavaa

tknaIkI sahyaaoga krar ka ivavarNaÊ ijasako ilae inadoSak maMDla kaAnaumaaodna Apoixat hao

¹ saamaga`I kI ibaËIÊ inavaoSaÊ sahayak kMpinayaaoMÊ pirsaMpi<ayaaoM ko p`karÊ jaaosaamaanya vyaapar ko AMtga-t nahIM Aato.

¹ maMDla Wara Apoixat maamalaaoM pr kI ga[- kar-vaa[- saMbaMQaI p`itvaodna¹ inadoSakaoM Wara Anya kMpinayaaoM maoM saMBaalao gayao inadoSak pdaoM evaM saimait ko

ivaiBanna pdaoM ko p`it ]nakI [cCa ka p`kTIkrNa¹ saaMivaiQak Anaupalana saMbaMQaI itmaahI p`itvaodna

maUla vaotna Ba<ao va AnaulaaBa evaM baOzk Saulk kula˺saMº naama (` maoM) Anya saovaainavaRi<a (` maoM) (` maoM)

laaBa (` maoM)1. EaI pao maQausaUdna 11,15,430 25,85,966 SaUnya 37,01,396

2. EaI pI saI mahapa~a 10,59,260 22,81,981 SaUnya 33,41,241

3. EaI DI ena rava 10,25,760 20,40,104 SaUnya 30,65,864

4. EaI pI rayacaaOQarI 9,88,800 20,06,589 SaUnya 29,95,389

5. EaI ikSaaor caMd` dasa(01.01.2017 sao) 2,25,000 3,67,575 SaUnya 5,92,575

6. EaI TI vaI esa ÌYNakumaar(31.05.2016 tk) 1,54,900 15,18,875 SaUnya 16,73,775

7. Da^ºjaI baI esa p`saad(31.12.2016 tk) 7,81,406 27,23,311 SaUnya 35,04,717

33

svatM~ inadoSakao M Wara GaaoYaNaasaBaI svatM~ inadoSakaoM nao kMpnaI AiQainayamaÊ 2013 kI Qaara 149³7´ko saaqa pizt Qaara 149³6´ ko tht evaM saava-jainak ]Vma ivaBaaga koidSaainado-SaaoM kI AavaSyakta kI pUit- hotu GaaoYaNaa kI hO.

2º8 nayao inadoSakao M ka cayanaBaart sarkar Wara AQyaxa¹sah¹p`baMQa inadoSakÊ kaya-karI inadoSakÊAMSakailak sarkarI inadoSak ³Aqaa-t sarkar Wara naaimat´ evaMAMSakailak gaOr¹sarkarI inadoSak ³Aqaa-t svatM~ inadoSak´ inayau>Ànaaimatikyao gayao.

2º9 maMDla ko sadsyaaoMÊ saovaainavaRi<a naIit tqaa maMDla ko sadsyaaoMko maUlyaaMkna saMbaMQaI Sat- va inabaMQanakMpnaI ko AQyaxa¹sah¹p`baMQa inadoSak evaM kaya-karI inadoSakaoM kIinayaui> doya p`itdanaÊ AvaiQa Aaid jaOsaI Sat- va inabaMQana ko AaQaar prsamaya samaya pr Baart ko raYT/pit Wara kI jaatI hO. ]nhoM paÐca ³5´vaYa- kI AvaiQa Aqavaa ]nakI saovaainavaRi<a kI itiqaÊ jaao BaI phlao haoÊtk inayau> ikyaa jaata hO.Aar Aa[- ena ela ko maMDla maoM Baart sarkar Wara dao AMSakailaksarkarI inadoSakaoMÊ Aqaa-t saMyau> saicava ³[spat´Ê [spat maM~alaya evaMApr saicava va iva<aIya salaahkarÊ [spat maM~alaya jaOsao sarkarI inadoSakaoMkao naaimat ikyaa jaata hO AaOr vao Baart sarkar ko ivavaok ko AnausaarevaM [spat maM~alaya maoM Apnao pd ko saaqa eosao kayaa-laya ka kaya-BaarsaMBaalato rhoMgao.

kMpnaI kao sarkarI kMpnaI haonao ko naatoÊ inayaui>Ê inaYpadna maUlyaaMknaAaid ko saMbaMQa maoM kMpnaI AiQainayamaÊ 2013 kI Qaara 134³3´³[- evaM³pI´Ê 149³6´³e´ evaM ³saI´Ê 152³5´ evaM 178³2´Ê ³3´ evaM³4´ ko p`avaQaanaaoM sao Baart sarkarÊ inagaimat maamalao maM~alaya Waraidº05º06º2015 kI gajaT AiQasaUcanaa ko maaQyama sao CUT dI gayaI.

2º10Aacaar saMihtakma-caairyaaoM evaM maMDla ko sadsyaaoM ko AacarNa kao ]ccastrIya banaanao saosaMbaMiQat kMpnaI ko p`yaasaaoM ko AMtga-t maMDla ko saBaI sadsyaaoM evaM vairYzp`baMQana kima-yaaoM ko ilae ‘vyaapar AacarNa va naOitk saMihta’ banaayaI gayaIhOÊ ijasao kMpnaI ko vaobasaa[T maoM rKa gayaa.saMihta ko mau#ya t%vaÁ

¹ saamaanya naOitk Ainavaaya-ta¹ ivaiSaYT vyaavasaaiyak ]<ardaiya%va AaOr¹ maMDla ko sadsyaaoM evaM vairYz p`baMQana kima-yaaoM ko Aitir> daiya%vaÀ

Ainavaaya-taeй vairYz p`baMQana kmaI- evaM maMDla ko sadsya p`itvaYa- GaaoiYat krto hOM ik vao

saMihta ka pzna krto hOM evaM ]saka AnausarNa krto hOM.

2º11 maMDla saMihtamaMDla Wara kMpnaI ko inadoSak maMDla hotu maMDla sadsyaaoM ko $p maoM ]nakokaya- va ijammaodairyaaoM kao pirBaaiYat krto hue maMDla saMihta tOyaar kIgayaI hO. saMihta maoM kMpnaI ko inagaimat AiBaSaasana saMbaMQaI ]_oSyaaoM evaMkaya-pwit ka ivavarNa BaI idyaa gayaa hO.

2º12 iva<a vaYa- 2016¹17 ko daOrana inadoSakaoM kao idyao gayao p`itdana va baOzk Saulk ka ivavarNa

pUNa-kailak inadoSak ³DblyaU TI DI´Àkaya-karI inadoSak

Baart ko raYT/pit Wara kMpnaI ko AQyaxa ko pramaSa- sao 5 vaYa- kI AvaiQa Aqavaa saovaainavaRi<a kI Aayau tk Aqavaa Aagao ko AadoSaaoM tkÊ jaao BaI phlao haoÊko Anausaar kMpnaI ko AMtina-yamaaoM ko Anau$p pUNa-kailak inadoSakaoMÀkaya-karI inadoSakaoM kI inayaui> kI jaatI hO. halaaÐikÊ inayaui> iksaI BaI pxa kI Aaor saotIna mahInao kI saUcanaa Wara Aqavaa tIna mahInao ko vaotna ko Baugatana ko AaQaar pr samaaPt kI jaa saktI hO. vaYa- 2016¹17 ko daOrana pUNa-kailak inadoSakaoMkao idyao gayao p`itdana ka ivavarNa inamnaanausaar hOÁ

(` maoM maUlya )

maUla Ba<ao va AnaulaaBa evaM baOzk Saulk kula˺saMº naama vaotna Anya saovaainavaRi<a (` maoM) (` maoM)

(` maoM) laaBa (` maoM)1. EaI esa ko EaIvaastva 6,80,000/- 6,80,000/-

2. EaI esa ko imaEaa 5,00,000/- 5,00,000/-

3. EaI ko ema pd\manaaBana 4,80,000/- 4,80,000/-

4. EaI saunaIla gauPta 4,60,000/- 4,60,000/-

34

AMSakailak gaOr¹sarkarI inadoSak ³svatM~ inadoSak´Baart ko raYT/pit Wara AMSakailak gaOr¹sarkarI inadoSak ³Aqaa-t svatM~ inadoSak´ kI inayaui> ]nako inadoSak ko $p maoM kaya-Baar ga`hNa krnao kI itiqa sao tIna vaYa-kI AvaiQa Aqavaa Aagao ko AadoSaaoMÊ jaao BaI phlao haoÊ tk kI jaatI hO. kMpnaI Wara AMSakailak gaOr¹sarkarI inadoSakaoM kao maMDlaÀmaMDla ]psaimait kI p`%yaok baOzkmaoM ]nakI ]pisqait hotu 20Ê000À¹ Épyao ko dr pr isaf- baOzk Saulk ka Baugatana ikyaa jaata hO. vaYa- ko daOrana AMSakailak gaOr¹sarkarI inadoSakaoM ³Aqaa-t svatM~inadoSakaoM kao idyao gayao baOzk Saulk ka ivavarNa inamnaanausaar hOÁ

AMSakailak sarkarI inadoSakÀsarkarI inadoSak

EaImatI ]iva-laa KatIÊ sauEaI BaartI esa isahaga evaM EaI sarsvatI p`saad vaYa- 2016¹17 ko daOrana Aar Aa[- ena ela ko inadoSakaoM ko $p maoM Baart sarkar Wara naaimatAMSakailak sarkarI inadoSakÀsarkarI inadoSak hOM AaOr kMpnaI Wara AMSakailak sarkarI inadoSakaoM kao kao[- p`itdana nahIM idyaa jaata.

2º13 inadoSakaoM kao idyao jaanaovaalao ?Na va Aiga`makaya-karI inadoSakaoM kao kao[- ivaSaoYa ?Na Aqavaa Aiga`ma nahIM idyaajaata. halaaÐik vao saamaanya kma-caairyaaoM ko Anau$p %yaaohar Aiga`ma evaMgaRh inamaa-Na Aiga`ma p`aPt krnao ko hkdar hOM.

3º0 maMDla kI ]psaimaityaaÐ ³baI esa saI´maMDla Wara inamna saimaityaaoM ka gazna ikyaa gayaa hOÁeº inagaimat AiBaSaasana

i) laoKaprIxaa saimaitii) naamaaMkna va p`itdana evaM naIitÀmaanava saMsaaQana saimaitiii) inagaimat saamaaijak daiya%va va inarMtrta saimaitiv) AMSaQaarkÀinavaoSak iSakayat saimaitv) svatM~ inadoSak saimait

baIº vyaapar saMbaMQaI Anya ]_oSyavi) ivapNana saMbaMQaI maMDla ]psaimait ³baI esa saI Aao ema´vii) kccaamaala saMrxaNa evaM saMyau> ]Vma va AiQaga`hNaÊ esa pI yaU

Aaid sao saMbaMiQat maMDla kI ]psaimaitviii) ivastarNa va saMbaw piryaaojanaaAaoM kI saimait ³phlao eca pI

esa saI´ix) p`baMQana saimait ³saI Aao ema´

maMDla ]psaimait kI baOzk kI p`iËyaamaMDla kI saBaI ]psaimaityaaoM kI baOzkaoM ko ilae maMDla baOzkaoM sao saMbaMiQatidSaainado-SaaoM ka AiQakaMSatÁ palana ikyaa jaata hO. saimait kIbaOzkaoM kI kaya-vaahI ko kaya-vaR<a maMDla ko samaxa ]nako Avalaaoknaaqa-evaM saUcanaaqa- p`stut ikyao jaato hOM.kMpnaI saicavaÊ saMbaw maMDla ]psaimaityaaoM ko saicava hOM.

3º1 laoKaprIxaa saimaitkMpnaI ³maMDla kI baOzkoM evaM ]nakI Sai>yaaÐ inayamaÊ 2014 ko saaqapizt kMpnaI AiQainayamaÊ 2013 kI Qaara 177³2´ ko p`avaQaanaaoM koAnausaar laoKaprIxaa saimait ko kaya-Àkaya-xao~ maMDla Wara Anaumaaoidtikyao jaato hOMÊ ijasako ivavarNa inamnaanausaar hOMÁ

saimait ka kaya-xa o~Á1 º saimait ka kaya-xa o~Á

laoKaprIxaa saimait ka kaya-xao~Ê kMpnaI ³maMDla kI baOzkoM evaM]nakI Sai>yaaÐ inayamaÊ 2014 ko saaqa pizt kMpnaI AiQainayamaÊ2013 kI Qaara 177Ê gaOr¹saUcaIbaw kMpinayaaoM ko maamalao maoM inagaimatAiBaSaasana hotu saava-jainak ]Vma ivaBaaga ³DI pI [- Wara jaarIidSaainado-SaaoM ko Anausaar haonaa caaihe.

eº saaMivaiQak p`vaRi<aÁkMpnaI AiQainayamaÊ 2013 kI Qaara 177 ko p`avaQaanaaoM ko Anau$plaoKaprIxaa saimait Wara saaMivaiQak taOr pr inamnailaiKt gaitivaiQayaaoMka saMcaalana Apoixat hOÁ

1´ saMdBa- kI Satao-M maoM Anya baataoM ko saaqa inamnailaiKt BaI Saaimala hOMÁe´ kMpnaI maoM laoKaprIxakaoM kI inayaui> kI saMstuitÊ p`itdana evaM

]nakI inayaui> kI Sato-MbaI´ laoKaprIxakaoM kI svatM~ta evaM inaYpadna AaOr p`Baavakairta tqaa

laoKaprIxaa p`iËyaa kI samaIxaa va AnauEavaNasaI´ iva<aIya ivavarNa evaM ]sasao saMbaMiQat laoKaprIxak p`itvaodna kI

jaaÐcaDI´ saMbaw paiT-yaaoM ko saaqa kMpnaI ko laonadonaaoM ka Anaumaaodna evaM kao[-

prvatI- saMSaaoQana[- AMtr¹inagaimat ?NaaoM va inavaoSaaoM kI jaaÐca

AMSakailak gaOr¹sarkarI inadoSakaoM kaokMpnaI Wara baOzk Saulk ko isavaayakao[- Anya p`itdana nahIM idyaa gayaa.

35

ef´ kMpnaI kI vacanabawtaAaoM evaM pirsaMpi<ayaaoM ka AavaSyakta koAnau$p maUlyaaMkna

jaI´ AaMtirk iva<aIya inayaM~NaaoM evaM jaaoiKma p`baMQana p`NaailayaaoM kamaUlyaaMkna

eca´ saava-jainak pstavaaoM evaM saMbaMiQat maamalaaoM ko maaQyama sao paPt inaiQayaaoMko vaastivak ]pyaaoga ka AnauEavaNa

2´ laoKaprIxaa saimaitÊ laoKaprIxakaoM ko pya-vaoxaNaaoM saiht AaMtirk inayaM~Nap`NaailayaaoMÊ laoKaprIxaa ko kaya-xao~ ko saMbaMQa maoM laoKaprIxaa saimait kIiTPpiNayaaÐ p`aPt kr saktI hO evaM maMDla ko samaxa p`stut krnao sao phlaoiva<aIya ivavarNa kI samaIxaa kr saktI hO. saaqa hI [sasao saMbaMiQat iksaImaamalao pr AaMtirk va saaMivaiQak laoKaprIxakaoM evaM kMpnaI ko p`baMQana kosaaqa ivacaar¹ivamaSa- kr saktI hO.

3´ laoKaprIxaa saimait ³1´ maoM idyao gayao madaoM sao saMbaMiQat Aqavaa maMDla WarasaMdiBa-t iksaI maamalao kI jaaÐca krnao ka AiQakar rKtI hO AaOr [sakoilae baa( sa`aotaoM sao vyaavasaaiyak salaah p`aPt krnao ka AiQakar rKtIhO evaM kMpnaI ko AiBalaoKaoM maoM dI gayaI jaanakarI p`aPt kr saktI hO.

baIº saava-jainak ]Vma ivaBaaga³DI pI [- Wara jaarI inagaimat AiBaSaasana idSaainado-SaaoM ko Anau$p laoKaprIxaa saimait kI pmauK gaitivaiQayaaÐ inamnaanausaar hOMÁ

1´ kMpnaI kI iva<aIya irpaoiT-Mga p`iËyaa ka Avalaaokna evaM ]sakI iva<aIyajaanakarI ko p`kTIkrNa ko maaQyama sao yah sauinaiScat krnaa ik iva<aIyaivavarNa sahIÊ pyaa-Pt va ivaSvasanaIya hOM.

Anaumaa odna p`vaRi<aÁ

2´ saaMivaiQak laoKaprIxakaoM Wara p`d<a iknhIM Anya saovaaAaoM ko ilae ]nhoMp`itdana ko Baugatana hotu Anaumaaodna

saMstuit p`vaRi<aÁ

3´ maMDla ko samaxa laoKaprIxaa Saulk ko inaQaa-rNa kI saMstuit

samaIxaa p`va Ri<aÁ

4´ satk-ta tM~ ³sajagata saMkot tM~´ kI kaya-ivaiQa kI samaIxaa

5´ vaaiYa-k iva<aIya ivavarNa maMDla ko samaxa Anaumaaodna hotu p`stut krnao saophlaoÊ ]nakI ivaSaoYakr inamnailaiKt ko saMdBa- maoM p`baMQana ko saaqasamaIxaaÁ

e´ maMDla ko pitvaodna maoM kMpnaI AiQainayamaÊ 2013 kI Qaara 134³5´ko Anausaar inadoSakaoM ko ]<ardaiya%va ivavarNa maoM Saaimala ikyao jaanaovaalao mad Saaimala ikyao jaayaoM.

baI´ laoKakrNa naIityaaoM va pwityaaoM maoM pirvat-naÊ yaid kao[- haoMÊ evaM]sako karNaÂ

saI´ p`baMQana Wara fOsalao ko kayaa-nvayana pr AaQaairt p`a@klanaaoM saihtp`mauK laoKakrNa p`ivaiYTyaaÐÂ

DI´ laoKaprIxaa inaYkYaao-M sao paPt iva<aIya ivavarNa maoM ikyao gayao mah%vapUNa-samaayaaojanaÂ

[- iva<aIya ivavarNa sao saMbaMiQat ivaiQak AavaSyaktaAaoM ka AnaupalanaÂ

ef´ saMbaw paTI- ko iknhIM laonadonaaoM ka p`kTIkrNaÂ

jaI´ laoKaprIxaa p`itvaodna ko p`a$p kI Ah-taeÐÂ

6´ maMDla ko samaxa Anaumaaodna hotu p`stut krnao sao phlao p`baMQana ko saaqaitmaahI iva<aIya ivavarNa kI samaIxaa.

7´ iknhIM mah%vapUNa- inaYkYaao-M evaM ]nasao saMbaMiQat AnauvatI- kar-vaa[- prsaaMivaiQak va AaMtirk laoKaprIxakaoM ko saaqa ivacaar¹ivamaSa-

8´ saaMivaiQak va AaMtirk laoKaprIxakaoM ko inaYpadnaÊ AaMtirk inayaM~Nap`NaailayaaoM kI pyaa-Ptta ko saMbaMQa maoM p`baMQana ko saaqa samaIxaa

9´ AaMtirk laoKaprIxaa ivaBaagaÊ ivaBaaga ko AQyaxa kI varIyata evaMkma-caarIÊ irpaoiT-Mga saMrcanaaÊ AaMtirk laoKaprIxaa kI pirimat xao~ vaAavaRi<a saiht AaMtirk laoKaprIxaa gaitivaiQaÊ yaid kao[- hao tao ]sakIpyaa-Ptta kI samaIxaa

10´ QaaoKaQaD,I Aqavaa Ainayaimatta ko saMdohaspd Aqavaa AaMtirk inayaM~Nap`NaailayaaoM kI vaastivak Asaflata evaM ]sako saMbaMQa maoM maMDla ko samaxairpaoiT-Mga jaOsao maamalaaoM maoM AaMtirk laoKaprIxakaoM Wara iknhIM AaMtirkjaaÐcaaoM ko inaYkYaao-M kI samaIxaa

11´ laoKaprIxaa kI SauÉAat sao phlao ]sakI p`vaRi<a evaM pirimait evaMlaoKaprIxaa ivacaar¹ivamaSa- pScaat Qyaana donao yaaogya mau_aMo kI jaanakarIhotu saaMivaiQak laoKaprIxakaoM ko saaqa cacaa-¹pircacaa-

12´ jamaakta-AaoMÊ iDbaoMcar QaarkaoMÊ SaoyarQaarkaoM ³GaaoiYat laaBaaMSa ko Baugatanana haonao ko maamalao maoM AaOr ?NadataAaoM kao Baugatana maoM vaastivak daoYaaoM kokarNaaoM kI jaaÐca

13´ laoKaprIxaa saimait kI saMdiBa-t Satao-M maoM ]illaiKt Anausaar iksaI AnyagaitivaiQa ka saMcaalana

14´ inayaM~k va mahalaoKaprIxak ³saI va e jaI´ kI laoKaprIxaa iTPpiNayaaoMpr AnauvatI- kar-vaa[- kI samaIxaa

15´ saava-jainak ]pËma saMbaMQaI saMsadIya saimait ³saI Aao pI yaU kI saMstuityaaoMpr kI ga[- kar-vaa[- kI samaIxaa

16´ svatM~ laoKaprIxakÊ AaMtirk laoKaprIxak AaOr inadoSak maMDla ko baIcasaMpoYaNa hotu Kulaa maMca ]plabQa kranaa

17´ kMpnaI maoM saBaI saMbaw paTI- laonadonaaoM kI samaIxaa. [sako ilaeÊ laoKaprIxaasaimait iksaI sadsya kao pdnaaimat kr saktI hOÊ jaao saMbaw paTI- koAnaumaaodna pUva- laonadona hotu ]<ardayaI haogaa.

18´ laoKaprIxaa p`yaasaaoM kI pirimait kI pUNa-taÊ AnaavaSyak p`yaasaaoM maoM kmaIAaOr saBaI laoKaprIxaa saMsaaQanaaoM ko p`BaavaI ]pyaaoga kao sauinaiScat krnaohotu svatM~ laoKaprIxak Wara laoKaprIxaa p`yaasaaoM ko samanvaya kI samaIxaa

19´ p`baMQana ko ivacaar¹ivamaSa- evaM iva<aIya isqait ko ivaSlaoYaNa va p`caalanapirNaamaaoM kI samaIxaa

20´ p`baMQana Wara p`stut saMbaw paTI- laonadona ivavarNa kI samaIxaa

36

21´ p`baMQana ko p~aoMÀsaaMivaiQak laoKaprIxakaoM Wara AaMtirk inayaM~Na kIkmajaaoiryaaoM ko saMbaMQa maoM jaarI ikyao gayao p~aoM kI samaIxaa

22´ AaMtirk inayaM~Na kI kmajaaoiryaaoM ko saMbaMQa maoM AaMtirk laoKaprIxaap`itvaodnaaoM kI samaIxaa

23´ mau#ya kaya-palak AiQakarIÊ Aqaa-t AQyaxa¹sah¹p`baMQa inadoSak evaMmau#ya iva<a AiQakarIÊ Aqaa-t inadoSak ³iva<a´ Wara iva<aIya ivavarNaaoM kap`maaNanaÀGaaoYaNaa AaOr

24´ mau#ya AaMtirk laoKaprIxak kI inayaui> evaM inaYkasana kI saUcanaalaoKaprIxaa saimait ko samaxa p`stut krnaa haogaa.

25´ ivaivaQa donadaraoM kI isqait kI samaIxaa

26´ inamnailaiKt ko saMbaMQa maoM svatM~ laoKaprIxakÊ yaid haoÊ tao AaOr p`baMQanako saaqa ivacaar evaM samaIxaa

e´ kMPyaUTrIÌt saUcanaa p`NaalaI inayaM~Na va saMrxaa saiht AaMtirkinayaM~NaaoM kI pyaa-PttaÊ evaM

baI´ p`baMQana kI p`itiËyaa saiht svatM~ laoKaprIxak AaOr AaMtirklaoKaprIxak ko saMbaw inaYkYa- evaM saMstuit

27´ inamnailaiKt ko saMbaMQa maoM p`baMQanaÊ AaMtirk laoKaprIxak evaM svatM~laoKaprIxak ko saaqa ivacaar evaM samaIxaa

e´ ipClaI laoKaprIxaa saMstuityaaoM kI isqait saiht vaYa- ko daOranamah%vapUNa- inaYkYa-Â

baI´ laoKaprIxaa ko daOrana gaitivaiQayaaoM kI pirimait evaM AavaSyakjaanakarI ko saMbaMQa maoM iknhIM vyavaQaanaaoM saiht ]%pnna kiznaa[yaaÐÂ

saI´ ]prao> ko AlaavaaÊ laoKaprIxaa saimait kao saUcaIgat krar koKMD 49 kI inamnailaiKt AavaSyaktaAaoM kI pUit- BaI krnaIha ogaIÁ

e´ laoKaprIxaa saimaitÊ mau#ya iva<a AiQakarI ³Aqaa-t pUNa-kailakiva<a inadoSak Aqavaa iva<aIya gaitivaiQayaaoM ka inavaa-h krnaovaalaoAqavaa gaitivaiQayaaoM kI pUit- krnaovaalao kao[- Anya vyai>´ kIinayaui> hotu ]mmaIdvaar kI yaaogyataÊ AnauBava evaM &ana ko AaQaarpr Anaumaaodna dogaI.

baI´ laoKaprIxaa saimait ko AQyaxa kao vaaiYa-k Aama baOzk maoM SaoyarQaarkaoMko saMdohaoM ko inavaarNa hotu ]pisqat rhnaa haogaa halaaMik yaidAQyaxa iknhIM Apirhaya- karNaaoM sao ]pisqat nahIM hao pato hOM taovaolaoKaprIxaa saimait ko iksaI sadsya kao naaimat kr sakto hOM AaOr

saI´ laoKaprIxaa saimaitÊ saimait kI baOzkaoM maoM ]pisqat haonao ko ]pyau>eosao ³AaOr Kasakr iva<aIya maamalaaoM ko AQyaxa´ kaya-palak kaoAamaMi~t kr saktI hOÊ halaaÐik kMpnaI ko iksaI kaya-palak kI]pisqait ko bagaOr BaI baOzk hao saktI hO. laoKaprIxaa saimaitkI baOzkaoM maoM iva<a inadoSakÊ AaMtirk laoKaprIxaa ko AQyaxa evaMsaaMivaiQak laoKaprIxaa ko p`itinaiQaÊ AamaMi~t sadsya ko $p maoM]pisqat hao sakto hOM.

naaoTÁ kMpnaI saUcaIbaw kMpnaI nahIM hO. inadoSak maMDla Wara laoKaprIxaasaimait ko saMdBa- kI Satao-M ko AMtga-t ]prao> pircCod ³saI´ kIAavaSyaktaeÐ Anaumaaoidt kI gayaI hOM. tdnausaarÊ ]prao> kakMpnaI Wara svaOicCk $p sao Anaupalana ikyaa jaa rha hO.

DI´ Aar Aa[- ena ela ko inadoSak maMDla ko Anausaar laoKaprIxaasaimait ]prao> ko Alaavaa inamnailaiKt kaya- BaI doKtI hOÁ

1´ saMstuit p`vaRi<a Á

e´ pUÐjaIgat vyaya hotu ?Na saiht kaya-karI pUÐjaIgat vyavasqaaevaM saavaiQa ?NaaoM sao saMbaMiQat saMstuityaaÐ

baI´ AiQaSaoYa inaiQayaaoM ko inavaoSa saMbaMQaI saMstuityaaÐ

saI´ maMDla ka Anaumaaodna Apoixat nauksaanaaoM kao CaoD,nao saosaMbaMiQat saMstuityaaÐ

2´ laoKaprIxaa saimait Wara saUcanaaAaoM kI samaIxaa Á

e´ iksaI [SyaU ³piblak [SyaUÊ ra[T\sa [SyaUÊ AiQamaanya[SyaU Aaid´ ko maaQyama sao p`aPt inaiQayaaoM ko ]pyaaoga koivavarNaÊ Aa^fr saMbaMQaI kagajaatÀivavariNakaÀsaUcanaamaoM ]illaiKt AaSaya sao iBanna AaSayaaoM ko ilae inaiQayaaoMko ]pyaaoga ko ivavarNa AaOr piblak Aqavaa ra[T\sa[SyaU sao p`aPt inaiQa ko ]pyaaoga ka AnauEavaNa krnaovaalaoAnauEavaNa AiBakrNa Wara p`stut p`itvaodna tqaa [samaamalao maoM Aagao baZ,nao hotu maMDla ko samaxa p`stut ]pyau>saMstuityaaoM kI p`baMQana ko saaqa samaIxaa.

baI´ ivaVmaana idSaainado-SaaoM ko Anau$p naamaaMkna ko AaQaarpr saMivadaAaoM kI samaIxaa.

[ -º saimait kI Sai>yaao M mao M inamnailaiKt Saaimala hOMÁ

e´ saMdBa- kI Satao-M ko AMtga-t iksaI gaitivaiQa kI jaaÐca

baI´ iksaI kma-caarI sao saUcanaa p`aPt krnaa

saI´ inadoSak maMDla ko Anaumaaodna kI Sat- pr baahrI ivaiQakAqavaa Anya vyaavasaaiyak salaah laonaa

DI´ yaid AavaSyak hao tao saMbaw AnauBava rKnaovaalao baahrIvyai>yaaoM kI ]pisqait kao sauinaiScat krnaa

[- sajagata saMkotaoM kI rxaa krnaa.

efº laoKaprIxaa saimaitÊ saaMivaiQak laoKaprIxakaoM Wara samaya¹samayapr inaQaa-irt eosao iksaI Anya maamalao ka kaya- BaI doKogaI.

AvaiQa Á saava-jainak ]Vma ivaBaaga Wara AnaucCod 4º4 ko maaQyama saosamaya¹samaya pr jaarI inagaimat AiBaSaasana idSaainado-SaaoM ko AnausaarlaoKaprIxaa saimait kI baOzk vaYa- maoM kma sao kma caar baar haonaI caaiheAaOr dao baOzkaoM ko baIca ka AMtrala caar ³4´ mahInao sao AiQak nahIMhaonaa caaihe. baOzk maoM yaa tao laoKa prIxaa ko dao sadsyaaoM Aqavaaek¹itha[- saM#yaa maoM sadsyaaoM kaoÊ jaao BaI AiQak haoÊ ]pisqat haonaacaaihe. halaaÐik kma sao kma dao svatM~ sadsyaaoM kao Ainavaaya- $p sao]pisqat haonaa caaihe.

37

I I saMyaa ojana Á

laoKaprIxaa saimait maoM 31º03º2017 tk inamnailaiKt caar ³4´ svatM~inadoSak Saaimala qao. saimait kI baOzkaoM maoM sadsyaaoM kI ]pisqait kaivavarNa naIcao p`stut hOÁ

s a i m a it k o p d vaYa - k o da Orana ba Ozka o M ma o Ms a d s y a Aa y a a o i j at ]p i s q a i t

ba Ozk o M

Ea I s a u n a Il a g a u Pta A Q y a x a 9 8

Ea I esa k o E a I v a a stv a s a d s y a 9 9

Ea I esa k o i m aE a a s a d s y a 9 6

Ea I k o em a pd \ m a n a aB a n a s a d s y a 9 7

laoKaprIxaa saimait kI baOzkaoM maoM inadoSak ³iva<a´ sqaa[- $p sao AamaMi~tsadsya hOM AaOr AaMtirk laoKaprIxaa va maala sa%yaapna ivaBaaga ko AQyaxaAamaMi~t sadsya hOM. laoKaprIxaa saimait kI baOzk maoM vaaiYa-k iva<aIyaivavarNa evaM vaaiYa-k laoKaprIxaa kI p`Ìit evaM ivastar ko saMbaMQa maoMivacaar¹ivamaSa- ko samaya saaMivaiQak laoKaprIxakaoM ko p`itinaiQa kao BaIAamaMi~t ikyaa jaata hO. kMpnaI saicavaÊ laoKaprIxaa saimait ko saicavaka kaya-Baar saMBaalato hOM.

III. vaYa- ko daOrana laoKaprIxaa saimait kI baOzkoM evaM ]namaoM ]pisqait

31 maaca-Ê 2017 kao samaaPt iva<a vaYa- ko daOrana inamnailaiKt itiqayaaoM prlaoKaprIxaa saimait kI naaO ³9´ baOzkoM Aayaaoijat hu[- hOM Á

˺sa Mº baOzk saMº idna a Mk

1 62 11.04.2016

2 63 25.05.2016

3 64 02.07.2016

4 65 20.07.2016

5 66 24.08.2016

6 67 28.11.2016

7 68 22.12.2016

8 69 24.01.2017

9 70 04.03.2017

p%yaok sadsya kI ]pisqait saMbaMQaI ivavarNa ]prao> tailaka maoM idyaa gayaahO.

laoKaprIxaa saimait kI baOzkaoM ko kaya-vaR<a maMDla kI prvatI- baOzkaoM maoMmaMDla kI jaanakarI hotu p`stut ikyao jaato hOM. maMDla kI baOzk kodaOrana laoKaprIxaa saimait kI iTPpNaIÊ yaid kao[- hao tao laoKaprIxaasaimait ko AQyaxa Wara maMDla kao saUicat kI jaatI hO.

3º2 naamaaMkna evaM p`itdana va naIitÀmaanava saMsaaQana saimait

naamaaMknaÊ p`itdana va naIitÀmaanava saMsaaQana saimait maoM 31º03º2017tk tIna ³3´ svatM~ inadoSak Saaimala qao.

kMpnaIÊ ek sarkarI kMpnaI hOÊ AtÁ AQyaxa¹sah¹p`baMQa inadoSak evaMkaya-karI inadoSakaoM kI inayaui>Ê kaya-kala evaM p`itdana Baart sarkarWara tya ikyao jaato hOM. saava-jainak ]Vma ivaBaaga ³DI pI [- koidSaainado-SaaoM ko Anausaar vaaiYa-k baaonasaÀpirvat-naSaIla vaotna kaoYa AaOrinaQaa-irt saImaaAaoM ko Anau$p ]sako ivatrNa kI naIit ko saMbaMQa maoM inaNa-yalaonao hotu p`itdana saimait ka gazna ikyaa gayaa. kMpnaI ko inadoSakmaMDla nao p`itdana saimait evaM naIitÀmaanava saMsaaQana saimait daonaaoM kaoimalaato hue naamaaMknaÊ p`itdana va naIitÀmaanava saMsaaQana saimait ka punaga-zna ikyaa. p`itdana saimait ³Aar saI´ ko maamalaaoM ko saMbaMQa maoM inadoSak³iva<a´ AaOr inadoSak ³kaima-k´ AamaMi~t ikyao jaato hOM. iva<a vaYa-2016¹17 ko daOrana 11º04º2016 va 25º05º2016 kao 2 ³daobaOzkoM Aayaaoijat kI ga[-M. sadsyaaoM tqaa ]nakI ]pisqait ka ivavarNainamnaanausaar hOÁ

i n ad o S ak ka p d vaYa - ko da Orana ba Ozka o M ma o M

n a a m a A a y a a o i j at ]p i s q a i t

ba Ozk o M

EaI esa ko EaIvaastva AQyaxa 2 2

EaI saunaIla gauPta sadsya 2 2

EaI ko ema pd\manaaBana sadsya 2 1

3º3 inagaimat saamaaijak daiya%va va inarMtrta saimait

saMyaa ojana Á

inagaimat saamaaijak daiya%va va inarMtrta saimait maoM 31º03º2017 tktIna ³3´ svatM~ inadoSak Saaimala qao. iva<a vaYa- 2016¹17 ko daOrana02º07º2016 va 28º11º2016 kao 2 ³dao baOzkoM Aayaaoijat kI ga[-M.sadsyaaoM va ]nakI ]pisqait ka ivavarNa naIcao p`stut hO Á

i n ad o S ak ka p d vaYa - ko da Orana ba Ozka o M ma o Mn a a m a A a y a a o i j at ]p i s q a i t

ba Ozk o M

EaI ko ema pd\manaaBana AQyaxa 2 2

EaI esa ko EaIvaastva sadsya 2 2

EaI saunaIla gauPta sadsya 2 1

naaoT Á saimait kI baOzkaoM maoM inadoSak ³kaima-k´Ê inadoSak ³iva<a´ evaM inadoSak³p`caalana´ AamaMi~t sadsya haoto hOM.

3º4 AMSaQaarkÀinava oSak iSakayat saimaitAMSaQaarkÀinavaoSak iSakayat saimait ko paÐca ³5´ sadsya hOM AaOr eksvatM~ inadoSak [sako AQyaxa hOM tqaa Anya caar ³4´ pUNa-kailakinadoSak [sako sadsya hOM. ivavarNa [sa p`kar hOÁ

i n ad o S ak ka n a a m a p d

EaI esa ko imaEaa AQyaxainadoSak ³piryaaojanaa´ sadsyainadoSak ³kaima-k´ sadsyainadoSak ³iva<a´ sadsyasaMbaw kaya-karI inadoSak sadsya

saimait kI AavaSyakta ko AaQaar pr AavaiQak baOzk haotI hO.

4º0 Aama saBaa kI baOzkoM

³i´ ipClaI tIna vaaiYa-k Aama baOzkaoM kI itiqaÊ samaya va sqaanaÁ

i v a < a I y a i d n a a M k s a m a y a sqaana

v a Y a -

2013-14 29.09.2014 15.00 bajao2014-15 29.09.2015 11.00 bajao2015-16 29.09.2016 11.00 bajao

³ii´ @yaa ipClaI tIna vaaiYa-k Aama baOzkaoM maoM kao[- ivaSaoYa saMklp pairt ikyaagayaaÁ jaI haÐ

i d n a a M k iv aS a o Y a $p s a o pa irt s a Mklp ka iv a v arN a

29.09.2015 Apirvat-naIya ?Nap~ jaarI krnao ko ilae Anaumaaodna p`danakrnaa

29.09.2014 kMpnaI AiQainayamaÊ 2013 kI puiYT maoM kMpnaI ko ivainayamaaoMsao yau> saMsqaa ko nayao AMtina-yamaaoM kao Apnaanaa

29.09.2014 Aar Aa[- ena ela ko maMDla maoM AiQaktma 16 ³saaolah´inadoSakaoM tk inadoSakaoM kI saM#yaa kao Anaumaaoidt krnaa

29.09.2014 Apirvat-naIya ?Nap~ jaarI krnao ko ilae Anaumaaodna p`danakrnaa

naaoTÁ 29º09º2016 kao Aayaaoijat vaaiYa-k Aama baOzk hotu 34vaIM vaaiYa-kAama baOzk kI saUcanaa maoM ]illaiKt vat-maana va BaavaI ]QaaraoM ko saMbaMQa maoM ³i´p`d<a Saoyar pUÐjaI kI tulanaa maoM AiQak maa~a maoM ]Qaar va kMpnaI kI mau> AarixatinaiQayaaoM AaOr ³ii´ kMpnaI kI cala va Acala pirsaMpi<ayaaoM kI igarvaI ko AvasartqaaÀAqavaa ]nako p`Baar sao saMbaMiQat dao ivaSaoYa saMklp r_ ikyao gayao.

³iii´caalaU vaYa- kI vaaiYa-k Aama baOzk Á

i v a < a I y a

v a Y a -idn a v a idn a a Mk s a m a y a s q a a n a

2016-17 bauQavaar 11:00 bajao pSaasainak Bavana27 isatMbarÊ 2017 AarAa[-enaelaÀvaIesapI

ivaSaaKp+Nama

(iv) ivaSaoYa saamaanya baOzk evaM pairt ivaSaoYa saMklp ÁvaYa- ko daOrana ivaSaoYa saamaanya baOzk Aayaaoijat nahIM kI ga[-.

38

p`Saasainak BavanaAarAa[-enaelaÀvaIesapIivaSaaKp+Nama–31

5º p`kTIkrNa

³i´ kMpnaI ko ihtaoM ko saMdBa- maoM baD,o pOmaanao pr ivavaad ]%pnna krnaovaalao paTI-

sao saMbaMiQat vaastivak va mah%vapUNa- laona dona ka p`kTIkrNa

kMpnaI ka Apnao samaqa-kaoMÊ inadoSakaoM Aqavaa p`baMQanaÊ ApnaI sahayak

kMpinayaaoM Aqavaa saMbaw vyai@tyaaoM Aaid ko saaqa kMpnaI ko iht kao baD,o

pOmaanao pr p`Baaivat krnao vaalao ivavaad jaOsaa kao[- laona¹dona nahIM qaa.

³ii´ ipClao tIna vaYaao-M ko daOrana kMpnaI Wara gaOr¹Anaupalana saMbaMQaI ivavarNaÊ

sarkar Wara jaarI iksaI maaga-dSa-k saU~ sao saMbaMiQat iksaI maamalao pr iksaI

saaMivaiQak p`aiQakarI Wara kMPanaI pr lagaayaa gayaa Aqa-dMDÊ Aaraop ka

ivavarNaÁ

ipClao tIna vaYaao-M ko daOrana kMpnaI Wara gaOr¹Anaupalana ko dRYTaMt nahIM

qaoÊ sarkar Wara jaarI iksaI maaga-dSa-k saU~ sao saMbaMiQat iksaI maamalao ko

saMdBa- maoM iksaI saaMivaiQak p`aiQakarI Wara kMpnaI pr kao[- Aqa-dMD ka

AaraopÀkMpnaI ko gauNadaoYa kI vyaa#yaa nahIM kI gayaI.

³iii´ Aar Aa[- ena ela kI inagaranaI tM~ naIit

kMpnaI maoM sajagata saMkot naIit ko saaqa inagaranaI tM~ kao BaI laagaU ikyaa

gayaa hO.

³iv´ inagaimat AiBaSaasana idSaainado-SaaoM kI AavaSyaktaAaoM ka Anaupalana saMbaMQaI

ivavarNa

kMpnaI Wara inagaimat AiBaSaasana ko saMbaMQa maoM saava-jainak ]Vma ivaBaaga ko

idSaainado-SaaoM kI AavaSyaktaAaoM ka Anaupalana ikyaa gayaa hO.

³v´ [sa vaYa- evaM ipClao tIna vaYaao-M ko daOrana koMd` sarkar Wara jaarI ikyao gayao

raYT/pit ko inadoSaaoM evaM ]nako Anaupalana ka ivavarNa

ipClao tIna vaYaao-M ko daOrana koMd` sarkar Wara raYT/pit ka kao[- inadoSa

jaarI nahIM ikyaa gayaa.

³vi´ Kata bahI maoM dja- vyaya saMbaMQaI madÊ jaao vyaapar ko AaSaya sao iBanna haoM.

Kata bahI maoM vyaya saMbaMQaI eosaa kao[- mad dja- nahIM hOÊ jaao vyaapar ko

AaSaya sao iBanna hao.

³vii´ vaOyai>k p`Ìit ka vyayaÊ jaao inadoSak maMDla va ]cca p`baMQana ko

ilae ikyaa gayaa hao.

eosaa kao[- vaOyai>k p`Ìit ka vyaya nahIM hOÊ jaao inadoSak maMDla evaM ]cca

p`baMQana ko ilae ikyaa gayaa hao.

39

(viii) iva<aIya vyaya kI tulanaa maoM kula vyaya ko p`itSat ko $p maoM p`Saasainak va kayaa-layaIna vyaya ka ivavarNa evaM vaRiw ko karNa

³Épyao kraoD,aoM maoM

ivavarNa 2016-17 2015-16 2015¹16 kI tulanaa mao M vaRiwÀkmaI ko karNa

1 p`Saasainak va kayaa-layaIna vyaya 99.77 85.11 vaRiw ³saMrxaa vyaya maoM vaRiw ko karNa´

2 iva<aIya vyaya 767.74 676.70 vaRiw ³?Na maoM vaRiw ko karNa´

3 kula vyaya ³laaBa va haina Kato ko Anausaar´ 14767.07 11064.06

4 kula vyaya ko ‰ ko $p maoM p`Saasainak vyaya (1÷3) 0.68% 0.77% kmaI ³kula vyaya maoM vaRiw ko karNa´

5 kula vyaya ko ‰ ko $p maoMiva<aIya vyaya (% )(2÷3) 5.20% 6.12% vaRiw ³?Na maoM vaRiw ko karNa´

6º saMcaar ko maaQyama

³i´ ~Omaaisak pirNaamakMpnaI ek gaOr saUcaIbaw kMpnaI hOÊ AtÁ kMpnaI ko ~Omaaisak pirNaamasamaacaarp~aoM maoM pkaiSat nahIM ikyao jaato. halaaÐikÊ ]sao saMbaw pSaasainakmaM~alaya ³[spat maM~alaya´ AaOr laoKaprIxaa saimait ko samaxa p`stutikyaa jaa rha hO.

³ii´ samaacaarp~Ê jahaÐ saaQaarNatyaa pirNaama p`kaiSat haoto hO MvaaiYa-k pirNaamaaoM ka saMixaPt ivavarNa d ihMdUÊ [-naaDu ³sqaanaIya tolaugausamaacaarp~´ Aaid maoM p`kaiSat haoto hOM.

³iii´kao[- vaobasaa[TÊ jahaÐ p`diSa-t haota haokMpnaI ko vaobasaa[T (www.vizagsteel.com) maoM ipClao tInavaYaao-M ko vaaiYa-k p`itvaodna ko AMtga-t vaaiYa-k pirNaama AplaaoD ikyao gayaohOM. vaobasaa[T kao [sa trh banaayaa gayaa hO ik ivavarNa ka sarlata vaSaIGa`tapUva-k Avalaaokna ikyaa jaa sako. vaobasaa[T maoM vaaiYa-k p`itvaodnako AMgaojaI $paMtr ko saaqa¹saaqa ihMdI $paMtr BaI rKa gayaa hO.

³iv´ @yaa [samaoM kayaa-laya kI p`osa iva&iPtyaaÐ BaI AplaaoD kI jaatIhO MÆkMpnaI ko vaobasaa[T (www.vizagsteel.com) maoM kayaa-laya kI posaiva&iPtyaaÐ BaI AplaaoD kI jaatI hOM.

7º SaoyarQaarkao M kI jaanakarI

³i´ kMpnaI ko pMjaIkrNa ka ivavarNakMpnaI ka Baart ko AaMQa`p`doSa rajya maoM pMjaIkrNa ikyaa gayaa hO.inagaimat maamalao maM~alaya ³emasaIe´ Wara kMpnaI kao AabaMiTt inagaimatphcaana saM#yaa ³saIAa[-ena´ U27109AP1982GOI003404 hO.

³ii´ vaaiYa-k Aama baOzkitiqaÁ bauQavaarÊ 27 isatMbarÊ 2017samayaÁ 11º00 bajaosqaanaÁ p`Saasainak BavanaÊ Aar Aa[- ena elaÊ ivaSaaKp+Nama [spat

saMyaM~ ³vaI esa pI´Ê ivaSaaKp+Nama

³iii´ iva<a vaYa-kMpnaI ko ilae iva<a vaYa- 1 ApOla sao 31 maaca- tk hO.

³iv´ laaBaaMSa ka BaugatanavaYa- ko daOrana kao[- laaBaaMSa GaaoiYat nahIM hO.

³v´ sTak kaoDÁ ISIN-INE508F01013

³vi´ rijasT/ar AaOr Saoyar hstaMtrNa AiBakta-kavaI- kMPyaUTrSaoyar p`a[vaoT ilaimaToD

Plaa^T saMº17¹24Ê ivaT\zla rava nagarÊ maaQaapur

hOdrabaad¹500 081Ê tolaMgaaNaa rajyaÊ Baart

dUrBaaYaÁ †91 40 4465 5000ÊfOisamaolaÁ †91 40 2343 1551[-¹maolaÁ [email protected]

vaobasaa[TÁ www.karisma.karvy.com,

saMpk- saU~Á EaI ema maurlaI ÌYNaasaobaI pMjaIkrNa saM#yaaÁ INR000000221

³vii´ Saoyar hstaMtrNa p`NaalaIkMpnaIÊ sarkarI kMpnaI haonao ko naato samast Saoyar Baart ko raYT/pit evaM]nako naaimaityaaoM ko p`itinaiQa%va maoM koMd` sarkar ko saMrxaNa maoM haoto hOM.Baart ko raYT/pit ko naama ko Saoyar BaaOitk $p maoM nahIM haoto. naaimaityaaoMko naama pr rKo gayao Saoyar BaaOitk $p maoM haoto hOM. sarkarI kMpinayaaoM koilae laagaU pwit ko Anausaar naaimaityaaoM maoM jaba BaI kao[- pirvat-na haota hOtao ]sa pirvat-na ko Anau$p BaaOitk $p sao maaOjaUd SaoyaraoM ka naaimaityaaoMmaoM hstaMtrNa haota hO.DImaOT va Anya saMbaw kayaao-M ko saMcaalana hotu hOdrabaad ko maosasa- kavaI-kMPyaUTrSaoyar paº ilaimaToD kao rijasT/ar va Saoyar hstaMtrNa AiBakta- ko$p maoM inayau> ikyaa gayaa hOÊ ijanakI irpaoiT-Mga p`NaalaIÊ saaPtaihkCayaaica~ p`itvaodnaaoM ko maaQyama sao haotI hO.

40

³viii´ 31º03º2017 tk [-i@vaTI SaoyarQaairta pwit

˺saMº SaoyarQaarI ka naama [-i@vaTI SaoyaraoMkI saM#yaa

1 Baart ko raYT/pit³[spat maM~alaya ko maaQyama sao kaya-rt´ 488,98,45,400

2 EaI pao maQausaUdna 300

3 EaI pI saI mahapa~a 100

4 EaI DI ena rava 100

5 EaI pI rayacaaOQarI 100

6 EaI sarsvatI p`saad 100

7 EaImatI ]iva-laa KatI 100

kula 488,98,46,200

kMpnaI pUNa-tÁ sarkar kI svaaima%va vaalaI kMpnaI hO. saBaI Saoyar }pr ˺saMº2

sao 7 tk idyao gayao Anausaar Baart ko raYT/pit evaM ]nako naaimaityaaoM ko AQaIna

hOM.

³ix´31 maaca-Ê 2017 tk kMpnaI kI sahayak [ka[yaaÐ

³e´ [-sTna- [MvaosTmaoMT\sa ilaimaToD ³[- Aa[- ela´

³baI´ AaoD,ISaa Kinaja ivakasa inagama ilaimaToD ³Aao ema DI saI´

³saI´ ibasara sTaona laa[ma kMpnaI ilaimaToD ³baI esa ela saI´³Aao ema DI

saI va baI esa ela saIÊ [- Aa[- ela kI sahayak [ka[yaaÐ hOM

³x´ 31 maaca-Ê 2017 tk saMyau> ]Vma kMpinayaaÐ

³e´ irnamaa^yala forao- elaa^ya p`a[vaoT ilaimaToD

³baI´ [MTrnaoSanala kaola vaoMcasa- p`a[vaoT ilaimaToD

³saI´ Aar Aa[- ena ela pa^variga`D TI ela TI p`a[vaoT ilaimaToD

³DI´ ]<arbaMgaa Aar Aa[- ena ela rola karKanaa ilaimaToD ³yaU Aar

Aar ko ela´µ

µ kMpnaI AiQainayamaÊ 1956 kI Qaara 560³3´ ko AQaIna ema saI e

AiBalaoK maoM naama kaT idyaa gayaa hO evaM rajap~ kI AiQasaUcanaa kI

p`tIxaa hO.

³xi´p~¹vyavahar hotu pta

EaI dIpk Aacaaya-

sahayak mahap`baMQak ³sanadI laoKakar´ evaM kMpnaI saicava

kMpnaI maamalao ivaBaagaÊ DI¹12Ê DI blaa^kÊ dUsara tlaÊ p`Saasainak Bavana

raYT/Iya [spat inagama ilaimaToD ³Aar Aa[- ena ela´

ivaSaaKp+Nama [spat saMyaM~ ³vaI esa pI´Ê ivaSaaKp+Nama¹530031

[-¹maolaÁ [email protected], vaobasaa[TÁ www.vizagsteel.com

8º laoKaprIxaa kI Ah-taeÐ

kMpnaI kao 2007¹08 sao lagaatar ipClao dsa ³10´ vaYaao-M tk inayaM~k

va maha laoKaprIxak sao ‘SaUnya’ iTPpiNayaaÐ p`aPt hu[- hOM.

9º maMDla ko sadsyaao M ka p`iSaxaNa

kMpnaI svatM~ inadoSakaoMÀnayao inayau> inadoSakaoM kao skaopÀsaava-jainak

]Vma ivaBaagaÀAa[- pI [- Wara Aayaaoijat p`iSaxaNa kaya-ËmaaoM maoM naaimat

krtI rhtI hO.

10º kMpnaI ko mau#ya kaya-palak AiQakarI va mau#ya iva<a AiQakarI

Wara iva<aIya ivavarNaao M ka p`maaNana

kMpnaI ko mau#ya kaya-palak AiQakarI ³Aqaa-t kMpnaI ko AQyaxa¹sah¹pbaMQa

inadoSak´ AaOr mau#ya iva<a AiQakarI ³Aqaa-t inadoSak ³iva<a´´ nao

laoKaprIxaa saimait kI samaIxaa ko Anau$p vaYa- 2016¹17 ko iva<aIya

ivavarNaaoM kao p`maaiNat ikyaa hO. ³p`it saMlagna hO ³Anaulagnak¹3´

11º inagaimat AiBaSaasana p`maaNana

saava-jainak ]Vma ivaBaaga Wara ma[-Ê 2010 maoM jaarI inagaimat AiBaSaasana

ko idSaainado-SaaoM ko Anaupalana kao kMpnaI ko AByaaisak saicava nao

2016¹17 ko ilae p`maaiNat ikyaa hOÊ jaao [sako saaqa saMlagna hO evaM

inadoSak p`itvaodna ko ³Anaulagnak¹4´ ko AMtga-t idyaa gayaa hO.

41

mau#ya kaya-palak AiQakarI ³saI [ - Aao´ AaOr mau#ya iva<a AiQakarI ³saI ef Aao´ ko p`maaNanamau#ya kaya-palak AiQakarI ³saI [ - Aao´ AaOr mau#ya iva<a AiQakarI ³saI ef Aao´ ko p`maaNanamau#ya kaya-palak AiQakarI ³saI [ - Aao´ AaOr mau#ya iva<a AiQakarI ³saI ef Aao´ ko p`maaNanamau#ya kaya-palak AiQakarI ³saI [ - Aao´ AaOr mau#ya iva<a AiQakarI ³saI ef Aao´ ko p`maaNanamau#ya kaya-palak AiQakarI ³saI [ - Aao´ AaOr mau#ya iva<a AiQakarI ³saI ef Aao´ ko p`maaNana

hmaÊ raYT/Iya [spat inagama ilaimaToD ko mau#ya kaya-palak AiQakarI va AQyaxa¹sah¹p`baMQa inadoSak pao maQausaUdna AaOr mau#ya iva<a AiQakarI va

inadoSak ³iva<a´ vaI vaI vaoNaugaaopala ravaÊ ApnaI jaanakarI AaOr ivaSvaasa ko AaQaar pr yah p`maaiNat krto hOM ikÁ

1º hmanao idº31 maaca-Ê 2017 kao samaaPt vaYa- ko ilae nakd p`vaah ivavarNa va inadoSakaoM ko p`itvaodna ko saaqa¹saaqa tulana–p~ AaOr laaBa va haina Kata va]sasao saMbaMiQat saBaI AnausaUicayaaoM evaM laoKa iTPpiNayaaoM kI samaIxaa kI hO.

2º hmaarI jaanakarI va saUcanaa ko AaQaar prÊ [na ivavarNaaoM maoM kao[- Asa%ya tqya nahIM hO Aqavaa ijana pirisqaityaaoM ko AQaIna ivavarNa tOyaar ike gae hOMÊ ]napirisqaityaaoM ko ma_onajar ivavarNa tOyaar krnao ko ilae AavaSyak iksaI tqya kao inakalaa nahIM gayaa hOÊ ijasasao ivavarNaaoM ko saMdBa- maoM gaumarah ikyaa jaa sako.

3º hmaarI jaanakarI va saUcanaa ko AaQaar prÊ yao ivavarNa kMpnaI ko kaya-klaapaoM ko sahI va spYT dRiYTkaoNa p`stut krto hOM tqaa ivaVmaana laoKakrNa maanakaoMAaOrÀyaa laagaU kanaUnaaoM va ivainayamaaoM ko Anaupalana maoM hOM.

4º hmaarI jaanakarI va ivaSvaasa ko AaQaar prÊ [sa vaYa- ko daOrana kMpnaI Wara ike gae laona¹dona maoM kao[- jaalasaajaIÊ AvaOQata Aqavaa kMpnaI kI AacarNasaMihta ka kao[- ]llaMGana nahIM hO.

5º hma iva<a saMbaMQaI jaanakarI donao hotu AaMtirk inayaM~NaaoM kI sqaapnaa AaOr AnaurxaNa ko ilae baaQya hOM tqaa hmanao iva<aIya jaanakarI sao saMbaMiQat kMpnaI kIAaMtirk inayaM~Na p`NaailayaaoM ko p`Baava ka maUlyaaMkna ikyaa hO AaOr eosaI AaMtirk inayaM~Na p`NaailayaaoM ko iDjaa[na va p`caalana maoM ivasaMgaityaaÐÊ yaid kao[- haoMÊijanakI hmaoM jaanakarI hao tqaa ijanhoM sauQaarnao ka hmanao ]paya ikyaa Aqavaa p`stava rKa haoÊ ]naka laoKa prIxakaoM tqaa laoKa prIxaa saimait ko samaxap`kTIkrNa ikyaa hO.

6º hmanao kMpnaI ko laoKa prIxakaoM va Aar Aa[- ena ela ko inadoSak maMDla kI laoKaprIxak saimait kao ivavarNa p`stut ikyaa hOÁ

³k´ vaYa- ko daOrana iva<a saMbaMQaI jaanakarI donao hotu AaMtirk inayaM~NaaoM maoM kao[- ivaSaoYa pirvat-naÊ yaid haoM tao

³K´ vaYa- ko daOrana laoKakrNa naIityaaoM maoM saBaI ]llaoKnaIya pirvat-naÊ yaid haoM taoÊ iva<aIya ivavarNa saMbaMQaI naaoT maoM samaaiht ike gae hOM.

³ga´ iva<a saMbaMQaI jaanakarI donao hotu kMpnaI kI AaMtirk inayaM~Na p`NaalaI maoM ivaSaoYa jaalasaajaI saMbaMQaI dRYTaMtÊ ijasakI hmaoM jaanakarI hao tqaa ijasamaoMp`baMQana va iksaI kma-caarI kI ivaSaoYa BaUimaka hao.

7º hma Aagao GaaoiYat krto hOM ikÊ maMDla ko saBaI sadsya evaM vairYz p`baMQakIya kma-caairyaaoM nao idº31º03º2017 kao samaaPt vaYa- ko ilae AacarNa saMihta koAnaupalana kI puiYT kI hO.

hÀ¹ hÀ¹

vaI vaI vaoNaugaaopala rava pao maQausa Udna

mau iva A va inadoSak ³iva<a´ mau ka A va AQyaxa¹sah¹p`baMQa inadoSak

sqaana Á ivaSaaKp+NamaidnaaMk Á 01¹09¹2017

inadoSak p`itvaodna ka Anaulagnak ¹ inadoSak p`itvaodna ka Anaulagnak ¹ inadoSak p`itvaodna ka Anaulagnak ¹ inadoSak p`itvaodna ka Anaulagnak ¹ inadoSak p`itvaodna ka Anaulagnak ¹ 3

inadoSak p`itvaodna ka Anaulagnak ¹ inadoSak p`itvaodna ka Anaulagnak ¹ inadoSak p`itvaodna ka Anaulagnak ¹ inadoSak p`itvaodna ka Anaulagnak ¹ inadoSak p`itvaodna ka Anaulagnak ¹ 4

42

inagaimat AiBaSaasana hotu idSaainado-SaaoM ko Anaupalana ka p`maaNa–p~inagaimat AiBaSaasana hotu idSaainado-SaaoM ko Anaupalana ka p`maaNa–p~inagaimat AiBaSaasana hotu idSaainado-SaaoM ko Anaupalana ka p`maaNa–p~inagaimat AiBaSaasana hotu idSaainado-SaaoM ko Anaupalana ka p`maaNa–p~inagaimat AiBaSaasana hotu idSaainado-SaaoM ko Anaupalana ka p`maaNa–p~saovaa maoM

maananaIya sadsyagaNa

raYT/Iya [spat inagama ilaimaToD

ivaSaaKp+Nama [spat saMyaM~

ivaSaaKp+Nama

1º hmanao BaarI ]Vaoga evaM saava-jainak ]Vma maM~alaya evaM saava-jainak ]Vma ivaBaaga Wara jaarI ikyao gayao kaº&aºsaMº 18³8´À2005–jaIºemaºÊ idº14 ma[-2010 ko thtÊ 31 maaca- 2017 kao samaaPt iva<aIya vaYa- maoMÊ inagaimat AiBaSaasana ko idSaainado-SaaoMÊ jaao saBaI koMd`Iya saava-jainak ]VmaaoM ko ilae Ainavaaya-banaa ide gae hOMoÊ ]nako Anaupalana hotu raYT/Iya [spat inagama ilaimaToDÊ Baart sarkar ko ]pËma ³gaOr¹saUcaIbaw saava-jainak kMpnaI´ Wara inagaimatAiBaSaasana inabaMQanaaoM ko Anaupalana kI jaaÐca kI.

2º inagaimat AiBaSaasana ko idSaainado-SaaoM ko Anaupalana kI ijammaodarI p`baMQana kI hO. hmaarI jaaÐcaÊ inagaimat AiBaSaasana ko idSaainado-SaaoM ko Anaupalana maoMkMpnaI Wara ApnaayaI gayaI kaya-ivaiQa tqaa ]nako kayaa-nvayana tk hI saIimat qaI. yah kMpnaI ko iva<aIya ivavarNaaoM ka na tao laoKa–prIxaNa hO AaOr nahI ivacaaraoM ka AiBavya>IkrNa.

3º hmaaro ivacaar va savaao-<ama saUcanaaAaoM tqaa hmaoM ide gae spYTIkrNa ko AnausaarÊ hma p`maaiNat krto hOM ik kMpnaI nao ]prao@t DI pI [- ko idSaa¹inado-SaaoMmaoM inaQaa-irt Anausaar inagaimat AiBaSaasana kI Satao-M ka Anaupalana ikyaa hO.

4º Aagao hma yah BaI saUicat krto hOM ik yah Anaupalana BaivaYya maoM vyaavahairkta ko ilae kMpnaI ka na kao[- AaSvaasana hO AaOr na hI saxamata yaap`Baavaao%padkta ijanako Wara p`baMQana nao kMpnaI ko kaya-klaap ike.

FlaOT naMº206Ê iWtIya tlaÊ vaI Aa[- pI Ta^vasa-saI baI ema kMpa]MDÊ ivaSaaKp+Nama¹530 003faona naMº90300 22803Ê 90300 22804maaobaa[la Á 7032651934[--¹maola Á [email protected]

Ìto pI ena rava eMD kMpnaIkMpnaI saicava

³pI narisaMga rava´paopa[Tr

saI pI naMº2552

sqaana Á ivaSaaKp+NamaidnaaMk Á 17º08¦2017

43

iva<a vaYa- 2016–17 ko ilae inagaimat saamaaijak daiya%va kIiva<a vaYa- 2016–17 ko ilae inagaimat saamaaijak daiya%va kIiva<a vaYa- 2016–17 ko ilae inagaimat saamaaijak daiya%va kIiva<a vaYa- 2016–17 ko ilae inagaimat saamaaijak daiya%va kIiva<a vaYa- 2016–17 ko ilae inagaimat saamaaijak daiya%va kIgaitivaiQayaaoM sao saMbaMiQat vaaiYa-k p`itvaodnagaitivaiQayaaoM sao saMbaMiQat vaaiYa-k p`itvaodnagaitivaiQayaaoM sao saMbaMiQat vaaiYa-k p`itvaodnagaitivaiQayaaoM sao saMbaMiQat vaaiYa-k p`itvaodnagaitivaiQayaaoM sao saMbaMiQat vaaiYa-k p`itvaodna

³kMpnaI inayamaÊ 2014 ko inayama 9 ³inagaimat saamaaijak daiya%va´ ko saaqa piztkMpnaI AiQainayamaÊ 2013 kI Qaara 135 ko Anausaar p`kTIkrNa´

1º inagaimat saamaaijak daiya%va ko tht p`staivat piryaaojanaaeÐyaa kaya-Ëma sao saMbaMiQat ivavarNa saiht kMpnaI kI inagaimatsaamaaijak daiya%va naIit ka saMixaPt ivavarNa AaOr inagaimatsaamaaijak daiya%va naIit AaOr piryaaojanaaAaoM yaa kaya-Ëma kovaoba–ilaMk ka saMdBa- ÁkMpnaI kI inagaimat saamaaijak daiya%va naIit p`caalanart kMpnaI koivainaid-YT pirisqait kao dRiYT maoM rKto hue banaayaI gayaI hO. yah naIitkMpnaI AiQainayama 2013 AaOr t%pScaat jaarI inagaimat saamaaijakdaiya%va inayama ko Anausaar p`iËyaa ko Anau$p AiBapot hO. AagaokMpnaI Wara saava-jainak ]pËma ivaBaaga sao jaarI idSaainado-SaaoM ka sa#tAnaupalana ikyaa jaa rha hO.naIit ka saar ÁinarMtrta pr ]pyau> bala doto hue kMpnaI kI naIit banaayaI gayaI hO.

• [sa naIit ka naama ‘inagaimat saamaaijak daiya%va va inarMtrta’³saI esa Aar va esa´ naIit ko $p maoM pirvait-t ikyaa gayaa.

• [sa naIit maoM kMpnaI kI inarMtrta naIit saiht inarMtrta ko ilae ekBaaga ka p`avaQaana hO.

• naIit ko p`arMBa maoM kaya-naIit maoM inarMtrta kao Saaimala krnao ko saMbaMQa maoMspYT ikyaa gayaa hOÊ jabaik iWtIyaaQa- maoM inagaimat saamaaijak daiya%va kokaya-klaapaoM ko baaro maoM ]llaoK ikyaa gayaa hO.

• naIit kI kaya- piriQa maoM kaya-klaapaoM kI p`Ìit ko saaqa kayaa-nvayanaxao~ ko baaro maoM BaI ]llaoK ikyaa gayaa hOÊ ijasamaoM sqaanaIya xao~ BaIpirBaaiYat hO.

• sqaanaIya xao~ AaOr gaOr–sqaanaIya xao~ ko baIca vyaya sao saMbaMiQat saUcakAnaupat 80Á20 ivainaidYT ikyaa gayaa hO.

• piryaaojanaaAaoM kI phcaanaÊ kayaa-nvayana ko saaqa AnauEavaNa kao BaI sqaanaidyaa gayaa hO.

• kaya-naIit maoM gaOr–sarkarI saMgaznaaoMÊ sarkarI saMgaznaaoM ko sahyaaoga sao yaaAar Aa[- ena ela saI esa Aar nyaasa ko maaQyama sao p`%yaxa $p saokayaa-nvayana jaOsao tIna ivaivaQa ivaklp BaI ivainaid-YT hO.

• piryaaojanaaAaoM ko maUlyaaMkna sao saMbaMiQat Sai>yaaoM ka p`%yaayaaojana BaI [samaoMSaaimala ikyaa gayaa hO.

• Aar Aa[- ena ela ko saaqa kaya- krnao ko ilae iksaI BaI gaOr–sarkarIsaMgazna yaa nyaasa ko ilae nyaUnatma 5 vaYaaoM-M ka inayaimat AnauBava kIAavaSyakta hO.

• vaYa- ko p`arMBa maoM inagaimat saamaaijak daiya%va saimait kao p`staivatpiryaaojanaaAaoM ka p`p~ BaI idyaa jaata hO.

• naIit ka vaobailaMk Áhttps://www.vizagsteel.com/csr/csr-policy.pdf

iSaxaaÊ svaasqyaÊ svacCtaÊ kaOSala ivakasaÊ pyaa-varNaÊ KolaaoM kao baZ,avaa evaM ga`amaINa ivakasa jaOsao Qyaana koMid`t xao~aoM maoM Sau$ kI ga[- piryaaojanaaAaoM sao saMbaMiQat jaanakarI[sa p`kar hOÁ˺saMº inagaimat saamaaijak daiya%va piryaa ojanaaÀkaya -ËmaÀkaya -klaap

iSaxaa1º saMyaM~ va Kana ko pirsar gaaÐvaaoM ko garIbaI roKa sao naIcao ko pirvaaraoM ko baccaaoM kao inaÁSaulk tqaa gauNava<aapUNa- iSaxaa p`dana krnaa.2º ivaSaaKp+Nama ko sarkarI ivaValayaaoM maoM maQyaa*na Baaojana ko ivatrNa ko ilae Baaojana ivatrNa vaahna evaM bat-naaoM kao saMga`h krnao maoM Axayapa~a

nyaasa kao sahayata.3º ivaSaaKp+Nama ko caMd`amapalaoma isqat ijalaa pirYad ha[- skUla ko ilae ‘pazSaalaik AaBarNama’ piryaaojanaa ko tht 220 D\yaUyala maoja

]plabQa kranaa.4º ivaSaaKp+Nama ijalao ko pirtÁ gaaÐvaaoM AaOr AaidvaasaI gaaÐvaaoM ko 500 laaBaaiqa-yaaoM ko ilae p`aOZ, saaxarta kaya-Ëma5º saMyaM~ maoM AaOr pirsar ko ivaiBanna $p sao saxama baccaaoM kao inaÁSaulk iSaxaa ]plabQa kranao ko ilae AÉNaaodyaa ivaSaoYa ivaValaya kao sahyaaoga.svaasqya6º ivaSaaKp+Nama ko ikMga jaaja- Asptala ko ilae bahu maMijala Asptala pirsar ka inamaa-Na evaM icaik%saa ]pkrNa hotu sahayata.

7º kaina-yaa ko saMcayana ko ilae AMbaulaoMsa ko AiQaga`hNa hotu ivaSaaKp+Nama ko maaoihisana nao~ baOMk kao sahyaaoga.

svacCta8º garimayaaoM ko mahInaaoM ko daOrana saMyaM~ ko punavaa-sa kalainayaaoM va pirtÁ gaaÐvaaoM kao poyajala kI AapUit-

9º saMyaM~ ko pirsar gaaÐvaaoM maoM poyajala ko Aar Aao PlaaMT\sa kI sqaapnaa10º maha ivaSaaK nagar inagama kao DMpr ibanaÊ AaidvaasaI gaaÐva ko ilae saaOr ibajalaI AaQaairt jala p`NaalaI ]plabQa krnaaÊ [-–SaaOcaalayaaoM kI sqaapnaa Aaid

jaOsaI svacC Baart piryaaojanaaeÐ

inadoSak p`itvaodna ka Anaulagnak ¹ inadoSak p`itvaodna ka Anaulagnak ¹ inadoSak p`itvaodna ka Anaulagnak ¹ inadoSak p`itvaodna ka Anaulagnak ¹ inadoSak p`itvaodna ka Anaulagnak ¹ 5

44

2º saimait ka gaznae´ inagaimat saamaaijak daiya%va va inarMtrta ³saI esa Aar va esa´ sao saMbaMiQat Aar Aa[- ena ela maMDla ]p–saimait inagaimat saamaaijak daiya%va saimait ko

$p maoM kaya-rt hO.inagaimat saamaaijak daiya%va va inayaimatta sao saMbaMiQat maMDla ]p–saimait maoM 3 sadsya hOM AaOr saBaI tIna svatM~ inadoSak hOMÁ1º EaI ko ema pd\manaaBana – AQyaxa2º EaI esa ko EaIvaastva – sadsya3º EaI saunaIla gauPta – sadsya]pyau-> ko Alaavaa inadoSak ³kaima-k´Ê inadoSak ³p`caalana´Ê inadoSak ³iva<a´ AamaMi~t sadsya hOM AaOr kMpnaI saicava [sa saimait ko saicava hO.

baI´ inagaimat saamaaijak daiya%va va inarMtrta sao saMbaMiQat maMDla kI ]p–saimait Wara iva<aIya vaYa- 2016–17 ko daOrana dao baOzkoM Aayaaoijat kI ga[- AaOr inagaimatsaamaaijak daiya%va piryaaojanaaeÐÀkaya-ËmaÀkaya-klaap kI isqait pr samaIxaa kI gayaI tqaa samayabaw trIko sao ivaivaQa inagaimat saamaaijak daiya%vapiryaaojanaaeÐÀkaya-ËmaÀkaya-klaap kao %vairt gait sao pUra krnao ko ilae ]paya sauJaae gae. [sako AlaavaaÊ AQyaxa–sah–p`baMQa inadoSak tqaainadoSakgaNa Wara [na saBaI piryaaojanaaAaoMÀkaya-ËmaaoMÀkaya-klaapaoM kI p`it maah samaIxaa kI gayaI .

saI´ inagaimat saamaaijak daiya%va va inarMtrta sao saMbaMiQat maMDla kI ]p–saimait nao yah BaI sauJaava idyaa ik [na piryaaojanaaAaoMÀkaya-ËmaaoMÀkaya-klaapaoM kap`BaavaÀpirNaama ka pta lagaanao ko Ëma maoM caar piryaaojanaaAaoMÀkaya-ËmaaoMÀkaya-klaapaoM ko AaMklana ko ilae AQyayana ikyaa jaaya AaOr doKoM ikpirkilptanausaar samauicat $p sao Apoixat ]_oSyaaoM kI pUit- hu[- ik nahIMM.

3º ipClao tIna iva<a vaYaao - M ko ilae kMpnaI ka AaOsatna inavala laaBa Á ɺ³–´211º04 kraoD,4º raiSa ka inaQaa-irt inagaimat saamaaijak daiya%va vyaya ³2‰´ Á ɺSa Unya5 º iva<a vaYa- 2016–17 ko daOrana Kca- ike gae inagaimat saamaaijak daiya%va ka ivavarNa Á

A´ iva<a vaYa- ko daOrana Kca- kI jaanaovaalaI kula raiSa Á ɺ13º75 kraoD,³ipClao vaYa- sao Aga`saairt raiSa ɺ6º27 kraoD, saiht´

Aa´ Kca- nahIM kI ga[- raiSa yaid haoM tao Á ɺ5º22 kraoD,[´ iva<a vaYa- ko daOrana ike gae vyaya ko p`kar sao saMbaMiQat ivavarNa Á Anaulagnak¹1 maoM saMlagna hO.

6º yaid kMpnaI Wara ivagat tIna vaYaao - M ko AaOsatna inavala laaBa ka dao p`itSat yaa ]sasao saMbaMiQat kuC ihssaa Kca- nahIM ikyaa gayaa haoMtaoÊ kMpnaI Apnao maMDla p`itvaodna mao M Kca- na ike jaanao sao saMbaMiQat karNa p`stut kroM.ivagat dao vaYaao-M maoM p`aPt haina ko dRiYTgat kMpnaI kao inagaimat saamaaijak daiya%va piryaaojanaaAaoMÀkaya-ËmaaoMÀkaya-klaapaoM ko tht saaMivaiQak p`avaQaanaaoM ko Anau$pkao[- raiSa yaaina t%kala pUva-vatI- tIna vaYaao-M ko AaOsatna inavala laaBa ko 2‰ raiSa Kca- krnao ko ilae baaQyata nahIM hO. halaaÐikÊ laaBaaiqa-yaaoM ko p`it saamaaijakva Aaiqa-k $p sao mah%va rKnaovaalao AaOr sakara%mak inagaimat Civa kao jaarI rKnao hotu inagaimat saamaaijak daiya%va piryaaojanaaAaoMÀkaya-ËmaaoMÀkaya-klaapaoM kI gaitmaoM inarMtrta bartnao ko ilae iva<a vaYa- 2016–17 ko daOrana 13º75 kraoD, Épe ³Aga`saairt raiSa saiht´ AabaMiTt ike gae.

7º inagaimat saamaaijak daiya%va ko ]_oSya AaOr kMpnaI naIit ko Anaupalana mao M inagaimat saamaaijak daiya%va naIit ka kayaa-nvayana AaOrAnauEavaNa sao saMbaMiQat inagaimat saamaaijak saimait ka daiya%va ivavarNayah saUicat ikyaa jaata hO ik Aar Aa[- ena ela maoM kMpnaI ko inagaimat saamaaijak daiya%va ]_oSya evaM inagaimat saamaaijak daiya%va va inarMtrta naIit ko Anausaarinagaimat saamaaijak daiya%va sao saMbaMiQat kaya-klaapaoM ka kaya-anvayana va AnauEavaNa ka Anaupalana ikyaa jaata hO.

kaOSala ivakasa11º AnausaUicat janajaait yauvaa kao AaOVaoigak isalaa[- maSaIna p`caalana ³p`aqaimak va ]cca´ maoM raojagaar AaQaairt kaOSala ivakasa p`iSaxaNa

12º saMyaM~ va KanaaoM maoM punavaa-sa ka^lainayaaoM evaM pirtÁ gaaÐvaaoM maoM vyaavasaaiqak p`iSaxaNa kaya-Ëmapyaa -varNa13º ivaSaaKp+Nama ko maha ivaSaaK nagar pailaka inagama ko icai*nat xao~aaoM maoM ‘hirt ivaSaaK’ piryaaojanaa ko tht blaak va evaonyaU paOQaaraopNa

ga `amaINa ivakasa14º ivaSaaKp+Nama ijalao ko saItanagarma gaaÐva maoM saamaudaiyak saBaa Bavana ko inamaa-Na ko ilae sahayata.

Kola15º ivaSaoYa baccaaoM ko KolaaoM kao p`ao%saaiht krnaa tqaa Kola ]pkrNa ko ilae sahyaaoga.

hÀ–³pao maQausa Udna´

AQyaxa–sah–p`baMQa inadoSak

hÀ–ko ema pd\manaaBana

³AQyaxa–inagaimat saamaaijak daiya%va saimait´

45

inagaimat saamaaijak daiya%va–iva<a vaYa- 2016–17 ko daOrana ike gae vyaya saMbaMQaI ivavarNainagaimat saamaaijak daiya%va–iva<a vaYa- 2016–17 ko daOrana ike gae vyaya saMbaMQaI ivavarNainagaimat saamaaijak daiya%va–iva<a vaYa- 2016–17 ko daOrana ike gae vyaya saMbaMQaI ivavarNainagaimat saamaaijak daiya%va–iva<a vaYa- 2016–17 ko daOrana ike gae vyaya saMbaMQaI ivavarNainagaimat saamaaijak daiya%va–iva<a vaYa- 2016–17 ko daOrana ike gae vyaya saMbaMQaI ivavarNa

˺saMºicai*nat saI esa Aar

piryaaojanaa va kaya-klaappiryaaojanaaSaaimala xao~

piryaaojanaa yaa kaya-Ëma³1´ sqaanaIya xao~

³2´ ivainaid-YT rajyaÊijalaaÊ jahaÐ piryaaojanaa yaakaya-Ëma ike jaa rho hOM

piryaaojanaayaa kaya-ËmakI pirvyaya

raiSa³bajaT´³ÉºlaaKaoM

maoM

piryaaojanaaAaoM yaakaya-Ëma pr ikyaa

gayaa vyaya]pSaIYa-Á ³1´

piryaaojanaaAaoM yaakaya-ËmaaoM pr

p`%yaxa vyaya ³2´Aaovar hoD Kca-³ÉºlaaKaoM maoM

irpaoiT-Mga AvaiQatk saMicat vyaya³ÉºlaaKaoM maoM

p`%yaxa yaa kayaa-nvayanaAiBakrNa ko maaQyama sao

vyaya kI ga[- raiSa

1 saMyaM~ va Kana ko pirtÁ gaaÐvaaoMko garIbaI roKa sao naIcao kobaccaaoM kao inaÁSaulk iSaxaa kap`avaQaana

2 ivaSaaKp+Nama ko sarkarIivaValayaaoM maoM maQyaa*na Baaojanako ivatrNa ko ilae BaaojanaivatrNa vaahna evaM ivatrNako ilae bat-na p`aPt krnao maoMAxayapa~a nyaasa kao sahayatakrnaa

3 skUlaaoMÊ mahaivaValayaaoM AaidmaoM kxaaAaoMÊ Ca~avaasa blaa^kko saaqa ivaivaQa fnaI-car ko$p ma o M Sa OxaiNak ma Ula¹saMrcanaagat sauivaQaaeÐ p`danakrnaa AaOr p`aOZ, saaxartakaya-Ëma

4 saMyaM~ maoM AaOr pirsar koivaiBanna $p sao saxama baccaaoMkao inaÁSaulk iSaxaa ]plabQakranao ko ilae AÉNaaodyaaivaSaoYa ivaValaya kao sahayata

xao~ Á iSaxaa

iSaxaa

iSaxaa

iSaxaa

iSaxaa

1. sqaanaIya xao~2. (i) ivaSaaKp+NamaÊ AaMQa` p`doSa

(ii) ÌYNaaÊ AaMQa` p`doSa(iii) KmmamaÊ tolaMgaanaa

1. sqaanaIya xao~2. ivaSaaKp+NamaÊ AaMQa` p`doSa

1. sqaanaIya xao~2.ivaSaaKp+NamaÊ AaMQa` p`doSa

1. sqaanaIya xao~2. ivaSaaKp+NamaÊ

AaMQa` p`doSa

425.00

11.00

119.11

28.00

424.41

9.46

37.99

28.00

424.41

9.46

37.99

28.00

Aar Aa[- ena ela Warap`%yaxa $p sao

Axayapa~a nyaasa

sava-iSaxaa AiBayaanaÊAaMQapdoSa sarkarÊsarkarI Aa[- TIAa[-Ê gaajauvaakaÊivaSaaKp+NamaÊivasTIla maihlaasaimaitÊ EaI saa[- saovaanyaasaÊ ]@kunagarmaÊivaSaaKp+Nama

AÉNaa odyaa ivaSa oYaSaOxaiNak saaosaa[TIÊ]@kunagarma

Anaulagnak–1

46

iSaxaa

svaasqya

svaasqya

svacCta

svacCta

1. Anya xao~2. gaaoMDaÊ ]<ar p`doSa

1. sqaanaIya xao~2. ivaSaaKp+NamaÊ AaMQa

p`doSa

1. sqaanaIya xao~2. (i) ivaSaaKp+NamaÊ

AaMQa` p`doSa (ii) ÌYNaaÊ AaMQa`

p`doSa

1.sqaanaIya xao~2.ivaSaaKp+NamaÊ AaMQa

p`doSa

1. sqaanaIya xao~2. ivaSaaKp+NamaÊ

AaMQa` p`doSa

66.45

226.20

4.82

63.18

42.58

23.11

204.55

4.82

28.57

26.90

23.11

204.55

4.82

28.57

26.90

5 iXaxaa evaM Anya maUlasaMrcanaagatsauivaQaaeÐ p`dana krnaa

xao~ Á svaasqya

6 ivaSaaKp+Nama ko ikMga jaaja-Asptala ma o M bahu ma MijalaAsptala pirsar ko inaMmaa-Na AaOricaik%saa ]pkrNa ko ilaesahayata p`dana krnaa.

7 maaoihsaIna nao~ baOMk ko ilaekaina-yaaAaoM ko saMcayana hotuAbaulaoMsa panao ko ilae sahayataAaOr jaggayyapoTa caUnaap%qarKana ko pirtÁ gaaÐva maoM icaik%saaiSaivar.

xao~ Á svacCta

8 saMyaM~ va Kana ko pirsar gaaÐvaaoMmaoM Aar Aao poya jala PlaaMT\sakI sqaapnaa evaM saMyaM~ kopunavaa-sa kalainayaaoM maoM gaaIYma maaOsamamaoM poyajala kI AapUit-

9 maha ivaSaaK nagar inagama kaoDMpna ibana jaOsaI svacC BaartpiryaaojanaaeÐÊ janajaait gaaÐva kaosaaOr }jaa- AaQaairt poyajalaka pavaQaana va svacC pKvaaD,akaya-klaapÊ ‘svacC ivaValaya’ko tht ivaValayaaoM maoM SaaOvaalayaaoMka inamaa-Na

baajaar maoM [-–SaaOcaalayaaoM kIsqaapnaa AaOr Anya kaya-klaap

eca esa saI ela

AaMQa pdoSa icaik%saa saovaava maUlasaMrcanaa ivakasainagama ³e pI ema esaAa[- DI saI´

ivaSaaKp+Nama nao~ baOMkAaOr AnausaMQaana p`iSaxaNanyaasa ³vaI [- baI e AarTI´ ivaSaaKp+NamaÊ AarAa[- ena ela Wara p%yaxa$p sao

maha ivaSaaK nagar inagamaÊivaSaaKp+Nama

maha ivaSaaK nagar inagamaÊga `amaINa jalaapUit- vasvacCtaÊ AaMQa` p`doSas arkarÊ sav a - iS axa aAiBayaanaÊ AaMQa`p`doSasarkarÊ ivasTIla maihlaasaimait

47

kaOSala ivakasa

pyaa-varNa

Kola

gaamaINa ivakasa

QaraohrÊ klaa vasaMsÌit kasaMrxaNa

Anya

1. sqaanaIya xao~2. (i) ivaSaaKp+NamaÊ

AaMQa` p`doSa (ii) ÌYNaaÊ

AaMQa` p`doSa

1. sqaanaIya xao~2. ivaSaaKp+NamaÊ

AaMQapdoSa

1. sqaanaIya xao~2. (i) ivaSaaKp+NamaÊ

AaMQa` p`doSa (ii) na[- idllaI

1. sqaanaIya xao~2. ivaSaaKp+NamaÊ

AaMQapdoSa

1. Anya xao~2. laahula va spItIÊ

ihmaacalapdoSa

1. sqaanaIya xao~2. ivaSaaKp+NamaÊ

AaMQa` p`doSa

kula

21.14

230.74

6.00

100.00

25.00

5.46

1374.68

10.65

11.93

6.00

15.00

18.75

2.54

852.68

10.65

11.93

6.00

15.00

18.75

2.54

10 saMyaM~ va Kana ko punavaa-saka^lainayaaoM va pirtÁ gaaÐvaaoM maoMvyaavasaaiyak piSaxaNa kaya-Ëmatqaa AnausaUicat jaait yauvaa koilae AaOVaoigak isalaa[- maSaInap`caalana ³p`aqaimak va ]cca´maoM raojagaar AaQaairt kaOSalaivakasa piSaxaNa

xao~ Á pyaa-varNa

11 ‘hirt ivaSaaK piryaaojanaa’ kotht ivaSaaKp+Nama ko mahaivaSaaK nagar inagama ko icai*natxao~aoM maoM blaa^k va evaonyaUpaOQaaraopNa

xao~ Á Kola

12 ivaSaoYa baccaaoM ko ilae Kola AaOrKola ]pkrNa ko ilae sahyaaoga

xao~ Á ga`amaINa ivakasa

13 saMyaM~ va Kana ko pirtÁ gaaÐvaaoMmaoM saamaudaiyak saBaagaaraoM ka inamaa-NaÊ saD,k inamaa-NaÊ naalaaoM kainamaa-Na jaOsao saamaudaiyak ivakasaphla

xao~ Á klaa va saMsÌit

14 ihmaacala p`doSa ko laahula vaspItI ijalaaoM maoM lailat klaaAaoMka p`ao%saahna

xao~ Á Anya

15 piryaaojanaaAao M ka p`BaavaIAaklana va AavaSyak Aaklanasavao-xaNa Aaid

xao~ Á kaOSala ivakasa

jana iSaxaa saMsqaana

Aar Aa[- ena elaWara p`%yaxa $p sao

Aar Aa[- ena elaWara p`%yaxa $p sao

p M c a ay at rajaÊAaMMQa`p`doSa sarkarÊAar Aa[- ena elaWara p`%yaxa $p sao

Aayau>Ê laahula vaspItI ijalaaÊ ihmaacalap`doSa sarkar

AaMQa` ivaSvaivaValayaÊivaSaaKp+Nama

p`p~ saMºema jaI TI¹9

vaaiYa-k irTna- ka saaraMSavaaiYa-k irTna- ka saaraMSavaaiYa-k irTna- ka saaraMSavaaiYa-k irTna- ka saaraMSavaaiYa-k irTna- ka saaraMSa31º03º2017 kao samaaPt iva<aIya vaYa- tk31º03º2017 kao samaaPt iva<aIya vaYa- tk31º03º2017 kao samaaPt iva<aIya vaYa- tk31º03º2017 kao samaaPt iva<aIya vaYa- tk31º03º2017 kao samaaPt iva<aIya vaYa- tk

³kMpnaI AiQainayamaÊ 2013 kI Qaara 92³3´ AaOr kMpnaI ³p`baMQana AaOr p`Saasana´³kMpnaI AiQainayamaÊ 2013 kI Qaara 92³3´ AaOr kMpnaI ³p`baMQana AaOr p`Saasana´³kMpnaI AiQainayamaÊ 2013 kI Qaara 92³3´ AaOr kMpnaI ³p`baMQana AaOr p`Saasana´³kMpnaI AiQainayamaÊ 2013 kI Qaara 92³3´ AaOr kMpnaI ³p`baMQana AaOr p`Saasana´³kMpnaI AiQainayamaÊ 2013 kI Qaara 92³3´ AaOr kMpnaI ³p`baMQana AaOr p`Saasana´inayamaÊ 2014 ko inayama 12³1´ ko Ëma mao M´inayamaÊ 2014 ko inayama 12³1´ ko Ëma mao M´inayamaÊ 2014 ko inayama 12³1´ ko Ëma mao M´inayamaÊ 2014 ko inayama 12³1´ ko Ëma mao M´inayamaÊ 2014 ko inayama 12³1´ ko Ëma mao M´

inadoSak pitvaodna ka Anaulagnak ¹ 6 ¹ 6 ¹ 6 ¹ 6 ¹ 6

I. pMjaIkrNa AaOr Anya ivavarNa Á

i) saI Aa[- ena : U27109AP1982GOI003404

ii) pMjaIkrNa kI itiqa : 18-02-1982

iii) kMpnaI ka naama : raYT/Iya [spat inagama ilaimaToD ³Aar Aa[- ena ela´

iv) EaoNaI : SaoyaraoM ko saaqa ilaimaToD kMpnaI

v) kMpnaI kI ]p EaoNaI : saMGa sarkar kMpnaI

vi) pMjaIÌt kayaa-laya ka pta : p`Saasainak BavanaÊ

AaOr saMpk- ivavarNa raYT/Iya [spat inagama ilaimaToD ³Aar Aa[- ena ela´

ivaSaaKp+Nama [spat saMyaM~ ³vaI esa pI´ ivaSaaKp+Nama¹530 031Ê

AaMQa` p`doSa

faona Á 0891 ¹ 2518249; fO@sa Á 0891 ¹ 2518249

[- maola : [email protected];

[email protected]

vii) @yaa kMpnaI saUcaIbaw hO : nahIM

viii) pMjaIkta- AaOr sqaanaaMtrNa AiBakta- ka naama va

ptaÊ yaid haoM tao : kavaI- kMPyaUTr Saoyar p`a[vaoT ilaimaToD,

Plaa^T saMÁ 17¹24Ê ivaT\zla rava nagar, maaQaapur

hOdrabaad ¹ 500081

040¹44655000Ê 040¹23431551

[- maola : [email protected]

II. kMpnaI ko mau#ya vyaapar kaya-klaap

kMpnaI ko karaobaar maoM 10‰ yaa ]sasao AiQak yaaogadana donaovaalao saBaI vyaapar kaya-klaap [sa p`kar hOM Á

mau#ya ]%padÀsaovaaAaoM ko naama ]%padÀsaovaa ka ena Aa[- saI kaoD kMpnaI ko karaobaar maoM p`itSat

tqaa ivavarNa

ibaËI yaaogya [spat va kccaa laaoha 241¹maUla laaOh va [spat ka ivainamaa-Na 96.17%

48

III. svaaima%vaÊ sahayak tqaa sahBaagaI kMpinayaao M ka ivavarNa

˺sa Mº kMpnaI ka naama va pta saI Aa[- enaÀ QaarkÀ SaoyaraoM kMpnaI AiQainayama

jaI ela ena sahayakÀ ka ‰ 2013 kI laagaU

sahBaagaI Qaara

1 [-sTna- [nvaosTmaoMT\sa ilaimaToD³[- Aa[- ela´ L65993WB1927GOI005532 sahayak 51 2(87)(ii)

"saaOrBa Abaasana", iWtIya tlaÊ

e jaI¹104Êsao@Tr¹2Ê

saalT laokÊ kaolakata

piScama baMgaala ¹ 700091

2 id ibasa`a sTaona laa[ma kMpnaI ilaimaToD L14100WB1910GOI001996 sahayak 50.27* 2(87)(ii)

³baI esa ela saI´

"saaOrBa Abaasana",

iWtIya tlaÊ e jaI¹104Ê

sao@Tr¹2Ê saalT laokÊ

kaolakataÊ piScama baMgaala ¹ 700091

3 id AaodISaa Kdana ivakasa kMpnaI ilaimaToD L51430WB1918GOI003026 sahayak 50.01 ** 2(87)(ii)

³Aao ema DI saI´

"saaOrBa Abaasana", iWtIya tlaÊ

e jaI¹104Ê

sao@Tr¹2Ê saalT laokÊ kaolakata,

piScama baMgaala ¹ 700091

4 irnamaa^yala forao- elaa^ya p`a[vaoT ilaimaToD U27101AP2009PTC064546 sa Mya u@t ]Vma 50 2(6)

inacalaI maMijala, puranaa svaasqya koMd`,

sao@Tr¹2Ê ]@kunagarma,

ivaSaaKp+Nama ¹530031

5 AMtra-YT/Iya kaoyalaa ]Vma U10100DL2009PTC190448 sa Mya u@t ]Vma 26.49 2(6)

p`a[vaoT ilaimaToD ³Aa[- saI vaI ela´,

20vaaM tlaÊ skaop maInaar, ³kaor¹2´ ,

naaqa- Tavar, laxmaI nagar

ijalaa koMd`Ê idllaI¹110092

6 Aar Aa[- ena ela pa^variga`D TI ela U28121AP2015PTC097211 sa Mya u@t ]Vma 50 2(6)

TI p`a[vaoT ilaºÊ ³Aar pI TI pI ela´

kmara saMº31Ê“baI”blaa^kÊ p`aoja@T AafIsaÊ

ivaSaaKp+Nama,

[spat saMyaM~Ê ivaSaaKp+Nama¹530031

49

* baI esa ela saI maoM saMyau> $p sao Aar Aa[- ena ela ³0º21‰´Ê [- Aa[- ela ³50º01‰´ AaOr baD-\sa jaUT eMD e@sapaoT-\sa ilaimaToD ³0º05‰´ ko 50º27‰ Saoyar hOM.** Aao ema DI saI maoM [- Aa[- ela ko 50º01‰ Saoyar hOM.

50

saMrx

ak

³1´

Baart

Iya

e´ va

Oyai@t

kµÀ

eca

yaU ef

080

080

00.

0000

160

800

800

0.00

0016

0baI

´ koMd`

sarkar

4889

8454

000

4889

8454

0099

.999

984

4889

8454

000

4889

8454

0099

.999

984

0saI

´ rajy

a sar

kar

00

00

00

00

0DI

´ ina

kaya

inaga

ma0

00

00

00

00

[´ b

aOMkÀef

Aa[-

00

00

00

00

0ef

´Anya

kao[-…

.0

00

00

00

00

]p k

ula³e

´ ³1

´48

8984

5400

800

4889

8462

0010

048

8984

5400

800

4889

8462

0010

00

³2´

ivad

oSaI

e´ enaAarAa[-¹vaOyai@tk

00

00

00

00

0baI

´ A

nya¹v

aOyai@

tk0

00

00

00

00

saI´

inakaya

inag

ama0

00

00

00

00

DI´

baOMkÀef

Aa[-

00

00

00

00

0[´

Anya

kao[-…

.0

00

00

00

00

]p k

ula³e

´ ³2

´0

00

00

00

00

saMrx

akaoM

ka

kula

Saoy

arQa

arNa

4889

8454

0080

048

8984

6200

100

4889

8454

0080

048

8984

6200

100

0³e´Ä³e´³1´†³e´³2´

baI´

saav

a-jain

ak S

aoyar

Qaar

Na

1ºsa

Msqaana

e´ s

aaJaak

aoYa0

00

00

00

00

baI´

baOMkÀef

Aa[-

00

00

00

00

0saI

´ koMd`

sarkar

00

00

00

00

0DI

´ rajy

a sarkar

00

00

00

00

0[-

]Vm

a pUÐj

aIgat

inaiQ

a0

00

00

00

0ef

´ baI

maa k

MpnaI

00

00

00

00

0jaI´

ef A

a[- A

a[-

00

00

00

00

0ec

a´ iv

adoSaI

]Vma

pUMjaI

00

00

00

00

0A

a[-A

nya in

aiQaya

aÐ ³saUi

cat k

roM0

00

00

00

00

]p k

ula³b

aI´ ³

1´0

00

00

00

00

IV.

SaoyarQ

aarNa k

a pOT

na- ³k

ula [

-i@vaT

I maoM p

`itSa

t k

o $p

maoM [

-i@vaT

I Sa

oyar

pUMjaI

ka

ivavar

Na´

i) E

aoNaIv

aar S

aoyar

Qaar

Na

Saoyar

Qaark

aoMM kI EaoNaI

vaYa- k

o AarMBa

maoM Saoyar

aoM kI s

aM#yaa

³id

º01º

04º2

016

tk´

DImaOT

vaast

ivak

kula

DImaOT

vaast

ivak

kula

kula

Saoyar

aoM k

a ‰

vaYa

- k d

aOrana

mao p

irvat

-na

vaYa

- ko A

Mt maoM

Saoyar

aoM kI s

aM#yaa

³31

º03º

2017

tk´

kula

Saoyar

aoM k

a ‰

51

Ë saM

Saoya

rQaar

k

ko n

aama

Saoyar

aoM k

I saM#

yaakMpn

aI ko

kula

Saoyara

oM ka ‰

kula

SaoyaraoM

maoMp`it

BaUtÀ

Baair

tSaoyaraoM k

a ‰

Saoyar

aoM k

I saM#

yaakMpn

aI ko

kula

Saoyara

oM ka ‰

kula

SaoyaraoM

maoMp`it

BaUtÀ

Baair

tSaoyaraoM k

a ‰

vaYa-

ko d

aOrana

SaoyaraoM maoM

pirv

at-na

ka

vaYa-

ko A

arMBa m

aoM SaoyaraoM k

I saM#y

aa ³0

1À04

À20

16´

vaYa

- ko A

Mt maoM

Saoyar

aoM kI

saM#yaa

³31

À03

À20

17´

ii) saMrxak

ko S

aoyar

1Baa

rt k

o raYT

/pit

4889

8454

0099

.999

984

-48

8984

5400

99.9

9998

4

-

-

Baart

ko r

aYT/pi

t ko na

aimat

I2.

pao ma

QausaUd

na30

00.

0000

06-

300

0.00

0006

--

3.pI

saI

mahap

a~a

100

0.00

0002

-10

00.

0000

02-

-4.

TI vaI

esa k

o kumaar

100

0.00

0002

--

--

(0.0

0000

2)5.

Baart

I esa

isaha

ga10

00.

0000

02-

--

-

(0

.000

002)

6.]i

va-laa K

atI

100

0.00

0002

-10

00.

0000

027.

Da^ j

aI baI

esa

p`saad

100

0.00

0002

--

-

(0

.000

002)

8.DI

ena

rava

--

-10

00.

0000

02-

0.0

0000

29.

pI raya

caaOQar

I-

-10

00.

0000

02-

0.0

0000

210

.sar

svatI

psaa

d-

--

100

0.00

0002

-

0

.000

002

kula

4889

8462

0010

0.00

-48

8984

6200

100.

00-

-

2º gaOr

-saMsqaan

ae´

inak

aya in

agama

00

00

00

00

0

i) Baa

rtIya

00

00

00

00

0

ii) ivadoSaI

00

00

00

00

0

baI´

vaOyai@

tk0

00

00

00

00

naamam

aa~ k

I Saoya

r pUMj

aI rK

naovaal

ao vaOya

i@tk

Saoya

rQaar

k(i)

ɺ1

laaK

tk

00

00

00

00

0

(ii) É

º1 l

aaK sao

AiQa

k .

00

00

00

00

0

saI´

Anya

³saUic

at k

roM0

00

00

00

00

]p k

ula ³b

aI´³2

´0

00

00

00

00

kula

saava-j

ainak

Saoya

rQaar

Na0

00

00

00

00

³baI´

ijb

aI´³1

´†³b

aI´³2

´saIº jaI

DI A

ar va

e DI A

ar ko il

ae0

00

00

00

00

saMrxak

ko S

aoyar

sakla

kula

³e†

baI†

saI´

4889

8454

0080

048

8984

6200

100

4889

8454

0080

048

8984

6200

100

0

iii) saMrxakaoM ko SaoyarQaarNa mao M pirvat-na ³Ìpyaa saUicat kroM yaid kao[- pirvat-na na hao tao´ ºº kao[- pirvat-na nahIM hO.

Ë saM ivavarNa vaYa- ko AarMBa maoM SaoyarQaarNa vaYa- ko daOrana saMicat SaoyarQaarNa

SaoyaraoM kI kMpnaI ko kula SaoyaraoM kI kMpnaI ko kula

saM#yaa SaoyaraoM ka ‰ saM#yaa SaoyaraoM ka ‰

vaYa- ko AarMBa maoM

vaRiw À kmaI ko karNa ³]dahrNa ko ilae AabaMTnaÀ

sqaanaaMtrNaÀ baaonasaÀsvaoT [-i@vaTI Aaid´

spYT krto hue vaYa- ko daOrana

saMrxakaoM ko SaoyarQaarNa maoM idnaaMkvaar vaRiw À kmaI Á

vaYa- ko AMt maoM

(iv) SaIYa- dsa SaoyarQaarkao M ka SaoyarQaarNa (inadoSakao MÊ saMrxakao M AaOr jaI DI Aar va e DI Aar SaoyarQaarkao M ko Alaavaa´:

Ë saM ivavarNa vaYa- ko AarMBa maoM SaoyarQaarNa vaYa- ko daOrana saMicat SaoyarQaarNa

SaoyaraoM kI kMpnaI ko SaoyaraoM kI kMpnaI ko kula saM#yaa SaoyaraoM ka ‰ saM#yaa saM#yaa ka ‰

vaYa- ko AarMBa maoM

vaRiw À kmaI ko karNa ³]dahrNa ko ilae AabaMTnaÀ

sqaanaaMtrNaÀ baaonasaÀsvaoT [-i@vaTI baaonasa Aaid´

spYT krto hue vaYa- ko daOrana saMrxakaoM ko

SaoyarQaarNa maoM idnaaMkvaar vaRiw À kmaI Á

vaYa- ko AMt maoM ³yaa vaYa- ko daOrana Alaga haonao pr

Alaga haonao kI tarIK tk´

v) inadoSakaoM AaOr p`mauK p`baMQakIya kaima-kaoM ka SaoyarQaarNa :

Ë saM ivavarNa vaYa- ko AarMBa maoM SaoyarQaarNa vaYa- ko daOrana saMicat SaoyarQaarNa

SaoyaraoM kI kMpnaI ko kula SaoyaraoM kI kMpnaI ko kulasaM#yaa SaoyaraoM ka ‰ saM#yaa ka ‰

1º pao maQausaUdna

vaYa- ko AarMBa maoM 300 0.000006 - -

vaRiw À kmaI ko karNa ³]dahrNa ko ilae AabaMTnaÀ

sqaanaaMtrNaÀ baaonasaÀsvaoT [-i@vaTI Aaid´

spYT krto hue vaYa- ko daOrana saMrxakaoM ko SaUnya

SaoyarQaarNa maoM idnaaMkvaar vaRiw À kmaI Á

vaYa- ko AMt maoM ³yaa vaYa- ko daOrana Alaga haonao pr

Alaga haonao kI tarIK tk´ 300 0.000006 300 0.000006

52

saMrxakaoM kI SaoyarQaairta maoM kao[- pirvat-

na nahI M hO Baart ko raYT/pit 100‰

SaoyarQaairta rKto hO M.

Baart ko raYT/pit 100‰ SaoyarQairta

rKto hOM AaOr Anya

vyai@t Baart ko raYT/pit kI Aaor sao

Saoyar rKto hOM.

53

2 . pI saI mahapa~a

vaYa- ko AarMBa maoM 100 0.000002 100 0.000002

vaRiwÀkmaI ko karNa ³]dahrNa ko ilae AabaMTnaÀsqaanaaMtrNaÀbaaonasaÀsvaoT [-i@vaTI Aaid´spYT krto hue vaYa- ko daOranaSaoyarQaairta maoM itiqavaar vaRiwÀkmaIÁ

vaYa- ko AMt maoM ³yaa vaYa- ko daOrana Alaga haonao prAlaga haonao kI tarIK tk´ 100 0.000002 100 0.000002

3 . TI vaI esa ÌYNakumaar

vaYa- ko AarMBa maoM 100 0.000002 - -

vaRiwÀkmaI ko karNa ³]dahrNa ko ilae AabaMTnaÀsqaanaaMtrNaÀbaaonasaÀsvaoT [-i@vaTI Aaid´spYT krto hue vaYa- ko daOranaSaoyarQaairta maoM itiqavaar vaRiwÀkmaIÁ

EaI DI ena rava kao idº05º07º2016 kao Saoyar sqaanaaMtrNa ikyaa gayaa 100 0.000002 - -

vaYa- ko AMt maoM ³yaa vaYa- ko daOrana Alaga haonao prAlaga haonao kI tarIK tk´ 0 0 - -

4 . Da^ jaI baI esa p`saadvaYa- ko AarMBa maoM 100 0.000002 - -

vaRiwÀkmaI ko karNa ³]dahrNa ko ilae AabaMTnaÀsqaanaaMtrNaÀbaaonasaÀsvaoT [-i@vaTI Aaid´spYT krto hue vaYa- ko daOranaSaoyarQaairta maoM itiqavaar vaRiwÀkmaIÁ

EaI pI rayacaaOQarI kao idº23º02º2017 kaoSaoyar sqaanaaMtrNa ikyaa gayaa 100 0.000002 - -

vaYa- ko AMt maoM ³yaa vaYa- ko daOrana Alaga haonao prAlaga haonao kI tarIK tk´ 0 0 - -

5 . DI ena rava

vaYa- ko AarMBa maoM - - - -

vaRiwÀkmaI ko karNa ³]dahrNa ko ilae AabaMTnaÀsqaanaaMtrNaÀbaaonasaÀsvaoT [-i@vaTI Aaid´spYT krto hue vaYa- ko daOranaSaoyarQaairta maoM itiqavaar vaRiwÀkmaIÁ

05º07º2016 kao badlaI WaraTI vaI esa ÌYNakumaar sao p`aPt 100 0.000002 100 0.000002

vaYa- ko AMt maoM ³yaa vaYa- ko daOrana Alaga haonao prAlaga haonao kI tarIK tk´ 100 0.000002 100 0.000002

6 . pI rayacaa OQarI

vaYa- ko AarMBa maoM - - - -

vaRiwÀkmaI ko karNa ³]dahrNa ko ilae AabaMTnaÀsqaanaaMtrNaÀbaaonasaÀsvaoT [-i@vaTI Aaid´spYT krto hue vaYa- ko daOranaSaoyarQaairta maoM itiqavaar vaRiwÀkmaIÁ

23º02º2017 kao badlaI WaraDa^ºjaI baI esa p`saad sao p`aPt 100 0.000002 100 0.000002

vaYa- ko AMt maoM ³yaa vaYa- ko daOrana Alaga haonao prAlaga haonao kI tarIK tk´ 100 0.000002 100 0.000002

Sa Unya

54

1 . ]iva -laa KatI

vaYa- ko AarMBa maoM 100 0.000002 100 0.000002

vaRiwÀkmaI ko karNa ³]dahrNa ko ilae AabaMTnaÀsqaanaaMtrNaÀbaaonasaÀsvaoT [-i@vaTI Aaid´ spYT krto huevaYa- ko daOrana SaoyarQaairta maoM itiqavaar vaRiwÀkmaIÁ

vaYa- ko AMt maoM ³yaa vaYa- ko daOrana Alaga haonao prAlaga haonao kI tarIK tk´ 100 0.000002 100 0.000002

2 . sarsvatI p`saad

vaYa- ko AarMBa maoM - - - -

vaRiwÀkmaI ko karNa ³]dahrNa ko ilae AabaMTnaÀsqaanaaMtrNaÀbaaonasaÀsvaoT [-i@vaTI Aaid´ spYT krto huevaYa- ko daOrana SaoyarQaairta maoM itiqavaar vaRiwÀkmaIÁ

23º02º2017 kao badlaI WaraBaartI esa isahaga sao p`aPt 100 0.000002 100 0.000002

vaYa- ko AMt maoM ³yaa vaYa- ko daOrana Alaga haonao prAlaga haonao kI tarIK tk´ 100 0.000002 100 0.000002

3 . BaartI esa isahagavaYa- ko AarMBa maoM 100 0.000002 - -

vaRiwÀkmaI ko karNa ³]dahrNa ko ilae AabaMTnaÀsqaanaaMtrNaÀbaaonasaÀsvaoT [-i@vaTI Aaid´ spYT krto huevaYa- ko daOrana SaoyarQaairta maoM itiqavaar vaRiwÀkmaIÁ

23º02º2017 kao EaI sarsvatI p`saadkao Saoyar sqaanaaMtrNa ikyaa gayaa 100 0.000002 - -

vaYa- ko AMt maoM ³yaa vaYa- ko daOrana Alaga haonao prAlaga haonao kI tarIK tk´ 0 - - -

inadoSakao M ka Sa oyarQaarNa

ivavarNa jamaa kao CaoD,kr AsaMrixat jamaa kulasaMrixat ?Na ?Na ?Naga`stta

iva<aIya vaYa- ko AarMBa mao M ?Naga`sttai) maUla QanaraiSa 4130.34 6260.78 SaUnya 10391.12

ii) byaaja doya prMtu Baugatana nahIM ikyaa gayaa 0 0 SaUnya 0

iii) p`aod\BaUt byaaja prMtu Adoya 17.10 14.66 SaUnya 31.76

kula (i+ii+iii) 4147.44 6275.44 SaUnya 10422.88

iva<aIya vaYa- ko daOrana ?Naga`stta mao M pirvat-na• jaaoD, 3263.45 571.01 SaUnya 3834.46

• kmaI 0 0 SaUnyainavala pirvat-na 3263.45 571.01 SaUnya 3834.46

iva<aIya vaYa- ko AMt mao M ?Naga`sttai) maUla QanaraiSa 7370.45 6835.10 SaUnya 14205.55

ii) byaaja doya prMtu Baugatana nahIM ikyaa gayaa 0 0 SaUnya 0

iii) p`aod\BaUt byaaja prMtu Adoya 40.44 11.35 SaUnya 51.79

kula (i+ii+iii) 7410.89 6846.45 14257.34

Baart ko raYT/pit kI Aaor sao ]pyau-@t SaoyarQaarNa rKto hOM.V. ?Naga ` sttabakayaaÀp`aod\BaUt prMtu Baugatana ko ilae Adoya byaaja kao Saaimala krto hue kMpnaI kI ?Naga`stta (` kraoD,aoM maoM)

?Naga`stta maoM baOMkaoM sao ilae gae ]Qaar evaM vaaiNaijyak kagajaat Saaimala hOM AaOr [samaoM kaya-karI pUMjaI evaM kopo@sa ]Qaar daonaaoM Saaimala hOM.

Sa Unya

55

56

saI´ p`ba MQa inadoSakÀp`ba MQakÀpUNa -kailak inadoSak ko Alaavaa Anya p`ma uK p`ba MQakIya kaima -kao M ka pairEaaimak

p`mauK p`baMQakIya kaima-k ³EaI´ kula

kMpnaI saI ef Aao* r a i S asaI [- Aao s a i c a v a E a I (`)

EaI dIpk ja o EaIinavaasa Aacaaya - rava

1 sakla vaotnaÁ

³e´ Aayakr AiQainayama 1961 kI Qaara 17³1´ maoM 0 1549065 1652901 3201966

saUicat p`avaQaanaaoM ko Anausaar vaotna³baI´ Aayakr AiQainayama 1961 kI Qaara 17³2´ ko Anausaar AnaulaibQayaaoM ka maUlya 0 178669 18323 196992

³saI´ Aayakr AiQainayama 1961 kI Qaara 17³3´ ko Anausaar vaotna ko sqaana pr laaBa 0 0 0 0

2 sTa^k ivaklp 0 0 0 0

3 svaoT [-i@vaTI 0 0

4 kmaISanaÁ laaBa ko ‰ ko $p maoM 0 0 0 0

¹ Anya Ìpyaa saUicat kroM……… 0 0 0 0

kula 0 1727734 1671224 3398958

naaoT Á 31 AgastÊ 2016 sao EaI jao EaIinavaasa ravaÊ maha p`baMQak ³iva va lao´Ê Aar Aa[- ena ela kao kMpnaI ko mau#ya iva<aIyaAiQakarI ko $p mao M manaaonaIt ikyaa gayaa. 31º08º2016 sao 31º03º2017 tk EaI jao EaIinavaasa rava ka sakla vaotna

VII. ApraQa ko ilae jaumaa-naaÀdMDÀsamaokna Á ……… SaUnya

kMpnaI ko AiQainayama saMixaPt ApraQa ko ilaeÀjaumaa-naaÀdMD p`aiQakar³Aar DIÀ yaid kao[- ApIla kI ga[- p`kar kI Qaara ko Anausaar ivavarNa samaokna pr lagaae gae Saulk enasaIelaTIÀkaoT- hao tao ³ivavarNa doM

ka ivavarNaeº kMpnaI

jaumaa-naa

dMD Sa U nya

samaokna

baIºinadoSakjaumaa-naa

dMD Sa U nya

samaokna

saIº Anya daoYaI AiQakarIjaumaa-naa

dMD Sa U nya

samaokna

pairEaaimak ka ivavarNa˺sa Mº

inadoSak p`itvaodna ka Anaulagnak ¹ 7

57

}jaa- saMrxaNaÊ p`aOVaoigakI Aamaolana Aaid ka p`itvaodna}jaa- saMrxaNaÊ p`aOVaoigakI Aamaolana Aaid ka p`itvaodna}jaa- saMrxaNaÊ p`aOVaoigakI Aamaolana Aaid ka p`itvaodna}jaa- saMrxaNaÊ p`aOVaoigakI Aamaolana Aaid ka p`itvaodna}jaa- saMrxaNaÊ p`aOVaoigakI Aamaolana Aaid ka p`itvaodnakMpnaI ³laoKa´ inayamaÊ 2014 ko inayama 8 ko saaqa pizt kMpnaI AiQainayamaÊ 2013 kI

Qaara 134³3´³ema´ ko p`avaQaanaaoM ko Anau$p jaanakarI

e´ }jaa- sa MrxaNa³i´ }jaa- saMrxaNa ko ]paya Aqavaa ]saka p`BaavaÁ

}jaa- saMrxaNa AiQainayama ¹ 2001 ko Anau$p maosasa- raYT/Iya ]%padktapirYad kao }jaa- laoKaprIxaa ko Aayaaojana evaM sauQaar ko saMBaaivatxao~aoM kao phcaananao hotu inayau> ikyaa gayaa qaa. maosasa- raYT/Iya ]%padktapirYad nao p`stut ike gae Apnao AMitma laoKa p`itvaodna maoM kula]pBaaoga kI }jaa- maoM 0º3 gaogaa kOlaaorIÀTna zaosa [spat tk kI}jaa- bacat saiht sauQaar ko k[- ]paya sauJaayao hMO. [na sauJaavaaoM kaolaagaU ikyaa jaa rha hO.

vaYa- 2016¹17 ko daOrana }jaa- saMrxaNa hotu inamnavat ]paya ike gae hOMÁ³e´ QamanaBaiT\zyaaoM ³baI ef´ maoM kula [-MQana dr maoM 560º9 iklaaoga`amaÀTna

tPtQaatu sao 537º2 iklaaoga`amaÀTna tPtQaatu tk kI kmaI.³baI´ QamanaBaiT\zyaaoM maoM kula caUiNa-t kaoyalaa poYaNa ³pI saI Aa[- dr 5º1

iklaaoga`amaÀTna tPtQaatu sao baZ,kr 23º4 iklaaoga`amaÀTna tPtQaatutk hao caukI hO. QamanaBaT\zI ¹ 3 nao tao 41º9 iklaaoga`amaÀTnatPtQaatu tk caUiNa-t kaoyalaa poYaNa kI dr haisala kI hO.

³saI´QamanaBaT\zI ¹ 3 ko Ta^p poSar irkvarI Tbaa-[na ³TI Aar TI´ saoivaVut ]%padna maoM 2º31 maogaavaaT sao 7º01 maogaavaaT tk kI vaRiw.

³DI´[spat galana Saalaa¹2 sao ela DI gaOsa kI punaÁp`aiPt maoM 14º0 saamaanyaGanamaITrÀTna zaosa [spat sao 80 saamaanya GanamaITrÀTna zaosa [spattk kI vaRiw.

³[- QamanaBaT\zI gaOsa AaQaairt ivaVut saMyaM~ ³pI pI¹2´ sao ivaVut ]%padnamaoM 0º31 maogaavaaT sao 17º35 maogaavaaT tk kI vaRiw.

³ef´kaok AaOvaona baOTrI ¹ 4 ko kaok D/a[- kUilaMga PlaaMT maoM saI DI emanaamak piryaaojanaa ka sa%yaapna pUra hao cauka hO. yaU ena ef saI saIsaI vaYa- 2014¹15 ³AvaiQaÁ 13 AgastÊ 2014 sao 12 AgastÊ2015 tk´ ko ilae SaIGa` hI 70516 saI [- Aar jaarI krogaa.

³jaI´}jaa- p`baMQana p`NaalaI ko punaÁp`maaNaIkrNa hotu Aa[- esa AaoÁ 50001kI laoKaprIxaa kra[- ga[- AaOr maosasa- baI vaI saI Aa[- nao Agalao tInavaYaao-M ko ilae Aa[- esa AaoÁ50001 ka punaÁ p`maaNap~ jaarI ikyaa.

³eca´[spat galana Saalaa maoM ela DI gaOsa pa[plaa[na kI p`itsqaapnaa.}jaa - Kpt ³ga ogaa kOlaa orIÀTna za osa [spat´ va kaba -na Da[-Aa@saa[D ka ]%saja-na ³TnaÀTna zaosa [spat´Á

vaYa- esa [- saI³gaogaa kOºÀ kaba-na Da[- Aa^@saa[D

Tºzaoº[spat ³TnaÀTºzaoº[spat´

2015-16 6.40 2.80

2016-17 6.39 2.79

Anya phlaÁ1. }jaa- saMrxaNa kI jaarI yaaojanaaeÐÁ

• QamanaBaT\zI¹2 maoM caUiNa-t kaoyalaa poYaNa

2. e´ vyaqa- }Ymaa punaÁp`aiPt p`NaalaI ³2016¹17´

}jaa- bacatsauivaQaaeÐ

ela DI gaOsa punaÁp`aiPt saMyaM~maoM kula ela DI gaOsapunaÁp`aiPt

baOk poSar Tbaa-[na sToSana³baI pI TI esa´ va saI AaobaI¹4 Tbaa-[na sao kula ivaVut]%padna

gaOsa e@sapOMSana Tbaa-[nasToSana ³jaI [- TI esa´ vaTa^p irkvarI Tbaa-[na ³TIAar TI´ sao kula ivaVut]%padna

isaMTr saMyaM~ ko sT/oTlaa[na kUlar ³naIDaopiryaaojanaa´ sao vyaqa-}Ymaa punaÁ p`aPt kulaivaVut ]%padna

[ka[-

saa imaGana maITr

mao vaaGaMTo

mao vaaGaMTo

mao vaaGaMTo

}jaa -bacat

348.36

201055

61974

7917

byaa^larkaoyalao

kI bacat³Tna´

190552

160844

49579

6334

kaba-na Da[-Aa@saa[D]%saja-na maoMkmaI ³Tna´

299168

252525

77839

9944

³saa Ga maI ¹ saamaanya imailayana GanamaITrÊ mao vaa GaMTo ¹ maogaavaaT GaMTo´

baI´tap ivaVut sa Mya M~ ma o M ]p¹]%pad ga Osaa o M ka ]pyaa oga³2016¹17´

tapIya ivaVut saMyaM~ maoMp`yau> [-MQana

kaokaovana gaOsa

Qamana BaT\zI gaOsa

[ka[-

saa Ga maI

saa Ga maI

maUlya

420.14

3222.96

baayalarkaoyalao kI

bacat³Tna´

587916

832598

CO2

]%saja-na maoMkmaI ³Tna´

923028

1307179

ii´ kMpnaI ko Wara }jaa- ko vaOkilpk sa`aotaoM ko ]pyaaoga hotu]zae gae kdmaÁ³e´ idsaMbarÊ 16 maoMM kMpnaI nao Apnao pirsar kI jamaIna pr 5

maogaavaaT xamata ko saaOr }jaa- pI vaI saMyaM~ kI sqaapnaa kI.

58

³baI´ saI DI ema “kaok SauYk SaItlana saMyaM~ maoM kaok SaItlanap`iËyaa sao ivaVut ]%padna” naamak piryaaojanaa ka sa%yaapna pUraikyaa gayaa. saI DI ema “Ta^p poSar irkvarI Tbaa-[na ³TI AarTI´” naamak piryaaojanaa ko sa%yaapna ka kaya- ABaI jaarI hO.

4. }jaa- p`baMQana p`NaalaIÁ

}jaa- p`baMQana p`NaalaI Aa[- esa AaoÁ 50001 hotu punaÁ p`maaNanalaoKaprIxaa kI ga[- AaOr maosasa- baI vaI saI Aa[- nao Agalao tIna vaYaao-M ko ilae Aa[- esa AaoÁ 50001 p`maaNa p~ jaarI ikyaa.

5. }jaa- saMrxaNa p`NaalaI ka p`vat-na huAaÁ SaUnya

baI´ p`aOVaoigakI Aamaolana

(i) p`aOVaoigakI Aamaolana ko p`yaasa hue raYT/Iya [spat inagamailaimaToD kao ApnaI saBaI piryaaojanaaAaoM maoM A%yaaQauinak sauivaQaaAaoMko Aamaolana ko karNa doSa ko [spat ]Vaoga maoM ivaiSaYTta p`aPthO. inamnailaiKt maamalaaoM maoM p`aOVaoigakI ka Aamaolana ikyaa gayaaÁ

eº dxataÊ ]plabQataÊ gauNava<aa maoM sauQaar Aaid hotu maaOjaUdap`iËyaaeÐÀ]pskraoM maoM sauQaar ikyaa gayaa.

baIº p`mauK [ka[yaaoMÀ]pskraoM ka AaQauinakIkrNa krnao hotupunaraowar AaOr ]nnayana ikyaa gayaa AaOr [sa BaarI marmmatko daOrana tknaIkI sauQaar laagaU ike gae.

saIº ]%padna xamata evaM Aakar va baajaar kI AavaSyaktaAaoMko Anau$p na[- [ka[yaaoM ko ]%padaoM kI EaoNaI maoM sauQaar hotusaMyaM~ kI xamata kao ivastairt ikyaa jaa rha hO.

paOVaoigakI phcaanaÀAamaolana hotu inamnailaiKt ]paya ike gae.

¹ Baart AaOr ivadoSa ko [spat saMyaM~aoM ka AQyayana daOra

¹ saMBaaivat tknaIkI AapUit-karaoM sao vyai@tgat cacaa-

¹ xao~ ivaSaoYa ko #yaaitp`aPt tknaIkI ivaSaoYa&aoM sao AiBaÉicaAiBavyai@tÀtknaIkI p`stutIkrNa

¹ ela [- Aao ³laina-Mga Íama [-ca Adr´ jaOsaI &ana ivainamayakaya-SaalaaAaoM AaOr tknaIk icanhIkrNa va cayana phla

¹ AalaoKaoMÊ poToMTaoM AaOr GaTnaaËmaaoM kI inayaimat CanabaIna.

¹ AQyayana evaM baD,o baok Da]na Aaid ko samaya AQyayana vasahyaaoga hootu pramaSa-dataAaoMÀAaMtirk AiBayaaMi~kIivaSaoYa&aoMÀtknaIk AapUit-karaoM ka daOra.

¹ ]Vaoga saMbaMQaI saMgaaoiYzyaaÐÀsammaolana.

¹ ivaiBanna vyaavasaaiyak saMgaznaaoM jaOsao BaartIya paOVaoigakI saMsqaanaaoMÊAnausaMQaana saMsqaanaaoMÊ BaartIya ]Vaoga pirsaMGaÊ ivaSva [spatsaMGa Aaid kI sadsya

³baI´ kMpnaI nao saMgazna ko sqaa[- ivakasa AaOr samaga` raYT/Iya pirpoxyako ma_onajar svacC AaOr hirt ivaVut ]%padna hotu saaOrivaVut p`NaalaI kI sqaapnaa kI phla kI hO.

³saI´ kMpnaI nao Ct ko }pr saaOr pI vaI saMyaM~ sqaaipt krko Ctpr saaOr }jaa- ka ]%padna krnao ko ]_oSya sao 3 BavanaaoM kaoicainht ikyaa hO.

³DI´ inajaI ivaVut saMya M~¹2Á

raYT/Iya [spat inagama ilaimaToD nao kma saaMdta vaalaI QamanaBaT\zIgaOsa AaQaairt 120 maogaavaaT xamata ko ivaVut saMyaM~ kIsqaapnaa kI hO AaOr yah piryaaojanaa pUrI hao caukI hO tqaaQamanaBaT\zI gaOsa kI ]plabQata ko Anausaar ivaVut ]%padnaikyaa jaa rha hO.

³iii´}jaa- saMrxaNa ]pskraoM pr pUÐjaI inavaoSa ÁSa U nya

3 º svacC ivakasa p`NaalaI Á

saI DI ema piryaaojanaa kI p`gait ka ivavarNa inamnavat hOÁ

1 º piryaaojanaa ko pMjaIkrNa kI isqait

³e´ QamanaBaT\zI¹3 ko saI DI ema naamak “Ta^p p`oSar irkvarITbaa-[na ³TI Aar TI´” piryaaojanaa ka pMjaIkrNa yaU ena efsaI saI saI maoM 23 ApOlaÊ 2014 kao huAa qaa.

³baI´ saI DI ema “saI Aao baOTrI¹4 ko kaok SauYk SaItlana saMyaM~ maoMkaok SaItlana p`iËyaa sao ivaVut ]%padna” naamak piryaaojanaaka yaU ena ef saI saI saI maoM 13 AgastÊ 2014 kao pMjaIÌtikyaa gayaa qaa.

³saI´ saI DI ema “hvaa AaOr gaOsa ko pUva-tapna hotu baI ef¹3 kosTaovsa sao inaklanao vaalaI FlaU gaOsaaoM sao vyaqa- gaOsa kI punaÁp`aiPt”naamak piryaaojanaa ka yaU ena ef saI saI saI maoM 26 janavarIÊ2015 kao pMjaIÌt ikyaa gayaa qaa.

2º piryaaojanaaAao M ko isqait ka p`maaNaIkrNa

saI DI ema “vyaqa- QamanaBaT\zI gaOsa ko ]pyaaoga sao 120 maogaavaaTivaVut ]%padna” naamak piryaaojanaa kao sakara%makta sao ivaiQamaanyakrto hue pMjaIkrNa hotu saMstuit kI ga[-. prMtu saI [- Aarbaajaar maoM maMdI kI vajah sao pMjaIkrNa Saulk kI p`iËyaa kao Talaidyaa gayaa.

3º piryaaojanaaAao M ko sa%yaapna kI isqait

³e´ saI DI ema “kaok SauYk SaItlana saMyaM~ maoM kaok SaItlanap`iËyaa sao ivaVut ]%padna” naamak piryaaojanaa ka sa%yaapna pUraikyaa gayaa. vaYa- 2014¹15 ³13 AgastÊ 2014 sao 12 AgastÊ2015 tk kI AvaiQa hotu ko ilae yaU ena ef saI saI saI70516 saI [- Aar jaarI krogaa.

59

xa o~ p`mauK [ka[- p`a OVaoigakI laaBa1 ivastarNa [ka[yaaM :

saku-lar kUlar va malTI islaT bana-r }jaa- dxata

isaMTr kUlar sao vyaqa- }Ymaa punaÁ p`aiPt }jaa- Kpt maoM kmaI va ivaVut ]%padna

paoiflaaomaITr baohtr p`iËyaa inayaM~Na

]cca tap xao~ maoM ka^pr sTovsa va hqa- baa^Tma kUilaMga baohtr kOMpona laa[f

caUiNa-t kaoyalaa poYaNa kaok ]pBaaoga maoM kmaI evaM ]%padkta maoM sauQaar

nayaa isaMTr saMyaM~¹3

na[- QamanaBaT\zI¹3

nayaa ela DIknvaT-r

isaMTr]%padna

laaOh]%padna

[spat]%padna

kMbaa[MD blaao[Mgaforao- elaa^ya ]pBaaoga maoM kmaIÊ baohtr ]%padna p`aiPt vagauNava<aa

iWtIyak }Ymaa AahrNa p`NaalaI svacC pyaa-varNakaoMTUr va baa^qa laovala maapna irÍO@TrI laa[f ka maapna

(ii) ]%padaoM mao M sauQaarÊ laagat mao M kmaIÊ ]%pad ivakasa Aqavaa Aayaat ivaklpaoM ko laaBa p`aPt hao rho hOM.

ijana inamnailaiKt [ka[yaaoM ka p`vat-naÀpunaraowar hao caukaÊ isqarIkrNa ko AQaIna hOMÊ ]nasao imalaoÀimalanao vaalao laaBa naIcao p`stut hOM.

svacaailat maaolD laovala inayaM~Na baok Aa]T maoM kmaI

100‰ ibalaoT Zlaa[- }jaa- kI bacat[lao@T/ao maOgnaoiTk sTIrr svacC va samaana [spat

na[- saI saI ema

[ ga Saa va ela ecava Aar eca

imalsa

ivaVutsaMyaM~saI Aarema pI

Aa^@saIjana saMvaQa-na

vaayar raD imala¹2 ]ccagait vaayar ra^D imala ³105¹110maIÀsaokoMD) ]%padkta maoM baZ,ao<arI

imala inayaM~Na ko saaqa BaT\zI inayaM~Na ka samaokna [-MQana ka baohtr [YTtmaIkrNaivaSaoYa baar imala 20¹45 imamaI Aakar maoM saIQao va @vaa^yala vaastivak ]pBaao@taAaoM ko yahaÐ vyaqa- maoM kmaI

ÍI saa[ja raoilaMga †À¹0º1 imamaI sa*yata saiht ga`ahkaoM ko AnausaarsT/@carla imala 75¹175 imamaI sT/@carlsa ]%padna hotu ]ccagait

rifMga sTOMD ]%padkta maoM baZ,ao<arIivaVut saMyaM~ ¹2 AiQaSaoYa baI ef gaOsa sao p`caailat baa^yalar AiQaSaoYa baI ef gaOsa ]pyaaoga va ivaVut ]%padna

kI dxata maoM sauQaarsaI Aar ema pI¹2 vaiT-kla Saa^FT iklna AiQak ]%padktaÊ kma AnaurxaNa dr AaOr

baohtr pyaa-varNa inayaM~Na

Aar eca DI gaOsar kma ha[D/aojana ka [spat

isaMTr isaMTr saMyaM~ 1 va 2 isaMTr kUlar va }jaa-dxa p`dah BaT\zI sao }jaa- Kpt maoM kmaI]%padna vyaqa- }Ymaa punaÁp`aiPt

baMd pirpqa maoM kaoyalao ka ËiSaMga ivaiSaYT kaok Kpt maoM kmaIlaaOh QamanaBaT\zI ]ccatap xao~ maoM ka^pr sTovsa evaM hqa- baaTma ka baohtr kOMpona laa[fÊ irÍO@TrI maoM kmaI evaM ]%padna]%padna 1 va 2 jalaSaItlana vaRiw

caUiNa-t kaoyalaa poYaNa kaok Kpt maoM kmaIAa^@saIjana saMvaQa-na AaOr ]%padkta maoM sauQaar

[spat ela DI knvaT-r kMbaa[MD blaa[Mga forao- elaa^ya kI Kpt maoM kmaIÊ baohtr ]%padktaÊ]%padna baohtr ]%padna p`aiPt AaOr gauNava<aa

iWtIyak }Ymaa AahrNa svacC pyaa-varNa va svacC [spat

2 AaQauinakIkrNa [ka[yaa ÐÁ

60

3. AnausaMQaana va ivakasa ³Aar eND DI´i) ijana ivaSaoYa xao~ao M mao M kMpnaI Wara AnausaMQaana va ivakasa kaya-

ikyaa gayaasaamaanyatÁ raYT/Iya [spat inagama ilaimaToD maoM AnausaMQaana va ivakasa kaya- maoMp`iËyaa maoM sauQaarÊ pyaa-varNa saMrxaNaÊ vyaqa- p`baMQanaÊ laagat maoM kmaI laanaoÊ nae]%padaoM ko ivakasa evaM na[- tknaIk ko ivakasa Saaimala hOM.

ii) ]prao@t AnausaMQaana va ivakasa ko pirNaamasva$p p`aPt laaBae´ baaraona [spat EaoNaI ka ivakasa

baaraona [spat EaoNaI ka AiQak ]pyaaoga Aa^Taomaaobaa[la xao~ maoM]cca xamata vaalao fasTonasa-Ê DOSa pOnalaÊ saITaoM ko caaraoM Aaor saoFTIbaarÊ Daor gaaD- baImaÊ AaMtirk baI¹iplar ir[nfaosa-maoMTÊ baMprir[nfaosa-maoMT Aaid ko banaanao maoM haota hO. [sa AaMtirk piryaaojanaaka ]_oSya 10baI21 evaM 15baI24 jaOsao baaraona EaoNaI ko [spat kaivakasa krko baohtr inavala ibaËI laaBa kmaanaa hO.

baI´ vaI esa pI Wara kaba-na Da[- Aa^@saa[D vaoilDMga [spat EaoNaI kaivakasakaba-na Da[- Aa^@saa[D vaoilDMga ka ]pyaaoga mau#yatÁ inamnakaba-na [spat ko CD,aoM AaOr inamna imaEa [spat kI saMrcanaaAaoMjaOsao ik jalayaanaaoMÊ vaahnaaoMÊ pulaaoMÊ kMTonaraoMÊ inamaa-Na saMbaMQaI maSaInaaoMÊbvaayalaraoM evaM inamaa-Na maoM ikyaa jaata hO. [sa AaMtirk piryaaojanaako maaQyama sao kaba-na Da[- Aa^@saa[D vaoilDMga [lao@T/aoD ra^D hotu[spat ka ivakasa ikyaa jaa rha hO. [sa [spat maoM tar banaanaoko ilae AcCI iKMcaava yaaogyata haonaI caaiheÊ taik [sasao 0º8sao laokr 0º6 imalaI maITr vyaasa ko tar banaae jaa sako.

saI´ vaI esa pI ko iballaoTaoM AaOr ra]MDaoM ko tPt raoilaMga ko daOrana draroMAanao ko karNaaoM ka pta lagaanaa.[sa piryaaojanaa ka ]_oSya blaUmaaoM ko saaqa¹saaqa iballaoTaoM maoM tPtraoilaMga ko pScaat drar Aanao kI p`vaRi<a ko saMBaaivat karNaaoM kapta lagaanaa hO. AMttÁ [sasao ~uiTyaaoM maoM kmaI AaegaI AaOrgaahk saMtuiYT maoM vaRiw haogaI. raYT/Iya Qaai%vak pyaaogaSaalaaÊ jamaSaodpur

[samaoM sahyaaogaI AnausaMQaana BaagaIdar hO.DI´ esa ema esa¹2 maoM [spat pirSauwIkrNa p`iËyaa ko daOrana

Alyauimainayama Kpt ka [YTtmaIkrNa.[sa piryaaojanaa ka ]_oSya laagat p`BaavaI ³svacC [spat´ ]%padnakI vat-maana pirisqaityaaoM ko Anau$p [spat galanaSaalaa mao MAlyauimainayama kI Kpt ka [YTtmaIkrNa krnaa hO. DaTaivaSlaoYaNa ko AaQaar pr kula 6 ]p maa^D\yaUlaaoM ³maa^sa baalaoMsaÊkOrI Aaovar slaOgaÊ ÍI [najaI- imanaImaa[jaoSanaÊ TOipMga ko daOranarI¹Aa^@saIDoSanaÊ slaOga DI¹Aa@saIDoSanaÊ Aa^@saIjana [MgaroMsa´ kaivakasa ikyaa gayaa hO AaOr ]nhoM Alyauimainayama kI [YTtma Kptko saaqa saMyaaoijat ikyaa gayaa hO.

[- irÍO@TrI laa[inaMga sao inajaat panao ko ilae slaOgaÀsTIla koAakismak kMTonaraoM ka punaÁ iDjaa[inaMga.[sa piryaaojanaa ka ]_oSya p`it Tna [spat ]%padna maoM irÍO@TrIkI ivaiSaYT Kpt kao kma krnaa hOÊ taik laagat maoM kmaI AaeAaOr ]%padna hotu ËonaaoM kI ]plabQata baZ, sako. kayaa-nvayana

ko pScaat Aakismak kMTonaraoM kI irÍO@TrI laa[inaMga AaOr]sako ilae laganao vaalaI EamaSai@t sao pUrI trh inajaat pa[- jaasakogaIo.

ef´laoDla evaM TMiDSa kvairMga kMpa]MD ko $p maoM Flaa[- eoSa pollaoTko ]pyaaoga ka saaQyata AQyayana[sa AaMtirk piryaaojanaa ka ]_oSya [spat galana Saalaa maoM Flaa[-eoSa ko pollaoTÀkNaaoM sao laoDla kao kvairMga ko ilae ]pyaaogakrnaa hO. [sasao Flaa[- eoSa jaOsao ek AaOVaoigak zaosa ApiSaYTjaao kaoyalao ko jalanao sao ]%pnna haota hO ]sako maUlyasaMvaQa-na maoMmadd imalaogaI AaOr yah vat-maana maoM ]pyaaoga haonao vaalaI Qaana kIBaUÐsaI jaOsaa ]D,ta nahIMÊ ijasasao kaya-¹isqait maoM sauQaar haogaa.

(iii)Aayaaitt p`aOVaoigakI ko maamalao maoM ³iva<a vaYa- kI SauÉAat saomaanato hue ipClao tIna vaYaao - M mao M Aayaaitt´Áe´ Aayaaitt p`aOVaoigakI ka ivavarNaÁ

naIDao piryaa ojanaaraYT/Iya [spat inagama ilaimaToD nao naIDao kI namaUnaa piryaaojanaa ko$p maoM isaMTr maSaIna 1 va 2 ko sT/oT laa[na kUlar sao 20º6maogaavaaT ibajalaI pOda krnao ko ilae [sa vyaqa- }Ymaa punaÁp`aiPtp`NaalaI kao sqaaipt ikyaa hO.piryaaojanaa jaapana kI naIDao ko p`aOVaoigakI sahyaaoga sao sqaaiptikyaa gayaa hO.piryaaojanaa ka p`vat-na va samaokna ikyaa jaa cauka hO.caUiNa-t kaoyalaa p`oYaNa ³pI saI Aa[-´kaoikMga kaoyalao kI lagaBaga 90 p`itSat kI ja$rtaoM kao Aayaat saopUra ikyaa jaata hO. kaok kI Kpt kma krnao hotu caIna gaNarajyako maosasa- saI [- Aar Aa[- sao caUiNa-t kaoyalaa poYaNa tknaIk kaAayaat ikyaa gayaa. QamanaBaT\zI maoM naa[T/aojana ko maaQyama sao Anaumaainat150¹200 ikga`aÀTna ]cca EaoNaI ko caUiNa-t naana kaoikMga kaoyalao kopoYaNa kI pirklpnaa kI ga[- hO.

baI´ Aayaat ko vaYa-Á naIDao piryaaojanaa vaYa- 2013¹14 AaOr caUiNa-tkaoyalaa poYaNa vaYa- 2015¹16 maoM.

saI´ @yaa tknaIk kao pUNa-tÁ Apnaa ilayaa gayaa hO. “sqaaipt AaOrp`vait-tÊ AavaSyakta AaOr saaQyata ko Anau$p ]pyaaoga”

DI´ yaid pUNa-tÁ Apnaayaa nahIM gayaaÊ iksa xao~ maoM Aamaolana nahIM huAaAaOr ]sako karNa. “Ap`yaaojya”

(iv) AnausaMQaana va ivakasa pr vyayaÁe´ pUÐjaI Á 01º21 kraoD,baI´ rajasvaÀAavatI- Á 22º31 kraoD,saI´ kula Á 23º52 kraoD,DI´ kula karaobaar ka kula

AnausaMQaana va ivakasa vyaya Á 0º18 pitSat

saI´ ivadoSaI maud`a Aja-na AaOr vyayaÁvaYa- ko daOrana Épe 1057º32 kraoD, ko ivadoSaI maud`a ka Aja-na huAaAaOr vaYa- ko daOrana ivadoSaI maud`a ka vyaya Épe 4478º38 ³227º25kraoD, Épe ivastarNa gaitivaiQayaaoMÀpUÐjaIgat maala saiht´ huAa.

saovaa maoMÊ

sadsyagaNaÊ

raYT/Iya [spat inagama ilaimaToD

raYT/Iya [spat inagama ilaimaToD ³Aba sao Aar Aa[- ena elaÀkMpnaI kha

jaaegaa´ maoM laagaU saaMivaiQak p`avaQaanaaoM evaM baohtr inagaimat pwit sao saMbaMiQat

Anaupalana ka hmanao saicavaIya laoKaprIxaa kI. saicavaIya laoKa [sa p`kar

Aayaaoijat kI ga[- ijasasao hmaoM inagaimat AacarNaÀsaaMivaiQak AnaupalanaaoM ko

maUlyaaMkna ko ilae pyaa-Pt AaQaar imalaa AaOr hma ]sa pr ApnaI raya vya@t kr

sako.

Aar Aa[- ena ela ko KataAaoMMÊ kagajaatÊ kaya-vaR<a saMbaMQaI iktabaaoMÊ pp~aoM AaOr

fa[la ike gae irTnaaoM- kI jaaÐca AaOr kMpnaI Wara Anaurixat AiBalaoKaoM tqaa

saicavaIya laoKaprIxaa ko daOrana kMpnaI evaM ]sako AiQakairyaaoMÊ AiBakta-AaoM

AaOr p`aiQaÌt p`itinaiQayaaoM Wara ]plabQa kI gayaI jaanakarI ko Anausaar hmaarI

jaaÐca ko AaQaar pr hma etWara p`itvaodna p`stut krto hOM ik hmaarI raya maoMÊ

kMpnaI nao laoKaprIxaa AvaiQa idº31 maaca- 2017 kao samaaPt Saaimala iva<a vaYa- ko

daOrana inamnaaMikt saaMivaiQak p`avaQaanaaoM ka Anaupalana ikyaa hO AaOr kMpnaI maoM

samauicat baaoD- p`iËyaaeM AaOr ]sako ilae baohtr trIko sao irpaoiTMM-ga ko ilae

etWara baohtr Anaupalana tM~ BaI banaayaa gayaa hO Á

hmanao idº31 maaca-Ê 2017 kao samaaPt iva<a vaYa- ko ilae p`avaQaanaaoM ko Anausaar

KataÊ kagajaatÊ kaya-vaR<a pustkaoMÊ p`p~aoM AaOr Aar Aa[- ena ela Wara fa[la

ike gae irTna- AaOr Anya Anaurixat AiBalaoKaoM kI jaaÐca kI hOÁ

³i´ kMpnaI AiQainayama 2013 ³“AiQainayama”´ AaOr ]sako AQaIna banaae gae

inayamaÂ

³ii´ p`itBaUityaaÐ saMivadaeÐ ³ivainayama´ AiQainayamaÊ 1956 ³‘esa saI Aar e’´

AaOr ]sako tht banaae gae inayama laagaU nahIM

saicavaIya laoKaprIxaa p`itvaodnasaicavaIya laoKaprIxaa p`itvaodnasaicavaIya laoKaprIxaa p`itvaodnasaicavaIya laoKaprIxaa p`itvaodnasaicavaIya laoKaprIxaa p`itvaodnaidº31 maaca- 2017 kao samaaPt iva<a vaYa- kI AvaiQa hotu

³kMpnaI AiQainayama 2013Ê kI Qaara 204³1´ AaOr kMpnaI inayama³p`baMQakIya kaima-k kI inayaui@t AaOr p`itdana´ 2014 ko inayama 9 ko AnausarNa maoM

³iii´ jamaa AiQainayamaÊ 1996 AaOr ivainayama evaM ]sako tht banaae gae ]p–

inayama laagaU nahIM

³iv´ ivadoSaI maud`a p`baMQana AiQainayamaÊ 1999 AaOr ivadoSaI p`%yaxa inavaoSaÊ ivadoSaI

p`%yaxa inavaoSa AaOr baa*ya vaaiNajya ?Na ko saMbaMQa maoM ]sako tht banaae gae

inayama evaM ivainayamaÂ

³v´ BaartIya p`itBaUit evaM ivainamaya maMDla AiQainayama ³‘saobaI AiQainayama’´ ko

tht inamnailaiKt ivainayama evaM idSaainado-Sa inaQaa-irt ike gaeÁ

laaga U nahI M

³e´ BaartIya p`itBaUit evaM ivainamaya maMDla ³Saoyar evaM AiQaga`hNaaoM kao

saMtaoYajanak AiQap`aiPt´ ivainayamaÊ 2011Â laagaU nahIM

³baI´ BaartIya p`itBaUit evaM ivainamaya maMDla ³AaMtirk vyaapar ka

p`itraoQa´ ivainayamaÊ 2015Â laagaU nahIM

³saI´ BaartIya p`itBaUit evaM ivainamaya maMDla ³?Na p`itBaUityaaoM kI jaarI

AaOr saUcaIbaw´ ivainayama 2008 laagaU nahIM

³DI´ kMpnaI AiQainayama AaOr ga`ahk sao saMbaw BaartIya p`itBaUit evaM

ivainamaya maMDla ³maamalaa evaM Saoyar sqaanaaMtrNa AiBakrNa

pMjaIkta- ivainamayaÊ 1993Â laagaU nahIM

³[- BaartIya p`itBaUima AaOr ivainamaya maMDla ³pUÐjaI va p`kTIkrNa kI

AavaSyaktaAaoM kI jaarI´ ivainayamaÊ 2009Â laagaU nahIM

³ef´BaartIya p`itBaUima AaOr ivainamaya maMDla ³Saoyar AaQaairt kma-caarI

laaBa´ ivainayamaÊ 2014Â laagaU nahIM

³jaI´ BaartIya p`itBaUima AaOr ivainamaya maMDla ³[-i@vaTI SaoyaraoM kI gaOr–

saUcaIbaw´ ivainayamaÊ 2009Â laagaU nahIM AaOr

inadoSak p`itvaodna ka Anaulagnak ¹ 8inadoSak p`itvaodna ka Anaulagnak ¹ 8inadoSak p`itvaodna ka Anaulagnak ¹ 8inadoSak p`itvaodna ka Anaulagnak ¹ 8inadoSak p`itvaodna ka Anaulagnak ¹ 8

61

119 va 127Ê vaQa-maana sTa^r isaTI maalasao@Tr 7Ê WarkaÊ na[- idllaI ¹ 110075[-¹maola Á [email protected] Á 011¦45052182Ê maaobaa[la Á 9811549887

³eca´BaartIya p`itBaUima AaOr ivainamaya maMDla ³p`itBaUityaaoM kI vaapsaI

KrIdI´ ivainayamaÊ 1998Â laagaU nahIM

³vi´ Anya laagaU yaaogya kanaUna ko tht ³]Vaoga ko ilae laagaU Anausaar´

AaMtirk Anaupalana p`NaalaI ko AQaIna inamna saUcaIbawanausaar jaaÐca kI

jaa rhI kMpnaI ko AnaupalanaÀp`iËyaaeÐÀp`NaailayaaÐ AavaiQak p`maaNap~

ko AaQaar pr kMpnaI ko inadoSak maMDla kao p`stut ikyaa jaata hO Á

1´ Kana AiQainayamaÊ 1952Â

2´ ivaiQak maap pwit AiQainayamaÊ 2009Â

3´ pyaa-varNa saMrxaNa AiQainayamaÊ 1986Â

4´ jala ³p`dUYaNa inavaarNa va inayaM~Na´ AiQainayamaÊ 1974Â

5´ vaayau ³p`dUYaNa inavaarNa va inayaM~Na´ AiQainayamaÊ 1981Â

6´ BaartIya ivasfaoTk AiQainayamaÊ 1884Â

7´ jaaoiKma ApiSaYT ³p`baMQanaÊ p`hstna AaOr T/aMsabaa]MDrI maUvamaoMT´

inayamaÊ 2008Â

8´ ivadoSaI vyaapar ivakasa va ivainayama AiQainayamaÊ 1992Â

9´ saImaaSaulk AiQainayamaÊ 1962Â

10´ ivadoSaI ivainamaya p`baMQana AiQainayamaÊ 1999 AaOr ]sako tht

banaae gae inayama va ivainamaya

hmanao inamnailaiKt laagaU KMDaoM ka Anaupalana kI jaaÐca kI Á

³e´ Baart kI kMpnaI saicavaaoM kI saMsqaa Wara jaarI saicavaIya maanak –

saamaanyatÁ Anaupalana ikyaa jaata hO.

³baI´ BaartIya p`itBaUityaaÐ ivainamaya maMDla ³kt-vyaaoM kI saUcaI va

AavaSyaktaAaoM ka p`kTIkrNa´ ivainamayaÊ 2015Ê laagaU nahIM

³saI´ koMd`Iya saava-jainak ]pËma ko ilae inagaimat AiBaSaasana sao saMbaMiQat

saava-jainak ]pËma ivaBaaga ko idSaainado-Sa ³saava-jainak ]pËma

ivaBaaga ko idSaainado-Sa´

samaIxaa AvaiQa ko daOranaÊ kMpnaI Wara ]pyau-> saUicat AiQainayamaÊ inayamaÊ

ivainayamaÊ idSaainado-SaÊ maanakaoM Aaid ko p`avaQaanaaoM ka Anaupalana ikyaa

gayaa hO.

hma Aagao p`stut krto hOM ik kMpnaI ka inadoSak maMDla pyaa-Pt kaya-

palak inadoSakaoMÊ gaOr¹kaya-palak inadoSakaoM AaOr svatM~ inadoSakaoM ko

saaqa gaizt ikyaa gayaa hO. AiQainayama ko p`avaQaanaaoM ko Anaupaalana maoM

samaIxaa AvaiQa ko daOrana inadoSak maMDla kI saMrcanaa pirvat-na ike

jaato hOM.

saamaanyatÁÊ maMDla baOzk kI AnausaUcaIÊ kaya-saUcaI AaOr kaya-saUcaI pr

ivastRt iTPpiNayaaoM kI pyaa-Pt jaanakairyaaÐ saBaI inadoSakaoM kao kma sao kma

saat idna phlao BaojaI jaatI hOM AaOr baOzk sao phlao kaya-saUcaI pr AiQak

jaanakarI p`aPt krnao evaM spYTIkrNa donao hotu ek p`NaalaI banaa[- ga[-

hOÊ taik baOzk maoM ]nakI BaagaIdarI saaqa-k hao sako. baOzkaoM ko

Aayaaojana ko maamalao maoM AlpavaiQa saUcanaa pr kaya-saUcaI BaojaI jaatI hOÊ

baOzk maoM sadsyaaoM kI ]pisqait kI sahmait laI jaatI hO.

baOzk ko daOrana ]pisqat saBaI inadoSakaoMÀsadsyaaoM kI ekmat sahmait sao

maMDlaÀsaimait baOzkaoM maoM ilae gae saBaI inaNa-yaaoM ka Anaupalana ikyaa

jaata hO.

Aar Aa[- ena ela kao inadoSakaoM ko maUlyaaMkna ko inaYpadna ko saMbaMQa maoM

Qaara 149 ³8´Ê ijasao kMpnaI AiQainayamaÊ 2013 kI IV AnausaUcaI ko

AnaucCod VII va AnaucCod VIII ko saaqa piztÊ ka Anaupalana Ainavaaya-

$p sao ikyaa jaanaa hO. halaaÐikÊ inagaimat kaya-klaap maM~alaya nao Apnao

idº5 jaulaa[-Ê 2017 kI AiQasaUcanaa Wara sarkarI kMpinayaaoM kao kMpnaI

AiQainayamaÊ 2013 kI AnausaUcaI IV ko AnaucCod VII ko ]p–AnaucCod

³3´ ko KMD ³e´ va ³baI´ va AnaucCod VIII ko tht Anaupalana kI

CUT dI.

hma Aagao p`stut krto hOM ik kMpnaI maoM AnauEavaNa AaOr laagaU kanaUnaaoMÊ

inayamaaoMÊ inayaamakaoM AaOr idSaainado-SaaoM ko Anaupalana kao sauinaiScat krnao ko

ilae kMpnaI ko Aakar AaOr p`caalana ko Anau$p pyaa-Pt p`NaailayaaÐ AaOr

p`iËyaaeÐ maaOjaUd hOM.

hma Aagao p`stut krto hOM ik laoKaprIxaa AvaiQa ko daOranaÊ kMpnaI

maoM kao[- ivainaid-YT GaTnaa nahIM GaTI hO.

Ìto Agavaa-la esaº va AsaaoisayaoT\sa

kMpnaI saicava

hÀ¹

saI esa kirSmaa isaMh

BaagaIdar

idnaaMk Á 25 jaulaa[-Ê 2017 e saI esa naMÁ 26054

sqaana Á na[- idllaI saI pI naM Á 16055

[sa pitvaodna kao hmaaro sama saM#yak idnaaMk ko hmaaro p~Ê ijasako saaqa “Anaulagnak–

e” saMlagna ikyaa gayaa hOÊ ko saaqa pZ,naa caaiheÊ jaao [sa p`itvaodna ka samaga`

Baaga hO.

62

saovaa maoM

sadsyaÊ

raYT/Iya [spat inagama ilaimaToD

[sa p~ ko saaqa hmaaro samasaM#yak idnaaMk p~ pZ,a jaaya.

1º saMicavaIya AiBalaoKaoM ka AnaurxaNa kMpnaI ko p`baMQana kI ijammaodarI hO. hmaarI laoKaprIxaa ko AaQaar pr [na saicavaIya AiBalaoKaoM pr AiBap`aya p`kT krnaa hmaarI

ijammaodarI hO.

2º hmanao saicavaIya AiBalaoKaoM ko ivaYayaaoM kI yaqaaqa-ta ko saMbaMQa maoM ]pyau@t AaSvaasana p`aPt krnao hotu laoKaprIxaa pwityaaoM AaOr p`iËyaaAaoM ka AnausarNa ikyaa.

prIxaNa pwit ko AaQaar pr eosaI jaaÐca kI ga[-Ê ijasasao yah sauinaiScat huAa ik ]sasao saicavaIya AiBalaoKaoM maoM sahI tqya sauinaiScat hue hMO. hma maanato hOM ik hmaarI

raya vya> krnao ko ilae hmanao yaqaaoicat p`i-ËyaaAaoM AaOr trIkaoM ka AnausarNa ikyaa hO.

3º hmanao kMpnaI ko laoKaAaoM ko iva<aIya AiBalaoKaoM tqaa pustkaoM kI yaqaaqa-ta tqaa ]pyau>ta kI jaaÐca nahIM kI.

4º ivaiQaÊ inayamaaoM tqaa ivainayamaaoM AaOr GaTnaaoM kI saMBaavanaaoM Aaid ko Anaupalana ko saMbaMQa maoM hmaoM AavaSyakta ko Anausaar p`baMQana ka p`itinaiQa%va p`aPt huAa.

5º inagaimat AaOr Anya laagaU yaaogya ivaiQaÊ inayamaÊ ivainayamaÊ maanak ko p`avaQaanaaoM ka Anaupalana p`baMQana kI ijammaodarI hO. hmaarI jaaÐca prIxaNa ko AaQaar pr jaaÐca

pwityaaoM tk saIimat qaI.

6º saicavaIya laoKaprIxaa p`itvaodna na kMpnaI kI BaavaI vyaavahairkta AaOr na hI p`Baavaao%padkta Aqavaa p`Baaivakta ka AaSvaasana dota hOÊ ijasasao p`baMQana nao kMpnaI ko

maamalaaoM ka p`baMQana ikyaa hO.

Ìto Agavaa-la esaº va AsaaoisayaoT\sa

kMpnaI saicava

hÀ¹

saI esa kirSmaa isaMh

BaagaIdar

idnaaMk Á 25 jaulaa[-Ê 2017 e saI esa naMÁ 26054

sqaana Á na[- idllaI saI pI naM Á 16055

“Anaulagnak e”

63

64

rava va kumaarrava va kumaarrava va kumaarrava va kumaarrava va kumaarsanadI laoKakarsanadI laoKakarsanadI laoKakarsanadI laoKakarsanadI laoKakar

svatM~ laoKaprIxak p`itvaodnaraYT/Iya [spat inagama ilaimaToD ko sadsyaao M ko saovaaqa-

sTO MDelaaona BaartIya laoKakrNa maanak ka p`itvaodna

hmanao raYT/Iya [spat inagama ilaimaToD ³“kMpnaI”´ ko sTOMDelaaona iva<aIyabyaaOro kI laoKaprIxaa kIÊ ijasamaoM 31 maaca- 2017 kao samaaPt hue vaYa- kotulana p~Ê laaBa va haina saMbaMiQat ivavarNa AaOr nakdI p`vaah ivavarNa tqaalaoKaivaiQa naIityaaoM ko saMixaPt saaraMSa va Anya ivavarNaa%mak jaanakarISaaimala hOM.

sTOMDelaaona BaartIya laoKakrNa maanak iva<aIya ivavarNa hotu maa~p`baMQana ka ]<ardaiya%va

kMpnaI AiQainayamaÊ 2013 ³“AiQainayama”´ kI Qaara 134³5´ maoM ]illaiKtmaamalaaoM kI AavaSyaktaAaoM ko Anau$p [sa sTOMDelaaona BaartIya laoKakrNamaanak iva<aIya ivavarNaÊ jaao AiQainayama kI Qaara 133 ko tht kMpnaI³Kata´ inayamaÊ 2014 maoM ivainado-iSat BaartIya laoKakrNa maanakaoM ko saaqa¹saaqaBaart maoM saamaanya $p sao svaIkar ike jaanao vaalao BaartIya laoKakrNaisawaMtaoM ko Anau$p kMpnaI kI iva<aIya isqaitÊ iva<aIya inaYpadna AaOr nakdIp`vaahaoM ka sahI va inaYpxa ivavarNa dota haoÊ ]sao tOyaar krnaa kMpnaI koinadoSak maMDla kI ijammaodarI hO. AiQainayama ko p`avaQaanaaoM ko Anau$p kMpnaIkI pirsaMpi<ayaaoM kI saMrxaa pyaa-Pt laoKakrNa AiBalaoKaoM ko rKrKava AaOrQaaoKaQaD,I sao bacanao evaM Anya AinayaimattaAaoM kao pkD,nao ]pyau@t laoKakrNanaIityaaoM ko cayana AaOr ]pyaaoga krnao ]icat AaOr dUrdiSa-tapUNa- Anaumaana vafOsalao laonao tqaa pyaa-Pt AaMtirk iva<aIya inayaM~NaÊ jaao BaartIya laoKakrNamaanak iva<aIya ivavarNa kI tOyaarI va p`stuit sao saMbaw laoKakrNa dstavaojaaoMkI pirSauwta evaM pUNa-ta kao sauinaiScat krto hue p`BaavaI ZMga sao p`caailathaoMÊ AaOr jaao sahI va inaYpxa ivavarNa doto haMo tqaa tqyaprk ivavarNa kI ~uiTÊcaaho iksaI QaaoKaQaD,I Aqavaa galatI ko karNa haoÊ ]sasao mau> haoMÊ kao banaaerKnao ko taOr trIkaoM kao Apnaanao evaM ]nako kayaa-nvayana kI ijammaodarI BaI[samaoM Saaimala hO.

laoKaprIxakao M ka daiya%va

ApnaI laoKaprIxaa ko AaQaar pr [na sTOMDelaaona BaartIya laoKakrNa iva<aIyaivavarNaaoMoM ko saMbaMQa maoM raya vya> krnaa hmaara daiya%va hO. laoKaprIxaa krtosamayaÊ hmanao AiQainayama ko p`vaQaanaaoMÊ laoKakrNa evaM laoKaprIxaNa maanakaoMtqaa [sako ilae banaae gae AiQainayama ko p`vaQaanaaoM AaOr inayamaaoM ko Anau$pjaao tqya Saaimala ike jaanao hOM ]naka Qyaana rKa hO. hmanao AiQainayama kIQaara 143³10´ maoM ivainado-iSat laoKaprIxaa maanakaoM ko Anausaar ApnaI laoKaprIxaaAayaaoijat kI hO. [na maanakaoM ko ilae yah AavaSyak hO ik hma naOitk

AavaSyaktaAaoM ka Anaupalana kroM AaOr laoKaprIxaa kI eosaI yaaojanaa banaaeMevaM ]saka inaYpadna [sa ZMga sao kroMÊ taikÊ sTOMDelaaona BaartIya laoKakrNamaanak iva<aIya ivavarNa tqyaa%mak $p sae ~uiThIna hao sakoM.

laoKaprIxaa maoM iËyaainvat p`iËyaaeM iva<aIya byaaOro maoM raiSayaaoM evaM sTOMDelaaonaBaartIya laoKakrNa maanak iva<aIya ivavarNaaoM maoM p`kTIkrNaaoM ko saMbaMQa maoMlaoKaprIxaa ko saaxya p`aPt krnao ko ilae haotI hOM.sTOMDelaaona BaartIyalaoKakrNa maanak iva<aIya ivavarNaaoM maoM p`iËyaaeM laoKaprIxak ko inaNa-ya koAaQaar pr cayainat kI jaatI hOMÊ ijasamaoM jaaoiKmapUNa- maUlyaaMkna saiht iva<aIyabyaaOro maoM tqyaprk ~uiTyaaÐÊ caaho vao QaaoKobaajaI Aqavaa galatI sao haoMÊ samaaihthaotI hOM. ]na jaaoiKmaaoM ka Aaklana krto samayaÊ sTOMDelaaona BaartIyalaoKakrNa maanak iva<aIya ivavarNa tOyaar krnao ko ilae kMpnaI ko pasa pBaavaIAaMtirk iva<aIya inayaM~Na saMcaalana hotu pyaa-Pt inayaM~Na ]payaaoM ko p`itApnaa maMtvya rKnao ko bajaaya hmaÊ kMpnaI Wara sTOMDelaaona BaartIya laoKakrNamaanak iva<aIya ivavarNa tOyaar krnao ko ilae AaMtirk iva<aIya inayaM~Na jaaolaoKaprIxaa kI p`iËyaa ko AiBaklp jaao pirisqaityaaoM ko AnaukUla haoto hOM]nhoM ]pyau@t maanato hOM.

laoKaprIxaa maoM ]pyaaoga ikyao jaanaovaalaI laoKa ivaiQa naIityaaoM ko AaOica%ya kamaUlyaaMkna AaOr kMpnaI ko inadoSakaoM Wara pstut laoKa Anaumaana kI ivaSvasanaIyatako saaqa¹saaqa sTOMDelaaona BaartIya laoKakrNa maanak iva<aIya byaaOro ko pUNa-p`stutIkrNa ka maUlyaaMkna BaI Saaimala hOM.

hmaara ivaSvaasa hO ik sTOMDelaaona BaartIya laoKakrNa maanak iva<aIya ivavarNaaoMpr hmaarI laoKaprIxaa raya ko ilae jaao saaxya hmaoM p`aPt hue hOM vao hmaarIlaoKaprIxaa maa~ kao AaQaar banaanao ko ilae pyaa-Pt va ]icat hOM.

rayaÁ

hmaarI raya AaOr jaanakarI tqaa hmaoM p`aPt spYTIkrNaaoM ko AnausaarÊ]pyau-> sTOMDelaaona BaartIya laoKakrNa maanak iva<aIya ivavarNa AiQainayamako Anau$p AavaSyak pwit sao iva<aIya byaaOra p`dana krto hOM AaOr saamaanyatÁBaart maoM svaIkaya- laoKakrNa isawaMtaoM ko Anau$p sahI va spYT dRiYTkaoNadSaa-to hOMÂ

• 31 maaca-Ê 2017Ê tk maamalao maoM kMpnaI kI isqait ³iva<aIya isqait´Â

• ]sako laaBaÀhaina ³Anya saBaI Aaya saiht iva<aIya inaYpadna´Â

• ]sako nakd p`vaah AaOrÂ

• vaYa- ko AMt maoM ]sa tarIK kao [i@vaTI maoM badlaava.

inadoSak p`itvaodna ka Anaulagnak¹9

65

maamalaao M pr balaÁ

BaartIya laoKakrNa maanak iva<aIya ivavarNa kI iTPpiNayaaoM ko saMdBa- maoMinamnailaiKt maamalaaoM pr hma QyaanaakYa-Na caahto hOMÁ

1º hudhud tUfana ko karNa hu[- xait ko karNa ike gae vyaya kolaoKakrNa ko saMdBa- maoM BaartIya laoKakrNa maanak iva<aIya ivavarNakI iTPpNaI saM#yaa 25.

[na ]prao@t maamalaaoM maoM hmaarI raya kao[- iBanna nahIM hO.

Anya vaOQaainak evaM inayaamak ja$rtaoM ka p`itvaodna

1. AiQainayama kI Qaara 143 kI ]pQaara ³11´ ko Aalaaok maoMBaart sarkar Wara jaarI kMpnaI ³laoKaprIxak pitvaodna´ AadoSa2016³“AadoSa”´ kI AavaSyaktaAaoM ko Anau$p AadoSa kopOraga`af 3 va 4 maoM ]illaiKt maamalao ko saMdBa- maoM laagaU Anausaarhmanao “Anaulagnak ¹ e”Ê maoM ek ivavarNa p`stut ikyaa hO.

2. AiQainayama kI Qaara 143 ³3´ kI AavaSyaktaAaoM ko Anau$phma p`stut krto hOM ikÁ

e. hmanao ApnaI jaanakarI AaOr ivaSvaasa ko Anausaar laoKaprIxaako ilae AavaSyak saBaI jaanakairyaaoM evaM spYTIkrNaaoM kaop`aPt ikyaa hO.

baI. hmaarI raya maoMÊ ivaiQa Wara Apoixat Kata bahI kI jaaMcakrnao pr eosaa p`tIt haota hO ik yao Kata bahIÊ ijanaSaaKaAaoM ka hmanao daOra nahIM ikyaaÊ ]nasao paPt Kata bahIÊ]nako ]pyau@t ivavarNa jaao hmaarI laoKaprIxaa ko ilaepyaa-Pt hOM ko saaqa kMpnaI Wara ABaI tk rKI ga[- hOM.

saI. tulanap~Ê laaBa¹haina ivavarNa tqaa nakd p`vaah ivavarNatqaa irpaoT- maoM vyava)t [i@vaTI maoM badlaava ka ivavarNa AaOrijana SaaKaAaoM ka hmanao daOra nahIM ikyaa hO ]nasao p`aPtivavarNa ko saaqa Kata bahI ka ivavarNa maola Kata hO.

DI. hmaarI raya maoMÊ ]prao@t sTOMDelaaona BaartIya laoKakrNamaanak iva<aIya ivavarNa sao saMbaMiQat tulanap~ AaOr laaBa¹hainaivavarNa tqaa nakd pvaah ivavarNaÊ kMpnaI ³laoKa´ AiQainayama2014 kI Qaara¹133 ko inayama 7 ko saaqa pizt Anausaarivainado-iSat laoKakrNa maanakaoM ko Anau$p hOM.

[-. koMd` sarkar ko idº21º10º2003 kI saUcanaa saMºjaI esaesa Aar 829 ³[- Wara kI ga[- AiQasaUcanaa AnausaarsarkarI kMpinayaaoM ko ilae Qaara 164 ³2´ ko p`avaQaanalaagaU nahIM haoto.

ef. kMpnaI ko iva<aIya irpao-iTMga pr AaMtirk iva<aIya inayaM~NakI pyaa-Ptta AaOr ]sa inayaM~Na ko saMcaalana p`Baava ko saMdBa-

maoM [sa p`itvaodna ko “Anaulagnak baI” ka saM&ana ilayaajaaya.

jaI. kMpnaI inayama ³laoKaprIxaa AaOr laoKaprIxak´ 2014Êinayama 11 ko Anausaar laoKaprIxaa p`itvaodna maoM AnyamaamalaaoM kao Saaimala krnao ko saMbaMQa maoM hmaarI raya AaOrhmaarI EaoYztma jaanakarI evaM hmaoM pdana kI ga[- vyaa#yaaAaoMko AnausaarÁ

i. kMpnaI nao Apnao BaartIya laoKakrNa maanak iva<aIyaivavarNa maoM lMaibat AiBayaaogaaoM ko iva<aIya p`Baava kapkTIkrNa ikyaa hO ¹ BaartIya laoKakrNa maanakiva<aIya ivavarNa kI iTPpNaI 39 doKoM.

ii. kMpnaI nao yaaOigak zoka saiht kao[- dIGa-kailakzoka nahIM idyaa hO ijasasao kao[- p`%yaxa nauksaanahuAa hao.

iii. kMpnaI ko pasa inavaoSak iSaxaa AaOr saMrxaa inaiQa koilae sqaanaaMtrNa hotu kao[- ja$rI raiSa SaoYa nahIM hO.

iv. kMpnaI nao Apnao sva%va ko saaqa¹saaqa 8 navaMbar2016 sao 30 idsaMbar 2016 ko daOrana vyava)tivainaid-YT baOMk iTPpiNayaaoM ka BaartIya laoKakrNamaanak maoM AavaSyak p`kTIkrNa idyaa hO. ifrBaIÊ kMpnaI Wara Anaurixat evaM p`baMQana Wara p`d<aKata pustk ko AaQaar pr iTPpNaI saM#yaa 40ko Anau$p yao pkTIkrNa hOM yaa nahIM hma pyaa-Pt va]pyau@t laoKaprIxaa saaxya paPt krnao maoM Asamaqa- hOM.

3. AiQainayama kI Qaara 143 ³5´ ko Anau$p hma“Anaulagnak ¹ saI”Ê maoM Baart ko inayaM~k va mahalaoKaprIxak Wara ivainaid-YT Anausaar kMpnaI maoM“Anaulagnak ¹ saI” maamalao pr ivavarNa p`stut hO.

Ìto rava eMD kumaarsanadI laoKakar

ef Aar ena 03089esa h/-

sanadI laoKakar vaI vaI ramamaaohnaBaagaIdar

ema naMº 18788idnaaMk: 01-09-2017

sqaanaÁ ivaSaaKp+Nama

66

Anaulagnak e ¹ svatM~ laoKaprIxak p`itvaodna

kMpnaI ko sadsyaaoM ko ilae hmaaro p`itvaodna maoM ]llaoiKt Anaulagnak 31 maaca- 2017 kao samaaPt vaYa- hotu hOMÊ AaOr hma p`stut krto hOM ikÁ

1. eº

baIº

saIº

2

3

baIº

saIº

4.

5.

@yaa kMpnaI Acala pirsaMpi<ayaaoM ko maa~a%mak ivavarNa AaOr isqaitsaiht pUNa- ivavarNa idKato hue ]pyau> AiBalaoKaoM ka rKrKavakr rhI hOÂ@yaa p`baMQana Wara [na Acala pirsaMpi<ayaaoM kI inayat AMtralaaoMpr vaastivak jaaÐca kI ga[- hOÂ @yaa eosaI jaaÐca ko daOranas a a m a g a ` I s a o s a M b a M i Q at iv as a M g a itya a Ð pa[ -ga[M-M AaOr yaid pa[- ga[-MM tao @yaa ]nhoM laoKa¹bahI maoM zIk saoidKayaa gayaa hOÂ

@yaa kMpnaI ko naama pr Acala saMpi<ayaaoM ka svaaima%va ivalaoKhuAa hOÆ yaid nahIM tao ivavarNa doM.

@yaa p`baMQana Wara samauicat AMMtrala pr maalasaUcaI kI vaastivakjaaMca kI ga[- hO AaOr yaid jaaÐca ko daOrana kao[- tqyaa%makivasaMgaityaaÐ pa[- ga[M-MÊ yaid haÐ tao @yaa ]sao laoKa¹bahI maoM zIksao idKayaa gayaa hOÂ

@yaa kMpnaI nao kMpnaI AiQainayamaÊ 2013 kI Qaara 189 kotht saMrixat Aqavaa gaOr saMrixat kao[- ?Na iksaI kMpnaIÊsaMsqaaÊ ilaimaToD doyata BaagaIdar Aqavaa Anya paiT-yaaoM kao pMjaImaoM dja- krko idyaa hOÊ yaid haÐ taoÊ

@yaa eosao ?Na maMjaUrI ko Sat- va inabaMQana kMpnaI ko ilaeAihtkr nahIM hOMÁ

@yaa maUla Qana AaOr byaaja ka inayaimat Baugatana tya ikyaa gayaahO AaOr @yaa punaBau-gatana Aqavaa Baugatana inayaimat $p sao hao rhohOM;

yaid raiSa SaoYa hOÊ tao 90 idnaaoM sao AiQak SaoYa raiSa kI maa~abataeM AaOr @yaa kMpnaI nao maUlaQana AaOr byaaja kI vaapsaI hotusamauicat kdma ]zae hOM.

?NaÊ inavaoSa AaOr gaarMTI ko saMdBa- maoMÊ kMpnaI AiQainayamaÊ2013 kI Qaara 185 va 186 ko p`avaQaanaaoM ka Anaupalanaikyaa gayaa hOÊ yaid nahIMÊ tao ]saka ivavarNa doM.

yaid kMpnaI nao jamaa svaIkar ikyaa hOÊ tao @yaa BaartIya irjava-baOMk Wara jaarI inadoSaaoM tqaa kMpnaI AiQainayama 2013 kI Qaara73 sao 76 Aqavaa kMpnaI AiQainayama ko AQaIna banaa[- ga[- AnyaiknhIM laagaU p`avaQaanaaoM ka Anaupalana ikyaa gayaa hOÆ yaid nahIMtao eosao ]llaMGanaaoM kI p`Ìit bataeMÁ @yaa kMpnaI ko ivaiQa maMDlaAqavaa raYT/Iya kMpnaI

kMpnaIÊ Acala pirsaMpi<ayaaoM ko maa~a%mak ivavarNa tqaa isqaitsaiht pUNa- ivavarNa idKato hue ]pyau> AiBalaoKaoM ka rKrKavakr rhI hO.p`baMQana nao vaYa- ko daOrana saBaI pirsaMpi<ayaaoM kI vaastivak jaaÐca nahIMkI hOÊ laoikna ek inayaimat jaaÐca kaya-Ëma hOÊ jaao hmaarI raya maoMkMpnaI ko Aakar tqaa ]sakI pirsaMpi<ayaaoM kI p`Ìit ko Anau$p]pyau> hO.eosaI jaaÐca ko daOrana saamagaI sao saMbaMiQat kao[- ivasaMgait pa[- nahIM ga[-.

BaartIya laoKakrNa maanak ko Anausaar iva<aIya ivavarNa maoM iTPpNaIsaM#yaa 3 kao CaoD,kr saBaI Acala saMpi<ayaaoM ko svaaima%va ivalaoKkMpnaI ko naama pr hOM.

yaqaaoicat AMtrala pr p`baMQana Wara vastusaUcaI kI vaastivak jaaÐcakI jaa rhI hO. hmaoM batayaa gayaa hO ik vaastivak ivasaMgaityaaoM kaolaoKa puistka maoM dja- ikyaa jaata hO.

AiQainayama kI Qaara 189 ko AQaIna banaae gae rijasTr koAnausaar kMpnaI nao saMrixat Aqavaa AsaMrixatÊ iksaI kaoÀkMpnaIÀsaMsqaa sao AqavaaÊ Anya iksaI paiT-yaaoM kao kao[- ?Na naidyaa hO AaOr na hI iksaI sao ilayaa hO. AtÁ KMD 3³iii´ eÊ baIva saI [sa pr laagaU nahIM haoto.

laagaU nahIM

laagaU nahIM

laagaU nahIM

vaYa- ko daOrana kMpnaI nao inadoSakaoM kao kao[- ?Na nahIM idyaaÊ ijasasaoik AiQainayama kI Qaara 185 ko p`avaQaana p`Baaivat haoto haMo.

hmaoM dI ga[- jaanakairyaaoM AaOr vyaa#yaaAaoM ko Anausaar AiQainayama kIQaara 186 ko tht inavaoSa AaOr gaarMTI ko maamalao maoM ike gaep`avaQaanaaoM ka Anaupalana ikyaa gayaa hO.

kMpnaI nao janata sao iksaI p`kar ka jamaa svaIkar nahIMikyaa hO.

67

ivaiQa iT/byaUnala Aqavaa BaartIya irjava- baOMk Aqavaa Anya nyaayaalayaAqavaa iksaI Anya iT/byaUnala sao pairt AadoSa ka Anaupalanaikyaa gayaa hO yaa nahIMÆ yaid nahIMÊtao [sa trh ko ]llaMGana kaobatayaa jaaeÊ ik @yaa kMpnaI ko ivaiQa maMDla Aqavaa raYT/IyakMpnaI ivaiQa iT/byaUnala Aqavaa BaartIya irjava- baOMk Aqavaa iksaInyaayaalaya Aqavaa iksaI Anya iT/byaUnala nao kao[- AadoSa idyaa hOAaOr ]saka Anaupalana ikyaa gayaa yaa nahIM.

koMd` sarkar Wara ivaina-idYT kMpnaI AiQainayamaÊ 2013 kI Qaara148 kI ]p¹Qaara ³1´ ko Anau$p laagat laoKa tOyaar ikyaagayaa hO AaOr @yaa eosao laoKaAaoM AaOr AiBalaoKaoM ka ]llaoK evaMAnaurxaNa haota hOÆ

@yaa kMpnaI BaivaYya inaiQaÊ kma-caarI rajya baImaaÊ AayakrÊ ibaËIkrÊsaovaakrÊ saImaa SaulkÊ ]%pad SaulkÊ maUlyavaiQa-t kr ko saaqa¹saaqa]pyau@t Anya p`aiQakrNaaoM ko Aivavaaidt saaMivaiQak bakayaaoM kainayaimat Baugatana kr rhI hOÊ yaid nahIM tao saMbaw iva<a vaYa- maoMCÁ mahInaaoM sao AiQak AvaiQa ko kula saaMivaiQak bakayaaoM kI doyaitiqa sao SaoYa raiSaÊ laoKaprIxak kao dSaa-naa haogaa.

jaba iksaI ivavaad ko karNa Aayakr Aqavaa ibaËIkr AqavaasaImaa Saulk Aqavaa ]%pad Saulk Aqavaa maUlyavaiQa-t kr jamaanahIM ike gae haoMÊ tba ivavaaidt raiSa AaOr ijasa faorma maoMmaamalaa laMibat haoÊ ]saka ]llaoK ikyaa jaae.

@yaa kMpnaI nao iksaI iva<aIya saMsqaana Aqavaa baOMk Aqavaa iDbaoMcarQaarI ko bakayaaoM ko puna-Baugatana maoM vaadaiKlaafI kI hOÆ yaid haÐÊtao AvaiQa va vaadaiKlaafI kI raiSa saUicat kI jaae ³baOMk evaMiva<aIya saMsqaanaaoM ko maamalao maoM ?Nadatavaar ivavarNa idyaa jaae´

@yaa piblak [SyaUÀfa^laao Aa^na Aafr³?Na kark saiht´AaOr karNa saiht saavaiQa ?Na ko maaQyama sao Qana kI ]gaahI kIga[- hO. yaid nahIMÊ tao ibalaMbaÀvaadaiKlaafI AaOr td\nausaarsaMSaaoQanaÊ yaid kao[- ikyaa gayaa hao Aqavaa laagaU haoÊ tao ]sakaivavarNa idyaa jaae.

vaYa- ko daOrana @yaa kMpnaI ko Wara kao[- jaalasaajaI Aqavaa kMpnaIko saaqa kao[- jaalasaajaI ]sako AiQakairyaaoMÀkma-caairyaaoM Warapirlaixat hu[- hOÆ yaid haÐÊ tao p`Ìit AaOr QanaraiSa kI maa~asaUicat kI jaae.

kMpnaI AiQainayama 2013 kI Qaara 148³1´ maoM Baart sarkar WarainaQaa-irt kMpnaI ³laagat AiBalaoKa va laoKakrNa´ inayamaÊ 2014 koAnausarNa maoM kMpnaI nao laagat AiBalaoK tOyaar ikyaa hO AaOr ]saobarkrar rKa hO.

kMpnaI ko AiBalaoKaoM ko AnausaarÊ kMpnaI BaivaYya inaiQaÊ AayakrÊibaËIkrÊ saovaakrÊ saImaa SaulkÊ ]%pad SaulkÊ maUlyavaiQa-t kr kosaaqa¹saaqa ]pyau@t Anya paiQakrNaaoM ko Aivavaaidt saaMivaiQak bakayaaoMka saamaanya $p sao inayaimat Baugatana kr rhI hO.hmaoM p`dana kI ga[- jaanakairyaaoM AaOr vyaa#yaaAaoM ko Anau$p 31 maaca-2017 tk ko laoKabahI ko Anausaar kao[- BaI Aivavaaidt saaMivaiQakdoya Apnao Baugatana kI inayat itiqa sao CÁ mahInaaoM sao AiQak tk kIAvaiQa hotu SaoYa nahIM hOM.

hmaoM p`dana kI ga[- jaanakairyaaoM AaOr vyaa#yaaAaoM ko Anau$p iva<avaYa-kI samaaiPt tk AayakrÊ ibaËIkrÊ saovaakrÊ saImaa SaulkÊ ]%padSaulkÊ maUlyavaiQa-t kr ko ivavaaidt doya jaao jamaa nahIM ike gae hOM]nhoM saMlagna saarNaI maoM dSaa-yaa gayaa hO.

hmaoM p`dana kI ga[- jaanakairyaaoM AaOr AiBalaoKaoM ko Anausaar kMpnaI naovaYa- ko daOrana iksaI iva<aIya saMsqaana Aqavaa baOMk ko doyaaoM ko Baugatanako bakayaadar nahIM rhI.

vaYa- ko daOrana hmaoM dI ga[- jaanakarI AaOr vyaa#yaa ko AnausaarÁ

� kMpnaI nao piblak [SyaUÀfalaao¹Aana Aa^fr ³?Na karksaiht´ ko maaQyama sao janata sao Qana¹]gaahI nahIM kI hO.

� ijana ]_oSyaaoM sao saavaiQa ?Na hotu Aavaodna ike gae qao vaop`aPt hue.

hmaoM dI ga[- jaanakarI AaOr vyaa#yaa ko Anausaar vaYa- ko daOrana kMpnaIko saaqa Aqavaa kMpnaI ko AiQakairyaaoMÀkma-caairyaaoM Wara iksaI trhkI jaalasaajaI kI saUcanaa p`aPt nahIM hu[- hO. AaOr irpaoT- nahIM ikyaagayaa hO.

6.

7 eº

baIº

8

9

10

68

Ìto rava va kumaar

sanadI laoKakar

ef Aar ena 03089esa

h/-

sanadI laoKakar vaI vaI ramamaaohna

BaagaIdar

ema naMº 18788

idnaaMkÁ 01 isatMbar 2017

sqaanaÁ ivaSaaKp+Nama

11

12

13

14

15

16

kMpnaI AiQainayama kI Qaara 197 ko p`avaQaanaaoM ko saaqa piztAnausaUcaI 5 maoM Ainavaaya-tÁ Anaumaaodna ko Anausaar @yaa pbaMQakIyap`itdana ka BaugatanaÀidyaa jaata hOÆ yaid nahIM tao ]samaoMinaiht raiSa AaOr ]sao punaÁ haisala krnao ko ilae kMpnaI nao@yaa kdma ]zayaa hOÊ bataeÐ.

@yaa doyataAaoM sao inabaTnao ko ilae inaiQa kMpnaI nao sakla inajaIpUÐjaI Anaupat 1Á20 ka Anaupalana ikyaa hO AaOr @yaa inaiQakMpnaI Baarmaui@t kI baaQyataAaoM sao inabaTnao ko ilae pirsaMpi<ayaaoMkI trlata 10‰ tk banaa[- hu[- hO.

@yaa laagaU Anausaar saBaI saMbaMiQat paiT-yaaoM ko saaqa laona¹dona maoMkMpnaI AiQainayamaÊ 2013 kI Qaara 188 evaM 177 ka Anaupalanahao rha hO AaOr laoKakrNa maanakaoM tqaa kMpnaI AiQainayamaÊ2013 kI AavaSyaktaAaoM ko Anau$p iva<aIya ivavarNa maoM byaaOroka p`kTIkrNa ikyaa jaa rha hOÆ

@yaa kMpnaI nao samaIxaaQaIna vaYa- ko daOrana kao[- ip`froMiSayalaAabaMTnaÀ inajaI taOr pr Saoyar KrIdnao Aqavaa pUNa-tÁ AqavaaAaMiSak $p sao pirvat-naIya iDbaoMcasa- jaarI ikyao hOMÊ yaid eosaahOÊ tao @yaa kMpnaI AiQainayamaÊ 2013 kI Qaara 42 maoM inaihtAavaSyaktaAaoM ka Anaupalana huAa hO AaOr @yaa ijasa ]_oSyako ilae QanaraiSa kI ]gaahI kI ga[- qaI ]saI ]_oSya ko ilaeQanaraiSa ka ]pyaaoga ikyaa gayaa hOÊ yaid nahIMÊ tao ivavarNa doM.

@yaa kMpnaI nao inadoSakaoM Aqavaa Apnao sao jauD,o laaogaaoM ko saaqakao[- gaOr¹nagadI laona¹dona ikyaa hO AaOr yaid eosaa hO tao @yaakMpnaI AiQainayamaÊ 2013 kI Qaara 192 ko p`avaQaanaaoM kaAnaupalana ikyaa gayaa hO.

@yaa kMpnaI kao BaartIya irjava- baOMk AiQainayamaÊ 1934 kIQaara 45¹I e ko AMtga-t pMjaIÌt krnaa AavaSyak hOÊ AaOryaid eosaa hOÊ tao @yaa pMjaIkrNa p`aPt kr ilayaa gayaa hO.

koMd` sarkar Wara idº05º06º2015 kao jaarI AiQasaUcanaa saMºjaIºesaºAarº 463³[- ko Anausaar sarkarI kMpinayaaoM pr Qaara197 ko p`avaQaana laagaU nahIM haotoÊ [sailae KMD 3³11´ ko p`avaQaanakMpnaI pr laagaU nahIM haoto.

hmaarI raya maoM kMpnaI inaiQa kMpnaI nahIM hO. [sailae KMD 3³xii´ kop`avaQaana kMpnaI pr laagaU nahIM haoto.

hmaoM dI ga[- jaanakairyaaoM AaOr vyaa#yaaAaoM ko Anausaar saBaI saMbaMiQatpaiT-yaaoM ko saaqa saBaI laona¹dona maMo laagaU Anausaar kMpnaI AiQainayamaÊ2013 kI Qaara 188 evaM 177 ka Anaupalana hao rha hO AaOr laoKakrNamaanakaoM tqaa kMpnaI AiQainayamaÊ 2013 kI AavaSyaktaAaoM ko Anau$piva<aIya ivavarNa maoM byaaOro ka p`kTIkrNa ikyaa jaa rha hOÆ

hmaoM dI ga[- jaanakairyaaoM AaOr vyaa#yaaAaoM ko Anausaar kMpnaI nao [savaYa- kao[- ip`froMiSayala AabaMTnaÀinajaI taOr pr Saoyar KrIdnaoAqavaa pUNa-tÁ Aqavaa AaMiSak $p sao pirvat-naIya iDbaoMcasa- jaarI nahIMikyao hOM.

hmaoM dI ga[- jaanakairyaaoM AaOr vyaa#yaaAaoM ko Anausaar kMpnaI nao [savaYa- Apnao inadoSakaoM Aqavaa ]nasao jauD,o laaogaaoM ko saaqa kao[- gaOr¹nagadIlaona¹dona nahIM ikyaa hO

hmaarI raya mao M BaartIya irjava- baO Mk AiQainayamaÊ 1934 kIQaara 45¹I e ko AQaIna kMpnaI kao pMjaIÌt krnao kI AavaSyaktanahIM hO.

6 9

saI e Aar Aao ko ilae Ëma saM#yaa 7 ³baI´ hotu Apoixat saarNaI

AayakrÊ ibaËIkrÊ saImaa SaulkÊ ]%pad Saulk AaOr ]pkr ko ivavaaidt bakayaa jaao jamaa nahIM ike gae hOÊ inamnap`kar sao hOMÁAar Aa[- ena ela

(kraoD, Épe)

iva<a AiQainayamaÊ saImaa va ]%pad krÊ Aayau@t ³ApIla´ 3.24

]%pad AiQainayama saovaakr va saoMvaoT

¹vahI¹ ¹vahI¹ saIsTOT 111.82

¹vahI¹ saImaa Saulk saIsTOT 25.30

AaÐQa` p`doSa

saamaanya ibaËIkr AiQainayama va ibaËI kr sToT 2.11

saI esa TI AiQainayamaº

¹vahI¹ ¹vahI¹ maananaIya ]cca nyaayaalayaÊ AaMQa` p`doSa 912.15

ibahar vaOT AiQainayama vaOT saMyau@t kr Aayau@t ³jao saI TI´ 0.05

AaoiD,Saa ibaËI kr AiQainayama ibaËI kr Apr Aayau@tÊ ibaËIkrÊ AaoiD,Saa 0.41

piScama baMgaala vaOT AiQainayama ibaËI kr DblyaU baI saI TI e 0.39

maharaYT/ vaOT AiQainayama ibaËI kr jao saI esa TIÊ ApIla p`aiQakarI 0.14

31 maaca- 2017 kao samaaPt vaYa- ko saMbaMQa maoM kMpnaI ko sadsyaaoM hotu AnaulagnakmaoM saMdiBa-t Anausaar hma p`itpaidt krto hOM ikÁ

hmanao kMpnaI ko AaMtirk iva<aIya inayaM~Na ko iva<aIya irpao-iTMga byaaOro kI31 maaca- 2017 tk laoKaprIxaaÊ ApnaI laoKaprIxaa sao maola Kato ]saidna samaaPt vaYa- ko sTOMDelaaona BaartIya laoKakrNa maanak iva<aIyaivavarNa sao kI.

AaMtirk iva<aIya inayaM~Na hotu p`baMQana ka daiya%va

iva<aIya irpao-iTMga hotu AaMtirk iva<aIya inayaM~Na ko laoKakrNa ko saMbaMQa maoMBaartIya sanadI laoKakar saMsqaana Wara jaarI idSaainado-Sa ko Anau$p iva<aIyainayaM~Na hotu AaMtirk iva<aIya irpao-iTMga ko ilae AaMtirk iva<aIya inayaM~Nasqaaipt krnaa AaOr ]sao banaae rKnaa p`baMQana kI ijammaodarI hO. [naijammaodairyaaoM maoM AiQainayama kI AavaSyaktaAaoM ko Anau$p kMpnaI kI naIityaaoMka Anaupalana krnaoÊ ]sakI pirsaMpi<ayaaoM kI saMrxaa krnaoÊ jaalasaaijayaaoM evaM~uiTyaaoM sao bacaava va pta lagaanaoÊ laoKakrNa ko AaÐkD,aoM kI Sauwta vapUNa-ta banaae rKnao AaOr samaya pr ivaSvasanaIya iva<aIya saUcanaaAaoM kao tOyaarkrnao ko saaqa¹saaqa eosaI saxama AaMtirk iva<aIya inayaM~Na p`NaalaIÊ jaaop`BaavaSaalaI ZMga sao saMcaailat hao AaOr karaobaar kao dxata sao calaa sakoÊ kI$proKa banaanaa AaOr ]sakao iËyaainvat krnaa Saaimala hO.

laoKaprIxak ka daiya%va

ApnaI laoKaprIxaa ko AaQaar pr [na iva<aIya ivavarNaaoMoM ko saMbaMQa maoM kMpnaI koAaMtirk iva<aIya inayaM~NaaoM pr raya vya> krnaa hmaara daiya%va hO.laoKaprIxaa

krto samaya hmanaoÊ AaMtirk iva<aIya inayaM~Na ka laoKakrNa ³Aa[- saI eAa[- Wara AaMtirk iva<aIya inayaM~Na ko laoKakrNa hotu jaarI AaOr kMpnaIAiQainayamaÊ 2013 kI Qaara 143 ³10´ ko Anausaar iva<aIya irpaoiT-Mga³“idSaa%mak iTPpNaI”´ AaOr laoKakrNa maanak AiQainayama ko p`avaQaanaaoMÊlaoKakrNa evaM laoKaprIxaa maanakaoM tqaa [sako ilae banaae gae AiQainayamako p`avaQaanaaoM AaOr inayamaaoM ko Anau$p jaao tqya Saaimala ike jaanao hOM ]nakaQyaana rKaÊ AaOr jaao maanak AaOr idSaa%mak iTPpiNayaaÐ AavaSyak qaIMÊlaoKakrNa krto samaya hmanao ]naka Anaupalana naOitkta AaOr yaaojanaabawtrIko sao krto hue iva<aIya irpao-iTMga maoM AaMtirk iva<aIya inayaM~Na kIpyaa-Ptta kao sqaaipt krko saBaI trh sao tk-saMgat AaSvaasana p`aPtikyaa.

hmaarI laoKaprIxaa maoM AaMtirk iva<aIya inayaM~Na p`NaalaI ko iva<aIya irpao-iTMgaAaOr ]sakI p`Baavakairta maoM laoKakrNa ko saaxya p`aPt krnao kI p`NaailayaaMSaaimala hOM.

iva<aIya irpaoiT-Mga hotu AaMtirk iva<aIya inayaM~Na saMbaMQaI hmaarI laoKaprIxaa maoMiva<aIya inayaM~Na hotu AaMtirk iva<aIya inayaM~Na ko saMbaMQa maoM ek samaJabanaanaaÊ yaqaaqa- $p sao maaOjaUd KaimayaaoM ko jaaoiKmaaoM ka Aaklana krnaa tqaaAakilat jaaoiKmaaoM ko AaQaar pr AaMtirk inayaM~Na ko AiBaklp va saMcaalanadxata kI jaaÐca va maUlyaaMkna krnaa hO. jaalasaajaI Aqavaa ~uiTyaaoM ko karNaBaartIya laoKakrNa maanak iva<aIya ivavarNa ko yaqaaqa- ivavarNa maoM galatI kojaaoiKmaaoM saiht p`iËyaaAaoM ka cayana laoKaprIxakaoM ko inaNa-ya ko Anausaar hIhuAa hO.

Anaulagnak ¹ baIÁ svatM~ laoKaprIxak ko p`itvaodna

saMivaiQa ka naama bakayaa p`kar faorma jahaÐ ivavaad laMibat hO raiSa

7 0

hma ivaSvaasa krto hOM ik kMpnaI ko iva<aIya irpaoiT-Mga hotu AaMtirk iva<aIyainayaM~Na p`NaalaI kI laoKaprIxaa ko ilae p`aPt saaxya laoKaprIxaa ko ilaepyaa-Pt AaOr samauicat hO.

iva<aIya irpaoiT-Mga hotu AaMtirk iva<aIya inayaM~Na ka AiBap`aya

kMpnaI ko iva<aIya irpaoiT-Mga hotu AaMtirk iva<aIya inayaM~Na ek p`iËyaa hOÊ jaaosaaQaarNatyaa svaIÌt laoKakrNa isawaMtaoM ko Anau$p iva<aIya irpaoiT-Mga kIsa%yata saMdBa- maoM tk-saMgat AaSvaasana AaOr saaQaarNatyaa svaIÌt laoKakrNaisawaMtaoM ko Anau$p baa*ya ]_oSyaaoM ko ilae iva<aIya ivavarNa p`dana krnao koilae tOyaar kI jaatI hO. kMpnaI ko iva<aIya irpaoiT-Mga hotu AaMtirk iva<aIyainayaM~Na maoM vao naIityaaÐ AaOr p`iËyaaeM Saaimala hOMÊ jaaoÁ

♦ AiBalaoKaoM ka rKrKavaÊ taik kMpnaI kI pirsaMpi<ayaaoM ko laonadona AaOr]sakI p`Ìit kao tk-saMgat ivavarNa ko saaqa saTIk AaOr Sauwta sao dSaa-yaa jaa sako.

♦ tk-saMgat AaSvaasana pdana krnaa ik laona¹dona AavaSyak $p sao AiBalaoiKthao taik saaQaarNatyaa svaIÌt isawaMtaoM ko Anau$p iva<aIya ivavarNa banaoAaOr kMpnaI maoM Aanao vaalaI p`aiPt evaM haonao vaalao vyaya kovala kMpnaI kop`baMQana evaM inadoSakaoM Wara p`aiQaÌt trIko sao hao AaOr

♦ Ap`aiQaÌt AiQaga`hNaÊ ]pyaaogaÊ Aqavaa kMpnaI kI pirsaMpi<ayaaoM kaduÉpyaaoga ijasasao iva<aIya ivavarNa ko t%va p`Baaivat hao sakto haoM ]sakIraokqaama ka tk-saMgat AaSvaasana p`dana krnaa.

iva<aIya irpaoiT- Mga hotu AaMtirk iva<aIya inayaM~Na kI AMtina-ihtsaImaae M

iva<aIya irpaoiT-Mga ko saMbaMQa maoM AaMtirk iva<aIya inayaM~Na maoM AMtina-ihtsaImaaAaoM ko karNa saaMz¹gaaMz Aqavaa Anauicat p`baMQana ko inayaM~Na krnao kosaaqa¹saaqa ~uiTyaaoM Aqavaa QaaoKaQaD,I ko karNa AakD,aoM maoM galatbayaanaI va]sakI phcaana na haonao kI saMBaavanaa hao saktI hO.[saI p`kar iva<aIyairpaoiT-Mga ko saMbaMQa maoM AaMtirk iva<aIya inayaM~Na maoM iksaI BaavaI maUlyaaMkna koAaklanaaoM maoM pirisqaityaaoM ko badlaava Aqavaa naIityaaoM ko Anausaar AnaupalanaAqavaa p`iËyaaAaoM ko karNa ivaÌit Aanao ko jaaoiKma BaI hOM.

ray a

hmaarI raya maoMÊ kMpnaI maoM saBaI trh sao iva<aIya irpaoiT-Mga hotu pyaa-Pt AaMtirkiva<aIya inayaM~Na p`NaalaI hO AaOr yah iva<aIya irpaoiT-Mga hotu AaMtirk iva<aIyainayaM~Na p`NaalaI 31 maaca- 2017 tk p`BaavaI ZMga sao saMcaailat hO. BaartIyasanadI laoKakar saMsqaana Wara jaarI iva<aIya irpaoiT-Mga hotu AaMtirk iva<aIyainayaM~Na ko ilae idSaa%mak iTPpNaI maoM vya@t AaMtirk inayaM~Na ko AavaSyakGaTkaoM ko Anau$p kMpnaI Wara iva<aIya irpaoiT-Mga hotu AaMtirk inayaM~Na koilae sqaaipt maanadMD hOM.

svatM~ laoKaprIxak ko p`itvaodna ka Anaulagnak ¹ saIÁkMpnaI ko sadsyaaoM hotu ijasa Anaulagnak ka saMdBa- 31 maaca- 2017 kao samaaPt vaYa- ko hmaaro p`itvaodna maoM ikyaa gayaa hOÊ hma p`itpaidt krto hOMÁ

Ìto rava va kumaarsanadI laoKakar

ef Aar ena 03089esah/-

sanadI laoKakar vaI vaI ramamaaohnaBaagaIdar

ema naMº 18788

1

2

3

@yaa svatM~ svaaima%va evaM svatM~ ekaiQakar hotu kMpnaI ko pasa ËmaSaÁBaUima ko ilae svaaima%vaÀp+a hOÆ yaid nahIM tao Ìpyaa bataeM ik iktnaIBaUima ko ilae svatM~ svaaima%vaÀp+a nahIM hO.

@yaa ?Na sao maui@tÀkja-maafIÀ]QaarÀbyaaja Aaid ka maamalaa hOÊ yaidhaÐ tao ]saka karNa va Saaimala raiSaÆ

@yaa qaD- paiT-yaaoM ko pasa SaoYa pD,I maalasaUcaI AaOr sarkar Aqavaa Anyap`aiQakrNaaoM sao p`aPt ]pharaoMÀAnaudanaaoM ka samauicat AiBalaoKna ikyaajaata hO.

BaartIya laoKakrNa maanak ko Anausaar iva<aIya ivavarNa maoM iTPpNaIsaM#yaa 3 kao CaoD,kr kMpnaI ko pasa BaUima ka svatM~ svaaima%va evaMp+aQaarNa hotu spYT svaaima%va AaOr p+a hO.

vaYa- ko daOrana 36º06 laaK ÉpyaaoM kI ?Namaui@t ko maamalao hOMÊp`baMQana ko Anausaar ]nakI vasaUlaI nahIM kI jaa saktI. vaYa- ko daOrana?NaÀbyaaja sao maui@t ko maamalao nahIM hOM.kMpnaI maoM qaD- paiT-yaaoM ko pasa SaoYa pD,I maalasaUcaI samauicat AiBalaoKnaikyaa jaata hO.

hmaoM dI ga[- jaanakairyaaoM evaM vyaa#yaaAaoM ko Anausaar vaYa- ko daOranasarkar Aqavaa Anya p`aiQakrNaaoM sao kao[- ]pharÀAnaudana p`aPt nahIMhue hOM.

Ìto rava va kumaarsanadI laoKakar

ef Aar ena 03089esa h/-

sanadI laoKakar vaI vaI ramamaaohnaBaagaIdar

ema naMº 18788

idnaaMkÁ 01 isatMbar 2017sqaanaÁ ivaSaaKp+Nama

idnaaMkÁ 01 isatMbar 2017sqaanaÁ ivaSaaKp+Nama

inadoSak p`itvaodna ka Anaulagnak¹10inadoSak p`itvaodna ka Anaulagnak¹10inadoSak p`itvaodna ka Anaulagnak¹10inadoSak p`itvaodna ka Anaulagnak¹10inadoSak p`itvaodna ka Anaulagnak¹10

71

72

31 maaca- 2017 tk tulana p~31 maaca- 2017 tk tulana p~31 maaca- 2017 tk tulana p~31 maaca- 2017 tk tulana p~31 maaca- 2017 tk tulana p~` kraoD ,

75

i v a v a r N a naa oT\sa 31 maaca - 2017 31 maaca - 2016 1 Ap`Ola 2015

I pirsa Mp i< ay a a Ðg a O r¹ca al a U pirs a Mp i< ay a a Ð(e) saMpi<aÊ saMyaM~ va ]pskr 3 12,902.88 11,917.66 5,745.15(baI) caalaU BaarI marmmat kaya- 3 7,768.96 6,988.67 11,492.98(saI) Anya AmaUt- pirsaMpi<ayaaÐ 4 25.21 37.49 51.33(DI) ivakasa ko AQaIna AmaUt- pirsaMpi<ayaaÐ 4 - 2.70 2.57([-) iva<aIya pirsaMpi<ayaaÐ

(i) inavaoSa 5 740.88 697.59 601.69(ii) ?Na 6 128.54 154.74 182.90(iii) Anya iva<aIya pirsaMpi<ayaaÐ 7 286.70 157.09 125.96

(ef) Aasqaigat kr pirsaMpi<a (inavala) 8 242.41 - -(jaI) Anya gaOr¹caalaU pirsaMpi<ayaaÐ 9 158.02 116.14 172.18

kula ga Or¹caala U pirsa Mpi<aya a Ð 22,253.61 20,072.08 18,374.76ca ala U pirsa Mpi<ay a a Ð(e) vastusaUcaI 10 4,766.85 3,810.60 5,095.77(baI) iva<aIya pirsaMpi<ayaaÐ

(i) vyaapar p`aPya 11 878.80 956.78 1,034.10(ii) nakd va nakd sama raiSa 12 53.90 45.56 63.94(iii) ?Na 6 - - 0.38(iv) Anya iva<aIya pirsaMpi<ayaaÐ 7 276.26 282.21 292.61

(saI) Anya kr pirsaMpi<ayaaÐ ³inavala´ 13 0.01 7.00 52.30(DI) Anya caalaU pirsaMpi<ayaaÐ 14 636.48 670.28 717.89

kula caala U pirsa Mpi<aya a Ð 6,612.30 5,772.43 7,256.99

kula pirsa Mp i<ay a a Ð 28,865.91 25,844.51 25,631.75

II [-i@vaTI va d oyatae Ð[ - i@v aT I(e) [-i@vaTI Saoyar pUÐjaI 15 4,889.85 4,889.85 4,889.85(baI) Anya [-i@vaTI 16Aarixat va AiQaSa o Y a

(i) Aarixat va AiQaSaoYa 16 e 3,761.11 5,024.27 6,627.98(ii) Anya vyaapk Aaya 16 baI (81.30) (45.29) -

kula [ - i@vaTI 8,569.66 9,868.83 11,517.83

doyatae Ðga Or¹caala U d oy atae Ð(e) iva<aIya doyataeÐ

(i) ]Qaar 17 5,841.71 3,805.48 66.52(ii) Anya iva<aIya doyataeÐ 18 42.90 13.56 51.65

(baI) p`avaQaana 19 964.06 853.59 557.14(saI) Aasqaigat kr doyataeÐ (inavala) 8 - 202.37 324.45(DI) Anya gaOr¹caalaU doyataeÐ 20 7.71 7.15 6.55kula ga Or¹caala U d oyatae Ð 6,856.38 4,882.15 1,006.31

caala U d oyataeÐ(e) iva<aIya doyataeÐ

(i) ]Qaar 17 8,048.84 6,585.64 7,444.89(ii) vyaapar donadairyaaÐ 21 1,037.85 733.56 600.60(iii) Anya iva<aIya doyataeÐ 18 3,532.35 3,128.98 4,254.97(iv) p`aiPtyaaÐ 22 138.38 54.17 31.42

(baI) p`avaQaana 19 137.59 102.51 198.93(saI ) Anya caalaU doyataeÐ 23 544.86 488.67 576.80

kula caala U d oyataeÐ 13,439.87 11,093.53 13,107.61

kula d oyatae Ð 20,296.25 15,975.68 14,113.92

kula [ -i@vaTI va d oyatae Ð 28,865.91 25,844.51 25,631.75

1 sao 43 tk ko naaoT\sa iva<aIya ivavarNa ko AiBanna AMga hOM.Ìto evaM maMDla inadoSak kI Aaor sao hmaaro p`itvaodna samasaM#yak ko Anau$p

hÀ¹ h/- Ìto maosasa- rava va kumaar(pao maQausa Udna) (vaI vaI vaoNau gaaopala rava) sanadI laoKakar

AQyaxa¹sah¹p`baMQa inadoSak inadoSak (iva<a) pMjaIkrNa saMº(efºAarºenaº) 003089S

h/- evaM h/-

(dIpk Aacaaya -) mau#ya iva<a AiQakarI (sanadI laoKakar vaI vaI rama maaohna)kMpnaI saicava BaagaIdar

sqaana : ivaSaaKp+Nama emaºsaMº: 18788

idnaaMk : 01-09-2017

76

31 maaca- 2017 kao samaaPt vaYa- ko ilae laaBa va haina ka ivavarNa31 maaca- 2017 kao samaaPt vaYa- ko ilae laaBa va haina ka ivavarNa31 maaca- 2017 kao samaaPt vaYa- ko ilae laaBa va haina ka ivavarNa31 maaca- 2017 kao samaaPt vaYa- ko ilae laaBa va haina ka ivavarNa31 maaca- 2017 kao samaaPt vaYa- ko ilae laaBa va haina ka ivavarNa ` kraoD,ivavarNa naa oT\sa 31 maaca- 2017 kao 31 maaca- 2016 kao

samaaPt vaYa- ko ilae samaaPt vaYa- ko ilaeAaya

I p`caalana sao rajasva 24 12,418.74 10,163.04

I I Anya Aaya 25 260.29 348.92

III kula Aaya (I+II) 12,679.03 10,511.96

IV vyayaKpt kI ga[- saamaga`I kI laagat 26 6,945.20 4,141.59

pirsaijjat maala kI vastusaUcaI maoM pirvat-na evaM caalaU kaya- 27 (397.54) 1,149.72

]%pad Saulk 1,277.56 1,143.40

kma-caarI laaBa vyaya 28 2,163.83 1,881.87

iva<a laagat 29 767.74 676.70

maUlyah`asa va ?Na pirSaaoQana vyaya 30 658.86 365.66

Anya vyaya 31 2,953.87 2,854.83

kula vyaya (IV) 14,369.53 12,213.78

V ivaSaoYa madao M va kr pUva- laaBaÀ³haina´ (III-IV) (1,690.49) (1,701.82)

VI ivaSaoYa mad - -

VII kr pUva- laaBaÀ³haina´ (V-VI) (1,690.49) (1,701.82)

VIII kr saMba MQaI vyaya/(saaK):

caalaU kr - -

Aasqaigat kr 8 (428.68) (98.10)

ipClao vaYa- ko samaayaaojana 1.34 -

kr saMba MQaI kula vyaya/(saaK) (VIII) 8 (427.34) (98.10)

IX jaarI p`caalana sao vaYa- mao M laaBaÀ³haina´ (VII-VIII) (1,263.16) (1,603.72)

X p`caalana raoknao sao vaYa- laaBaÀ³haina´ - -

X I p`caalana raoknao sao kr saMbaMQaI vyaya - -

XII p`caalana raoknao sao ³kr pScaat´ vaYa- mao M laaBaÀ³haina´ (X-XI) - -

XIII AvaiQa (IX+XII) ko ilae laaBaÀ³haina´ (1,263.16) (1,603.72)

XIV Anya vyaapk Aaya (i) eosao madÊ ijanhoM laaBa va haina ko $p maoM punaÁ vagaI-Ìt nahIM ikyaa jaata pirBaaiYat laaBa doyataÀpirsaMpi<a ko punaÁ maap 8 (52.10) (69.27)

(ii) eosao madaoM ko saMbaMQa maoM Aaya krÊ ijanhoM laaBa va haina ko $p maoM punaÁ vagaI-Ìt nahIM ikyaa jaata 8 16.10 23.97

vaYa- mao M Anya vyaapk AayaÊ inavala Aaya kr (36.00) (45.29)

X V vaYa- mao M kula Anya vyaapk Aaya (XIII+XIV) (1,299.16) (1,649.01)

XVI ` 10 p`%yaok [-i@vaTI Saoyar ko Aja-naÀ³haina´ 36

1.maUla (`) (2.58) (3.28)

2.imaiEat (`) (2.58) (3.28)

1 sao 43 tk ko naaoT\sa iva<aIya ivavarNa ko AiBanna AMga hOM.Ìto evaM maMDla inadoSak kI Aaor sao hmaaro p`itvaodna samasaM#yak ko Anau$p

hÀ¹ h/- Ìto maosasa- rava va kumaar(pao maQa usa Udna) (vaI vaI vaoNau gaaopala rava) sanadI laoKakar

AQyaxa¹sah¹p`baMQa inadoSak inadoSak (iva<a) pMjaIkrNa saMº(efºAarºenaº) 003089S

h/- evaM h/-

(dIpk Aacaaya -) mau#ya iva<a AiQakarI (sanadI laoKakar vaI vaI rama maaohna)kMpnaI saicava BaagaIdar

sqaana : ivaSaaKp+Nama emaºsaMº: 18788

idnaaMk : 01-09-2017

77

31 maaca- 2017 kao samaaPt vaYa- ko ilae [-i@vaTI maoM pirvat-naao M ka ivavarNa31 maaca- 2017 kao samaaPt vaYa- ko ilae [-i@vaTI maoM pirvat-naao M ka ivavarNa31 maaca- 2017 kao samaaPt vaYa- ko ilae [-i@vaTI maoM pirvat-naao M ka ivavarNa31 maaca- 2017 kao samaaPt vaYa- ko ilae [-i@vaTI maoM pirvat-naao M ka ivavarNa31 maaca- 2017 kao samaaPt vaYa- ko ilae [-i@vaTI maoM pirvat-naao M ka ivavarNa

e. [-i@vaTI Saoyar pUÐjaI

ivavarNa raiSa

1 ApOla 2015 tk SaoYa 4,889.85

2015¹16 ko daOrana [-i@vaTI Saoyar pUÐjaI maoM pirvat-na -

31 maaca- 2016 tk SaoYa 4,889.85

2016¹17 ko daOrana [-i@vaTI Saoyar pUÐjaI maoM pirvat-na -

31 maaca- 2017 tk SaoYa 4,889.85

` kraoD ,

b a I . Anya [-i@vaTI (` kraoD,)

i v a v arNa

Aarixat va AiQaSa oYa

p`itQaairtAja -na

pU ÐjaISaa oQana

Aarix at

AiQam a a ny aSaoyarao M ko SaaoQana

hotu Aarixat

Aao saI Aa[-ko Anya mad

k ula

1 ApOla 2015 tk SaoYa 3,690.51 2,637.47 300.00 - 6,627.98

31 maaca- 2016 kao samaaPt vaYa- ko ilaekula vyaapk AayalaaBa va haina (1,603.72) 300.00 (300.00) - (1,603.72)

Anya vyaapk Aaya ³inavala kr´ - - (45.29) (45.29)

kula vyaapk Aaya (1,603.72) 300.00 (300.00) (45.29) (1,649.01)

31 maaca- 2016 tk SaoYa 2,086.80 2,937.47 - (45.29) 4,978.97

31 maaca- 2017 kao samaaPt vaYa- ko ilaekula vyaapk AayalaaBa va haina (1,263.16) - - (1,263.16)

Anya vyaapk Aaya ³inavala kr´ (36.00) (36.00)

kula vyaapk Aaya (1,263.16) - - (36.00) (1,299.16)

31 maaca- 2017 tk SaoYa 823.64 2,937.47 - (81.30) 3,679.81

1 sao 43 tk ko naaoT\sa iva<aIya ivavarNa ko AiBanna AMga hOM.

Ìto evaM maMDla inadoSak kI Aaor sao hmaaro p`itvaodna samasaM#yak ko Anau$phÀ¹ h/- Ìto maosasa- rava va kumaar

(pao maQa usa Udna) (vaI vaI va oNa u gaa opala rava) sanadI laoKakarAQyaxa¹sah¹p`baMQa inadoSak inadoSak (iva<a) pMjaIkrNa saMº(efºAarºenaº) 003089S

h/- evaM h/-(dIpk Aacaaya -) mau#ya iva<a AiQakarI (sanadI laoKakar vaI vaI rama maa ohna)

kMpnaI saicava BaagaIdarsqaana : ivaSaaKp+Nama emaºsaMº: 18788

idnaaMk : 01-09-2017

78

31 maaca- 2017 kao samaaPt vaYa- ko ilae laaBa va haina ka ivavarNa31 maaca- 2017 kao samaaPt vaYa- ko ilae laaBa va haina ka ivavarNa31 maaca- 2017 kao samaaPt vaYa- ko ilae laaBa va haina ka ivavarNa31 maaca- 2017 kao samaaPt vaYa- ko ilae laaBa va haina ka ivavarNa31 maaca- 2017 kao samaaPt vaYa- ko ilae laaBa va haina ka ivavarNa ` kraoD,ivavarNa 31 maaca- 2017 kao 31 maaca- 2016 kao

samaaPt vaYa- ko ilae samaaPt vaYa- ko ilaep`caalana gaitivaiQayaa o M sa o nakd p`vaahvaYa- maoM ³kr pUva- laaBaÀ³haina´ (1,690.49) (1,701.82)

inamnailaiKt hotu samaayaaojanaÁmaUlyah`asa va ?Na pirSaaoQana vyaya 658.86 365.66

iva<aIya laagat 767.74 676.70

baOMkaoM sao byaaja ko $p maoM Aaya (0.28) (0.29)laaBaaMSa ko $p maoM Aaya (0.15) -

saMpi<aÊ saMyaM~ va ]pskr kI ibaËI sao ³laaBa´ haina (0.52) (0.34)

ef vaI TI pI ela ko $p maoM pirBaaiYat iva<aIya p`p~aoM sao Ap`aPt inavala ³laaBa´Àhaina 84.21 22.74

pirsaMpi<ayaao M va doyataAao M ma o M pirvat-na sao pUva - p`caalana laaBa (180.64) (637.34)pirsaMpi<ayaaoM va doyataAaoM maoM pirvat-na :vastusaUcaI maoM (vaRiw) kmaI (956.25) 1,285.17

vyaapar p`aPya va ?NaaoM maoM (vaRiw) kmaI 104.18 105.86Anya iva<aIya pirsaMpi<ayaaoM maoM (vaRiw) kmaI (123.66) (20.73)

Anya gaOr caalaU pirsaMpi<ayaaoM maoM (vaRiw) kmaI 6.36 3.71

Anya caalaU pirsaMpi<ayaaoM maoM (vaRiw) kmaI (5.12) 7.66vyaapar donadairyaaoM maoM vaRiw (kmaI) 304.29 132.96

Anya iva<aIya doyataAaoM maoM vaRiw (kmaI) 332.57 (244.70)

p`avaQaanaaoM maoM vaRiw (kmaI) 93.45 130.76gaOr¹caalaU doyataAaoM maoM vaRiw (kmaI) 0.56 0.60

Anya caalaU doyataAaoM maoM vaRiw (kmaI) 56.21 (88.13)

p`caalana gaitivaiQayaaoM maoM ³p`yau>´Àsao p`aPt nakd (368.05) 675.83p`d<a Aaya kr (inavala p`itdaya) 44.57 85.25p`caalana gaitivaiQayaa o M ³e´ ma o M ³p`ya u>´Àsao p`aPt inavala raiSa (323.48) 761.08inava oSa gaitivaiQayaa o M sa o nakd p`vaahsaMpi<aÊ saMyaM~ va ]pskr ka AiQaga`hNa (2,439.85) (1,257.77)

saMpi<aÊ saMyaM~ va ]pskr kI ibaËI kI p`aiPtyaaÐ 0.65 0.40

baOMkaoM sao p`aPt byaaja 0.28 0.29saavaiQa jamaaAaoM maoM inavaoSa (0.80) (0.90)

laaBaaMSa ko $p maoM Aaya 0.15 -

inavaoSaaoM ka AiQaga`hNa (43.29) (95.90)

inava oSa gaitivaiQayaa o M ³baI´ ma o M ³p`ya u>´Àsao p`aPt inavala nakd (2,482.86) (1,353.88)iva<aIya gaitivaiQayaa o M sa o nakd p`vaahdIGa-kailak ]QaaraoM ³punaÁ Baugatana´ kI p`aiPtyaaÐ 2,351.19 2,599.65

Alpkailak ]QaaraoM ³punaÁ Baugatana´ kI p`aiPtyaaÐ 1,463.20 (859.25)AiQamaanya SaoyaraoM ka punaÁ Baugatana - (300.00)

p`d<a byaaja (1,000.51) (866.87)

iva<aIya gaitivaiQayaa o M ³saI´ ma o M ³p`ya u>´Àsao p`aPt inavala nakd 2,813.88 573.53nakd va nakd sama raiSa ³e†baI†saI´ ma o M inavala va Riw ³kmaI´ 7.54 (19.28)

1 ApOla tk nakd va nakd sama raiSa 34.69 53.97

31 maaca- tk nakd va nakd sama raiSa 42.23 34.69

tulana p~ ko Anausaar nakd va nakd sama raiSa ka samaaQaana 31 maaca - 2017 31 maaca - 2016nakd p`vaah ivavarNa ko Anausaar nakd va nakd sama raiSa 42.23 34.69

Anya baOMk SaoYaÊ jaao }pr nahIM idKayao gayao:- baOMk jamaaÊ ijanakI pirp@vata AvaiQa 3 mahInao sao AiQak hao 3.96 3.72

- p`Qaana maM~I T/a^fI purskar inaiQa 7.71 7.15

tulana p~ ko Anausaar nakd va nakd sama raiSa 53.90 45.56

BaartIya laoKakrNa p`NaalaI 7 ko Anau$p Ap`%yaxa pwit ko tht nakd p`vaah ivavarNa tOyaar ikyaa gayaa hO.1 sao 43 tk ko naaoT\sa iva<aIya ivavarNa ko AiBanna AMga hOM.

Ìto evaM maMDla inadoSak kI Aaor sao hmaaro p`itvaodna samasaM#yak ko Anau$phÀ¹ h/- Ìto maosasa- rava va kumaar

(pao maQa usa Udna) (vaI vaI vaoNau gaaopala rava) sanadI laoKakarAQyaxa¹sah¹p`baMQa inadoSak inadoSak (iva<a) pMjaIkrNa saMº(efºAarºenaº) 003089S

h/- evaM h/-(dIpk Aacaaya -) mau#ya iva<a AiQakarI (sanadI laoKakar vaI vaI rama maaohna)

kMpnaI saicava BaagaIdarsqaana : ivaSaaKp+Nama emaºsaMº: 18788idnaaMk : 01-09-2017

79

31 maaca- 2017 tk sTOMD elaaona iva<aIya ivavarNa kI iTPpiNayaaÐ31 maaca- 2017 tk sTOMD elaaona iva<aIya ivavarNa kI iTPpiNayaaÐ31 maaca- 2017 tk sTOMD elaaona iva<aIya ivavarNa kI iTPpiNayaaÐ31 maaca- 2017 tk sTOMD elaaona iva<aIya ivavarNa kI iTPpiNayaaÐ31 maaca- 2017 tk sTOMD elaaona iva<aIya ivavarNa kI iTPpiNayaaÐ

1. kMpnaI pirdRSya

raYT/Iya [spat inagama ilaimaToD maUlatÁ Baart maoM sqaaipt kMpnaIhO. kMpnaI ka pMjaIÌt kayaa-laya pSaasainak BavanaÊ ivaSaaKp+Nama[spat saMyaM~ ³vaI esa pI´Ê ivaSaaKp+NamaÊ AaMQa` p`doSa hO.kMpnaI maoM mau#yatÁ [spat tqaa t%saMbaMQaI ]%padaoM ka ]%padnaikyaa jaata hO.

2. mah%vapUNa - laoKakrNa naIityaa Ð

2.1 tOyaarI ka AaQaar

iva<aIya ivavarNaÊ eosao kuC vaastivak iva<aIya GaTkaoM kao CaoD,krÊijanaka AMikt maUlya pr maapna ikyaa jaata hOÊ p`aod\Bavana AaQaarpr eoithaisak laagat pirpaTI ko tht BaartIya laoKakrNamaanak ³“Ind AS”´ tqaa kMpnaI AiQainayamaÊ 2013 ko pavaQaanaaoMko Anau$p banaayao gayao hOM.

2.2 kaya-karI va p`stuit maud`a

sTOMD elaaona iva<aIya ivavarNa kMpnaI kI kaya-karI maud`a evaM mau#yaAaiqa-k pirvaoSa kI maud`aÊ ijasamaoM kMpnaI ka p`caalana haota hOÊ ]saBaartIya Épyao maoM p`stut ikyao jaato hOM. BaartIya Épyao maoMp`stut saBaI iva<aIya ivavarNaaoM kao Saoyar tqaa p`it Saoyar AaMkD,okao CaoD,kr inakTtma kraoD, tk samaayaaoijat ikyaa gayaa hO.

2.3 p`a@klanaao M ka ]pyaaoga va inaNa-ya

iva<aIya ivavarNa tOyaar krnao hotu p`a@klana tqaa pUvaa-naumaana lagaanaokI AavaSyakta hOÊ ijanaka pirsaMpi<ayaaoM va doyataAaoM ko saMbaMQa maoMiva<aIya ivavarNa kI itiqa pr dja- raiSa evaM Aakismak doyataAaoMko p`kTIkrNa AaOr irpaoT- krnao kI AvaiQa ko daOrana rajasva vavyayaaoM kI raiSa pr pBaava pD,o. vaastivak pirNaama [na pa@klanaaoMsao iBanna hao sakto hOM tqaa vaastivak pirNaamaaoM evaM p`a@klanaaoM maoMAMtrÊ pirNaama p`aPt AvaiQa maoM phcaanao gayao hOMÀpayao gayao hOM.

2.4 vastusa UcaI

2.4.1 vastusaUcaI ka maUlyaÊ kma laagat evaM inavala p`aPt maUlya pr lagaayaagayaa hO.

2.4.2 laagat inaQaa-rNa ka AaQaar Á

e) pirsaijjatÀAw-¹pirsaijjat ]%padÊ kccaamaala ¹AavaiQak Baairt AaOsat laagat

baI) gaaONa kccaomaalaÊ BaMDar va ihssao¹pjao- ³jaao pI pI [- kI pUit-nahIM krto haoM Ê fuTkr AaOjaar ¹ gaitSaIla Baairt AaOsatlaagat

saI) saBaI saamaga`I ko pirvahna kI laagat

2.4.3 Ap`cailatÀAiQaSaoYaÀAcala vastusaUcaI ko AavaSyak p`avaQaanabanaayao gayao.

2.5 saMpi<aÊ saMyaM~ va ]pskr ³pI pI [-´

2.5.1 (e) kMpnaI Wara 01 ApOla 2015 tk Apnaa p`arMiBak tulanap~ tOyaar krto samaya ipClao jaI e e pI maUlya kao‘Anaumaainat laagat’ ko $p maoM Apnaayaa gayaa hO.

³baI) saMpi<aÊ saMyaM~ va ]pskr ka maUlya saMicat maUlyah`asa va hainakao CaoD,kr lagaayaa gayaa.

2.5.2 saMpi<aÊ saMyaM~ va ]pskr kI laagat maoM inamnailaiKt Saaimala hOMÁ

(i) ]naka Ëya maUlya;

(ii) pirsaMpi<a ko Apoixat sqaana tk pirvahna evaM p`baMQanaWara Apoixat Anausaar ]sakI p`caalana yaaogya isqait hotukao[- BaI p`%yaxa laagat;

(iii) mad kao ivaGaiTt krko ]sao hTanao evaM jahaÐ pr mad lagaahaoÊ ]sa xao~ kI pUvaa-vasqaa kI paiPt kI laagat ka parMiBakp`a@klanaÊ pirsaMpi<a ko AiQaga`hNa ko samaya Aqavaa iksaIKasa AvaiQa kI vastusaUcaI ko ]%padna sao iBanna AaSaya hotu]sa AvaiQa maoM pirsaMpi<a ko p`yaaoga ko pirNaamasva$p kMpnaIWara ikyaa gayaa vyaya kMpnaI ka daiya%va haota hO;

(iv) inavala rajasva maoM sao saMyaM~ kI iksaI ivaSaoYa [ka[- koinamaa-NaÊ T/ayala rna vyaya ko maamalao maoM p`%yaxa $p sao idKayaojaanao yaaogyaÀvyaya kI jaanao yaaogya raiSa.

2.5.3 pI pI [- ko iksaI mad kI AaMiSak p`itsqaapnaa kI laagatsvaIkaya-ta maapdMD kI pUit- kI Sat- pr saMpi<aÊ saMyaM~ va ]pskrko mad kI Aga`saairt raiSa ko AMtga-t idKa[- jaatI hO.pirNaamasva$pÊ p`itsqaaipt AMSa kI Aga`saairt raiSa kao idKayaanahIM jaata.

2.5.4 saMyaM~ kI iksaI ivaSaoYa [ka[- ko inamaa-Na ko maamalao maoM p`%yaxa $p saoidKayao jaanao yaaogyaÀvyaya ikyao jaanao yaaogya raiSa kao pI pI [- koAabaMTna hotu ‘inamaa-Na ko daOrana vyaya’ ko AQaIna rKa jaata hOAaOr ‘caalaU BaarI marmmat kaya-’ ko AQaIna idKayaa jaata hO.

2.5.5 saMpi<aÊ saMyaM~ va ]pskr saMbaMQaI maapdMD kI pUit- krnaovaalao saBaIp`mauK ihssao¹pujaao-MÊ sahayak ]pskrÊ evaM savaI-isaMga ]pskr kapUÐjaIkrNa ikyaa jaata hO.

2.5.6 ma Ulyah`asa:

saMpi<aÊ saMyaM~ va ]pskr ko p`%yaok mad kI Anaumaainat ]pyaaogaIkaya-¹ xamata ko sT/oT¹laa[na AaQaar pr maUlyahasa idKayaa jaata hO.p`%yaok irpaoiT-Mga itiqa pr maUlyah`asa pwityaaoMÊ ]pyaaogaI kaya-¹xamata evaM AvaiSaYT maUlya kI samaIxaa kI jaatI hO evaM jahaÐ ipClaoAaklanaaoM kI tulanaa maoM AaklanaaoM maoM AMtr payaa jaata haoÊ vahaÐ]sako Anau$p laoKakrNa p`a@klana maoM pirvat-na ikyaa jaata hO.

80

2.6 AmaUt- pirsaMpi<ayaa Ð

2.6.1 saMicat ?Namaui> evaM nauksaana maoM sao laagat kao GaTakr AmaUt-pirsaMpi<ayaaoM ka Anaumaana lagaayaa jaata hO. AmaUt- pirsaMpi<ayaaoMkI Anaumaainat ]pyaaogaI kaya-¹xamata kI sT/oT laa[na pwit koAaQaar pr ?Namaaocana ikyaa jaata hO.

2.6.2 saBaI AmaUt- pirsaMpi<ayaaoM ko maamalao maoM p`%yaok irpaoiT-Mga itiqa pr]nako AvaiSaYT maUlya va ]pyaaogaI kaya-¹xamata kI samaIxaa kIjaatI hO. pirvat-naÊ yaid kao[- hao tao laoKakrNa p`a@klanaaoM maoM]nhoM idKayaa jaata hO.

2.7 pirsaMpi<ayaaoM ka AnvaoYaNa va maUlyaaMkna ³[- va [- pirsaMpi<ayaaÐ

2.7.1 AnvaoYaNa va maUlyaaMkna saMbaMQaI vyaya maoM jamaIna ko AnvaoYaNa ko ivaiQakAiQakar kI p`aiPt pScaat evaM tknaIkI saaQyata va KinajasaMsaaQana kI paiPt saMbaMQaI vaaiNaijyak kaya- xamata ko pUva- inamnailaiKthotu p`%yaxa $p sao haonaovaalaI laagat Saaimala hOÁ

– maaOjaUda AnvaoYaNa AaMkD,o sao saMbaMiQat AnausaMQaana va ivaSlaoYaNa;

– BaUvaO&ainak AQyayanaÊ AnvaoYaNa yaaogya iD/ilaMga va saOMpilaMga ka inava-hNa;

– inakasa va ]pcaar pwityaaoM kI jaaÐca va prIxaNaÂAaOrÀAqavaa

– pUva- saaQyata va saaQyata AQyayana ka samaokna

2.7.2 AnvaoYaNa va maUlyaaMkna saMbaMQaI vyaya kao vyaya hI maanaa jaata hOÊAnyaqaa byaajaÊ Aqavaa vaOkilpk taOr pr ibaËI ko maaQyama saosafla ivakasa va samaupyaaojana ko taOr pr ]sako ]pyaaoga kI ApoxaakI jaatI hOÊ eosao maamalao maoM ]sao ek pirsaMpi<a maanaa jaata hO.

2.7.3 AnvaoYaNa va maUlyaaMkna pirsaMpi<ayaaoM ka ]nakI p`Ìit ko Anau$pmaUt- ³saMpi<aÊ saMyaM~ va ]pskr ko AMtga-t´ Aqavaa AmaUt-pirsaMpi<ayaaoM ko $p maoM vagaI-krNa ikyaa jaata hO. [na pirsaMpi<ayaaoMka maUlyah`asa tba tk nahIM ikyaa jaataÊ jaba tk ik ]nhoMAnvaoYaNa va maUlyaaMkna pirsaMpi<a ko $p maoM nahIM idKayaa jaata.yao pirsaMpi<ayaaÐ saI DblyaU Aa[- pI ko AQaIna jaarI rhoMgaI AaOr ekbaar AnvaoYaNa va maUlyaaMkna pirsaMpi<ayaaoM ko $p maoM phcaanao jaanao pr]naka maUlyah`asa ikyaa jaata hO.

2.7.4 pUÐjaIÌt maUlyaaMkna vyaya ko Aga`saairt maUlya maoM kmaI hotu p`baMQanaWara saalaanaa ]sakI samaIxaa kI jaatI hO.

2.8 sahayak va saMyau> ]Vmaao M mao M inavaoSa

sahayak va saMyau> ]VmaaoM maoM inavaoSa kI laagat ko AaQaar pr gaNanaakI jaatI hO. Asqaa[- sao iBannaÊ maUlya maoM kmaI kI jaatI hO.

2.9 iva<aIya [MsT/ma o MT \sa (iva<aIya pirsa Mpi<ayaa Ð eva M iva<aIyad oyataeÐ):

saBaI iva<aIya [MsT/maoMT\sa kI SauÉAat maoM svacC maUlya pr gaNanaa kIjaatI hO. iva<aIya [MsT/maoMT\sa ka vagaI-krNa vyaapar maoM ]sako]pyaaoga ko ]_oSya ko AaQaar pr inaBa-r krta hO. prvatI-maapna ko AaSaya hotu kMpnaI ko iva<aIya [MsT/maoMT\sa ka vagaI-krNa[sa p`kar ikyaa jaata hOÊ (e) Ap`aPya iva<aIya [MsT/maoMTsa AaOr (baI)p`aPya iva<aIya [MsT/maoMT\sa

e ) Ap`aPya iva<aIya [MsT/mao MT\sa

(i) [sa KMD ko AQaIna p`itBaUit jamaaÊ nakd va nakd samaraiSaÊ kma-caarI va Anya Aiga`maÊ vyaapar p`aPya evaM yaaogyacaalaU va gaOr¹caalaU iva<aIya pirsaMpi<ayaaoM ka vagaI-krNa ikyaajaata hO.

(ii) [sa KMD ko AQaIna ?Na va ]QaarÊ ivaiBanna paiT-yaaoM saosaMgaRhIt jamaa saiht vyaapar va Anya doya evaM yaaogya caalaU vagaOr¹caalaU iva<aIya doyataAaoM ka vagaI-krNa ikyaa jaata hO.

(iii) t%pScaat iva<aIya [MsT/maoMT\sa kao jahaÐ BaI laagaU haoÊ p`BaavaIbyaaja pwit ³[- Aa[- Aar´ ko ]pyaaoga ko maaQyama saonauksaana kao kma krto hue ?Namaaocana laagat ko AaQaarpr Aga`saairt ikyaa jaata hO.

(iv) ?Namaaocana laagat pr idKayao gayao iva<aIya [MsT/maoMT\sa kokarNa svaIkaya- laonadona laagat kao eosao [MsT/maoMT\sa ko svacCmaUlya maoM Saaimala ikyaa jaata hO.

(baI) p`aPt iva<aIya [MsT/mao MT\sa

(i) vyau%pnnaI iva<aIya pirsaMpi<ayaaoM va doyataAaoM kao p`qamatÁvyau%pnnaI saMivada p`vaoSa kI itiqa sao nyaayasaMgat maUlya pridKayaa jaata hO AaOr p`%yaok irpaoiT-Mga itiqa pr ]nakonyaayasaMgat maUlya ko Anau$p ]naka punaÁ maapna ikyaajaata hO.

(ii) iksaI vyau%pnnaI pirsaMpi<a va doyata ko nyaayasaMgat maUlya maoMpirvat-naÊ Aaya saMbaMQaI ivavarNa maoM t%kala idKayaa jaata hOAaOr Anya va Aaya va vyaya maoM ]sao Saaimala ikyaa jaata hO.

(iii) nakdI p`vaah bacaava: nakdI p`vaah bacaava ko $p maoM naaimatvyau%pnnaI bacaava [MsT/maoMT ko nyaayasaMgat maUlya maoM pirvat-naAnya vyaapk Aaya maoM idKayao jaato hOM AaOr bacaava¹vyavasqaakI p`BaavaI AvaiQa tk nakdI p`vaah bacaava Aarixat raiSamaoM [-i@vaTI ko AMtga-t p`stut ikyao jaato hOM. nyaayasaMgatmaUlya maoM pirvat-naÊ bacaava¹vyavasqaa kI ApBaavaI AvaiQa tklaaBa va haina ko ivavarNa maoM idKayao jaato hOM. yaidbacaava¹vyavasqaaÊ laoKakrNa ko bacaava saMbaMQaI maapdMD kIpUit- krnao yaaogya nahIM rh patI hO tao ]sakI AvaiQa samaaPtkI jaatI hO Aqavaa ]sao baoca idyaa jaata hOÊ r_ ikyaa jaatahO Aqavaa ]saka ]pyaaoga ikyaa jaata hOÊ t%pScaat saMBavatÁbacaava laoKakrNa baMd ikyaa jaata hO. nakdI p`vaahbacaava Aarixat maoM phlao idKayao gayao saMicat laaBa va hainakao saMbaw pUvaa-naumaainat laonadona ko GaiTt haonao pr laaBa vahaina ko AMtga-t hstaMtirt ikyaa jaata hO.

81

2.10 h`asa

2.10.1 iva<aIya pirsa Mpi<ayaa Ð

(i) kMpnaIÊ inamnailaiKt iva<aIya pirsaMpi<ayaaoM evaM ?Na jaaoiKmaKulaasaa pr h`asa ko maapna evaM phcaana hotu p`%yaaiSat ?Nahaina ³[- saI ela´ namaUnao kao ApnaatI hO:

• kja- ko saaQanaÊ yaaina iva<aIya pirsaMpi<ayaaoM ka maapna ?NaÊ?Na saurxaaÊ jamaaÊ AaOr baOMk SaoYaÊ jahaÐ BaI ?Na maaocanalaagat laagaU haoÊ pr ikyaa jaata hO.

• vyaapar p`aPya

(ii) kMpnaI vyaapar p`aPyaÊ ijasaka kao[- iva<apaoYaNa GaTk na haoÊpr nauksaana Ba<ao ko h`asa kao phcaananao hotu ‘sarlaIÌtpwit’ Apnaa rha hO. sarlaIÌt pwit ko ]pyaaoga hotukMpnaI Wara ?Na jaaoiKma maoM pirvat-na krnao kI AavaSyaktanahIM hOÊ bailk ]sakI SauÉAatI phcaana sao laokr p`%yaokirpaoiT-Mga itiqa pr laa[fTa[ma [- saI ela AaQaairt nauksaanaBa<ao ka h`asa idKayaa jaata hO.

2.10.2 ga Or¹iva<aIya pirsa Mpi<ayaa Ð

kMpnaI Wara p`%yaok irpaoiT-Mga itiqa pr [saka maUlyaaMkna ikyaajaata hO ik gaOr¹iva<aIya pirsaMpi<a Aqavaa gaOr¹iva<aIya pirsaMpi<asamaUh ko h`asa ka kao[- vastuinaYz p`maaNa hO ik nahIM. yaid eosaakao[- saMkot maaOjaUd haoÊ tao kMpnaIÊ h`asa kI maa~a ka AaklanalagaatI hO.

2.11 laagat pRqa@kIkrNa:

AiQaBaar evaM ApiSaYT saamaga`I kao hTanao hotu ikyao gayao vyaya kIp`Ìit maoM laagat pRqa@kIkrNa kI gaNanaa inamnaanausaar kI ga[- hOÁ

(e) tOyaar vastusaUcaI ko $p maoM p`yau> pRqa@kIkrNa kaya-ivaiQasao laaBa ko p`aPt haonao tk BaartIya laoKakrNa maanak 2ÊvastusaUicayaaoM ko isawaMtaoM ko Anau$p ]sakI gaNanaa kIjaatI hO.

(b) [sa laaBa sao Ayask kI p`aiPt maoM sauQaar haonao tkpRqa@kIkrNa gaitivaiQa kao gaOr¹caalaU pirsaMpi<a maanaa jaaegaa.

2.12 Aaya kr:

Aaya kr vyaya maoM caalaU va Aasqaigat vyaya Saaimala hOM. Aaya krvyaya tba tk laaBa va haina ivavarNa maoM idKayaa jaata hOÊ jaba tkik vah [-i@vaTI Aqavaa Anya vyaapk Aaya maoM p`%yaxa $p saoidKayao gayao madaoM sao saMbaMiQat na hao.

2.13 rajasva kI phcaana

2.13.1 jaba svaaima%va kI mah%vapUNa- caunaaOityaaÐ evaM Avasar tqaa saamaga`I kop`BaavaI inayaM~NaÊ Ëota ko naama pr hstaMtirt ikyao jaato hOMÊ tbarajasva kao nyaayasaMgat maUlya pr idKayaa jaata hO. ibaËI rajasvaka maapna inavala pitlaaBaÊ ba+o va irbaoT ko Anau$p ikyaa jaata hO.

2.13.2 baa*ya AiBakrNaaoM ko ivaÉw davao kI gaNanaa vasaUlaI kI inaiScaitpr kI jaatI hO.

2.13.3 saovaa p`dana krnao ko maaQyama sao ]%pnna rajasva kao tba tkidKayaa jaata hOÊ jaba tk ik saovaa p`dana kI jaatI hO evaMivaSvasanaIya trIko sao ]saka Aaklana ikyaa jaa sakta hO.

2.13.4 pBaavaI byaaja pwit ko AaQaar pr byaaja saMbaMQaI Aaya kao idKayaajaata hO.

2.13.5 laaBaaMSa ]sa samaya idKayao jaato hOMÊ jaba ]nakI paiPt ka AiQakarsaMpnna haota hao.

2.13.6 inayaa-t p`ao%saahnaÊ vasaUlaI kI inaiScait pr idKayao jaato hOM.

2.14 kma-caarI laaBa

]pdanaÊ saovaainavaRi<a¹pScaat icaik%saa laaBaÊ saovaainavaRi<a inapTanalaaBaÊ kma-caarI pirvaar laaBa yaaojanaaÊ Cu+I Baunaanaa va dIGa-kailaksaovaa purskar ko p`avaQaanaÀdoyataeÐ irpaoiT-Mga itiqa ko baImaaMikkmaUlyaaMkna ko AaQaar pr ikyao gayao hOM.

(i) pirNaamaI baImaaMikk laaBaÀhaina ko p`Baar laaBa va hainaivavarNa maoM idKayao jaato hOMÂ

(ii) saovaainavaRi<a pScaat laaBa ³inaiScat laaBa yaaojanaa´ saosaMbaw baImaaMikk laaBaÀhaina Anya vyaapk Aaya maoMidKayaI jaatI hO.

2.15 ivadoSaI maud`a laonadona

2.15.1 ivadoSaI maaOid`k mad irpaoiT-Mga itiqa pr irpaoiT-Mga AvaiQa kI AMitmadr pr GaaoiYat ikyao jaato hOM. ivadoSaI maaOid`k madaoM koinapTanaÀpirvat-na sao ivainamaya dr maoM ]%pnna AMtrÊ laaBa va hainaKato maoM idKayao jaato hOM.

2.15.2 gaOr¹maaOid`k pirsaMpi<ayaaoM va doyataAaoM kao laonadona kI itiqa privaVmaana ivainamaya dr idKayao jaato hOM.

2.16 ]Qaar kI laagat

2.16.1 ivaSaoYak pirsaMpi<ayaaoM kI p`aiPt saMbaMQaI ]Qaar kI laagatÊ jahaÐeosaI pirsaMpi<ayaaoM hotu sa`aotjanya haoÊ vahaÐ saMbaw pirsaMpi<ayaaoM maoMpUÐjaIÌt kI jaatI hO AaOr Anya maamalaaoM maoM eosaI pirsaMpi<ayaaoM saosaMbaMiQat vyaya pr ]Qaar kI Baairt AaOsat laagat kI gaNanaa kIjaatI hO.

2.16.2 dIGa-kailak ]QaaraoM ko saMbaMQa maoM laonadona kI laagat ka p`BaavaIbyaaja pwit ko ]pyaaoga ko maaQyama sao saMbaw ?NaaoM kI samayaavaiQako ilae ?Namaaocana ikyaa jaata hO.

2.16.3 ]Qaar kI Anya p`kar kI laagat vaYa- ko daOrana vyaya maanaIjaaegaI.

82

laagat

va

Anaumaa

inat

laagat

(sak

la A

ga`sa

airt

raiS

a)

1 A

pOla 2

015

tk S

aoYa

55

.76

1

.65

2

36

.42

19

4.6

1 1

,31

2.6

7 1

1,2

27.

12

25

.71

17.

03

747

.01

607.

31

197

.29

1

4,6

22

.58

jaaoD

, va sa

maayaa

ojana

4.0

4 -

- 4

1.5

9 9

9.9

4 6

,20

9.4

8 0

.89

4.9

2 4

5.9

9 1

44

.14

38

.17

6

,58

9.1

6

ibaËI v

a sama

ayaaojana

- -

(0

.15

) -

- (

7.9

6)

(0

.07

) (0

.07

) (

0.1

5)

- (

0.1

8)

(8.5

8)

31 m

aaca-

2016

tk

SaoYa

59

.80

1

.65

23

6.2

7

2

36

.20

1

,41

2.6

1

1

7,4

28

.64

2

6.5

3

21

.88

79

2.8

5

7

51

.45

2

35

.28

21

,20

3.1

6

1 A

pOla 2

016

tk S

aoYa 5

9.8

0 1

.65

23

6.2

7 2

36

.20

1,4

12

.61

17

,42

8.6

4 2

6.5

3 2

1.8

8 7

92

.85

751

.45

23

5.2

8

21

,20

3.1

6

jaaoD

, va sa

maayaa

ojana

0.1

2 -

53

.08

22

.36

57.

28

1,3

52

.44

0.5

1 9

.94

10

4.6

5 3

5.1

0 3

7.6

0

1,6

73

.08

ibaËI v

a sama

ayaaojana

- -

(0

.18

) -

- (

11

.79

) (0

.07

) (0

.09

) (

0.1

2)

- (

0.8

2)

(1

3.0

7)

31 m

aaca-

2017

tk

SaoYa

59

.92

1

.65

28

9.1

7

2

58

.56

1

,46

9.8

9

1

8,7

69

.29

2

6.9

7

31

.73

89

7.3

8

7

86

.55

2

72

.06

2

2,8

63

.17

saMic

at m

aUlyah`a

sa

1 A

pOla 2

015

tk S

aoYa -

0.7

6 1

31

.08

10

1.1

2 6

65

.97

7,1

73

.42

17.

41 1

2.4

6 3

68

.85

27

5.9

8 1

30

.38

8

,87

7.4

3

vaYa- k

o ilae

maUlyah

`asa -

0.0

3 8

.30

21

.99

28

.37

25

4.0

0 1

.52

1.2

3 5

2.8

7 2

5.4

5 2

0.6

6

41

4.4

1

ibaËI v

a sama

ayaaojana

- -

(0

.15

) -

- (

5.8

4)

(0

.04

) (0

.07

) (

0.1

1)

- (

0.1

3)

(6.3

4)

31 m

aaca-

2016

tk

SaoYa

-

0

.79

13

9.2

3

1

23

.11

69

4.3

4

7

,42

1.5

7

18

.89

1

3.6

2

4

21

.61

30

1.4

3

15

0.9

1

9,2

85

.50

1 A

pOla 2

016

tk S

aoYa -

0.7

9 1

39

.23

12

3.1

1 6

94

.34

7,4

21

.57

18

.89

13

.62

42

1.6

1 3

01

.43

15

0.9

1

9,2

85

.50

vaYa- k

o ilae

maUlyah

`asa -

0.0

3 9

.27

20

.97

30

.64

50

0.3

3 1

.41

2.4

5 6

1.2

5 3

4.0

6 2

5.3

5

68

5.7

6

ibaËI v

a sama

ayaaojana

- -

(0

.17

) -

- (

9.8

7)

(0

.04

) (

0.0

8)

(0

.08

) -

(0

.73

)

(10

.97

)

31 m

aaca-

2017

tk

SaoYa

-

0

.82

14

8.3

3

1

44

.08

72

4.9

8

7

,91

2.0

3

20

.26

1

5.9

9

4

82

.78

33

5.4

9

17

5.5

3

9,9

60

.29

Aga`sa

airt

raiS

a ³i

naval

1 A

p`Ola

2015

tk

* 5

5.7

6 0

.89

10

5.3

4 9

3.4

9 6

46

.70

4,0

53

.70

8.3

0 4

.57

37

8.1

6 3

31

.33

66

.91

5

,74

5.1

5

31 m

aaca-À

1 A

p`Ola

2016

tk

59

.80

0.8

6 9

7.0

4 1

13

.09

71

8.2

7 1

0,0

07.

07 7

.64

8.2

6 3

71.2

4 4

50

.02

84

.37

1

1,9

17

.66

31 m

aaca-

2017

tk

59

.92

0.8

3 1

40

.84

11

4.4

8 7

44

.91

10

,857.

26

6.7

1 1

5.7

4 4

14

.60

451

.06

96

.53

1

2,9

02

.88

* 1

ApOl

a 201

5 tk

ka i

navala

blaa^k

Baar

tIya

laoKak

rNa m

aanak

pirvat

-nakala

kI i

tiqa

tk A

naumaainat

laag

at k

a saUca

k h

aota h

O. i

pClao

jaI e

e p

I sao s

akla

blaa^k

va sa

Micat

haina

ka p

irsaMp

i<aya

aoM kI v

aasti

vaklaa

gat kI b

aohtr

jaan

akarI h

otu ina

pTana

ikyaa

gaya

a hO.

pUNa-

svaaima%va

vaal

aIBa

Uima

p+aQ

aair

tBa

Uima

rolavao

laa[

na va

saa[

iDMga

saD,k

Êpul

a va

puil

ayaa

Bava

nasaMyaM~ v

a]ps

kr

fnaI-c

arva

if@s

car

vaah

naivaV

utIy

asq

aapnaa

jala

apUit

-va i

nakasa

p`Na

alaI

ivaiva

Qapi

rsaMp

i<ayaaÐ

kula

ivav

arNa

3 saMpi<aÊ saMyaM~

va

]pskr

saMpi<aÊ saMyaM~

va

]pskr

saMpi<aÊ saMyaM~

va

]pskr

saMpi<aÊ saMyaM~

va

]pskr

saMpi<aÊ saMyaM~

va

]pskr

eeee e. A

ga`saair

t ra

iSa

ka

inapT

ana`

kra

oD,

sakla blaa^k saMicat maUlyah`asa inavala blaa^k

83

baI. iva<aIya p+aoM ko AQaIna rKI ga[- BaUimakMpnaI nao iva<aIya p+o krar ko AQaIna mauMba[- maoM BaUima ka AiQaga`hNa ikyaa hO. p+aQaRt BaUima sao p+o sao saMbaMiQat daiya%vaaoM kI pUit- haotI hO. iva<aIya p+aoM

ko AQaIna AiQaga`iht BaUima kI sakla evaM Aga`saairt evaM ]prao> ko AQaIna samaaiht raiSa ka ivavarNa inamnaanausaar hOÁ

ivavarNa 31 maaca - 2017 31 maaca - 2016 1 Ap`Ola 2015

laagat Aqavaa Anaumaainat laagat 1.65 1.65 1.65

saMicat maUlyah`asa (0.82) (0.79) (0.76)

inavala Aga`saairt raiSa 0.83 0.86 0.89

saI . pUNa- svaaima%va vaalaI BaUima• p+o ko AaQaar pr ivaiBanna AiBakrNaaoM kao AabaMiTt BaUima maoM 372º85 ekD, ³31 maaca- 2016Á 372º93 ekD,Ê 1 ApOla 2015Á 367º07

ekD, Saaimala hO.• 39º99 kraoD, Épyao kI laagat pr BaUima ³31 maaca- 2016Á 39º99 kraoD, ÉpyaoÊ 1 ApOla 2015Á 39º99 kraoD, Épyao Baart ko raYT/pit ko

naama pr rKI ga[- hO. kMpnaIÊ piryaaojanaa evaM t%saMbaMQaI p`asaMigak ]_oSyaaoM kI pUit- ko Ëma maoM AiQaga`iht BaUima ko ]pyaaoga hotu Baart sarkar WarajaarI mau#tarnaamaa rKtI hO.

• BaUima maoM 0º03 kraoD, Épyao ko ³31 maaca- 2016Á 0º03 kraoD, ÉpyaoÊ 1 ApOla 2015Á 0º03 kraoD, Épyao maUlya kI 12º5 ekD, jamaInaÊijasaka naama ivavaadga`st hOÊ Saaimala hO.

• Aar Aa[- ena ela Wara AiQaga`iht 62º05 ekD, jamaIna ³maakvarmaÁ 33º64Â maaTUÉÁ 22º41 va robaakaÁ 6´ ?NaBaar sao mau> nahIM hO evaM ]sakavaastivak AaiQap%ya ABaI ikyaa jaanaa hO.

DI . inamnailaiKt BaUima ka ibaËI ivalaoK ABaI ikyaa jaanaa hO ³kraoD, Épyao´

ivavarNa 31 maaca - 2017 31 maaca - 2016 1 Ap`Ola 2015

caonna[- maoM sTa^kyaaD- 2.37 2.37 2.37

na[- idllaI maoM kayaa-laya Bavana 25.53 25.53 25.53

Ahmadabaad maoM kayaa-laya Bavana 0.18 0.18 0.18

kaolakata maoM AavaasaIya Bavana 0.95 0.95 0.95

hOdrabaad maoM saMpk- kayaa-laya hotu sqala 1.30 1.30 1.30

30.33 30.33 30.33

[-. maUlyah`asa pwityaaÐ evaM kaya-¹xamata

saMpi<aÊ saMyaM~ va ]pskr ko p`%yaok mad kI Anaumaainat kaya-¹xamata ko AaQaar pr saIQao laaBa Aqavaa haina maoM maUlyah`asa payaa gayaa. caalaU va tulanaa%mak

AvaiQayaaoM ko ilae Anaumaainat kaya-¹xamata ka ivavarNa inamnaanausaar hOÁ

ivavarNa 31 maaca - 2017 31 maaca - 2016 1 Ap`Ola 2015

rolavao laa[na va saa[iDMga 15 vaYa- 15 vaYa- 15 vaYa-

saD,kÊ pula va puilayaa 3-30 vaYa- 3-30 vaYa- 5-30 vaYa-

Bavana 5-60 vaYa- 5-60 vaYa- 5-60 vaYa-

saMyaM~ va ]pskr 4-40 vaYa- 4-40 vaYa- 4-40 vaYa-

if@scar va ifiTMga 10 vaYa- 10 vaYa- 10 vaYa-

vaahna 6-8 vaYa- 6-8 vaYa- 6-8 vaYa-

ivaVutIya sqaapnaa 10 vaYa- 10 vaYa- 10 vaYa-

jalaapUit- va inakasa pNaalaI 15 vaYa- 15 vaYa- 15 vaYa-

ivaivaQa pirsaMpi<ayaaÐ 3-15 vaYa- 3-15 vaYa- 3-15 vaYa-

` kraoD,

84

ivavarNa 31 maaca - 2017 31 maaca - 2016

maUlyah`asa ka AabaMTna :

inamaa-Na ko daOrana vyaya 41.88 63.09

caalaU vaYa- (laaBa Aqavaa haina) 643.88 351.32

685.76 414.41

p%yaok iva<a vaYa- ko AMt maoM maUlyahasa pwityaaoMÊ kaya-¹xamataAaoM evaM AvaSaoYa maUlya kI samaIxaa kI jaatI hO evaM yaid ]pyau> hao tao ]naka samaayaaojana ikyaa jaata hO.

ef . caalaU BaarI marmmat kaya- (kraoD, Épyao)

ivavarNa 31 maaca - 2017 31 maaca - 2016 1 Ap`Ola 2015

caalaU BaarI marmmat kaya-

(saMivadakarao M kao jaarI kI ga[- saamaga`I saiht)

6.3 imailayana Tna ivastarNa 4,792.69 4,830.04 9,699.10

Anya 2,552.28 1,811.15 1,112.80

GaTaeÐÁ baMd kI ga[- esa ela TI ema piryaaojanaa va Anya hotu p`avaQaana (18.90) (18.27) (18.27)

7,326.07 6,622.92 10,793.63

inamaa-Na ko daOrana hue vyaya ko AabaMTna kI p`tIxaa hO ³naaoT jaI´ 442.89 365.75 699.35

kula 7,768.96 6,988.67 11,492.98

jaI. inamaa-Na ko daOrana hue vyaya ko AabaMTna kI p`tIxaa hO.

ivavarNa 31 maaca - 2017 31 maaca - 2016 1 Ap`Ola 2015

p`arMiBak SaoYa (e) 365.75 699.35 479.00

vaYa- ko daOrana vyaya:

kma-caarI p`itdana va laaBa 37.42 38.76 47.34

Anya vyaya va p`avaQaana 26.94 39.19 34.87

byaaja saMbaMQaI vyaya 7.70 7.19 10.84

maUlyahasa 41.88 63.09 124.69

GaTaeÐ :

byaaja paiPtyaaÐ - - -

Anya rajasva 0.93 (1.23) (0.65)

vaYa- ko daOrana inavala vyaya ³baI´ 114.87 147.00 217.09

kula ³e†baI´ 480.62 846.35 696.09

GaTaeÐÁ pI pI [- kao AabaMiTt raiSa (37.73) (480.60) 3.26

kula 442.89 365.75 699.35

` kraoD,

` kraoD,

85

4 AmaUt- pirsa Mpi<ayaa Ð

e. Aga`saairt raiSa ka inapTana (kraoD, Épyao)

kMPya UTrsaa ^FTva oAr

Knana AiQakar kula (i)

ivakasa koAQaIna AmaUt-

pirsa Mpi<ayaa Ð (ii)

kula( i )+(i i )

i v a v arNa

laagat Aqavaa Ana umaainat laaga

(sakla Aga `saairt raiSa)

1 ApOla 2015 tk SaoYa 63.29 5.83 69.12 2.57 71.69

jaaoD, va samaayaaojana 0.50 - 0.50 0.13 0.63

ibaËI va samaayaaojana - - - - -

31 maaca- 2016 tk SaoYa 63.79 5.83 69.62 2.70 72.32

1 ApOla 2016 tk SaoYa 63.79 5.83 69.62 2.70 72.32

jaaoD, va samaayaaojana 2.70 - 2.70 - 2.70

ibaËI va samaayaaojana (0.04) - (0.04) (2.70) (2.74)

31 maaca- 2017 tk SaoYa 66.45 5.83 72.28 - 72.28

sa Micat ?Na maa ocana

1 ApOla 2015 tk SaoYa 13.44 4.35 17.79 - 17.79

vaYa- ko daOrana ?Na maaocana 14.06 0.28 14.34 - 14.34

ibaËI va samaayaaojana - - - - -

31 maaca- 2016 tk SaoYa 27.50 4.63 32.13 - 32.13

1 ApOla 2016 tk SaoYa 27.50 4.63 32.13 - 32.13

vaYa- ko daOrana ?Na maaocana 14.70 0.28 14.98 - 14.98

ibaËI va samaayaaojana (0.04) - (0.04) - (0.04)

31 maaca- 2017 tk SaoYa 42.16 4.91 47.07 - 47.07

Aga`saairt raiSa ³inavala´

1 Ap`Ola 2015 kao 49.85 1.48 51.33 2.57 53.90

31 maaca- 2016À1 Ap`Ola 2016 kao 36.29 1.20 37.49 2.70 40.19

31 maaca- 2017 kao 24.29 0.92 25.21 - 25.21

sakla blaa^k

saMicat maUlyah`asa

inavala blaa^k

* 1 ApOla 2015 tk ka inavala blaa^k BaartIya laoKakrNa maanak pirvat-nakala kI itiqa tk Anaumaainat laagat ka saUcak haota hO. ipClao jaI e e pI sao sakla blaa^k vasaMicat haina ka pirsaMpi<ayaaoM kI vaastivak laagat kI baohtr jaanakarI hotu inapTana ikyaa gayaa hO.

baI. ?Na maa ocana pwityaa Ð va kaya-¹xamata

?Namaui> kao AmaUt- pirsaMpi<ayaaoM ko p`%yaok mad kI Anaumaainat ]pyaaogaI kaya-¹xamata ko sTo/T¹laa[na AaQaar pr laaBa va haina ko AMtga-t idKayaa jaata hO. caalaU va tulanaa%makAvaiQa ko ilae Anaumaainat ]pyaaogaI kaya-¹xamata naIcao p`stut hOÁ

i v a v arNa 31 maaca - 2017 31 maaca - 2016 1 Ap`Ola 2015

kMPyaUTr saa^FTvaoAr 4 vaYa- 4 vaYa- 4 vaYa-

Knana AiQakar 20 vaYa- 20 vaYa- 20 vaYa-

86

5 inava oSa(kraoD, Épyao)

i v a v arNa 31 maaca - 2017 31 maaca - 2016 1 Ap`Ola 2015

e. ga Or¹caala U inava oSa]wRt [-i@vaTI Saoyar[-i@vaTI Saoyarao M kI laagat ¹ sahayak kMpnaI736,638 (31 maaca- 2016: 736,638; 1 ApOla 2015: 736,638)

[-sTna- [MvaosTmaoMT\sa ilaimaToD ko [-i@vaTI Saoyar 361.03 361.03 361.03

182,927 (31 maaca- 2016: 182,927; 1 ApOla 2015: 182,927)

id ibasara sTaona laa[ma kMpnaI ilaimaToDµ maoMp`%yaok ` 10 [-i@vaTI Saoyar - - -

kula 361.03 361.03 361.03

gaOr ]wRt [-i@vaTI Saoyar[-i@vaTI Saoyarao M kI laagat ¹ sahyaaogaI336,357,143 (31 maaca- 2016: 281,357,143;

1 ApOla 2015: 1,400,000) [MTrnaoSanala kaola vaoMcasa- p`a[vaoT ilaimaToD maoMp`%yaok ` 10 [-i@vaTI Saoyar 336.35 281.36 1.40

[-i@vaTI Saoyarao M kI laagat ¹ saMyau> ]Vma100,000 (31 maaca- 2016: 100,000;

1 ApOla 2015: 100,000) irnamaa^yala forao- elaa^ysa p`a[vaoT ilaimaToD maoMp`%yaok ` 10 [-i@vaTI Saoyar 0.10 0.10 0.10

3,400,000 (31 maaca- 2016: 100,000; 1 ApOla 2015: SaUnya)Aar Aa[- ena ela pavariga`D TI ela TI p`a[vaoT ilaimaToD maoMp`%yaok ` 10 [-i@vaTI Saoyar 3.40 0.10 -

[-i@vaTI Saoyarao M kI laagat ¹ Anya2,280 (31 maaca- 2016: 2,280; 1 ApOla 2015: 2,280)

ÍI posa ha]sa ilaimaToDµµ maoM p`%yaok ` 10 [-i@vaTI Saoyar 0.00 0.00 0.00

1 (31 maaca- 2016: 1; 1 ApOla 2015: 1 ) Anakapilla ga`amaINa ivaVutsahkarI saMGa maoM p`%yaok ` 100 [-i@vaTI Saoyar 0.00 0.00 0.00

kula 339.85 281.56 1.50

[-i@vaTI [MsT/mao MT\sa ³e´ mao M kula inavaoSa 700.88 642.59 362.53

baI. Anya inava oSa[MTrnaoSanala kaola vaoMcasa- p`a[vaoT ilaimaToD ko [-i@vaTI SaoyaraoM maoM inavaoSa hotu Aiga`ma 40.00 55.00 239.16

kula Anya inava oSa (baI) 40.00 55.00 239.16

saI. inavaoSaao M ko maUlya mao M kmaI ka p`avaQaana - - -

kula inava oSa (e†baI¹saI) 740.88 697.59 601.69

]wRt inavaoSaaoM ka kula bahI maUlya 361.03 361.03 361.03

]wRt inavaoSaaoM# ka kula baajaar maUlya NA NA NA

gaOr ]wRt inavaoSaaoM ka kula maUlya 339.85 281.56 1.50

inavaoSaaoM ko maUlya maoM hue nauksaana kI kula raiSa - - -

naa oT:

BaartIya laoKakrNa maanak ko AnausaarÊ kMpnaI nao sahayak va saMyau> ]VmaaoM maoM Apnao inavaoSa kI laagat ko maapna ko ivaklp ka ]pyaaoga ikyaa hO.*id ibasara sTaona laa[ma kMpnaI ilaimaToD maoM inavaoSa kI raiSa 1000 Épyao hOÊ halaaÐik SaUnya ko $p maoM samaayaaoijat ikyaa gayaa.**ÍI posa ha]sa ilaimaToD maoM inavaoSa kI raiSa 2280 Épyao hOÊ halaaÐik SaUnya ko $p maoM samaayaaoijat ikyaa gayaa.**Anakapilla ga`amaINa ivaVut sahkarI saMGa maoM inavaoSa kI raiSa 100 Épyao hOÊ halaaÐik SaUnya ko $p maoM samaayaaoijat ikyaa gayaa.# Saoyar baajaar maoM ]wRt raiSa kI AnauplabQata ko karNa ]wRt inavaoSa ka baajaar maUlya ka ivavarNa p`aPt nahIM ikyaa jaa saka.

87

sahayak kMpnaI mao M ihssaodarI

kMpnaI ka naama vyaapar sqala svaaima%va saMba MQaihssa odarI %

[-sTna- [MvaosTmaoMT ilaimaToD (“[- Aa[- ela”) kaolakataÊ Baart 51% sahayak kMpnaI

id AaoD,ISaa Kinaja ivakasa kMpnaI ilaimaToD (“Aao ema DI saI”) kaolakataÊ Baart 50% [- Aa[- ela kI sahayak kMpnaI

id ibasara sTaona laa[ma kMpnaI ilaimaToD (“baI esa ela saI”) kaolakataÊ Baart 50% [- Aa[- ela kI sahayak kMpnaI

sahayak kMpinayaao M va saMyau> ]Vmaao M mao M ihssaodarI

kMpnaI ka naama vyaapar sqala svaaima%va sa Mba MQa sama okna AQaInaihssa odarI ‰ laoKakrNa pwit

[MTrnaoSanala kaola vaoMcasa- p`a[vaoT ilaimaToD na[- idllaIÊ Baart 26% sahyaaogaI [-i@vaTI pwit

irnamaa^yala forao- elaa^ysa p`a[vaoT ilaimaToD ivaSaaKp+NamaÊ Baart 50% saMyau> ]Vma [-i@vaTI pwit

Aar Aa[- ena ela pavariga`D TI ela TI p`a[vaoT ilaimaToD ivaSaaKp+NamaÊ Baart 50% saMyau> ]Vma [-i@vaTI pwit

6 ?Na(AsaMrixat va baohtr maanao gayao ?NaÊ ijanhoM Anya~ nahIM idKayaa gayaa hao (kraoD, Épyao)

ivavarNa 31 maaca - 2017 31 maaca - 2016 1 Ap`Ola 2015

gaOr¹caalaU ?Na

kma-caairyaaoM kao ?Na 40.95 35.97 32.95

AaMQa` p`doSa AaOVaoigak maUlasaMrcanaa inagama³e pI Aa[- Aa[- saI´ kao ?Na 87.59 118.77 149.95

128.54 154.74 182.90

nauksaana Ba<aa - - -

kula dIGa-kailak ?Na 128.54 154.74 182.90

caalaU ?Na?Na pr dI gayaI saamaga`I - - 0.38

- - 0.38

nauksaana Ba<aakula Alpkailak ?Na - - 0.38

(i) inadoSakaoMÀAiQakairyaaoM Wara ilayao gayao ?Na kI doya raiSa SaUnya SaUnya SaUnya

(ii) inajaI kMpinayaaoM Wara ilayao gayao ?Na kI doya raiSaÊ ijanamaoM

kMpnaI ko inadoSak inadoSak hOM SaUnya SaUnya SaUnya

?Na kI raiSa bahut hI kma haonao ko baavajaUd saaK saMbaMQaI jaaoiKma ko haonao ko karNa jaao ?Na baohtr maanao jaato hOM AaOr ijanako ilae eosao nauksaana Ba<aokI AavaSyakta haoÊ ]nako nauksaana Ba<ao kI BaartIya laoKakrNa maanakÊ iva<aIya [MsT/maoMT\sa ko AaQaar pr gaNanaa kI ga[- hO.

88

7 Anya iva<aIya pirsaMpi<ayaa Ð (kraoD, Épyao)ivavarNa 31 maaca - 2017 31 maaca - 2016 1 Ap`Ola 2015

p`itBaUit jamaa 165.68 55.72 46.07

p`aod\BaUt byaaja- kma-caairyaaoM kao ?Na 20.42 18.83 16.52

- e pI Aa[- Aa[- saI kao ?Na 100.45 82.35 63.17

Anya Aiga`ma 0.15 0.19 0.20

kula gaOr¹caalaU Anya iva<aIya pirsaMpi<ayaaÐ 286.70 157.09 125.96

dIGaa-vaiQa ?NaaoM kI caalaU pirp@vata:- kma-caairyaaoM kao ?Na 19.65 19.16 18.12

- e pI Aa[- Aa[- saI kao ?Na 31.18 31.18 31.18

p`aod\BaUt byaaja- kma-caairyaaoM kao ?Na 2.29 1.84 1.44

- Anya 19.80 15.43 9.25

p`itBaUit jamaa 117.65 107.33 107.32

saMbaw paiT-yaaoM kao Aiga`ma-[MTrnaoSanala kaola vaoMcasa- p`a[vaoT ilaimaToD 0.10 0.50 2.11

-irnamaa^yala forao- elaa^ysa p`a[vaoT ilaimaToD 1.21 1.46 1.46

vasaUla krnao yaaogya davao (inavala p`avaQaana:2017: 51.97 kraoD, Épyao,2016:53.28 kraoD, Épyao, 2015: 52.64 kraoD, Épyao) 81.21 100.44 116.02

Anya p`aiPtyaaÐ 3.17 4.87 5.71

kula caalaU Anya iva<aIya pirsaMpi<ayaaÐ 276.26 282.21 292.61

(i) inadoSakaoMÀAiQakairyaaoM Wara ilayao gayao Aiga`ma kI doya raiSa SaUnya SaUnya SaUnya(ii) inajaI kMpinayaaoM Wara ilayao gayao Aiga`ma kI doya raiSaÊ jahaÐ kMpnaI ko inadoSak inadoSak haoM 1.31 1.96 3.57

8 Aaya kr

e . laaBa va haina maoM idKa[- ga[- raiSa (kraoD, Épyao)ivavarNa 31 maaca - 2017 31 maaca - 2016

caalaU krcaalaU AvaiQa - -

Aasqaigat krAsqaa[- pirvat-naaoM kI SauÉAat va p`%yaavat-na (178.59) (98.10)

kr saMbaMQaI dr maoM kmaI (47.38) -

pUva- maoM na idKayao gayao kr nauksaanaaoM kI phcaana (202.71) -

pUva- vaYa- ka krpUva- vaYa- sao saMbaMiQat kr 1.34 -

kr saMbaMQaI vyaya (427.34) (98.10)

baI. Anya vyaapk Aaya mao M idKayaa gayaa Aaya krivavarNa 31 maaca - 2017 31 maaca - 2016

inaiScat laaBa doyata ³pirsaMpi<a´ ka punaÁ maapnakr pUva- (52.10) (69.27)

kr ³vyaya´ÀlaaBa 16.10 23.97

inavala kr (36.00) (45.29)

kr saMbaMQaI vyaya 16.10 23.97

89

saI . kr saMbaMQaI p`BaavaI dr ka samaaQaana (kraoD, Épyao)

ivavarNa 31 maaca - 2017 31 maaca - 2016

kr pUva- laaBa (1,690.49) (1,701.82)

kMpnaI ko doSaIya kr dr ko Anau$p p`yau> kr

(caalaU vaYa- 30.9% evaM ipClao vaYa- 34.608%) (522.36) (588.97)

kr saMbaMQaI dr maoM kmaI (47.38) -

inamna madao M ko karNa kr p`Baava:kr vyayaÊ ijanakI kTaOtI nahIM kI jaa saktI 3.77 2.68

esa Aao pI ela maoM jamaa na kI ga[- Aaya 0.17 0.21

vaO&ainak AnausaMQaana maoM kmaI (0.06) -

inavaoSa Ba<ao maoM kmaI (4.40) -

Aayakr sao CUT p`aPt Aaya (0.05) (0.15)

caalaU¹vaYa- saMbaMQaI nauksaanaÊ ijasamaoM Aasqaigar kr pirsaMpi<a nahIM idKa[- ga[- 344.72 504.97

pUva- maoM na idKayao gayao kr nauksaanaaoM sao p`Baaivat kr kI phcaana (202.71) -

ipClao vaYa- sao saMbaMiQat kr 1.34 -

Anya (0.39) (16.84)

(427.34) (98.10)

(i) 31 maaca-, 2017 evaM 2016 kao samaaPt vaYaao-M ko ilae kMpnaI kI Baairt AaOsat kr dr ËmaSaÁ 30.9% AaOr 34.608% qaI.

(ii) 31 maaca- 2025 kao caalaU vaYa- ko nauksaanaÊ ijanako ilae bahI Kato maoM kao[- Aasqaigat kr pirsaMpi<a nahIM idKa[- ga[- haoÊ 31 maaca- 2025 kao samaaPthaonaovaalaI hO ³pUva- vaYa-Á 31 maaca- 2024´.

DI . idKa[- ga[- Aasqaigat kr pirsaMpi<a va doyataeÐ (kraoD, Épyao)

ivavarNa 31 maaca - 2017 31 maaca - 2016 1 Ap`Ola 2015

Aasqaigat kr doyataeÐ

Kata bahI maoM dja- maUlyah`asaÀ?Namaui> pr Aayakr ko AQaInaAcala pirsaMpi<ayaaoM pr maUlyah`asaÀ?Namaui> kI AiQakta 1,734.58 1,266.39 792.48

Anya - - -

kula Aasqaigat kr doyataeÐ ³e´ 1,734.58 1,266.39 792.48

Aasqaigat kr pirsaMpi<ayaa Ð

]pdana ka p`avaQaana 4.32 - 4.35

saMdohaspd ?NaÊ Aiga`maÊ davaoÊ Anya ka p`avaQaana 26.10 30.79 30.50

ema e TI saaK kI hkdarI 242.41 242.41 242.41

AnaavaSaaoiYat maUlyahasa 1,457.28 774.60 162.16

AnaavaSaaoiYat nauksaana 202.71 - -

Anya 44.17 16.22 28.62

kula Aasqaigat kr pirsaMpi<ayaaÐ ³baI´ 1,976.99 1,064.02 468.04

inavala Aasqaigat kr doyataÀ³pirsaMpi<a´ ³e¹baI´ (242.41) 202.37 324.45

90

9 Anya gaOr¹caalaU pirsaMpi<ayaa Ð (kraoD, Épyao)

ivavarNa 31 maaca - 2017 31 maaca - 2016 1 Ap`Ola 2015

pUÐjaIgat Aigama 95.82 47.58 99.91

AnyapUva- p`d<a vyaya

e pI Aa[- Aa[- saI kao ?Na 43.12 47.32 51.52

kma-caairyaaoM kao ?Na 19.09 21.24 20.75

kula 158.02 116.14 172.18

1 0 vastusaUcaI : (p`baMQana Wara ilayao gayao va p`maaiNat Anausaar) (kraoD, Épyao)

ivavarNa 31 maaca - 2017 31 maaca - 2016 1 Ap`Ola 2015

kccaamaala 1,258.80 1,222.38 1,109.93

jaaoD,oMÁ pirvahnaÀinarIxaNa ko AQaIna 895.23 561.88 771.33

GaTaeÐÁ kmaI hotu p`avaQaana (419.07) (346.17) (413.30)

1 , 7 3 4 . 9 6 1 , 4 3 8 . 0 9 1 , 4 6 7. 9 6

Aw-¹pirsaijjatÀpirsaijjat ]%pad 2,340.33 1,844.05 3,129.95

jaaoD,oMÁ pirvahnaÀinarIxaNa ko AQaIna 3.61 29.42 -

2,343.94 1,873.47 3,129.95

BaMDar va ihssao¹pujao- 664.65 514.89 524.81

jaaoD,oMÁ pirvahnaÀinarIxaNa ko AQaIna 63.24 24.38 9.41

GaTaeÐÁ puranao va gaOr¹calato madaoM ka p`avaQaana (39.94) (40.23) (36.36)

687.95 499.04 497.86

kula 4,766.85 3,810.60 5,095.77

naaoT: vastusaUcaI ka maUlyaaMkna (laoKakrNa naIit 4.0 ko Anau$p maUlyaaMikt)

(i) vaYa- ko daOrana iksaI BaI samaya vaastivak jaaÐca Wara phcaanaI ga[- kimayaaoMÀAiQakta ko ivaiQavat samaayaaojana pScaat Kata bahI SaoYa ko Anau$ppirsaijjatÀAw- pirsaijjat ]%padaoM kI SaoYa maa~a idKa[- ga[- hO.

(ii) Kdana Ayask kI samaaPt haotI maa~a va KdanaaoM maoM AsvaIÌt maa~a hotu laoKaAaoM maoM kao[- ËoiDT dja- nahIM hO.

(iii) caUÐik kaok ba`Ija ka ]pyaaoga AaMtirk Kpt ko AQaIna kI jaatI hOÊ AtÁ Qaai%vak kaok kI ]%padna laagat ko 60‰ ko Anau$p ]saka maUlyalagaayaa gayaa.

(iv) DMp yaaD- maoM Qamana BaT\zI gaonaulaoToD slaOga (maa~a 6699110.18 Tna)Ê ijasaka kao[- maUlya inaQaa-irt na haoÊ kI maa~a ko maamalao kao CaoD,kr kaok va Anya]p¹]%padaoM ka maUlyaÊ jahaÐ laagat ka inaQaa-rNa nahIM ikyaa jaa saktaÊ vahaÐ inavala p`aPya maUlya ko Anau$p lagaayaa gayaa AaOr jahaÐ inavala p`aPya maUlya]plabQa na haoÊ vahaÐ laagat ko Anau$p lagaayaa gayaa.

(v) laaOh sËop va [spat sËop ko ]%padna kI maa~a laoKaAaoM maoM vaastivak savao-xaNaÀp`a@klana ko AaQaar pr idKa[- ga[- AaOr ]saka maUlya kccao laaoho kIlaagat va kccao laaoho ko doSaIya inavala p`aPya maUlya kI laagat ko Anau$p ËmaSaÁ 75‰ va 90‰ lagaayaa gayaa.

(vi) naT kaok kI laagatÊ Qamana BaT\zI kaok kI ]%padna laagat ka 90‰ lagaayaI gayaI.

91

1 1 vyaapar p`aPya (kraoD, Épyao)ivavarNa 31 maaca - 2017 31 maaca - 2016 1 Ap`Ola 2015

AsaMrixatÊ baohtr maanao gayao 878.80 956.78 1,034.10

saMdohaspd 20.98 21.03 21.59

899.78 977.81 1,055.69

GaTaeÐÁ nauksaana Ba<aasaMdohaspd (20.98) (21.03) (21.59)

kula 878.80 956.78 1,034.10

naaoT:

(i) inadoSakaoMÀAiQakairyaaoM Wara ilayao gayao ?Na kI doya raiSa - - -

(ii) inajaI kMpinayaaoM Wara ilayao gayao ?Na kI doya raiSaÊ jahaÐ kMpnaI ko inadoSak inadoSak hOM - - -

(iii) vyaapar p`aPya ko saMbaMQa maoM ?Na va maud`a saMbaMQaI jaaoiKmaÊ evaM nauksaana Ba<aaoM ko p`it kMpnaI kI isqait ka ivavarNa naaoT 38 maoM idyaa gayaa.

1 2 nakd va nakd sama raiSa (kraoD, Épyao)ivavarNa 31 maaca - 2017 31 maaca - 2016 1 Ap` Ola 2015

]plabQa caOk 32.88 20.17 51.36

]plabQa nakd 0.06 0.03 0.04

baOMkaoM maoM SaoYa : - caalaU Kata 9.29 14.49 2.57

- jamaa Kata 3.96 3.72 3.42

- p`Qaana maM~I purskar inaiQa 7.71 7.15 6.55

kula 53.90 45.56 63.94

kMpnaI Wara baOMkaoM maoM kI ga[- jamaaAaoM maoM AavaiQa jamaa Saaimala hOMÊ ijanhoM kMpnaI Wara iksaI BaI samaya pUva- saUcanaa Aqavaa p`Qaana kao Aqa-dMD ko ibanaa inakalaajaa sakta hO.

1 3 Anya kr pirsaMpi<ayaaÐ ³inavala´ (kraoD, Épyao)

ivavarNa 31 maaca - 2017 31 maaca - 2016 1 Ap`Ola 2015

Aiga`ma Aaya kr [SaUnya kraoD, Épyao ko kr p`avaQaana ka inavala; 0.01 7.00 52.30

(31 maaca- 2016: ¹ SaUnya kraoD, Épyao; 1 ApOla 2015: ¹ 21.70 kraoD, Épyao)kula 0.01 7.00 52.30

1 4 Anya caala U pirsa Mpi<ayaa Ð (kraoD, Épyao)

i v a v arNa 31 maaca - 2017 31 maaca - 2016 1 Ap`Ola 2015

saMbaw paiT-yaao M kao Aiga`ma- ibasara sTaona laa[ma kMpnaI ilaimaToD 15.79 8.76 4.98- [-sTna- [MvaosTmaoMT ilaimaToD - 0.20 -pUÐjaIgat Aiga`ma sao iBanna Aiga`ma- sarkarI ivaBaaga 498.06 499.37 537.48- saMivadakar (inavala pavaQaana:2017: 0.29 kraoD, Épyao ,2016: 0.20 kraoD, Épyao, 2015 : 0.20 kraoD, Épyao) 7.19 16.53 18.10- AapUit-kar (inavala p`avaQaana:2017:4.46 kraoD, Épyao,2016: 4.09 kraoD, Épyao, 2015 :3.70 kraoD, Épyao) 31.91 39.92 34.39- kma-caarI (inavala p`avaQaana:2017:0.04 kraoD, Épyao,2016: 0.16 kraoD, Épyao,2015 : 0.16 kraoD, Épyao) 17.06 16.00 37.39- Anya (inavala p`avaQaana:2017: 7.47 kraoD, Épyao,2016: 11.53 kraoD, Épyao,2015 : 11.19 kraoD, Épyao) 9.15 55.71 57.50Anya- pUva- p`d<a vyayakma-caairyaaoM kao ?Na 3.28 3.27 3.78e pI Aa[- Aa[- saI kao ?Na 4.20 4.20 4.21Anya 10.35 6.49 7.37- ibaËI hotu rKI ga[- pirsaMpi<ayaaÐ ³haina ka inavala p`avaQaana´ 0.12 0.12 0.12- inayaa-t laaBa p`aPya 39.37 19.71 12.57

kula 636.48 670.28 717.89

92

1 5 Saoyar pU ÐjaI (kraoD, Épyao)

ivavarNa 31 maaca - 2017 31 maaca - 2016

p`aiQaÌt4,890,000,000 (31 maaca- 2016: 4,890,000,000)

p`%yaok 10 Épyao ko [-i@vaTI Saoyar 4,890.00 4,890.00

3,110,000,000 (31 maaca- 2016: 3,110,000,000)

p`%yaok 10 Épyao ko 7% gaOr¹saMicat SaaoQana yaaogya AiQamaanya Saoyar 3,110.00 3,110.00

8,000.00 8,000.00

jaarIÊ AiBad<a va p`d<a pUÐjaI4,889,846,200 (31 maaca- 2016: 4,889,846,200)

p`%yaok 10 Épyao ko [-i@vaTI Saoyar 4,889.85 4,889.85

kula 4,889.85 4,889.85

1 ApOla 2015 kao p`%yaok 10 Épyao ko 300,000,000 Aqaa-t 7% gaOr¹saMicat SaaoQana yaaogya AiQamaanya Saoyar qaoÊ ijanhoM iva<aIya doyata ko $p maoM vagaI-Ìt ikyaa gayaa. iva<a vaYa- 2015¹16 ko daOrana SaoyaraoM ka pUNa-tÁ SaaoQana ikyaa gayaa qaa. (naaoT 16)

( i ) irpaoiT-Mga AvaiQa ko p`arMBa va AMt maoM SaoYa [-i@vaTI SaoyaraoM kI saM#yaa ka inapTana :

ivavarNa 31 maaca- 2017 31 maaca- 2016

Saoyarao M kI saM#yaa raiSa Saoyarao M kI saM#yaa raiSa(kraoD, Épyao) (kraoD, Épyao)

vaYa- ko p`arMBa maoM bakayaa Saoyar 4,889,846,200 4,889.85 4,889,846,200 4,889.85

vaYa- ko daOrana jaarI Saoyar - - - -

vaYa- ko AMt maoM bakayaa Saoyar 4,889,846,200 4,889.85 4,889,846,200 4,889.85

[-i@vaTI SaoyaraoM sao jauD,I Sato- M va AiQakar

kMpnaI ko pasa maa~ ek hI EaoNaI ko Saoyar hOMÊ jaao p`%yaok 10 Épyao ko samamaUlya pr [-i@vaTI Saoyar maanao jaato hOM. SaoyarQaark baOzk kI itiqa tk kMpnaI koAiBalaoKaoM maoM saUicat Anausaar [-i@vaTI Saoyar ko p`%yaok SaoyarQaarkÊ SaoyarQaark baOzk maoM vaaoT donao hotu p`stut saBaI maamalaaoM ko ilae Apnao p`%yaok Saoyar ko inaima<aek vaaoT donao ka hkdar hO. kMpnaI laaBaaMSa kI GaaoYaNaa krko BaartIya maud`a maoM ]saka Baugatana krtI hO. kMpnaI inadoSak maMDla kI saMstuit ko Anau$p vaaiYa-k Aama baOzk maoM laaBaaMSa kI GaaoYaNaa kr saktI hO.

kMpnaI ko ivaGaTna ko maamalao maoM [-i@vaTI SaoyarQaark saBaI AiQamaanya raiSayaaoM ko ivatrNa pScaat kMpnaI kI kao[- SaoYa pirsaMpi<a p`aPt krnao ko hkdar haoMgao.halaaÐik vat-maana maoM eosaI kao[- AiQamaanya raiSa nahIM hO. ivatrNa SaoyarQaarkaoM Wara rKI ga[- [-i@vaTI SaoyaraoM kI saM#yaa ko Anaupat ko Anau$p ikyaa jaaegaa.( i i ) [-i@vaTI Saoyarao M kI kula saM#yaa mao M 5‰ sao AiQak Saoyar rKnaovaalao SaoyarQaarkaoM ka ivavarNa

ivavarNa 31 maaca - 2017 31 maaca - 2016

Saoyarao M kI saM#yaa Sa oyarQaairta % Saoyarao M kI saM#yaa SaoyarQaairta %

pUNa-tÁ p`d<a p`%yaok 10 Épyao ko [-i@vaTI Saoyar

Baart ko raYT/pit 4,889,846,200 100% 4,889,846,200 100%

(iii) 31 maaca- 2017À31 maaca- 2016 tk kMpnaI ko pasa kao[- QaarNa kMpnaI nahIM hO.

(iv) irpaoiT-Mga itiqa sao zIk pUva- ko paÐca vaYaao-M kI AvaiQa ko daOrana -

- kMpnaI nao nakd ko AaSaya sao iBanna iksaI AaSaya ko ilae iksaI Saoyar ka AabaMTna nahIM ikyaa hO.

- kMpnaI nao na hI baaonasa Saoyar jaarI ikyao hOM Aqavaa na hI eosaa kao[- Saoyar KrIda hO.

93

1 6 Anya [-i@vaTI (kraoD, Épyao)ivavarNa 31 March 2017 31 March 2016

(e) Aarixat va AiQaSaoYao `p`itQaairt Aja-navaYa- ko p`arMBa maoM SaoYa 2,086.80 3,690.51

jaaoD,oMÁ laaBa va haina ivavarNa ko Anausaar AiQaSaoYa (1,263.16) (1,603.72)

vaYa- ko AMt tk SaoYa 823.64 2,086.80

Anya Aarixat raiSapU ÐjaIgat SaaoQana Aarixat raiSavaYa- ko p`arMBa maoM SaoYa 2,937.47 2,637.47

AvaiQa ko daOrana maUvamaoMT - 300.00

vaYa- ko AMt tk SaoYa 2,937.47 2,937.47

AiQamaanya Saoyar pUÐjaI ko SaaoQana hotu Aarixat raiSavaYa- ko p`arMBa maoM SaoYa - 300.00

AvaiQa ko daOrana jaaoD,I ga[- raiSa - (300.00)

vaYa- ko AMt tk SaoYa - -

kula Aarixat va AiQaSaoYa (e) 3,761.11 5,024.27

(baI) Anya vyaapk AayainaiScat laaBa doyata ³pirsaMpi<a´ ka punaÁ maapnavaYa- ko p`arMBa maoM SaoYa (45.29) -

inaiScat laaBa doyata ³pirsaMpi<a´ ka punaÁ maapna (36.00) (45.29)

vaYa- ko AMt maoM SaoYa (81.30) (45.29)

kula Anya vyaapk Aaya ³baI´ (81.30) (45.29)

kula Anya [-i@vaTI ³e†baI´ 3,679.81 4,978.97

17 ]Qaar (kraoD, Épyao)ivavarNa 31 maaca - 2017 31 maaca - 2016 1 Ap`Ola 2015

gaOr¹caalaU ]QaarbaOMkaoM sao saavaiQa ?Na -saMrixat baOMk ?Na 5,365.10 3,318.54 66.52

-AsaMrixat baOMk ?Na 476.61 486.94 -

AiQamaanya SaoyaraoM ka SaaoQana ³AsaMrixat´ ¹ caalaU pirp@vata - - 285.08

saavaiQa ?NaaoM kI vat-maana pirp@vata 315.00 - 1,139.32

6,156.71 3,805.48 1,490.92

GaTaeÐÁ Anya iva<aIya doyataAaoM maoM Saaimala raiSa ¹ caalaU (315.00) - (1,424.40)

kula gaOr¹caalaU ]Qaar 5,841.71 3,805.48 66.52

caalaU ]QaarbaOMkaoM sao ?Na-saMrixat kaya-karI pUÐjaIgat ]Qaar (caalaU pirsaMpi<ayaaoM kao igarvaI rKnao ko maaQyama sao) 1,690.35 811.80 1,133.86

-AsaMrixat kaya-karI pUÐjaIgat ]Qaar 2,280.21 1,541.62 1,085.89

-AsaMrixat saavaiQa ?Na - 860.05 1,489.78

-AsaMrixat ivadoSaI maud`a doyataeÐ 2,101.15 2,090.62 2,252.25

vaaiNaijyak p~ ³AsaMrixat´ 1,977.13 1,281.55 1,483.11

gaOr caalaU ]Qaar 8,048.84 6,585.64 7,444.89

byaaja drÊ ivadoSaI maud`a evaM nakdI ko maamalao maoM kMpnaI kI isqait kI jaanakarI naaoT 38 maoM dI ga[-.

94

e . inabaMQana va punaÁ Baugatana kI samayaavaiQa

• kMpnaI kI pirsaMpi<ayaaoM sao saMbaMiQat p`qama ?Na¹Baar kI samamaa~a ko Anau$p BaartIya sToT baOMk Wara p`aqaimak jamaanat ko maaQyama sao saMrixat raiSaevaM kMpnaI caalaU pirsaMpi<ayaaoM kao CaoD,kr cala saMyaM~ va maSaInarI evaM saBaI Anya cala pirsaMpi<ayaaoM sao saMbaMiQat p`qama ?NaBaar kI samamaa~a ko Anau$psaMpaiSva-k jamaanat kI raiSa maoM sao ?Na kI raiSa BaartIya Épyao maoM 1200 kraoD, Épyao hO. ?Na ka punaÁ Baugatana lagaatar itmaahI ikStaoM maoMvyavaisqat ZMga sao ikyaa jaanaa hO hO AaOr AaiKrI ikSt ka Baugatana iva<a vaYa- 2021¹22 kI AMitma itmaahI maoM ikyaa jaanaa hO.

• kMpnaI kI caalaU pirsaMpi<ayaaoM kao CaoD,kr cala saMyaM~ va maSaInarI evaM saBaI Anya cala pirsaMpi<ayaaoM sao saMbaMiQat p`qama ?NaBaar kI samamaa~a ko Anau$pBaartIya sToT baOMk Wara p`aqaimak jamaanat kI raiSa maoM sao ?Na kI raiSa BaartIya Épyao maoM 3731º25 kraoD, Épyao hO. ?Na ka punaÁ Baugatanalagaatar itmaahI ikStaoM maoM vyavaisqat ZMga sao ikyaa jaanaa hO AaOr AaiKrI ikSt ka Baugatana 31 maaca- 2031 ko ikyaa jaanaa hO.

• kMpnaI kI caalaU pirsaMpi<ayaaoM kao CaoD,kr cala saMyaM~ va maSaInarI evaM saBaI Anya cala pirsaMpi<ayaaoM sao saMbaMiQat p`qama ?NaBaar kI samamaa~a ko Anau$pBaartIya sToT baOMk Wara p`aqaimak jamaanat ko maaQyama sao saMrixat raiSa maoM sao ?Na kI raiSa BaartIya Épyao maoM 433º85 kraoD, Épyao hO. ?Na kapunaÁ Baugatana lagaatar itmaahI ikStaoM maoM vyavaisqat ZMga sao ikyaa jaanaa hO AaOr AaiKrI ikSt ka Baugatana 31 maaca- 2031 ko ikyaa jaanaa hO.

• 476º61 kraoD, Épyao ko barabar ei@jama baOMk ka yaU esa Dalar 73º50 imailayana gaOr saMrixat ?Na ekbaargaI punaÁ Baugatana ko $p maoM 10 idsaMbar2018 tk doya hO.

baI. inadoSakaoM va Anyaao M Wara gaarMTIÌt ?Na SaUnya SaUnya SaUnya

saI . ?Na va byaaja ko punaÁ Baugatana maoM caUk SaUnya SaUnya SaUnya

DI . p`itdoya AiQamaanya Saoyar

kMpnaI ko pasa 1 ApOla 2015 tk 10 Épyao p`it Saoyar ko AMikt maUlya saiht 30 kraoD, gaOr¹saMicat p`itdoya AiQamaanya Saoyar qao. AiQamaanya Saoyarka 31 maaca- 2016 tk samamaUlya pr Ainavaaya-tÁ p`itdoya hOM evaM kMpnaI [na SaoyaraoM ko QaarkaoM kao [nakI pirp@vata itiqa tk ivatrNayaaogya laaBaaoM kI]plabQata kI Sat- pr p`itvaYa- 7‰ samamaUlya dr pr laaBaaMSa ko Baugatana hotu baaQya hO. 31 maaca- 2016 tk SaoyaraoM ka punaÁ Baugatana ikyaa gayaa hO.

1 8 Anya iva<aIya doyataeÐ (kraoD, Épyao)

ivavarNa 31 maaca - 2017 31 maaca - 2016 1 Ap`Ola 2015

gaOr¹caalaU Anya iva<aIya doyataeÐp`itBaUit jamaa 13.51 13.05 18.66

Anya doyataeÐ 29.39 0.51 32.99

kula gaOr¹caalaU Anya iva<aIya doyataeÐ 42.90 13.56 51.65

caalaU Anya iva<aIya doyataeÐdIGaa-vaiQa ?Na kI caalaU pirp@vata:

- saavaiQa ?Na 315.00 - 1,139.32

- p`itdoya AiQamaanya Saoyar - - 285.08

p`aod\BaUt byaajaÊ jaao ]QaaraoM sao saMbaMiQat doya nahIM hO 51.79 31.76 6.52

bayaanaa jamaa raiSaÊ p`itBaUit va Anya jamaa 271.89 232.47 202.68

pUÐjaIgat ?Nadata 198.26 244.93 89.65

Anya iva<aIya doyataeÐ* 2,695.41 2,619.82 2,531.72

kula caalaU Anya iva<aIya doyataeÐk 3,532.35 3,128.98 4,254.97

* Anya iva<aIya doyataAaoM maoM kaya-palak va gaOr¹kaya-palak kma-caairyaaoM ko vaotna saMSaaoQana ko karNa 499º43 kraoD, Épyao ³ipClao vaYa- 433º08kraoD, Épyao ka p`avaQaana

iva<aIya doyataAaoM sao saMbaMiQat kMpnaI kI maud`a va calainaiQa jaaoiKma isqait ka ivavarNa naaoT 38 maoM idyaa gayaa.

95

1 9 p`avaQaana (kraoD, Épyao)

ivavarNa 31 maaca - 2017 31 maaca - 2016 1 Ap`Ola 2015

gaOr¹caalaU p`avaQaanakma-caarI laaBa ka p`avaQaanap`itpUrk Anaupisqait kI doyata 302.00 262.90 76.64

saovaainavaRi<a laaBa kI doyata 428.74 364.72 254.83

kma-caarI pirvaar laaBa yaaojanaa kI doyata 190.03 176.69 170.06

saovaa purskaraoM kI doyata 39.81 37.87 39.21

Cu+I yaa~a iryaayat kI doyata - 8.05 13.17

kma-caarI laaBa ko kula p`avaQaana (e) 960.58 850.23 553.91

Anya p`avaQaanaKana baMd krnao sao saMbaMiQat daiya%va ka p`avaQaana 3.48 3.36 3.23

kula Anya p`avaQaana (baI) 3.48 3.36 3.23

kula gaOr¹caalaU p`avaQaana ³e†baI´ 964.06 853.59 557.14

caalaU p`avaQaanakma-caarI laaBa ka p`avaQaana]pdana kI doyata 13.99 - 12.57

p`itpUrk Anaupisqait kI doyata 50.94 43.35 133.50

saovaainavaRi<a laaBa kI doyata 30.95 25.89 20.13

kma-caarI pirvaar laaBa yaaojanaa kI doyata 33.64 27.90 25.49

saovaa purskaraoM kI doyata 3.80 3.74 4.23

Cu+I yaa~a iryaayat kI doyata 4.27 1.63 2.67

kma-caarI laaBa ko kula p`avaQaana ³e´ 137.59 102.51 198.59

Anya p`avaQaanasaMpda kr ka p`avaQaana - - 0.34

kula Anya p`avaQaana (baI) - - 0.34

kula caalaU p`avaQaana ³e†baI´ 137.59 102.51 198.93

Anya p`avaQaanaao M mao M gait (kraoD, Épyao)

ivavarNa Kana baMd krnao ka daiya%va

1 ApOla 2015 kao SaoYa 3.23

vaYa- ko daOrana ikyao gayao p`avaQaana 0.13

31 maaca- 2016 kao SaoYa 3.36

1 ApOla 2016 kao SaoYa 3.36

vaYa- ko daOrana ikyao gayao p`avaQaana 0.12

31 maaca- 2017 kao SaoYa 3.48

Kana baMd krnao ka daiya%va

Kana maoM p`caalana AarMBa krnao sao saMbaMiQat kMpnaI ko BaavaI daiya%va ko ma_onajar Kana baMd krnao sao saMbaMiQat daiya%va hotu p`avaQaana idKayaa gayaa.

Kana ka naama p+o kI samaaiPt

jaggayyapoTa 8-jaulaa[--2030

maaQaarma 13-jaulaa[--2030

gaBa-ma 7-A@TUbar-2032

96

2 0 Anya gaOr caalaU doyataeÐ (kraoD, Épyao)31 maaca - 2017 31 maaca - 2016 1 Ap`Ola 2015

Aasqaigat Aaya 7.71 7.15 6.55

kula 7.71 7.15 6.55

e. Aasqaigat Aayap`Qaana maM~I T/a^fIÊ [spat maM~I T/a^fIÊ AaOr [spat maM~I ivakasa inaiQa sao p`aPt raiSa 4 kraoD, Épyao hO AaOr [saka ivaSaoYa p`yaaojanaaoM hotu ]pyaaoga ikyaajaanaa hO tqaa vat-maana maoM [sao Aasqaigat Aaya ko $p maoM idKayaa gayaa hO. saaqa hIÊ [sa raiSa ka QaIro¹QaIro ?Namaaocana hotu ]pyaaogaa ikyaa jaaegaa AaOrtba tk [sao vyaya ko $p maoM idKayaa jaaegaa.

2 1 vyaapar p`aPya (kraoD, Épyao)ivavarNa 31 maaca - 2017 31 maaca - 2016 1 Ap`Ola 2015

vyaapar p`aPya- ema esa ema [- 35.31 55.30 29.08

- Anya 1,002.54 678.26 571.52

kula 1,037.85 733.56 600.60

saBaI vyaapar p`aPya ‘vat-maana’ ko hOM.vyaapar p`aPya saMbaMQaI kMpnaI kI maud`a va calainaiQa jaaoiKma isqait ka ivavarNa naaoT 38 maoM p`stut hO.naaoT : saUxmaÊ laGau va maQyama ]Vma ivakasa AiQainayamaÊ 2006 ko p`avaQaanaao M ko tht ‘AapUit-kar’ sao saMbaMiQat jaanakarI

ivavarNa 31 maaca - 2017 31 maaca - 2016 1 Ap`Ola 2015

(i) vaYa- ko AMt tk iksaI AapUit-kar kao Baugatana hotu SaoYa doya raiSa - maUlaQana Nil Nil Nil

- byaaja Nil Nil Nil

(ii) vaYa- ko daOrana inayat itiqa ko baadikyao gayao Baugatana AaOr ]sasao saMbaMiQat byaaja Nil Nil Nil

(iii) Baugatana maoM ivalaMba kI AvaiQa hotu doya byaaja kI raiSaÊ ijasamaoMAiQainayama maoM inaQaa-irt byaaja jaaoD,a nahIM gayaa hO Nil Nil Nil

(iv) vaYa- ko AMt tk p`aod\BaUt byaaja evaMBaugatana nahIM kI ga[- SaoYa raiSa Nil Nil Nil

(v) prvatI- vaYa- maoM ]sa itiqa tk byaaja kI AaOr doya raiSaÊjaba tk ik eosao byaaja ka vaastva maoM Baugatana ikyaa gayaa hao Nil Nil Nil

2 2 vya u%pnnaI raiSa¹doyataeÐ (kraoD, Épyao)

ivavarNa 31 maaca - 2017 31 maaca - 2016 1 Ap`Ola 2015

byaaja dr Adlaa¹badlaI - 0.36 -

ivadoSaI maud`a saMivadaeÐ 138.38 53.81 31.42

kula 138.38 54.17 31.42

2 3 Anya caalaU doyataeÐ (kraoD, Épyao)i v a v arNa 31 maaca - 2017 31 maaca - 2016 1 Ap`Ola 2015

phlao p`aPt Aaya 2.09 2.21 2.97

ga`ahkaoM sao p`aPt Aiga`ma 181.67 199.01 180.81

ivaiQak doyataeÐ 361.09 285.99 391.61

Anya Aiga`ma 0.01 1.46 1.41

kula 544.86 488.67 576.80

doyataAaoM maoM [- pI saI jaI yaaojanaa ko tht pUÐjaIgat maala ko Aayaat evaM ihssao pujao- ko saMbaMQa maoM saMrixat ikyao jaa rho 69º04 kraoD, Épyao ko Saulk ³31º03º2017 tk´kI saImaaSaulk doyata Saaimala hOÊ ijasako ilae inayaa-t daiya%vaaoM kI pUit- ABaI kI jaanaI hO.

97

24 p`caalana sao rajasva (kraoD, Épyao)ivavarNa 31 maaca- 2017 kao 31 maaca- 2016 kao

samaaPt vaYa- ko ilae samaaPt vaYa- ko ilaee. ]%padao M kI ibaËI ³]%pad Saulk saiht´doSaIya ibaËI 11,655.49 11,084.08

GaTaeÐÁ T/ayala rna ]%padna kI ibaËI (saI DblyaU Aa[- pI kao hstaMtirt) (388.27) (1,406.30)

11,267.22 9,677.78

inayaa-t ibaËI 1,050.82 1,186.50

GaTaeÐÁ T/ayala rna ]%padna kI ibaËI (saI DblyaU Aa[- pI kao hstaMtirt) (0.72) (804.94)

1,050.10 381.56

]%padaoM kI kula ibaËI ³e´ 12,317.32 10,059.34

baI.Anya pircaalana rajasvaAaMtirk Kpt 29.68 35.60

inayaa-t laaBa 38.66 37.96

Anya 33.08 30.14

kula Anya pircaalana rajasva ³baI´ 101.42 103.70

p`caalana sao kula rajasva ³e†baI´ 12,418.74 10,163.04

e. sTa^k va ibaËI31 maaca - 2017

ivavarNa p`arMiBak sTa^k ibaËI Aitma sTa^km a a~a ma Ulya m a a~a ma Ulya m a a~a ma Ulya(T n a ) (kra oD , Épya o) (T n a ) (kra oD , Épya o) (T n a ) (kra oD , Épya o)

kccaa laaoha 5,607 10.40 146,970 311.25 6,310 15.73

blaUma 141,128 369.23 591,279 1,473.12 138,018 405.93

ibalaoT 13,401 36.51 22,187 65.86 7,924 24.75

pirsaijjat ]%pad 158,358 454.59 2,970,070 9,995.44 142,215 479.77

ivaivaQa*- kaok va kaok ]%pad 719,263 667.83 172,239 182.21 618,790 906.87

- Anya 1,117,558 334.90 1,392,160 289.43 1,662,748 510.89

kula 1,873.47 12,317.32 2,343.94

31 maaca - 2016

ivavarNa p`arMiBak sTa^k ibaËI Aitma sTa^km a a~a ma Ulya m a a~a ma Ulya m a a~a ma Ulya(T n a ) (kra oD , Épya o) (T n a ) (kra oD , Épya o) (T n a ) (kra oD , Épya o)

kccaa laaoha 99,002 213.62 207,184 375.01 5,607 10.40

blaUma 86,414 240.16 128,856 296.72 141,128 369.23

ibalaoT 32,038 99.71 39,307 111.98 13,401 36.51

pirsaijjat ]%pad 331,234 1,211.86 2,675,811 8,883.50 158,358 454.59

ivaivaQa*- kaok va kaok ]%pad 715,694 874.02 126,517 104.88 719,263 667.83

- Anya 1,065,743 490.58 1,436,157 287.26 1,117,558 334.90

kula 3,129.95 10,059.34 1,873.47

(*) Aa^ga-na gaOsaÊ Aa@saIjana gaOsa evaM naa[T/aojanagaOsa kI maa~a TI eca saI yaU ema maoM hO.]p naaoT:

(i) AMitma sTa^k maoM proYaNaÀp`hstna AiBakrNaaoM kI proYaNaÀp`hstna AiBakrNaaoM kI AiBarxaa maoM isqat 53018.88 Tna Saaimala hOÊ ijasaka maUlya 197.72

kraoD, Épyao hO (ipClao vaYa- 47407.706 TnaÊ maUlya 153.08 kraoD, Épyao).(ii) AMitma sTa^k ko AaMkD,o AaMtirk KptÊ pUÐjaIgat kaya-Ê kmaIÀAiQak maa~a ko samaayaaojana pScaat idyaa gayaa hO.(iii) Anya maoM ]p¹]%padÊ Aa^i@jalarI Saa^pÊ laaOh va [spat sËopÊ ~uiTpUNa-Ê tPt QaatuÊ Aakairt laaOh AyaskÊ sakla isaMTr va baosa ima@sa Saaimala hOM.

98

2 5 Anya Aaya (kraoD, Épyao )

ivavarNa samaaPt vaYa- ko ilae31 maaca- 2017 kao 31 maaca- 2016 kao

byaaja saMbaMQaI Aaya :

baOMk 0.28 0.29

kma-caairyaaoM kao ?Na 8.87 8.91

Anya 56.94 85.84

[-i@vaTI [MsT/maoMT\sa pr laaBaaMSa saMbaMQaI Aaya 0.15 -

ikrayao kI vasaUlaI 30.99 29.14

pirinaQaa-irt hjaa-naa 104.19 27.03

saMpi<aÊ saMyaM~ va ]pskr kI ibaËI pr inavala AiBalaaBa 0.52 0.34

Anapoixat p`avaQaanaaoM kao r_ krnaa 9.14 0.35

ivaivaQa p`aiPtyaaÐ ³naIcao ka naaoT doKoM) * 49.21 197.02

kula 260.29 348.92

naaoT:

*hudhud tUfana ko karNa hu[- xait ko ilae 354º03 kraoD, Épyao hmaaro saMSaaoiQat davao ko inaima<a baImaa kMpnaI Wara 2015¹16 tk ‘laoKagatBaugatana’ ko $p maoM 140º25 kraoD, Épyao kI raiSa ka Baugatana ikyaa gayaaÊ ijasao pUva- vaYaao-M maoM idKayaa gayaa. hudhud tUfana ko karNa hu[- xait saosaMbaMiQat vyaya kao Alaga¹Alaga sao phcaanato hue idKanaa kizna hOÊ AtÁ ]sao ivaiBanna p`mauK laoKa SaIYaao-M ko tht idKayaa gayaa.

2 6 Kpt kI ga[- saamaga`I kI laagat (kraoD, Épyao)

ivavarNa samaaPt vaYa- ko ilae31 maaca- 2017 kao 31 maaca- 2016 kao

kccaamaalakaoyalaa 4,593.87 2,997.01

kaok va kaok ba`Ija 33.42 -

laaOh Ayask 2,402.69 2,312.42

laa[ma sTaona 162.52 184.23

Daolaaomaa[T 125.60 129.19

isailakao maOMganaIja 333.24 267.71

forao- isailaka^na 51.98 52.24

AlyaUimainayama 82.93 67.90

maOMganaIja Ayask 2.38 2.76

poT/aoilayama kaok 19.02 17.54

samaud`I jala maOgnaosaa[T 15.70 27.28

Anya 30.38 21.06

kula 7,853.73 6,079.34

jaaoD,oM: T/ayala rna ]%padna sao p`aPt 244.01 837.50

GaTaeÐ: T/ayala rna ]%padna hotu p`yau> saamaga`I (1,088.58) (2,715.31)

GaTaeÐ: AMtr laoKa samaayaaojana¹kccaamaala Knana laagat (63.96) (59.94)

kula 6,945.20 4,141.59

99

27 pirsaijjat maala kI vastusaUcaI mao M pirvat-na evaM kaya-¹p`gait (kraoD, Épyao)ivavarNa 31 maaca- 2017 kao 31 maaca- 2016 kao

samaaPt vaYa- ko ilae samaaPt vaYa- ko ilaep`arMiBak sTa^k 1,873.47 3,129.95

GaTaeÐÁ AMitma sTa^k (2,343.94) (1,873.47)

(470.47) 1,256.48

GaTaeÐÁ sTa^k ko ]%pad Saulk maoM vaRiwÀ³kmaI´ 72.93 (106.76)

kula (397.54) 1,149.72

naaoT :

ivavarNa 31 maaca - 2017 31 maaca - 2016

inavala p`aPya maUlya ko Anau$p vastusaUcaI kI laagat ka maUlyaaMkna 241.23 965.54

inavala p`aPya maUlya ko Anau$p vastusaUcaI kI laagat ka maUlyaaMkna 229.37 726.43

vyaya $p mao M p`Baairt vastusaUcaI ka AvalaoKna 11.86 239.11

2 8 kma-caarI laaBa saMbaMQaI vyaya (kraoD, Épyao)ivavarNa 31 maaca- 2017 kao 31 maaca- 2016 kao

samaaPt vaYa- ko ilae samaaPt vaYa- ko ilaevaotna 1,835.73 1,616.94

BaivaYya inaiQa va Anya inaiQayaaoM maoM AMSadana 160.68 149.24

kma-caarI klyaaNa saMbaMQaI vyaya 167.41 115.69

kula 2,163.83 1,881.87

naaoT:

(i) kma-caarI laaBa saMbaMQaI vyayaÊ jaao }pr Saaimala nahIM hO evaM jaao inamna mao M p`Baairt: (kraoD, Épyao)

ivavarNa 31 maaca- 2017o 31 maaca- 2016pUÐjaIgat kaya- p`gaitÀinamaa-Na ko daOrana vyayavaotna 89.46 149.75

BaivaYya inaiQa va Anya inaiQayaaoM maoM kMpnaI ka AMSadana 8.06 12.01

kma-caarI klyaaNa saMbaMQaI vyaya 8.14 17.36

kula 105.66 179.12

2 9 iva<aIya laagat (kraoD, Épyao)

ivavarNa 31 maaca- 2017 kao 31 maaca- 2016 kaosamaaPt vaYa- ko ilae samaaPt vaYa- ko ilae

iva<aIya doyataAaoM sao saMbaMiQat vyaya :

ivadoSaI maud`a sauivaQaa 157.70 182.90

baOMk ?Na va vaaiNaijyak p~ 602.01 463.86

Anya 5.60 27.44

Anya ]Qaar saMbaMQaI laagat 2.43 2.50

kula 767.74 676.70

naaoT:

(i) iva<aIya laagat saMbaMQaI vyayaÊ jaao }pr Saaimala nahIM hO evaM jaao inamna mao M p`Baairt : (kraoD, Épyao)

ivavarNa 31 maaca - 2017 31 maaca - 2016

pUÐjaIgat kaya- p`gait/inamaa-Na ko daOrana vyayabyaaja - baOMk 252.80 215.41

kula 252.80 215.41

(ii) saamaanya ]Qaar ko maamalao maoMÊ 2016¹17 ko ilae ]Qaar saMbaMQaI laagat kI Baairt AaOsat dr 10º40‰ hO ³iva<a vaYa- 2015¹16Á 10º69‰´.

100

3 0 samaaPt vaYa- ko ilae maUlyah`asa va ?Namaaocana vyaya (kraoD, Épyao)

ivavarNa 31 maaca- 2017 kao 31 maaca- 2016 kaosamaaPt vaYa- ko ilae samaaPt vaYa- ko ilae

saMpi<aÊ saMyaM~ va ]pskr ka maUlyah`asa 643.88 351.32

AmaUt- pirsaMpi<ayaaoM ka ?Namaaocana 14.98 14.34

kula 658.86 365.66

31 Anya vyaya (kraoD, Épyao)

ivavarNa 31 maaca- 2017 kao 31 maaca- 2016 kaosamaaPt vaYa- ko ilae samaaPt vaYa- ko ilae

BaMDar va ihssao pujao- kI Kpt 484.55 564.36

ivaVut va [-MQana (naaoT 31º1 doKoM) 1,062.49 875.41

marmmat va AnaurxaNa (naaoT 31º2 doKoM) 353.81 299.74

laoKaprIxakaoM kao p`itdana (naaoT 31º3 doKoM) 0.24 0.27

ikrayaa 2.50 2.26

dr va Saulk 14.23 14.53

baImaa 22.78 22.42

p`hstna va sËop kI punaÁ p`aiPt 154.29 187.57

jaavak BaaD,a 531.00 583.21

AnausaMQaana va ivakasa vyaya 0.41 0.91

p`avaQaanaBaMDar maoM kmaIÀKraba saamaga`IÀopuranaI saamaga`IÀAp`yau> saamaga`I 2.24 4.40

saMdohaspd Aiga`ma va davao 1.70 1.22

saMdohaspd ?Na 0.08 0.04

Anya 0.63 -

ba+o Kato Dalanaaba+o Kato DalaI ga[- saMpi<aÊ saMyaM~ va ]pskr kI ibaËI pr haina 1.97 2.17

BaMDar maoM kmaIÀKraba saamaga`IÀopuranaI saamaga`IÀAp`yau> saamaga`I 0.19 0.03

saMdohaspd Aiga`ma va davao 0.05 0.04

ba+o Kato Dalaa gayaa AlaaBakarI Kana vyaya 7.88 -

ASaaoQya ?Na - 0.06

ivaivaQa 75.82 36.07

ef vaI TI pI ela maoM naaimat iva<aIya [MsT/maoMT\sa pr inavala ³AiBalaaBa´haina 84.21 22.74

dana 1.75 2.63

ivaivaQa vyaya (naaoT 31º4 doKoM) 151.06 234.74

kula 2,953.87 2,854.83

31.1 ivaVut va [-MQana (kraoD, Épyao)ivavarNa 31 maaca- 2017 kao 31 maaca- 2016 kao

samaaPt vaYa- ko ilae samaaPt vaYa- ko ilae

AiQap`aPt ivaVut 475.05 405.51

kaoyalaa 584.79 466.05

fnao-sa Aa^yalaÀela esa eca esaÀela DI Aao 2.65 3.85

kula 1,062.49 875.41

ivaVut va [-MQana kI laagat maoM saMyaM~ maoM ivaVut ]%padna kI laagat evaM AaMtirk Kpt ikyao jaanaovaalao kuC [-MQana t%vaaoM kI ]%padna laagat SaaimalanahIM hO. t%saMbaMQaI vyaya p`mauK laoKa SaIYaao-M ko AMtga-t Saaimala ikyaa gayaa hO.

101

31.2 marmmat va AnaurxaNa (kraoD, Épyao)

ivavarNa 31 maaca- 2017 kao 31 maaca- 2016 kaosamaaPt vaYa- ko ilae samaaPt vaYa- ko ilae

saMyaM~ va ]pskr 193.55 129.76

Bavana 30.11 34.38

Anya 130.15 135.60

kula 353.81 299.74

31.3 laoKaprIxakao M kao p`itdana (kraoD, Épyao)

ivavarNa 31 maaca- 2017 kao 31 maaca- 2016 kaosamaaPt vaYa- ko ilae samaaPt vaYa- ko ilae

laoKaprIxak ko $p maoM ¹ saaMivaiQak laoKaprIxaa 0.18 0.15

dUsarI hOisayat saokraQaana maamalao 0.02 0.02

Anya saovaa 0.01 0.06

vyaya kI p`itpUit- 0.03 0.04

kula 0.24 0.27

31.4 ivaiBanna vyaya (kraoD, Épyao)

ivavarNa 31 maaca- 2017 kao 31 maaca- 2016 kaosamaaPt vaYa- ko ilae samaaPt vaYa- ko ilae

tknaIkI saovaa 10.20 8.80

yaa~a vyaya 62.18 62.22

maud`Na va laoKna saamaga`I 1.99 2.19

Dak va dUrBaaYa 4.24 4.48

jala p`Baar 68.38 50.75

ivaiQak vyaya 1.93 1.29

baOMk p`Baar 3.16 1.06

saamaudaiyak ivakasa klyaaNa 6.78 6.10

saMrxaa vyaya 81.05 66.14

manaaorMjana vyaya 1.78 1.14

iva&apna 13.20 9.25

ivalaMba Saulk va GaaT BaaD,a 0.97 14.90

Aa[- esa Aao laoKaprIxaa vyaya 0.04 0.04

ibaËI vyaya 11.81 9.67

ivainamaya dr maoM AMtr ³inavala´ (116.63) (3.28)

kula 151.07 234.75

31.5 inagaimat saamaaijak daiya%va saMba MQaI vyaya ka ivavarNa (kraoD, Épyao)ivavarNa 31 maaca- 2017 kao 31 maaca- 2016 kao

samaaPt vaYa- ko ilae samaaPt vaYa- ko ilae

(e) vaYa- ko daOrana kMpnaI Wara vyaya ikyao jaanao hotu Apoixat raiSa SaUnya SaUnya(baI) vaYa- ko daOrana Kca- kI ga[- raiSa - inamaa-Na/iksaI pirsaMpi<a ka AiQaga`hNa 0.03 SaUnya - ]prao> sao iBanna AaSaya hotu 8.53 8.73

kula 8.56 8.73

102

31.6 vyayaÊ jaao Anya vyaya mao M Saaimala nahI^ ikyaa gayaa hO AaOr jaao inamnailaiKt hotu p`Baairt hao: (kraoD, Épyao)

ivavarNa 31 maaca- 2017 kao 31 maaca- 2016 kaosamaaPt vaYa- ko ilae samaaPt vaYa- koilae

pUÐjaIgat kaya- kI p`gaitÀinamaa-Na ko daOrana vyayaivaVut va [-MQana 2.52 4.96

marmmat va AnaurxaNa ¹ saMyaM~ va ]pskr evaM Anya - 0.72

saMrxaa vyaya 2.96 3.91

yaa~a vyaya 4.75 5.03

DakÊ tar va dUrBaaYa 0.22 0.15

jala p`Baar 16.98 26.75

iva&apna 0.64 0.78

tknaIkI pramaSa-data 0.14 -

kula 28.21 42.30

3 2 Anaupalana saMbaMQaI ivavarNa

yao kMpnaI ko p`qama Alaga iva<aIya ivavarNa hOMÊ ijanhoM BaartIya laoKakrNa maanak evaM BaartIya laoKakrNa maanak 101 ko Anau$p tOyaar ikyaa gayaa hOÁBaartIya laoKakrNa maanak kao phlaI baar Apnaayaa gayaa hO.

kMpnaI ³laoKa´ inayamaÊ 2014 ³Aa[- jaI e e pI´Ê jaao phlao jaI e e pI qaaÊ ko inayama 7 ko saaqa pizt kMpnaI AiQainayama kI Qaara 133 ko AQaInainaQaa-irt Anausaar Baart maoM saamaanyatÁ svaIÌt BaartIya laoKakrNa isawaMtaoM ko Anau$p saMvyavahar ikyaa gayaa. [sa saMvyavahar sao kMpnaI ko irpaoTo-Dtulana p~Ê laaBa va haina ivavarNa evaM nakdI p`vaah iksa p`kar p`Baaivat hueÊ [sakI vyaa#yaa naaoT 43 maoM dI gayaI hO.

iva<aIya ivavarNaÊ inadoSak maMDla Wara 1 isatMbarÊ 2017 kao jaarI ikyao jaanao hotu p`aiQaÌt hOM.

3 3 Aaklana va fOsalao ka ]pyaaoga

Agalao iva<a vaYa- maoM vaastivak samaayaaojana jaOsao mah%vapUNa- jaaoiKma vaalaI QaarNaa evaM Anaumaana saMbaMQaI AinaiScattaAaoM kao inamnailaiKt naaoT\sa maoM Saaimala ikyaagayaa hOÁ

naaoT 8 – kr saMbaMQaI hainayaaoM ka ]pyaaoga

naaoT 34 – inaiScat laaBa daiya%vaaoM ka maapna

naaoT\sa 19 evaM 39 – p`avaQaana evaM Aakismak vyaya

3 4 kma-caarI laaBa

( i ) saovaainavaRi<a laaBa yaaojanaa hotu AMSadana

saovaainavaRi<a laaBa yaaojanaa ³inayaui> pScaat laaBa ¹ inaiScat AMSadana yaaojanaa´ ko $p maoM 6.48 kraoD, Épyao (31 maaca- 2016: 6.16 kraoD, Épyao) laaBava haina Kato ko ivavarNa maoM AaOr 0º35 kraoD, Épyao caalaU pUÐjaIgat kaya- maoM 0º35 kraoD, Épyao ³31 maaca- 2016Á 0º66 kraoD, Épyao idKayao gayao.

( i i ) inayaui> pScaat laaBa ka saamaanya ivavarNa

e) BaivaYya inaiQa

kMpnaI BaivaYya inaiQa maoM pUva- inaQaa-irt dr pr ek Alaga nyaasa kao inaiScat AMSadana ka Baugatana krtI hOÊ jahaÐo inaiQayaaoM ka svaIÌt p`itBaUit jamaa maoMinavaoSa ikyaa jaata hO. nyaasa kao Baart sarkar Wara inaQaa-irt Anausaar saBaI sadsyaaoM kao AMSadana pr nyaUnatma byaaja dr ka Baugatana krnaa haogaa.inavaoSaaoM ko p`itlaaBa AaQaairt AMSadana kI byaaja dr maoM GaaoiYat dr kI tulanaa maoM kmaI laanao tk kMpnaI ka daiya%va saIimat hO. inaiScat laaBa yaaojanaaAaoMsao kMpnaI kao dIGa-kailak jaaoiKmaÊ maud`a saMbaMQaI jaaoiKmaÊ byaaja dr jaaoiKma AaOr baajaar ³inavaoSa´ saMbaMQaI jaaoiKma jaOsao baImaaMikk jaaoiKma haoto hOM.

baI) ]pdana

kMpnaI maoM Baart kI inaiScat laaBa ]pdana yaaojanaa hOÊ jaao ]pdana Baugatana AiQainayamaÊ 1972 Wara saMcaailat haotI hO. ]pdana yaaojanaa kma sao kma 5vaYa- tk lagaatar saovaa krnaovaalao kma-caarI kao saovaainavaRi<aÀkMpnaI sao Alaga haoto samaya saovaa pUNa- ikyao hue p`%yaok vaYa- hotu 15 idna ko vaotna ko hkdarbanaatI hO. ]pdana kI inaiScat laaBa yaaojanaa ekla ]pdana nyaasaÊ jaao kMpnaI sao ivaiQak $p sao Alaga hOÊ Wara saMcaailat haotI hO.

103

]pdana hotu kMpnaI Wara pUNa-tÁ inaiQa kI vyavasqaa kI jaatI hO. inaiQa kI AavaSyaktaeÐ yaaojanaa kI inaiQa saMbaMQaI naIityaaoM maoM inaQaa-irt ]pdana inaiQa kobaImaaMikk maapna pr AaQaairt haotI hOM. yaaojanaa maoM kma-caarI ka AMSadana nahIM haota.

saI) saovaainavaRi<a inapTana laaBa

saovaainavaR<a kma-caarIÊ ]nako AaiEat evaM saovaakala ko daOrana maRt kma-caarI ko AaiEat BaI Apnao sqaa[- inavaasa sqaana tk yaa~a va pirvahna vyaya ko hkdarhaoto hOM.

DI) saovaainavaRi<a icaik%saa laaBa

saovaainavaR<a kma-caarI kao kMpnaI ko Asptala maoMÀsvaasqya baImaa naIit ko tht icaik%saa laaBa kI sauivaQaa dI jaatI hO.

[-) ivada[- yaaojanaa

kMpnaI sao saovaainavaR<a p`%yaok kma-caarI kao 10 ga`ama saaonaa idyaa jaata hO. yah yaaojanaa kMpnaI ko saBaI inayaimat kma-caairyaaoM ko ilae laagaU hO.

( i i i ) inayaui> pScaat inaiScat laaBa daiya%va ko saMbaMQa maoM ‘kma-caarI laaBa’ ko maamalao maoM BaartIya laoKakrNa maanak 19 ko AQaIna ApoixatAnausaar Anya p`kTIkrNa

- ]pdana (` kraoD,)

ivavarNa 31 maaca - 2017 31 maaca - 2016

inaiScat laaBa daiya%va ko vat-maana maUlya ka samaaQaanavaYa- ko p`arMBa maoM SaoYa 779.01 764.97

pd<a laaBa (46.58) (39.28)

caalaU saovaa laagat 7.51 10.38

byaaja kI laagat 59.70 58.88

daiya%va saMbaMQaI baImaaMikk hainaÀ³AiBalaaBa´ 26.62 (15.94)

vaYa- ko AMt maoM SaoYa 826.26 779.10

yaaojanaa pirsaMpi<ayaaoM ko vat-maana maUlya ka samaaQaanavaYa- ko p`arMBa maoM SaoYa 790.86 753.66

yaaojanaa maoM idyao gayao AMSadana 1.60 11.31

pd<a laaBa (46.58) (39.28)

p%yaaiSat pitlaaBa 60.70 57.69

yaaojanaa pirsaMpi<ayaaoM pr baImaaMikk AiBalaaBaÀ³haina´ 5.68 7.48

vaYa- ko AMt maoM SaoYa 812.27 790.86

inavala inaiScat laaBa doyata ³pirsaMpi<a´ 13.99 (11.85)

laaBa va haina maoM idKayaa gayaa vyayacaalaU saovaa laagat 7.51 10.38

byaaja kI laagat (1.00) 0.44

gat saovaa AiBalaaBa - -

byaaja saMbaMQaI Aaya - -

6.51 10.82

Anya vyaapk Aaya maoM idKayao gayao punaÁ maapnainaiScat laaBa daiya%va saMbaMQaI baImaaMikk ³AiBalaaBa´Àhaina 26.62 (15.19)

yaaojanaa pirsaMpi<ayaaoM pr vaastivak p`itlaaBa evaM byaaja saMbaMQaI Aaya maoM AMtr ¹³AiBalaaBa´Àhaina (5.68) (7.48)

20.94 (22.67)

yaaojanaa pirsaMpi<ayaaÐnakd va nakd sama raiSa 1.82 -

baImaakta- Wara jauTa[- ga[- inaiQa 810.45 790.86

2017¹18 maoM kMpnaI Wara inaiScat laaBa yaaojanaa maoM ` 13.99 kraoD, ko AMSadana ko Baugatana ka Anaumaana hO.

104

- saovaainavaRi<a icaik%saa laaBa (` kraoD,)

ivavarNa 31 maaca - 2017 31 maaca - 2016

inaiScat laaBa daiya%va ko vat-maana maUlya ka samaaQaana

vaYa- ko p`arMBa maoM SaoYa 348.26 237.80

pd<a laaBa (5.70) (7.37)

caalaU saovaa laagat 14.25 9.73

byaaja saMbaMQaI laagat 27.29 18.26

daiya%va pr baImaaMikk hainaÀ³AiBalaaBa´ 30.12 89.84

vaYa- ko AMt maoM SaoYa 414.22 348.26

laaBa va haina maoM idKayaa gayaa vyayacaalaU saovaa laagat 14.25 9.73

byaaja saMbaMQaI laagat 27.29 18.26

gat saovaa AiBalaaBa - -

byaaja saMbaMQaI Aaya - -

41.54 27.99

Anya vyaapk Aaya maoM idKayao gayao punaÁ maapnainaiScat laaBa daiya%va saMbaMQaI baImaaMikk ³AiBalaaBa´Àhaina 30.12 89.84

30.12 89.84

- saovaainavaRi<a inapTana laaBa (` kraoD,)

ivavarNa 31 maaca - 2017 31 maaca - 2016

inaiScat laaBa daiya%va ko vat-maana maUlya ka samaaQaanavaYa- ko p`arMBa maoM SaoYa 42.35 37.16

pd<a laaBa (3.23) (2.60)

caalaU saovaa laagat 2.03 1.79

byaaja saMbaMQaI laagat 3.22 2.80

daiya%va pr baImaaMikk hainaÀ³AiBalaaBa´ 1.10 3.20

vaYa- ko AMt maoM SaoYa 45.46 42.35

laaBa va haina maoM idKayaa gayaa vyayacaalaU saovaa laagat 2.03 1.79

byaaja saMbaMQaI laagat 3.22 2.80

gat saovaa AiBalaaBa - -

5.25 4.58

Anya vyaapk Aaya maoM idKayao gayao punaÁ maapnainaiScat laaBa daiya%va saMbaMQaI baImaaMikk ³AiBalaaBa´Àhaina 1.10 3.20

1.10 3.20

105

- ivada[- yaaojanaa (` kraoD,)

ivavarNa 31 maaca - 2017 31 maaca - 2016

inaiScat laaBa daiya%va ko vat-maana maUlya ka samaaQaanavaYa- ko p`arMBa maoM SaoYa 35.48 34.12

pd<a laaBa (1.21) (1.01)

caalaU saovaa laagat 0.88 0.85

byaaja saMbaMQaI laagat 2.75 2.62

daiya%va pr baImaaMikk hainaÀ³AiBalaaBa´ (0.06) (1.10)

vaYa- ko AMt maoM SaoYa 37.85 35.48

laaBa va haina maoM idKayaa gayaa vyayacaalaU saovaa laagat 0.88 0.85

byaaja saMbaMQaI laagat 2.75 2.62

gat saovaa AiBalaaBa - -

3.64 3.47

Anya vyaapk Aaya maoM idKayao gayao punaÁ maapnainaiScat laaBa daiya%va saMbaMQaI baImaaMikk ³AiBalaaBa´Àhaina (0.06) (1.10)

(0.06) (1.10)

baImaa Mikk QaarNaairpaoiT-Mga itiqa pr maUlaQana baImaaMikk Anaumaana (Baairt AaOsat ko $p maoM GaaoiYat): (` kraoD, )

ivavarNa 31 maaca - 2017 31 maaca - 2016

ba+a dr 7.40% 7.90%

xaitpUit- straoM maoM vaRiw dr 7.00% 7.00%

yaaojanaa pirsaMpi<ayaaoM pr p`%yaaiSat p`itlaaBa 7.40% 7.90%

icaik%saa maud`asfIit dr 5.00% 5.00%

Aisqarta ivaSlaoYaNa

irpaoiT-Mga itiqa pr saMbaw iksaI baImaaMikk maanyata maoM Anya maanyataAaoM kao isqar rKto hue maoM ]pyau> saMBaaivat pirva-tnaaoM sao inaiScat laaBa daiya%va huAa hO AaOrcaalaU saovaa laagat kI raiSa inamnaanausaar hOÁ

- ]pdana (` kraoD,)

ivavarNa 31 maaca - 2017 31 maaca - 2016

vaRiw kma I vaRiw kma I

1. Anaumaainat ba+o dr maoM 0º5‰ badlaava ka p`Baava- inaiScat laaBa daiya%va (29.42) 31.16 (10.55) 30.27

- caalaU saovaa laagat (0.85) 0.24 (3.33) (2.34)

2. Anaumaainat vaotna vaRiw dr maoM 0º5‰ badlaava ka p`Baava- inaiScat laaBa daiya%va 3.18 (3.30) 21.96 (3.25)

- caalaU saovaa laagat (0.28) (0.34) (2.43) (3.27)

106

halaaÐik yaaojanaa ko AMtga-t p`%yaaiSat nakd p`vaah ko pUNa- ivatrNa kao ivaSlaoYaNa hotu ivacaar maoM nahIM ilayaa jaataÊ laoikna ]sasao idyao gayao Anausaar Aisqarta Anaumaanalagaayaa jaa sakta hO.

iv. BaivaYya inaiQa :

vaYa- ko daOrana BaivaYya inaiQa hotu kMpnaI Wara p`d<aÀdoya AMSadana kI raiSa laaBa va haina ko ivavarNa maoM idKa[- ga[-. kMpnaI ko BaivaYya inaiQa nyaasa kao kma-caarIBaivaYya inaiQa kI Qaara 17 evaM ivaiBanna p`avaQaana AiQainayamaÊ 1952 ko AMtga-t CUT dI ga[- hO. CUT donao sao saMbaMiQat Satao-M oko Anau$p inayaao>a kao baohtr krnaahaogaa AaOr nyaasa Wara saaMivaiQak dr kI tulanaa maoM GaaoiYat bjaaya dr maoM kao[- ivasaMgait hao tao ]sakI Barpa[- krnaI haogaI. kMpnaI inakT BaivaYya maoM kMpnaI kIpirsaMpi<ayaaoM evaM inaiQayaaoM tqaa inavaoSa saMbaMQaI p`itlaaBa ko maamalao maoM Aagao iksaI daiya%va kI Apoxaa nahIM krtI hO. [sa naaoT kao naaoT saM³34´(ii) ³e´ ko saaqapZ,a jaaya.

- saovaainavaRi<a icaik%saa laaBa (` kraoD,)

ivavarNa 31 maaca - 2017 31 maaca - 2016

vaRiw kma I vaRiw kma I

1. Anaumaainat ba+o dr maoM 0º5‰ badlaava ka p`Baava- inaiScat laaBa daiya%va (32.17) 36.17 (27.07) 30.38

- caalaU saovaa laagat 1.38 4.18 3.41 5.76

2. Anaumaainat icaik%saa maud`asfIit dr maoM 0º5‰ badlaava ka p`Baava- inaiScat laaBa daiya%va 37.76 (33.73) 31.87 (28.50)

- caalaU saovaa laagat 4.25 1.32 5.83 3.35

- saovaainavaRi<a inapTana laaBa (` kraoD,)

ivavarNa 31 maaca - 2017 31 maaca - 2016

vaRiw kma I vaRiw kma I

Anaumaainat ba+o dr maoM 0º5‰ badlaava ka p`Baava- inaiScat laaBa daiya%va (1.71) 1.82 (1.64) 1.75

- caalaU saovaa laagat 0.07 0.24 0.17 0.33

- ivada[- yaaojanaa (` kraoD,)

ivavarNa 31 maaca - 2017 31 maaca - 2016

vaRiw kma I vaRiw kma I

Anaumaainat ba+o dr maoM 0º5‰ badlaava ka p`Baava- inaiScat laaBa daiya%va (1.78) 1.93 (1.69) 1.82

- caalaU saovaa laagat 0.01 0.11 (0.01) 0.08

107

3 5 pUÐjaIgat p`baMQana

kMpnaI ka ]_oSya hO ik inavaoSakÊ ?Nadata ka ivaSvaasa evaM baajaar maoM ApnaI isqait banaayao rKnao tqaa vyaapar maoM BaavaI ivakasa hotu ek saSa> pUÐjaIgatAaQaar ka AnaurxaNa ikyaa jaaya.

kMpnaI ‘samaayaaoijat [-i@vaTI’ maoM ‘samaayaaoijat inavala ?Na’ ko Anaupat ko ]pyaaoga ko maaQyama sao pUÐjaI ka AnauEavaNa krtI hO. [sako ilae samaayaaoijatinavala ?Na kao byaaja vaalao ?Na saiht kula doyataAaoM evaM ]Qaar tqaa iva<aIya p+aoM ko tht daiya%vaÊ kma nakd va nakd sama raiSa ko $p maoM pirBaaiYatikyaa jaata hO. samaayaaoijat [-i@vaTI maoM nakd pvaah bacaava raiSa va laagat bacaava raiSa hao tao ]sakI maa~a maoM saMicat raiSa sao iBanna [-i@vaTI ko saBaI GaTkSaaimala hOM.

irpaoiT-Mga itiqa pr kMpnaI ko samaayaaoijat inavala ?Na ka [-i@vaTI Anaupat inamnaanausaar hOÁ

ivavarNa 31 maaca - 2017 31 maaca - 2016 1 Ap`Ola 2015

kula doyataeÐ 18,503.65 14,267.22 12,418.63

GaTaeÐÁ nakd va nakd sama raiSa 53.90 45.56 63.94

samaayaaoijat inavala ?Na 18,449.75 14,221.66 12,354.69

kula [-i@vaTI 8,569.66 9,868.83 11,517.83

GaTaeÐÁ laagat bacaava - - -

samaayaa oijat [-i@vaTI 8,569.66 9,868.83 11,517.83

samaayaaoijat inavala ?Na ka samaayaaoijat [-i@vaTI Anaupat 2.15 1.44 1.07

3 6 p`it Saoyar Aja-namaUla Aja-na p`it Saoyarinamna ivaBaajana ko maaQyama sao maUla Aja-na p`it Saoyar kI gaNanaa:- samaUh ko svaaimayaaoM kao sa`aotjanya laaBa- iva<a vaYa- ko daOrana bakayaa [-i@vaTI SaoyaraoM kI Baairt AaOsat saM#yaa Wara:[-i@vaTI SaoyarQaarkaoM kao sa`aotjanya laaBa kI gaNanaa evaM maUla Aja-na p`it Saoyar kI gaNanaa hotu bakayaa [-i@vaTI SaoyaraoM kI Baairt AaOsat saM#yaa ka ivavarNainamnaanausaar hOÁ

ivavarNa 31 maaca - 2017 31 maaca - 2016

i. [-i@vaTI SaoyarQaarkaoM kao sa`aotjanya laaBaÀ³haina´ (` kraoD,) (1,263.16) (1,603.72)

ii. vaYa- ko daOrana bakayaa [-i@vaTI SaoyaraoM kI Baairt AaOsat saM#yaa 4,889,846,200 4,889,846,200

iii. AMikt maUlya p`it Saoyar (`) 10 10

maUla va Da[lyaUToD [- pI esa (`) (2.58) (3.28)

vaYa- ko daOrana kMpnaI ko pasa kao[- saMBaavya Da[lyaUiTva [-i@vaTI Saoyar nahIM hOM.

37 p+a

e. p+akta- ko naama pr pircaalana p+a

kMpnaI nao r_ krnao yaaogya pircaalana p+o ko tht p+a donao kI sauivaQaa p`dana kI hO. AtÁ kMpnaI ko ilae BaartIya laoKakrNa maanak 17 ko p`avaQaanaaoM

ko Anausaar p+o saMbaMQaI Aaya ko p`kTIkrNa kI AavaSyakta nahIM hO.

baI. p+odar ko naama pr pircaalana p+a

kMpnaI nao r_ krnao yaaogya p+o krar ko AQaIna ivaiBanna kayaa-layaaoM ko p+o ilayao hOM. AtÁ kMpnaI kao BaartIya laoKakrNa maanak 17 ko p`avaQaanaaoM ko

Anausaar BaavaI p+o BaugatanaaoM ko p`kTIkrNa kI AvaSyakta nahIM hO.

108

38

iva<

aIya

[MsT/m

aoMT\sa ¹

nyaayasaMgat

maUl

ya v

a ja

aoiKma

p`baMQ

ana

e.

laoK

akrN

a vag

aI-krN

a va

nyaay

asaMgat

maUl

yaina

mna saar

NaI s

ao Aga`s

aairt

raiS

a evaM

iva<aIya

pirsaMp

i<aya

aoM va i

va<aIy

a doyat

aAaoM k

o nyaay

asaMgat

maUlya e

vaM nya

ayasaMg

at ma

Ulya A

nauËma

maoM ]n

ako str

saih

t iva

varNa p

`stut

hOÁ 3

1 maa

ca- 2

01

7(k

raoD,

Épyao)

ivav

arNa

nyaay

asaMg

atmaUly

a Wa

rap`it

rixa

t[Ms

T/maoMT

\sa

ef v

aI TI

pI

elaÊ

Anya

maoMA

inavaay

a-tÁ

Any

a iva<

aIya

pirs

aMpi<

ayaaÐ ¹

?Na

maaoc

ana

laag

at

Any

a iva<

aIya

doyat

aeÐ ¹

?Na

maaoc

ana

laag

at

kula

Aga`sa

airt

raiS

ast

r 1

str

2st

r 3

kula

Aga`sa

airt

raiS

anyaay

asaMg

at m

aUlya

nyaay

asaMgat

maUl

ya p

r maa

pI g

a[-

iva<

aIya

pirs

aMpi<

ayaaÐ

Anya

aoM maoM i

navaoSa*

0.0

0 0

.00

- 0

.00

- -

0.0

0 -

- -

-

nyaay

asaMgat

maUlya

pr n

a maa

pI g

a[-

iva<

aIya

pirs

aMpi<

ayaaÐ

p`itB

aUit jama

a* 2

83

.33

28

3.3

3 -

kma-c

aairy

aaoM kao ?

Na 6

0.6

0 6

0.6

0 -

?Na va

Aiga

`ma 1

18

.77

11

8.7

7 -

vyaap

ar p

`aPya*

87

8.8

0 8

78

.80

-

p`aod\B

aUt by

aaja*

14

2.9

6 1

42

.96

-

nakd

va nak

d sam

a raiS

a* 5

3.9

0 5

3.9

0 -

Anya

p`aPy

a* 8

4.3

8 8

4.3

8 -

- -

-

- -

1,6

22

.74

- 1

,62

2.7

4 -

- -

-

nyaay

asaMgat

maUl

ya p

r maa

pI g

a[-

iva<

aIya

doyat

aeÐ

byaaj

a dr

svaOp

- -

- -

- -

ivaina

maya v

aayad

a saMiv

ada

13

8.3

8 1

38

.38

- 1

38

.38

- 1

38

.38

- 1

38

.38

- -

13

8.3

8 -

13

8.3

8 -

13

8.3

8

nyaay

asaMgat

maUlya

pr n

a maa

pI g

a[-

iva<

aIya

doyat

aeÐ*

saMrixa

t baOMk

?Na

7,8

47.0

6 7

,84

7.0

6 -

-

AsaMr

ixat

baOMk ?

Na 4

,38

1.3

6 4

,38

1.3

6 -

vaaiNaij

yak p

~ 1

,97

7.1

3 1

,97

7.1

3 -

paod\B

aUt by

aaja

51

.79

51

.79

-

paod\B

aUt A

aya 2

.09

2.0

9 -

vyaap

airk d

oya 1

,03

7.8

5 1

,03

7.8

5 -

p`aPt

p`it

BaUit

jamaa

13

.51

13

.51

-

bayaan

aa jamaa

raiS

a 2

71

.89

27

1.8

9 -

davaa

oM ko in

aima<a d

oya raiSa

- -

-

pUÐjaIg

at laona

dar

19

8.2

6 1

98

.26

-

Anya

doyat

aeÐ

2,7

24

.80

2,7

24

.80

- -

-

- -

- 1

8,5

05

.74

18

,50

5.7

4 -

- -

-

* iv

a<aIy

a ivav

arNa ma

oM idK

a[- ga

[- [na i

va<aIy

a [MsT

/maoMT\sa

kI A

ga`saairt

raiS

a Apn

ao nyaa

yasaMga

t maUl

ya ko na

jadI

k h

OM.

109

31

maa

ca- 2

01

6(k

raoD,

Épyao)

ivav

arNa

nyaay

asaMg

atmaUly

a Wa

rap`it

rixa

t[Ms

T/maoMT

\sa

ef v

aI TI

pI

elaÊ

Anya

maoMA

inavaay

a-tÁ

Any

a iva<

aIya

pirs

aMpi<

ayaaй

?Na

maaoc

ana

laag

at

Any

a iva<

aIya

doyat

aeй

?Na

maaoc

ana

laag

at

kula

Aga`sa

airt

raiS

ast

r 1

str

2st

r 3

kula

Aga`sa

airt

raiS

a

nyaay

asaMgat

maUlya

pr m

aapI

ga[-

iva<

aIya

pirs

aMpi<

ayaaÐ

- -

- -

-

Anya

maoM in

avaoSa

* 0

.00

0.0

0

- 0

.00

- -

0.0

0 -

- -

-

nyaay

asaMgat

maUlya

pr n

a maa

pI g

a[-

iva<

aIya

pirs

aMpi<

ayaaÐ

p`itB

aUit jamaa*

16

3.0

5 1

63

.05

kma-c

aairy

aaoM kao ?

Na 5

5.1

3 5

5.1

3

?Na va

Aiga

`ma 1

49

.95

14

9.9

5 -

- -

-

vyaap

ar p

`aPya*

95

6.7

8 9

56

.78

paod\B

aUt by

aaja*

11

8.4

5 1

18

.45

nakd

va nak

d sam

a raiS

a* 4

5.5

6 4

5.5

6 -

- -

-

Anya

paPy

a* 1

05

.31

10

5.3

1

- -

1,5

94

.23

- 1

,59

4.2

3 -

- -

-

nyaay

asaMgat

maUlya

pr m

aapI

ga[-

iva<

aIya

doyat

aeÐ

byaaja d

r sva

Op 0

.36

0.3

6 -

0.3

6 -

0.3

6

ivaina

maya v

aayad

a saMiv

ada

53

.81

53

.81

53

.81

53

.81

- 5

4.1

7 -

- 5

4.1

7 -

54

.17

- 5

4.1

7

naayas

aMgat

maUl

ya pr

na

maapI

ga[

-iva<

aIya

doyat

aeÐ*

saMrixa

t baOMk

?Na

4,6

17.2

8 4

,61

7.2

8 -

- -

-

AsaMr

ixat

baOMk ?

Na 4

,49

2.2

9 4

,49

2.2

9

vaaiNaij

yak p

~ 1

,28

1.5

5 1

,28

1.5

5 -

- -

-

paod\B

aUt by

aaja

31

.76

31

.76

paod\B

aUt A

aya 2

.21

2.2

1

vyaap

airk d

oya 7

33

.56

73

3.5

6

p`aPt

p`it

BaUit

jamaa

13

.05

13

.05

bayaan

aa jamaa

raiS

a 2

32

.47

23

2.4

7

davaa

oM ko in

aima<a d

oya raiSa

- -

pUÐjaIg

at laona

dar

24

4.9

3 2

44

.93

Anya

doyat

aeÐ

2,6

20

.33

2,6

20

.33

- -

-

14

,26

9.4

3

14

,26

9.4

3-

--

-

* iv

a<aIy

a ivav

arNa ma

oM idK

a[- ga

[- [na i

va<aIy

a [MsT

/maoMT\sa

kI A

ga`saairt

raiS

a Apn

ao nyaa

yasaMga

t maUl

ya ko na

jadI

k h

OM.

110

1 A

p`Ola

20

15

(` k

raoD,)

nyaay

asaMgat

maUlya

pr m

aapI

ga[-

iva<

aIya

pirs

aMpi<

ayaaÐ

- -

- -

-

Anya

maoM in

avaoSa

* 0

.00

0.0

0 -

- -

-

- -

- -

- -

- -

-

nyaay

asaMgat

maUlya

pr n

a maa

pI g

a[-

iva<

aIya

pirs

aMpi<

ayaaÐ

p`itB

aUit jamaa*

15

3.3

9 1

53

.39

- -

- -

kma-c

aairy

aaoM kao ?

Na 5

1.0

7 5

1.0

7

?Na va

Aiga

`ma 1

81

.51

18

1.5

1

vyaap

ar p

`aPya*

1,0

34

.10

1,0

34

.10

paod\B

aUt by

aaja*

90

.38

90

.38

nakd

va nak

d sam

a raiS

a* 6

3.9

4 6

3.9

4 -

- -

-

Anya

paiP

ya* 1

21

.73

12

1.7

3

- -

1

,69

6.1

2 -

1

,69

6.1

2 -

- -

-

nyaay

asaMgat

maUlya

pr m

aapI

ga[-

iva<

aIya

doyat

aeÐ

ivaina

maya v

aayad

a saMiv

ada

31

.42

31

.42

31

.42

31

.42

- 3

1.4

2 -

- 3

1.4

2 -

31

.42

- 3

1.4

2

nyaay

asaMgat

maUlya

pr n

a maa

pI g

a[-

iva<

aIya

doyat

aeÐ*

saMrixa

t baOMk

?Na

2,3

39

.70

2,3

39

.70

- -

- -

AsaMr

ixat

baOMk ?

Na 4

,82

7.9

2 4

,82

7.9

2

vaaiNaij

yak p

~ 1

,48

3.1

1 1

,48

3.1

1

p`itd

oya A

iQamaa

nya S

aoyar

28

5.0

8 2

85

.08

paod\B

aUt by

aaja

6.5

2 6

.52

paod\B

aUt A

aya 2

.97

2.9

7

vyaap

ar pa

Pya 6

00

.60

60

0.6

0 -

- -

-

p`aPt

p`it

BaUit

jamaa

18

.66

18

.66

- -

- -

bayaan

aa jamaa

raiS

a 2

02

.68

20

2.6

8

davaa

oM ko in

aima<a d

oya raiSa

- -

pUÐjaIg

at laona

dar

89

.65

89

.65

Anya

doyat

aeÐ

2,5

64

.71

2,5

64

.71

- -

-

12

,42

1.6

0

12

,42

1.6

0 -

- -

-

* iv

a<aIy

a ivav

arNa ma

oM idK

a[- ga

[- [na i

va<aIy

a [MsT

/maoMT\sa

kI A

ga`saairt

raiS

a Apn

ao nyaa

yasaMga

t maUl

ya ko na

jadI

k h

OM.

ivav

arNa

nyaay

asaMg

atmaUly

a Wa

rap`it

rixa

t[Ms

T/maoMT

\sa

str

1st

r 2

str

3k

ula

Aga`sa

airt

raiS

a

ef v

aI TI

pI

elaÊ

Anya

maoMA

inavaay

a-tÁ

Any

a iva<

aIya

pirs

aMpi<

ayaaÐ

¹?Na

maaoca

nala

agat

Any

a iva<

aIya

doyat

aeй

?Na

maaoc

ana

laag

at

kula

Aga`sa

airt

raiS

a

111

saI . iva<aIya jaaoiKma p`baMQana

jaaoiKma p`baMQana ZaÐcaa

iva<aIya [MsT/maoMT\sa ko maamalao maoM kMpnaI ivaiBanna jaaoiKmaaoM ka saamanaa kr rhI hO. kMpnaI kI iva<aIya pirsaMpi<a evaM doyataAaoM ka EaoNaIvaar ivavarNa naaoT 38e maoM idyaa gayaa hO. mau#yatÁ baajaar jaaoiKmaÊ saaK jaaoiKma AaOr calainaiQa jaaoiKma Aaid jaaoiKma ko p`kar hOM. kMpnaI ko jaaoiKma p`baMQana ka samanvayakaya- mau#yaalaya maoM inadoSak maMDla ko sahyaaoga sao ikyaa jaata hO AaOr iva<aIya baajaar kI AinaiScatta ko p`Baava kao kma krto hue kMpnaI kI AlpavaiQasao maQyaavaiQa nakd pvaah kao saMrixat krnao pr saiËya Qyaana idyaa jaata hO. dIGaa-vaiQa iva<aIya inavaoSa ko maaQyama sao dIGa-kailak pitlaaBa paPt ikyao jaatohOM. kMpnaI iva<aIya pirsaMpi<ayaaoM ka ]pyaaoga na sa+o vyaapar hotu krtI hO AaOr na hI ]nhoM sahI ivaklp maanatI hO. mah%vapUNa- iva<aIya jaaoiKmaaoM ko kMpnaIpr p`Baava ka ivavarNa naIcao p`stut hOÁ

kMpnaI pr iva<aIya [MsT/maoMT\sa sao ]%pnna inamna jaaoiKmaaoM ka p`Baava rhta hOÁ

i) saaK jaaoiKma

ii) calainaiQa jaaoiKma

iii) baajaar jaaoiKma

i) saaK jaaoiKma

saaK jaaoiKma sao iksaI ga`ahk Aqavaa iva<aIya [MsT/maoMT\sa ko iksaI p`itpxakar ko saMivadagat daiya%vaaoM kI pUit- maoM Asafla hao jaanaoÊ tqaa mau#yatÁ ga`ahkaoMÂevaM ?NaaoM sao kMpnaI kao haonaovaalaI p`aiPtyaaoM ko karNa ]%pnna iva<aIya haina AiBapot hOM.

iva<aIya pirsaMpi<ayaaoM kI Aga`saairt raiSa sao saaK jaaoiKma ka AiQaktma p`Baava spYT haota hO.

vyaapar paPya AaOr ?Na

kMpnaI mau#yatÁ p`%yaok ga`ahk kI vaOyai>k ivaSaoYataAaoM ko karNa hI saaK jaaoiKma sao p`Baaivat hu[- hO. halaaÐikÊ p`baMQana BaI ]VaogaÊ jahaÐ ga`ahk kaya-krto haoMÊ ko saaqa jauD,o ?NaaoM saiht Apnao ga`ahk AaQaar ko saaK jaaoiKma ko p`Baava ko GaTkaoM pr ivacaar krtI hO.

nauksaana draoM kI gaNanaaÊ bakayaa raiSa kao Ëimak carNaaoM maoM ba+o Kato maoM Dalato hue p`aPya kI saMBaavanaa ko AaQaar pr ‘raola dr’ pwit ko ]pyaaoga komaaQyama sao kI jaatI hO. raola dr kI gaNanaaÊ saamaanya saaK jaaoiKma ivaSaoYataAaoM ko AaQaar pr ivaiBanna EaoiNayaaoM pr p`Baava hotu Alaga sao kI jaatI hO.

baI. nyaayasaMgat maUlya ka maapna

tulana p~ ko nyaayasaMgat maUlya pr maapo gayao iva<aIya [MsT/maoMT\sa ko nyaayasaMgat maUlya ko maapna str 2 va 3 maoM p`yau> maUlyaaMkna tknaIk evaM p`yau> mah%vapUNa- AdRSyainaivaiYT ka ivavarNa inamna saarNaI maoM idyaa gayaa hO.

p`kar ma Ulyaa Mkna tknaIk mah%vapUNa- mah%vapUNa- AdRSya inaivaiYTAdRSya inaivaiYT va nyaayasaMgat maapna

ka AMtr saMbaMQa

ivainamaya vaayada saMivada vaayada kImat inaQaa-rNaÁ irpaoiT-Mga itiqa pr Apyaaojya Apyaaojya]wRt vaayada ivainamaya dr ko Anau$p

nyaayasaMgat maUlya inaQaa-irt ikyaa jaata hO

byaaja dr svaOp svaOp maaDola: irpaoiT-Mga itiqa pr Apyaaojya Apyaaojya]wRt svaOp dr ko Anau$p nyaayasaMgat maUlya

inaQaa-irt ikyaa jaata hO

iva<aIya doyataeÐ ba+agat nakd p`vaah: maUlyaaMkna maaDola hotu Apyaaojya Apyaaojyap`%yaaiSat Baugatana ko vat-maana maUlyaÊ

jaaoiKma¹samaayaaoijat ba+o drko Anau$p idyao gayao ba+o kao ivacaar maoM ilayaa jaata hO

112

31 maaca - 2017 (` kraoD,)saMivadagat nakd p`vaah

ivavarNa rKava kula 12 mahIna o 1-2 vaYa- 2-5 vaYa- 5 vaYa- saora iSa Aqavaa kma AiQak

gaOr¹vyau%pnnaI iva<aIya doyataeÐ

saMrixat baOMk ?Na 5,365.10 5,365.10 - 430.05 1,550.40 3,384.65

AsaMrixat baOMk ?Na 476.61 476.61 - 476.61 - -

5,841.71 5,841.71 - 906.66 1,550.40 3,384.65

vyau%pnnaI iva<aIya doyataeÐ

byaaja dr svaOp - - - - - -

Anya vaayada ivainamaya saMivada 138.38 138.38 138.38 - - -

138.38 138.38 138.38 - - -

vyaapar p`aPya evaM ?NaaoM ko saMdBa- maoM h`asa Ba<ao maoM ]tar¹caZ,ava inamnaanausaar hOÁ (` kraoD,)

ivavarNa 31 maaca - 2017 31 maaca - 2016

1 ApOla kao SaoYa 21.03 21.59

AplaoiKt raiSa - -

h`asa Ba<ao ka inavala maapna (0.05) (0.56)

31 maaca- kao SaoYa 20.98 21.03

nakd va nakd sama raiSa

idº31 maaca-Ê 2017 tk ³idº31 maaca-Ê 2016Á 45º56 kraoD, ÉpeÊ idº1 ApOlaÊ 2015Á 63º94 kraoD, Épe´ kMpnaI ko pasa 53º90 kraoD, Épe kanakd AaOr nakd sama raiSa hO. nakd va nakd sama raiSa isaf- ]cca EaoNaI ko baOMkaoM maoM rKI ga[- hO.

nakd va nakd sama raiSa ko nauksaana ka maap 12–maah kI Anaumaainat haina ko AaQaar pr ikyaa gayaa hOÊ jaao AlpavaiQa p`Baava kao dSaa-ta hO. kMpnaI maanatIhO ik nakd AaOr nakd sama raiSa pr p`itpxakaraoM ko baa*ya saaK roiTMga ko AaQaar pr saaK jaaoiKma ka p`Baava kma haota hO.

vya u %pnna

vyau%pnnaaoM kI p`ivaiYT kovala ]cca EaoNaI ko AnausaUicat baOMkaoM maoM kI ga[- hO.

i i ) calainaiQa jaaoiKma

calainaiQa jaaoiKma sao eosaa jaaoiKma AiBapot hOÊ ijasasao kMpnaI kao ApnaI iva<aIya doyataAaoM ko saaqa jauD,o daiya%vaaoM kI pUit- maoM kiznaa[- mahsaUsa haotI hOÊijanaka inapTana nakd Aqavaa iksaI iva<aIya pirsaMpi<a kao donao ko maaQyama sao ikyaa jaata hO. calainaiQa ko p`baMQana ko pit kMpnaI ka rvaOyaa yaqaasaMBavayah sauinaiScat krnaa haota hO ik kMpnaI ko pasa ApnaI doyataAaoM kI pUit- hotu pyaa-Pt calainaiQa haogaIÊ ijasasao saamaanya Aqavaa tnaavapUNa- daonaaoM isqaityaaoMmaoM kMpnaI kI p`itYza kao zosa phuÐcaayao ibanaa AsvaIkaya- nauksaana Baro bagaOr doyata kI pUit- kI jaa sako.

kMpnaI ka ]_oSya Apnaa nakd va nakd sama raiSa kao iva<aIya doyataAaoM ³vyaapar p`aPya sao iBanna´ ko saMdBa- maoM Apoixat nakd p`vaah kI AiQakta kostr pr banaayao rKnaa hO. kMpnaI vyaapar p`aPya evaM Anya iva<aIya doyataAaoM ko saMbaMQa maoM Apoixat nakd baihga-mana ko saaqa¹saaqa vyaapar p`aPya va ?Napr Apoixat nakd pvaah ko str ka BaI AnauEavaNa krtI hO.

calainaiQa jaaoiKma ka pBaava

irpaoiT-Mga itiqa pr dIGaa-vaiQa iva<aIya doyataAaoM kI SaoYa saMivadagat pirp@vata ka ivavarNa naIcao p`stut hO. yah raiSa maUla raiSa ka saUcak hOÊ jaao saklava ba+agat nahIM hO tqaa ijasamaoM inavala kraraoM ka p`Baava Saaimala nahIM hO.

vyaapar p`aPya evaM ?NaaoM ko saMdBa- maoM h`asa Ba<ao maoM ]tar¹caZ,ava

113

31 maaca - 2017 (kraoD, Épyao)saMivadagat nakd p`vaah

ivavarNa Aga `saairt kula 12 mahIna o 1-2 vaYa- 2-5 vaYa- 5 vaYa- saora iSa Aqavaa kma AiQak

gaOr¹vyau%pnnaI iva<aIya doyataeÐsaMrixat baOMk ?Na 3,318.54 3,318.54 - 300.00 3,018.54 -

AsaMrixat baOMk ?Na 486.94 486.94 - - 486.94 -

3,805.48 3,805.48 - 300.00 3,505.48 -

vyau%pnnaI iva<aIya doyataeÐbyaaja dr svaOp 0.36 0.36 0.36 - - -

Anya vaayada ivainamaya saMivada 53.81 53.81 53.81 - - -

54.17 54.17 54.17 - - -

1 Ap`Ola 2015 (kraoD, Épyao)saMivadagat nakd p`vaah

ivavarNa Aga `saairt kula 12 maah 1-2 vaYa- 2-5 vaYa- 5 vaYa-ra iSa Aqavaa kma sao AiQak

gaOr¹vyau%pnnaI iva<aIya doyataeÐsaMrixat baOMk ?Na 66.52 66.52 - - - 66.52

66.52 66.52 - - - 66.52

vyau%pnnaI iva<aIya doyataeÐAnya vaayada ivainamaya saMivada 31.42 31.42 31.42 - - -

31.42 31.42 31.42 - - -

[na iva<aIya doyataAaoM kao CaoD,krÊ yah Apoixat nahIM hO ik pirp@vata ivaSlaoYaNa maoM Saaimala nakd p`vaah ivaSaoYa $p sao phlao Aqavaa ivaiBanna raiSayaaoM maoM hao.

iii) baajaar jaaoiKma

baajaar jaaoiKma eosaa jaaoiKma hOÊ jaao baajaar kI kImataoM maoM pirvat-naaoM ¹ jaOsao ivadoSaI ivainamaya drÊ byaaja dr AaOr [-i@vaTI dr sao p`Baaivat haota hO ¹ ijasasao kMpnaIkI Aaya Aqavaa iva<aIya [MsT/maoMT\sa ko QaarkaoM ka maUlya p`Baaivat haota hO. baajaar jaaoiKma p`baMQana ka ]_oSya AnaukUlatma p`itlaaBa ko samaya svaIkaya- maapdMDaoM koAQaIna baajaar jaaoiKma p`Baava ka p`baMQana va inayaM~Na krnaa haota hO.

kMpnaI baajaar jaaoiKma sao inapTnao ko ilae vyau%pnnaaoM ka ]pyaaoga krtI hO.

maud`a jaaoiKma

kMpnaI maud`a jaaoiKma sao tba tk p`Baaivat haogaIÊ jaba tk maud`a evaM ËyaÊ ivaËya va ?Na maoM Asamaanata haoo. kMpnaI kI kaya-karI maud`a Épyaa hO. [na laonadonaaoMka saMcaalana mau#yatÁ Épe maoM haota hOÊ jaao kMpnaI kI kaya-karI AaOr p`stuit maud`a BaI hO.

kMpnaI nakd jaaoiKma sao bacanaoÊ AiQakaMSatÁ irpaoiT-Mga itiqa kI tulanaa maoM ek vaYa- sao kma pirp@vata kI AvaiQa sao inapTnao hotu vaayada ivainamaya saMivada ka ]pyaaogakrtI hO.

yaU esa Dalar baOMk ?Na kI maUla raiSa sao saMbaMiQat mauda jaaoiKmaÊ ijanakI bacaava pUNa-tÁ vaayada ivainamayaÊ ijanakI pirp@vata kI itiqa ?Na kI caukaOtI kI doya itiqahI haoÊ ko ]pyaaoga ko maaQyama sao kI gayaI hOM. yao saMivadaeÐ vyau%pnnaI saMivadaeÐ maanaI ga[- hOM.

byaaja dr jaaoiKma

kMpnaI ka ]_oSya byaaja kI inaQaa-irtÀAisqar dr ko saMtulana kao banaayao rKnao ko maaQyama sao byaaja dr jaaoiKma kao kma krnaa hO.

114

byaaja dr jaaoiKma ka p`Baavap`baMQana kao idKayao gayao kMpnaI ko byaaja Qaairt iva<aIya [MsT/maoMT\sa ka byaaja dr ivavarNa inamnaanausaar hOÁ

(kraoD, Épyao)ivavarNa 31 maaca - 2017 31 maaca - 2016 1 Ap`Ola 2015

inayat dr [MsT/mao MT\saiva<aIya pirsaMpi<ayaaÐ 128.54 154.74 182.90

iva<aIya doyataeÐ 5,947.69 4,495.02 5,192.64

6,076.23 4,649.76 5,375.54

pirvatI- dr [MsT/mao MT\saiva<aIya doyataeÐ 8,257.86 5,896.10 3,458.09

8,257.86 5,896.10 3,458.09

laaBa Aqavaa haina [-i@vaTI, kr pUva-

ivavarNa 100 baI pI vaRiw 100 baI pI kmaI 100 baI pI vaRiw 100 baI pI kmaI

31 maaca - 2017

pirvatI-¹dr [MsT/maoMT\sa (61.56) 61.56 (61.56) 61.56

31 maaca - 2016

pirvatI-¹dr [MsT/maoMT\sa (38.05) 38.05 (38.05) 38.05

3 9 Aakismak doyataeÐ va p`itbawtaeÐ

Aakismak doyataeÐ

e.kMpnaI ko ivaÉw davaoÊ ijanhoM ?Na ko $p maoM nahIM idKayaa gayaa (kraoD, Épyao)

ivavarNa 31 maaca - 2017 31 maaca - 2016 1 Ap`Ola 2015

saMivadakarÀAapUit-karÀgaahkkoMd`Iya saava-jainak ]Vma 5.68 79.47 75.30

koMd`Iya saava-jainak ]Vma sao iBanna 650.37 586.52 640.16

sqaanaIya paiQakarI ¹ rajya sarkar 426.81 380.28 206.34

ibaËI kr maamalao* 1,012.86 1,006.70 1,905.37

Aaya kr 191.42 195.57 214.02

saImaa SaulkÀ]%pad Saulk 246.85 227.46 180.45

Anya - koMd`Iya saava-jainak ]Vma sao iBanna 433.68 392.67 392.81

kula 2,967.66 2,868.67 3,614.45

*maala ko hstaMtrNa saMbaMQaI saamaga`I pirvahna pr kao[- doyata Apoixat nahIM hO AaOr AMitma ibaËI pr ibaËI kr ka Baugatana ikyaa jaata hO.

baI. nyaayaalayaaoM ko ivacaaraQaIna BaUima AiQagahNa sao saMbaMiQat davao: - raiSa inaQaa-rNa yaaogya nahIM hO

saI. jahaÐ BaI laagaU hao sT/@carla kaya- pr ]%pad Saulk kI p`itpUit- kI doyata - raiSa inaQaa-rNa yaaogya nahIM hO

pirvatI- dr [MsT/ma o MT\sa ka nakd p`vaah Aisqarta ivaSlaoYaNa

irpaoiT-Mga itiqa pr byaaja dr maoM 100 AaQaar ibaMduAaoM ko samauicat $p sao saMBaavya pirvat-na sao [-i@vaTI evaM laaBa Aqavaa haina kI raiSa maoM inamna saUicat Anausaar vaRiw hu[-ÀkmaI Aa[- .[sa ivaSlaoYaNa sao Anya pirvat-naaoM ka Anaumaana lagaayaa gayaaÊ Kasakr ivadoSaI maud`a saMbaMQaI ivainamaya dr isqar rhI..

(kraoD, Épyao)

115

41 saMbaw paTI-

e. saMbaw paiT-yaaoM kI saUcaI evaM saMbaMQa kI p`ÌitsaMbaw paTI- ka naama saMbaMQa kI p`Ìit doSa[-sTna- [MvaosTmaoMT\sa ilaimaToD ³[- Aa[- ela´ sahayak kMpnaI BaartAaoD,ISaa Kinaja ivakasa inagama [- Aa[- ela kI sahayak kMpnaI Baartid ibasara sTaona laa[ma kMpnaI ilaimaToD [- Aa[- ela kI sahayak kMpnaI Baartid baaoiryaa kaola kMpnaI ilaimaToD (pirsamaapna AQaIna) [- Aa[- ela kI sahayak kMpnaI Baartirnamaa^yala forao- elaa^ysa p`a[vaoT ilaimaToD saMyau> ]Vma BaartAar Aa[- ena ela pa^variga`D TI ela TI p`a[vaoT ilaimaToD saMyau> ]Vma Baart[MTrnaoSanala kaola vaoMcasa- p`a[vaoT ilaimaToD ³Aa[- saI vaI ela´ sahyaaogaI kMpnaI Baartimanaasa Do baoMgaa ilaimaTaDa Aa[- saI vaI ela kI sahayak kMpnaI maairSasa

baI-I. 31 maaca- 2017 tk p`mauK p`baMQana kaima-ksaMbaw paTI- ka naama saMbaMQa kI p`ÌitEaI paonnapilla maQausaUdna AQyaxa¹sah¹pbaMQa inadoSakEaI pI saI mahapa~a inadoSak ³piryaaojanaa´EaI DI ena rava inadoSak ³pcaalana´EaI pbaIr rayacaaOQarI inadoSak ³vaaiNajya´EaI ikSaaor caMd` dasa inadoSak ³kaima-k´

DI. ivaiBanna sarkarI AiBakrNaao M Wara jaarI karNa bataAao saUcanaaÊ ijanhoM Aakismak doyata nahIM maanaa gayaap`itbawta (kraoD, Épyao)ivavarNa 31 maaca - 2017 31 maaca - 2016 1 Ap`Ola 2015

pUÐjaIgat laoKa ko AMtga-t inaYpaidt kI jaanao hotu SaoYa

saMivadaAaoM kI Anaumaainat raiSaÊ ijasao nahIM idKayaa gayaa hao 5,715.52 6,172.26 5,520.20

kula 5,715.52 6,172.26 5,520.20

4 0 inaid-YT baOMk ko Qaairt naaoT\sa ³esa baI ena´Ê ijanaka 8 navaMbar 2016 sao 30 idsaMbar 2016 tk kI AvaiQa maoM laonadona ikyaa gayaa(kra oD , Épya o)

ivavarNa esa baI ena* Anya ivama ud`IkrNa kula

naa oT\sa

8 navaMbar 2016 kao haqa maoM SaoYa nakd

(Aga`daya nakd kao CaoD,to hue) 202,000 183,048 385,048

jaaoD,oMÁ svaIÌt p`aiPtyaaÐ** 83,000 116,831,235 116,914,235

GaTaeÐÁ svaIÌt Baugatana (500) (97,119,739) (97,120,239)

GaTaeÐÁ baOMk maoM jamaa kI ga[- raiSa (284,500) (19,705,473) (19,989,973)

30 idsaMbar 2016 kao haqa maoM SaoYa nakd - 189,071 189,071

* ‘inaid-YT baOMk naaoT\sa’ sao Baart sarkar ko iva<a maM~alayaÊ Aaiqa-k kaya- ivaBaaga kI AiQasaUcanaa saM#yaa esaºAaoº3407³[- Ê idº8 navaMbarÊ 2016 maoM idyaagayaa vahI Aqa- AiBapot hO.

** svaIÌt p`aiPtyaaoM maoM kma-caairyaaoM kao idyao gayao Aga`daya Aiga`ma kI raiSaÊ jaao Kca- nahIM kI gayaI haoÊ evaM Asptala kI rsaId Saaimala hOM.

naaoTÁ ]prao> maoM tRtIya pxaaoM sao kMpnaI ko Kato maoM p`iSaxaNa Saulk evaM saMpdaÀAitiqa gaRh Saulk Aaid kI rsaId ko inaima<a nakd $p maoM saIQao jamaa kI ga[-raiSa Saaimala nahIM hO.

116

baI-II. 31 maaca- 2017 tk svatM~ inadoSaksaMbaw paTI- ka naama saMbaMQa kI p`Ìit

EaI esa ko EaIvaastva svatM~ inadoSak

EaI esa ko imaEaa svatM~ inadoSak

EaI ko ema pd\manaaBana svatM~ inadoSak

EaI saunaIla gauPta svatM~ inadoSak

saI. raYT/Iya [spat inagama ilaimaToD kI saovaainavaRi<a pScaat yaaojanaaeÐ

saMbaw paTI- ka naama d oSa

Aar Aa[- ena ela kma-caarI samaUh ]pdana inaiQa nyaasa Baart

ivaSaaKp+Nama [spat piryaaojanaa kma-caarI BaivaYya inaiQa nyaasa Baart

Aar Aa[- ena ela kma-caarI saovaainavaRi<a laaBa inaiQa nyaasa Baart

DI. samaaPt vaYa- ko daOrana saMbaw paiT-yaao M ko saaqa laonadona (kraoD, Épyao)

saMbaw paTI- ka naama laonadona kI p`Ìit 31 maaca - 2017 31 maaca - 2016

[MTrnaoSanala kaola vaoMcasa- p`a[vaoT ilaimaToD ³Aa[- saI vaI ela´ [-i@vaTI Saoyar kI p`aiPt 55.00 279.96

Aar Aa[- ena ela pavariga`D TI ela TI p`a[vaoT ilaimaToD [-i@vaTI Saoyar kI p`aiPt 3.30 0.10

[-sTna- [MvaosTmaoMT\sa ilaimaToD ³[- Aa[- ela´ laaBaaMSa sao Aaya 0.15 -

Aar Aa[- ena ela pavariga`D TI ela TI p`a[vaoT ilaimaToD p`d<a Saoyar pUÐjaI Aiga`ma 3.30 0.10

[MTrnaoSanala kaola vaoMcasa- p`a[vaoT ilaimaToD ³Aa[- saI vaI ela´ p`d<a Saoyar pUÐjaI Aiga`ma 40.00 95.80

id ibasara sTaona laa[ma kMpnaI ilaimaToD Ëya 5.56 4.74

imanaasa Do baoMgaa ilaimaTaDa Ëya 20.74 44.46

imanaasa Do baoMgaa ilaimaTaDa ivalaMba SaulkÀpoYaNa 0.04 0.08

id ibasara sTaona laa[ma kMpnaI ilaimaToD AapUit-kar kao Aiga`ma 7.02 3.50

id ibasara sTaona laa[ma kMpnaI ilaimaToD AapUit-kar sao p`aPt byaaja¹Aiga`ma 0.92 0.44

[MTrnaoSanala kaola vaoMcasa- p`a[vaoT ilaimaToD ³Aa[- saI vaI ela´ vasaUlaI yaaogya vaotna 0.40 0.66

[MTrnaoSanala kaola vaoMcasa- p`a[vaoT ilaimaToD ³Aa[- saI vaI ela´ vaotna kI p`itpUit- 0.87 0.56

[-sTna- [MvaosTmaoMT\sa ilaimaToD ³[- Aa[- ela´ iva<aIya doyata ka inapTana 0.05 -

[-sTna- [MvaosTmaoMT\sa ilaimaToD ³[- Aa[- ela´ Aiga`ma kI vaapsaI 0.19 -

irnamaa^yala forao- elaa^ysa p`a[vaoT ilaimaToD Aiga`ma kI vaapsaI 0.25 -

Aar Aa[- ena ela kma-caarI samaUh ]pdana inaiQa nyaasa nyaasa maoM AMSadana 1.60 11.31

ivaSaaKp+Nama [spat piryaaojanaa kma-caarI BaivaYya inaiQa nyaasa nyaasa maoM AMSadana 135.17 124.89

Aar Aa[- ena ela kma-caarI saovaainavaRi<a laaBa inaiQa nyaasa nyaasa maoM AMSadana 6.83 6.83

117

4 2 e) kMpnaI ko vyaapar ka AaSaya isaf- ek hI vyaapar EaoNaIÊ Aqaa-t mau#yatÁ [spat ]%padaoM ka ]%padna krnaa hI hOÊ ijasasao jauD,o jaaoiKma va p`itlaaBap`mauKtÁ ek jaOsaa hI hOM. AagaoÊ kMpnaI ko ilae BaaOgaaoilak $p sao eosaI kao[- isqait nahIM hOÊ ijasasao kao[- Ktra va p`itlaaBa hao. halaaÐikÊ BaartIyalaoKakrNa maanak¹108 ‘EaoNaI irpaoiT-Mga’ ko Anausaar EaoNaIvaar saUcanaa raYT/Iya [spat inagama ilaimaToD ko samaoikt iva<aIya ivavarNa maoM dI ga[- hO. AtÁEaoNaIvaar saUcanaa ka Alaga ivavarNa [sa sTOMDlaaona iva<aIya ivavarNa maoM nahIM dI ga[- hO.

baI) ?Na va Aiga`maÊ vyaapar doyaÀvyaapar p`aPyaÀAnya doyaaoM ko vaastivak ihssao ko saMdBa- maoMÊ SaoYa kI puiYT kI maaÐga ko saaqa p~ Baojao gayao AaOr SaoYa kI puiYTko saMbaMQa maoM kao[- vaastivak ivasaMgait nahIM pa[- ga[-.

saI) caalaU vaYa- ko vagaI-krNa kI puiYT maoM jahaÐ BaI AavaSyak hao pUva- vaYa- ko AaMkD,aoM kao punaÁ vyavaisqatÀpunaÁ saMga`hIt ikyaa gayaa hO.

4 3 BaartIya laoKakrNa maanak kao Apnaanao sao saMbaMiQat spYTIkrNanaaoT 32 evaM naaoT 2 maoM inaQaa-irt laoKakrNa naIityaaoM maoM idyao gayao Anausaar yao BaartIya laoKakrNa maanak ko Anau$p tOyaar ikyao gayao kMpnaI ko p`qamasTOMDlaaona iva<aIya ivavarNa hOM. 31 maaca- 2016 kao samaaPt vaYa- ko ilae kMpnaI nao AiQainayama kI Qaara 133 evaM AiQainayama ³‘pUva- jaI e e pI’´ ko AnyasaMbaw p`avaQaanaaoM ko AQaIna inaQaa-irt Anausaar kMpnaI inayama ³laoKakrNa maanak´ 2006 ko Anau$p sTOMDlaaona iva<aIya ivavarNa banaayaa hO.31 maaca- 2017 kao samaaPt vaYa- ko ilae sTOMDlaaona iva<aIya ivavarNa tOyaar krnao hotu 31 maaca- 2016 kao samaaPt vaYa- kI tulanaa%mak jaanakarI evaM p`arMiBakBaartIya laoKakrNa maanak Apnaanao kI itiqaÊ Aqaa-t 1 ApOla 2015 ko tulana p~ saiht naaoT 2 maoM inaQaa-irt laoKakrNa naIityaaoM kao Apnaayaa gayaa hO.

[-. bakayaa SaoYa (AsaMrixat & baohtr maanaa gayaa) (kraoD, Épyao)

saMbaw paTI- ka naama ivavarNa 31 maaca - 2017 31 maaca - 2016

[-sTna- [MvaosTmaoMT\sa ilaimaToD sahayak kMpnaI maoM inavaoSa 361.03 361.03

[MTrnaoSanala kaola vaoMcasa- ³pI´ ilaimaToD sahyaaogaI kMpnaI maoM inavaoSa 336.36 281.36

Aar Aa[- ena ela pavariga`D TI ela TI p`a[vaoT ilaimaToD saMyau> ]Vma maoM inavaoSa 3.40 0.10

irnamaa^yala forao- elaa^ysa p`a[vaoT ilaimaToD saMyau> ]Vma maoM inavaoSa 0.10 0.10

[MTrnaoSanala kaola vaoMcasa- ³pI´ ilaimaToD SaoyaraoM ko inaima<a Aiga`ma 40.00 55.00

irnamaa^yala forao- elaa^ysa p`a[vaoT ilaimaToD Anya iva<aIya pirsaMpi<ayaaÐ 1.21 1.46

[MTrnaoSanala kaola vaoMcasa- ³pI´ ilaimaToD Anya iva<aIya pirsaMpi<ayaaÐ 0.10 0.50

[-sTna- [MvaosTmaoMT\sa ilaimaToD Anya iva<aIya pirsaMpi<ayaaÐ - 0.19

id ibasara sTaona laa[ma kMpnaI ilaimaToD vasaUlaI yaaogya Aigama 15.79 8.76

[MTrnaoSanala kaola vaoMcasa- ³pI´ ilaimaToD Anya iva<aIya doyata 0.07 -

[-sTna- [MvaosTmaoMT\sa ilaimaToD Anya iva<aIya doyata - 0.05

imanaasa Do baoMgaa ilaimaTaDa doya raiSa 3.23 0.08

id ibasara sTaona laa[ma kMpnaI ilaimaToD doya raiSa 0.10 0.78

id ibasara sTaona laa[ma kMpnaI ilaimaToD Anya iva<aIya doyata - 0.05

Aar Aa[- ena ela kma-caarI samaUh ]pdana inaiQa nyaasa Anya iva<aIya doyataÀ³pirsaMpi<a´ 13.99 (11.86)

ivaSaaKp+Nama [spat piryaaojanaa kma-caarI BaivaYya inaiQa nyaasa Anya iva<aIya doyata 11.57 10.92

Aar Aa[- ena ela kma-caarI saovaainavaRi<a laaBa inaiQa nyaasa Anya iva<aIya doyata 0.57 0.57

naaoT: (kraoD, Épyao)ivavarNa 31 maaca - 2017 31 maaca - 2016

bakayaa SaoYa raiSa sao saMbaMiQat saMdohaspd ?NaaoM ka p`avaQaana SaUnya SaUnya

ef. p`mauK p`baMQana kaima-k kao p`d<a xaitpUit- va baOzk Saulk (kraoD, Épyao)

ivavarNa 31 maaca - 2017 31 maaca - 2016

AlpavaiQa kma-caarI laaBa 1.44 1.78

saovaainavaRi<a¹pScaat laaBa 0.24 0.27

Anya dIGaa-vaiQa laaBa 0.26 0.39

AvaiQa samaaiPt laaBa - -

Saoyar¹AaQaairt Baugatana - -

svatM~ inadoSakaoM kao p`d<a baOzk Saulk 0.21 0.12

2.15 2.56

118

kMpnaI nao 1 ApOla 2015 kao BaartIya laoKakrNa maanak tulana p~ tOyaar krnao evaM 31 maaca- 2016 kao samaaPt vaYa- ko ilae tulanaa%mak jaanakarI p`stut krnaomaoM pUva- jaI e e pI ko Anausaar tOyaar ikyao gayao sTOMDlaaona iva<aIya ivavarNa maoM phlao dja- raiSa kao samaayaaoijat ikyaa hO. [sa naaoT sao kMpnaI Wara pUva- jaI e e pIko Anau$p tOyaar ikyao gayao iva<aIya ivavarNa maoM p`mauK samaayaaojana evaM pUva- jaI e e pI sao BaartIya laoKakrNa maanak Apnaanao ko karNa ]saka kMpnaI kI iva<aIyaisqaitÊ iva<aIya inaYpadna evaM nakd p`vaah pr p`Baava spYT haoto hOM.

vaOkilpk CUT evaM Ainavaaya- CUT ka ]pyaaogayao iva<aIya ivavarNa tOyaar krnao maoM kMpnaI nao inamnailaiKt vaOkilpk CUT va Ainavaaya- CUT ka ]pyaaoga ikyaa hO.

e. vaOkilpk CUT ka ]pyaaoga1. saMpi<aÊ saMyaM~ va ]pskrÊ caalaU kaya- evaM AmaUt- pirsaMpi<ayaaÐBaartIya laoKakrNa maanak 101 ko Anau$p kao[- kMpnaI inamnailaiKt ka cayana kr saktI hOÁ

i) pirvat-na kI itiqa pr saMpi<aÊ saMyaM~ va ]pskr ko iksaI mad kao ]sako nyaayasaMgat maUlya pr maapnaa evaM ]sako nyaayasaMgat maUlya kao ]sa itiqa pr ]sakIAnaumaainat laagat maananaaii) pirvat-na kI itiqa tk Aqavaa ]sasao phlao saMpi<aÊ saMyaM~ va ]pskr ko iksaI mad ko pUva- jaI e e pI punaÁ maUlyaaMkna kaÊ punaÁ maUlyaaMkna kI itiqa prAnaumaainat laagat ko $p maoM ]pyaaogaÊ baSato- ik punaÁ maUlyaaMkna kI itiqa pr punaÁ maUlyaaMkna inamnailaiKt Anau$p vyaapk tulanaa yaaogya hao- nyaayasaMgat maUlya;- Aqavaa laagat yaa BaartIya laoKakrNa maanak ko AQaIna samaayaaoijat maUlyah`asa laagatÊ jaOsao saamaanya Aqavaa ivaiSaYT kImat saUcakaMk maoM AMtr

BaartIya laoKakrNa maanak 38 ko maanya maapdMD kI pUit- krnaovaalaI AmaUt- pirsaMpi<ayaaÐ ³maUla laagat ko ivaSvasanaIya maapna saiht´Â AaOr BaartIya laoKakrNamaanak 38 ko punaÁ maUlyaaMkna maapdMD ³ivaVmaana saiËya baajaar saiht´ hotu }pr (i) evaM (ii) ko AQaIna AmaUt- pirsaMpi<ayaaoM kI cayana p`iËyaa ]plabQa hO

iii) BaartIya laoKakrNa maanak kao Apnaanao kI itiqa pr yaid pirvat-na kI itiqa pr kaya-karI maud`a maoM kao[- pirvat-na na hao taoÊ saMpi<aÊ saMyaM~ va ]pskrÊAmaUt- pirsaMpi<ayaaoM evaM inavaoSa saMpi<ayaaoM ³jaao pUva- jaI e e pI ko Anau$p maapI jaatI hOM AaOr BaartIya laoKakrNa maanak 101 ko AQaIna inaQaa-irt AnausaarbaMd krnao sao saMbaMiQat doyataAaoM ko samaayaaojana pScaat´ ko Aga`saairt maUlya ka ]pyaaoga.

BaartIya laoKakrNa maanak 101 Wara svaIkaya- AnausaarÊ kMpnaI nao saMpi<aÊ saMyaM~ va ]pskr ko saBaI madaoM ko ilae pUva- jaI e e pI ko AQaIna Aga`saairt maUlyajaarI rKnao ko ivaklp ka cayana ikyaa hO. yahI cayana p`iËyaa caalaU pUÐjaIgat kaya- va AmaUt- pirsaMi<ayaaoM ko ilae BaI Apnaa[- ga[- hO. ]prao> AnausaarsaMpi<aÊ saMyaM~ va ]pskr ko Aga`saairt maUlya baMd krnao sao saMbaMiQat doyataAaoM ko samaayaaojana pScaat ko hOM.

baI. Ainavaaya- CUT1. p`a@klanaBaartIya laoKakrNa maanak 101 ko AnausaarÊ kMpnaI Wara BaartIya laoKakrNa maanak ko Anau$p phlao iva<aIya ivavarNa maoM p`stut tulanaa%mak AvaiQa kIsamaaiPt pr BaartIya laoKakrNa maanak kao Apnaanao kI itiqa pr iksaI kMpnaI ko p`a@klanaÊ maamalaa jaOsaa BaI haoÊ jaba tk ik ]namaoM iksaI ~uiT kavastuprk saaxya na haoÊ tba tk pUva- jaI e e pI ko Anau$p ]saI itiqa ko p`a@klanaaoM ko barabar haonao caaihe. halaaÐikÊ p`a@klana laoKakrNa naIityaaoM maoMkao[- pirvat-na idKanao hotu samaayaaoijat ikyao jaanao caaihe.

BaartIya laoKakrNa maanak 101 ko AnausaarÊ jahaÐ BaartIya laoKakrNa maanak ko Anau$p kMpnaI Wara kuC p`a@klana Apoixat hOM AaOr jaao pUva- jaI e e pIko Anausaar nahIM banaayao gayaoÊ eosao p`a@klana pirvat-na kI itiqa pr ivaVmaana Satao-M ko ³BaartIya laoKakrNa maanak ko p`arMiBak tulana p~ kI tOyaarI hotuAnau$p Aqavaa tulanaa%mak AvaiQa ko AMt tk ³BaartIya laoKakrNa maanak ko Anau$p tulanaa%mak jaanakarI p`stut krnao hotu banaayao jaayaoM.

BaartIya laoKakrNa maanak ko AQaIna kMpnaI ko p`a@klana ]prao> AavaSyakta ko Anau$p hOM. sTOMDlaaona iva<aIya ivavarNa tOyaar krnao maoM ivacaar maoM ilayao gayaop`mauK p`a@klanaÊ jaao pUva- jaI e e pI ko AQaIna Apoixat nahIM qaoÊ ka ivavarNa inamnaanausaar hOÁ

e) ef vaI TI pI ela evaMÀAqavaa ef vaI Aao saI Aa[- maoM Aga`saairt iva<aIya [MsT/maoMT\sa ka nyaayasaMgat maUlyaaMknabaI) ?Namaaocana laagat maoM Aga`saairt iva<aIya [MsT/maoMT\sa ko ba+agat maUlya ka inaQaa-rNasaI) p`%yaaiSat saaK haina maaDola AaQaairt iva<aIya pirsaMpi<ayaaoM ka h`asaDI) DIkimaSainaMga laagat kI doyata ka ba+agat maUlya

2. iva<aIya pirsaMpi<ayaao M ka vagaI-krNa va maapnaBaartIya laoKakrNa maanak 101 ko Anau$p yah Apoixat hO ik iksaI kMpnaI Wara [sa maanak kao Apnaanao kI itiqa pr ivaVmaana tqyaaoM va isqaityaaoM koAaQaar pr iva<aIya pirsaMpi<ayaaoM ko vagaI-krNa ka maUlyaaMkna ikyaa jaaya. AagaoÊ yah maanak [sao Apnaanao kI itiqa pr ivaVmaana tqyaaoM va pirisqaityaaoM koAaQaar pr ?Namaaocana laagat maoM gaNanaa kI ga[- iva<aIya pirsaMpi<ayaaoM ko maapna kIÊ yaid pUva-vyaapI p`Baava vyavahaya- na hao taoÊ svaIÌit dotI hO.

tdnausaarÊ kMpnaI nao [sa maanak kao Apnaanao kI itiqa pr ivaVmaana tqyaaoM va pirisqaityaaoM ko AaQaar pr iva<aIya pirsaMpi<ayaaoM ko vagaI-krNa ka inaNa-ya ilayaahO. ?Namaaocana laagat pr gaNanaa kI ga[- iva<aIya pirsaMpi<ayaaoM ka maapna pUva-vyaapI p`Baava saihtÊ jahaÐ eosaa saMBava na hao kao CaoD,krÊ ikyaa gayaa hO.

119

saI. [-i@vaTI ka samaaQaana (kraoD, Épyao)

ivavarNa

pirvat-na kI itiqa 1 Ap`Ola 2015 31 maaca - 2016

pUva-jaIeepI

Ba artIy ala oKakrNa

m a a n ak

pUva-jaIeepI

B a a rt I y al a oKakrNa m a a n akka o Apnaan a o pr

sa m a ay a a oj a n a

pUva-jaIeepI

naa oT\sa

pirsa Mpi<ayaa Ðga Or¹caalaU pirsaMpi<ayaaÐsaMpi<aÊ saMyaM~ va ]pskr e,baI 5,305.41 439.74 5,745.15 11,826.39 91.27 11,917.66

caalaU BaarI marmmat kaya- e 11,492.98 - 11,492.98 6,979.93 8.74 6,988.67

Anya AmaUt- pirsaMpi<ayaaÐ 51.33 - 51.33 37.49 - 37.49

ivakasa ko AQaIna AmaUt- pirsaMpi<ayaaÐ 2.57 - 2.57 2.70 - 2.70

iva<aIya pirsaMpi<ayaaÐinavaoSa saI 362.53 239.16 601.69 642.59 55.00 697.59

?Na saIÊDIÊjaI 926.53 (743.63) 182.90 649.79 (495.05) 154.74

Anya iva<aIya pirsaMpi<ayaaÐ saI - 125.96 125.96 - 157.09 157.09

Anya gaOr¹caalaU pirsaMpi<ayaaÐ saI 81.32 90.86 172.18 100.43 15.71 116.14

kula gaOr¹caalaU pirsaMpi<ayaaÐ 18,222.67 152.09 18,374.76 20,239.32 (167.24) 20,072.08

caalaU pirsaMpi<ayaaÐvastusaUcaI 5,179.51 (83.74) 5,095.77 3,907.50 (96.90) 3,810.60

iva<aIya pirsaMpi<ayaaÐ ecavyaapar paPya 1,035.43 (1.33) 1,034.10 958.11 (1.33) 956.78

nakd va nakd sama raiSa 63.94 - 63.94 45.56 - 45.56

?Na saIÊ[- 3,259.83 (3,259.45) 0.38 3,440.21 (3,440.21) -

Anya iva<aIya pirsaMpi<ayaaÐ saI - 292.61 292.61 - 282.21 282.21

Anya kr pirsaMpi<ayaaÐ ³inavala´ - 52.30 52.30 - 7.00 7.00

Anya caalaU pirsaMpi<ayaaÐ saIÊDI 98.75 619.14 717.89 147.79 522.49 670.28

kula caalaU pirsaMpi<ayaaÐ 9,637.46 (2,380.47) 7,256.99 8,499.17 (2,726.74) 5,772.43

kula pirsaMpi<ayaaÐ 27,860.13 (2,228.38) 25,631.75 28,738.49 (2,893.98) 25,844.51

[-i@vaTI va doyataeÐ[-i@vaTI[-i@vaTI Saoyar pUÐjaI ef 5,189.85 (300.00) 4,889.85 4,889.85 - 4,889.85

Anya [-i@vaTIAarixat va AiQaSaoYa ema 6,404.08 223.90 6,627.98 4,983.35 40.91 5,024.27

Anya vyaapk Aaya Aa[- - - - - (45.29) (45.29)

kula [-i@vaTI 11,593.93 (76.10) 11,517.83 9,873.20 (4.38) 9,868.83

doyataeÐgaOr¹caalaU doyataeÐiva<aIya doyataeÐ]Qaar 66.52 - 66.52 3,805.48 - 3,805.48

Anya iva<aIya doyataeÐ saI - 51.65 51.65 - 13.56 13.56

pavaQaana 557.14 - 557.14 853.59 - 853.59

Aasqaigat kr doyataeÐ ³inavala´ jao 444.89 (120.44) 324.45 448.30 (245.93) 202.37

Anya gaOr¹caalaU doyataeÐ saI 138.27 (131.72) 6.55 109.81 (102.66) 7.15

kula gaOr¹caalaU doyataeÐ 1,206.82 (200.51) 1,006.31 5,217.18 (335.03) 4,882.15

caalaU doyataeÐiva<aIya doyataeÐ]Qaar 7,444.89 - 7,444.89 6,585.64 - 6,585.64

vyaapar evaM Anya doya e 600.60 - 600.60 733.56 - 733.56

Anya iva<aIya doyataeÐ saI - 4,254.97 4,254.97 - 3,128.98 3,128.98

vyau%pnna [- 31.42 31.42 54.17 54.17

pavaQaana saI 34.61 164.32 198.93 - 102.51 102.51

Anya caalaU doyataeÐ saIÊ[- 6,979.28 (6,402.47) 576.80 6,328.91 (5,840.23) 488.67

kula caalaU doyataeÐ 15,059.38 (1,951.76) 13,107.61 13,648.11 (2,554.57) 11,093.53

kula doyataeÐ 16,266.20 (2,152.28) 14,113.92 18,865.29 (2,889.60) 15,975.68

kula [-i@vaTI va doyataeÐ 27,860.13 (2,228.38) 25,631.75 28,738.49 (2,893.98) 25,844.51

B a a rt I y al a oKakrNa m a a n akka o Apnaan a o pr

sa m a ay a a oj a n a

120

DI. 31 maaca- 2016 kao samaaPt vaYa- ko ilae kula vyaapk Aaya ka samaaQaana (kraoD, Épyao)

i v a v arNa naa oT \sa31 maaca- 2016 kao samaaPt vaYa- ko ilae

pUva- jaI e e pI BaartIya laoKakrNamaanak kao Apnaanao

pr samaayaaojana

B a artIy ala oKakrNa maanak

rajasvap`caalana sao rajasva ela 9,019.63 1,143.40 10,163.04

Anya Aaya ko 317.73 31.20 348.92

kula Aaya 9,337.36 1,174.60 10,511.96

vyayaKpt kI ga[- saamaga`I kI laagat 4,141.59 4,141.59

pirsaijjat ]%padaoM kI vastusaUcaI maoM pirvat-na evaM caalaU kaya- 1,149.72 - 1,149.72

]%pad Saulk ela 1,143.40 1,143.40

kma-caarI laaBa vyaya Aa[-Êko 1,923.20 (41.33) 1,881.87

iva<aIya laagat efÊjaI 650.70 26.00 676.70

maUlyah`asa va ?Namaaocana vyaya baI 346.81 18.86 365.66

Anya vyaya [- 2,913.34 (58.52) 2,854.83

kula vyaya 11,125.36 1,088.42 12,213.78

pUvaa-vaiQa mad va kr pUva- laaBa (1,788.00) 86.18 (1,701.82)

pUvaa-vaiQa mad e (370.77) 370.77 0.00

kr pUva- laaBa (1,417.23) (284.59) (1,701.82)

caalaU kr - - -

Aasqaigat kr jao 3.41 (101.51) (98.10)

Aaya kr vyaya 3.41 (101.51) (98.10)

jaarI p`caalana sao vaYa- maoM laaBa ³haina´ (1,420.64) (183.08) (1,603.72)

p`caalana baMd krnao sao vaYa- maoM laaBa ³haina´ - - -

p`caalana baMd krnao sao kr vyaya - - -

p`caalana baMd krnao ³kr pScaat´ sao vaYa- mao M laaBa ³haina´ - - -

vaYa- ko ilae laaBa ³haina´ (1,420.64) (183.08) (1,603.72)

Anya vyaapk AayamadÊ ijanaka laaBa Aqavaa haina ko baad punaÁvagaI-krNa nahIM ikyaa jaaegaainaiScat laaBa doyata ³pirsaMpi<a´ ka punaÁ maapna Aa[- - (69.27) (69.27)

madaoM pr Aaya krÊ ijasaka laaBa Aqavaa haina ko baad punaÁvagaI-krNa nahIM ikyaa jaaegaa Aa[- - 23.97 23.97

vaYa- ko ilae Anya AayaÊ inavala Aaya kr - (45.29) (45.29)

vaYa- ko ilae Anya vyaapk Aaya (1,420.64) (228.37) (1,649.01)

[-. samaaQaanaao M ko naaoT\sae . pUvaa-vaiQa madaoM ka punaÁ ivavarNa

BaartIya laoKakrNa maanak ko AQaInaÊ kMpnaI kao inamna p`kar sao phcaanaI ga[- vaastivak pUvaa-vaiQa ~uiTyaaoM kao pUva-vyaapI p`Baava sao p`stut krnaa haogaaÁe) p`stut pUvaa-vaiQa³yaaoM kI tulanaa%mak raiSaÊ ijasamaoM ~uiT pa[- ga[- haoÁbaI) yaid ~uiT p`stut pUvaa-vaiQa sao phlao hu[- hao tao p`stut pUvaa-vaiQa sao phlao kI AvaiQa ko ilae pirsaMpi<ayaaoMÊ doyataAaoM evaM [-i@vaTI ka ifr sao ivavarNa p`stutkrnaa. pUva- jaI e e pI ko AMtga-tÊ pUvaa-vaiQa madaoM kaoÊ ijasa vaYa- ko daOrana phcaanao gayao hOMÊ ]saI vaYa- ko laaBa va haina ivavarNa maoM idKayaa gayaa.

baI. BaMDar va ihssao pujao- ka pUÐjaIkrNaBaartIya laoKakrNa maanak 16 ko AnausaarÊ kMpnaI Wara saMpi<aÊ saMyaM~ va ]pskr kI pirBaaYaa kI pUit- krnaovaalao BaMDar ka pUÐjaIkrNa ikyaa gayaa hO.

saI .iva<aIya pirsaMpi<ayaao M evaM doyataAaoM ka punaÁ vagaI-krNaBaartIya laoKakrNa maanak ko AMtga-tÊ saBaI iva<aIya pirsaMpi<ayaaoM evaM doyataAaoM ka tulana p~ ko AaQaar pr p`kTIkrNa krnaa haogaa. pUva- jaI e e pI koAMtga-tÊ yah Apoixat nahIM qaa. [sa p`karÊ BaartIya laoKakrNa maanak 32 evaM 109 ko Anau$p iva<aIya pirsaMpi<a Aqavaa doyata ko svaIÌit maapdMD kIpUit- krnaovaalaI saBaI pirsaMpi<ayaaoM evaM doyataAaoM ka punaÁ vagaI-krNa ikyaa gayaa hO evaM tulana p~ maoM Alaga sao idKayaa gayaa hO.

121

DI . ?Namaaocana laagat pr kma-caarI ?NaBaartIya laoKakrNa maanak 109 ko AaQaar prÊ kma-caairyaaoM ko ?Na $p maoM iva<aIya pirsaMpi<ayaaÐ p`BaavaI byaaja dr pwit ko ]pyaaoga ko maaQyama sao?Namaaocana laagat pr idKa[- ga[- hOM.

[-. vya u %pnnaBaartIya laoKakrNa maanak 109 ko AnausaarÊ vyau%pnnaI [MsT/maoMT\sa ka maak- TU maako-T pwit ko ]pyaaoga ko maaQyama sao nyaayasaMgat maUlya pr maapa gayaa hO.

ef . AiQamaanya Saoyarao M ka nyaayasaMgat maUlyaaMknaBaartIya laoKakrNa maanak 109 ko AaQaar prÊ AiQamaanya SaoyaraoM ko $p maoM iva<aIya doyataAaoM kI gaNanaa p`BaavaI byaaja dr pwit ko ]pyaaoga ko maaQyamasao ?Namaaocana laagat pr kI ga[- hO.

jaI. e pI Aa[- Aa[- saI kao idyao gayao ?Na ka nyaayasaMgat maUlyaaMknaBaartIya laoKakrNa maanak 109 ko AaQaar prÊ ?Na ko $p maoM iva<aIya pirsaMpi<ayaaoM kI p`BaavaI byaaja dr pwit ko ]pyaaoga ko maaQyama sao ?Namaaocana laagatpr gaNanaa kI ga[- hO.

eca . vyaapar p`aPya ka p`avaQaanaBaartIya laoKakrNa maanak 109 ko AaQaar prÊ saMdohaspd ?NaaoM sao saMbaMiQat Ba<aa p`%yaaiSat ?Na haina namaUnao ko AaQaar pr dja- ikyaa gayaa hO.

Aa[-. baImaaMikk AiBalaaBa va hainaBaartIya laoKakrNa maanak ko AMtga-tÊ inayaui> pScaat pirBaaiYat laaBa yaaojanaaAaoM sao saMbaMiQat saBaI baImaaMikk AiBalaaBa va haina Anya vyaapk Aaya maoMidKayao jaato hOM. pUva- jaI e e pI ko thtÊ kMpnaI nao baImaaMikk AiBalaaBa va haina kao laaBa Aqavaa haina maoM idKayaa hO. halaaÐikÊ [sasao 1 ApOla 2015Aqavaa 31 maaca- 2016 tk kula vyaapk Aaya evaM kula [-i@vaTI pr kao[- p`Baava nahIM pD,ta.

jao. Aaya krpUva- jaI e e pI ko thtÊ vaYa- ko daOrana laoKa Aaya evaM kr yaaogya Aaya ko baIca saamaiyak AMtralaÊ Aqaa-t ‘Aaya ivavarNa pwit’ ko ]pyaaoga ko maaQyamasao Aasqaigat kr kI gaNanaa kI jaatI hO.BaartIya laoKakrNa maanak ko thtÊ iksaI pirsaMpi<a va doyata kI Agasaairt raiSa ko baIca Asqaa[- AMtr ko AaQaar pr Aasqaigat kr kI gaNanaa tulanap~ evaM ]sako kr AaQaar maoM kI jaatI hO.[sao ‘tulana p~ pwit’ ko naama sao jaanaa jaata hO.[sa pwit ko AaQaar pr kMpnaI kao saBaI BaartIya laoKakrNamaanak samaayaaojanaaoM pr Aitir> Aasqaigat kr idKanaa haogaaÊ @yaaoMik [nhIM sao Kata evaM kr saMbaMQaI baihyaaoM maoM Asqaa[- AMtr idKa[- donao lagaoMgao.

ko. ikrayao ko $p maoM AayaBaartIya laoKakrNa maanak ko Anau$pÊ kma-caairyaaoM sao ikrayao ko $p maoM Aaya kma-caarI saMbaMQaI vyaya ko $p maoM maanato hue ikrayao ko nyaayasaMgat maUlya pridKa[- ga[- hO.

ela . ]%pad SaulkpUva- jaI e e pI ko AQaInaÊ maala kI ibaËI sao p`aPt rajasva kao ibaËI ko inavala ]%pad Saulk ko $p maoM idKayaa gayaa. BaartIya laoKakrNa maanak koAQaInaÊ maala kI ibaËI ko p`stut AaMkD,o maoM ]%pad Saulk BaI Saaimala hO. ]%pad Saulk kao laaBa va haina ivavarNa maoM vyaya ko $p maoM idKayaa gayaa. [sasao31 maaca- 2016 kao samaaPt vaYa- ko ilae p`caalana sao rajasva evaM vyaya maoM vaRiw hu[-. 31 maaca- 2016 kao samaaPt vaYa- ko ilae kula vyaapk Aaya evaM [-i@vaTIApirvait-t rhI.

ema . saMrixat Aja-na]prao> pirvat-na sao kula [-i@vaTI inamnaanausaar baZ,I ³kma hu[- :

(` kraoD, )

ivavarNa 1 Ap`Ola 2015 31 maaca- 2016

?Namaaocana laagat pr kma-caarI ?Na 0.04 0.16

vyau%pnna (2.98) 13.38

pUvaa-vaiQa mad 374.32 -

nyaayasaMgat maUlya pr doyata ko $p maoM dja- AiQamaanya Saoyar (285.08) -

BaMDar va ihssao pujao- va Anya ka pUÐjaIkrNa (18.31) (5.58)

samaqa-karI pirsaMpi<ayaaoM ka pUÐjaIkrNa - 8.74

vyaapar p`aPya pr ivadoSaI maud`a samaayaaojana - (0.06)

p`QaanamaM~I T/a^fI purskar (6.55) (7.15)

e pI Aa[- Aa[- saI kao ?Na ka nyaayasaMgat maUlyaaMkna (14.23) (16.07)

vyaapar paPya ka pavaQaana (1.33) (1.33)

]prao> samaayaaojanaaoM pr kr p`Baava (121.97) 3.52

kula [-i@vaTI mao M vaRiwÀ³kmaI´ (76.10) (4.38)

122

sahayak kMpinayaaÐ va saMyau> ]Vmasahayak kMpinayaaÐ va saMyau> ]Vmasahayak kMpinayaaÐ va saMyau> ]Vmasahayak kMpinayaaÐ va saMyau> ]Vmasahayak kMpinayaaÐ va saMyau> ]VmaTavar paT\sa- kI ]%padna xamata ko saaqa saMyaM~ kI sqaapnaa kIjaaegaI.maosasa- maoka^na kao pI ema saI pramaSa-data evaM saaqa hI ‘pyaa-varNa i@layaroMsaÀena Aao saIÀsqaapnaa va saMbaw saovaaAaoM kI sahmait’ hotupramaSa-data ko $p maoM inayau> ikyaa gayaa hO. kaya-sqala savao-xaNa pUrahao gayaa AaOr ]%padna [ka[- ka sqaapnaa kaya- cala rha hO.saMyau> ]Vma kMpnaI kI p`aiQaÌt Saoyar pUÐjaI AaOr p`d<a pUÐjaI31º03º2017 tk ËmaSaÁ 50º0 kraoD, Épyao AaOr 6º8 kraoD,Épyao hO.

2. irnamaa ^yala:kMpnaI forao- elaa^ysa saMyaM~ kI sqaapnaa kI p`iËyaa maoM hO. piryaaojanaakao p`caalana saxama banaanao ko ilae kMpnaI kma drsaUcaI pr ivaVut AapUit-ka maamalaa AaMQa` p`doSa sarkar ko samaxa ]zato Aa rhI hO. Baartsarkar ko [spat maM~alaya nao kma sao kma SauÉAat ko paÐca vaYaao-M koilae kma ivaVut dr ka maamalaa AaMQa` p`doSa sarkar ko samaxa ]zayaahO. yaVip sakara%mak ]<ar ABaI p`aPt haonaa hOÊ piryaaojanaa kop`caalana saxama ivaklpaoM ko AnvaoYaNa ko p`yaasa jaarI hOM.

sahyaa ogaI kMpnaIAa[- saI vaI elaAa[- saI vaI ela maarISasa maoM Aa[- saI vaI elaÊ maarISasa ko naama pr 100‰ihssaodarI rKta hOÊ ijasakI AasT/oilayaa maoM 100‰ ]p AnauYaMgaI sahayakkMpnaI irvasa-Dola maa[inaMga ³p`a[vaoT´ ilaimaToD ³Aar ema ela´ hOÊ jaao imanaasaiD baoMgaa maarISasa ilaimaToD ³maaojaaMibak maoM saMyau> ]Vma Wara p`caailat kaoyalaaKana´ maoM 65‰ ihssaodarI rKtI hO. baoMgaa maoM Knana gaitivaiQa ko saMcaalanahotu saMivadakaraoM kI saMivada 31 idsaMbarÊ 2015 kao samaaPt haonao tqaa kMpnaImaoM Knana ]pskr kI AnauplabQata ko karNa p`caalana kaya- baMd hO.baoMgaa maoM p`caalana evaM ]sako p`caalanagat va iva<aIya xamata kI samaIxaa hotuinayau> pramaSa-data nao Knana p`caalana punaÁ p`arMBa krnao kI saMstuit dI hOAaOr Aagao yah BaI raya vya> kI ik baI Aao Aao AaQaar pr ivaVut saMyaM~ kIsqaapnaa sao laaBadaiyakta AaOr baZ,ogaI.16 idsaMbarÊ 2016 kao Aayaaoijat maMDla kI baOzk maoM p`caalana caalaU krnaoka inaNa-ya ilayaa gayaa AaOr ¹ e´ Knana p`caalana baI´ kaoyalao ko pirvahnaÂsaI´ kaola DMp ko AnauEavaNa va punaÁ sqaapnaa DI´ 20 vaYa- tk kaoyalaoilaMkoja saMbaMQaI p`itbawta ko saaqa baI Aao Aao ko AaQaar pr ivaVut saMyaM~ kIsqaapnaa ¹ hotu vaOiSvak inaivada jaarI krnao ka inaNa-ya ilayaa gayaa. vaOiSvakinaivada jaarI kI ga[- AaOr pirvahna va AnauEavaNa evaM kaola DMp kI punaÁsqaapnaa hotu inaivada kao AMitma $p idyaa gayaa tqaa Knana p`caalana saMbaMQaIinaivada kao AMitma $p idyaa jaa rha hO.Knana p`caalana baMd krnao ko daOranaÊ kMpnaI nao rajasva kI p`aiPt hotu tapIyakaoyalao kI ibaËI kI hO AaOr 341050 Tna tapIya kaoyalao kI ibaËI kI hOtqaa yaU esa Dalar 17º87 imailayana rajasva p`aPt ikyaa hO. 140000Tna tapIya kaoyalao kI inaivada kao SaIGa` hI AMitma $p donao kI Apoxaa hO.

Knana p`caalana A@TUbar 17ÀnavaMbar 17 tk SauÉ haonao ka Anaumaana hO AaOrpUNa- $p sao ]%padna ma[- 18ÀjaUna 18 tk p`aPt ikyaa jaaegaa.

vaYa- ko daOranaÊ inadoSak maMDla ³maMDla´ nao sahayak kMpinayaaoM evaM saMyau>]VmaaoM ko kaya- kI samaIxaa kI. kMpnaI AiQainayamaÊ 2013 kI Qaara129³3´ ko Anau$p samaoikt iva<aIya ivavarNa tOyaar ikyaa gayaa hOÊ jaaovaaiYa-k p`itvaodna ka ihssaa hO. AagaoÊ p`%yaok sahayakÊ sahyaaogaI kMpnaIevaM saMyau> ]Vma ko inaYpadna evaM iva<aIya isqait evaM iva<aIya ivavarNa kIivaSaoYataeÐ [sa p`itvaodna ko saaqa inaQaa-irt p`p~ e Aao saI¹1 maoM p`stut hOM.sahayak kMpinayaa Ð:1 . [-sTna- [MvaosTmao MT\sa ilaimaToD: ([- Aa[- ela)

kMpnaI kI Aaya mau#yatÁ (i) sahayak kMpnaI Aao ema DI saI saihtivaiBanna kMpinayaaoM ko SaoyaraoM maoM inavaoSa ko laaBaaMSaÊ (ii) baOMkaoM maoM saavaiQajamaa tqaa baMQa p~ jamaaAaoM sao saMbaMiQat byaaja sao p`aPt hu[- hO. vaYa- kodaOrana AaoD,ISaa Kinaja ivakasa kMpnaI ilaimaToD ³Aao ema DI saI´ saop`aPt laaBaaMSa saMbaMQaI Aaya 2015¹16 ko 1º33 kraoD, Épyao kI tulanaamaoM 0º80 kraoD, Épyao qaI. 31º03º2017 kao samaaPt vaYa- ko ilaekMpnaI ka kula rajasva 1º62 kraoD, Épyao ³kr pScaat laaBa´ AaOr1º60 kraoD, Épyao kI kula vyaapk Aaya saiht 2º85 kraoD, Épyao hO.

2 . AaoD,ISaa Kinaja ivakasa kMpnaI ilaimaToDÁ ³Aao ema DI saI´vaYa- 2016¹17 ko daOrana laaOh Ayask va maOMganaIja Ayask ka kao[-]%padna AaOr poYaNa nahIM huAa. mau#ya Aaya saavaiQa jamaaAaoM ko byaaja saohu[- qaIÊ jaao kma byaaja dr ko karNa kma hao ga[-. pirNaamasva$pÊ AnyaAaya pUva- iva<a vaYa- ko 70º01 kraoD, Épyao kI tulanaa maoM 63º19 kraoD,Épyao ko saaqa kma rhI. kr pScaat laaBa pUva- vaYa- ko 19º38 kraoD,Épyao kI tulanaa maoM 12º36 kraoD, Épyao rha. kula vyaapk Aaya pUva-vaYa- ko 10º63 kraoD, Épyao kI tulanaa maoM 5º86 kraoD, Épyao rha.

3 . ibasara sTaona laa[ma kMpnaI ilaimaToDÁ ³baI esa ela saI´baI esa ela saI ka ibaËI karaobaar [spat saMyaM~aoM Wara pUva- vaYa- kodaOrana kma KrId ko karNa 31 maaca- 2017 kao samaaPt caalaU vaYa- koilae pUva- vaYa- ko 38º49 kraoD, Épyao kI tulanaa maoM 36º11 kraoD,Épyao ko saaqa kma rha. p`caalana sao vaYa- ko ilae 17º73 kraoD, ÉpyaokI haina hu[- evaM 31º03º2017 tk saMicat haina 193º20 kraoD,Épyao rhI.

sa Mya u> ]Vma1 . Aar Aa[- ena ela pavariga`D TI ela TI p`a[vaoT ilaimaToD:

Baart ko dao navar%na koMd`Iya saava-jainak ]VmaÊ Aqaa-t raYT/Iya [spatinagama ilaimaToD ³Aar Aa[- ena ela´ AaOr pavariga`D kapao-roSana Aa^f[MiDyaa ilaimaToD ³pavariga`D´ kI 50Á50 saMyau> ]Vma kMpnaI Aar pITI pI elaÊ kMpnaI AiQainayamaÊ 2013 ko p`avaQaanaaoM ko AQaIna 19AgastÊ 2015 kao AaMQa` p`doSa rajya ko AiQakar xao~ maoM gaizt kI ga[-hO. Aar pI TI pI ela AaMQa` p`doSa ko ivaSaaKp+Nama maoM isqat haonao kalaaBa ]zato hue T/aMsaimaSana laa[na Tavar ivainamaa-Na [ka[- kI sqaapnaahotu phlao carNa ka piryaaojanaa kaya- SauÉ krnao vaalaa hO. SauÉAat maoM1Ê20Ê000 Tna foiba`koToD va gaOlvanaa[jD T/aMsaimaSana laa[na Tavar va

123

kra

oD, Épy

ao

iva<

aIya

ivaS

aoYat

aeÐ

[- A

a[- e

la

(kraoD,

Épyao)

Aao e

ma DI

saI

(kraoD,

Épyao)

baI e

sa el

a saI

(kraoD,

Épyao)

Aa[- saI

vaI e

la ³s

amaoik

( kraoD,

Épyao)

samaoik

t

(kraoD,

Épyao)

sahaya

k k

Mpinay

aaÐ ³s

TOMDlaa

ona´*

sahyaa

ogaI k

MpnaI

Aar A

a[- e

na el

a sama

Uhsah

ayakÀsaMy

au> ]

VmaÀ

sahyaa

ogaI k

Mpinay

aaoM va

Aar A

a[-

ena e

la sam

aUh ³

samaoik

t´ k

a iva<

aIya i

naYpa

dna

ivava

rNa

20

16

-17

20

15

-16

20

16

-17

20

15

-16

20

16

-17

20

15

-16

20

16

-17

20

15

-16

20

16

-17

20

15

-16

p`caal

ana sa

o rajasv

a1

.68

2.2

46

3.1

97

0.0

13

6.1

13

8.4

90

.00

0.0

01

25

11

.07

10

26

6.0

4

iva<aIya

p`Baa

rÊ k

rÊ ma

Ulyah

`asaÀ?

Namaa

ocana

³pI b

aI A

a[- T

I DI e

´ pUv

a- laaB

a2

.37

1.9

41

7.2

12

6.2

2(1

6.3

5)

(15

.13

)2

3.1

2(4

27.3

3)

(28

0.3

7)

(76

3.0

6)

GaTae

ÐÁ iva

<aIya

pBaa

r0

.01

0.0

00

.00

0.0

01

.16

1.2

88

9.9

16

.15

76

7.9

96

77.5

4

maUlyah

asaÀ?

Namaaoc

ana³p

I baI

TI D

I e´

pUva- l

aaBa

2.3

61

.94

17.2

12

6.2

2(1

7.5

1)

(16

.41

)(6

6.7

9)

(43

3.4

8)

(10

48

.36

)(1

44

0.6

0)

GaTae

ÐÁ maUl

yahasa

0.0

00

.00

4.8

56

.84

0.2

20

.23

0.1

30

.08

66

3.9

33

72

.74

kraQaa

na ³p

I baI

TI´

pUva- i

navala

laaB

a2

.36

1.9

41

2.3

61

9.3

8(1

7.7

3)

(16

.64

)(6

6.9

2)

(43

3.5

6)

(17

12

.29

)(1

81

3.3

4)

kraQaa

na ka p

`avaQaa

na0

.74

0.2

85

.80

8.4

40

.00

0.0

00

.40

0.0

0(4

20

.80

)(8

9.3

8)

kr

pScaa

t gaOr

¹inay

aM~k byaa

ja p

Uva-laa

BaÀ³h

aina´

³pI

e T

I´1

.62

1.6

66

.56

10

.94

(17.7

3)

(16

.64

)(6

7.3

3)

(43

3.5

6)

(12

91

.49

)(1

72

3.9

6)

vaYa- k

o daOrana

gaOr¹

inayaM~

k by

aaja p

Uva-kula

vyaap

k A

aya1

.60

1.6

65

.86

10

.63

(17.7

4)

(16

.17

)(6

4.0

6)

(32

4.7

6)

(13

27.3

7)

(174

0.2

6)

laaBaa

MSa k

r sai

ht laaB

aaMSa k

a Bauga

tana

0.3

50

.00

1.9

23

.19

0.0

00

.00

0.0

00

.00

1.3

21

.86

saamaa

nya A

arixa

t raiSa m

aoM hst

aMtrN

a0

.08

0.0

00

.59

1.0

60

.00

0.0

00

.00

0.0

00

.34

0.5

4

*A

aMtirk k

MpnaI

ko iv

alaaop

na ko ib

anaa s

ahaya

k k

Mpinay

aaoM kI s

TOMDlaa

ona iva

<aIya

isqai

t

124

3

4

5

6

7

8

9

10

11

12

13

14

15

sahayak kMpnaI ka naama

1 ˺saMº 1 2 3

[-sTna-[MvaosTmaoMT\sa ilaimaToD

³[- Aa[- ela´

id ibasarasTaona laa[ma kMpnaI

ilaimaToD ³[- Aa[- elakI sahayak kMpnaI´

id AaoD,ISaa Kinajaivakasa kMpnaI ilaimaToD

³[- Aa[- ela kIsahayak kMpnaI´

Qaark kMpnaI kI irpaoiT-Mga AvaiQa jaOsaa hIAqaa-t 31 maaca- 2017

2

ivavarNa

1

2

3

4

5

6

h/- h/-

(pao maQa usa Udna) (vaI vaI va oNa ugaa opala rava)AQyaxa¹sah¹p`baMQa inadoSak inadoSak ³iva<a´

h/- evaM(dIpk Aacaaya -) mau#ya iva<a AiQakarI

kMpnaI saicavasqaana : ivaSaaKp+NamaidnaaMk : 01-09-2017

p`p~ e Aao saI¹I

(kMpnaI inayama ³laoKa´Ê 2014 ko inayama 5 ko saaqa pizt Qaara 129 kI ]p¹Qaara ³3´ ko p`qama p`avaQaana ko Anausaar´sahayakÀsahyaa ogaI kMpinayaa o MÀsaMya u> ]Vmaa o M ko iva<aIya ivavarNa kI p`ma uK ivaSaoYataAao M ka ivavarNa

Baaga “e”: sahayak kMpinayaa Ð (kraoD, Épyao)

saMbaw sahayak kMpnaI kI irpaoiT-Mga AvaiQaÊ yaidkMpnaI kI irpaoiT-Mga AvaiQa sao iBanna hao taoivadoSaI sahayak kMpinayaaoM ko maamalao maoM saMbaw iva<a vaYa- kI AMitma itiqa prirpaoiT-Mga maud`a va ivainamaya dr Apyaaojya Apyaaojya ApyaaojyaSaoyar pUÐjaI 1.44 87.29 0.60

Aarixat va AiQaSaoYa 270.16 (193.17) 840.2

kula pirsaMpi<ayaaÐ 273.4 10.84 978.8

kula doyataeÐ 1.8 116.72 138.00

inavaoSa 261.19 0.00 2.83

karaobaarÀkula Aaya 1.68 36.11 63.18

kraQaana pUva- laaBa 2.36 (17.73) 12.36

kraQaana ka p`avaQaana 0.74 0.00 5.8

kraQaana pScaat laaBa 1.62 (17.73) 6.56

p`staivat laaBaaMSa 0.00 0.00 0

SaoyarQaairta % 51.00% 50.22%* 50.01

* [- Aa[- ela ko maaQyama sao SaoyarQaairta p`itSat 50º01 AaOr saIQao 0º21‰1 sahayak kMpinayaaoM ka naamaÊ jahaÐ p`caalana ABaI SauÉ haonaa hO SaUnya2 sahayak kMpinayaaÐÊ ijanaka vaYa- ko daOrana pirsamaapna ikyaa gayaa Aqavaa ijanhoM baoca idyaa gayaa SaUnya

Baaga ‘baI’ sahyaa ogaI kMpinayaa Ð va sa Mya u> ]VmasahyaaogaI kMpinayaao M va saMyau> ]Vmaao M ko saMbaMQa mao M kMpnaI AiQainayamaÊ 2013 kI Qaara 129³3´ ko Anausaar ivavarNa

AVtna laoKaprIixat tulana p~ itiqavaYa- ko AMt tk kMpnaI WarasahyaaogaIÀsaMyau> ]VmaaoM maoM rKo gayao Saoyar 100000 336357143 3400000

sahyaaogaI kMpinayaaoMÀsaMyau> ]Vma maoM inavaoSa kI raiSa ³kraoD, Épyao 0.10 336.35 3.40

SaoyarQaairta % 50.00% 26.47% 50.00%

mah%vapUNa- p`Baava ka ivavarNa saMyau> ]Vma sahyaaogaI kMpnaI saMyau> ]VmasahyaaogaI kMpnaIÀsaMyau> ]Vma kao samaoikt na ikyao jaanao ka karNa Apyaaojya Apyaaojya ApyaaojyaAVtna laoKaprIixat tulana p~ ko Anau$p SaoyarQaairta kasa`aotjanya inavala maUlya ³kraoD, Épyao 0.07 540.67 3.40

vaYa- ko daOrana laaBaÀhaina (-)i. samaokna hotu ivacaargat -0.03 -17.82 SaUnyaii. samaokna hotu ijanhoM ivacaar maoM nahIM ilayaa gayaa -0.02 -49.50 SaUnya

1 sahyaaogaI kMpinayaaoMÀsaMyau> ]VmaaoM ka naamaÊ jahaÐ p`caalana ABaI SauÉ haonaa hO -(i) irnamaa^yala forao- elaa^ysa p`a[vaoT ilaimaToD(ii) Aar Aa[- ena ela pavariga`D TI ela TI ³p`a[vaoT´ ilaimaToD2 sahyaaogaI kMpinayaaoMÀsaMyau> ]VmaaoM ka naamaÊ ijanaka vaYa- ko daOrana pirsamaapna ikyaa gayaa Aqavaa ijanhoM baoca idyaa gayaa - SaUnya Ìto inadoSak maMDla va ]nakI Aaor sao

˺saMº irnamaa^yala forao- elaa^ysap`a[vaoT ilaimaToD

[MTrnaoSanala kaola vaoMcasa-p`a[vaoT ilaimaToD

Aar Aa[- ena elapavariga`D TI ela TI³p`a[vaoT´ ilaimaToD

Qaark kMpnaI kI irpaoiT-Mga AvaiQa jaOsaa hIAqaa-t 31 maaca- 2017

svatM~ laoKaprIxasvatM~ laoKaprIxasvatM~ laoKaprIxasvatM~ laoKaprIxasvatM~ laoKaprIxak k k k k p`itvaodnap`itvaodnap`itvaodnap`itvaodnap`itvaodna

125

svatM~ laoKaprIxasvatM~ laoKaprIxasvatM~ laoKaprIxasvatM~ laoKaprIxasvatM~ laoKaprIxak k k k k p`itvaodnap`itvaodnap`itvaodnap`itvaodnap`itvaodnasaovaa mao MÊ

sadsyagaNa

maosasa- raYT/Iya [spat inagama ilaimaToD

BaartIya laoKakrNa maanak samaoikt iva<aIya byaaOro ka p`itvaodna

hmanao maosasa- raYT/Iya [spat inagama ilaimaToD ³Aba sao “svaaima%va kMpnaI” ko$p maoM saMdiBa-t´ AaOr [sakI AnauYaMgaI kMpinayaaoM tqaa saMyau@t ]VmaaoM ³svaaima%vakMpnaI evaM [sako AnauYaMgaI kMpnaI tqaa saMyau@t ]Vma ko saamaUihk $p sao“samaUh” khlaaeMgaoÊ ijasamaoM maosasa- [-sTna- [MvaosTmaoMT ilaimaToD ³[- Aa[- ela´ApnaI AnauYaMigayaaoM ³maosasa- AaoiD,Saa imanarla DovalapmaoMT kMpnaI ilaimaToD ³Aaoema DI saI´Ê ³maosasa- ibasara sTaona laa[ma kMpnaI ilaimaToD ³baI esa ela saI´evaM ³maosasa- baaor-yaa kaola kMpnaI ilaimaToD´Ê AaOr [sakI sahyaaogaI kMpinayaaгmaosasa- baura-kur kaola kMpnaI ilaimaToD´ va ³maosasa- krnapura DovalapmaoMT kMpnaIilaimaToD´ tqaa svaaima%va kMpnaI ko saMyau@t ]VmaÊ ³maosasa- irnamaa^yala forao-elaa^ya p`a[vaoT ilaimaToD´ tqaa ³maosasa- Aar Aa[- ena ela pa^variga`D TI elaTI p`a[vaoT ilaimaToD´Ê AaOr [sakI sahayak kMpnaI maosasa- [MTrnaoSanala kaolavaoMcasa- p`a[vaoT ilaimaToD kao imalaakr 31 maaca- 2017 tk ko samaoikttulanap~Ê Anya vyaapk Aaya saiht laaBa¹haina ka samaoikt ivavarNaÊsamaoikt nakd p`vaah ivavarNa AaOr tba samaaPt vaYa- maoM [i@vaTI maoM badlaava koivavarNaÊ AaOr ivaiSaYT laoKakrNa naIityaaoM ko saaraMSa tqaa vyaa#yaa yaaogyaAnya jaanakairyaaoM ³jaao Aba “samaoikt BaartIya laoKakrNa maanak iva<aIyaivavarNa” ko $p maoM saMdiBa-t hO ka laoKakrNa ikyaa.

samaoikt BaartIya laoKakrNa maanak iva<aIya ivavarNa hotu p`baMQanaka daiya%va

kMpnaI AiQainayama 2013 ³Aba “AiQainayama” ko $p maoM ]illaiKt´ kIAavaSyakta ko Anau$pÊ Anya samaga` Aaya saihtÊ [i@vaTI maoM badlaavaivavarNa evaM samaUh ko Apnao sahyaaogaI kMpinayaaoM tqaa saMyau@t $p sao inayaMi~tsaMsqaaAaoM ko samaoikt nakd p`vaahaoM tqaa kMpnaI inayama ³laoKa´Ê 2014 kIQaara 133Ê ko saaqa pizt inayama 7 ko Anau$p laoKakrNa maanak ko ivainaid-YT maanakaoM saiht evaM saamaanyatyaa Baart maoM svaIÌt laoKakrNa isawaMtaoM koAnau$p sa%ya AaOr inaYpxa samaoikt BaartIya laoKakrNa maanak iva<aIya ivavarNatOyaar krnao ko ilae kMpnaI ka inadoSak maMDla ]<ardayaI hO. jaOsaa ik ]prkha gayaa hO ik AiQainayama ko p`avaQaanaaoM ko Anau$p kMpnaI kI pirsaMpi<ayaaoMkI saMrxaa pyaa-Pt laoKakrNa AiBalaoKaoM ko rKrKava AaOr QaaoKaQaD,I saobacanao evaM Anya AinayaimattaAaoM kao pkD,nao ]pyau@t laoKakrNa naIityaaoM

ka cayana krnao AaOr ]pyaaoga krnao ]icat AaOr dUrdiSa-tapUNa- Anaumaanalagaanao va fOsalao laonao tqaa pyaa-Pt AaMtirk iva<aIya inayaM~NaÊ jaao iva<aIyaivavarNa kI tOyaarI va p`stuit sao saMbaw laoKakrNa dstavaojaaoM kI pirSauwtaevaM pUNa-ta kao sauinaiScat krto hue p`BaavaI ZMga sao p`cailat haoMÊ AaOr jaao sahIva inaYpxa ivavarNa doto haMo tqaa tqyaprk ivavarNa kI ~uiTÊ caaho iksaIQaaoKaQaD,I Aqavaa galatI ko karNa haoÊ ]sasao mau> haoMÊ kao banaae rKnao kotaOr trIkaoM kao Apnaanao evaM ]nako kayaa-nvayana kI ijammaodarI kMpnaI kosaMbaw maMDla ko inadoSakaoM kI hOÊ jaao samaUh maoM Saaimala hOM.

laoKaprIxakao M ka daiya%va

ApnaI laoKaprIxaa ko AaQaar pr samaoikt BaartIya laoKakrNa maanakiva<aIya ivavarNa ko saMbaMQa maoM raya vya> krnaa hmaara daiya%va hO. laoKaprIxaakrto samayaÊ hmanao AiQainayama ko p`vaQaanaaoMÊ laoKakrNa evaM laoKaprIxaNamaanakaoM tqaa [sako ilae banaae gae AiQainayama ko p`vaQaanaaoM AaOr inayamaaoM koAnau$p jaao tqya Saaimala ike jaanao hOM ]naka Qyaana rKa hO.

hmanao AiQainayama kI Qaara 143³10´ maoM ivainado-iSat laoKaprIxaa maanakaoM koAnausaar ApnaI laoKaprIxaa Aayaaoijat kI hO. [na maanakaoM ko ilae yahAavaSyak hO ik hma naOitk AavaSyaktaAaoM ka Anaupalana kroM AaOr laoKaprIxaakI eosaI yaaojanaa banaaeM evaM ]saka inaYpadna [sa ZMga sao kroMÊ taik samaoiktBaartIya laoKakrNa maanak iva<aIya ivavarNa saBaI p`kar sao ~uiThIna hao evaM[sako ilae ]pyau> AaSvaasana p`aPt hao sako.

laoKaprIxaa maoM iËyaainvat p`iËyaaeMÊ samaoikt BaartIya laoKakrNa maanakiva<aIya ivavarNa maoM raiSayaaoM evaM iva<aIya ivavarNaaoM maoM p`kTIkrNaaoM ko saMbaMQa maoMlaoKaprIxaa ko saaxya p`aPt krnao ko ilae haotI hOM. iva<aIya ivavarNaaoM maoMp`iËyaaeM laoKaprIxak ko inaNa-ya ko AaQaar pr cayainat kI jaatI hOMÊ ijasamaoMjaaoiKmapUNa- maUlyaaMkna saiht samaoikt BaartIya laoKakrNa maanak iva<aIyaivavarNa maoM tqyaprk ~uiTyaaÐÊ caaho vao QaaoKobaajaI Aqavaa galatI sao haoMÊ samaaihthaotI hOM. ]na jaaoiKmaaoM ka Aaklana krto samayaÊ iva<aIya ivavarNa tOyaarkrnao ko ilae kMpnaI ko pasa p`BaavaI AaMtirk iva<aIya inayaM~Na saMcaalana hotupyaa-Pt inayaM~Na ]payaaoM ko p`it Apnaa maMtvya rKnao ko bajaaya hmaÊ kMpnaIWara iva<aIya ivavarNa tOyaar krnao ko ilae AaMtirk iva<aIya inayaM~Na jaaolaoKaprIxaa kI p`iËyaa ko AiBaklp kI pirisqaityaaoM ko AnaukUla haoto hOM]nhoM ]pyau@t maanato hOM. laoKaprIxaa maoM ]pyaaoga kI jaanaovaalaI laoKaivaiQanaIityaaoM ko AaOica%ya ka maUlyaaMkna AaOr kMpnaI ko inadoSakaoM Wara p`stut laoKaAnaumaana kI ivaSvasanaIyata ko saaqa¹saaqa samaoikt BaartIya laoKakrNa maanakiva<aIya ivavarNa ko pUNa- p`stutIkrNa ka maUlyaaMkna BaI Saaimala hOM.

rava va kumaarrava va kumaarrava va kumaarrava va kumaarrava va kumaarsanadI laoKakarsanadI laoKakarsanadI laoKakarsanadI laoKakarsanadI laoKakar

inadoSak p`itvaodna ka Anaulagnak ¹ 9

126

hmaara ivaSvaasa hO ik samaoikt BaartIya laoKakrNa maanak iva<aIya ivavarNahotu hmaaro Wara p`aPt ike gae laoKaprIxaa saaxya AaOr naIcao Anya maamalaaoM koAnaucCod ko ]p¹AnaucCod ³e´ sao saMdiBa-t pitvaodna hotu Anya laoKaprIxakaoMWara p`aPt ike gae laoKaprIxaa saaxya hmaarI maanya raya hotu pyaa-Pt AaOr]pyau@t AaQaar p`dana krto hOM.

maanya raya ka AaQaarÁ

³1´ maosasa- [-sTna- [MvaosTmaoMT ilaimaToD ³maosasa- raYT/Iya [spat inagama ilaimaToDkI AnauYaMgaI kMpnaI´ ko saMdBa- maoM

eº kMpnaI AiQainayama 2013 ko esaº177 AaOr kMPanaI inayama ko ³maMDlakI baOzk va ]sakI Sai@tyaaÐ 2014 ko inayama 6 va 7 ko Anausaarp`%yaok saUcaIbaw kMpnaI kao ek laoKa saimait ka gazna krnaa haota hOÊlaoikna AiQainayama ko p`avaQaanaaoM ko Anau$p kMpnaI nao laoKa saimait kagazna nahIM ikyaa hO.

baIº kMpnaI ko pasa Baart Aqa- maUvasa- ilaimaToD ko 10 ÉpeÀSaoyar kI drvaalao 0º33 laaK maUlya ko 200 Saoyar hOM. halaaÐik [na SaoyaraoM kap`%yaxaIkrNa nahIM ikyaa gayaa hOÊ AtÁ eosao maUla SaoyaraoM ko baajaar maUlyako saMbaMQa maoM AaSaMka ]%pnna haotI hO. yaid ]prao@t ko p`Baava kaoilayaa gayaa haota tao vaYa- ko laaBa maoM 0º33 laaK Épe kma haoto.

saIº piScama baMgaala sarkar nao havaD,a ko laaroMsa p`apTI- baaor-yaa maoM kula76º77 ekD, jamaIna maoM sao lagaBaga 27º58 ekD, xao~fla kI jamaInaka AiQaga`hNa ikyaa hO tqaa SaoYa jamaIna ko AiQaga`hNa hotunaaoiTsa p`aPt hu[- hO. ijalaa nyaayaalaya nao kMpnaI Wara [sa AabaMTna hotuxaitpUit- donao kI ApIla ka samaqa-na ikyaa hO. SaoYa BaU¹Baaga koAiQagahNa hotu SahrI BaUima³saIilaMga va inabaMQana´ AiQainayama ko AnausaarnaaoiTsa p`aPt hu[- hO AaOr kMpnaI Wara ]sa pr pitraoQa ikyaa gayaa hO.vat-maana maoM ]sa BaUima pr sqaanaIya inavaaisayaaoM ka kbjaa hO AaOr [saIilaeivavarNa nahIM idyaa gayaa hO.

³2´ baaor-yaa kaoyalaa kMpnaI ilaimaToDÊ jaao maosasa- [-sTna- [nvaosTmaoMT ilaimaToDkI AnauYaMgaI kMpnaI hOÊ vah pirsamaapna kI isqait maoM hO AaOr idnaaMk05 A@TUbar 2015 kao kaolakata ]cca nyaayaalaya ko AadoSa koAnau$p saBaI bahI Kata AaOr dstavaoja ]sako sarkarI KrIddar koAiQakar maoM calao gae hOM. pirNaamasva$pÊ BaartIya laoKakrNa maanak28 ko Anau$p ]illaiKt kMpnaI AaOr saMyau@t ]VmaaoM evaM sahyaaoigayaaoMko Kato tOyaar nahIM ike jaa sako AaOr samaoikt samaUh Kato maoM SaaimalanahIM ikyaa jaa sako.

maosasa- id baura-kur kaola kMpnaI ilaimaToD evaM maosasa- id krnapura DovalapmaoMTilaimaToD ko maosasa- [-sTna- [nvaosTmaoMT ilaimaToD kI sahyaaogaI kMpnaI haonaoko naato ABaI pirsamaapna ko AQaIna hOM. BaartIya sanadI laoKakarsaMsqaana Wara jaarI Anausaar BaartIya laoKakrNa maanak 28 ko pavaQaanaaoMko Anau$p [na saMyau@t }VmaaoM evaM sahyaaoigayaaoM maoM inavaoSa laoKa samaoiktBaartIya laoKakrNa maanak iva<aIya ivavarNa maoM samaoikt ikyaa jaanaa

caaihe qaa. [saI p`kar [-sTna- [MvaosTmaoMT ilaimaToD kI AnauYaMgaI maosasa-id AaoiD,Saa imanarlsa DovalapmaoMT kMpnaI nao maosasa- [-sTna- [MiDyaa imanarlsailaimaToD ko saaqa saMyau@t ]Vma banaayaa hO. BaartIya laoKakrNamaanak 28 ko Anausaar [sa saMyau@t ]Vma ko Kato ka samaoknaBaartIya sanadI laoKakar saMsqaana Wara jaarI saMyau@t ]VmaaoM evaMsahyaaogaI kMpinayaaoM maoM inavaoSa haonaa caaihe qaa.

caUÐik BaartIya laoKakrNa maanak 28 ko Anausaar saMyau@t ]VmaaoM evaMsahyaaoigayaaoM ko ]prao@t KataoM ka samaokna nahIM huAa hOÊ AtÁ hma]sa pr iTPpNaI krnao maoM Asamaqa- hOM.

³3´ [-sTna- [nvaosTmaoMT ilaimaToD kI AnauYaMgaI maosasa- AaoiD,Saa imanarlsa DovalapmaoMTkMpnaI ilaimaToD ko saMdBa- maoMÁ

eº Acala saMpi<ayaaoM ko sva%va ibalaoK ko saaqa¹saaqa p+o ka svaaima%va]plabQa nahIM krayaa gayaa.

baIº isatMbar 2010 sao kMpnaI ko Knana p+o ka navaInaIkrNa nahIM krayaagayaa hO AaOr ]na KdanaaoM maoM tBaI sao Knana kaya- zPPa pD,a hO. [saBaUima pr banao sqaa[- Z,aÐcaaoM jaOsao Bavana va Anya isaivala Z,aÐcaaoMÊ saD,koMÊ rolavaosaa[iDMgsa Aaid ko Qaark maUlya AaOr Knana AiQakar ko saaqa¹saaqaeosao p+o kI BaUima AaOr saMpi<a ka Qaark maUlya ka pirSaaoQana navaInaIkrNanahIM haonao tk nahIM haogaa. AtÁ byaaOro ko ABaava maoM eosaI pirsaMpi<ayaaoMkI vaastivak raiSa ka Aaklana nahIM hao saka.

saIº Knana kaya- nahIM haonao sao Kato maoM dSaa-e gae saMyaM~Ê maSaInarI evaM]pskr tqaa dIGa-kala sao spMja Aayarna saMyaM~ baMd haonao ko karNa]pyaaoga maoM nahIM hOM. [sa pkar tknaIkI maUlyaaMkna ko AaQaar prpirsaMpi<ayaaoM kao caalaU halat maoM laanao ko pavaQaana krnao kI AavaSyakta hO.

DIº ijana KdanaaoM ka pcaalana inalaMibat hO AaOr p+o kI AvaiQa ka navaInaIkrNanahIM huAa hOÊ ]namaoM pyaa-Pt maa~a maoM vaRhd marmmat kaya- cala rha hO.[sa pkar 43º79 laaK $pe ka vyaya baokar hao gayaa ptIt hao rhahO AaOr [sa pr Qyaana donao kI ja$rt hO.

[-º kMpnaI nao maosasa- [-sT [MiDyaa imanarlsa ilaimaToD ³[- Aa[- ema ela´ komaamalao maoM p`baMQana hotu maosasa- }Yaa ³[MiDyaa´ ilaimaToD ko saaqa saMyau@t]Vma banaayaa hO. halaaÐik kuC samaya maoM hI kMpnaI nao ]prao@t kMpnaIko iva<aIya inayaM~Na kao Kao idyaa. maamalao pr ivavaad cala rha hO AaOrkMpnaI kI vat-maana isqait ko baaro maoM jaanakarI nahIM hO. kMpnaI WarasaMyau@t ]Vma maoM ike gae Épe 281º10 laaK maUlya ko inavaoSa kIhaonao vaalaI haina kao nahIM batayaa gayaa hO.

efº samaoikt BaartIya laoKakrNa maanak iva<aIya ivavarNa ko laoKakrNanaIit kI kiqat iTPpNaI 2º5º3 ko saMdBa- maoM spYTIkrNa maaMgaa gayaa³i´ Acala vastusaUcaI ka p`avaQaana nahIM ikyaa gayaa hO. kccaomaala vapirsaijjat maala kI vastusaUcaI sana 2009¹10 sao hI laoKa maoM QaairthO. AaoiD,Saa sarkar ko rajya Kinaja ivaBaaga Wara gaitraoQa KD,a

127

krnao sao kMpnaI eosaI vastusaUcaI ka ]pyaaoga Aqavaa ibaËI nahIM kr parhI hO.³ii´ AagaoÊ ipClao Kato sao Qaairt haonao ko karNa kccaomaalako BaMDar kao laagat maanaa gayaa. ³iii´ pirsaijjat maala ka maUlyaaMknaBaartIya Kana byaUrao ³Aa[- baI ema´ Wara ide gae navaInatma irpaoT- koAnausaar lagaayaa gayaa hO.³iv´ jaOsaaik Agalao baarh mahInaaoM ko daOranavastusaUcaI maoM badlaava AinaiScat hOÊ AtÁ [sao caalaU saMpi<a nahIM maanaajaanaa caaihe.

jaIº Aiga`maÊ p`aiPtyaaoM tqaa doyaaoM ko saMdBa- maoM bakae puiYT ko AQaIna hOM.AavaSyaktanausaar paTI- sao saulah sao yaid kao[- samaayaaojana hao tao ]sakIpuiYT ABaI inaiScat nahIM hO.

maanya ivacaar

}pr ko AnaucCod maoM ijana maamalaaoM maoM p`Baava kI vyaa#yaa kI ga[- hOÊ ]nhoMCaoD,kr hmaaro ivacaar AaOr p`aPt EaoYztma jaanakairyaaoM tqaa hmaoM ide gaespYTIkrNa ko Anausaar ]prao@t samaoikt BaartIya laoKakrNa maanak ivavarNaAiQainayama kI AavaSyakta ko Anau$p BaartIya laoKakrNa maanak koinamnailaiKt maamalaaoM saiht saUcanaaeÐ AaOr saamaanyatyaa Baart maoM svaIÌtlaoKakrNa isawaMtaoM ko puiYt hotu sa%ya va spYT dRiYTkaoNa p`dana krta hO.

i. 31 maaca-Ê 2017Ê kao samaUh kI isqait ³iva<aIya isqait´Âii. [sako laaBaÀhaina ³Anya bahuga`ahI Aaya saiht iva<aIya inaYpadna´;iii. [sako nakd pvaah AaOrÂiv. ]sa itiqa kao samaaPt vaYa- maoM [i@vaTI maoM badlaava.

maamalaao M pr bala

eº maosasa- raYT/Iya [spat inagama ilaimaToD naamak Qaark kMpnaI ko saMdBa- maoMÊhma BaartIya laoKakrNa maanak iva<aIya ivavarNa maoM hudhud tUfana sao huenauksaana ko karNa ike gae vyaya ko laoKakrNa ko saMbaMQa maoM kI ga[-iTPpNaI 26 pr Qyaana AaÌYT krto hOM.

baIº baaoblaI ko AaOVaoigak xao~ maoM maosasa- irnamaa^yala forao- elaa^ya p`a[vaoTilaimaToD kI p`staivat fO@TrI ko inamaaNa- maoM dorI ko saMbaMQa maoM hOÊ jaaogazna Aqaa-t 29 jaulaa[-Ê 2009 sao 8 saala baadÊ ABaI p`baMQana ko naaoTmaoM kha gayaa hO ik p`staivat [ka[- ka inamaa-Na kaya- SaIGa` Sau$ haogaa.AtÁ hma samaJato hOM ik yah ek jaarI icaMtnaIya mau_a hOM AaOr tdnausaarirpaoT- kr rho hOM.

saIº maosasa- AaoiD,Saa imanarla DovalapmaoMT kMpnaI ilaimaToD naamak kMpnaI jaaomaosasa- [-sTna- [nvaosTmaoMT ilaimaToD kI AnauYaMgaI kMpnaI hOÊ ]sako p+o kanavaInaIkrNa AaOr AaoiD,Saa sarkar evaM koMd` sarkar sao ja$rI svaIÌitnahIM haonao ko karNa ABaI BaI Knana kaya- zPp pD,a hO. eosaI pirisqaityaaoMmaoM Knana kaya- krnao ko saMdBa- maoM tqyaprk AinaiScatta ka saMkotimalata hOÊ halaaÐik [sa saMdBa- maoM jaarI icaMtnaIya mau_o kao AaQaar maanatohue mau#yatÁ kMpnaI ko p`baMQana Wara Kdana kao caalaU krnao AaOr ]samaoMKnana kaya- krnao kI phla ko ma_onajar samaoikt BaartIya laoKakrNamaanak iva<aIya ivavarNa tOyaar ikyaa gayaa hO.

DIº maosasa- id AaoiD,Saa imanarla DovalapmaoMT kMpnaI ilaimaToD naamak kMpnaI jaaomaosasa- [-sTna- [nvaosTmaoMT ilaimaToD kI AnauYaMgaI hOÊ ko maamalao maoM ]sakocaalaU doyataAaoM maoM Épe 40º86 laaK ko saMpi<t kr hotu p`avaQaana ko$p maoM kula imalaakr bakayaa saMpi<a kr 509 laaK ÉpeÊ Ainavaaya-ikrayaa 365º16 laaK Épe AaOr baa( ikrayaa 102º98 laaKÉpe Saaimala hO. ja$rI kagajaataoM ko ABaava maoM doyataeÐ AnaumaanaAaQaairt hOM.

[-º maosasa- [-sTna- [nvaosTmaoMT ilaimaToD kI AnauYaMgaI kMpinayaaoM maoM sao ek maosasa-id AaoiD,Saa imanarla DovalapmaoMT kMpnaI ilaimaToD nao Apnao saMyau@t ]VmaaoMko ilae kMpnaI AiQainayama 2013 ko pavaQaana esa¹129 ko Anau$psamaoikt BaartIya laoKakrNa maanak iva<aIya ivavarNa tOyaar nahIM ikyaa.

efºAnauYaMgaI kMpnaI Aao ema DI saI ko vastusaUcaI ko maUlyaaMkna ko saMdBa- maoMAaOr AnauYaMgaI kMpnaI baI esa ela saI tqaa sahyaaogaI Aa[- saI vaI ela kosaMpi<ayaaoM ko maUlyaah`asa ko saMdBa- maoMÊ kMpnaI Wara [na badlaavaaoM hotupwit ka inaQaa-rNa nahIM ikyaa gayaa hO AaOr samaooikt BaartIya laoKakrNamaanak iva<aIya ivavarNa maoM Saaimala nahIM ikyaa gayaa hO.

[na maamalaaoM ko saMbaMQa maoM hmaarI raya maoM kao[- saMSaaoQana nahIM hO.

Anya maamalao

eº hmanao maosasa- [-sTna- [navaosT ilaimaToD naamak svaaima%va vaalaI kMpnaI AaOr[sako AnauYaMgaI maosasa- id AaoiD,Saa imanarlsa DovalapmaoMT kMpnaI ilaimaToDÊmaosasa- baaor-yaa kaola kMpnaI ilaimaToDÊ maosasa- ibasara sTaona laa[ma kMpnaIilaimaToD AaOr [sakI sahayak kMpinayaaÐ jaOsao ik id krnapura DovalapmaoMTkMpnaI ilaimaToDÊ maosasa- id baura-kur kaola kMpnaI ilaimaToD tqaa svaaima%vavaalaI kMpnaI kI sahyaaogaI kMpnaI maosasa- [MTrnaoSanala kaola vaoMcasa- p`a[vaoTilaimaToD tqaa ]sakI sahyaaogaI kMpnaI [MTrnaoSanala kaola vaoMcasa-Ê maarISasaÊAa[- vaI saI ela jaaMbaojao ³maarISasa´ ilaimaToDÊ Aa[- saI vaI ela vaoMcasa-³maarISasa´Ê p`aomaak- saiva-saoja ilaimaToDÊ baoMgaa pavar PlaaMT ³maarISasa´ilaimaToDÊ Aa[- saI vaI ela jaaMbaojao ela DI eÊ ³maaojaaMibak´ AaOr Aa[-saI vaI ela kI saMyau@t ]Vma maonaasa do baoMgaa maarISasa ilaimaToD evaM]sakI AnauYaMgaI kMpnaI maonaasa do baoMgaa ela DI e ³maaojaaMibak´ tqaasvaaima%va vaalaI kMpnaI kI Anya saMyau@t ]Vma kMpinayaaÐ maosasa- irnamaa^yalaforao- elaa^yasa p`a[vaoT ilaimaToD va maosasa- Aar Aa[- ena ela pavariga`DTI ela TI pa[vaoT ilaimaToDÊ ijana kMpinayaaoM ko iva<aIya ivavarNaÀiva<aIyajaanakairyaaoM maoM 31 maaca- 2017 tk samaoikt BaartIya laoKakrNamaanak iva<aIya ivavarNa maoM Épe 1002º92 kraoD, kI kula pirsaMpi<ayaaÐÊkula rajasva Épe 101º52 kraoD, hOMÊ ]saka laoKaprIxaa nahI ikyaahO. samaoikt BaartIya laoKakrNa maanak iva<aIya ivavarNa maoM 31maaca-Ê 2017 kao samaaPt vaYa- ko ilae samaUh ka inavala haina Épe20º27 kraoD, maanaa gayaa hO.

yao iva<aIya ivavarNaÀiva<aIya saUcanaaAaoM ka laoKakrNa Anya laoKaprIxakaoMWara ikyaa gayaa hOÊ ijanaka p`itvaodna p`baMQana ko Wara hmaoM p`dana ikyaa

128

gayaa AaOr samaoikt BaartIya laoKakrNa maanak iva<aIya ivavarNa AaOrAiQainayama kI Qaara 143 kI ]p Qaara ³3´ AaOr ³11´ ko ththmaaro p`itvaodna maoM jaao [na AnauYaMigayaaoMÊ saMyau@t $p sao inayaMi~t saMsqaaAaoMevaM sahyaaoigayaaoM ko saMdBa- maoM jaao raiSa va p`kTIkrNa ikyaa gayaa hOÊ jaao]prao@t AnauYaMigayaaoMÊ saMyau@t $p sao inayaMi~t saMsqaaAaoM evaM sahyaaoigayaaoMko saMdBa- maoM hOÊ vah hmaaro ivacaar maoM maUlatÁ Anya laoKaprIxakaoM kolaoKakrNa pitvaodna ko AaQaar pr hO.

samaoikt BaartIya laoKakrNa maanak iva<aIya ivavarNa AaOr naIcao AnyaivaiQak va inayaamakaoM kI AavaSyaktaAaoM ko Anau$p ]prao@t maamalaaoMko saMdBa- maoM kao[- saMSaaoQana nahIM ikyaa gayaa hO evaM hmaaro ike gae kaya-ko p`it ivaSvasanaIyata tqaa Anya laoKaprIxakaoM ko p`itvaodnaaoM evaMp`baMQana Wara p`maaiNat iva<aIya ivavarNaaoMÀiva<aIya jaanakairyaaoM ko saMbaMQahmaarI raya iBanna nahIM hO.

Anya vaOQaainak evaM inayaamak ja$rtaoM ka p`itvaodna

1º AiQainayama kI Qaara 143 ³3´ ko Aalaaok maoM hma p`stut krto hOMÊikÁ

eº hmanao ApnaI EaoYztma &ana AaOr ivaSvaasa ko Anausaar laoKaprIxaa koilae AavaSyak saBaI jaanakairyaaÐ evaM spYTIkrNa maaMgaa AaOr p`aPtikyaa hO.

baI. hmaarI raya maoMÊ ]prao@t AnaucCod maoM vyaa#yaaiyat “maanya raya koAaQaar pr” kao CaoD,krÊ ivaiQa Wara Apoixat Kata bahI kI jaaMcakrnao pr eosaa p`tIt haota hO ik yao Kata bahIÊ ijana SaaKaAaoM kahmanao daOra nahIM ikyaaÊ ]nasao p`aPt Kata bahIÊ ]nako ]pyau@tivavarNa jaao hmaarI laoKaprIxaa ko ilae pyaa-Pt qao.

saI. samaoikt tulanap~Ê laaBa¹haina ka samaoikt ivavarNa tqaa samaoiktnakd p`vaah ivavarNa AaOr [sa p`itvaodna saMbaMQaI sahmait maoM SaaimalalaoKa Kato ko [i@vaTI maoM badlaava ko samaoikt ivavarNa tqaa ijanaSaaKaAaoM ka hmanao daOra nahIM ikyaa hO ]nasao p`aPt ivavarNa ko saaqaKata bahI ka ivavarNa maola Kata hO.

DI. hmaarI raya maoMÊ ]prao@t samaoikt BaartIya laoKa maanak p`itvaodnaivavarNaÊ kMpnaI ³laoKa´ AiQainayama 2014 kI Qaara¹133 ko inayama7 ko saaqa pizt Anausaar ivainado-iSat laoKakrNa maanakaoM ko Anau$phOM.

[-. koMd` sarkar ko idº21º10º2003 kI saUcanaa saMºjaI esa esa Aar829 ³[- Wara jaarI AiQasaUcanaa Anausaar sarkarI kMpinayaaoM ko ilaeQaara 164³2´ ko p`avaQaana laagaU nahIM haoto.

ef. kMpnaI ko iva<aIya irpao-iTMga pr AaMtirk iva<aIya inayaM~Na kI pyaa-PttaAaOr ]sako inayaM~Na ko saMcaalana p`Baava ko saMdBa- maoM [sa p`itvaodna ko“Anaulagnak e” ka saM&ana ilayaa jaaya.

jaI. kMpnaI inayama ³laoKaprIxaa AaOr laoKaprIxak´ 2014Ê inayama 11 koAnausaar laoKaprIxaa p`itvaodna maoM Anya maamalaaoM kao Saaimala krnao ko

IV. kMpnaI nao 08 navaMbar 2016 sao 30 idsaMbar 2016 kI AvaiQa hotuhaoilDMgsa kMpinayaaoM ko saaqa¹saaqa baOMkaoM ko ivainaidY-T iTPpiNayaaoM saihtsamaoikt BaartIya laoKa maanakaoM ko Anau$p Apnaa iva<aIya ivavarNa kaAavaSyak pkTIkrNa ikyaa hO AaOr yao saba svaaima%va kMpnaI va AnauYaMgaIkMpinayaaoM ko saMrixat dstavaojaaoM ko AnauÉp hOMÊ samaoikt BaartIya laoKakrNamaanak iva<aIya ivavarNa kI iTPpNaI saM#yaa 43 doKoM.halaaÐik [sakosvaaima%va vaalaI kMPanaI raYT/Iya [spat inagama ilaimaToD ko saMdBa- maoM [sakop`baMQana Wara hmaaro samaxa p`stut AaOr kMpnaI Wara saMrixat laoKakrNadstavaoja ko p`kTIkrNa sao hma pyaa-Pt AaOr ]pyau@t saaxya nahIM p`aPtkr sako.

2. AiQainayama kI Qaara 143 ³5´ kI AavaSyakta ko Anau$p hma samaUhko ilae “Anaulagnak ¹baIÊ” maoM Baart ko inayaM~k va mahalaoKaprIxakWara ivainaid-YT Anausaar ivavarNa p`stut krto hO.

Ìto rava va kumaarsanadI laoKakar

ef Aar ena 03089esa

h/-³sanadI laoKakar vaI vaI rama maaohna´

BaagaIdarema naMº 18788

idnaaMkÁ 1 isatMbar 2017sqaana Á ivaSaaKp+Nama

saMbaMQa maoM hmaarI raya AaOr hmaarI EaoYztma jaanakarI evaM hmaoM p`dana kIga[- vyaa#yaaAaoM ko AnausaarÁ

i. samaUh nao Apnao iva<aIya isqait pr lMaibat AiBayaaogaaoM ko pBaava ka iva<aIyaivavarNa maoM p`kTIkrNa ikyaa hO ¹ iva<aIya ivavarNa kI iTPpNaI 40doKoMÂ

ii. samaUh nao yaaOigak zoka saiht kao[- dIGa-kailak zoka nahIM idyaa hOÊijasasao kao[- p`%yaxa nauksaana huAa hao.

iii. Baart maoM Saaimala AnauYaMgaI kMpinayaaoM Wara inavaoSak iSaxaa va saMrxaa inaiQako ilae sqaanaaMtrNa hotu ja$rI raiSa sqaanaaMtirt krnao maoM dorI hu[- hO.

Ad<aÀ2008¹09 koAdavaI laaBaaMsa³[-sTna-[MvaosTmaoMT ilaimaToD´

Ad<aÀ2008¹09 koAdavaI laaBaaMSa³Aaoema DI saI ilaimaToD´

16.47

34.20

04-12-2016

04-12-2016

dorI GaTnaaËma laaK sqaanaaMtrNa kI sqaanaaMtrNa kIɺ doyaitiqa vaastivak itiqa

19-01-2017

07-02-2017

129

svatM~ laoKaprIxak p`itvaodna ka Anaulagnak ¹ eÁ

31 maaca-Ê 2017 kao samaaPt vaYa- ko saMbaMQa maoM kMpnaI ko sadsyaaoM hotu

Anaulagnak maoM saMdiBa-t Anausaar hma p`itpaidt krto hOM ikÁ

31 maaca-Ê 2017 kao samaaPt haonao vaalao vaYa- kI AvaiQa hotu kMpnaI ko samaoikt

BaartIya laoKakrNa maanak iva<aIya ivavarNa ko saMyaaojana ko Ëma maoM hmanao

maosasa- raYT/Iya [spat inagama ilaimaToD ³Aba ijasaka ]llaoK “svaaima%va vaalaI

kMpnaI’ ko $p maoM haogaa´ AaOr ]sa samaya tk Baart maoM jauD,I ]sakI AnauYaMgaI

kMpinayaaoMÊ ]sakI sahyaaogaI kMpinayaaoM tqaa saMyau@t inayaM~Na vaalaI kMpinayaaoM

ka laoKakrNa ikyaa hO. maosasa- [MTrnaoSanala kaola vaoMcasa- ilaimaToD kI

AnauYaMgaI kMpinayaaoM ko saMdBa- maoM ]nako Baart ko baahr sqaaipt haonao ko

flasva$p AaMtirk iva<aIya inayaM~Na ko pyaa-Ptta ka maamalaa p`yaaojya nahIM

hO AaOr [sa p`kar yah p`itvaodna kovala Baart maoM jauD,I kMpinayaaoM sao

saMbaMiQat hO.

AaMtirk iva<aIya inayaM~Na hotu p`baMQana ka daiya%va

svaaima%va vaalaI kMpnaIÊ ]sakI AnauYaMgaI kMpinayaaoMÊ ]sakI sahyaaogaI kMpinayaaoM

tqaa saMyau@t $p sao inayaMi~t kMpinayaaoM ko maaQyama sao Baart maoM sqaaipt

kMpinayaaoM ka saMbaw inadoSak maMDlaÊ iva<aIya irpaoiT-Mga hotu BaartIya sanadI

laoKakar saMsqaana Wara jaarI laoKakrNa ko AaMtirk inayaM~Na hotu idSaa%mak

inadoSa ko t%vaaoM ko Anau$p kMpnaI Wara sqaaipt pwityaaoM ko AaQaar pr

AaMtirk inayaM~Na AaMtirk iva<aIya inayaM~Na krnao va ]sao banaae rKnao ko

ilae ijammaodar hO. [sa daiya%va maoM iDjaa[naÊ kayaa-nvayana AaOr AaMtirk

iva<aIya inayaM~NaÊ jaao kMpnaI kI naIityaaoMÊ ]sakI pirsaMpi<ayaaoM kI rxaa krto

hue ]samaoM haonao vaalao QaaoKaQaD,I va ~uiTyaaoM raokta va bacaata haoÊ laoKakrNa

irkaDao-MMM kI pirSauwta evaM pUNa-ta kao sauvyavaisqat evaM karaobaar kao calaanao

kI dxata sauinaiScat krta hao tqaa AiQainayama kI AavaSyakta ko Anausaar

samaya pr ivaSvasanaIya iva<aIya saUcanaaeÐ p`dana krta haoÊ Saaimala hOM.

laoKaprIxakao M ka daiya%va

ApnaI laoKaprIxaa ko AaQaar pr [na iva<aIya ivavarNaaoMoM ko saMbaMQa maoM kMpnaI ko

AaMtirk iva<aIya inayaM~NaaoM pr raya vya> krnaa hmaara daiya%va hO. laoKaprIxaa

krto samaya hmanaoÊ AaMtirk iva<aIya inayaM~Na ka laoKakrNa ³Aa[- saI e

Aa[- Wara AaMtirk iva<aIya inayaM~Na ko laoKakrNa hotu jaarI AaOr kMpnaI

AiQainayamaÊ 2013 kI Qaara 143 ³10´ ko Anausaar iva<aIya irpaoiT-

Mga³“idSaa%mak iTPpNaI”´ AaOr laoKakrNa maanak AiQainayama ko p`avaQaanaaoMÊ

laoKakrNa evaM laoKaprIxaa maanakaoM tqaa [sako ilae banaae gae AiQainayama

ko p`avaQaanaaoM AaOr inayamaaoM ko Anau$p jaao tqya Saaimala ike jaanao hOM ]naka

Qyaana rKa. jaao maanak AaOr idSaa%mak iTPpiNayaaÐ AavaSyak qaIMÊ laoKakrNa

krto samaya hmanao ]naka Anaupalana naOitkta AaOr yaaojanaabaw trIko sao

krto hue iva<aIya irpao -iTMga ma o M AaMtirk iva<aIya inaya M~Na kI

pyaa-Ptta kao sqaaipt krko saBaI trh sao tk-saMgat AaSvaasana p`aPt

ikyaa.

hmaarI laoKaprIxaa maoM iva<aIya irpao-iTMga ko saMbaMQa maoM AaMtirk iva<aIya inayaM~Na

p`NaalaI kI pyaa-Ptta AaOr ]sakI p`Baavakairta maoM laoKakrNa ko saaxya

p`aPt krnao kI p`NaailayaaM Saaimala hOM.

iva<aIya irpaoiT-Mga hotu AaMtirk iva<aIya inayaM~Na saMbaMQaI hmaarI laoKaprIxaa maoM

iva<aIya inayaM~Na hotu AaMtirk iva<aIya inayaM~Na ko saMbaMQa maoM ek samaJa

banaanaaÊ yaqaaqa- $p sao maaOjaUd KaimayaaoM ko jaaoiKmaaoM ka Aaklana krnaa tqaa

Aakilat jaaoiKmaaoM ko AaQaar pr AaMtirk inayaM~Na ko AiBaklp va saMcaalana

dxata kI jaaÐca va maUlyaaMkna krnaa hO. jaalasaajaI Aqavaa ~uiTyaaoM ko karNa

BaartIya laoKakrNa maanak iva<aIya ivavarNa ko yaqaaqa- ivavarNa maoM galatI ko

jaaoiKmaaoM saiht p`iËyaaAaoM ka cayana laoKaprIxakaoM ko inaNa-ya ko Anausaar hI

huAa hO.

hma ivaSvaasa krto hOM ik kMpnaI ko iva<aIya irpaoiT-Mga hotu AaMtirk iva<aIya

inayaM~Na p`NaalaI kI laoKaprIxaa ko ilae p`aPt saaxya laoKaprIxaa ko ilae

pyaa-Pt AaOr samauicat AaQaar p`dana krto hO.

svatM~ laoKaprIxasvatM~ laoKaprIxasvatM~ laoKaprIxasvatM~ laoKaprIxasvatM~ laoKaprIxak k k k k p`itvaodnap`itvaodnap`itvaodnap`itvaodnap`itvaodna

rava va kumaarrava va kumaarrava va kumaarrava va kumaarrava va kumaarsanadI laoKakarsanadI laoKakarsanadI laoKakarsanadI laoKakarsanadI laoKakar

130

iva<aIya irpaoiT- Mga pr AaMtirk iva<aIya inayaM~Na ka ta%pya-

kMpnaI ko iva<aIya irpaoiT-Mga hotu AaMtirk iva<aIya inayaM~Na ek p`iËyaa hOÊ jaao

saaQaarNatyaa svaIÌt laoKakrNa isawaMtaoM ko Anau$p iva<aIya irpaoiT-Mga kI

sa%yata ko saMdBa- maoM tk-saMgat AaSvaasana AaOr saaQaarNatyaa svaIÌt laoKakrNa

isawaMtaoM ko Anau$p baa*ya ]_oSyaaoM ko ilae iva<aIya ivavarNa p`dana krnao ko

ilae tOyaar kI jaatI hO. kMpnaI ko iva<aIya irpaoiT-Mga hotu AaMtirk iva<aIya

inayaM~Na maoM vao naIityaaÐ AaOr p`iËyaaeM Saaimala hOMÊ jaaoÁ

• AiBalaoKaoM ka rKrKavaÊ taik kMpnaI kI pirsaMpi<ayaaoM ko laonadona

AaOr ]sakI p`Ìit kao tk-saMgat ivavarNa ko saaqa saTIk AaOr

Sauwta sao dSaa-yaa jaa sako.

• tk-saMgat AaSvaasana p`dana krnaa ik laona¹dona AavaSyak $p sao

AiBalaoiKt hao taik saaQaarNatyaa svaIÌt isawaMt BaartIya laoKakrNa

maanak ko Anau$p iva<aIya ivavarNa banao AaOr kMpnaI maoM Aanao vaalaI

paiPt evaM haonao vaalao vyaya kovala kMpnaI ko pbaMQana evaM inadoSakaoM Wara

p`aiQaÌt trIko sao hao AaOr

• Ap`aiQaÌt AiQaga`hNaÊ ]pyaaogaÊ Aqavaa kMpnaI kI pirsaMpi<ayaaoM ka

inapTaro ko ilae raokqaama va samaya pr phcaana ko ilae tk-saMgat

AaSvaasana dota haoÊ ijasasao BaartIya laoKakrNa maanak iva<aIya ivavarNa

p`Baaivat hao sako.

i v a<a Iy a irpa o iT - M g a pr Aa Mtirk iva<a Iy a i n ay a M~Na kI

AMtina-iht saImaaeÐ

iva<aIya irpaoiT-Mga ko saMbaMQa maoM AaMtirk iva<aIya inayaM~Na maoM AMtina-iht

saImaaAaoM ko karNa saaMz¹gaaMz Aqavaa Anauicat p`baMQana ko inayaM~Na krnao ko

saaqa¹saaqa ~uiTyaaoM Aqavaa QaaoKaQaD,I ko karNa AakD,aoM maoM galatbayaanaI va

]sakI phcaana na haonao kI saMBaavanaa hao saktI hO. [saI p`kar iva<aIya

irpaoiT-Mga ko saMbaMQa maoM AaMtirk iva<aIya inayaM~Na maoM iksaI BaavaI maUlyaaMkna ko

AaklanaaoM maoM pirisqaityaaoM ko badlaava Aqavaa naIityaaoM ko Anausaar Anaupalana

Aqavaa p`iËyaaAaoM ko karNa ivaÌit Aanao ko jaaoiKma BaI hOM.

ray a

hmaarI raya maoMÊ svaaima%va kMpnaIÊ ]sakI AnauYaMgaI kMpinayaaoMÊ saMyau@t $p sao

inayaMi~t kMpinayaaoM tqaa sahyaaogaI kMpinayaaoM ko pasa saBaI p`kar sao iva<aIya

irpaoiT-Mga hotu AaMtirk iva<aIya inayaM~Na kI pyaa-Pt p`NaalaI hO tqaa [sa p`kar

BaartIya sanadI laoKakar saMsqaana Wara laoKakrNa hotu jaarI idSaa%mak inadoSa

ko Anausaar iva<aIya irpao-iTMga ko ilae kMpnaI Wara iva<aIya irpaoiT-Mga hotu

AaMtirk iva<aIya inayaM~Na p`NaalaI ko ilae sqaaipt iva<aIya irpa-oiTMga hotu

AaMtirk iva<aIya inayaM~Na p`NaalaI 31 maaca- 2017 tk p`BaavaI ZMga sao kama

kr rhI qaI.

Anya maamalao

Baart maoM sqaaipt ek ³1´ sahayak kMpnaIÊ AaOr dao ³2´ saMyau> inayaMi~t

kMpinayaaoM ko maamalao maoM iva<aIya pitvaodna sao saMbaMiQat AaMtirk iva<aIya inayaM~NaaoM

ka AaOica%ya va p`caalana p`Baavakairta ko saMbaMQa maoM AiQainayama kI Qaara

143³3´³i´ ko AQaIna hmaaro ]prao> p`itvaodna Baart maoM sqaaipt eosaI

kMpinayaaoM ko laoKaprIxakaoM ko p`itvaodnaaoM pr AaQaairt hOM.

Ìto rava va kumaar

sanadI laoKakar

ef Aar ena 03089esa

hstaxar/-

³sanadI laoKakar vaI vaI rama maaohna´

BaagaIdar

ema naMº 18788

idnaaMkÁ 1 isatMbar 2017sqaana Á ivaSaaKp+Nama

131

rava va kumaarrava va kumaarrava va kumaarrava va kumaarrava va kumaarsanadI laoKakarsanadI laoKakarsanadI laoKakarsanadI laoKakarsanadI laoKakar

31 maaca- 2017 kao samaaPt vaYa- ko saMbaMQa maoM svaaima%va kMpnaI ko sadsyaaoM hotu hmaaro p`itvaodna maoM ]llaoiKt Anaulagnak ko Anausaar hma kMpnaI AiQainayamaÊ 2013

kI Qaara 143³5´ ko Anau$p inamnaanausaar p`itpaidt krto hOMÁ

ivavarNaÁ

1´ BaUima ko maamalao maoM @yaa kMpnaI ko pasa svaaima%va AaOr p+o ka ËmaSaÁAiQakar p~Àp+a ivalaoK hOÆ yaid nahIM tao Ìpyaa ibanaa pUNa- svaaima%va AaOr p+a ivalaoK

vaalaI BaUima ka xao~fla bataeÐ.

laoKaprIxakao M ko AiBap`ayaÁ

raYT/Iya [spat inagama ilaimaToDÁ

BaartIya laoKakrNa maanak iva<aIya ivavarNa kI iTPpNaI saMº 3 kao CaoD,Ê kMpnaI ko pasa svaaima%va AaOr p+o ivalaoK BaUima ka AiQakar p~Àp+a ivalaoK hO.

[-sTna- [nvaosTmao MT ilaimaToDÁ

svatM~ laoKaprIxak ksvatM~ laoKaprIxak ksvatM~ laoKaprIxak ksvatM~ laoKaprIxak ksvatM~ laoKaprIxak ko p`itvaodna ka Anaulagnak ¹ baIÁo p`itvaodna ka Anaulagnak ¹ baIÁo p`itvaodna ka Anaulagnak ¹ baIÁo p`itvaodna ka Anaulagnak ¹ baIÁo p`itvaodna ka Anaulagnak ¹ baIÁ

e

baI

saI

laoKaprIxaa iTPpiNayaa Ð kaya -yaa ojanaa

idnaaMk 27¹02¹2017 kao dao sadsyayaI saimait baaOiryaaÊ ]laubaoiryaa ko laaroMsa p`apTI- ka daOraikyaa. ca@kasaIÊ maaOjaa¹baaOiryaaÊ jao ela naMº 4Ê qaanaa¹baaOiryaaÊ ijalaa havaD,a maoM lagaBaga49º19 ekD, jamaIna laaroMsa [nvaosTmaoMT eND p`apTI- kMpnaI ilaimaToD kI hO. kMpnaI AiQainayama1956 kI Qaara saI ela baI 396 ko Anausaar idº 4 isatMbar 1984 kao samamaolana AadoSa sao[sa BaUKMD ka maailakanaa hk [- Aa[- ela ko pxa maoM idyaa hO.laoikna [sa saMpi<a ka [- Aa[-ela ko naama pr daiKla Kairja haonaa ABaI SaoYa hO. baaOiryaa ko BaUima AiBalaoK p`aiQakarI evaMnagarpailaka p`aiQakarI sao imalakr [sa saMpi<a sao saMbaMiQat BaU¹kr va nagarpailaka¹kr koBaugatana pr inaNa-ya laonao AaOr ]sa pr Aagao kI kar-vaa[- hotu irpaoT- p`stut krnao ko ilae daosadsyaIya ek ]p saimait ka gazna ikyaa gayaa hO.

dao sadsyaIya ek saimait idº29¹03¹2017 va 30¹03¹2017 kao ibailDMga evaM rolavaosaa[iDMga ko saaqa¹saaqa blaa^k eND DovalapmaoMT saaonapaor p`apTI- hotu baI saI saI ela va [- saI elako kayaa-layaaoM ka daOra ikyaa. ]prao@t BaUima ka AiQakar p~ [- Aa[- ela ko pasa maaOjaUdnahIM hOM. koMDa ka saaonapaor p`apTI- ijasao Aba saaonapaor baajaarI ko naama sao jaanaa jaata hOÊkaoyalaa Qaairt ³AiQaga`hNa evaM ivakasa´AiQainayama kI Qaara 11 ko AMtga-t esa 06434pUva- ko tht ]sao 28¹08¹85 sao [- saI ela maoM imalaa idyaa gayaa hO. caaora maMgalapaor naama saojaanaa jaanaovaalaa rolavao saa[iDMga Aba maosasa- [- saI ela ko saaqa hO AaOr saaonapaorbaajaarI kao saovaap`dana krta hO. [- Aa[- ela kI pustk maoM jaao saMpi<a dSaa-[- gayaI qaIÊ kha jaa rha hO ik]sao vaapsa lao ilayaa gayaa AaOr kaola naoSanalaa[jaoSana AiQainayama 1972 va 1973 ko thtmaosasa- baI saI saI ela tqaa maosasa- [- saI ela kao AabaMiTt kr idyaa gayaa. ifr BaI maosasa- baIsaI saI ela tqaa maosasa- [- saI ela sao AiBalaoiKya saaxya p`aPt krnaa SaoYa hO. maosasa- baI saI saIela tqaa maosasa- [- saI ela AaOr Aasanasaaola evaM Qanabaad ko inakT kaoyalaa inayaM~k kayaa-layasao saMbaMIQat AiBalaoK p`aPt krnao hotu dao sadsyayaI ek saimait gaizt kI ga[- hO.

¹¹¹

p`baMQana ko Wara p`dana kI ga[- saUcanaaAaoM ko AnausaarkMpnaI kI BaUima ivavaadga`st hO AaOr AnaiQaÌt laaogaaoMWara kbjaa[- hu[- hO. kMpnaI nao jaaÐca hotu hmaoM BaUimasaMbaMQaI AiQakar p~ nahIM ]plabQa krayaaÊ BaUima kIkImat Épe 3º40 laaK³inavala ekmauSt´kao AcalapirsaMpi<ayaaoM maoM Saaimala ikyaa gayaa hO.

p`baMQana ko Wara p`dana kI saUcanaaAaoM AaOr vyaa#yaaAaoMko Anausaar BaUima jaao Acala saMpi<ayaaoM ko p`mauK KMD maoMhO vah ivavaadga`st hO. kMpnaI nao jaaÐca hotu hmaoM BaUimasaMbaMQaI AiQakar p~ nahIM ]plabQa krayaaÊ BaUima kIkImat Épe 29 laaK³inavala ekmauSt´kao AcalapirsaMpi<ayaaoM maoM Saaimala ikyaa gayaa hO.

kMpnaI Wara p`dana kI ga[- saUcanaaAaoM AaOr vyaa#yaaAaoMko AnausaarÊ vaYa- ko daOrana ]sako Wara ]sa BaUima kakao[- vaastivak jaaÐca savao- nahIM ikyaa gayaa.

132

id AaoiD,Saa imanarlsa Dovalapmao MT kMpnaI ilaimaToD

svaaima%va kMpnaI ko 207º135 ekD, BaUima ka AiQakar p~ ijasakI

pustk maUlya Épe 28Ê020 AaOr 56º372 ekD, p+o vaalaI BaUima ko p+a

ivalaoK ka pustk maUlya Épe 1Ê96Ê77Ê000 hOÊ ]sao hmaarI jaaÐca ko ilae

]plabQa nahIM krayaa gayaa

id ibasara sTaona laa[ma kMpnaI ilaimaToD

6 blaa^kaoM jaOsao blaa^k¹1Ê blaa^k¹2Ê blaa^k¹3Ê blaa^k¹4Ê blaa^k¹6 AaOr

blaa^k¹11Ê maoM fOlao kMpnaI ³baI esa ela saI´ kao Knana p+a ko ilae kula

1099º303 ho@Toyar BaUima dI ga[- qaIÊ jaao 29º02º2000 kao samaaPt hao

ga[-. t%pScaatÊ AaoiD,Saa sarkar nao p~ saMº III(ela DI)/esa ema-77/

2013/3861 idnaaMk 01.05.2015 evaM ]sako baad p~ saMºIII((ela

DI)/esa ema-77/2013/7033 idnaaMk 29.07.2015 ko tht

793º043 ho@Toyar maoM fOlao kovala ek blaa^k Aqaa-t blaa^k¹11 ko ilae

p+a ivalaoK hotu inadoSa idyaaÊ @yaaoMik kMpnaI Anya blaa^kaoM kao eosao hI CaoD,

rKa qaa. blaa^k¹11 ko kula 739º043 ho@Toyar BaUima maoM sao 571º121

ho@Toyar sathI BaUima pr Knana va Anya saMbaMiQat gaitivaiQayaaoM hotu sauMdrgaZ, ko

ijalaaiQakarI sao Knana AiQakar p`aPt ikyaa gayaa. sathI BaUima AiQakar

xao~ 571º121 ho@Toyar maoM sao 104º925 ho@Toyar BaUima ka AiQakar p~

hO. baI esa ela saI kao AiQakar p~ kI BaUima pr sva%va ivalaoK ³saola

DID´ p`aPt huAa.thsaIladar ibarima~pur sao 95º277 ho@Toyar BaUima hotu

daiKla Kairja ³irkaD- Aa^f ra[T´ p`aPt ikyaa gayaa hO AaOr SaoYa

9º648 ho@Toyar AiQakar p~ kI BaUima ko daiKla Kairja kI p`iËyaa cala

rhI hO. 571º121 ho@Toyar sathI BaUima AiQakar xao~ maoM sao ËmaSaÁ

25º523 ho@Toyar AaOr 4º722 ho@Toyar BaUima AitËimat evaM ivavaadga`st

hO.ivaiBanna nyaayaalayaaoM maoM inaYkasana ko maamalao laMibat hOM. p+a ivalaoK tOyaar

krto samaya BaubanaoSvar maoM isqat AaoiD,Saa sarkar ko Kana ivaBaaga ko

inadoSak kayaa-laya ko Wara AiQakar p~ hotu savao-xaNa va saImaaMkna kaya-

ikyaa gayaa hO. baI esa ela saI ko Knana yaaojanaa kao 2013¹18 tk ko

ilae BaubanaoSvar ko Aa[- baI emaÊ nao Anaumaaodna idyaa hO. jagada maoM Knana p+a

samaaPt hao caukI ek Anya 1º522 ho@Toyar xao~fla kI Knana AiQakar

p~ p`aPt BaUima hOÊ jaao baI esa ela saI ko AiQakar xao~ maoM hO.

[MTrnaoSanala kaola vao Mcasa- p`a[vaoT ilaimaToD

kMpnaI ko pasa svaaima%va Aqavaa p+a ivalaoK kI kao[- BaUima nahIM hOÊ AtÁ [sa

saMdBa- maoM kuC saUicat krnaa nahIM hO.

irnamaa^yala forao - elaa^yasa p`a[vaoT ilaimaToD

kMpnaI ko pasa svaaima%va Aqavaa p+a ivalaoK kI kao[- BaUima nahIM hOÊ AtÁ [sa

saMdBa- maoM kuC saUicat krnaa nahIM hO.

Aar Aa[- ena ela pa^variga`D TI ela TI p`a[vaoT laimaToD

Ap`yaaojya @yaaoMik tulana p~ ko samaya tk kMpnaI ko pasa kao[- BaUima nahIM

hO.

2´ @yaa iksaI p`kar ko ?NaÀ]QaarÀbyaaja Aaid kI maafIÀsamaaiPt ka

kao[- maamalaa hOÊ yaid haÐ tao ]saka karNa AaOr raiSa.

laoKaprIxakao M ko AiBap`ayaÁ

raYT/Iya [spat inagama ilaimaToDÁ

vaYa- ko daOrana Épe 36º06 laaK ko DUbaMt kja-maafI ka maamalaa hOÊ jaao

p`baMQana ko Anausaar jaao vasaUlanao laayak nahIM hO. vaYa- ko daOrana ?NaÀbyaaja

maafI ka kao[- maamalaa nahIM hO. .

[-sTna- [nvaosTmao MT ilaimaToDÁ

vaYa- ko daOrana ?NaÀ]QaarÀbyaaja Aaid kI maafI nahI hu[-.

id AaoiD,Saa imanarlsa Dovalapmao MT kMpnaI ilaimaToD

?NaÀ]QaarÀbyaaja Aaid kI maafI nahI hu[-.

dIGa-kala sao bakayaa saMdohaspd vasaUlaI hotu p`avaQaana ike gae hOM.

id ibasara sTaona laa[ma kMpnaI ilaimaToD

vaYa- ko daOrana ?NaÀ]QaarÀbyaaja Aaid kI maafI nahI hu[-.

[MTrnaoSanala kaola vao Mcasa- p`a[vaoT ilaimaToD

?NaÀbyaaja Aaid kI maafI kao[- maamalaa nahI hu[-. AtÁ saUicat krnao

laayak kuC nahIM hO.

irnamaa^yala forao - elaa^yasa p`a[vaoT ilaimaToD

iva<a vaYa- ko daOrana ?NaÀ]QaarÀbyaaja Aaid kI maafI nahI hu[-.

Aar Aa[- ena ela pa^variga`D TI ela TI p`a[vaoT laimaToD

iva<a vaYa- ko daOrana ?NaÀ]QaarÀbyaaja Aaid kI maafI nahI hu[-.

3´ @yaa Anya laaogaaoM ko pasa pD,I hu[- vastusaUcaI AaOr sarkar Aqavaa Anya

p`aiQakaraoM sao p`aPt ]pharÀAnaudana³naaoM hotu samauicat irkaD- rKa

jaata hOÆ

133

laoKaprIxakao M ko AiBap`ayaÁ

raYT/Iya [spat inagama ilaimaToDÁ

kMpnaI maoM Anya laaogaaoM ko pasa pD,I hu[- vastusaUcaI ka samauicat irkaD- rKajaata hO. hmaoM dI ga[- saUcanaaAaoM evaM vyaa#yaaAaoM ko Anausaar vaYa- ko daOranasarkar Aqavaa Anya p`aiQakaraoM sao kao[- ]pharÀAnaudaana nahIM p`aPt huAahO.

[-sTna- [nvaosTmao MT ilaimaToDÁkMpnaI ko pasa kao[- vastusaUcaI nahI^ hOÊ AtÁ kao[- iTPpNaI nahIM hO.

id AaoiD,Saa imanarlsa Dovalapmao MT kMpnaI ilaimaToD

]plabQa irkaDao-M evaM hmaoM dI ga[- saUcanaaAaoM ko Anausaar Anya laaogaaoM ko pasakao[- vastusaUcaI SaoYaÀpD,I hu[- nahIM hO AaOr laoKarIxaa kI AvaiQa ko daOranasarkar Aqavaa iksaI Anya p`aiQakaraoM sao ]pharÀAnaudana ko $p maoM kao[-pirsaMpi<a p`aPt nahIM hu[- hO.

id ibasara sTaona laa[ma kMpnaI ilaimaToD

kMpnaI maa~ marmmat ko ]_oSya sao kBaI¹kBaI vastusaUcaI Anya laaogaaoM kaoBaojatI hO.Anya laaogaaoM ko pasa pD,I hu[- vastusaUcaI ka samauicat irkaD- rKajaata hO.

vaYa- ko daOrana sarkar Aqavaa iksaI Anya p`aiQakaraoM sao ]pharÀAnaudana ko$p maoM kao[- pirsaMpi<a p`aPt nahIM hu[- hO.

[MTrnaoSanala kaola vao Mcasa- p`a[vaoT ilaimaToD

Anya laaogaaoM ko pasa na kao[- vastusaUcaI hO AaOr na hI kao[- ]phar p`aPt huAahO. AtÁ irpaoT- krnaa AavaSyak nahIM hO.

irnamaa^yala forao - elaa^yasa p`a[vaoT ilaimaToD

kMpnaI ko pasa kao[- vastusaUcaI nahIM hOÊ AtÁ kao[- iTPpNaI nahIM hO.

Aar Aa[- ena ela pa^variga`D TI ela TI p`a[vaoT laimaToD

Anya laaogaaoM ko pasa na kao[- vastusaUcaI hO AaOr na hI sarkar Aqavaa AnyaiksaI p`aiQakar sao kao[- ]phar p`aPt huAa hO.

kMpna I AiQa i n ay a m a Ê 2013 kI Qa ara 143³5´ ko AQaI n a]p¹inado -Sa

1´ jaaÐcaI ga[- gaocyauTI AaOr kma-caairyaaoM ko Anya laaBa ko saMdBa- maoM baImaaMikk

doyataAaoM kI gaNanaa ko saMdBa- maoM p`baMQana ko Anaumaana AaOr irpaoT- @yaa

samaana AaOr tk-saMgat tqaa baImaaMikk maUlyaaMkna ko ilae maunaIma kao ide

gae AaÐkD,o sahIÊ pUNa- evaM vaOQa hOMÆ

[-sTna- [nvaosTmao MT ilaimaToDÁ

kMpnaI ko Wara hmaoM p`dana kI ga[- saUcanaaAaoM evaM vyaa#yaaAaoM ko Anausaar

baImaaMikt doyataAaoM AaOr kma-caairyaaoM ko Anya laaBa kI gaNanaa maoM p`itSat

baZ,ao<arI ko saMdBa- maoM p`baMQana ka Anaumaana tk-saMgat hO AaOr kMpnaI Wara

p`dana ike gae baImaaMikt maUlyaaMkna ko AaÐkD,o sahIÊ pUNa- AaOr vaOQa hOM.

id ibasara sTaona laa[ma kMpnaI ilaimaToD

gaOcyaUTI doyataÊ Aija-t Cu+I doyata tqaa baImaar Cu+I doyata ko ilae baImaaMikk

maUlyaaMkna ikyaa gayaa hO. vaotna maoM 5 p`itSat kI baZ,ao<arI ka Anaumaana qaa.

kMpnaI ko iva<aIya isqait ko ma_onajar [sa trh ko Anaumaana tk-saMgat hOM.

kMpnaI ko Wara baImaaMikk maUlyaaMkna hotu maunaIma kao p`dana ike gae AaÐkD,aoM

ko sa`aot kMpnaI kma-caarI DaTa baosa p`aPt ike gae jaao sahIÊ pUNa- AaOr vaOQa

p`tIt haoto hOM.

Ìto rava va kumaarsanadI laoKakar

ef Aar ena 03089esa

hstaxar/-

³sanadI laoKakar vaI vaI rama maaohna´BaagaIdar

ema naMº 18788idnaaMkÁ 1 isatMbar 2017sqaana Á ivaSaaKp+Nama

samaokna evaM p`baMQana ko ]<ar ko saMbaMQa maoM laoKaprIxaa iTPpNaIsamaokna evaM p`baMQana ko ]<ar ko saMbaMQa maoM laoKaprIxaa iTPpNaIsamaokna evaM p`baMQana ko ]<ar ko saMbaMQa maoM laoKaprIxaa iTPpNaIsamaokna evaM p`baMQana ko ]<ar ko saMbaMQa maoM laoKaprIxaa iTPpNaIsamaokna evaM p`baMQana ko ]<ar ko saMbaMQa maoM laoKaprIxaa iTPpNaI

134

laoKaprIxak kI iTPpiNayaaÐ

e´ sahayak kMpnaI maosasa- baaoiryaa kaola kMpnaI ilaimaToD ko pirsamaapna haojaanao evaM AaiQakairk pirsamaapk Wara kaolakata ko maananaIya]cca nyaayaalaya ko 5 A@TUbarÊ 2005 ko AadoSa ko Anau$p saBaIKata bahI evaM AiBalaoKaoM ko Apnao AiQakar maoM laonao ko karNakMpnaI ko iva<aIya pirNaamaaoM ko gaOr samaokna ko tqya ko p`it AapkaQyaana AakiYa-t krnaa caahto hOM. pirNaamasva$pÊ ]prao> kMpnaIka kao[- laoKa na hI tOyaar ikyaa gayaa hO AaOr na hI samaoiktlaoKaAaoM maoM dja- ikyaa gayaa hO. caUÐik laoKakrNa maanak¹23 evaMlaoKakrNa maanak¹27 ko Anau$p ËmaSaÁ laoKa samaoikt nahIM ikyaagayaa hOÊ AtÁ [sa pr hma iTPpNaI dja- nahIM kr sakto.³Aar Aa[- ena ela ko laoKaprIxaa p`itvaodna ka AnaucCod 2 doKoM.´

baI´ [-sTna- [MvaosTmaoMT\sa ilaimaToD kI sahyaaogaI kMpinayaaÐ id baura-kur kaolakMpnaI ilaimaToD evaM id krnapura DovalapmaoMT kMpnaI ilaimaToD kapirsamaapna haonao jaa rha hO. halaaÐik sahyaaogaI kMpinayaaoM maoM inavaoSako laoKakrNa ko saMbaMQa maoM laoKakrNa maanak¹23 ko Anausaar samaoiktiva<aIya ivavarNa maoM [na kMpinayaaoM ko laoKaAaoM ka samaokna nahIM ikyaagayaa hO. eosao hI [-sTna- [MvaosTmaoMT\sa ilaimaToD kI ek sahayakkMpnaI AaoD,ISaa Kinaja ivakasa kMpnaI ilaimaToD nao [-sT [MiDyaaimanarlsa ilaimaToD ko naama sao saMyau> ]Vma kMpnaI kI sqaapnaa hotu]Yaa [MiDyaa ilaimaToD ko saaqa saMyau> ]Vma saMbaMQaI krar ikyaa.[sa saMyau> ]Vma kMpnaI ko laoKaAaoM ka BaartIya sanadI laoKakarsaMsqaana Wara jaarI laoKakrNa maanak¹27 ko Anau$p samaokna ikyaajaanaa caaihe qaa. caUÐik laoKakrNa maanak¹23 evaM laoKakrNamaanak¹27 ko Anau$p ËmaSaÁ laoKa samaoikt nahIM ikyaa gayaa hOÊAtÁ [sa pr hma iTPpNaI dja- nahIM kr sakto.³Aar Aa[- ena ela ko laoKaprIxaa p`itvaodna ka AnaucCod 2 doKoM.´

saI´ kMpnaI AiQainayama kI Qaara 177 evaM kMpnaI ³maMDla kI baOzk evaM]sakI Sai>yaaÐ inayamaÊ 2014 ko inayama 6 va 7 ko Anausaar p`%yaoksaUcaIbaw kMpnaI Wara laoKaprIxaa saimait ka gazna ikyaa jaanaahaogaa. laoikna AiQainayama ko p`avaQaanaaoM ko Anaupalana maoM kMpnaI Warakao[- laoKaprIxaa saimait gaizt nahIM kI ga[- hO.³Aar Aa[ - ena ela k o la oKaprIxa a p ` itva odn a kaAnaucCod 1 ³e´ doKoM.´

maosasa- baaoiryaa kaola kMpnaI ilaimaToD ka pirsamaapna hao gayaa hO evaM AaiQakairkpirsamaapk Wara kaolakata ko maananaIya ]cca nyaayaalaya ko 5 A@TUbarÊ2005 ko AadoSa ko Anau$p saBaI Kata bahI evaM AiBalaoKaoM kao ApnaoAiQakar maoM lao ilayaa gayaa hO. id baaoiryaa kaola kMpnaI ilaimaToD ko KatabahI evaM AiBalaoKaoM kI Anaupisqait maoM laoKaAaoM ka samaokna nahIM ikyaa jaasaka evaM [sako p`Baava ka Aaklana nahIM ikyaa jaa saka.

laoKakrNa maanak 23 sao ‘sahyaaogaI kMpinayaaoM maoM inavaoSa ka samaoikt iva<aIyaivavarNa maoM laoKakrNa’ AiBapot hO. id baura-kur kaola kMpnaI ilaimaToD evaMid krnapura DovalapmaoMT kMpnaI ilaimaToD daonaaoM maoM [- Aa[- ela kI SaoyarQaairta39º93‰ hO. baura-kur kaola kMpnaI ilaimaToD evaM id krnapura DovalapmaoMTkMpnaI ilaimaToD daonaaoM maoM inavaoSa ka inavaoSa sao saMbaMiQat naaoT saMº10 maoMp`kTIkrNa ikyaa gayaa hO. koMd`Iya maMi~maMDla Wara Anaumaaoidt punaÁsaMrcanaayaaojanaa ko Anau$p saMdiBa-t daonaaoM kMpinayaaÐ p`caalana xamata kI dRiYT sao baMdhaonaovaalaI hOM. nyaayaalaya ko AadoSa ko Anausaar id baura-kur kaola kMpnaIilaimaToD evaM id krnapura DovalapmaoMT kMpnaI ilaimaToD ka pirsamaapna ikyaajaa cauka hO.[- Aa[- ema ela ka maamalaa kMpnaI kanaUna maMDla evaM ]cca nyaayaalaya koivacaaraQaIna maoM hOÊ AtÁ iva<aIya ivavarNa Aao ema DI saI maoM ]plabQanahIM hOM.[- Aa[- ema ela saUcaIbaw kMpnaI nahIM hOÊ AtÁ saUcaIbawta krar kop`avaQaana laagaU nahIM haoto.

20º10º2013 sao svatM~ inadoSakaoM kI saovaavaiQa kI pUit- pScaat [- Aa[-ela ko maMDla maoM kao[- svatM~ inadoSak nahIM hOM. AtÁÊ laoKaprIxaa saimaitka gazna nahIM ikyaa gayaa. [- Aa[- ela ko ek sarkarI kMpnaI haonao konaato inadoSak Baart sarkar Wara naaimat ikyao jaato hOM. hmaarI kMpnaIBaart sarkar sao maMDla maoM AavaSyak saM#yaa maoM svatM~ inadoSakaoM kIinayaui> ka AnauraoQa kr rhI hO. maamalaa p`iËyaaQaIna hO.

DI´ kMpnaIÊ Baart eqa- maUvasa- ilaimaToD maoM p`%yaok 10 Épyao ka 200Saoyar rKtI hOÊ ijanaka maUlya 0º33 laaK Épyao lagaayaa gayaa.halaaÐik eosao SaoyaraoM ka ABaI DImaoTIiryalaa[ja nahIM huAa hOÊ AtÁeosao vaastivak SaoyaraoM ko baajaarI maUlya ko p`it saMdoh vya> ikyao jaarho hOM. ]prao> p`Baava ko karNa vaYa- ko daOrana laaBa 0º33 laaKÉpyao tk kma huAa hO.³Aar Aa[ - ena ela k o la oKaprIxa a p ` itvad o n a kaAnaucCod 1³baI´ doKoM.´

[- piScama baMgaala sarkar nao havaD,a ko baaOiryaa ko laaroMsa kI kula76º77 ekD, BaUima saMpi<a maoM sao lagaBaga 27º58 ekD, maaipt BaUimaka AiQaga`hNa ikyaa hO AaOr SaoYa BaUima Baaga ko AiQaga`hNa hotu saUcanaaBaI imalaI. eosao AiQaga`hNa ko ilae xaitpUit- donao ko ilae kMpnaI kaApIla BaI ijalaa nyaayaaQaISa Wara samaqa-na ikyaa gayaa tqaa nagarIyaBaUima ³saImaa va ivainayama´ AiQainayama ko tht SaoYa BaUima ko AiQagahNako ilae naaoTIsa ko $p maoM p`aPt saUcanaa BaI kMpnaI Wara p`itraoQa ikyaagayaa hO. vat-maana maoM yah BaUima sqaanaIya AavaaisayaaoM ko kbjao maoMAp`aiQaÌt $p maoM hO evaM t%pScaat laoKa maoM ]saka p`Baava nahIMidKayaa gayaa.³Aar Aa[ - ena ela k o la oKaprIxa a p ` itva odn a kaAnaucCod 1 ³saI´ doKoM.´

ef´ p+odarI saiht Acala saMpi<ayaaoM ko maUla dstavaoja BaI Anya laoKaprIxakkao ek sahayak kMpnaI id AaoiD,Saa Kinaja ivakasa kMpnaI ilaimaToDko saMbaMQa maoM ]nakI jaaÐja ko ilae ]plabQa nahIM ike gae.³Aar Aa[ - ena ela k o la oKaprIxa a p ` itva odn a kaAnaucCod 3 ³e´ doKoM.´

jaI´ ek sahayak kMpnaI ko saMbaMQa maoM id AaoiD,Saa Kinaja ivakasa kMpnaIilaimaToD ko Knana p+o ka navaIkrNa isatMbarÊ 2010 sao nahIM ikyaagayaa hO AaOr tba sao ]na KanaaoM maoM p`caalana kaya- BaI raoko gae. ]pyau-> ko dRiYTgatÊ Anya laoKaprIxak ko AiBap`aya sao Bavana AaOr Anyaisaivala inamaa-NaÊ saD,kÊ rolavao saa[iDMgsa Aaid jaOsao SaaSvat sasMrcanaaAaoMko Aga`saairt maUlyaÊ eosao p+osar BaUima inamaa-Na tqaa Knana AiQakaraoMkao BaI eosao p+odar BaUima tqaa saMpi<ayaaoM ko Aga`saairt maUlya ko saaqaeosao Knana p+aoM ko navaIkrNa na haonao tk p`itSaaoQana ikyaa gayaa hO.ivavarNa p`aPt krnao ko ilae eosaI pirsaMi<ayaaoM ka saTIk maUlya kaAaMklana nahIM ikyaa jaa saka.³Aar Aa[ - ena ela k o la oKaprIxa a p ` itva odn a kaAnaucCod 3 ³baI´ doKoM.´

135

AaoiryaMTla baOMk Aa^f kamasa- maoM DImaOT Kata Kaolanao kI p`iËyaa Sau$ kIgayaI hO. ijatnaa jaldI DImaOT Kata Kaolaa jaaegaaÊ Baart eqa- maUvasa-ilaimaToD ko Saoyar Amait-Ìt ike jaaeÐgao.

idº07º03º83 kao havaD,a ko ijalaa nyaayaaQaISa Wara eosao AiQaga`hNa kotht xaitpUit- p`dana krnao ko saMbaMQa maoM kMpnaI ko ApIla ka samaqa-naikyaa gayaa hO. bahI Kato maoM eosao AiQaga`hNa sao saMbaMiQat iksaI BaI p`karka p`Baava nahIM idKayaa gayaa hO.nagarIya BaUima ³saImaa va ivainayama´ AiQainayama ko tht BaUima ko SaoYa Baagako AiQaga`hNa ko ilae naaoTIsa ko p`aPt maoM p`aPt saUcanaa ko p`it kMpnaIWara p`itraoQa ikyaa gayaa hO. SaoYa BaUima SaaSvat inamaa-NaaoM ko saaqasqaanaIya AavaaisayaaoM ko kbjao maoM Ap`aiQaÌt $p sao hO. BaUima rajasvabakayaaoM ko Baugatana ko ilae kdma ]zae gae tqaa saMpi<a ko pirvat-na kopScaat AavaSyak kdma ]zae jaaeÐgao.

Aao ema DI saI ko naama sao spYT $p sao ]illaiKt AiBalaoK rajasvaivaBaaga maoM ]plabQa hO. Kana kayaa-laya maoM p`it ]plabQa hO. eosaoAiBalaoK ko AaQaar pr Aao ema DI saI Wara rajya sarkar kao BaUima krka Baugatana ikyaa jaa rha hO.

eosao p+odar BaUima maoM inaima-t BavanaÊ isaivala inamaa-NaÊ saD,kÊ rolavao saa[iDMgaAaid jaOsao SaaSvat saMrcanaaAaoM ka Aga`saairt maUlya Kana Kaolanao AaOrKnana kaya-klaapaoM kao punaÁp`arMBa krnao hotu tqaa ‘kaya-SaalaI saMsqaa’ kIBaavanaa sao iva<aIya ivavarNaaoM kI tOyaarI ko ilae kMpnaI ko p`baMQana Waratqaa kMpnaI AiQainayama 2013 ko tht vaYaao-M ko phlao hI inaQaa-irtanausaarmaUlyah/asa ikyaa gayaa.

136

Knana p`caalana AaOr spaMja laaOh saMyaM~aoM kao raoknao ko baavajaUdÊ kMpnaI kaoinayaimat AMtirma maoM ]pskraoM kI caalaU isqait kao banaae rKnao ko ilaesaamaanya taOr pr Kca- krnaa pD,ta hO.

kMpnaI maanao gae ivastarNa ko AaQaar pr KanaaoM kI Sau$Aat ka Anaumaanalagaa rha hO. Sau$Aat haonao pr jaarI kaya- ko tht pUÐjaI kao samaaiPt ko]praMt pUÐjaIgat maanaa jaaegaa. halaaÐikÊ kMpnaI raiSa ka punaÁAaklanakrogaa AaOr yaid AavaSyak hao taoÊ baad kI AvaiQa ko ilae p`avaQaana privacaar krogaa.

maamalaa ABaI nyaayaaQaIna hO. kMpnaI nao maosasa- [-sT [MiDyaa imanarlsa ilaimaToDko iva<aIya AaMkD,aoM maoM samaoikt iva<aIya ivavarNaaoM kI AnauplabQata kao ivacaarmaoM nahIM ilayaa. AagaoÊ iva<aIya inayaM~Na kI isqaitÊ saMyau> ]Vma maoM inavaoSakI raiSa maoM saMBaaivat haina tba tk gaNana yaaogya nahIM hOÊ jaba tk kanaUnaIivavaad ka inapTara nahIM hao jaata hO. kMpnaI AaOr ]Yaa ³[MiDyaa´ilaimaToD daonaaoM ko maQya samaJaaOta &apna ko AnausarNa maoM AaOr Baart sarkarko [spat maM~alaya ko Anaumaaodna sao ek saMyau> ]Vma [-sT [MiDyaa imanarlsailaimaToD ka gazna ikyaa gayaa. samaJaaOta &apna ko AnausaarÊidº22º7º1992 kao Aayaaoijat ivaSaoYa saamaanya baOzk maoM SaoyarQaarkaoM koAnaumaaodna sao [- Aa[- ema ela nao p`d<a pUÐjaI ko tht 26‰ raiSa kaAabaMTna ikyaaÊ jaao p`%yaok ɺ10 ko AMikt maUlya ko 10 [-i@vaTI Saoyarka Baugatana ikyaa AaOr p`%yaok ɺ10 ko AMikt maUlya ko 28Ê11Ê000 ko[-i@vaTI Saoyar kao p`%yaok ko kovala ɺ1 ko $p maoM Baugatana kao p`arMiBaktaOr pr ivacaar maoM ilayaa. eosaa [sailae ikyaa gayaa ik kMpnaI kuCsauivaQaaAaoM kao p`yaaogaaqa- p`aiQaÌt krnao pr ivacaar ikyaaÊ ijasamaoM Aaorsaa[ijaMga AaOr p`aosaoisaMga saMyaM~ lagaanao ko ilae BaUima ka ek ihssaa kaAiQakar Saaimala hO. [sako ilae Aao ema DI saI Wara kao[- iva<aIya laagatkI ja$rt nahIM hO. [sa maamalao ko tht yah maanaa jaata hO ik saMyau>]Vma ko ilae kao[- iva<aIya Baugatana ja$rI nahIM qaa. AtÁÊ laoKa maoMp`avaQaana kao kanaUnaI ivavaad ko inapTana tk Talaa jaaya.

p`baMQana maoM Knana kaya- evaM Knana gaitivaiQayaaoM kao SauÉ krnao ko ilae kdma]za ilayaa. kccao maala AaOr pirsaijjat saamaana ko vastusaUcaI kao laagatAaOr Aa[- baI ema kI kImataoM ³laagatÀAa[- baI ema kImat jaao BaI kma hao

eca´ ek sahayak kMpnaI id AaoiD,Saa Kinaja ivakasa kMpnaI ilaimaToD kosaMbaMQaÊ Knana p`caalana kao raoknao AaOr AiQak samaya sao spaMja laaOhsaMyaM~ ko samaIp rhnao ko karNa laoKaAaoM maoM idKae gae saMyaM~ÊmaSaInarI AaOr ]pskr ]pyaaoga maoM nahIM hO. eosao tknaIkI maUlyaaMknako AaQaar prÊ caalaU isqait maoM pirsaMpi<ayaaoM kI p`itsqaapnaa ko ilaepavaQaana banaanaa haogaa.³Aar Aa[ - ena ela k o la oKaprIxa a p ` itva odn a kaAnaucCod 3 ³saI´ doKoM.´

Aa[- ek sahayak kMpnaI id AaoiD,Saa Kinaja ivakasa kMpnaI ilaimaToD kosaMbaMQa maoMÊ ijana KanaaoM ka inalaMbana ikyaa gayaa AaOr ijana KanaaoM kI p+oAvaiQa ka navaIkrNa nahIM ikyaa gayaaÊ ]na KanaaoM ko saMbaMQa maoM vastugatBaaga maoM pUÐjaIgat kaya- caalaU hO. maUlasaMrcanaa ko ilae 43º79 laaKÉpe kI saMBaaivat vyaya ko tht vyavasqaa krnaI haogaI.³Aar Aa[ - ena ela k o la oKaprIxa a p ` itva odn a kaAnaucCod 3 ³DI´ doKoM.´

jao ek sahayak kMpnaI id AaoiD,Saa Kinaja ivakasa kMpnaI ilaimaToD komaamalao maoMÊ kMpnaI maosasa- ]Yaa ³[MiDyaa´ ilaimaToD ko saaqa saMyau> ]Vmaka gazna ikyaa hOÊ ijasako maaQyama sao maosasa- [-sT [MiDyaa imanarlsailaimaToD ³[- Aa[- ema ela´ ko kaya-klaapaoM ka p`baMQana ikyaajaaegaa. halaaÐikÊ samaya baItnao pr ]prao> kMpnaI pr iksaI p`karka iva<aIya inayaM~Na Kao idyaa. maamalaa ABaI ivavaadaspd hO AaOr]prao> kMpnaI ko kaya-klaapaoM ko saMbaMQa maoM vat-maana isqait ]plabQanahIM hO. kMpnaI nao ɺ281º10 laaK ka saMyau> ]Vma maoM ApnaoinavaoSa ko maUlya maoM saMBaaivat haina kI jaanakarI p`stut nahIM ikyaa.³Aar Aa[ - ena ela k o la oKaprIxa a p ` itva odn a kaAnaucCod 3 ³[- doKoM.´

ko ek sahayak kMpnaI dI AaoidSaa Kinaja ivakasa inagama ilaimaToD komaamalao maoM samaoikt iva<aIya ivavarNa ko laoKakrNa naIit ko naaoT saM e³5´ ko p`it Qyaana AakiYa-t ikyaa jaata hO. ]prao> naaoT maoM idyao

pr ËmaSaÁ inaQaa-irt ikyaa gayaa. eosaa [sailae ik Knana gaitivaiQayaaMiksaI BaI samaya SauÉ hao saktI hOM. caUik kccaa maalaÊ pirsaijjat samaanaijasao iksaI BaI va> baocaa jaa sakta hOÊ AtÁ ]sao Acala samaana ko $pmaoM ivacaar maoM nahIM ilayaa gayaa hO.

SaoYa kI puiYT ko saMbaMQa maoM kMpnaI inayaimat AMtrala pr AaOr vaYa- ko AMtmaoM BaI paiT-yaaoM ko saaqa p~acaar kr rha hO. paiT-yaaoM sao ABaI tk puiYTp`aPt nahIM hu[- AtÁ iva<a vaYa- maoM AadoSa pr ivacaar krto hue kao[-samaayaaojana nahIM ikyaa gayaa hO.

137

gayao naIit ko ivaÉw ³i´ Acala vastusaUcaI ko ilae kao[- p`avaQaana nahIMrKa gayaa hO. vaYa- 2009¹10 sao kccao maala AaOr pirsaijjat samaanako vastusaUcaI kao laoKa maoM Aga`saairt ikyaa gayaa. AaoidSaa sarkarko rajya Knna ivaBaaga Wara p`stut AvaraoQa ko karNa kMpnaI eosaIvastusaUcaI ka ]pyaaoga va ibaËI krnao maoM Asamaqa- hO. ³ii´ Aagaokccao maala kI maa~a kao laagat ko $p maoM ivacaar maoM ilayaa gayaa jaOsaokI phlao kI laoKaAaoM maoM idKayaa gayaa qaa. ³iii´ pirsaijjat vastuka maUlyaaMkna BaartIya Knna byaUrao ³Aa[- baI ema´ ko AVtnap`itvaodna maoM idyao gayao kImat ko Anausaar ikyaa gayaa.Aagao caUik Agalao baarh mahInaaoM ko AMdr vastusaUcaI ko pirvat-na maoMkao[- inaiScatta nahIM hO AtÁ [sao caalaU pirsaMpi<ayaaoM ko $p maoMnahIM maanaa jaanaa caaihe.³Aar Aa[- ena ela ko laoKa p`itvaodna koAnaucCod 3 ³ef´ ka saMdBa- laoM

³ela ek sahayak kMpnaI dI AaoidSaa Kinaja ivakasa inagama ilaimaToD komaamalao maoM Aiga`maÊ p`aPya AaOr doya maoM SaoYa ko maamalao maoM puiYT kI jaanaIhO. iksaI samaayaaojana ka p`Baava AavaSyaktanausaar vat-maana maoM paTI-kI sahmait ko saaqa samaaQaana gaNana yaaogya nahIM hO.³Aar Aa[ - ena ela k o la oKa p ` itva odn a k oAnaucCod 3 ³jaI´ ka saMdBa- laoM

138

inadoSak p`itvaodna ka Anaulagnak¹12inadoSak p`itvaodna ka Anaulagnak¹12inadoSak p`itvaodna ka Anaulagnak¹12inadoSak p`itvaodna ka Anaulagnak¹12inadoSak p`itvaodna ka Anaulagnak¹12

Ana ulagnak

sahyaa ogaI kMpinayaa Ð

1º [-sTna- [nvaosTmaoMT ilaimaToDÊ kaolakata AaOr ]sakI sahyaaogaI kMpinayaaÐ

³e´ id AaodISaa Kdana ivakasa inagamaÊ kaolakata

³baI´id ibasara laa[masTaona kMpnaI ilaimaToDÊ kaolakata

sa Mya u> inaya M~Na hkdarI

1º irnamaa^yala forao- elaa^ya p`a[vaoT ilaimaToDÊ baaoibbaila

sahyaa o g a I

1º [MTrnaoSanala kaoyalaa vaoMcar p`a[vaoT ilaimaToDÊ na[- idllaI

139

140

idº31 maaca- 2017 kao samaaPt vaYa- ko ilae samaoikt tulana p~ ivavarNa naaoT 31 maaca - 2017 31 maaca - 2016 1 Ap` Ola 2015I pirs a Mp i< ay a a Ðg a O r–ca al a U pirsa Mp i<ay a a гe´ saMpi<aÊ saMyaM~ AaOr ]pskr 3 12,919.74 11,936.01 5,766.84³baI´ caalaU BaarI marmmat kaya- 3 7,770.19 6,990.32 11,494.76³saI´ inavaoSa saMpi<a 4 0.07 0.07 0.08³DI´ gauDivala 5 149.49 149.49 149.49³[´ Anya AmaUt- saMpi<ayaaÐ 5 66.47 82.36 98.33³ef´ ivakasaaQaIna AmaUt- pirsaMpi<ayaaÐ 5 - 2.70 2.57³jaI´ inavaoSakaoM Wara [-i@vaTI kI gaNanaa 41 480.04 438.74 371.18³eca´ iva<aIya saMpi<ayaaÐ

(i) inavaoSa 6 45.36 59.63 120.64(ii) ?Na 7 129.41 155.58 183.70(iii) Anya iva<aIya pirsaMpi<ayaaÐ 8 287.29 157.68 126.54

³Aa[-´ Aasqaigat pirsaMpi<ayaaгinavala´ 9 233.76 - -³jao´ Anya gaOr¹caalaU pirsaMpi<ayaaÐ 10 161.09 119.87 174.90kula gaOr¹caalaU pirsaMpi<ayaaÐ 22,242.91 20,092.45 18,489.03ca al a U pirs a Mp i< ay a a гe´ vastusaUcaI 11 4,790.86 3,834.16 5,125.64³baI´iva<aIya pirsaMpi<ayaaÐ(i) inavaoSa 6 - 3.00 0.24(ii) vyaapar p`aPya 12 881.19 963.57 1,034.10(iii) nakd AaOr nakd samaraiSa 13 867.76 853.80 845.40(iv) ?Na 7 0.29 0.35 0.66(v) Anya iva<aIya pirsaMpi<ayaaÐ 8 307.12 303.13 317.67

³saI´ Anya kr saMpi<ayaaÐ 14 59.69 67.80 103.71³DI´ Anya caalaU pirsaMpi<ayaaÐ 15 623.19 663.69 715.89kula caala U pirsa Mpi<aya a Ð 7,530.10 6,689.50 8,143.31

kula pirsa Mp i<ay a a Ð 29,773.01 26,781.95 26,632.34

II [-i@vaTI Aa Or doyataeÐ[ - i@ v aT I(e) [-i@vaTI Saoyar pUMjaI 16 4,889.85 4,889.85 4,889.85

(baI)Anya [-i@vaTI 17

(i) Aarixat va AiQaSaoYa 17 (A) 3,842.89 5,127.07 6,847.89

(ii) Anya vyaapk Aaya 17 (B) (51.76) (16.42) -

(i) kMpnaI ko svaamaI ka o sa ` a otjanya [ -i@vaTI 8,680.98 10,000.50 11,737.74(ii) ga Or inaya M i~t byaaja 42 581.44 590.62 595.50

kula [ - i@vaTI 9,262.42 10,591.11 12,333.24

d oyatae ÐgaOr caalaU doyataeÐ(e) iva<aIya doyataeÐ

(i) ]Qaar 18 5,841.71 3,805.48 66.52(ii) Anya iva<aIya doyataeÐ 19 42.90 13.56 51.65

(baI) p`avaQaana 20 985.45 872.96 574.09(saI ) Aasqaigat kr doyataeÐ ³inavala´ 9 - 210.72 331.86(DI) Anya gaOr caalaU doyataeÐ 21 7.71 7.15 6.55

kula gaOr caalaU doyataeÐ 6,877.77 4,909.87 1,030.67 caalaU doyataeÐ(e) iva<aIya doyataeÐ

(i) ]Qaar 18 8,048.84 6,585.64 7,444.89(ii) vyaapar doya 22 1,061.76 752.97 616.33(iii) Anya iva<aIya doyataeÐ 19 3,576.41 3,171.40 4,293.60(iv) vyau%pnna 23 138.38 54.17 31.42

(baI) p`avaQaana 20 200.62 155.18 249.06(saI) Anya kr doyataeÐ 14 32.28 36.79 29.45(DI) Anya caalaU doyataeÐ 24 574.53 524.82 603.68kula caala U d oyataeÐ 13,632.82 11,280.97 13,268.43kula d oyatae Ð 20,510.59 16,190.84 14,299.10

kula [ -i@vaTI Aa Or d oyataeÐ 29,773.01 26,781.95 26,632.34

1 sao 47 tk ka naaoT iva<aIya ivavarNa ka AiBanna ihssaa hO.Ìto AaOr inadoSak maMDla kI Aaor sao sama tarIK kI hmaarI irpaoT- ko Anausaar

hÀ¹ hÀ¹ Ìto maosasa- rava va kumaar³pao maQausa Udna´ ³vaI vaI vaoNaugaaopala rava´ sanadI laoKakar

AQyaxa¹sah¹p`baMQa inadoSak inadoSak³iva<a pMjaIkrNa saMº³ef Aar ena´ 003089esahÀ¹ AaOr hÀ¹

³dIpk Aacaaya-´ mau#ya iva<aIya AiQakarI ³saI e vaI vaI rama maaohna´kMpnaI saicava BaagaIdar

sqaana Á ivaSaaKp+Nama ema saMÁ 18788idnaaMkÁ 01º09º2017

(` kraoD,aoM maoM)

141

idº31 maaca-Ê 2017 kao samaaPt vaYa- ko ilae laaBa AaOr haina ka samaoikt ivavarNai v a v a r N a naaoT\sa 31 maaca - 2017 kao 31 maaca - 2016 kao

samaaPt vaYa- ko ilae samaaPt vaYa - ko ilaeA a y a

I p`caalana sao rajasva 25 12,511.07 10,266.04

I I Anya Aaya 26 262.85 350.41

I I I kula Aaya (I+II) 12,773.92 10,616.45

IV v y a y aKpt kI gayaI saamaga`I kI laagat 27 6,939.65 4,136.86

pirsaijjat vastu AaOr jaarI kaya- kI vastu saUcaI maoM pirvat-na 28 (398.04) 1,155.86

]%pad Saulk 1,277.56 1,143.40

kma-caarI laaBa vyaya 29 2,207.30 1,925.47

iva<aIya laagat 30 767.99 677.54

maUlyah`asa AaOr pirSaaoiQat vyaya 31 663.93 372.74

Anya vyaya 32 3,009.98 2,903.06kula vyaya (IV) 14,468.37 12,314.91

V inavaoSakaoM Wara gaNanaa kI ga[- [-i@vaTI ko laaBaÀhanaI ka ihssaa 41 (17.85) (114.87)

VI kr p U v a - l a aB aÀ³hai n a´ (III-IV+V) (1,712.29) (1,813.34)

VI I kr vyayaÀ³jamaa´caalaU kr 5.78 7.63Aasqaigat kr (427.99) (97.01)pUva- vaYa- samaayaaojana 1.41 -kula kr vyay aÀ³jam a a´ (VII) 9 (420.80) (89.38)

VII I p`caalana jaarI rKna o ko karNa vaYa - ko ilae laaBaÀhaina (VI-VII) (1,291.49) (1,723.96)

I X p`caalana baMd rKnao ko karNa AvaiQa maoM laaBaÀhaina - -X p`caalana baMd rKnao ka kr vyaya - -X I p`caalana ba Md krna o sa o vaYa - ko ilae laaBaÀhaina³kr pScaat´(IX-X) - -

X I I AvaiQa k o ilae la aBaÀhain a (VIII+XI) (1,291.49) (1,723.96)

XI I I Anya vy a apk Aaya (i) laaBa va haina maoM punaÁvagaI-Ìt na ike jaanaovaalao mad (e) inaiScat laaBa doyataÀ³pirsaMpi<a´ ka punaÁ maapna (53.22) (69.27)

(e) laaBa va haina maoM punaÁvagaI-Ìt na ike jaanaovaalao madaoM ka Aaya kr 16.48 24.13

(ii) laaBa va haina maoM punaÁvagaI-Ìt ike jaanaovaalao mad(e) inavaoSakaoM Wara gaNanaa kI ga[- [-i@vaTI ko Anya vyaapk Aaya ka ihssaa 0.86 28.83

(baI) laaBa va haina maoM punaÁvagaI-Ìt ike jaanaovaalao madaoM ka Aaya kr - -

vaYa - ko ilae Anya vyaapk Aaya krÊ inavala Aaya kr (35.88) (16.31)XIV vaYa - ko ilae kula vyaapk Aaya kr (XII+XIII) (1,327.37) (1,740.26)

la aBa k o hkdar :(i) kMpnaI ko svaamaI (1,283.58) (1,719.87)(ii) AinayaMi~t byaaja (7.91) (4.09)

vaYa - ko ilae laaBa (1,291.49) (1,723.96)

inamnailiKt ko ilae sa ` a otjanya Anya vyaapk Aaya :

(i) kMpnaI ko svaamaI (35.34) (16.42)

(ii) AinayaMi~t byaaja (0.54) 0.12

vaYa - ko ilae Anya vyaapk Aaya (35.88) (16.31)

inamnailiKt ko ilae sa ` a otjanya kula vyaapk Aaya(i) kMpnaI ko svaamaI (1,318.91) (1,736.29)

(ii) AinayaMi~t byaaja (8.46) (3.97)

vaYa - ko ilae kula vyaapk Aaya (1,327.37) (1,740.26)

XV p`%ya ok É10 ko ilae [ -i@vaTI Sa oyar ka Aja -na³haina´1. maUla (Épe) 37 (2.62) (3.52)

2. DyalyaUToD (Épe) (2.62) (3.52)

1 sao 47 tk ka naaoT iva<aIya ivavarNa ka AiBanna ihssaa hO.

Ìto AaOr inadoSak maMDla kI Aaor sao sama tarIK kI hmaarI irpaoT- ko AnausaarhÀ¹ hÀ¹ Ìto maosasa- rava va kumaar

³pao maQausa Udna´ ³vaI vaI vaoNaugaaopala rava´ sanadI laoKakarAQyaxa¹sah¹p`baMQa inadoSak inadoSak³iva<a pMjaIkrNa saMº³ef Aar ena´ 003089esa

hÀ¹ AaOr hÀ¹³dIpk Aacaaya-´ mau#ya iva<aIya AiQakarI ³saI e vaI vaI rama maaohna´

kMpnaI saicava BaagaIdarema saMÁ 18788

sqaana Á ivaSaaKp+NamaidnaaMkÁ 01º09º2017

(` kraoD,aoM maoM)

142

idº3

1 maa

ca- 2

017

kao

samaaP

t vaY

a- k

o ilae

[-i@v

aTI

maoM pi

rvat

-na k

a sam

aoikt

ivavar

Naeº[-i

@vaT

I Sa

oyar

pUMja

I(`

kraoD,a

oM maoM)

ivavar

Nara

iSa

1 A

pOla 2

015

tk S

aoYa 4

,88

9.8

5

vaYa- 2

015¹

16 k

o daOrana

[-i@

vaTI S

aoyar pUMj

aI maoM

pirvat

-na -

31

maaca-

2016

tk

SaoYa

4

,88

9.8

5

vaYa- 2

016¹

17 k

o daOrana

[-i@

vaTI S

aoyar pUMj

aI maoM

pirvat

-na -

31

maaca-

2017

tk

SaoYa

4

,88

9.8

5

baIº

Anya

[-i@v

aTI

p`it

Qaairt

Aay

a

pUMja

Igat

Aar

ixat

ra

iSa

ka

SaaoQ

ana

AiQ

amanya

Saoy

ar

SaaoQ

ana

hotu

Aar

ixat

ra

iSa

pUMja

Igat

Aar

ixat

ra

iSa

Aar

baIA

a[-

AiQ

ainay

ama

ko

Anausa

ar A

arix

atinaiQa

³iva

SaoYa

Aar

ixat

´

saamaany

a

Aar

ixat

Aao

saI

Aa[

- ko

Any

a mad

kMpnaI

ko

svaamaI

ko

kula

sa`aot

jany

a

ena

saI

Aa[

-k

osa

`aotja

nya

ivav

arNa

Aar

ixat

AaOr

AiQ

aSaoY

aA

aosaIA

a[- k

o mad

kula

1 A

pOla 2

015

tk S

aoYa 3

,90

7.4

6 2

,63

7.4

7 3

00

.00

(0

.46

) 0

.48

2.9

4 -

6,8

47.8

9 5

95

.50

7,4

43

.39

31 m

aaca-

2016

kao

samaa

Pt v

aYa- k

o ilae

kula

sama

ga` A

aya

laaBa

va haina

(1,7

20

.56

) 3

00

.00

(3

00

.00

) -

0.1

5 0

.54

- (

1,7

19

.87

) (

4.0

9)

(1

,72

3.9

6)

Anya

samaga

Aaya

³inaval

a kr´

- -

- -

- -

(1

6.4

2)

(1

6.4

2)

0.1

2 (

16

.30

)

kula

sama

ga` A

aya

(1

,72

0.5

6)

3

00

.00

(3

00

.00

) -

0

.15

0

.54

(1

6.4

2)

(1,7

36

.29

)

(3.9

7)

(1,7

40

.26

)

laaBaa

MSa iva

trNa

kr sai

ht

laaBaa

MSa (

0.9

5)

- -

- -

- -

(0

.95

) (

0.9

1)

(1

.86

)

31 m

aaca-

2016

tk

SaoYa

2

,18

5.9

5

2,9

37

.47

-

(0.4

6)

0

.63

3

.48

(1

6.4

2)

5

,11

0.6

5

59

0.6

2

5,7

01

.27

31 m

aaca-

2017

kao

samaa

Pt v

aYa-

ko i

lae

kula

sama

ga` A

aya

laaBa

va haina

(1

,28

4.0

1)

- -

- 0

.09

0.3

4 -

(1

,28

3.5

8)

(7.9

1)

(1

,29

1.4

9)

Anya

samaga

Aaya

³inav

ala k

r´ -

- -

- -

- (

35

.34

) (

35

.34

) (

0.5

4)

(3

5.8

8)

kula

sama

ga` A

aya

(1

,28

4.0

1)

- -

-

0.0

9

0.3

4

(35

.34

)

(1,3

18

.91

)

(8.4

6)

(1,3

27

.37

)

laaBaa

MSa iva

trNa

kr sai

ht

laaBaa

MSa (

0.6

0)

- -

- -

- -

(0

.60

) (

0.7

2)

(1

.32

)

31 m

aaca-

2017

tk

SaoYa

9

01

.34

2

,93

7.4

7 -

(0

.46

)

0.7

2

3.8

2

(51

.76

)

3,7

91

.13

5

81

.44

4

,37

2.5

8

1 sao

47 t

k k

a naaoT

iva<a

Iya iv

avarN

a ka A

iBanna ih

ssaa h

O.Ì

to A

aOr i

nadoSa

k m

aMDla k

I A

aor s

aosama

tarI

K k

I hm

aarI

irpa

oT- k

o Anaus

aarhÀ

¹ hÀ

¹Ì

to maos

asa- r

ava v

a k

umaar

³pao

maQausaUd

na´³v

aI vaI

vaoN

augaaop

ala

rava´

sanad

I laoK

akar

AQyaxa

¹sah

¹p`baMQ

a inad

oSak

ina

doSak

³iva

<a´

pMj

aIkrN

a saMº³e

f A

ar e

na´ 0

0308

9esa

hÀ¹

AaOr

hÀ¹

sqaan

a Á iv

aSaaK

p+Nama

³dIp

k A

acaay

a-´mau#

ya iva

<aIya

AiQa

karI

³saI

e vaI

vaI

rama

maaohn

a´id

naaMkÁ

01º0

9º20

17kMpn

aI sai

cava

BaagaId

arem

a saMÁ

187

88

143

idº31 maaca-Ê 2017 kao samaaPt vaYa- ko ilae nakd p`vaah ka samaoikt ivavarNa ³Épe kraoD,ao M mao M´i v a v arNa 31 maaca- 2017 kao 31 maaca- 2016 kao

samaaPt vaYa - ko ilae samaaPt vaYa - ko ilaep`caalana kaya-klaapao M sa o nakd p`vaahvaYa- ko ilae inavala laaBaÀ³haina´³kr pUva- (1,712.29) (1,813.34)

samaayaaojana maoMÁmaUlyah`asa AaOr ?Namaaocana vyaya 663.93 372.74

iva<aIya laagat 767.99 677.54

inavaoSakao Wara [-i@vaTI kI gaNanaa ko ³laaBa´Àhaina ka ihssaa 17.85 114.87

baOMkaoM sao p`aPt byaaja Aaya (0.28) (0.29)

saMpi<aÊ saMyaM~ AaOr ]pskr kI ibaËI pr³laaBa´haina (0.52) (0.34)

ef vaI TI pI ela ko $p maoM iva<aIya inavala³laaBa´haina 84.22 22.74

pirsaMpi<a AaOr doyataAao M mao M pirvat-na ko phlao p`caalana laaBa (179.11) (626.08)

pirsaMpi<a AaOr doyataAaoM maoM pirvat-na :vastusaUcaI maoM ³vaRiw´ÀkmaI (956.70) 1,291.48

vyaapar p`aPya AaOr ?NaaoM maoM ³vaRiw´ÀkmaI 108.62 98.96

Anya iva<aIya pirsaMpi<ayaaoM maoM ³vaRiw´ÀkmaI (133.61) (16.60)

Anya caalaU pirsaMpi<ayaaoM maoM ³vaRiw´ÀkmaI 40.51 52.20

Anya gaOr¹caalaU pirsaMpi<ayaaoM maoM ³vaRiw´ÀkmaI (41.21) 55.02

vyaapar doya maoM³vaRiw´ÀkmaI 308.79 136.64

Anya iva<aIya doyataAaoM maoM ³vaRiw´ÀkmaI 144.83 82.31

p`avaQaanaaoM maoM ³vaRiw´ÀkmaI 104.72 135.72

gaOr¹caalaU doyataAaoM maoM ³vaRiw´ÀkmaI 0.56 0.60

Anya ¹caalaU doyataAaoM maoM ³vaRiw´ÀkmaI 49.70 (78.84)

p`caalana kaya-klaapaoM sao ]%pannaÀ³]pyaaoga maoM inavala nakd (552.91) 1,131.41

Baugatana ikyaa gayaa Aaya kr ³vaapsaI ka inavala´ (4.48) 50.89

p`caalana kaya -klaapao M sa o ]%pnnaÀ³]pyaa oga ma o M´inavala nakd³e´ (557.39) 1,182.30

inavaoSa kaya-klaapao M sao nakd p`vaahsaMpi<aÊ saMyaM~ AaOr ]pskr ka Aja-na (2,202.95) (1,650.99)

saMpi<aÊ saMyaM~ AaOr ]pskr kI ibaËI sao p`aiPt 0.65 0.40

baOMkaoM sao p`aPt byaaja 0.28 0.29

saavaiQa jamaa maoM inavaoSa (7.95) (24.82)

inavaoSa ka Aja-na (41.03) (95.35)

inava oSa kaya-klaapao M sa o ]%pnnaÀ³]pyaaoga ma o M´ inavala nakd³baI´ (2,251.00) (1,770.47)

iva<aIya kaya-klaapao M sa o nakd p`vaahdIGa-kailak ]Qaar sao³Baugatana´ p`aiPt 2,352.13 2,599.29

Alpkailak ]Qaar sao³Baugatana´ p`aiPt 1,463.20 (859.25)

p`d<a AMtirma laaBaaMSa (1.32) (1.86)

AiQamaanya SaoyaraoM ka punaÁ Baugatana - (300.00)

p`d<a byaaja (999.60) (866.44)

iva<aIya kaya-klaapao M sa o ]%pnnaÀ³]pyaa oga ma o M´ inavala nakd³baI´ 2,814.41 571.74

nakd mao M inavala kmaI AaOr nakd sama³e†baI†saI´ 6.02 (16.43)

1 ApOla maoM nakd evaM nakd sama 39.62 56.05

31 maaca- mao M nakd evaM nakd sama 45.64 39.62

tulana p~ ko Anausaar nakd ka samaaQaana AaOr nakd sama 31 maaca- 2017 31 maaca- 2016

nakdp`vaah ivavarNa ko Anausaar nakd evaM nakd sama 45.64 39.62

]pyau-@t maoM Anya baOMkaoM ko SaoYa kao ivacaar maoM nahIM ilayaa gayaa ¹ 3 mahInaaoM sao jyaada pirp@vata ko saaqa baOMk jamaa 807.61 795.45

¹ 12 mahInaaoM sao jyaada pirp@vata ko saaqa baOMk jamaa 1.00 6.31

¹ p`itbaMiQat SaoYa 13.51 12.42

tulana p~ ko Anausaar nakd evaM nakd sama 867.76 853.80

BaartIya laoKakrNa maanak 107 ko Anausaar Ap`%yaxa pWit maoM nakd p`vaah ivavarNa tOyaar ikyaa gayaa hO.1 sao 47 tk ka naaoT iva<aIya ivavarNa ka AiBanna ihssaa hO.,

Ìto AaOr inadoSak maMDla kI Aaor sao sama tarIK kI hmaarI irpaoT- ko AnausaarhÀ¹ hÀ¹ Ìto maosasa- rava va kumaar

³pao maQausa Udna´ ³vaI vaI vaoNaugaaopala rava´ sanadI laoKakarAQyaxa¹sah¹p`baMQa inadoSak inadoSak ³iva<a´ pMjaIkrNa saMº³ef Aar ena´ 003089esa

hÀ¹ AaOr hÀ¹³dIpk Aacaaya-´ mau#ya iva<aIya AiQakarI ³saI e vaI vaI rama maaohna´

kMpnaI saicava BaagaIdarsqaana Á ivaSaaKp+Nama ema saMÁ 18788idnaaMkÁ 01º09º2017

144

31 maaca- 2017 ka samaoikt iva<aIya ivavarNa kI iTPpiNayaaÐ31 maaca- 2017 ka samaoikt iva<aIya ivavarNa kI iTPpiNayaaÐ31 maaca- 2017 ka samaoikt iva<aIya ivavarNa kI iTPpiNayaaÐ31 maaca- 2017 ka samaoikt iva<aIya ivavarNa kI iTPpiNayaaÐ31 maaca- 2017 ka samaoikt iva<aIya ivavarNa kI iTPpiNayaaÐ1 º kMpnaI pirdRSya

raYT/Iya [spat inagama ilaimaToD Baart maoM sqaaipt ek kMpnaI hO.kMpnaI ka pMjaIÌt kayaa-laya pSaasainak BavanaÊ ivaSaaKp+Nama [spatsaMyaM~ ³vaI esa pI´Ê ivaSaaKp+NamaÊ AaMQa` p`doSa hO. [na samaoiktiva<aIya ivavarNaaoM maoM kMpnaI ka AaOr [sako sahayak kMpinayaaoM ³samaUhko $p maoM saMdiBa-t´ AaOr sahayak evaM saMyau@t ]Vma kMpinayaaoM maoMsamaUh ko svaaima%va ka ivavarNa Saaimala hO. samaUh mau#yatÁ [spat va[sasao saMbaMiQat ]%padaoM ko ]%padna sao jauD,a hO.

2º mah%vapUNa - laoKakrNa naIityaa Ð2º1 tOyaarI ka AaQaar

iva<aIya samaoikt ivavarNaÊ eosao kuC vaastivak iva<aIya GaTkaoM kaoCaoD,krÊ ijanaka ]icat maUlya pr maapna ikyaa jaata hOÊ p`aod\BavanaAaQaar pr eoithaisak laagat pwit ko tht BaartIya laoKakrNamaanak ³“Ind AS”´ tqaa kMpnaI AiQainayamaÊ 2013 ko p`avaQaanaaoM koAnau$p banaayao gayao hOM.

2º2 kaya-karI va p`stut maud`asamaoikt iva<aIya ivavarNa Épe maud`a maoM idKayaa gayaa hO jaao kMpnaI kakaya-karI maud`a hO AaOr p`mauK Aaiqa-k pirvaoSa kI maud`a hOÊ ijasamaoMkMpnaI ka p`caalana haota hO. BaartIya Épyao maoM p`stut saBaI iva<aIyaivavarNaaoM kao Saoyar tqaa p`it Saoyar AaMkD,o kao CaoD,kr inakTtmakraoD, tk samaayaaoijat ikyaa gayaa hO.

2º3 p`a@klanaao M ka ]pyaaoga va inaNa-yaiva<aIya ivavarNa tOyaar krnao hotu p`a@klana tqaa pUvaa-naumaana lagaanao kIAavaSyakta hOÊ ijanaka pirsaMpi<ayaaoM va doyataAaoM ko saMbaMQa maoM iva<aIyaivavarNa kI itiqa pr dja- raiSa evaM Aakismak doyataAaoM kop`kTIkrNa AaOr irpaoT- krnao kI AvaiQa ko daOrana rajasva va vyayaaoMkI raiSa pr p`Baava pD,ta hO. vaastivak pirNaama [na p`a@klanaaoM saoiBanna hao sakto hOM tqaa vaastivak pirNaamaaoM evaM p`a@klanaaoM ko baIcaAMtr kao AvaiQa ko AMdr phcaanao gayao hOÊ ijasamaoM pirNaama kIjaanakarI hOÀsamaayaaoijat kI ga[- hO.

2º4 samaokna ka AaQaare º vyaapar sa Myaa ojana

idº1 ApOlaÊ 2014 kao yaa ]sako pScaat vyaapar saMyaaojana ³saamaanyainayaMi~t vyaapar saMyaaojana kao CaoD,to hue´BaartIya laoKakrNa maanak maoM pirvat-na ko AMSa ko $p maoM samaUh naosaMbaw BaartIya laoKakrNa maanak kao laagaU krnao ka inaNa-ya ilayaa.idº1 ApOlaÊ 2014 kao yaa ]sako pScaat gaizt vyaapar saMyaaojanaaoM koilae BaartIya laoKakrNa maanak 103 kao Apnaayaa gayaa. inayaM~Nakao samaUh ko p`it sqaanaaMtirt krnao ko pScaat BaartIya laoKakrNamaanak 103 ko Anausaar samaUh nao AiQaga`hNa pwit ka ]pyaaoga krtohue [na vyaapaar saMyaaojanaaoM ka laoKakrNa ikyaa gayaa. vyaaparsaMyaaojana ko ilae pirvait-t pwit saamaanyatÁ AMikt maUlya pr maafIjaatI hO. vyaapar saMyaaojana ko ilae hstaMtirt pwit kao saamaanyatÁ]icat maUlya pr phcaanao yaaogya inavala pirsaMpi<ayaaoM ko AiQaga`hNa kIinayaM~Na p`aiPt ³p`aiPt taarIK´ kI tarIK kao maapna ikyaa jaata.[sa p`iËyaa sao p`aPt saunaama ka ivaSlaoYaNa vaYa- maoM haina ko saMbaMQa maoM

ikyaa jaata hO. Ëya maoM samaayaaojana sao p`aPt iksaI p`kar ko laaBakao Aao saI Aa[- ko $p maoM idKayaa gayaa hO AaOr pUMjaIgat irjava- ko$p maoM [-i@vaTI maoM saMicat ikyaa gayaa hO. Ëya samaayaaojana ko pirNaamasva$p spYT karNa AaOr saaxya ]plabQa haonao pr vyaapar saMyaaojana kavagaI-Ìt ikyaa jaata hO. Anyaqaa laaBa kao pUMjaIgat irjava- ko $p maoM[-i@vaTI maoM p`%yaxa $p sao idKayaa jaata hO. laonadona laagat kao ?NakI jaarI yaa [-i@vaTI p`itBaUityaaoM sao saMbaMiQat str tk CaoD,to hueAja-na ko $p maoM vyaya maoM idKayaa gayaa.AiQaga`hNakta- ko saaqa pUva- isqat saMbaMQa ko inapTana sao saMbaMiQat raiSahstaMtrNa pwit maoM Saaimala nahIM hO. eosaI raiSa saamaanya $p saolaaBa va haina ko $p maoM idKayaI gayaI.iksaI BaI p`kar ko Aakismak madaoM ka maapna AiQaga`hNa kI tarIKkao ]icat maUlya pr ikyaa jaata hO. yaid Aakismak mad [-i@vaTIko $p maoM vagaI-Ìt iva<aIya ilaKt kI pirBaaYaa sao maola Kata tao ]saodaiya%va ko $p maoM caukanaa pD,ta hO. tba tdnausaar ]saka punaÁmaapnanahIM ikyaa jaata AaOr [-i@vaTI ko AMtga-t inapTana kI gaNanaa kIjaatI hO. Anya Aakismak madaoM ka p`%yaok kI irpaoiTM-ga tarIK kao]icat maUlya pr punaÁmaapna ikyaa jaata hO AaOr Aakismak mad ko]icat maUlya maoM pirvat-na ko maamalao maoM ]sao laaBa va haina maoM idKayaajaata hO.yaid kao[- vyaapar saMyaaojana carNabaw trIko sao saMcaailat haoM taooÊ kao[-puranao AiQaga`hNakta- ko pUva- [-i@vaTI svaaima%va ka punaÁmaapna ]nakoAiQaga`hNa kI tarIK ko ]icat maUlya pr ikyaa jaata hO AaOrflasva$p p`aPt AiQalaaBa yaa haina kao ]pyau>anausaar laaBa va hainayaa Anya saMicat Aaya maoM idKayaa jaata hO.

idº1 Ap`Ola 2014 ko pUva- ko vyaapar saMyaaojanaaeÐeosao vyaapar saMyaaojanaaAaoM ko saMbaMQa maoMÊ saunaama phcaanaI gayaI ]sa raiSaka p`itinaiQa%va krta hOÊ jaao BaartIya jaI e e pI ko tht inaid-YTAmaUt- madaoM ko punaÁvagaI-krNa ko ilae samaayaaoijat samaUh ko pUva-laoKakrNa pwit ko AQaIna hO.

baIº sahayak kMpinayaaÐ ÁAar Aa[- ena ela Apnao svaaima%va AaOr inayaM~Na ko AQaIna saMsqaaAaoMka samaokna krta hO. sahayak kMpinayaaoM ko iva<aIya ivavarNa samaoiktiva<aIya ivavarNaaoM maoM inayaM~Na p`arMBa tarIK sao tba tk Saaimala ikejaato hOMÊ jaba tk kMpnaI ka inayaM~Na samaaPt nahIM haota hO.

saIº gaOr–inayaMi~t svaaima%vaAiQaga`hNa kI tarIK sao phcaanao yaaogya inavala pirsaMpi<ayaaoM kaoAiQaga`hNakta- ko ihssao ko Anaupat ko Anausaar ena saI Aa[- kamaapna ikyaa gayaa.

DIº inayaM~Na ka nauksaanajaba samaUh sahayak kMpnaI pr Apnaa inayaM~Na Kaota hOÊ tba sahayakkMpnaI kI pirsaMpi<ayaaÐ AaOr doyataeÐ evaM ena saI Aa[- sao saMbaMiQatkao[- tqaa [-i@vaTI ko Anya GaTk nahIM idKae jaato hOM. pUva-sahayak kMpnaI maoM raok rKI gayaI kao[- ihssaa haoM taoÊ ]sao inayaM~NakI samaaiPt kI tarIK ko ]icat maUlya pr maaipt ikyaa jaata hO.saMBaaivat kao[- AiBalaaBa yaa nauksaana kao laaBa va haina maoM idKayaajaata hO.

145

[-º [-i@vaTI mao M laoKaMikt inavaoSa

samaUh ka [-i@vaTI maoM laoKaMikt inavaoSak maoM svaaima%va ko thtsahayak AaOr saMyau> ]Vma maoM svaaima%va Saaimala hOM. [-i@vaTI pwitka ]pyaaoga krnao hotu sahayak AaOr saMyau> ]Vma ko svaaima%va kaoSaaimala ikyaa gayaa hO. p`qamatÁ ]sao laagat ko $p maoM idKayaagayaaÊ ijasamaoM laonadona laagat Saaimala hO. tdupraMt p`arMiBak phcaanako ilaeÊ samaoikt iva<aIya ivavarNaaoM maoM samaUh ko laaBa va haina kaihssaa Saaimala hO evaM [-i@vaTI maoM laoKaMikt inavaoSa kao Anya saMicatAaya ka mah%vapUNa- p`Baava yaa saMyau> inayaM~Na sqagana kI tarIKtk gaNanaa ikyaa gayaa hO.

efº samaokna pr hTae gae laonadona

AMtr samaUh SaoYa AaOr laonadona AaOr AMtr samaUh laonadona sao ]%pnnakao[- Ap`aPt Aaya AaOr vyaya kao hTayaa gayaa. samaUh maoM inavaoSakko svaaima%va ko str tk inavaoSana ko ivaÉw inavaoSakaoM ko [-i@vaTI maoMlaoKaMikt inavaoSa ko saaqa laonadona sao ]%pnna Ap`aPt AiBalaaBa kahTayaa gayaa. Ap`aPt haina ka BaI Ap`aPt AiBalaaBa ko Anausaar]sa str tk hTayaaÊ jahaÐ tk h/asa ka kao[- p`maaNa p`aPt na hao.

2º5 vastusa UcaI

2º5º1 vastusaUcaI ka maUlyaÊ kma laagat evaM inavala p`aPt maUlya pr lagaayaagayaa hO.

2º5º2 laagat inaQaa-rNa ka AaQaar Á

e) pirsaijjatÀAw-¹pirsaijjat ]%padÊ kccaamaala ¹ AavaiQakBaairt AaOsat laagat

baI) gaaONa kccaomaalaÊ BaMDar va ihssao¹pujao- ³jaao pI pI [- kI pUit- nahIMkrto haoM fuTkr AaOjaar ¹ gaitSaIla Baairt AaOsat laagat

saI) pirvahna ko AQaIna saBaI saamaga`I kI laagat

2º5º3 ApcailatÀAiQaSaoYaÀAcala vastusaUcaI ko AavaSyak pavaQaana banaayaogayao.

2º6 saMpi<aÊ saMyaM~ va ]pskr ³pI pI [-´

2º6º1 e) kMpnaI Wara 01 ApOla 2015 tk Apnaa p`arMiBak tulana p~

tOyaar krto samaya ipClao jaI e e pI maUlya kao ‘Anaumaainatlaagat’ ko $p maoM Apnaayaa gayaa hO.

³baI)saMpi<aÊ saMyaM~ va ]pskr ka maUlya saMicat maUlyah`asa va haina kaoCaoD,kr lagaayaa gayaa.

2º6º2 saMpi<aÊ saMyaM~ va ]pskr kI laagat maoM inamnailaiKt Saaimala hOMÁ

(i) ]naka Ëya maUlya;

(ii) pirsaMpi<a ko Apoixat sqaana tk pirvahna evaM pbaMQana Wara ApoixatAnausaar ]sakI p`caalana yaaogya isqait hotu kao[- BaI p`%yaxa laagat;

(iii) mad kao ivaGaiTt krko ]sao hTanao evaM jahaÐ pr mad lagaa haoÊ ]saxao~ kI pUvaa-vasqaa kI p`aiPt kI laagat ka p`arMiBak p`a@klanaÊpirsaMpi<a ko AiQaga`hNa ko samaya Aqavaa iksaI Kasa AvaiQa kI

vastusaUcaI ko ]%padna sao iBanna AaSaya hotu ]sa AvaiQa maoM pirsaMpi<ako p`yaaoga ko pirNaamasva$p kMpnaI Wara ikyaa gayaa vyaya kMpnaI kadaiya%va haota hO;

(iv) inavala rajasva maoM sao saMyaM~ kI iksaI ivaSaoYa [ka[- ko inamaa-NaÊT/ayala rna vyaya ko maamalao maoM p`%yaxa $p sao idKayao jaanao yaaogyaÀvyayakI jaanao yaaogya raiSa.

2º6º3 pI pI [- ko iksaI mad kI AaMiSak p`itsqaapnaa kI laagat svaIkaya-ta maapdMD kI pUit- kI Sat- pr saMpi<aÊ saMyaM~ va ]pskr ko madkI Aga`saairt raiSa ko AMtga-t idKa[- jaatI hO. pirNaamasva$pÊp`itsqaaipt AMSa kI Aga`saairt raiSa kao idKayaa nahIM jaata.

2º6º4 saMyaM~ kI iksaI ivaSaoYa [ka[- ko inamaa-Na ko maamalao maoM p`%yaxa $p saoidKayao jaanao yaaogyaÀvyaya ikyao jaanao yaaogya raiSa kao pI pI [- koAabaMTna hotu ‘inamaa-Na ko daOrana vyaya’ ko AQaIna rKa jaata hO AaOr‘caalaU BaarI marmmat kaya-’ ko AQaIna idKayaa jaata hO.

2º6º5 saMpi<aÊ saMyaM~ va ]pskr saMbaMQaI maapdMD kI pUit- krnaovaalao saBaIp`mauK ihssao¹pujaao-MÊ vaOkilpk ]pskrÊ evaM savaI-isaMga ]pskr kapUÐjaIkrNa ikyaa jaata hO.

2º6º6 ma Ulyah`asa:

saMpi<aÊ saMyaM~ va ]pskr ko p`%yaok mad kI Anaumaainat ]pyaaogaIkaya-¹ xamata ko sT/oT¹laa[na AaQaar pr maUlyah`asa idKayaa jaatahO. p`%yaok irpaoiT-Mga itiqa pr maUlyah`asa pwityaaoMÊ ]pyaaogaI kaya-¹xamata evaM AvaiSaYT maUlya kI samaIxaa kI jaatI hO evaM jahaÐ ipClaoAaMklanaaoM kI tulanaa maoM AaklanaaoM maoM AMtr payaa jaata haoÊ vahaÐ]sako Anau$p laoKakrNa p`a@klana maoM pirvat-na ikyaa jaata hO.

2º7 AmaUt- pirsaMpi<ayaa Ð

2º7º1 saMicat ?Namaui> evaM nauksaana maoM sao laagat kao GaTakr AmaUt-pirsaMpi<ayaaoM ka Anaumaana lagaayaa jaata hO. AmaUt- pirsaMpi<ayaaoM kIAnaumaainat ]pyaaogaI kaya-¹xamata kI sT/oT laa[na pwit ko AaQaarpr ?Namaaocana ikyaa jaata hO.

2º7º2 saBaI AmaUt- pirsaMpi<ayaaoM ko maamalao maoM p`%yaok irpaoiT-Mga itiqa pr]nako AvaiSaYT maUlya va ]pyaaogaI kaya-¹xamata kI samaIxaa kI jaatIhO. pirvat-naÊ yaid kao[- hao tao laoKakrNa p`a@klanaaoM maoM ]nhoMidKayaa jaata hO.

2º7º3 vyaapar saMyaaojana sao ]%pnna saunaama ka pirSaaoQana nahIM ikyaa gayaaAaOr vaaiYa-k h/asa ko ilae prIxaNa ikyaa gayaa. tdupraMt kmalaagat pr saMicat nauksaana h/asa ka maapna ikyaa gayaa.

2º8 pirsa Mpi<aya a o M ka Anva o Y aNa va m a U ly a a Mkna ³[ - v a [ -pirsa Mpi<ayaa д

2º8º1 AnvaoYaNa va maUlyaaMkna saMbaMQaI vyaya maoM BaUima ko AnvaoYaNa ko ivaiQakAiQakar kI p`aiPt pScaat evaM tknaIkI saaQyata va KinajasaMsaaQana kI paiPt saMbaMQaI vaaiNaijyak kaya- xamata ko pUva- inamnailaiKthotu p`%yaxa $p sao haonaovaalaI laagat Saaimala hOÁ

146

– maaOjaUda AnvaoYaNa AaMkD,o sao saMbaMiQat AnausaMQaana va ivaSlaoYaNaÂ

– BaUvaO&ainak AQyayanaÊ AnvaoYaNa yaaogya iD/ilaMga va saOMpilaMga ka inava-hNaÂ

– inakasa va ]pcaar pwityaaoM kI jaaÐca va prIxaNa AaOrÀAqavaa

– pUva- saaQyata va saaQyata AQyayana ka samaokna

2º8º2 AnvaoYaNa va maUlyaaMkna saMbaMQaI vyaya kao tba tk vyaya hI maanaa jaatahOÊ jaba tk byaajaÊ Aqavaa vaOkilpk taOr pr ibaËI ko maaQyama saosafla ivakasa va daohna ko taOr pr ]sako ]pyaaoga kI Apoxaa kIjaatI hO. eosao maamalao maoM ]sao ek pirsaMpi<a maanaa jaata hO.

2º8º3 AnvaoYaNa va maUlyaaMkna pirsaMpi<ayaaoM ka ]nakI p`Ìit ko Anau$pmaUt- ³saMpi<aÊ saMyaM~ va ]pskr ko AMtga-t´ Aqavaa AmaUt- pirsaMpi<ayaaoMko $p maoM vagaI-krNa ikyaa jaata hO. [na pirsaMpi<ayaaoM kamaUlyah`asa tba tk nahIM ikyaa jaataÊ jaba tk ik ]nhoM AnvaoYaNa vamaUlyaaMkna pirsaMpi<a ko $p maoM nahIM idKayaa jaata. yao pirsaMpi<ayaaÐsaI DblyaU Aa[- pI ko AQaIna jaarI rhoMgaI AaOr ek baar AnvaoYaNa vamaUlyaaMkna pirsaMpi<ayaaoM ko $p maoM phcaanao jaanao pr ]naka maUlyah`asaikyaa jaata hO.

2º8º4 pUÐjaIÌt maUlyaaMkna vyaya ko Aga`saairt maUlya maoM kmaI hotu p`baMQanaWara saalaanaa ]sakI samaIxaa kI jaatI hO.

2º9 sahayak va saMyau> ]Vmaao M mao M inavaoSa

sahayak va saMyau> ]VmaaoM maoM inavaoSa kI laagat ko AaQaar pr gaNanaakI jaatI hO. Asqaa[- sao iBannaÊ maUlya maoM kmaI kI jaatI hO.

2º10 iva<aIya [ MsT /ma o MT \sa (iva<aIya pirsa Mpi<ayaa Ð eva M iva<aIyad oyataeÐ):

saBaI iva<aIya [MsT/maoMT\sa kI SauÉAat maoM ]icat maUlya pr gaNanaa kIjaatI hO. iva<aIya [MsT/maoMT\sa ka vagaI-krNa vyaapar maoM ]sako]pyaaoga ko ]_oSya ko AaQaar pr inaBa-r krta hO. prvatI- maapnako AaSaya hotu kMpnaI ko iva<aIya [MsT/maoMT\sa ka vagaI-krNa [sa p`karikyaa jaata hOÊ (e) gaOr–vyau%pnna iva<aIya [MsT/maoMT\sa AaOr (baI) vyau%pnnaiva<aIya [MsT/maoMT\sa

e) gaOr–vyau%pnna iva<aIya [MsT/ma o MT\sa

(i) [sa KMD ko AQaIna p`itBaUit jamaaÊ nakd va nakd sama raiSaÊkma-caarI va Anya Aiga`maÊ vyaapar p`aPya evaM yaaogya caalaU va

gaOr¹caalaU iva<aIya pirsaMpi<ayaaoM ka vagaI-krNa ikyaa jaata hO.

(ii) [sa KMD ko AQaIna ?Na va ]QaarÊ ivaiBanna paiT-yaaoM sao saMgaRhItjamaa saiht vyaapar va Anya doya evaM yaaogya caalaU va gaOr¹caalaUiva<aIya doyataAaoM ka vagaI-krNa ikyaa jaata hO.

(iii) t%pScaat iva<aIya [MsT/maoMT\sa kao jahaÐ BaI laagaU haoÊ p`BaavaIbyaaja pwit ³[- Aa[- Aar´ ko ]pyaaoga ko maaQyama saonauksaana kao kma krto hue ?Namaaocana laagat ko AaQaar prAga`saairt ikyaa jaata hO.

(iv) ?Namaaocana laagat pr idKayao gayao iva<aIya [MsT/maoMT\sa ko karNasvaIkaya- laonadona laagat kao eosao [MsT/maoMT\sa ko ]icat maUlya maoMSaaimala ikyaa jaata hO.

(baI) vyau%pnna iva<aIya [MsT/ma o MT\sa

(i) vyau%pnnaI iva<aIya pirsaMpi<ayaaoM va doyataAaoM kao p`qamatÁ vyau%pnnaIsaMivada p`vaoSa kI itiqa sao nyaayasaMgat maUlya pr idKayaa jaata hOAaOr p`%yaok irpaoiT-Mga itiqa pr ]nako nyaayasaMgat maUlya ko Anau$p]naka punaÁ maapna ikyaa jaata hO.

(ii) iksaI vyau%pnnaI pirsaMpi<a va doyata ko nyaayasaMgat maUlya maoM pirvat-naÊAaya saMbaMQaI ivavarNa maoM t%kala idKayaa jaata hO AaOr Anya va Aayava vyaya maoM ]sao Saaimala ikyaa jaata hO.

(iii) nakd p`vaah bacaava: nakd p`vaah bacaava ko $p maoM naaimat vyau%pnnaIbacaava [MsT/maoMT ko nyaayasaMgat maUlya maoM pirvat-na Anya vyaapk AayamaoM idKayao jaato hOM AaOr bacaava¹vyavasqaa kI p`BaavaI AvaiQa tknakd p`vaah bacaava Aarixat raiSa maoM [-i@vaTI ko AMtga-t p`stutikyao jaato hOM. nyaayasaMgat maUlya maoM pirvat-naÊ bacaava¹vyavasqaa kIAp`BaavaI AvaiQa tk laaBa va haina ko ivavarNa maoM idKayao jaato hOM.yaid bacaava¹vyavasqaaÊ laoKakrNa ko bacaava saMbaMQaI maapdMD kI pUit-krnao yaaogya nahIM rh patI hO tao ]sakI AvaiQa samaaPt kI jaatI hOAqavaa ]sao baoca idyaa jaata hOÊ r_ ikyaa jaata hO Aqavaa ]saka]pyaaoga ikyaa jaata hOÊ t%pScaat saMBavatÁ bacaava laoKakrNa baMdikyaa jaata hO. nakd p`vaah bacaava Aarixat maoM phlao idKayao gayaosaMicat laaBa va haina kao saMbaw pUvaa-naumaainat laonadona ko GaiTt haonaopr laaBa va haina ko AMtga-t hstaMtirt ikyaa jaata hO.

2º11 h`asa

2º11º1 iva<aIya pirsa Mpi<ayaa Ð

(i) kMpnaIÊ inamnailaiKt iva<aIya pirsaMpi<ayaaoM evaM ?Na jaaoiKma Kulaasaapr h`asa ko maapna evaM phcaana hotu p`%yaaiSat saaK haina ³[- saIela´ namaUnao kao ApnaatI hO:

· ¹ kja- ko saaQanaÊ yaaina iva<aIya pirsaMpi<ayaaoM ka maapna ?NaÊ ?NasaurxaaÊ jamaaÊ AaOr baOMk SaoYaÊ jahaÐ BaI ?Na maaocana laagat laagaU haoÊpr ikyaa jaata hO.

¹ vyaapar p`aPya

(ii) kMpnaI vyaapar p`aPyaÊ ijasaka kao[- ivaSaoYa iva<aIya GaTk na haoÊ prnauksaana Ba<ao ko h`asa kao phcaananao hotu ‘sarlaIÌt pwit’ Apnaarha hO. sarlaIÌt pwit ko ]pyaaoga hotu kMpnaI Wara ?NajaaoiKma maoM pirvat-na krnao kI AavaSyakta nahIM hOÊ bailk ]sakISauÉAatI phcaana sao laokr p`%yaok irpaoiT-Mga itiqa pr laa[fTa[ma [-saI ela AaQaairt nauksaana Ba<ao ka h`asa idKayaa jaata hO.

2º11º2 gaOr¹iva<aIya pirsa Mpi<ayaa Ð

kMpnaI Wara p`%yaok irpaoiT-Mga itiqa pr [saka maUlyaaMkna ikyaa jaatahO ik gaOr¹iva<aIya pirsaMpi<a Aqavaa gaOr¹iva<aIya pirsaMpi<a samaUh koh`asa ka kao[- vastuinaYz p`maaNa hO ik nahIM. yaid eosaa kao[- saMkotmaaOjaUd haoÊ tao kMpnaIÊ h`asa haina kI maa~a ka Aaklana krtI hO.

147

(ii) saovaainavaRi<a pScaat laaBa ³inaiScat laaBa yaaojanaa´ sao saMbaw baImaaMikt

laaBaÀhaina Anya vyaapk Aaya maoM idKayaI jaatI hO.

2º16 ivadoSaI maud`a laonadona

2º16º1 ivadoSaI maaOid`k mad irpaoiT-Mga itiqa pr irpaoiT-Mga AvaiQa kI AMitma

dr pr GaaoiYat ikyao jaato hOM. ivadoSaI maaOid`k madaoM ko

inapTanaÀpirvat-na sao ivainamaya dr maoM ]%pnna AMtrÊ laaBa va haina

Kato maoM idKayao jaato hOM.

2º16º2 gaOr¹maaOid`k pirsaMpi<ayaaoM va doyataAaoM kao laonadona kI itiqa pr

ivaVmaana ivainamaya dr idKayao jaato hOM.

2º17 ]Qaar kI laagat

2º17º1 ivaSaoYak pirsaMpi<ayaaoM kI p`aiPt saMbaMQaI ]Qaar kI laagatÊ jahaÐ

eosaI pirsaMpi<ayaaoM hotu sa`aotjanya haoÊ vahaÐ saMbaw pirsaMpi<ayaaoM maoM

pUÐjaIÌt kI jaatI hO AaOr Anya maamalaaoM maoM eosaI pirsaMpi<ayaaoM sao

saMbaMiQat vyaya pr ]Qaar kI Baairt AaOsat laagat kI gaNanaa kI

jaatI hO.

2º17º2 dIGa-kailak ]QaaraoM ko saMbaMQa maoM laonadona kI laagat ka p`BaavaI

byaaja pwit ko ]pyaaoga ko maaQyama sao saMbaw ?NaaoM kI samayaavaiQa

ko ilae ?Namaaocana ikyaa jaata hO.

2º17º3 ]Qaar kI Anya p`kar kI laagat vaYa- ko daOrana vyaya maanaI

jaaegaI.

2º18 inavaoSa saMpda

inavaoSa saMpda eosaI saMpda hOÊ jaao ikrae ko Aja-na AaOrÀyaa pUÐjaI

maUlyavaRiw ko ilae ³inamaa-NaaQaIna saMpda eosao ]_oSyaaoM saiht´ rKI

gayaI hO. p`arMBa maoM inavaoSa saMpda kI gaNanaa laonadona laagat saiht

laagat ko $p maoM kI gayaI hO. p`arMiBak phcaana ko pScaatÊ

BaartIya laoKakrNa maanak 105 ko Anau$p ibaËI ko ilae rKo

gae Anausaar vagaI-Ìt ike jaanaovaalao maapdMD sao maolaKanaovaalaaoM kao CaoD,kr

inavaoSa saMpda ka maapna laagat pwit ko ilae BaartIya laoKakrNa

maanak 16 kI AavaSyaktaAaoM ko Anau$p ikyaa jaata hO.

inavaoSa kI saMpdaÊ inapTanao pr yaa inavaoSa kI saMpda kao SaaSvat

$p sao ]pyaaoga sao vaMicat krnao pr AaOr inapTana ko karNa BaivaYya

maoM iksaI BaI p`kar ko Aaiqa-k laaBa ka Anaumana nahIM ike jaanao pr

nahIM idKayaI jaatI hO. saMpda ³inavala inapTana kaya-vaahI AaOr

pirsaMpi<ayaaoM kI Aga`saairt raiSa ko AMtr ko $p maoM gaNanaa kI

gayaI saMpda´ kao Amaanya maanaojaanao kI isqait maoM AiQalaaBa yaa

nauksaana ]%pnna haonao ko saMdBa- maoM ]sa saMpda kao Amaanya kI jaanao

kI AvaiQa maoM laaBa va haina maoM Saaimala ikyaa jaata hO.

2º12 laagat pRqa@kIkrNa:

AiQaBaar evaM ApiSaYT saamaga`I kao hTanao hotu ikyao gayao vyaya kIp`Ìit maoM laagat pRqa@kIkrNa kI gaNanaa inamnaanausaar kI ga[- hOÁ

(e) tOyaar vastusaUcaI ko $p maoM p`yau> pRqa@kIkrNa kaya-ivaiQasao laaBa ko p`aPt haonao tk BaartIya laoKakrNa maanak 2ÊvastusaUicayaaoM ko isawaMtaoM ko Anau$p ]sakI gaNanaa kIjaatI hO.

(baI) [sa laaBa sao Ayask kI p`aiPt maoM sauQaar haonao tkpRqa@kIkrNa gaitivaiQa kao gaOr¹caalaU pirsaMpi<a maanaa jaaegaa.

2º13 Aaya kr:

Aaya kr vyaya maoM caalaU va Aasqaigat vyaya Saaimala hOM. Aaya krvyaya tba tk laaBa va haina ivavarNa maoM idKayaa jaata hOÊ jaba tkik vah [-i@vaTI Aqavaa Anya vyaapk Aaya maoM p`%yaxa $p saoidKayao gayao madaoM sao saMbaMiQat na hao.

2º14 rajasva kI phcaana

2º14º1 jaba svaaima%va kI mah%vapUNa- caunaaOityaaÐ evaM Avasar tqaa saamaga`I kop`BaavaI inayaM~NaÊ Ëota ko naama pr hstaMtirt ikyao jaato hOMÊ tbarajasva kao nyaayasaMgat maUlya pr idKayaa jaata hO. ibaËI rajasvaka maapna inavala p`itlaaBaÊ ba+o va irbaoT ko Anau$p ikyaa jaatahO.

2º14º2 baa*ya AiBakrNaaoM ko ivaÉw davao kI gaNanaa vasaUlaI kI inaiScaitpr kI jaatI hO.

2º14º3 saovaa p`dana krnao ko maaQyama sao ]%pnna rajasva kao tba tkidKayaa jaata hOÊ jaba tk ik saovaa p`dana kI jaatI hO evaMivaSvasanaIya trIko sao ]saka Aaklana ikyaa jaa sakta hO.

2º14º4 pBaavaI byaaja pwit ko AaQaar pr byaaja saMbaMQaI Aaya kao idKayaajaata hO.

2º14º5 laaBaaMSa ]sa samaya tk idKayao jaato hOMÊ jaba ]nakI p`aiPt kaAiQakar saMpnna haota hao.

2º14º6 inayaa-t p`ao%saahnaÊ vasaUlaI kI inaiScait pr idKayao jaato hOM.

2º15 kma-caarI laaBa

]pdanaÊ saovaainavaRi<a¹pScaat icaik%saa laaBaÊ saovaainavaRi<a inapTanalaaBaÊ kma-caarI pirvaar laaBa yaaojanaaÊ Cu+I Baunaanaa va dIGa-kailaksaovaa purskar ko p`avaQaanaÀdoyataeÐ irpaoiT-Mga itiqa ko baImaaMiktmaUlyaaMkna ko AaQaar pr ikyao gayao hOM.

(i) pirNaamaI baImaaMikt laaBaÀhaina ko p`Baar laaBa va haina ivavarNa maoMidKayao jaato hOMÂ

148

3 saMpi<

aÊ saMyaM~ A

aOr ]ps

kr

Aga`sa

airt

ra

iSa

ka

samaaQ

aana

(` k

raoD,)

pUNa--

svaai

ma%va

vaalaI

BaUima

p+o p

rBa

Uima

rolvao

laa[

naA

aOrsaa[

iDMga

saD,k

Êsaotu

AaOr

pula

Bavana

saMya

M~A

aOr]ps

kr

fnaI

-car

AaOr

if@c

arsa-

vaah

naivaV

utsq

aapnaa

jala

apUit

-A

aOrsaIvar

ojap`N

aalaI

ivaiv

aQa

pirs

aMpi<aya

aÐk

ulaivavar

Na

laagat

evaM

Anaumaainat

laag

at³s

akla

Aga`saair

t ra

iSa´

1 A

pOlaÊ

2015

tk S

aoYa 5

5.8

8 1

.93

23

8.7

7 1

96

.90

1,3

23

.59

11

,23

0.2

2 2

6.9

0 1

7.0

4 7

48

.27

607

.31

197

.46

1

4,6

44

.27

jaaoD

AaOr sa

maayaa

ojana

4.0

4 -

0.3

2 4

1.5

9 9

9.9

4 6

,20

9.5

4 0

.89

4.9

2 4

5.9

9 1

44

.14

38

.17

6

,58

9.5

4

ibaËI A

aOr sa

maayaa

ojana

- -

(0.1

5)

- (0

.00

) (8

.42

) (0

.07

) (0

.07

) (0

.15

) -

(0.1

8)

(9

.04

)

31 m

aaca-Ê

2016

tk

SaoYa

59

.92

1

.93

2

38

.94

2

38

.49

1

,42

3.5

3

17

,43

1.3

5

27

.72

2

1.8

9

79

4.1

1

75

1.4

5

23

5.4

5

21

,22

4.7

7

1 A

pOlaÊ

2016

tk S

aoYa 5

9.9

2 1

.93

23

8.9

4 2

38

.49

1,4

23

.53

17

,431

.35

27.

72

21

.89

79

4.1

1 7

51.4

5 2

35

.45

2

1,2

24

.77

jaaoD

AaOr sa

maayaa

ojana

0.1

2 -

53

.08

22

.36

57.

28

1,3

52

.44

0.5

3 9

.94

10

4.6

6 3

5.1

0 3

7.6

1

1,6

73

.12

ibaËI A

aOr sa

maayaa

ojana

- -

(0.1

8)

- (0

.15

) (1

1.8

1)

(0.0

7)

(0.0

9)

(0.1

2)

- (0

.82

)

(13

.24

)

31 m

aaca-Ê

2017

tk

SaoYa

60

.04

1

.93

2

91

.84

2

60

.85

1

,48

0.6

6

18

,77

1.9

7

28

.17

3

1.7

4

89

8.6

5

78

6.5

5

27

2.2

5

22

,88

4.6

5

saMic

at m

aUlyah`a

sa

1 A

pOlaÊ

2015

tk S

aoYa -

0.7

6 1

31

.08

10

1.1

2 6

65

.97

7,1

73

.42

17.

41 1

2.4

6 3

68

.85

27

5.9

8 1

30

.38

8

,87

7.4

3

vaYa-

ko il

ae ma

Ulyah

`asa -

0.0

7 8

.72

23

.56

28

.62

25

4.3

0 1

.70

1.2

3 5

3.2

3 2

5.4

5 2

0.7

8

41

7.6

8

ibaËI A

aOr sa

maayaa

ojana

- -

(0.1

5)

- -

(5.8

4)

(0.0

4)

(0.0

7)

(0.1

1)

- (0

.13

)

(6.3

4)

31 m

aaca-Ê

2016

tk

SaoYa

-

0.8

3

13

9.6

5

12

4.6

8

69

4.5

9

7,4

21

.88

1

9.0

7

13

.62

4

21

.97

3

01

.43

1

51

.03

9

,28

8.7

6

1 A

pOlaÊ

2016

tk S

aoYa -

0.8

3 1

39

.65

12

4.6

8 6

94

.59

7,4

21

.88

19

.07

13

.62

421

.97

30

1.4

3 1

51.0

3

9,2

88

.76

vaYa- k

o ilae

maUly

ah`asa

- 0

.07

9.6

2 2

1.0

7 3

0.8

9 5

00

.57

1.5

9 2

.45

61

.43

34

.06

25

.37

6

87

.11

ibaËI A

aOr sa

maayaa

ojana

- -

(0.1

7)

- -

(9.8

7)

(0.0

4)

(0.0

8)

(0.0

8)

- (0

.73

)

(10

.97

)

31 m

aaca-Ê

2017

tk

SaoYa

-

0.9

0

14

9.1

0

14

5.7

6

72

5.4

8

7,9

12

.58

2

0.6

3

15

.99

4

83

.33

3

35

.49

1

75

.67

9

,96

4.9

1

Aga`sa

airt

raiS

a³ina

vala

´

1 A

p`OlaÊ

2015

µ 5

5.8

8 1

.17

107

.69

95

.78

657

.62

4,0

56

.81

9.4

9 4

.58

37

9.4

2 3

31

.33

67.

08

5

,76

6.8

4

31 m

aaca-Ê 2

016

59

.92

1.1

0 9

9.2

8 1

13

.80

72

8.9

4 1

0,0

09

.47

8.6

4 8

.27

37

2.1

4 4

50

.02

84

.42

1

1,9

36

.01

31 m

aaca-Ê 2

017

60

.04

1.0

3 1

42

.74

11

5.0

9 7

55

.19

10

,85

9.4

0 7

.55

15

.75

415

.33

451

.06

96

.58

1

2,9

19

.74

µ 1 A

pOlaÊ

2015

ka i

navala

blaa^k

Baar

tIya

laoKak

rNa m

aanak

kI l

aagaU i

tiqa

ko A

nau$p

Anaum

aainat

laga

t sao

saMbaMiQ

at h

O. i

pClao

jaI e

e p

I ka s

akla

blaa^k

va sa

Micat

maUlyah

`asa p

irsaMi

<ayaa

oMkI v

aasti

vak l

aagat

kao b

aohtr

Z,Mga

sao sam

aJana

o ko ]

_oSya

sao id

yaa gaya

a hO.

inavala blaa^k saMicat maUlyah/asa inavala blaa^k

149

baIº iva<aIya p+o ko AQaIna rKI ga[- BaUima

samaUh Wara iva<aIya p+o krar ko AQaIna maumba[- maoM BaUima ka AiQaga`hNa ikyaa gayaa. p+agat BaUima maoM p+o sao saMbaMiQat daiya%va Saaimala hOM. iva<aIya p+o ko

AQaIna AiQagaRhIt BaUima kI sakla AaOr inavala Aga`saairt raiSa AaOr ]pyau-@t maoM Saaimala mad inamnavat hOM Á

³Épe kraoD,aoM maoM

ivavarNa 31 maaca-Ê 2017 31 maaca-Ê 2016 1 Ap`OlaÊ 2015

laagat AaOr Anaumaainat laagat 1.93 1.93 1.93

saMicat maUlyah`asa (0.90) (0.83) (0.76)

inavala Aga`saairt raiSa 1.03 1.10 1.17

sa Iº pUNa- svaaima%va vaalaI BaUima

- p+o ko AaQaar pr ivaivaQa AiBakrNaaoM kao AabaMiTt BaUima maoM 372º85 ekD, BaUima ³31 maaca-Ê 2016Á372º93 ekD,Ê 1 ApOlaÊ 2015Á 367º07ekD, Saaimala hO

- 39º99 kraoD, ³31 maaca-Ê 2016Á 39º99 kraoD, ÉpeÊ 1 ApOlaÊ 2015Á 39º99 kraoD, Épe´ kI laagat kI BaUima Baart ko maananaIya raYT/pitko naama pr hO. piryaaojanaa AaOr ]sasao saMbaMiQat Aakismak AaSayaaoM ko ilae AiQagaRhIt BaUima ko ]pyaaogaaqa- Baart sarkar Wara kMpnaI kao mau@tarnaamaajaarI ikyaa gayaa.

- [sa BaUima maoM 0º03 kraoD, ³31 maaca-Ê 2016Á0º03 kraoD,Ê 1 ApOlaÊ2015Á 0º03 kraoD, Épe kI raiSavaalI 12º5 ekD, BaUima Saaimala hOÊijasaka AiQakar ivavaad ko AQaIna hO.

- 62º05 ekD, ³maakvarma 33º64,,Ê maaTUÉ 22º41 evaM robaka 6´ AiQagaRiht BaUima ABaI KalaI nahIM hO AaOr AiQakar xao~ maoM laonao ka kaya- SaoYa hO.

- id laaroMsa [nvaosTmaoMT\sa eND p`aopTI- kM ilaimaToD ko pasa ha]D,a ko baaOiryaa ko caskasaI maoM jaUT imalaaoM ko Aavaasana ³vaYa- 1980 maoM igarakr inapTayaagayaa´ 76º77 ekD, kI BaUima kI saMpda qaI. piScama baMgaala sarkar nao idº25º08º76 kao lagaBaga 27º58 ekD, xao~ maaipt BaUima ka AiQaga`hNaikyaa. eosao AiQaga`hNa ko tht xaitpUit- donao hotu havaD,a ko ijalaa nyaayaaQaISa Wara idº07º03º83 kao kMpnaI ko ApIla ka samaqa-na ikyaa gayaahO. bahI Kato maoM eosao AiQaga`hNa ka p`Baava nahIM idKayaa gayaa.

- nagar BaUima ³AiQaktma saImaa va ivainayama´ AiQainayama ko tht sao p`aPt saUcanaa ko $p maoM BaUima ko SaoYa Baaga ko AiQaga`hNa ko ilae [-sTna- [nvaosTmaoMT\sailaimaToD Wara dUsarI saUcanaa ka BaI p`itraoQa ikyaa gayaa. sqaanaIya inavaaisayaaoM Wara Ap`aiQaÌt $p sao BaUima ko [sa Baaga pr kbjaa ikyaa gayaaÊ ijasamaoMp@ko inamaa-Na jaOsao kaya- Saaimala hOM. Ap`aiQaÌt inavaaisayaaoM kao inakalanao ko ilae saMbaw puilasa sToSana maoM iSakayat dja- krnao ko saaqa AavaSyakivaiQak kdma BaI ]zae gae.

DIº inamnailaiKt BaUima ka ibaËI ivalaoK ABaI ikyaa jaanaa hO ³Épe kraoD,aoM maoM

ivavarNa 31 maaca- 2017 31 maaca- 2016 1 Ap`Ola 2015

caonna[- maoM sTa^k yaaD- 2.37 2.37 2.37

na[- idllaI maoM kayaa-laya Bavana 25.53 25.53 25.53

Ahmadabaad maoM kayaa-laya Bavana 0.18 0.18 0.18

kaolaka<aa maoM AavaasaIya Bavana 0.95 0.95 0.95

hOdrabaad maoM saMpk- kayaa-laya hotu jagah 1.30 1.30 1.30

30.33 30.33 30.33

[-º inamnailaiKt BaUima ko maamalao mao M p+a ivalaoK kaya- saMpnna nahIM hueÁ

mauk_maaÀivavaad ko maamalao ko tht sahayak kMpinayaaoM kI inaid-YT cala pirsaMpi<ayaaoM maoM BaUimaÊ BavanaÊ rolavao slaa[iDMga Aaid Saaimala hOM AaOr samaoikt iva<aIya

ivavarNaaoM maoM [naka AMitma p`Baava kI gaNanaa nahIM kI gayaI hO.

150

efº maUlyah`asa pwityaaM AaOr ]pyaaogaI kaya-xamataÁ

saMpi<aÊ saMyaM~ AaOr ]pskr kI p`%yaok ihssao kI ]pyaaogaI kaya-xamata ka AaMklana sT/a[T laa[na AaQaar pr laaBa va haina mao M

maUlyah`asa ko tht idKayaa gayaa hO. caalaU AaOr tulana%mak AvaiQayaao M ko ilae Anaumaainat ]pyaaogaI kaya-xamata inamnavat hOÁ

ivavarNa 31 maaca-Ê 2017 31 maaca-Ê 2016 1 Ap`OlaÊ 2015

rolvao laa[na AaOr saa[iDMga 15 vaYa- 15 vaYa- 15 vaYa-

saD,kÊ pula AaOr puilayaa 3¹30 vaYa- 3¹30 vaYa- 5¹30 vaYa-

Bavana 5¹60 vaYa- 5¹60 vaYa- 5¹60 vaYa-

saMyaM~ AaOr ]pskr 4¹40 vaYa- 4¹40 vaYa- 4¹40 vaYa-

if@casa- AaOr ifiTMgsa 10 vaYa- 10 vaYa- 10 vaYa-

vaahna 6¹8 vaYa- 6¹8 vaYa- 6¹8 vaYa-

ivaVut sqaapnaa 10 vaYa- 10 vaYa- 10 vaYa-

jalaapUit- AaOr saIvaroja p`NaalaI 15 vaYa- 15 vaYa- 15 vaYa-

ivaivaQa pirsaMpi<ayaaaÐ 3¹15 vaYa- 3¹15 vaYa- 3¹15 vaYa-

ivavarNa 31 maaca-Ê 2017 31 maaca-Ê 2016

maUlyah`asa ka AabaMTna Á

inamaa-Na ko daOrana vyaya 41.88 63.09

caalaU vaYa- ³laaBa va haina´ 645.23 354.59

687.11 417.68

p`%yaok iva<aIya vaYa- ko AMt maoM maUlyah`asa pwityaaMÊ ]pyaaogaI kaya-dxata AaOr AvaiSaYT maUlya kI samaIxaa kI jaatI hO AaOr AavaSyaktanausaar samaayaaojana ikyaajaata hOÁ

jaIº caalaU BaarI marmmat kaya-Á ³Épyao kraoD,ao M mao M´

caalaU BaarI marmmat kaya- kI laagat mao M p`QaanatÁ svatÁ inaima-t sayaM~ AaOr ]pskr Saaimala hOM

ivavarNa 31 maaca-Ê 2017 31 maaca-Ê 2016 1 Ap`OlaÊ 2015

caalaU BaarI marmmat kaya-Á³zokodarao M kao jaarI kI ga[- saamaga`I saiht´

6º3 ema TI ivastarNa 4,792.69 4,830.04 9,699.10

Anya 2,554.05 1,812.92 1,114.70

GaTaeMÁ rd\d ike gae esa ela TI ema piryaaojanaa hotu p`avaQaana (18.90) (18.27) (18.27)

GaTaeMÁ pUÐjaI pr h/asa haina

laaBa va haina maoM jaarI kaya- kao idKayaa gayaa (0.55) (0.12) (0.12)

7,327.30 6,624.57 10,795.41

inamaa-Na ko daOrana vyayaÊ ijanaka AabaMTna ikyaa jaanaa ³naaoT eca´ 442.89 365.75 699.35

kula 7,770.19 6,990.32 11,494.76

151

eca inamaa-Na ko daOrana vyayaÊ ijasaka AabaMTna ikyaa jaanaa hO (Épyao kraoD,ao M mao M)ivavarNa 31 maaca- 2017 31 maaca- 2016 1 Ap`Ola 2015p`arMiBak SaoYa ³e´ 365.75 699.35 479.00

vaYa- ko daOrana vyaya Ákma-caarI p`itdana AaOr laaBa 37.42 38.76 47.34

Anya vyaya AaOr p`avaQaana 26.94 39.19 34.87

byaaja vyaya 7.70 7.19 10.84

maUlyah`asa 41.88 63.09 124.69

GaTaeÐ Ábyaaja p`aiPt - - -

Anya rajasva 0.93 (1.23) (0.65)

vaYa- ko daOrana inavala vyaya ³baI´ 114.87 147.00 217.09

kula ³e †baI´ 480.62 846.35 696.09

GaTaeM Á Acala pirsaMpi<ayaaoM kao AabaMiTt raiSa (37.73) (480.60) 3.26

kula 442.89 365.75 699.35

4º inavaoSa saMpi<a

eºAga`saairt raiSa ka samaaQaana (Épyao kraoD,ao M mao M)ivavarNa inavaoSa saMpi<a

laagat AaOr Anaumaainat laagat ³sakla Aga`saairt raiSa´1 ApOlaÊ 2015 kao SaoYa 0.08

jaaoD, AaOr samaayaaojana31 maaca- 2016 kao SaoYa 0.08

1 ApOlaÊ 2016 kao SaoYa 0.08

jaaoD, AaOr samaayaaojana -

31 maaca- 2017 kao SaoYa 0.08

saMicat ma Ulyah`asa -

1 ApOlaÊ 2015 kao SaoYa -

vaYa- ko daOrana maUlyah`asa 0.00

31 maaca- 2016 kao SaoYa 0.00

1 ApOlaÊ 2016 kao SaoYa 0.00

vaYa- ko ilae maUlyah`asa 0.00

31 maaca- 2017 kao SaoYa 0.00

Aga`saairt raiSa1 Ap`OlaÊ 2015 kao 0.08

31 maaca- 2016 kao 0.07

31 maaca- 2017 kao 0.07

id ibasara sTaona laa[ma kMpnaI ilaimaToD Wara rKI ga[- inavaoSa saMpi<a [sa p`kar hO Á

• pUva- jaI e e pI ko AQaIna inavaoSa saMpi<a ka maUt- pirsaMi<a ko Bavana blaa^k ko tht vagaI-krNa ikyaa gayaa hO.

• baI esa ela saI ko naama pr Bavana kao ek sahayak kMpnaI kao ikrayaa pr idyaa gayaa. baI esa ela saI nao Apnao vyaapar ko AaSaya ko ilae ]saka ]pyaaoganahIM kr rha hO AaOr na hI inakT BaivaYya maoM ]sao baocanaa BaI caahta hO.

• inavaoSa saMpi<a AaoidSaa imanarla DovalapmaoMT kMpnaI ilamiToD kao ikrayao pr ide gae Aitiqa gaRh ko ipClao jaI e e pI ko Anuasaar Aga`saairt raiSa hO. iksaIBaI svatM~ maUlyaaMkna ivaSaoYa& Wara vaYa- ko daOrana eosaI inavaoSa saMpi<a ka ]icat maUlyaaMkna nahIM ikyaa gayaa hO. AtÁ inavaoSa saMpi<a ko nyaayasaMgat maUlyaaMkna kopkTIkrNa kI AavaSyakta nahIM hO.

152

5º AmaUt- pirsaMpi<aeº Aga`saairt raiSa ka samaaQaana ³Épyao kraoD,ao M mao M´

ivavarNakMPya UTr

saaFTva oyar( i i )

KdanaAiQakar

( i i i )

kula

[( i i )+(i i i ) ]

ivakasa koAQaIna maUt-

pirsaMpi<ayaaÐ (iv)

kula

[(ii)+(iii)+(iv)]

ga uDivala

( i )

laagat evaM Anaumaainat laagat´³sakla Aga`saairt raiSa´1 ApOlaÊ 2015 kao SaoYa 149.49 63.29 52.83 116.12 2.57 118.69

jaaoD, AaOr samaayaaojana - 0.50 1.67 2.17 0.13 2.30

ibaËI AaOr samaayaaojana - - - - - -

31 maaca-Ê 2016 kao SaoYa 149.49 63.79 54.50 118.30 2.70 121.00

1 ApOlaÊ 2016 kao SaoYa 149.49 63.79 54.50 118.30 2.70 121.00

jaaoD, AaOr samaayaaojana - 2.70 0.11 2.81 2.81

ibaËI AaOr samaayaaojana - (0.04) 0.00 (0.04) (2.70) (2.74)

31 maaca-Ê 2017 kao SaoYa 149.49 66.45 54.61 121.06 - 121.06

sa Micat pirSaa oQana1 ApOlaÊ 2015 kao SaoYa - 13.44 4.35 17.79 - 17.79

vaYa- ko ilae pirSaaoQana - 14.06 4.09 18.15 - 18.15

ibaËI AaOr samaayaaojana - - - - - -

31 maaca-Ê 2016 kao SaoYa - 27.50 8.44 35.94 - 35.94

1 ApOlaÊ 2016 kao SaoYa - 27.50 8.44 35.94 - 35.94

vaYa- ko ilae pirSaaoQana - 14.70 3.99 18.69 - 18.69

ibaËI AaOr samaayaaojana - (0.04) (0.04) - (0.04)

31 maaca-Ê 2017 kao SaoYa - 42.16 12.43 54.59 - 54.59

Aga`saairt raiSa ³inavala´1 Ap`OlaÊ 2015 kao 149.49 49.85 48.48 98.33 2.57 100.90

31 maaca-Ê 2016À1 ApOlaÊ 2016 kao 149.49 36.29 46.07 82.36 2.70 85.06

31 maaca-Ê 2017 kao 149.49 24.29 42.18 66.47 - 66.47

sakla blaa^k

saMicat maUlyah/asa inavala blaa^k

* 1 ApOla 2015 tk ka inavala blaa^k BaartIya laoKakrNa maanak pirvat-nakala kI itiqa tk Anaumaainat laagat ka saUcak hO. ipClao jaI e e pI sao saklablaa^k va saMicat pirSaaoQana ka p`kTIkrNa pirsaMpi<ayaaoM kI vaastivak laagat kao baohtr ZMga sao samaJanao ko ]_oSya sao ikyaa gayaa hO.id ibasara sTaona laa[ma kMpnaI ilaimaToD Wara rKI gayaI Aga`saairt AmaUt- pirsaMp<aI ko saMbaMQa maoM Á• KdanaaoM ko p`caalana ko ilae AavaSyak svaIÌit p`aPt krnao hotu AaOr tdnausaar ]nako p+aoM ko AabaMTna ko ilae ike gae vyaya kao AmaUt- pirsaMpi<a ko $p

maoM idKayaa gayaa hO.id AaoidSaa Kinaja ivakasa kMpnaI ilaimaToD Wara rKI gayaI AmaUt- pirsaMpi<ayaaoM kI Aga`saairt raiSa ko saMbaMQa maoM Á –• vaaiNaijyak pcaalana ³yaaina paqaimak evaM pUva- pcaailat vyaya ko $p maoM ko ilae Kdana kao tOyaar krnao maoM pUvaa-poixat AaOr ivakasa vyaya kao pUÐjaIgat ikyaa gayaa.• Apnao p+o ko AabaMTna ko pScaat Kdana kao p`caalana ko ilae AavaSyak svaIÌit p`aPt krnao ko ilae ike gae vyaya kao Knana AiQakar SaIYa- ko tht

AmaUt- pirsaMpi<a ko $p maoM pUÐjaIgat ikyaa gayaa. yaVip kMpnaI ko Knana p+o kI AvaiQa samaaPt hu[-Ê laoikna kMpnaI ABaI saba KanaaoM pr svaaima%va AiQakarrKta hO AaOr samaIp BaivaYya maoM KanaaoM ko navaIkrNa haonao kI AaSaa rKtI hO. ]pyau-> ko dRiYTgatÊ Knana p+o kI saMBaavyata kI p`%yaaSaa sao 10 sao 20vaYaao-M kI AvaiQa maoM Knana AiQakaraoM ka pirSaaoQana ikyaa gayaa hO.

baI. ?Na maaocana pwityaaÐ va kaya-¹xamata?Namaui> kao AmaUt- pirsaMpi<ayaaoM ko p`%yaok mad kI Anaumaainat ]pyaaogaI kaya-¹xamata ko sTo/T¹laa[na AaQaar pr laaBa va haina ko AMtga-t idKayaa jaata hO.caalaU va tulanaa%mak AvaiQa ko ilae Anaumaainat ]pyaaogaI kaya-¹xamata naIcao p`stut hOÁ

ivavarNa 31 maaca-Ê 2017 31 maaca-Ê 2016 1 Ap`OlaÊ 2015kMPyaUTr saa^FTvaoyar 4 vaYa- 4 vaYa- 4 vaYa-Kdana AiQakar 20 vaYa- 20 vaYa- 20 vaYa-

153

6ºinavaoSa (` kraoD,ao M mao M)

ivavarNa 31 maaca-Ê 2017 31 maaca-Ê 2016 1 Ap`OlaÊ 2015e º gaOr caalaU inavaoSa

[-i@vaTI Saoyar kI laagat ¹ Anya ÍI posa ha]sa ilaimaToD* maoM p`%yaok ek Épe ko2Ê280³31 maaca-Ê 2016Á 2Ê280Á 1ApOlaÊ 2015Á 2Ê280´ [-i@vaTI Saoyar - -

Anakapilla $rla [lai@T/kla kaoproiTva saaosaa[TI* maoM p`%yaok saaO Épe ko1³31 maaca-Ê 2016Á 1Â 1 ApOlaÊ 2015Á1´ [-i@vaTI Saoyar - - -

[-sT [MiDyaa imanarla ilaimaToD# maoM p`%yaok dsa ÉpyaaoM ko 2Ê811º010 [-i@vaTI Saoyar 2.81 2.81 2.81

id baaoiryaa kMpnaI ilaimaToD³pirsamaapna´** maoM p`%yaok ek Épe ko84Ê640 [-i@vaTI Saoyar 0.07 0.07 0.07

inavaoSa ** ko maUlya maoM haina kI kula raiSa (0.07) (0.07) (0.07)

kula 2.81 2.81 2.81

[-i@vaTI [MsT/mao MT maoM kula inavaoSa ³e´ 2.81 2.81 2.81

baIº Anya inavaoSa³Aa[-´ kaoT ikyaa gayaa inavaoSae´ [-i@vaTI [MsT/mao MT maoM inavaoSa ³saBaI pUNa- p`d<a´

iTTagaZ, vaogana ilaimaToD ³pUva- ko iTTagaZ, ]Vaoga ilaimaToD´ ***

³31 maaca-Ê 2017, 31 maaca-Ê 2016 AaOr 1 ApOlaÊ 2015 Áp%yaok 10 Épe ko 615 Saoyar´ 0.17 0.17 0.17

Aa[ TI saI ilaimaToD p`%yaok 1 Épyao ko saaQaarNa Saoyar³31 maaca-Ê 2017 ,31 maaca-Ê 2016 Ê AaOr 1 ApOlaÊ 2015 Áp%yaok 10 Épe ko 15Ê000 Saoyar´ 0.63 0.49 0.49

DI pI esa saI ilaºÊ³pUva- ko idSaorgaZ, pavar saPlaa[- kMpnaI ila´31 maaca-Ê 2017, 31 maaca-Ê 2016 AaOr 1 ApOlaÊ 2015 Áp%yaok 10 Épe ko 344Ê 770 Saoyar´ 1.54 0.60 0.58

sTIla Aqaa^irTI Aa^f [MiDyaa ilaºÊ³31 maaca-Ê 2017, 31 maaca-Ê 2016 AaOr1 ApOlaÊ 2015Á p%yaok 10 Épe ko 1000 Saoyar´ 0.01 0.00 0.01

irlaayansa [MDsT/Isa ilaimaToD $³31 maaca-Ê 2017, 31 maaca-Ê2016 AaOr 1 ApOlaÊ 2015Áp%yaok 10 Épe ko 86 Saoyar´ 0.01 0.01 0.01

Baart Aqa- maUvasa- ilaimaToD³31 maaca-Ê 2017, 31 maaca-Ê 2016 AaOr 1 ApOlaÊ 2015´Áp%yaok 10 Épe ko 200 Saoyar´ 0.03 0.02 0.02

id AsaaoisayaoToD isamaoMT kMpnaI ilaimaToD³31 maaca-Ê 2017, 31 maaca-Ê 2016 AaOr1 ApOlaÊ2015 Á p%yaok 10 Épe ko 400 Saoyar´ 0.06 0.06 0.06

jao esa DbalyaU ilaimaToD³pUva- ko ijaMdla ivajayanagar sTIla³31 maaca-Ê 2017, 31 maaca-Ê 2016 AaOr 1 ApOlaÊ 2015´Á p%yaok 10 Épe ko 30 Saoyar 0.00 0.00 0.00

[spat paofa[lsa ilaimaToD ***³31 maaca-Ê 2017, 31 maaca-Ê 2016 AaOr 1 ApOlaÊ 2015Áp%yaok 10 Épe ko 500 Saoyar´ 0.00 0.00 0.00

eca DI ef saI baOMk ³31 maaca-Ê 2017, 31 maaca-Ê 2016 AaOr 1 ApOlaÊ 2015Áp%yaok 10 Épe ko 1500 Saoyar´ 0.22 0.16 0.15

kula ¹ [-i@vaTI [MsT/maoMT maoM kaoT ikyaa gayaa inavaoSa ³e´ 2.65 1.51 1.49

baI´ sarkar kI p`itBaUit maoM inavaoSa8º85‰ Aa[- DI baI Aa[- AaomanaI baaMD\sa ³31 maaca-Ê 2017, 31 maaca-Ê 2016 AaOr 1 ApOlaÊ 2015Á p%yaok 1Ê000Ê000 ko 20 yaUinaT\sa - - 2.00

9º05‰ huDkao 2016 baaMD³31 maaca-Ê 2017, 31 maaca-Ê 2016 AaOr 1 ApOlaÊ 2015Áp%yaok 1Ê000Ê000 ko 10 yaUinaT\sa - - 1.00

8º95‰ gaujarat [laOi@T/isaTI baaMD³31 maaca-Ê 2016Á 100Ê000 AMikt maUlya ko 40 baaMD\saAaOr 1 ApOlaÊ 2015Á 100Ê000 AMikt maUlya ko 100 baaMD\sa´ - 0.42 0.74

kula – sarkar kI p`itBaUit maoM kaoT ikyaa gayaa inavaoSa³baI´ - 0.42 3.74

154

saIº parspirk inaiQa maoM inavaoSa (Épyao kraoD,aoM maoM)maasTr Saoyar¹ yaUinaT T/sT Aa^f [MiDyaa³31 maaca- 2017, 31 maaca- 2016 AaOr1 ApOla 2015Á p%yaok 10 Épe ko 2Ê800 yaUinaT´ 0.03 0.02 0.03

pUjaI vaRiw yaUinaT yaaojanaa 1992³maasTr gaOna 1992´ ³31 maaca-Ê 2017,

31 maaca-Ê 2016 AaOr 1 ApOlaÊ 2015Á p%yaok 10 Épe ko 3Ê000 yaUinaT´ 0.03 0.03 0.03

kula¹parspirk inaiQa mao M kaoT ikyaa gayaa inavaoSa³saI´ 0.06 0.05 0.06

³ii´ kaoT na ikyaa gayaa inavaoSae´ [-i@vaTI [nasT/maoMT\sa maoM inavaoSa³saBaI pUNa-tÁ p`d<a´id baur-kur kaola kMpnaI ilaimaToD ³pirsamaapna maoM ***

³31 maaca-Ê 2017Ê 31 maaca-Ê 2016 AaOr 1 ApOlaÊ 2015Áp%yaok 10 Épe ko 475Ê300 Saoyar´ 0.41 0.41 0.41

id ikinnasana jaUT imalsa kMpnaI ilaimaToD ***

³31 maaca-Ê 2017Ê 31 maaca-Ê 2016 AaOr 1 ApOlaÊ 2015Áp%yaok 100 Épe ko 25Ê645 Saoyar´ 0.27 0.27 0.27

yaUinayana jaUT kMpnaI ilaimaToD*** ³31 maaca-Ê 2017Ê 31 maaca-Ê 2016 AaOr1 ApOlaÊ 2015 Á p%yaok 100 Épe ko 18Ê028 Saoyar´ 0.25 0.25 0.25

kumaarQauBaI fOr@lao evaM isailaka vak-sa ilaimaToD ***

³31 maaca-Ê 2017Ê 31 maaca-Ê 2016 AaOr 1 ApOlaÊ 2015Á p%yaok 10 Épe ko 146Ê764 Saoyar´ 0.20 0.20 0.20

[-sT/na nyaUja popr ³pUva- ko caaora [navaosTmaoMT kMºilaºÊ´³31 maaca-Ê 2017Ê 31 maaca-Ê 2016 AaOr1 ApOlaÊ 2015Á p%yaok 10 Épe ko 83 Saoyar´ 0.00 0.00 0.00

haolmana i@lamao@sa maOonaufo@cairMga ilaimaToD ***

³31 maaca-Ê 2017Ê 31 maaca-Ê 2016 AaOr1 ApOlaÊ 2015Á p%yaok 10 Épe ko 123Ê598 Saoyar´ 0.10 0.10 0.10

id krnapura DovalapmaoMT kMpnaI ilaimaToD ***

³31 maaca-Ê 2017Ê 31 maaca-Ê 2016 AaOr 1 ApOlaÊ 2015Á p%yaok 10 Épe ko 79Ê850 Saoyar´ 0.06 0.06 0.06

baD-sa jaUT evaM e@sapaoT- ilaimaToD ***

³31 maaca-Ê 2017Ê 31 maaca-Ê 2016 AaOr1 ApOla Ê2015Á p%yaok 100 Épe ko 4Ê650 Saoyar´ 0.05 0.05 0.05

isajauvaa ³Jaryyaa´ [laoiT/k saPlaa[- kMpnaI ilaimaToD ***

³31 maaca-Ê 2017Ê 31 maaca-Ê 2016 AaOr1 ApOlaÊ 2015Á p%yaok 10 Épe ko 73Ê232 Saoyar´ 0.05 0.05 0.05

vauDlaOMD malTI spoSaalTI Asptala ilaimaToD³31 maaca-Ê 2017Ê 31 maaca-Ê 2016 AaOr 1 ApOlaÊ 2015 Á p%yaok 10 Épe ko 1950 Saoyar´ 0.00 0.00 0.00

EaI AribaMd`a sahyaaoga saimait ilaimaToD³31 maaca-Ê 2017Ê 31 maaca-Ê 2016 AaOr1 ApOlaÊ 2015Á p%yaok 100 Épe ko 1 Saoyar pUNa-tÁ pd<a´ - - -

kilaMgaa isamaoMT ilaimaToD ***

³31 maaca-Ê 2017Ê 31 maaca-Ê 2016 AaOr 1 ApOlaÊ 2015Áp%yaok 100 Épe ko 6000 Saoyar pUNa-tÁ pd<a´ 0.00 0.00 0.00

kula [-i@vaTI SaoyaraoM maoM na kaoT ikyaa gayaa inavaoSa³e´ 1.39 1.39 1.39

155

baI´ AiQamaanya Saoyar mao M inavaoSa 7‰ baD-sa jaUT va e@sapaoT-sa ilaimaToD ***³31 maaca-Ê 2017Ê 31 maaca-Ê 2016 AaOr 1 ApOlaÊ 2015 Á p%yaok 100 Épe ko 263 Saoyar pUNa-tÁ pd<a´ 0.00 0.00 0.00

5º5‰ kumaarQauBaI fOr@lao va isailaka vak-sa ilaimaToD³iWtIya AiQamaanya´ ***

³31 maaca-Ê 2017Ê 31 maaca-Ê 2016 AaOr 1 ApOlaÊ 2015Á p%yaok 100 Épe ko 1260 Saoyar pUNa-tÁ pd<a´ 0.01 0.01 0.01

9º5‰ kumaarQauBaI [MjaInaIyaiMga vak-sa ilaimaToD ***

³31 maaca-Ê 2017Ê 31 maaca-Ê 2016 AaOr 1 ApOlaÊ 2015Áp%yaok 100 Épe ko 50 Saoyar pUNa-tÁpd<a´ 0.00 0.00 0.00

AiQamaanya Saoyarao M mao M kaoT na ikyaa gayaa kula inavaoSa³baI´ 0.01 0.01 0.01

saI´ ?Nap~aoM mao M inavaoSa8‰ kumaarQauBaI [MjaInaIyaiMga vak-sa ilaimaToD ***

³31 maaca-Ê 2017Ê 31 maaca-Ê 2016 AaOr1 ApOlaÊ 2015 Á p%yaok 500 Épe ko 58 yaUinaTsa´ 0.00 0.00 0.00

?Nap~aoM mao M kaoT na ikyaa gayaa kula inavaoSa³saI´ 0.00 0.00 0.00

AMtra-YT/Iya kaoyalaa ]Vma p`a[vaoT ilaimaToD ³DI´ ko[-i@vaTI SaoyaraoM maoM inavaoSa ko ilae Aiga`ma 40.00 55.00 112.70

kaoT ikyaa gayaa inavaoSa kI saMkilat raiSa AaOr baajaar maUlya 2.72 1.98 5.29

kaoT na ikyaa gayaa inavaoSa kI saMkilat raiSa 41.40 56.40 114.10

inavaoSa ko maUlya maoM saMkilat haina (1.57) (1.57) (1.57)

kula Anya inavaoSa ³baI´ 42.55 56.82 117.82

kula gaOr¹caalaU inavaoSa ³e´†³baI´ 45.36 59.63 120.64

caalaU inavaoSai) kaoT ikyaa gayaa inavaoSae´ sarkarI jamaanatI mao M inavaoSa8º85‰ Aa[- DI baI Aa[- AaomanaI baaMD³31 maaca-Ê 2017Ê 31 maaca-Ê 2016 AaOr1 ApOlaÊ 2015Á p%yaok 1Ê000Ê000 Épe ko 20 yaUinaT´ - 2.00 -

7º7‰ Aa[- DI baI Aa[- AarºAa[-ºAaomanaI baaMD-II ³31 maaca-Ê 2017Ê 31 maaca-Ê 2016 AaOr1 ApOlaÊ 2015 Á p%yaok 10Ê00Ê000 Épe ko 1 yaUinaT´ - - 0.10

9º05‰ huDkao 2016 baaMD³31 maaca-Ê 2017Ê 31 maaca-Ê 2016 AaOr1 ApOlaÊ 2015 p%yaok 1Ê000Ê000 Épe ko 10 yaUinaT´ - 1.00 -

7º61‰ rajya ivakasa ?Na³esa DI ela´ 2016 ³31 maaca-Ê 2017Ê31 maaca-Ê 2016 AaOr 1 ApOlaÊ 2015Á p%yaok 100 Épe ko 14000 yaUinaT´ - - 0.14

kula caalaU inavaoSa - 3.00 0.24

kaoT na ike gae inavaoSa ka saMkilat maUlya 2.81 2.81 2.81

inavaoSa ko maUlya maoM haina kI saMkilat raiSa - - -

naaoT Á

* ÍI posa ha]sa ilaimaToD maoM ɺ2Ê280 kI raiSa ka inavaoSaÊ AtÁ pUNaa-Mk SaUnya ikyaa gayaa.

* Anakapilla $rla [lakiT/kla kaoproiTva saaosaa[TI maoM 100 Épyao kI raiSa ka inavaoSaÊ AtÁ pUNaa-Mk SaUnya ikyaa gayaa.

** baaoiryaa kaoyalaa kMpnaI ilaimaToD pirsamaapna ko AQaIna hOÊ AtÁ iva<aIya ivavarNaaoM ko ilae samaoikt nahIM ikyaa gayaa.

*** h/asa ko ilae rKo gae inavaoSaaoM kao saUicat krta hO.

# maosasa- [-sT [MiDyaa imanarlsa ilaº³[- Aa[- ema ela´ kI pirsaMpi<ayaaoM kI vyavasqaa krnao ko ilae maosasa- ]Yaa³[MiDyaa´ila ko saaqa id ]iDSaa imanarlsa DovalapmaoMTkMpnaI ilaimaToD nao saMyau@t ]Vma ka gazna ikyaa.halaMikÊ kuC AvaiQa ko pScaat\Ê bata[- ga[- kMpnaI pr iva<aIya inayaM~Na nahIM hO. maamalaa ivavaad maoM hO AaOrkMpnaI kI vat-maana isqait AaOr maUlya h/asa ko karNa yaid kao[- haina hu[- haoÊ tao ]sao inaiScat va nahIM idKayaa gayaa. AagaoÊ ]pyau-> ko dRiYTgatÊ samaoikt iva<aIyaivavarNa ko ilae kiqat saMyau> ]Vma kMpnaI ko iva<aIya ivavarNa pr ivacaar nahIM ikyaa gayaa hO.

156

saMyau@t ]Vma ka naama ma u#ya kaya-klaap 31 maaca- 2017 31 maaca- 2016 1 Ap`Ola 2015

[-sT [MiDyaa imanarlsa ilaimaToD KnanaÊ ivainamaa-Na AaOr vyaapar 26% 26% 26%

e´ inamnailaiKt kMpinayaaoM kI vacanabawta kI pUit- ka daiya%va sarkar Wara ilayaa gayaa hOÁ³e´ baD- va kMpnaI ilaimaToD ³baI´ idSargaZ, pvar saPlaa[ kMpnaI ilaimaToD³ibahar yaUinaT´Ê ³saI´ iknasana jaUT imalsa kMpnaI ilaimaToD ³DI´ kumaar QauBaI

[MjaInaIyairMga vak-sa ilaimaToD ³[´ isajauvaa³Jaoryyaa´ [laoi@T//k saPlaa[- kMpnaI ilaimaToD³ef´ yaUinayana jaUT kMpnaI ilaimaToDbaI´ ]prao@t kMpinayaaoM maoM samaUh Wara SaoyaraoM va ?Nap~aoM maoM inavaoSa ko saMbaMQa maoM maamalao ko Anausaar p`aPya xaitpUit- kI gaNanaa nahIM kI gayaI hO. halaaÐikÊ baD-

va kMpnaI ilaimaToD maoM ?Nap~Ê AiQamaanya Saoyar evaM saamaanya SaoyaraoM maoM inavaoSa phlao hI rd\d ike jaa cauko hOM. Anya kMpinayaaoM maoM inavaoSa ka pUNa-tÁp`avaQaana ikyaa gayaa hO.

saI´ Baart laoKakrNa maanak 109 ko vagaI-krNa ko Anausaar EaoNaIvaar Anya inavaoSa ³Épyao kraoD,aoM maoM ivavarNa 31 maaca-Ê 2017 31 maaca-Ê 2016 1 Ap`OlaÊ 2015laaBa yaa haina ³ef vaI TI pI ela´ ko maaQyama saoAinavaaya- Ép sao ]icat maUlya ka iva<aIya pirsaMpi<a 4.10 2.96 2.94

GaTaeMÁ ef vaI TI pI ela ko $p maoM vagaI-ÌtinavaoSa ko maUlya maoM h/asa (1.55) (1.56) (1.56)

laaBa yaa haina ³ef vaI TI pI ela´ ko maaQyama saoAinavaaya- Ép sao ]icat maUlya ka inavala iva<aIya pirsaMpi<a 2.55 1.40 1.38

pirSaoiQat laagat 0.01 3.43 4.00

GaTaeMÁ pirSaoiQat laagat ko $p maoM vagaI-Ìt h/asa (0.01) (0.01) (0.01)

inavala pirSaoiQat laagat - 3.42 3.99

kula 2.55 4.82 5.37

7 º ?Na ³AsaMrixat evaM baohtr maanao gaeÊ jaba tk ik Anya~ saUicat nahIM ike gae´ ³Épyao kraoD,aoM maoM

31 maaca-Ê 2017 31 maaca-Ê 2016 1 Ap`OlaÊ 2015gaOr caalaU ?Nakma-caairyaaoM ko ilae ?Na 41.82 36.99 33.75

e pI Aa[- Aa[- saI kao ?Na 87.59 118.77 149.95

AnyaaoM ko ilae ?Na 0.25 0.07 0.25

129.66 155.83 183.95

haina Ba<aa (0.25) (0.25) (0.25)

kula gaOr caalaU ?Na 129.41 155.58 183.70

caalaU ?Na?Na pr jaarI kI ga[- saamaga`I - - 0.38

kma-caairyaaoM ko ilae ?Na 0.29 0.35 0.28

0.29 0.35 0.66

haina Ba<aa - - -

kula caalaU ?Na 0.29 0.35 0.66

BaartIya laoKakrNa maanak 109 ko AaQaar pr ?Na pr ?Na Ba<ao kI gaNanaa kI gayaI hO. iva<aIya ilaKt ko tht eosao Ba<aaoM kI gaNanaa ]na ?NaaoMko ilae BaI kI jaatI hOÊ ijasao maaOjaUda saaK jaaoiKma ko AaQaar pr baohtr maanaa jaata hO. yaVipÊ yah nyaUnatma hI @yaaoM na hao.

(i) inadoSakÀAiQakairyaaoM Wara bakayaa ?Na - - -

(ii) inajaI kMpinayaaoM Wara bakayaa ?NaÊ ijasamaoM samaUh ko inadoSak inadoSak hO. - - -

157

8º Anya iva<aIya pirsaMpi<ayaaÐ ³Épe kraoD,aoM maoM´

ivavarNa 31 maaca- 2017 31 maaca- 2016 1 Ap`Ola 2015pitBaUit jamaa 166.27 56.31 46.65

]picat byaaja¹ kma-caarI ?Na 20.42 18.83 16.52

¹ e pI Aa[- Aa[- saI kao ?Na 100.45 82.35 63.17

Anya Aigama 0.16 0.20 0.21

287.30 157.69 126.55

Anya p`aPya raiSayaaoM ko ilae p`avaQaana (0.01) (0.01) (0.01)

kula gaOr caalaU Anya iva<aIya pirsaMpi<a 287.29 157.68 126.54

dIGa-kailak ?NaaoM kI caalaU pirp@vata Á¹ kma-caarI ?Na 19.65 19.16 18.12

¹ e pI Aa[- Aa[- saI kao ?Na 31.18 31.18 31.18

paPt byaaja¹ saavaiQa jamaa 27.52 18.62 22.71

¹ kma-caarI ?Na 2.29 1.84 1.44

¹ Anya 19.80 15.55 9.40

– p`itBaUit jamaa 119.69 109.32 109.27

– saMbaMiQat paiT-yaaoM kao Aiga`ma - - -

– AMtra-YT/Iya kaoyalaa saMyau@t ]Vma p`a[vaoT ilaimaToD 0.10 0.50 2.11

¹ irna maao[la forao- Alaa^yasap`a[vaoT ilaimaToD 1.21 1.46 1.46

vasaUlaI yaaogya davaoM 81.21 100.44 116.02

kma-caairyaaoM sao vasaUlaI yaaogya raiSa 0.00 - -

Anya paiPtyaaÐ 4.98 5.57 6.47 307.63 303.64 318.18

p`itBaUit AaOr Aija-t raiSa kI jamaa ko ilae p`avaQaana (0.00) (0.00) (0.00)

Anya inavaoSaaoM pr ]picat byaaja ko ilae p`avaQaana (0.00) (0.00) (0.00)

Anya p`aPyaaoM ko ilae p`avaQaana (0.51) (0.51) (0.51)

kula Anya caalaU iva<aIya pirsaMpi<ayaaM 307.12 303.13 317.67

(i) inadoSakÀAiQakairyaaoM Wara doya Aiga`ma - - -

(ii) inajaI kMpinayaaoM Wara bakayaa Aiga`maÊ ijasamaoM samaUh ko inadoSak inadoSak hO 1.31 1.96 3.57

9 º Aaya kreºlaaBa va haina mao M idKayaI ga[- raiSa ³Épe kraoD,ao M mao M´

ivavarNa 31 maaca- 2017 31 maaca- 2016caalaU krcaalaU AvaiQa 5.78 7.63

Aasqaigat krAsqaa[- pirvat-naaoM ka maUla va vaapsaI (180.13) (97.01)

kr saMbaMQaI dr maoM kmaI (47.70) -

pUva- maoM na idKayao gayao kr nauksaanaaoM kI phcaana (200.16) -

pUva- vaYa- kripClao vaYa- sao saMbaMiQat kr 1.41 -

kr vyaya (420.80) (89.38)

158

baIº Anya samaga` Aaya mao M idKayaa gayaa Aaya kr ³Épe kraoD,ao M mao M´ivavarNa 31 maaca- 2017 31 maaca- 2016pirBaaiYat laaBa doyataAaoM ka punaÁ maapnakr pUva- (53.22) (69.27)

kr³vyaya´ÀlaaBa 16.48 24.13

inavala kr (36.74) (45.14)

kr vyaya 16.48 24.13

sa Iº p`Baaivat kr dr ka samaaQaana ³Épe kraoD,ao M mao M´ivavarNa 31 maaca- 2017 31 maaca- 2016kr pUva- laaBa (1,712.29) (1,813.34)

samaUhaoM ko GarolaU kr dr ko ilae ]pyaaoga kr³caalaU vaYa- 30º9‰ AaOr ipClao vaYa- 34º608‰´ (529.10) (627.56)

kr dr maoM kmaI (47.38) 0.86

kr p`Baaivat ÁgaOr¹kTaOtI kr vyaya 3.77 2.68

laaBa va haina ko ivavarNa maoM jamaa nahIM ikyaa gayaa Aaya 0.17 0.21

vaO&ainak AnausaMQaana kTaOtI (0.06) -

inavaoSa Ba<aa kTaOtI (4.40) -

Aaya kraoM sao mau@t Aaya (0.30) (0.57)

caalaU vaYa- kI haina ijasako ilae Aasqaigat kr pirsaMpi<a nahIM idKa[- ga[- 350.23 544.73

pUva- maoM nahIM idKa[- ga[- kr haina ka p`Baava ko $p maoM idKayaa gayaa kr (202.71) -

pUva- vaYa- sao saMbaMiQat kr 1.41 -

Anya 7.49 (9.72)

(420.87) (89.38)

(i) 31 maaca-Ê 2017 AaOr 31 maaca-Ê 2016 ko ilae samaUh kI Baairt AaOsat kr dr ËmaSaÁ 30º9‰ evaM 34º608‰ qaI.(ii) caalaU vaYa- kI hainaÊ ijasako ilae bahI Kato maoM kao[- Aasqaigat kr pirsaMpi<a nahIMÀidKa[- ga[-Ê 31 maaca-Ê 2025 kao samaaPt haogaI.

DI . idKa[- ga[- Aasqaigat kr pirsaMi<a evaM doyataeM ³Épe kraoD,ao M mao M´

ivavarNa 31 maaca- 2017 31 maaca- 2016 1 Ap`Ola 2015Aasqaigat kr doyataeMbahI Kato maoM idKae gae maUlyah`asaÀ?Namaaocana prAaya kr kanaUna ko AQaIna Acala pirsaMpi<a prAiQak maUlyahasaÀ?Namaaocana 1,710.82 1,275.64 801.18

Anya 0.86 0.46 0.45

kula Aasqaigat kr doyataeM ³e´ 1,711.68 1,276.10 801.63

Aasqaigat kr pirsaMpi<ayaa Ð]pdana ko ilae p`avaQaana 4.63 0.38 4.44

saMdohaspd vyaapar p`aPya ko ilae p`avaQaana 25.91 30.80 30.75

ema e TI saaK hkdarI 242.41 242.41 242.41

AnavaSaaoiYat maUlyahasa 1,457.28 774.60 162.16

AnavaSaaoiYat haina 200.16 - -

AiBalaaBaÀ³haina´ punaÁ maapna pr kr p`BaavapirBaaiYat laaBa daiya%va sao ]%pnna 0.55 0.16 -

Anya 14.51 17.02 30.01

kula Aasqaigat kr pirsaMpi<ayaaÐ ³baI´ 1,945.44 1,065.38 469.77

inavala Aasqaigat kr ³pirsaMpi<ayaaдÀdoyataeM ³e–baI´ (233.76) 210.72 331.86

159

10º Anya gaOr¹caalaU pirsaMpi<ayaaM ³Épe kraoD,ao M mao M´ivavarNa 31 maaca- 2017 31 maaca- 2016 1 Ap`Ola 2015pUMjaI Aigama 95.82 47.58 99.91

saava-jainak inakayaaoM ko pasa Aiga`ma 0.58 0.56 0.56

ivaËotaAaoM kao Aigama 0.00 0.00 0.00

AnyapUva- p`d<a vyayakma-caarI ?Na 43.15 47.38 51.62

e pI Aa[- Aa[- saI kao ?Na 19.09 21.24 20.75

p+o Baugatana 2.45 3.11 2.06

kula 161.09 119.87 174.90

1 1 º vastusaUcaI Á ³p`baMQana Wara p`aPt va p`maaiNat´ ³Épe kraoD,ao M mao M´

ivavarNa 31 maaca- 2017 31 maaca- 2016 1 Ap`Ola 2015

kccaa maala 1,259.27 1,222.85 1,110.40

jaaoD, oÁ pirvahna mao MÀinarIxaNa ko AQaIna 895.23 561.88 771.33

GaTaeM Á kimayaaoM ko ilae p`avaQaana (419.07) (346.17) (413.30)

1,735.43 1,438.56 1,468.43

Aw-- -¹pirsaijjatÀpirsaijjat saamaana 2,362.43 1,865.65 3,157.69

jaaoDo ,Á pirvahna mao MÀinarIxaNa ko AQaIna 3.61 29.42 -

2,366.04 1,895.07 3,157.69

BaMDar AaOr ihssao pujao- ^ 666.08 516.38 526.47

jaaoD, oÁ pirvahna mao MÀinarIxaNa ko AQaIna 63.24 24.38 9.41

GaTaeM Á Ap`cailat evaM puranao madaoM ko ile p`avaQaana (39.94) (40.23) (36.36)

689.38 500.53 499.52

kula 4,790.86 3,834.16 5,125.64

naaoT: vastusaUcaI ka maUlyaaMkna (laoKakrNa naIit ko Anau$p maUlyaaMikt)

(i) vaYa- ko daOrana iksaI BaI samaya vaastivak jaaÐca Wara phcaanaI ga[- kimayaaoMÀAiQakta ko ivaiQavat samaayaaojana pScaat Kata bahI SaoYa ko Anau$ppirsaijjatÀAw- pirsaijjat ]%padaoM kI SaoYa maa~a idKa[- ga[- hO.

(ii) Kdana Ayask kI samaaPt haotI maa~a va KdanaaoM maoM AsvaIÌt maa~a hotu laoKaAaoM maoM kao[- ËoiDT dja- nahIM hO.(iii) caUÐik kaok ba`Ija ka ]pyaaoga AaMtirk Kpt ko AQaIna kI jaatI hOÊ AtÁ Qaai%vak kaok kI ]%padna laagat ko 60‰ ko Anau$p ]saka maUlya

lagaayaa gayaa.(iv) DMp yaaD- maoM Qamana BaT\zI gaOnaulaoToD slaOga (maa~a 6699110.18 Tna)Ê ijasaka kao[- maUlya inaQaa-irt nahIM ikyaa gayaa hOÊ kI maa~a ko maamalao kao CaoD,kr

kaok va Anya ]p¹]%padaoM ka maUlyaÊ jahaÐ laagat ka inaQaa-rNa nahIM ikyaa jaa saktaÊ vahaÐ inavala p`aPya maUlya ko Anau$p lagaayaa gayaa AaOr jahaÐ inavalap`aPya maUlya ]plabQa na haoÊ vahaÐ laagat ko Anau$p lagaayaa gayaa.

(v) laaOh sËop va [spat sËop ko ]%padna kI maa~a laoKaAaoM maoM vaastivak savao-xaNaÀp`a@klana ko AaQaar pr idKa[- ga[- AaOr ]saka maUlya kccao laaoho kIlaagat va kccao laaoho ko doSaIya inavala p`aPya maUlya kI laagat ko Anau$p ËmaSaÁ 75‰ va 90‰ lagaayaa gayaa.

(vi) naT kaok kI laagatÊ Qamana BaT\zI kaok kI ]%padna laagat ka 90‰ lagaayaI gayaI.

160

1 2 vyaapar p`aPya ³Épe kraoD,ao M mao M´

ivavarNa 31 maaca- 2017 31 maaca- 2016 1 ApOla 2015

AsaMrixatÊ baohtr maanaa gayaa 881.19 963.57 1,034.10

saMdohaspd 23.46 23.51 24.07

904.65 987.08 1,058.17

GaTaeMÁ nauksaana Ba<aa

saMdohaspd (23.46) (23.51) (24.07)

kula 881.19 963.57 1,034.10

naa oTÁ

(i) inadoSakÀAiQakairyaaoM Wara ilayao gayao ?NaaoM ko inaima<a doya raiSa - - -

(ii) inajaI kMpinayaaoM Wara ilayao gayao ?NaaoM ko inaima<a doya raiSaÊ jahaÐ samaUh ko inadoSakÊ inadoSak hOM- -

(iii) saaK va maud`a jaaoiKma ka samaUh pr p`Baava AaOr

vyaapar p`aPya sao saMbaMiQat nauksaana Ba<ao ka naaoT 39 maoM p`kTIkrNa ikyaa gayaa hO.

1 3 nakd AaOr nakd ko sama raiSa ³Épe kraoD,ao M mao M´

ivavarNa 31 maaca- 2017 31 maaca- 2016 1 ApOla 2015

haqa maoM caOk 32.88 20.17 51.36

haqa maoM nakd 0.07 0.03 0.05

baOMk maoM SaoYaÁ

- caalaU Kata 12.69 19.42 4.64

- jamaa Kato 140.83 29.24 19.76

- p`QaanamaM~I T/a^fI purskar inaiQa 7.71 7.15 6.55

- AnausaUicat baOMkaoM* ko saaqa icainht SaoYa 5.80 5.27 5.46

- jamaa Kato maoM SaoYa³3¹12 mahInao kI pirp@vata AvaiQa vaalao 666.78 766.21 751.48

- 1 sao AiQak vaYa- kI pirp@vata vaalao saavaiQa jamaa 1.00 6.31 6.11

kula 867.76 853.80 845.40

samaUh Wara Anaurixat jamaa maoM saavaiQa jamaa Saaimala hOÊ ijasao samaUh Wara pUva- saUcanaa Aqavaa maUla Qana pr Aqa-dMD ko ibanaa iksaI BaI samaya vaapsa ilayaa jaa

sakta hO.

1 4 Anya kr saMpdaeM (kraoD, Épyao)

ivavarNa 31 maaca- 2017 31 maaca- 2016 1 ApOla 2015

Anya kr pirsaMpi<ayaaÐ ³inavala´Aigama Aaya kr [SaUnya kraoD, Épyao ko kr ka inavala p`avaQaana; 59.69 67.80 103.71

³31 maaca- 2013Á SaUnya kraoD, Épyao; 1 ApOla 2015Á 21º70 kraoD, Épyao

kula 59.69 67.80 103.71

Anya kr doyataeÐ

Aaya kr doyataeÐ 32.28 36.79 29.45

kula 32.28 36.79 29.45

AaoD,ISaa Kinaja ivakasa kMpnaI ilaimaToD ko Aaya kr doyata ko inaima<a Baugatana ko saMbaMQa maoM laMibat samaaQaana AaOr samaayaaojanaÊ daonaaoM AaMkD,o sakla ko $p maoM idKayao gayao.

161

1 5 Anya caalaU pirsaMpi<ayaaÐ ³Épe kraoD,ao M mao M´ivavarNa 31 maaca- 2017 31 maaca- 2016 1 ApOla 2015

saMbaw paiT-yaaoM kao Aiga`ma

- ibasara sTaona laa[ma kMpnaI ilaimaToD 0.00 - -

- [-sTna- [nvaosTmaoMT ilaimaToD - - -

pUMjaIgat Aiga`ma sao iBanna Aiga`ma

- sarkarI ivaBaaga 498.06 499.37 537.48

- saMivadaeÐ 7.19 16.53 18.10

- AapUit-kar 32.63 41.23 35.69

- kma-caarI 17.60 16.46 37.97

- Anya 7.12 48.79 51.03

- rolavao 4.65 9.19 8.75

Anya

- pUva- p`d<a vyaya

kma-caarI ?Na 3.32 3.32 3.82

e pI Aa[- Aa[- saI kao ?Na 4.20 4.20 4.21

p+o saMbaMQaI Baugatana* 0.67 0.67 0.24

Anya 10.52 6.64 7.46

- ibak`I ko ilae rKI ga[- pirsaMpi<ayaaÐ 0.12 0.12 0.12

- paPya inayaa-t laaBa 39.37 19.71 12.57

- Anya 0.61 0.34 1.33

626.06 666.57 718.77

GaTaeMÁ ASaaoQya AaOr saMdohaspd ?Na ka p`avaQaana

pUMjaIgat Aiga`ma sao iBanna Aiga`ma

- AapUit-kar (0.60) (0.60) (0.60)

- Anya (2.27) (2.27) (2.27)

kula 623.19 663.69 715.89

* p+aQaRt BaUima ko pUva- p`d<a pUva- BaugatanaaoM maoM 4Ê365º282 AaOr 793º043 ho@Toyar BaUimaÊ ijasako p+o ivalaoK ka ABaI inaYpadna ikyaa jaanaa hOÊ ko pUva-Baugatana Saaimala hOM AaOr AaoD,ISaa Kinaja ivakasa kMpnaI ilaimaToD AaOr id ibasara sTaona laa[ma kMpnaI ilaimaToD kao sarkar Wara ]prao> BaUima pr p`caalanaAarMBa krnao kI Anaumait nahIM dI ga[-.

162

1 6 [-i@vaTI Saoyar pUÐjaI ³Épe kraoD,ao M mao M´ivavarNa 31 maaca- 2017 31 maaca- 2016p`aiQaÌtp%yaok 10 Épyao ko 4,890,000,000 [-i@vaTI Saoyar(31 maaca- 2016Á 4,890,000,000) 4,903.50 4,903.50

p%yaok 10 Épyao ko 3,110,000,000 (31 maaca- 2016Á 3,110,000,000)

7‰ gaOr¹saMicat p`itdoya AiQamaanya Saoyar 3,110.00 3,110.00

8,013.50 8,013.50

jaarIÊ AiBad<a AaOr p`d<a pUÐjaIp%yaok 10 Épyao ko 4,889,846,200 [-i@vaTI Saoyar(31 maaca- 2016Á 4,889,846,200) 4,889.85 4,889.85

kula 4,889.85 4,889.85

raYT/Iya [spat inagama ilaimaToD ko p%yaok 10 Épyao ko 300Ê000Ê000 7‰ gaOr¹saMicat pitdoya AiQamaanya Saoyar idº1 ApOla 2015 tk bakayaa qaoÊijanhoM iva<aIya doyataAaoM ko $p maoM vagaI-Ìt ikyaa gayaa. SaoyaraoM ka iva<a vaYa- 2015¹16 ko daOrana pUNa-tÁ SaaoQana ikyaa gayaa.³naaoT 18´

( i ) irpaoiT-Mga AvaiQa kI SauÉAat AaOr AMt tk SaoYa [-i@vaTI SaoyaraoM kI saM#yaa ka samaaQaanaÁ

ivavarNa 31 maaca- 2017 31 maaca- 2016

SaoyaraoM kI saM#yaa raiSa ³kraoD, Épyao SaoyaraoM kI saM#yaa raiSa (kraoD, Épyao)

vaYa- kI SauÉAat maoM SaoYa Saoyar 4,889,846,200 4,889.85 4,889,846,200 4,889.85

vaYa- ko daOrana jaarI Saoyar - - - -

vaYa- ko AMt maoM SaoYa Saoyar 4,889,846,200 4,889.85 4,889,846,200 4,889.85

[-i@vaTI Saoyar sao saMbaw Sat- va AiQakarkMpnaI ko pasa p`%yaok 10 Épyao ko samamaUlya ko ek hI EaoNaI ko Saoyar hOMÊ ijanhoM [-i@vaTI Saoyar ko $p maoM jaanaa jaata hO. SaoyarQaark baOzk kItarIK tk kMpnaI ko AiBalaoKaoM maoM idKae gae Anausaar [-i@vaTI Saoyar ko p`%yaok QaarkÊ SaoyarQaark baOzk maoM vaaoT donao hotu p`stut saBaI maamalaaoM ko ilaerKo gayao p`%yaok Saoyar ko saMbaMQa maoM vaaoT donao ka hkdar hO. kMpnaI BaartIya Épe maoM laaBaaMSa kI GaaoYaNaa AaOr Baugatana krtI hO. kMpnaIÊ inadoSakmaMDla kI saMstuit ko Anausaar Aama vaaiYa-k baOzk maoM laaBaaMSa kI GaaoYaNaa kr saktI hO.kMpnaI ko pirsamaapna ko saMdBa- maoMÊ [-i@vaTI Saoyar QaarkÊ saBaI AiQamaanya raiSayaaoM ko ivatrNa pScaat kMpnaI kI SaoYa iksaI BaI pirsaMpi<a kI paiPt ko hkdarhaoMgao. halaaÐikÊ vat-maana maoM eosaI kao[- AiQamaanya raiSa nahIM hO. ivatrNaÊ SaoyarQaarkaoM ko [-i@vaTI Saoyar kI saM#yaa ko Anaupat maoM ikyaa jaaegaa.

( i i ) [-i@vaTI SaoyaraoM kI kula saM#yaa ko 5‰ sao AiQak Saoyar rKnaovaalao SaoyarQaarkaoM ko ivavarNa

ivavarNa 31 maaca- 2017 31 maaca- 2016

SaoyaraoM kI saMº Qaairta ‰ SaoyaraoM kI saMº Qaairta ‰

pUNa-tÁ p`d<a evaM rKo gayao p`%yaok 10 Épyao ko [-i@vaTI Saoyar

Baart ko raYT/pit 4,889,846,200 100% 4,889,846,200 100%

( i i i ) 31 maaca- 2017 yaa 31 maaca- 2016 tk kMpnaI kI kao[- Qaark kMpnaI nahIM hO.

( iv) irpaoiT-Mga itiqa sao zIk pUva- paÐca vaYa- kI AvaiQa ko ilae -

- kMpnaI nao nakd sao iBanna iksaI Anya AaSaya hotu kao[- Saoyar AabaMiTt nahIM ikyao hOM.

- kMpnaI nao na hI baaonasa Saoyar jaarI ikyaa hO Aqavaa na hI kao[- Saoyar KrIda hO.

163

17 Anya [-i@vaTI ³Épe kraoD,aoM maoM´ivavarNa 31 maaca- 2017 31 maaca- 2016(e) Aarixat AaOr AiQaSaoYap`itQaairt Aja-navaYa- ko p`arMBa maoM SaoYa 2,185.95 3,907.46

jaaoD,oMÁ laaBa va haina ivavarNa ko Anausaar AiQaSaoYa (1,283.58) (1,719.87)

GaTaeÐÁ ivainayaaojanaÁ- laaBaaMSa ivatrNa kr saiht laaBaaMSa (0.60) (0.95)

- Aarixat ka ivainayaaojana (0.43) (0.69)

vaYa- ko AMt maoM SaoYa 901.34 2,185.95

Anya AarixatAarixat pUÐjaI maaocanavaYa- ko p`arMBa maoM SaoYa 2,937.47 2,637.47

AvaiQa maoM maUvamaoMT - 300.00

vaYa- ko AMt maoM SaoYa 2,937.47 2,937.47

inavaoSa AarixatvaYa- ko p`arMBa maoM SaoYa (0.46) (0.46)

AvaiQa ko daOrana jaaoD,I ga[- raiSa - -

vaYa- ko AMt maoM SaoYa (0.46) (0.46)

inavaoSa kI Aarxait raiSavaYa- ko p`arMBa maoM SaoYa - -

AvaiQa ko daOrana jaaoD,I ga[- raiSavaYa- ko AMt maoM SaoYa - -

Aar baI Aa[- AiQainayama ³ivaSaoYa Aarixat´ ko Anausaar Aarixat inaiQavaYa- ko p`arMBa maoM SaoYa 0.63 0.48

AvaiQa ko daOrana jaaoD,I ga[- raiSa - -

Aarixat ka ivainayaaojana 0.09 0.15

vaYa- ko AMt maoM SaoYa 0.72 0.63

p`itBaUit p`IimayamavaYa- ko p`arMBa maoM SaoYa - -

AvaiQa ko daOrana jaaoD,I ga[- raiSavaYa- ko AMt maoM SaoYa - -

saamaanya AarixatvaYa- ko p`arMBa maoM SaoYa 3.48 2.94

AvaiQa ko daOrana jaaoD,I ga[- raiSa - -

Aarixat ka ivainayaaojana 0.34 0.54

vaYa- ko AMt maoM SaoYa 3.82 3.48

p`itdoya AiQamaanya Saoyar pUÐjaI AarixatvaYa- ko p`arMBa maoM SaoYa - 300.00

AvaiQa ko daOrana jaaoD,I ga[- raiSa - (300.00)

vaYa- ko AMt maoM SaoYa - -

kula Aarixat AaOr AiQaSaoYa ³e´ 3,842.89 5,127.07

(baI) Anya vyaapk AayainaiScat laaBa doyata ³pirsaMpi<a´ ka punaÁ maapnavaYa- ko p`arMBa maoM SaoYa (45.25) -

inaiScat laaBa doyata ³pirsaMpi<a´ ka punaÁ maapnaÊ inavala kr (36.20) (45.25)

vaYa- ko AMt maoM SaoYa (81.45) (45.25)

Anya vyaapk Aaya [-i@vaTI mao M inavaoSa p`aPtkta- ka ihssaavaYa- ko p`arMBa maoM SaoYa 28.83 -

Anya vyaapk Aaya [-i@vaTI maoM inavaoSa p`aPtkta- ka ihssaa 0.86 28.83

vaYa- ko AMt maoM SaoYa 29.69 28.83

kula Anya vyaapk Aaya ³baI´ (51.76) (16.42)

kula Anya [-i@vaTI ³e+baI´ 3,791.13 5,110.65

164

1 8 ]Qaar ³Épe kraoD,aoM maoM´

ivavarNa 31 maaca- 2017 31 maaca- 2016 1 ApOla 2015

gaOr¹caalaU ]Qaar

baOMk sao saavaiQa ?Na

- saMrixat baOMk ?Na 5,365.10 3,318.54 66.52

- AsaMrixat baOMk ?Na 476.61 486.94 -

p`itdoya AiQamaanya Saoyar ³Asarixat´ - - 285.08

saavaiQa ?Na kI caalaU pirp@vata 315.00 - 1,139.32

6,156.71 3,805.48 1,490.92

GaTaeÐÁ Anya caalaU iva<aIya doyataAaoM maoM Saaimala raiSa (315.00) - (1,424.40)

kula gaOr¹caalaU ]Qaar 5,841.71 3,805.48 66.52

caalaU ]Qaar

baOMkaoM sao ?Na

- saMrixat kaya-karI pUÐjaI ]Qaar

³caalaU pirsaMpi<ayaaoM kao igarvaI rKnao ko maaQyama sao 1,690.35 811.80 1,133.86

- AsaMrixat kaya-karI pUÐjaI ]Qaar 2,280.21 1,541.62 1,085.89

- Asaurixat AavaiQak ?Na - 860.05 1,489.78

- AsaMrixat ivadoSaI maud`a sauivaQaa 2,101.15 2,090.62 2,252.25

vaaiNajyak p~ ³AsaMrixat´ 1,977.13 1,281.55 1,483.11

kula caalaU ]Qaar 8,048.84 6,585.64 7,444.89

samaUh pr byaaja drÊ ivadoSaI maud`a AaOr calainaiQa jaaoiKma ko p`Baava saMbaMQaI jaanakarI naaoT 39 maoM Saaimala hO.

e . Sato- M AaOr punaÁBaugatana samayaavaiQa- kMpnaI kI pirsaMpi<ayaaoM sao saMbaMiQat p`qama ?Na¹Baar kI samamaa~a ko Anau$p BaartIya sToT baOMk Wara p`aqaimak jamaanat ko maaQyama sao saMrixat raiSa evaMkMpnaI caalaU pirsaMpi<ayaaoM kao CaoD,kr cala saMyaM~ va maSaInarI evaM saBaI Anya cala pirsaMpi<ayaaoM sao saMbaMiQat p`qama ?NaBaar kI samamaa~a ko Anau$psaMpaiSva-k jamaanat kI raiSa maoM sao ?Na kI raiSa BaartIya Épyao maoM 1200 kraoD, Épyao hO. ?Na ka punaÁ Baugatana lagaatar itmaahI ikStaoM maoMvyavaisqat ZMga sao ikyaa jaanaa hO AaOr AaiKrI ikSt ka Baugatana iva<a vaYa- 2021¹22 kI AMitma itmaahI maoM ikyaa jaanaa hO.

- kMpnaI kI caalaU pirsaMpi<ayaaoM kao CaoD,kr cala saMyaM~ va maSaInarI evaM saBaI Anya cala pirsaMpi<ayaaoM sao saMbaMiQat p`qama ?NaBaar kI samamaa~a ko Anau$pBaartIya sToT baOMk Wara saMrixat raiSa maoM sao ?Na kI raiSa BaartIya Épyao maoM 3731º25 kraoD, Épyao hO. ?Na ka punaÁ Baugatana lagaatar itmaahIikStaoM maoM vyavaisqat ZMga sao ikyaa jaanaa hO AaOr AaiKrI ikSt ka Baugatana 31 maaca- 2031 maoM ikyaa jaanaa hO.

- kMpnaI kI caalaU pirsaMpi<ayaaoM kao CaoD,kr cala saMyaM~ va maSaInarI evaM saBaI Anya cala pirsaMpi<ayaaoM sao saMbaMiQat p`qama ?NaBaar kI samamaa~a ko Anau$pBaartIya sToT baOMk Wara saMrixat raiSa maoM sao ?Na kI raiSa BaartIya Épyao maoM 433º85 kraoD, Épyao hO. ?Na ka punaÁ Baugatana lagaatar itmaahI ikStaoMmaoM vyavaisqat ZMga sao ikyaa jaanaa hO AaOr AaiKrI ikSt ka Baugatana 31 maaca- 2031 maoM ikyaa jaanaa hO.

- 476º61 kraoD, Épyao ko barabar ei@jama baOMk ka yaU esa Dalar 73º50 imailayana AsaMrixat ?Na ekbaargaI punaÁ Baugatana ko $p maoM 10 idsaMbar2018 tk doya hO.

baI. inadoSakaoM va Anyaao M Wara gaarMTIÌt ?Na - - -

sa I. ?Na AaOr byaaja ko punaÁBaugatana maoM caUk - - -

DI . p`itdoya AiQamaanya Saoyar

samaUh ko pasa 1 ApOla 2015 tk 10 Épyao p`it Saoyar ko AMikt maUlya saiht 30 kraoD, gaOr¹saMicat p`itdoya AiQamaanya Saoyar qao. AiQamaanya Saoyar

31 maaca- 2016 tk samamaUlya pr Ainavaaya-tÁ p`itdoya hOM evaM kMpnaI [na SaoyaraoM ko QaarkaoM kao [nakI pirp@vata itiqa tk ivatrNayaaogya laaBaaoM kI

]plabQata kI Sat- pr p`itvaYa- 7‰ samamaUlya dr pr laaBaaMSa ko Baugatana hotu baaQya hO. 31 maaca- 2016 tk SaoyaraoM ka punaÁ Baugatana ikyaa gayaa hO.

165

1 9 Anya iva<aIya doyataeÐ ³Épe kraoD,aoM maoM´ivavarNa 31 maaca- 2017 31 maaca- 2016 1 ApOla 2015

gaOr¹caalaU Anya iva<aIya doyataeÐpitBaUit jamaa 13.51 13.05 18.66

Anya doyataeÐ 29.39 0.51 32.99

kula gaOr¹caalaU Anya iva<aIya doyataeÐ 42.90 13.56 51.65

caalaU Anya iva<aIya doyataeÐdIGa-kailak ?Na kI caalaU pirp@vataÁ - - -

- saavaiQa ?Na 315.00 - 1,139.32

- p`itdoya AiQamaanya Saoyar - - 285.08

p`aod\BaUt byaajaÊ jaao ]Qaar pr doya nahIM hO 56.39 35.20 8.68

pitBaUit jamaa 125.90 102.00 91.64

bayaanaa jamaa raiSaÊ saMrxaa AaOr Anya jamaa 152.67 136.22 116.06

davao ko inaima<a doya raiSa 26.43 29.87 20.93

pUÐjaIgat ?Nadata 198.26 244.93 89.65

kma-caarI sao saMbaMiQat doya va vasaUlaI 1.42 1.28 0.34

ra^yalTI ko inaima<a doya raiSa 1.77 1.98 0.94

Ad<a laaBaaMSa 1.19 1.64 2.12

p`itdoya AiQamaanya Saoyar sao saMbaMiQat AdavaI raiSa 0.02 0.02 0.02

Anya doyataAaoM ko laonadar 28.38 28.25 27.88

saMbaw paTI- kao doya raiSa - 0.14 0.20

Anya iva<aIya doyataeÐ* 2,668.98 2,589.86 2,510.73

kula caalaU Anya iva<aIya doyataeÐ 3,576.41 3,171.40 4,293.60

*Anya iva<aIya doyataAaoM maoM Qaark kMpnaI ko kaya-palak va gaOr¹kaya-palak kma-caairyaaoM ko vaotna saMSaaoQana ko karNa 499º43 kraoD, Épyao ³ipClao vaYa-433º08 kraoD, Épyao ka p`avaQaana Saaimala hO.

samaUh pr iva<aIya doyataAaoM sao saMbaMiQat maud`a va calainaiQa jaaoiKma isqait ka ivavarNa naaoT 39 maoM idyaa gayaa.

2 0 p`avaQaana ³Épe kraoD,aoM maoM´

ivavarNa 31 maaca- 2017 31 maaca- 2016 1 ApOla 2015

gaOr¹caalaU p`avaQaanakma-caarI laaBa ka p`avaQaanaAnaudana kI doyata 15.45 13.14 12.08

pitpUirt Anaupisqait kI doyata 307.42 268.00 81.00

saovaainavaRi<a laaBa kI doyata 428.74 364.72 254.83

kma-caarI pirvaar laaBa yaaojanaa kI doyata 190.03 176.69 170.06

saovaa purskar kI doyata 39.81 37.87 39.21

CuT\TI yaa~a iryaayat kI doyata - 8.05 13.17

saovaainavaRi<a inaiQa kI doyata 0.04 0.04 0.03

kma-caarI laaBa ko kula p`avaQaana ³e´ 981.49 868.51 570.38

166

Anya p`avaQaana

dr va kr ka pavaQaana 0.49 0.49 0.49

doya ela Aa[- saI p`Iimayama ka p`avaQaana - 0.60 -

Kana baMd krnao sao saMbaMiQat daiya%va ka p`avaQaana 3.48 3.36 3.23

kula Anya p`avaQaana ³baI´ 3.97 4.45 3.72

kula gaOr¹caalaU p`avaQaana ³e†baI´ 985.45 872.96 574.09

caalaU p`avaQaana

kma-caarI laaBa ka p`avaQaana

]pdana kI doyata 13.99 - 12.57

pitpUrk Anaupisqait kI doyata 51.99 43.93 134.22

saovaainavaRi<a laaBa kI doyata 30.95 25.89 20.13

kma-caarI pirvaar laaBa yaaojanaa kI doyata 33.64 27.90 25.49

saovaa purskar kI doyata 3.80 3.74 4.23

CuT\TI yaa~a iryaayat kI doyata 4.27 1.63 2.67

vaotna saMSaaoQana kI doyata 31.71 28.95 25.88

kma-caarI laaBa ko kula p`avaQaana ³e´ 170.35 132.04 225.18

Anya p`avaQaana

saMpda kr ka pavaQaana - - 0.34

Kana baMd krnao sao saMbaMiQat daiya%va ka p`avaQaana 4.01 3.88 3.79

vanya jaIva saMrxaNa yaaojanaa ka p`avaQaana 3.78 - -

p+a navaIkrNa Saulk ka p`avaQaana 3.32 2.78 2.25

Anya ivaiQak daiya%vaaoM ka p`avaQaana 19.13 16.44 17.44

Anya pavaQaana 0.04 0.04 0.06

kula Anya p`avaQaana ³baI´ 30.27 23.14 23.87

kula caalaU p`avaQaana ³e†baI´ 200.62 155.18 249.06

Kana baMd krnao sao saMbaMiQat daiya%va ko p`avaQaana maoM gait ³Épe kraoD,aoM maoM´

ivavarNa Kana baMd krnao sao saMbaMiQat daiya%va

1 ApOla 2015 tk SaoYa 7.02

vaYa- ko daOrana ike gae p`avaQaana 0.22

31 maaca- 2016 tk SaoYa 7.24

1 ApOla 2016 tk SaoYa 7.24

vaYa- ko daOrana ike gae p`avaQaana 0.25

31 maaca- 2017 tk SaoYa 7.49

167

Kana baMd krnao ka daiya%va

Kana maoM p`caalana AarMBa krnao sao saMbaMiQat samaUh ko BaavaI daiya%va ko ma_onajar Kana baMd krnao sao saMbaMiQat daiya%va hotu p`avaQaana idKayaa gayaa.Kana ka naama p+a AvaiQa kI samaaiPt

jaggayyapoTa 8¹jaulaa[-¹2030

maaQaarma 13¹jaulaa[-¹2030

gaBa-ma 7¹A@TUbar¹2032

2 1 Anya gaOr¹caalaU doyataeÐ ³Épe kraoD,aoM maoM´

ivavarNa 31 maaca- 2017 31 maaca- 2016 1 ApOla 2015AnyaAasqaigat Aaya 7.71 7.15 6.55

kula Anya gaOr¹caalaU doyataeÐ 7.71 7.15 6.55

eºAasqaigat Aayap`Qaana maM~I T/a^fIÊ [spat maM~I T/a^fIÊ AaOr [spat maM~I ivakasa inaiQa sao p`aPt raiSa 4 kraoD, Épyao hO AaOr [saka ivaSaoYa p`yaaojanaaoM hotu ]pyaaoga ikyaajaanaa hO tqaa vat-maana maoM [sao Aasqaigat Aaya ko $p maoM idKayaa gayaa hO. saaqa hIÊ [sa raiSa ka QaIro¹QaIro ?Namaaocana hotu ]pyaaoga ikyaa jaaegaa AaOrtba tk [sao vyaya ko $p maoM idKayaa jaaegaa.

2 2 vyaapar AaOr doyataeÐ ³Épe kraoD,aoM maoM´ivavarNa 31 maaca- 2017 31 maaca- 2016 1 ApOla 2015vyaapar doyataeÐ- ema esa ema [- 35.31 55.30 29.08

- Anya 1,026.45 697.67 587.25

kula vyaapar AaOr doyataeÐ 1,061.76 752.97 616.33

saBaI vyaapar doya ‘vat-maana’ ko hOM.

vyaapar doya saMbaMQaI kMpnaI kI maud`a va calainaiQa jaaoiKma isqait ka ivavarNa naaoT 39 maoM p`stut hO.2 3 vya u %pnna ³Épe kraoD,aoM maoM´

ivavarNa 31 maaca- 2017 31 maaca- 2016 1 ApOla 2015byaaja dr svaOp - 0.36 -

ivadoSaI maud`a saMivada 138.38 53.81 31.42

kula vyau%pnna 138.38 54.17 31.42

24 Anya caalaU doyataeÐ

ivavarNa 31 maaca- 2017 31 maaca- 2016 1 ApOla 2015

Aiga`ma ko $p maoM p`aPt Aaya 2.09 2.21 2.97

ga`ahkaoM sao Aiga`ma 190.69 215.82 194.22

saaMivaiQak doya 369.13 294.56 397.14

Anya Aigama 12.62 12.23 9.35

kula Anya caalaU doyataeÐ 574.53 524.82 603.68

doyataAaoM maoM [- pI saI jaI yaaojanaa ko tht pUÐjaIgat maala evaM ihssao pujao- ko Aayaat ko saMbaMQa maoM saMrixat ikyao jaa rho 69º04 kraoD, Épyao ko Saulk³31º03º2017 tk´ kI saImaaSaulk doyata Saaimala hOÊ ijasako ilae inayaa-t daiya%vaaoM kI pUit- ABaI kI jaanaI hO.

168

2 5 p`caalana sao rajasva ³Épe kraoD,aoM maoM´ivavarNa samaaPt vaYa- ko ilae

31 maaca- 2017 31 maaca- 2016

eº]%padao M kI ibaËI ³]%pad Saulk saiht´

GarolaU ibaËI 11,686.04 11,117.84

GaTaeÐÁ T/ayala rna ]%padaoM kI ibaËI ³saI DblyaU Aa[- pI maoM hstaMtirt´ (388.27) (1,406.30)

11,297.77 9,711.54

T/ayala rna kI inavala inayaa-t ibaËI 1,050.82 1,186.50

GaTaeÐÁ T/ayala rna ]%pad kI ibaËI ³saI DblyaU Aa[- pI maoM hstaMtirt´ (0.72) (804.94)

1,050.10 381.56

]%pad kI kula ibaËI ³e´ 12,347.87 10,093.10

Anya p`caalana rajasva

AaMtirk Kpt 29.68 35.60

inayaa-t laaBa 38.66 37.96

Anya 33.08 30.13

laaBaaMSa sao saMbaMiQat Aaya 0.02 0.01

byaaja saMbaMQaI Aaya 61.76 69.24

kula Anya p`caalana rajasva ³baI´ 163.20 172.94

kula ³e†baI´ 12,511.07 10,266.04

2 6 Anya Aaya ³Épe kraoD,aoM maoM´

ivavarNa samaaPt vaYa- ko ilae

31 maaca- 2017 31 maaca- 2016

p`BaavaI byaaja pwit ko AQaIna byaaja saMbaMQaI AayaÁ

baOMk 0.28 0.29

kma-caairyaaoM kao ?Na 8.89 8.95

Anya 56.02 85.43

[-i@vaTI [MsT/maoMT\sa pr laaBaaMSa saMbaMQaI Aaya 0.00 -

pirsaijjat ]%padaoM ko davao ³kmaI va laapta vaogasa´ - 0.01

saMpi<a ko ]p p+aoM sao ikrayao ko $p maoM Aaya 30.99 29.14

pirsamaapna nauksaana 101.88 27.03

saMpi<aÊ saMyaM~ AaOr ]pskr kI ibaËI sao inavala AiBalaaBa 0.52 0.34

Anapoixat pavaQaanaaoM ka AvalaoKna 13.76 2.04

ivaivaQa p`aiPtyaaÐ ³naIcao kI iTPpNaI doKoM * 49.36 197.16

ef vaI TI pI ela ko $p maoM vagaI-Ìt iva<aIya [MsT/maoMT\sa sao p`aPt nyaayasaMgat maUlya AiBalaaBa 1.15 0.02

kula 262.85 350.41

saUcanaa Á

*hudhud tUfana ko karNa hu[- xait ko ilae 354º03 kraoD, Épyao ko hmaaro saMSaaoiQat davao ko inaima<a baImaa kMpnaI Wara 2015¹16 tk ‘laoKagatBaugatana’ ko $p maoM 140º25 kraoD, Épyao kI raiSa ka Baugatana ikyaa gayaaÊ ijasao pUva- vaYaao-M maoM idKayaa gayaa. hudhud tUfana ko karNa hu[- xait saosaMbaMiQat vyaya kao Alaga¹Alaga sao phcaanato hue idKanaa kizna hOÊ AtÁ ]sao ivaiBanna p`mauK laoKa SaIYaao-M ko tht idKayaa gayaa.

169

27 Kpt kI ga[- saamaga`I kI laagat (kraoD, Épyao)ivavarNa samaaPt vaYa- ko ilae

31 ma aca- 2017 31 maaca- 2016kccaa maalakaoyalaa 4,593.87 2,997.01

kaok va kaok ba`Ija 33.42 0.00

laaOh Ayask 2,402.69 2,312.42

caUnaa p%qar 162.52 184.23

Daolaaomaa[T 125.60 129.19

isailakana maOMganaIja 333.24 267.71

forao- isailakana 51.98 52.24

AlyaUimainayama 82.93 67.90

maOMganaIja Ayask 2.38 2.76

poT/aoilayama kaok 19.02 17.54

samaud`I jala maOgnasaa[T 15.70 27.28

Anya 24.82 16.32

kula 7,848.18 6,074.61

jaaoD,oMÁ T/ayala rna ]%padna kI ]%padkta 244.01 837.50

GaTaeÐÁ T/ayala rna ]%padna maoM Kpt kI ga[- saamaga`I (1,088.58) (2,715.31)

GaTaeÐÁ AMtÁ laoKa samaayaaojanaa ¹ kccaomaala ko Knana kI laagat (63.96) (59.94)

kula 6,939.65 4,136.86

2 8 pirsaijjat maala kI vastusaUcaI mao M pirvat-na AaOr kaya- kI p`gait (kraoD, Épyao)ivavarNa samaaPt vaYa- ko ilae

31 maaca- 2017 31 maaca- 2016parMiBak sTak 1,873.47 3,129.95

GaTaeÐÁ AMitma sTak (2,343.94) (1,873.47)

(470.47) 1,256.48

GaTaeÐÁ maala maoM ³vaRiw´ÀkmaI pr saImaa Saulk 72.93 (106.76)

kula (398.04) 1,155.86

ivavarNa samaaPt vaYa- ko ilae31 maaca- 2017 31 maaca- 2016

inavala vaastivak maUlya pr Aakilat vastusaUcaI kI laagat 241.23 965.54

inavala vaastivak maUlya pr Aakilat vastusaUcaI 229.37 726.43

vyaya ko $p maoM p`Baairt vastusaUcaI ka AvalaoKna 11.86 239.11

2 9 kma-caarI laaBa vyaya (kraoD, Épyao)ivavarNa samaaPt vaYa- ko ilae

31 maaca- 2017 31 maaca- 2016vaotna AaOr majadUrI 1,740.27 1,522.75

BaivaYya inaiQa va Anya inaiQayaaoM maoM yaaogadana 167.07 155.41

p`itpUrk Anaupisqait sao saMbaMiQat vyaya 129.22 128.57

kma-caarI klyaaNa vyaya 170.74 118.74

kula 2,207.30 1,925.47

3 0 iva<a laagat (kraoD, Épyao)ivavarNa samaaPt vaYa- ko ilae

31 maaca- 2017 31 maaca- 2016?Namaaocana laagat pr maapI ga[- iva<aIya doyataAaoM ka byaaja vyayaÁivadoSaI maud`a sauivaQaa 157.70 182.90baOMk ?Na AaOr vaaiNaijyak p~ 602.26 464.70Anya 5.60 27.44

- -Anya ]Qaar laagat 2.43 2.50

kula 767.99 677.54

170

naa oT ³Épyao kraoD,aoM maoM(i) iva<a laagat pr vyaya ]pyau-@t mao M Saaimala nahIM ikyaa gayaa AaOr naIcao Anausaar p`Baairt hOÁ(ii´ saamaanya ]Qaar ko maamalao maoMÊ vaYa- 2016¹17 ko ilae ]Qaar laagat kI Baairt AaOsatna dr 10º40‰ hO³iva<a vaYa- 2015¹16 10º69‰´

ivavarNa samaaPt vaYa- ko ilae

31 maaca-Ê 2017 31 maaca-Ê 2016pUjaIgat kaya- caalaU hOÀinamaa-Na ko daOrana vyayabyaaja¹baOMk 252.80 215.41

kula 252.80 215.41

31º maUlyah`asa evaM pirSaaoiQat vyaya ³Épyao kraoD,aoM maoMivavarNa samaaPt vaYa- ko ilae

31 maaca-Ê 2017 31 maaca-Ê 2016saMpi<aÊ saMyaM~ evaM ]pskr ka maUlyah`asa 645.23 354.59

AmaUt- pirsaMpi<ayaaoM ka ?Namaaocana 18.69 18.15

kula 663.93 372.74

3 2 Anya vyaya ³Épyao kraoD,aoM maoMivavarNa samaaPt vaYa- ko ilae

31 maaca-Ê 2017 31 maaca-Ê 2016BaMDar AaOr ihssao pujaaoM- kI Kpt 485.46 565.36

ivaVut AaOr [-MMQana ³saMdBa- naaoT 32º1´ 1,066.77 879.85

marmmat evaM AnaurxaNa ³saMdBa- naaoT 32º2´ 355.87 301.69

laoKaprIxakaoM kao maanadoya 0.43 0.41

ikrayaa 3.02 2.63

dr AaOr kr 15.31 15.06

baImaa 22.82 22.44

phstna evaM sËop punaÁ paiPt 154.29 187.57

BaaD,a jaavak 531.00 583.21

SaaoQa evaM ivakasa vyaya 0.41 0.91

p`avaQaanaBaMDar maoM kmaIÀKraba saamaga`IÀAp`aiQaÌtÀpuranao mad 2.24 4.40

saMdohaspd Aiga`ma AaOr davao 1.70 1.22

ASaaoQya ?Na 0.08 0.04

Anya 0.63 -

ba+o Kato mao M DalanaaAp`itsaMhrNaIya saMpi<aÊ saMyaM~ AaOr ]pskr kI ibaËI pr haina 1.97 2.17

BaMDar maoM kmaIÀKraba saamaga`IÀAp`aiQaÌtÀpuranao mad 0.19 0.03

saMdohaspd Aiga`ma AaOr dava 0.05 0.04

ba+o Kato maoM Dalaa gayaa AlaaBakarI Kana vyaya 7.88 -

ASaaoQya ?Na - 0.06

ivaivaQa 119.81 72.37

ef vaI TI pI ela maoM maaipt iva<aIya doyataAaoM ko ]icat maUlya maoM pirvat-na 84.22 22.74

dana 1.89 3.36

ivaivaQa vyaya ³saMdBa- naaoT 32º3´ 153.95 237.49

kula 3,009.98 2,903.06

32.1 ivaVut va [-MQana ³Épyao kraoD,aoM maoMivavarNa samaaPt vaYa- ko ilae

31 maaca-Ê 2017 31 maaca-Ê 2016KrIda gayaa ivaVut 476.56 407.29

kaoyalaa 584.79 466.05

BaT\zI tolaÀela esa eca esaÀela DI Aao 5.42 6.51

kula 1,066.77 879.85

ivaVut va [-MQana kI laagat maoM saMyaM~ maoM ]%paidt ivaVut kI laagat evaM AaMtirk $p sao Kpt gae kuC [-MQana t%vaaoM kI ]%padna laagat Saaimala nahIMhO. t%saMbaMQaI vyaya p`mauK laoKa SaIYaao-M ko AMtga-t Saaimala ikyaa gayaa hO.

171

32.2 marmmat evaM AnaurxaNa ³Épyao kraoD,aoM maoM

ivavarNa samaaPt vaYa- ko ilae31 maaca-Ê 2017 31 maaca-Ê 2016

saMyaM~ AaOr ]pskr 193.88 130.18

Bavana 30.50 34.75

Anya 131.49 136.76

kula 355.87 301.69

32.3 ivaivaQa vyaya ³Épyao kraoD,aoM maoM

ivavarNa samaaPt vaYa- ko ilae31 maaca-Ê 2017 31 maaca-Ê 2016

tknaIkI saovaa 10.20 8.80

yaa~a vyaya 62.57 62.90

maud`Na evaM laoKna saamaga`I 2.18 2.40

poYaNaÊ tar AaOr dUrBaaYa 4.24 4.48

jala pBaar 68.38 50.75

kanaUnaI vyaya 2.12 1.38

baOMk pBaar 3.16 1.06

saamaudaiyak ivakasa klyaaNa 6.78 6.10

saMrxaa vyaya 83.09 67.78

manaaorMjana vyaya 1.78 1.14

iva&apna 13.28 9.36

ivalaMba Saulk va GaaTa BaaD,a 0.97 14.90

Aa[- esa Aao laoKaprIxaa vyaya 0.04 0.04

ibaËI vyaya 11.80 9.67

ivainamaya dr maoM AMtr ³inavala´ (116.63) (3.28)

kula 153.95 237.49

3 3 Anaupalana ka ivavarNayao BaartIya laoKakrNa maanak ko Anau$p tOyaar ikyao gayao samaudaya ko p`qama samaoikt ivavarNa hOMO.kMpnaI ³laoKa´ inayamaÊ 2014 ³Aa[- jaI e e pI´Ê jaao phlao jaI e e pI qaaÊ ko inayama 7 ko saaqa pizt kMpnaI AiQainayama kI Qaara 133 ko AQaInainaQaa-irt Anausaar Baart maoM saamaanyatÁ svaIÌt BaartIya laoKakrNa isawaMtaoM ko Anau$p yah saMvyavahar ikyaa gayaa. [sa saMvyavahar sao kMpnaI koirpaoTo-D tulana p~Ê laaBa va haina ivavarNa evaM nakdI p`vaah iksa p`kar p`Baaivat hueÊ ]sakI vyaa#yaa naaoT 46 maoM dI gayaI hO.iva<aIya ivavarNaÊ inadoSak maMDla Wara 1 isatMbarÊ 2017 kao jaarI ikyao jaanao hotu p`aiQaÌt hOM.

3 4 Aaklana va fOsalao ka ]pyaaogaAgalao iva<a vaYa- maoM vaastivak samaayaaojana jaOsao mah%vapUNa- jaaoiKma vaalaI QaarNaa evaM Anaumaana saMbaMQaI AinaiScattaAaoM kao inamnailaiKt naaoT\sa maoM Saaimala ikyaa gayaa hOÁnaaoT 9 ¹ kr GaaTo ka p`yaaoganaaoT 35¹ inaiScat laaBa daiya%va ka maapnanaaoT 20 AaOr 40 ¹ pavaQaana AaOr Aakismak vyaya

35 kma-caarI laaBa( i ) saovaainavaRi<a laaBa yaaojanaa ka yaaogadana

saovaainavaRi<a laaBa yaaojanaa ³inayaui> pScaat laaBa ¹ inaiScat AMSadana yaaojanaa´ ko $p maoM laaBa va haina Kato ko samaoikt ivavarNa maoM 6º48 kraoD, Épyao³31 maaca- 2016 Á 6º16 kraoD, Épyao AaOr caalaU pUÐjaIgat kaya- maoM 0º35 kraoD, Épyao ³31 maaca- 2016Á 0º66 kraoD, Épyao idKayao gayao.

( i i ) saovaainavaRi<a pScaat laaBaao M ka saamaanya ivavarNae´ BaivaYya inaiQasamaudaya BaivaYya inaiQa maoM pUva- inaQaa-irt dr pr ek Alaga nyaasa kao inaiScat AMSadana ka Baugatana krta hOÊ jaaoo inaiQayaaoM kao svaIÌt p`itBaUit jamaa maoMinavaoSa krta hO. nyaasa kao Baart sarkar Wara inaQaa-irt Anausaar saBaI sadsyaaoM kao AMSadana pr nyaUnatma byaaja dr ka Baugatana krnaa haogaa. inavaoSaaoMko p`itlaaBa pr AaQaairt AMSadana kI byaaja dr maoM GaaoiYat dr kI tulanaa maoM kmaI laanao tk samaudaya ka daiya%va saIimat hO.inaiScat laaBa yaaojanaaAaoM sao kMpnaI kao dIGa-kailak jaaoiKmaÊ maud`a saMbaMQaI jaaoiKmaÊ byaaja dr jaaoiKma AaOr baajaar ³inavaoSa´ saMbaMQaI jaaoiKma jaOsao baImaaMikkjaaoiKma haoto hOM.

172

baI´ ]pdanasamaudaya maoM Baart kI inaiScat laaBa ]pdana yaaojanaa hOÊ jaao ]pdana Baugatana AiQainayamaÊ 1972 Wara saMcaailat haotI hO. ]pdana yaaojanaa ko Anausaar kmasao kma 5 vaYa- tk lagaatar saovaa krnaovaalaa kma-caarI saovaainavaRi<aÀkMpnaI sao Alaga haoto samaya saovaa samaaiPt ko p`%yaok vaYa- hotu 15 idna ko vaotna ko ilaehkdar hO. ]pdana kI inaiScat laaBa yaaojanaa ekla ]pdana nyaasaÊ jaao samaudaya sao ivaiQak $p sao Alaga hOÊ Wara saMcaailat haotI hO.]pdana hotu samaudaya Wara inaiQa kI vyavasqaa kI jaatI hO. inaiQa kI AavaSyaktaeÐ yaaojanaa kI inaiQa saMbaMQaI naIityaaoM maoM inaQaa-irt ]pdana inaiQa kobaImaaMikk maapna pr AaQaairt haotI hOM. yaaojanaa maoM kma-caarI ka AMSadana nahIM haota.saI´ saovaainavaRi<a inapTana laaBasaovaainavaR<a kma-caarIÊ ]nako AaiEat evaM saovaakala ko daOrana maRt kma-caarI ko AaiEat BaI Apnao sqaa[- inavaasa sqaana tk yaa~a va pirvahna vyaya ko hkdar haoto hOM.DI´ saovaainavaRi<a icaik%saa laaBasaovaainavaR<a kma-caairyaaoM kao kMpnaI ko Asptala maoMÀsvaasqya baImaa naIit ko tht icaik%saa laaBa ]plabQa hOM.[-´ ivada[- yaaojanaakMpnaI sao saovaainavaR<a p`%yaok kma-caarI kao 10 ga`ama saaonaa idyaa jaaegaa. yah yaaojanaa kMpnaI ko saBaI inayaimat kma-caairyaaoM ko ilae laagaU hO.

( i i i ) saovaainavaRi<a ko pScaat inaiScat laaBa daiya%va ko maamalao ma o M kma-caarI laaBa ko saMba MQa mao M BaartIya laoKakrNa maanak 19 koAMtga-t Apoixat Anausaar Anya p`kTIkrNa hOMÁ¹ ]pdana ³Épyao kraoD,aoM maoM´

31 maaca-Ê 2017 31 maaca-Ê 2016inaiScat laaBa diya%va ko vat-maana maUlya ka samaaQaanavaYa- ko p`arMBa maoM SaoYa 805.56 791.03

pd<a laaBa (49.34) (41.61)

caalaU saovaa laagat 8.68 11.50

byaaja laagat 61.63 60.81

daiya%va pr baImaaMikk hainaÀ³laaBa´ 27.89 (16.17)

vaYa- ko AMt maoM SaoYa 854.41 805.56

yaaojanaa pirsaMpi<ayaaoM ko vat-maana maUlya ka samaaQaanavaYa- ko p`arMBa maoM SaoYa 804.27 767.64

yaaojanaa maoM p`d<a yaaogadana 2.64 11.86

pd<a laaBa (49.30) (41.61)

Apoixat vaapsaI 60.84 57.92

byaaja Aaya 0.84 0.99

yaaojanaagat pirsaMpi<ayaaoM pr baImaaMikk AiBalaaBa 5.68 7.48

vaYa- ko AMt maoM SaoYa 824.97 804.27

inavala inaiScat laaBa doyata ³pirsaMpi<a´ 29.44 1.29

laaBa AaOr haina maoM phcaanaa gayaa vyayacaalaU saovaa laagat 8.68 11.50

byaaja laagat 0.10 1.38

pUva- saovaa pitlaaBa - -

byaaja Aaya - -8.77 12.88

Anya vyaapk Aaya maoM idKayao gayao punaÁ maapnainaiScat laaBa daiya%va pr baImaaMikk ³AiBalaaBa´Àhaina 27.88 (15.42)

yaaojanaa pirsaMpi<ayaaoM pr vaastivak p`itlaaBa evaM byaaja saMbaMQaI Aaya maoM AMtr ¹³AiBalaaBa´Àhaina (19.96) 15.71

7.92 0.29

yaaojanaa pirsaMpi<ayaaÐnakd evaM nakd sama raiSa 1.82 -

baImaakta- Wara pbaMiQat inaiQayaaM 823.15 804.27

vaYa- 2017¹18 maoM samaudaya AMSadana kI inaiScat laaBa yaaojanaa ko AMtga-t Épyao 29º44 kraoD, ko Baugatana kI p`%yaaSaa krta hO.

173

¹ saovaainavaRi<a icaik%saa laaBa ³Épyao kraoD,aoM maoM 31 maaca-Ê 2017 31 maaca-Ê 2016

inaiScat laaBa diya%va ko vat-maana maUlya ka samaaQaanavaYa- ko p`arMBa maoM SaoYa 348.26 237.80

pd<a laaBa (5.70) (7.37)

caalaU saovaa laagat 14.25 9.73

byaaja laagat 27.29 18.26

daiya%va pr baImaaMikk haina 30.12 89.84

vaYa- ko AMt maoM SaoYa 414.22 348.26

laaBa AaOr haina maoM phcaanaa gayaa vyayacaalaU saovaa laagat 14.25 9.73

byaaja laagat 27.29 18.26

pUva- saovaa pitlaaBa - -

byaaja Aaya - -

41.54 27.99

Anya vyaapk Aaya maoM idKae gae punaÁ maapnainaiScat laaBa daiya%va pr baImaaMikk haina 30.12 89.84

30.12 89.84

¹ saovaainavaRi<a inapTana laaBa ³Épyao kraoD,aoM maoM31 maaca-Ê 2017 31 maaca-Ê 2016

inaiScat laaBa daiya%va ko vat-maana maUlya ka samaaQaanavaYa- ko p`arMBa maoM SaoYa 42.35 37.16

pd<a laaBa (3.23) (2.60)

caalaU saovaa laagat 2.03 1.79

byaaja laagat 3.22 2.80

daiya%va pr baImaaMikk haina 1.10 3.20

vaYa- ko AMt maoM SaoYa 45.46 42.35

laaBa AaOr haina maoM phcaanaa gayaa vyayacaalaU saovaa laagat 2.03 1.79

byaaja laagat 3.22 2.80

pUva- saovaa pitlaaBa - - 5.25 4.58

Anya vyaapk Aaya maoM idKae gae punaÁ maapnainaiScat laaBa daiya%va pr baImaaMikk haina 1.10 3.20

1.10 3.20

¹ ivada[- yaaojanaa ³Épyao kraoD,aoM maoM31 maaca-Ê 2017 31 maaca-Ê 2016

inaiScat laaBa daiya%va ko vat-maana maUlya ka samaaQaanavaYa- ko p`arMBa maoM SaoYa 35.48 34.12

pd<a laaBa (1.21) (1.01)

caalaU saovaa laagat 0.88 0.85

byaaja laagat 2.75 2.62

daiya%va pr baImaaMikk ³AiBalaaBa´ (0.06) (1.10)

vaYa- ko AMt maoM SaoYa 37.85 35.48

laaBa AaOr haina maoM phcaanaa gayaa vyayacaalaU saovaa laagat 0.88 0.85

byaaja laagat 2.75 2.62

pUva- saovaa pitlaaBa - - 3.64 3.47

Anya vyaapk Aaya maoM idKae gae punaÁ maapnainaiScat laaBa daiya%va pr baImaaMikk ³pitlaaBa´ (0.06) (1.10)

(0.06) (1.10)

174

baImaa Mikk QaarNaairpaoiT-Mga itiqa pr maUlaQana ka baImaaMikk Anaumaana (Baairt AaOsat ko $p maoM GaaoiYat):

31 maaca-Ê 2017 31 maaca-Ê 2016

ba+a dr 7% - 7.40% 7.75% - 7.95%

xaitpUit- straoM maoM vaRiw dr 5.00% - 7.00% 5.00% - 7.00%

yaaojanaa pirsaMpi<ayaaoM pr Apoixat vaapsaI 7.40% 7.90%

icaik%saa maud`asfIit dr 5.00% 5.00%

Aisqarta ivaSlaoYaNairpaoiT-Mga itiqa pr saMbaw iksaI baImaaMikk maanyataÊ Anya maanyataAaoM kao isqar rKto hueÊ maoM ]pyau> saMBaaivat pirva-tnaaoM sao inaiScat laaBa daiya%va huAahO AaOr caalaU saovaa laagat kI raiSa inamnaanausaar hOÁ- ]pdana ³Épyao kraoD,aoM maoMoM

31 maaca-Ê 2017 31 maaca-Ê 2016 vaRiw kmaI I vaRiw kmaI

1º Anaumaainat ba+o dr maoM 0º5‰ badlaava ka p`Baava¹ inaiScat laaBa daiya%va (28.60) 30.38 (10.54) 29.52

¹ caalaU saovaa laagat (0.85) 0.24 (3.33) (2.34)

2º Anaumaainat vaotna vaRiw dr maoM 0º5‰ badlaava ka p`Baava¹ inaiScat laaBa daiya%va 2.41 (2.52) 21.20 (2.49)

¹ caalaU saovaa laagat (0.28) (0.34) (2.43) (3.27)

- saovaainavaR<a icaik%saa laaBa ³Épyao kraoD,aoM maoM

31 maaca-Ê 2017 31 maaca-Ê 2016

vaRiw kmaI vaRiw kmaI1º Anaumaainat ba+o dr maoM 0º5‰ badlaava ka p`Baava¹ inaiScat laaBa daiya%va (32.17) 36.17 (27.07) 30.38

¹ caalaU saovaa laagat 1.38 4.18 3.41 5.76

2ºAnaumaainat icaik%saa maud`asfIit dr maoM 0º5‰ badlaava ka p`Baava¹ inaiScat laaBa daiya%vaa 37.76 (33.73) 31.87 (28.50)

¹ caalaU saovaa laagat 4.25 1.32 5.83 3.3

- saovaainavaRi<a inapTana laaBa ³Épyao kraoD,aoM maoM

31 maaca-Ê 2017 31 maaca-Ê 2016

vaRiw kmaI vaRiw kma I

1º Anaumaainat ba+o dr maoM 0º5‰ badlaava ka p`Baava¹ inaiScat laaBa daiya%va (1.71) 1.82 (1.64) 1.75

¹ caalaU saovaa laagat 0.07 0.24 0.17 0.33

175

¹ ivada[- yaaojanaa ³Épyao kraoD,aoM maoM 31 maaca-Ê 2017 31 maaca-Ê 2016

vaRiw kmaI vaRiw kmaI1º Anaumaainat ba+o dr maoM 0º5‰ badlaava ka p`Baava- inaiScat laaBa daiya%va (1.78) 1.93 (1.69) 1.82

¹ caalaU saovaa laagat 0.01 0.11 (0.01) 0.08

halaaÐik yaaojanaa ko AMtga-t p`%yaaiSat nakd p`vaah ko pUNa- ivatrNa kao ivaSlaoYaNa hotu ivacaar maoM nahIM ilayaa jaataÊ laoikna ]sasao idyao gayao AnausaarAisqarta ka Anaumaana lagaayaa jaa sakta hO.(IV) BaivaYya inaiQavaYa- ko daOrana BaivaYya inaiQa hotu samaUh Wara p`d<aÀdoya AMSadana kI raiSa laaBa va haina ko sanaoikt ivavarNa maoM idKa[- ga[-. kMpnaI ko BaivaYya inaiQanyaasa kao kma-caarI BaivaYya inaiQa kI Qaara 17 evaM ivaiBanna pavaQaana AiQainayamaÊ 1952 ko AMtga-t CUT dI ga[- hO. CUT donao sao saMbaMiQat Satao-M ko Anau$pinayaao>a kao baohtr krnaa haogaa AaOr nyaasa Wara saaMivaiQak dr kI tulanaa maoM GaaoiYat bjaaya dr maoM kao[- ivasaMgait hao tao ]sakI Barpa[- krnaI haogaI. samaUhinakT BaivaYya maoM kMpnaI kI pirsaMpi<ayaaoM evaM inaiQayaaoM tqaa inavaoSa saMbaMQaI p`itlaaBa ko maamalao maoM Aagao iksaI daiya%va kI Apoxaa nahIM krta hO. naaoT kaonaaoT saMº35³ii´ ko saaqa pZ,a jaaya.

36. pUMjaI p`baMQanasamaUh ka ]_oSya hO ik inavaoSakÊ ?Nadata ka ivaSvaasa evaM baajaar maoM ApnaI isqait banaayao rKnao tqaa vyaapar maoM BaavaI ivakasa hotu ek saSa> pUÐjaIgatAaQaar ka AnaurxaNa ikyaa jaaya.samaUh ‘samaayaaoijat [-i@vaTI’ maoM ‘samaayaaoijat inavala ?Na’ ko Anaupat ko ]pyaaoga ko maaQyama sao pUÐjaI ka AnauEavaNakrta hO. [sako ilae samaayaaoijat inavala ?Na kao iva<aIya p+aoM ko tht byaaja saiht ?Na va ]Qaar ko saaqa kula doyataAaoMÊ samaJaaOta pUNa- byaaja vaalao?Na evaM ]Qaar tqaa daiya%vaÊ kma nakd va nakd sama raiSa ko $p maoM pirBaaiYat ikyaa jaata hO. samaayaaoijat [-i@vaTI maoM nakd p`vaah bacaava raiSava laagat bacaava raiSaÊ yaid hao taoÊ kI p`BaavaI maa~a maoM saMicat raiSa sao iBanna [-i@vaTI ko saBaI GaTk Saaimala hOM.irpaoiT-Mga itiqa pr samaUh ko samaayaaoijat inavala ?Na ka [-i@vaTI Anaupat inamnaanausaar hOÁ ³Épyao kraoD,aoM maoM

31 maaca-Ê 2017 31 maaca-Ê 2016 1 Ap`OlaÊ 2015kula doyataeM 18,571.62 14,329.05 12,472.99

GaTaeÐÁ nakd va nakd sama raiSa 867.76 853.80 845.40

samaayaaoijat inavala ?Na 17,703.86 13,475.26 11,627.59

kula [-i@vaTI 9,262.42 10,591.11 12,333.24

GaTaeMÁ bacaava raiSa kI laagat - - -

samaayaa oijat [-i@vaTI 9,262.42 10,591.11 12,333.24

samaayaaoijat inavala ?Na ka samaayaaoijat [-i@vaTI Anaupat 1.91 1.27 0.94

37 p`it Saoyar Aja-nai) p`it Saoyar maUla Aja-nainamna ivaBaajana ko maaQyama sao maUla Aja-na p`it Saoyar kI gaNanaa:- samaUh ko svaaimayaaoM kao sa`aotjanya laaBa- iva<a vaYa- ko daOrana bakayaa [-i@vaTI SaoyaraoM kI Baairt AaOsat saM#yaa Wara:[-i@vaTI SaoyarQaarkaoM kao sa`aotjanya laaBa kI gaNanaa evaM maUla Aja-na p`it Saoyar kI gaNanaa hotu bakayaa [-i@vaTI SaoyaraoM kI Baairt AaOsat saM#yaa kaivavarNa inamnaanausaar hOÁ

31 maaca-Ê 2017 31 maaca-Ê 2016i. [-i@vaTI SaoyarQaarkaoM kao sa`aotjanya laaBa ³haina´ (` kraoD,) (1,283.58) (1,719.87)

ii. [-i@vaTI SaoyaraoM ³maUla´ kI Baairt AaOsat saM#yaa 4,889,846,200 4,889,846,200

maUla va Da[lyaUToD [- pI esa (`) (2.62) (3.52)

vaYa- ko daOrana kMpnaI ko pasa kao[- saMBaavya Da[lyaUiTva [-i@vaTI Saoyar nahIM hOM.3 8 . p+a

e. p+adata kI hOisayat sao pircaalana p+asamaUh nao r_ krnao yaaogya pircaalana p+o ko tht p+a donao kI sauivaQaa p`dana kI hO. AtÁ samaUh ko ilae BaartIya laoKakrNa maanak 17 ko p`avaQaanaaoMko Anausaar p+o saMbaMQaI Aaya ko p`kTIkrNa kI AavaSyakta nahIM hO.baIº p+odar kI hOisayat sao pircaalana p+asamaUh nao r_ krnao yaaogya p+o krar ko AQaIna ivaiBanna kayaa-layaaoM ko p+o ilayao hOM. AtÁ samaUh kao BaartIya laoKakrNa maanak 17 ko p`avaQaanaaoM koAnausaar BaavaI p+o BaugatanaaoM ko p`kTIkrNa kI AavaSyakta nahIM hO.

176

39

iva<

aIya

ilaK

t –

]icat

maUlya

AaOr

jaaoi

Kma

p`baMQana

eº l

aoKak

rNa

ka

vagaI-k

rNa

AaOr

]icat

maUl

yaina

mnailaiK

t saa

rNaI

maoM A

ga`saa

irt

raiSa

tqaa

]icat

maUlya

ko A

nauËma

saiht

iva<

aIya

pirs

aMpi<aya

aoM va

iva<aIya

doyata

AaoM

ka

]icat

maUlya

dSaa-y

aa gay

aa. 3

1 maa

ca-Ê

2017

³Épe

kraoD, m

aoM´

ivavar

Na]i

cat

maUlya

bacaav

a k

ark

Aina

vaaya-t

Áef

vaaIT

IpIe

lamaoM A

nya

Anya

iva<

aIya

pirs

aMpi<

ayaaЖ

pirS

aaoiQ

atla

agat

Anya

iva<

aIya

doyat

aeЖ

pirS

aaoiQ

atla

agat

kula

Aga`sa

airt

raiS

a

str

1st

r 2

str

3k

ula

Aga`saair

t ra

iSa

]icat

maUlya

]icat

maUlya p

r maa

ipt

iva<

aIya

pirs

aMpi<

ayaaÐ

pitB

aUit jamaaµ

- -

28

5.9

6 -

28

5.9

6 -

- -

-

kma-c

aarI ?

Na -

- 6

1.4

7 -

61

.47

- -

- -

?Na A

aOr A

iga`ma

- -

11

9.0

5 -

11

9.0

5 -

- -

-

vyaap

ar pa

Pyaµ

- -

88

1.1

9 -

88

1.1

9 -

- -

-

]pica

t bya

ajaµ

- -

14

2.9

6 -

14

2.9

6 -

- -

-

nakd

AaOr na

kd

samaan

aµ -

- 8

67.7

6 -

86

7.7

6 -

- -

-

Anya

paPy

aµ -

- 8

6.1

9 -

86

.19

- -

- -

- -

2

,44

4.5

8 -

2

,44

4.5

8 -

- -

-

]icat

maUlya p

r maa

ipt

iva<

aIya

doyat

aeÐ

byaaj

a dr

maoM pi

rvat

-na -

- -

- -

- -

- -

vaayad

a ivai

namaya

saMiva

daeÐ

- 1

38

.38

- -

13

8.3

8 -

13

8.3

8 -

13

8.3

8

- 1

38

.38

- -

1

38

.38

- 1

38

.38

- 1

38

.38

]icat

maUlya

pr m

aap n

ahIM

kI

gayaI

iva<

aIya

doyat

aeе

jamaa

natI b

aOMk ?

Na -

- -

7,8

47.0

6 7

,84

7.0

6 -

- -

-

gaOr–j

amaana

tI ba

OMk ?

Na -

- -

4,3

81

.36

4,3

81

.36

- -

- -

vaaiNa

jya k

agajaat

- -

- 1

,97

7.1

3 1

,97

7.1

3 -

- -

-

maaocan

aIya A

iQamaa

nya Saoya

r -

- -

- -

- -

- -

]pica

t bya

aja

- -

- 5

6.3

9 5

6.3

9 -

- -

-

]pica

t A

aya -

- -

2.0

9 2

.09

- -

- -

vyaap

ar d

oya -

- -

1,0

61

.76

1,0

61

.76

- -

- -

p`aPt

p`it

BaUit

jamaa

- -

- 1

39

.41

13

9.4

1 -

- -

-

bayaan

aa jamaa

raiS

a -

- -

15

2.6

7 1

52

.67

- -

- -

doya d

avao

- -

- 2

6.4

3 2

6.4

3 -

- -

-

pUÐjaI

?Nad

ata

- -

- 1

98

.26

19

8.2

6 -

- -

-

Anya

doyat

aeÐ

- -

- 2

,69

8.3

7 2

,69

8.3

7 -

- -

-

- -

-

18

54

0.9

31

85

40

.93

- -

- -

µ iv

a<aIy

a ivav

arNaaoM m

aoM Aga`s

aairt

maany

ata p

`aPt [

na iva

<aIya

laoK

]nak

I Anaum

aainat

]ica

t maUl

ya tk

-saMgat

hO.

177

39

iv

a<aIy

a ilaiK

t –

]icat

maUlya

AaOr

jaaoi

Kma

p`baMQana

³ja

arI´

31 m

aaca-Ê 2

016

³Épe

kraoD,aoM

maoM´

ivavar

Na]i

cat

maUlya

bacaav

a k

ark

Aina

vaaya-t

Áef

vaaIT

IpIe

lamaoM A

nya

Anya

iva<

aIya

pirs

aMpi<

ayaaЖ

pirS

aaoiQ

atla

agat

Anya

iva<

aIya

doyat

aeЖ

pirS

aaoiQ

atla

agat

kula

Aga`sa

airt

raiS

a

str

1st

r 2

str

3k

ula

Aga`saair

t ra

iSa

]icat

maUlya

]icat

maUlya p

r maa

ipt

iva<

aIya

pirs

aMpi<

ayaaÐ

- -

- -

-

pitB

aUit jamaaµ

- -

16

5.6

3 -

16

5.6

3 -

- -

-

kma-c

aarI ?

Na -

- 5

6.1

5 -

56

.15

- -

- -

?Na A

aOr A

iga`ma

- -

15

0.2

9 -

15

0.2

9 -

- -

-

vyaap

ar pa

Pyaµ

- -

96

3.5

7 -

96

3.5

7 -

- -

-

]pica

t bya

ajaµ

- -

11

8.5

7 -

11

8.5

7 -

- -

-

nakd

AaOr na

kd

samaan

aµ -

- 8

53

.80

- 8

53

.80

- -

- -

Anya

paPy

aµ -

- 1

06

.01

- 1

06

.01

- -

- -

- -

2

,41

4.0

2 -

2

,41

4.0

2 -

- -

-

]icat

maUlya p

r maa

ipt

iva<

aIya

doyat

aeÐ

byaaj

a dr

maoM pi

rvat

-na -

0.3

6 -

- 0

.36

- 0

.36

- 0

.36

vaayad

a ivai

namaya

saMiva

daeÐ

- 5

3.8

1 -

- 5

3.8

1 -

53

.81

- -

- 5

4.1

7 -

- 5

4.1

7 -

54

.17

- 0

.36

]icat

maUlya

pr m

aap n

ahIM

kI

gayaI

iva<

aIya

doyat

aeе

jamaa

natI b

aOMk ?

Na -

- -

4,6

17.2

8 4

,61

7.2

8 -

- -

-

gaOr–j

amaana

tI ba

OMk ?

Na -

- -

4,4

92

.29

4,4

92

.29

- -

- -

vaaiNa

jya k

agajaat

- -

- 1

,28

1.5

5 1

,28

1.5

5 -

- -

-

maaocan

aIya A

iQamaa

nya Saoya

r -

- -

- -

- -

- -

]pica

t bya

aja

- -

- 3

5.2

0 3

5.2

0 -

- -

-

]pica

t A

aya -

- -

2.2

1 2

.21

- -

- -

vyaap

ar d

oya -

- -

75

2.9

7 7

52

.97

- -

- -

p`aPt

p`it

BaUit

jamaa

- -

- 1

15

.05

11

5.0

5 -

- -

-

bayaan

aa jamaa

raiS

a -

- -

13

6.2

2 1

36

.22

- -

- -

doya d

avao

- -

- 2

9.8

7 2

9.8

7 -

- -

-

pUÐjaI

?Nad

ata

- -

- 2

44

.93

24

4.9

3 -

- -

-

Anya

doyat

aeÐ

- -

- 2

,59

0.3

7 2

,59

0.3

7 -

- -

-

- -

-

14

,29

7.9

4

14

,29

7.9

4

µ iv

a<aIy

a ivav

arNaaoM m

aoM Aga`s

aairt

maany

ata p

`aPt [

na iva

<aIya

laoK

]nak

I Anaum

aainat

]ica

t maUl

ya tk

-saMgat

hO.

178

39

iva

<aIya

ilaiK

t –

]icat

maUlya

AaOr

jaaoi

Kma

p`baMQana

³ja

arI´

1 A

p`OlaÊ

2015

³Épe

kraoD,aoM

maoM´

ivavar

Na]i

cat

maUlya

bacaav

a k

ark

Aina

vaaya-t

Áef

vaaIT

IpIe

lamaoM A

nya

Any

aiva<

aIya

pirs

aMpi<aya

aЖpi

rSaaoiQ

atla

agat

Anya

iva<

aIya

doyat

aeЖ

pirS

aaoiQ

atla

agat

kula

Aga`sa

airt

raiS

a

str

1st

r 2

str

3k

ula

Aga`saair

t ra

iSa

]icat

maUlya

]icat

maUlya p

r maa

ipt

iva<

aIya

pirs

aMpi<

ayaaÐ

- -

- -

-

pitB

aUit jamaaµ

- -

15

5.9

2 -

15

5.9

2 -

- -

-

kma-c

aarI ?

Na -

- 5

1.8

7 -

51

.87

- -

- -

?Na A

aOr A

iga`ma

- -

18

1.7

9 -

18

1.7

9 -

- -

-

vyaap

ar pa

Pyaµ

- -

1,0

34

.10

- 1

,03

4.1

0 -

- -

-

]pica

t bya

ajaµ

- -

90

.53

- 9

0.5

3 -

- -

-

nakd

AaOr na

kd

samaan

aµ -

- 8

45

.40

- 8

45

.40

- -

- -

Anya

paPy

aµ -

- 1

22

.49

- 1

22

.49

- -

- -

- -

2

,48

2.1

0 -

2

,48

2.1

0 -

- -

-

]icat

maUlya p

r maa

ipt

iva<

aIya

doyat

aeÐ

vaayad

a ivai

namaya

saMiva

daeÐ

- 3

1.4

2 -

- 3

1.4

2 -

31

.42

- 3

1.4

2

- 3

1.4

2 -

- 3

1.4

2 -

31

.42

- 3

1.4

2

]icat

maUlya

pr m

aap n

ahIM

kI

gayaI

iva<

aIya

doyat

aeе

jamaa

natI b

aOMk ?

Na -

- -

2,3

39

.70

2,3

39

.70

- -

- -

gaOr–j

amaana

tI ba

OMk ?

Na -

- -

4,8

27.9

2 4

,82

7.9

2 -

- -

-

vaaiNa

jya k

agajaat

- -

- 1

,48

3.1

1 1

,48

3.1

1 -

- -

-

maaocan

aIya A

iQamaa

nya Saoya

r -

- -

28

5.0

8 2

85

.08

- -

- -

]pica

t bya

aja

- -

- 8

.68

8.6

8 -

- -

-

]pica

t A

aya -

- -

2.9

7 2

.97

- -

- -

vyaap

ar d

oya -

- -

61

6.3

3 6

16

.33

- -

- -

p`aPt

p`it

BaUit

jamaa

- -

- 1

10

.30

11

0.3

0 -

- -

-

bayaan

aa jamaa

raiS

a -

- -

11

6.0

6 1

16

.06

- -

- -

doya d

avao

- -

- 2

0.9

3 2

0.9

3 -

- -

-

pUÐjaI

?Nad

ata

- -

- 8

9.6

5 8

9.6

5 -

- -

-

Anya

doyat

aeÐ

- -

- 2

,54

3.7

2 2

,54

3.7

2 -

- -

-

- -

- 1

2,4

44

.46

1

2,4

44

.46

- -

- -

µ iv

a<aIy

a ivav

arNaaoM m

aoM Aga`s

aairt

maany

ata p

`aPt [

na iva

<aIya

laoK

]nak

I Anaum

aainat

]ica

t maUl

ya tk

-saMgat

hO.

179

baIº ]icat maUlyaao M ka maapnainamnailaiKt saarNaI maoM tulana p~ maoM ]icat maUlya maoM iva<aIya ilaiKt maapna hotu str 2 ko maapna maoM p`yau> maUlyaaMkna trIkaoM ko saaqa p`yau> mah%vapUNa- Alaxyamau_o BaI dSaa-e gae.

p`kar ma Ulyaa Mkna trIka mah%vapUNa - mah%vapUNa- Alaxya mau_o AaOrAlaxya mau_o ]icat maUlya maapna ko baIca ka

AaMtirk saMbaMQa

vaayada ivainamaya saMivadaeÐ Agasaairt maUlyainaQaa-rNaÁ irpaoiTM-ga tarIK kaokaoT kI gayaI AgaoiYat ivainamaya draoM ka ]pyaaoga laagaU nahIM laagaU nahIMkrto hue ]icat maUlya inaQaa-irt ikyaa jaata hO.

byaaja dr maoM pirvat-na pirvat-na kI pwityaaÐ Á irpaoiT-Mga tarIK kao kaoTkI gayaI pirvait-t dr ka ]pyaaoga krto hue laagaU nahIM laagaU nahIMinaQaa-irt ikyaa jaata hO.

iva<aIya doyataeÐ baT\Tagat nakd p`vaah Á Anaumaainat Baugatana kavat-maana maUlyaÊ jaaoiKma–samaayaaoijat baT\Ta dr ka]pyaaoga krto hue maUlyaaMkna trIko pr ivacaar laagaU nahIM laagaU nahIMikyaa jaata hO.

sa Iº iva<aIya jaaoiKma p`baMQanasamaUh iva<aIya laoKaoM sao ]%pnna inamnailaiKt jaaoiKma ka saamanaa krta hO Áe´ saaK jaaoiKmabaI´ calainaiQa jaaoiKmasaI´ baajaar jaaoiKma

i) jaaoiKma p`baMQana ZaMcaasamaUh iva<aIya laoKaoM sao saMbaMiQat ivaivaQa jaaoiKmaaoM ka saamanaa krta hO. samaUh kI iva<aIya pirsaMpi<ayaaoM tqaa doyataAaoM ko EaoNaIvaar ivavarNa naaoT 39e maoM p`stutike gae hOM. baajaar jaaoiKmaÊ saaK jaaoiKma AaOr calainaiQa jaaoiKma Aaid p`mauK jaaoiKma hOM. samaUh ko jaaoiKma p`baMQana [sako mau#yaalaya maoMÊ inadoSak maMDlako ]pyau> maaga-dSa-na ko saaqa samanvaya ikyaa jaata hO AaOr Aisqar iva<aIya baajaaraoM ko p`Baava kao kma krto hue samaUh ko maQya–AvaiQa nakd p`vaah kao saiËya$p sao p`aPt krnao pr Qyaana dota hO. sqaayaI irTna- panao ko ilae dIGa-kailak iva<aIya inavaoSaaoM kI vyavasqaa kI jaatI hO. samaUh Anaumaana AaQaairt ]_oSyaaoMAaOr inarst ivaklpaoM ko bajaaya iva<aIya pirsaMpi<ayaaoM ko vyaapar maoM saiËya $p sao Saaimala nahIM hO. samaUh ko saamanao A%yaMt mah%vapUNa- iva<aIya jaaoiKmaaoM kaivavarNa naIcao p`stut hOMÁ

ii) saaK jaaoiKmasaaK jaaoiKma samaUh ko iva<aIya haina kI jaaoiKma haota hOÊ yaid iva<aIya ilaKt ko ga`ahk yaa Anya AiBakrNa saMivadagat daiya%vaaoM kI pUit- maoM Asafla haotohO AaOr jyaadatr g`aahkaoM evaM ?Na sao samaUh kao p`aPt haonaovaalaI raiSa sao saMbaw haotI hO.iva<aIya pirsaMpi<ayaaoM kI Aga`saairt raiSa AiQaktma saaK jaaoiKma ka karNa banatI hO.vyaapar paPya AaOr ?NasamaUh pr saaK jaaoiKma ka p`Baava mau#yatÁ p`%yaok ga`ahk ko vyai>gat gauNaaoM sao p`Baaivat haota hO. halaaÐikÊ p`baMQana BaI ga`ahk Wara p`caailat ]Vaoga ko saaqaSaaimala bakayaI jaaoiKma saiht ga`ahk AaQaar kIo saaK jaaoiKma kao p`Baaivat krnaovaalao karkaoM pr ivacaar krta hO.‘raola dr’ pwit ka ]pyaaoga krto hue haina dr kI gaNanaa kI jaatI hO. yah inarst krnao kI pwit ko saBaI carNaaoM ko maaQyama sao p`aPya kI saMBaavyatapr inaBa-r rhta hO. raola dr saamaanya saaK jaaoiKma ivaiSaYTtaAaoM ko AaQaar pr pirlaixat ivaivaQa saMvagaao-M maoM Alaga sao kI gaNanaa kI jaatI hO.vyaapar p`aPya AaOr ?Na ko saMbaMQa maoM nauksaana ko ilae ba<ao ka inaQaa-rNavyaapar p`aPya AaOr ?Na ko saMbaMQa maoM nauksaana ko ilae ba<ao ka inaQaa-rNa inamnailaiKtanausaar hOÁ

31 maaca-Ê 2016 31 maaca-Ê 2017

1 ApOla kao SaoYa (23.51) (24.07)

r_ kI gayaI raiSa - -

haina Ba<ao ka inavala maapna 0.05 0.56

31 maaca- kao SaoYa (23.46) (23.51)

180

39 iva<aIya ilaiKt – ]icat maUlya AaOr jaaoiKma p`baMQana ³jaarI´nakd AaOr nakd samaanaidº31 maaca-Ê 2017 kao samaUh 867º76 kraoD, Épe ka nakd AaOr nakd samaana³idº31 maaca-Ê 2016 kao 853º80 kraoD, ÉpeÊ idº1 ApOlaÊ 2015kao 845º40 kraoD, Épe´ rKta hO. A%yaiQak strIya baOMkaoM maoM hI nakd AaOr nakd samaana rKo jaato hOM.nakd AaOr nakd samaana ka h/asa 12–maah ko Anaumaainat haina ko AaQaar pr ikyaa gayaa hO AaOr [saka p`Baava Alp pirp@vataAaoM pr pD,ta hO. samaUhyah maanata hO ik [naka nakd AaOr nakd samaana ko saamanao Anya AiBakrNaaoM Wara p`d<a baa*ya saaK roiTMga ko AaQaar pr kma saaK jaaoiKma hO.

vya u %pnnavya%pnnaaoM kI p`ivaiYT kovala A%yaiQak strIya AnausaUicat baOMkaoM maoM ikyaa jaata hO.

iii) calainaiQa jaaoiKmasamaUh ko saamanao calainaiQa jaaoiKma kao par panao maoM kiznaa[- ka saamanaa krnaa pD,ogaaÊ @yaaoMik ]nako iva<aIya doyataAaoM maoM Saaimala daiya%vaaoM kI pUit- kizna hO.[na doyataAaoM ka samaayaaojana nakd donao yaa Anya iva<aIya pirsaMpi<a Wara inapTayaI jaa saktI hO. calainaiQa p`baMQana ko ilae samaUh kao jahaÐ tk saMBava haoÊyah sauinaiScat krnaa haota hO ik doya doyataAaoM kI pUit- ko ilae ]nako pasa pyaa-Pt raiSa ]plabQa haoM. saamaanya va tnaavaÊ daonaaoM isqaityaaoM maoM samaUh kao ApnaICiva kao nauksaana sao bacaanao yaa AsvaIkaya- haina sao bacaanao kI vyavasqaa krnaI haogaI.

samaUh iva<aIya doyataAaoM ³vyaapar doya ko Alaavaa Anya´ pr Anaumaainat nakd baihga-mana sao AiQak raiSa pr nakd AaOr nakd samaana kI isqait kao banaaerKnao ka ]_oSya haota hO. samaUh vyaapar doya AaOr Anya iva<aIya doyataAaoM pr Anaumaainat nakd baihga-mana ko saaqa vyaapar p`aPyaaoM tqaa ?Na ko $p maoMAnaumaainat p`aPt haonaovaalao nakd kI isqait kao BaI AnauEavaNa krta hO.

calainaiQa jaaoiKma ka pBaava

irpaoiTM-ga AaMkD,o maoM dIGa-kailak iva<aIya doyataAaoM ko SaoYa saMivadagat pirp@vataeÐ naIcao dI gayaI hOM. sakla AaOr gaOr–ba+Igat raiSa pQaana raiSa maoM pitibaMibathOM tqaa inavala kraraoM ko inaQaa-rNa sao p`Baaivat nahIM hO.

idº31 maaca-Ê 2017 ³Épe kraoD,ao M mao M´saMivadagat nakdp`vaah

Aga `saairt kula 12 maah yaa 1–2 vaYa- 2–5 vaYa- 5 vaYaao-M saora iSa ]sasao kma AiQak

gaOr–vyau%pnnaI iva<aIya doyataeÐjamaanatI baOMk ?Na 5,365.10 5,365.10 - 430.05 1,550.40 3,384.65

gaOr–jamaanatI baOMk ?Na 476.61 476.61 - 476.61 - -

5,841.71 5,841.71 - 906.66 1,550.40 3,384.65

vyau%pnnaI iva<aIya doyataeÐbyaaja dr pirvat-na - - - - - -

Anya vaayada ivainamaya saMivadaeÐ 138.38 138.38 138.38 - - -

138.38 138.38 138.38 - - -

idº31 maaca-Ê 2016 ³Épe kraoD,ao M mao M´saMivadagat nakdp`vaah

Aga `saairt kula 12 maah yaa 1–2 vaYa- 2–5 vaYa- 5 vaYaao-M saora iSa ]sasao kma AiQak

gaOr–vyau%pnnaI iva<aIya doyataeÐjamaanatI baOMk ?Na 3,318.54 3,318.54 - 300.00 3,018.54 -

gaOr–jamaanatI baOMk ?Na 486.94 486.94 - - 486.94 -

3,805.48 3,805.48 - 300.00 3,505.48 -

vyau%pnnaI iva<aIya doyataeÐbyaaja dr maoM pirvat-na 0.36 0.36 0.36 - - -

Anya vaayada ivainamaya saMivadaeÐ 53.81 53.81 53.81 - - -

54.17 54.17 54.17 - - -

181

idº1 Ap`OlaÊ 2015 ³Épe kraoD,ao M mao M´saMivadagat nakdp`vaah

Aga `saairt kula 12 maah yaa 1–2 vaYa- 2–5 vaYa- 5 vaYaao-M saora iSa ]sasao kma AiQak

gaOr–vyau%pnnaI iva<aIya doyataeÐjamaanatI baOMk ?Na 66.52 66.52 - - - 66.52

66.52 66.52 - - - 66.52

vyau%pnnaI iva<aIya doyataeÐAnya vaayada ivainamaya saMivadaeÐ 31.42 31.42 31.42 - - -

31.42 31.42 31.42 - - -

[na iva<aIya doyataAaoM ko Alaavaa yah Anaumaainat nahIM ikyaa gayaa hO ik nakd p`vaah maoM Saaimala pirp@vata ivaSlaoYaNa phlao p`mauKta sao yaa ivaSaoYa $p sao ivaivaQaraiSayaaoM maoM GaiTt huAa hO.iv´ baajaar jaaoiKmabaajaar jaaoiKma baajaar kI kImataoM maoM pirvat-naaoM ko pirNaamasva$p haota hO. [namaoM ivadoSaI ivainamaya drÊ byaaja dr AaOr [-i@vaTI kImat Saaimala hOM. [naka samaUhko Aaya yaa iva<aIya ilaKtaoM ko maUlya pr p`Baava pD,ta hO. baajaar jaaoiKma p`baMQana ko ]_oSya ko tht AnaukUlatma p`aiPt ko saaqa svaIkaya- maapdMDaoM ko AQaInamaaOjaUda baajaar jaaoiKmaaoM ka p`baMQana AaOr inayaM~Na Saaimala hO.samaUh baajaar jaaoiKmaaoM ko p`baMQana ko ilae vyau%pnnaaoM ka ]pyaaoga krta hO.maud`a jaaoiKmasamaUh ilaiKt ËyaÊ ivaËya AaOr ?NaaoM maoM maud`aAaoM maoM ivasaMgait sao maud`a jaaoiKma ka saamanaa krta hO. samaUh ko ilae kaya-karI maud`a Épe hOM. [na laonadonaaoM maoM maud`aeÐp`mauKtÁ Épe ko $p maoM idKae jaato hOMÊ jaao samaUh ka kaya-karI AaOr p`stut maud`a BaI hO.samaUh ApnaI maud`a jaaoiKma sao bacanao ko ilae jyaadatr irpaoiT-Mga tarIK sao ek vaYa- sao kma samaya kI pirp@vatavaalaI vaayada ivainamaya saMivada ka ]pyaaoga krtahO.yaU esa Dalar baOMk ?Na kI p`Qaana raiSa sao saMbaMiQat maud`a jaaoiKma sao bacanao ko ilae caukaOtI hotu ?Na doya tarIK kao hI pirp@vata tarIK rKnaovaalaI vaayadasaMivada ka ]pyaaoga ikyaa jaata hO. yao saMivadaeÐ vyau%pnnaI saMivadaAaoM ko $p maoM jaanaa jaata hO.byaaja dr jaaoiKmakMpnaI byaaja kI inaQaa-irtÀAisqar dr SaoYa ko rKrKava Wara ApnaI byaaja dr jaaoiKma kao kma krnao ka laxya rKtI hO.byaaja dr jaaoiKma ka saamanaap`baMQana ko samaxa p`stut p`itvaodna ko Anausaar samaUh ko byaaja–vaahk iva<aIya ilaKt kI byaaja dr $proKa inamnavat hOÁ

³Épe kraoD,ao mao M´31 maaca- 2017 31 maaca- 2016 1 Ap`Ola 2015

inaQaa-irt dr karkiva<aIya pirsaMpi<ayaaÐ 128.54 154.74 182.90

iva<aIya doyataeÐ 5,947.69 4,495.02 5,192.64

6,076.23 4,649.76 5,375.54

pirvat-naSaIla dr karkiva<aIya pirsaMpi<ayaaÐiva<aIya doyataeÐ 8,257.86 5,896.10 3,458.09

8,257.86 5,896.10 3,458.09

pirvat-naSaIla dr kark ko ilae nakd p`vaah saUxmaga`ahI ivaSlaoYaNanaIcao p`stut raiSayaaoM Wara byaaja draoM maoM yaqaaoicat 100 AMk ko AaQaar pr saMBaavya pirvat-na sao [-i@vaTI AaOr laaBa va haina maoM vaRiw ³kmaI´ haogaI. [sa ivaSlaoYaNasao p`kT haota hO ik saBaI Anya pirvat-kaoMÊ Kasakr ivadoSaI maud`a ivainamaya dr isqar rhtI hO.

laaBa va haina [-i@vaTIÊ kr pUva-100 baIpI vaRiw 100 baIpI kmaI 100 baIpI vaRiw 100 baIpI kmaI

31 maaca- 2017pirvat-naSaIla dr kark (61.56) 61.56 (61.56) 61.56

31 maaca- 2016pirvat-naSaIla dr kark (38.05) 38.05 (38.05) 38.05

182

4 0 Aakismak doyataeÐ AaOr p`itbawtaeÐAakismak doyataeÐ

eº ?Na ko $p maoM na idKae gae kMpnaI ko davaoM ³Épe kraoD,ao M mao M´ivavarNa 31 maaca- 2017 31 maaca- 2016 1 ApOla 2015

saMivadakta-ÀAapUit-karÀgaahkkoMd`Iya saava-jainak ]Vma 5.68 79.47 75.30

koMd`Iya saava-jainak ]Vma ko Alaavaa 650.37 586.52 640.16

sqaanaIya paiQakrNa – rajya sarkar 6,094.73 6,453.13 5,868.79

ibaËI kr saMbaMQaI maamalaoµ 1,014.04 1,007.90 1,906.25

Aaya kr 191.70 195.85 214.30

saImaa SaulkÀ]%pad Saulk 246.85 227.46 180.45

Anya – koMd`Iya saava-jainak ]Vma ko Alaavaa 526.32 485.31 485.53

kula 8,729.69 9,035.65 9,370.79

µsTa^k sqaanaaMtrNa pr maala kI AapUit- ko karNa kao[- doyata ]%pnna haonao ka Anaumaana nahIM AaOr AMitma ibaËI pr ibaËI kr caukayaa gayaa hO.baIº nyaayaalaya maoM BaUima AiQaga`hNa sao sMbaMiQat davao – raiSa sauinaiScat nahIM kI jaa saktI hO.saIº saMrcanaa%mak kayaao-M pr ]%pad Saulk kI p`itpUit- ko tht doyata – raiSa sauinaiScat nahIM kI jaa saktI hO.DIº Aakismak doyataeÐ haonao ko karNa ivaivaQa sarkarI p`aiQakrNaaoM Wara jaarI kI gayaI karNa bataAao saUcanaaAaoM pr ivacaar nahIM ikyaa gayaa hO.[-º BaUima rajasva pr ikrayaa va ]pkr ³[- Aa[- ela´ Á rajasva inarIxak ko kayaa-laya maoM baaOiryaa ko laa^roMsa saMpda sao saMbaMiQat ikrayaa AaOr BaUima

rajasva ka Saulk 2Ê012 Épe p`itvaYa- kI dr pr idº31 maaca-Ê 2001 tk [- Aa[- ela nao ikrayaa tqaa BaUima rajasva Saulk ka Baugatana krta rha.vaYa- 2001–02 sao [- Aa[- ela eosao p`BaaraoM maoM vaRiw kao svaIkar nahIM krnao ko baavajaUd p`aPt davaaoM ko AaQaar pr doyata kao ]plabQa krnao ka kaya- jaarIrKa. saMbaw ivaBaaga Wara iksaI AaOpcaairk davao kI Anaupisqait maoM yaid eosao davaaoM ik iva<a vaYa- 2008–09 sao laoKaoM maoM na tao sauinaiSicat yaa na taoivacaar ikyaa gayaa hO. ]pyau> p`aiQakrNa Wara ]zae gae davao ko saMdBa- maoM Aakismak doyata hotu ]zae gae AMitma davao ko AaQaar pr kI gayaI gaNanaako Anausaar 1º02 kraoD, Épe ³31 maaca-Ê 2016 Á 0º90 kraoD, Épe´ ka pavaQaana rKa gayaa.

efº Saoyar hstaMtrNa pr sTaMp pBaar ³[- Aa[- ela´ piScama baMgaala ko sTaMp rajasva ko Aitir> Aayau> sao baI esa ela saI AaOr Aao ema DI saI kao [-Aa[- ela kI sahayak kMpinayaaoM ko $p maoM banaanao id [-sTna- [nvaoisTmaoMT\sa ilaimaToD ³[- Aa[- ela´ ko ilae id AaoD,ISaa Kinaja ivakasa kMpnaI ilaimaToD ³Aao emaDI saI´ AaOr id ibasara sTaona laa[ma kMpnaI ilaimaToD ³baI esa ela saI´ maoM Baart ko raYT/pit mahaodya sao SaoyaraoM ko hstaMMtrNa ko saMbaMQa maoM 0º58 kraoD, Épeko ilae maaÐga hO. [sa laonadona pr sTaMp D\yaUTI laagaU nahIM hO AaOr [sako baaro maoM [- Aa[- ela ko paiQaÌt hstaxarI nao idº17 A@tUbarÊ 2012 ko p~ saMº[- Aa[-elaÀeesaÀsTaMp pBaarÀ10–2012À01 Wara pMjaIkrNa ko Aitir> maha inarIxak AaOr sTaMp rajasva ko Aitir> Aayau> kao saUcanaa dI. Aaja kItarIK tk kMpnaI p~ ka kao[- ]<ar na imalanao ko karNaÊ 0º58 kraoD, Épe kI raiSa kao Aakismak doyata ko $p maoM maanaa gayaa hO.

jaIº Aaya kr ³[- Aa[- ela´ ivavaad ko karNa maUlyaaMkna vaYa- 2008–09Ê maUlyaaMkna vaYa- 2009–10Ê maUlyaaMkna vaYa- 2010–11Ê maUlyaaMkna vaYa- 2013–14 va maUlyaaMkna vaYa- 2015–16 ko saMbaMQa maoM 3º98 kraoD, Épe kI raiSa kI Aayakr maaÐga kao jamaa nahIM kI jaa sakI.

ecaº ibaËI kr sao saMbaMiQat ³baI esa ela saI´ Á AaodISaa ibaËI kr AaOr AaodISaa p`vaoSa kr ko saMbaMQa maoM 1º20 kraoD, Épe ³31 maaca- 2016 Á 1º20kraoD, Épe´ kI maaÐgaÊ jaao ApIla ko ivaÉw 0º58 kraoD, Épe ³31 maaca-Ê 2016 Á 0º56 kraoD, Épe´ kI raiSa kao ibaËI kr paiQakrNa ko samaxajamaa kI gayaIÊ SaoYa 0º62 kraoD, Épe ³31 maaca- 2016 Á 0º64 kraoD, Épe´ ka Baugatana ikyaa jaanaa hO.

Aa[-º sTaMp D\yaUTI sao saMbaMiQat ³baI esa ela saI´ Á kula 99º42 kraoD, Épe ³31 maaca-Ê 2016 Á 99º42 kraoD, Épe´ ko davao maoM sao 88º75kraoD, Épe ³31 maaca-Ê 2016 Á 88º75 kraoD, Épe´ kao idº14 janavarI 2011 sao 13 janavarI 2031 tk 20 vaYaao-M ko ilae Knana p+o ko tIsaronavaIkrNa ko tht ?Na ko $p maoM svaIkar nahIM ikyaa gayaa.

jaoº Anya ³baI esa ela saI´ Á i´ idº21 AgastÊ 2014 tarIK ko Anausaar 1º03 kraoD, Épe kI BaivaYya inaiQa davaa hOÊ ii´ hmaoM dI gayaI jaanakarIko AnausaarÊ kMpnaI nao ivaiQak Anaupalana AaOr vaaiYa-k ivaiQak Anaupalana saMbaMQaI p`itvaodna kao sauinaiScat krnao ko ilae kMpnaI nao kdma ]zayaa. vaaiYa-kivaiQak Anaupalana saMbaMQaI p`itvaodna kao maMDla ko samaxa samaIxaa ko ilae p`stut ikyaa gayaa hO. AagaoÊ saUcanaaqa- maQyasqata saMbaMQaI maamalaaoM kI p`gait saosaMbaMiQat p`itvaodna BaI p`stut ikyaa gayaa hO. [sako saaqaÊ ivaivaQa nyaayaalayaaoM maoM maamalaaoM kI p`gait ko saaqa samaya samaya pr ]nakI isqait kao BaI saUicatkrnao ko ilae ek AaMtirk irpaoiTM-ga p`NaalaI BaI p`arMBa kI gayaI. hmaoM spYT ike gae Anausaar nyaayaalaya kI kaya-vaahI maoM saaQaarNa dorI ko karNa maamalaolaMibat hO AaOr yao davao ?Na ko $p maoM svaIÌt nahIM ike gae hOM.

koº sqaanaIya p`aiQakrNaaoM maoM SaoYa ³baI esa ela saI´ Aa[- baI vaOlaI pirvahna Wara idº07 A@tUbarÊ 2012 sao kaya- jaarI krnao kI tarIK tk yaainaidº31 maaca-Ê 2015 tk 0º73 kraoD, Épe kI fOsalaa saunaayaI raiSa pr 15‰ ko ihsaaba sao 0º49 kraoD, Épe ³31 maaca-Ê 2016 Á 0º27 kraoD,Épe´ ka byaaja davaa ikyaa gayaa hO. halaaÐikÊ kMpnaI nao kiqat fOsalao ko saMbaMQa maoM ]ccatr maMca pr ApIla p`stut krnao ka ivacaar ikyaa. phlaosao Kato maoM 0º73 kraoD, Épe ka p`avaQaana rKa gayaa hOÊ laoikna byaaja ko ilae p`avaQaana nahIM rKa gayaa.

183

elaº Anya ³Aao ema DI saI´ i´ ivaivaQa saaMivaiQak p`aiQakrNaaoM sao AayakrÊ ibaËI krÊ ]%pad SaulkÊ saovaa krÊ p`vaoSa kr AaOr Anya sarkarI Saulk kotht maaÐga hOM. Aao ema DI saI ApIlakta- p`aiQakrNa ko samaxa maaÐga ko ivaÉw saMpk- kr rha hO. Anaumaana hO ik [na kaya-vaaihyaaoM ko AMitma pirNaamakMpnaI ko AnaukUla haoMgao AaOr kMpnaI kI iva<aIya pirisqait tqaa p`caalana ko pirNaamaaoM pr iksaI BaI p`kar ka p`Baava nahIM pD,ogaa. ii´ vyaapar ko saamaanyaisqait maoM ]zo maamalao maalaÀsaovaa kI AapUit- ko ilae saMivadakta-AaoM ko davao maQyasqataÀnyaayaalaya maoM laMibat hOM. Aao ema DI saI tk-saMgat $p sao AaSaakrta hO ik [na ivaiQak kar-vaa[yaaoM kI pUNa-tÁ samaaiPt pr AaOr inaQaa-irt ike jaanao pr yao kMpnaI ko iht maoM haoMgao AaOr [sasao kMpnaI ko p`caalana yaaiva<aIya isqait pr iksaI BaI p`kar ko p`itkUla p`Baava nahIM pD,ogaa.

emaº sqaanaIya p`aiQakr ko samaxa ]plabQa SaoYa ³Aao ema DI saI´Á vasaUlaI ko tht Kana va Kinaja ³ivakasa va ivainamaya´ AiQainayamaÊ 1957 kIQaara 21 kI ]p Qaara ³5´ ko AQaIna 5395º40 kraoD, Épe ³31 maaca- 2016 Á 5395º40 kraoD, Épe´ ko ilae CÁ KanaaoM ko saMbaMQa maoM kanaUnaIp`aiQakrNa ko bagaOr Aaraoipt ike jaanaovaalaI KinajaaoM kI kImataoM ko tht DI DI emaÊ jaoDa saik-la sao p`aPt maaÐga saiht 5Ê650º18 kraoD, Épe ko ?Nakao Aao ema DI saI ko ivaÉw davaaoM kao svaIkar nahIM ike gae. ]pyau-> maaÐga ko ivaÉw kMpnaI nao Baart sarkar ko Kana maM~alaya ko punarIxaNap`aiQakrNa ko samaxa sqagana AadoSa ko ilae Aavaodna dja- ikyaa. nyaayaalaya ko inaNa-ya ko AnausaarÊ jaya baalaajaI ka davaa 3º80 kraoD, Épe tk kmaikyaa gayaa. id AaodIsaa BaUima saMskrNa AiQainayama ko saMSaaoQanaaoM ko Avalaaokna maoMÊ caMpuAa ko ]p–ijalaaQaISa nao kMpnaI ko ivaÉw Ap`aiQaÌt $p sao maOdanapr p+a p`aPt 10º79 ekD, kI BaUima kao Ap`aiQaÌt kbjaa krnao ka Aaraop krto hue ek naaoTIsa jaarI ikyaa AaOr ]samaoM Aaraop ikyaa ik yah BaUimaAaidvaasaI ka hO AaOr [sako AaQaar pr rajasva inarIxak nao Aao ema DI saI sao [sa BaUima kao KalaI krnao ka AadoSa idyaa. kMpnaI nao Aitir> ijalaanyaayaaQaISa ko samaxa ApIla dja- ikyaaÊ laoikna ApIla svaIÌt nahIM ikyaa gayaa. ApOlaÊ 1999 ko daOranaÊ kMpnaI nao ek irT Aavaodna dja- ikyaa tqaaAagao ko AadoSa tk BaUima kbjaa ko saMbaMQa maoM yaqaaisqait kao banaae rKnao ko ilae AaodISaa ko maananaIya ]cca nyaayaalaya sao sqagana AadoSa p`aPt ikyaa.kao[- ivainaid-YT doyata sauinaiScat nahIM kI jaa sakI.p`itbawtaeÐ ³Épe kraoD,ao M mao M´

31 maaca- 2017 31 maaca- 2016 1 Ap`Ola 2015pUÐjaI Kato sao saMbaMiQat inaYpaidt kI jaanaovaalaI AaOr ]plabQa nahIM kIgayaI saMivadaAaoM kI p`a@kilat raiSa 5,715.52 6,172.26 5,520.20

kula 5,715.52 6,172.26 5,520.20

41 inavaoSakaoM kI [-i@vaTI gaNanaa ³Épe kraoD,aoM maoMnaa oT 31 maaca- 2017 31 maaca- 2016 1 Ap`Ola 2015

saMyau> ]Vma maoM svaaima%va naIcao ³e´ doKoM 3.47 0.20 0.10

sahayak kMpinayaaoM maoM svaaima%va naIcao ³baI´ doKoM 476.57 438.54 371.08

e saMyau> ]Vmai irna maa^yala forao- elaa^yasa p`a[vaoT ilaimaToD ek saMyau> vyavasqaa hOÊ ijasamaoM samaUh kao saMyau> inayaM~Na AaOr 50‰ svaaima%va hO.yah p`mauKtÁ forao-

maOMganaIja AaOrisailakao maOMganaIja kI AapUit- sao saMbaMiQat hO.irna maa^yala nao ek Alaga saMsqaa ko $p maoM gaizt hO AaOr samaUh kao saMsqaa kI inavalapirsaMpi<ayaaoM maoM ihssaa hO.tdnausaar samaUh kI [sa svaaima%va kao ek saMyau> ]Vma ko $p maoM vagaI-Ìt ikyaa gayaa hO.kMpnaI nao pcaalana Sau$ nahIM kI.inamnailaiKt saarNaI maoM irna maa^yala forao- elaa^ya p`a[vaoT ilaimaToD kI iva<aIya jaanakarI dI gayaI hO AaOr saMsqaa maoM samaUh kI svaaima%va kI Aga`saairtraiSa idKayaI gayaI hO.

³Épe kraoD,ao M mao M´31 maaca- 2017 31 maaca- 2016 1 Ap`Ola 2015

svaaima%va ka p`itSat 50% 50% 50%

gaOr–caalaU pirsaMpi<ayaaÐ 1.67 1.68 1.68

caalaU pirsaMpi<ayaaÐ ³nakd AaOr nakd samaana saiht´– 31 maaca- 2017 Á 0º03 kraoD, ÉpeÊ ³31 maaca- 2016 Á0º30 kraoD, ÉpeÊ 1 ApOla 2015 Á 0º29 kraoD, Épe´) 0.03 0.33 0.32

gaOr–caalaU doyatae - - -

caalaU doyataeÐ ³caalaU iva<aIya doyataAaoM ko Alaavaavyaapar doya AaOr Anya iva<aIya doyataeÐ va p`avaQaana– 31 maaca- 2017Á SaUnya ÉpeÊ ³31 maaca- 2016ÁSaUnya ÉpeÊ 1 ApOla 2015Á SaUnya Épe ) (1.56) (1.81) (1.81)

inavala pirsaMpi<ayaa Ð 0.15 0.20 0.19

samaUh kI inavala pirsaMpi<ayaaoM ka ihssaa ³50‰´ 0.07 0.10 0.10

saMyau> ]Vma mao M Aga`saairt svaaima%va kI raiSa 0.07 0.10 0.10

184

³kraoD,, Épe mao M´31 maaca- 2017 31 maaca- 2016

rajasva - -

byaaja Aaya 0.01 0.03

maUlyah/asa AaOr pirSaaoQana vyaya 0.01 0.01

Aayakr vyaya - -

laaBa (0.05) 0.01

Anya samaga` Aaya - -

kula samaga` Aaya (0.05) 0.01

laaBa maoM samaUh ka ihssaa ³50‰´ (0.03) 0.00

Anya samaga Aaya maoM samaUh ka ihssaa ³50‰´ - -

kula samaga Aaya ko samaUh ka ihssaa ³50‰´ (0.03) 0.00

ii´ Aar Aa[- ena ela pvariga`D TI ela TI p`a[vaoT ilaimaToD ³Aar pI TI pI ela´ ek saMyau> vyavasqaa hOÊ ijasamaoM samaUh ka saMyau> inayaM~Na AaOr 50‰ svaaima%vahO. iva<a vaYa- 2015–16 maoM Aar pI TI pI ela ka gazna ikyaa gayaa AaOr vaYa- 2018 ko AMt tk ]%padna Sau$ haonao ka Anaumaana hO. T/a^saimaSana laa[na Ta^varmaOnaufO@cairMga yaUinaT ³AnausaMQaana va ivakasa saiht´ kI sqaapnaa ko ilae [sao gaizt ikyaa gayaa hO. Aar pI TI pI ela Baart AaOr ivadoSaaoM ko ivaivaQa ga`ahkaoMkao AapUit- krnao ko ilae T/a^saimaSana laa[na Ta^var ka ivainamaa-Na krogaa.

³Épe kraoD,ao M mao M´31 maaca- 2017 31 maaca- 2016 1 Ap`Ola 2015

svaaima%va ka p`itSat 50% 50% -

gaOr–caalaU pirsaMpi<ayaaÐ 7.69 0.65 -

caalaU pirsaMpi<ayaaÐ ³nakd va nakd samaanaaMtr saiht´– 31 maaca- 2017 Á 0º16 kraoD, Épe³31 maaca- 2016Á 0º17 kraoD,Ê 1 ApOla 2015 Á É SaUnya´ 0.16 0.17 -

gaOr–caalaU doyataeÐ - - -

caalaU doyataeÐ ³caalaU iva<aIya doyataeÐAnya vyaapar doya AaOr Anya iva<aIya doyataeÐ va p`avaQaanaaoM kao CaoD,kr– 31 maaca- 2017 Á É SaUnya³31 maaca- 2016 Á É SaUnya kraoD,Ê 1 ApOla 2015 Á É SaUnya´ (1.05) (0.62) -

inavala pirsaMpi<ayaa Ð 6.80 0.20 -

inavala pirsaMpi<ayaaoM maoM samaUh ka ihssaa ³50‰´ 3.40 0.10 -

saMyau> ]Vma mao M Aga`saairt svaaima%va kI raiSa 3.40 0.10 -

³Épe kraoD,ao M mao M´31 maaca- 2017 31 maaca- 2016

rajasva - -

maUlyah/asa AaOr pirSaaoiQat vyaya - -

byaaja Aayabyaaja vyayaAayakr vyaya - -

laaBa - -

Anya samaga` Aaya - -

kula samaga` Aaya - -

laaBa maoM samaUh ka ihssaa ³50‰´ - -

Anya samaga Aaya maoM samaUh ka ihssaa ³50‰´ - -

kula samaga` Aaya mao M samaUh ka ihssaa ³50‰´ - -

185

baIº sahayak[MTrnaoSanala kaola vaoMcasa- ilaimaToD ³Aa[- saI vaI ela´ kI sqaapnaa ivaSaoYa p`yaaojana maaQyama ko $p maoM kaoyalaa AapUit- kao sauinaiScat krnao ko ilae ivadoSaIkaoyalaa KdanaÀblaa^k ko AiQaga`hNa hotu kI gayaI.inamnailaiKt tailaka Aa[- vaI ela kI iva<aIya jaanakarI AaOr saMsqaa maoM samaUh kI Agasaairt byaaja raiSa ko baaro maoM BaI spYT krtI hO. ³Épe kraoD,aoM maoM

31 maaca- 2017 31 maaca- 2016 1 Ap`Ola 2015svaaima%va ka p`itSat 26.47% 26.49% 24.80%

gaOr–caalaU pirsaMpi<ayaaÐ 2,217.58 2,135.70 1,861.28

caalaU pirsaMpi<ayaaÐ ³nakd va nakd samaanaaMtr saiht´– 31 maaca- 2017Á 45º47 kraoD, ÉpeÊ 31 maaca- 2016 Á4º80 kraoD, ÉpeÊ 1 Ap`Ola 2015 Á 34º11 kraoD, Épe´ 88.13 60.76 91.33

gaOr–caalaU doyataeÐ (14.59) (20.35) (28.79)

caalaU doyataeÐ ³caalaU iva<aIya doyataeÐAnya vyaapar doya AaOr Anya iva<aIya doyataeÐ va pavaQaanaaoM kao CaoD,kr– 31 maaca- 2017 Á É SaUnya³31 maaca- 2016 Á É SaUnya kraoD,Ê 1 ApOla 2015 Á É SaUnya´´ (248.55) (264.50) (92.26)

Saoyar Aavaodna raiSa AabaMTna ko ilae laMibat (180.00) (193.70) (335.20)

inavala pirsaMpi<ayaa Ð 1,862.58 1,717.92 1,496.36

inavala pirsaMpi<ayaaoM maoM samaUh ka ihssaa 476.57 438.54 371.08

sahayak mao M Aga`saairt svaaima%va kI raiSa 476.57 438.54 371.08

³Épe kraoD,ao M mao M´31 maaca- 2017 31 maaca- 2016

rajasva - -

maUlyah/asa AaOr pirSaaoQana vyaya 0.13 0.08

byaaja Aaya 0.65 1.01

byaaja vyaya 89.91 6.15

Aayakr vyaya 0.40 -

laaBaÀ³haina´ (67.33) (433.56)

Anya samaga` Aaya 3.26 108.80

kula samaga` Aaya (64.06) (324.76)

laaBaÀ³haina´ maoM samaUh ka ihssaa (17.82) (114.87)

Anya samaga` Aaya maoM samaUh ka ihssaa 0.86 28.83

kula samaga` Aaya mao M samaUh ka ihssaa (16.96) (86.04)

4 2 ga Or–inaya Mi~t byaajaiksaI AMtr samaUh inaYkasanaaoM ko pUva- ena saI Aa[- saamagaI kI samaUh ko sahayak kMpnaI sao saMbaMiQat jaanakarI inamnailaiKt saarNaI maoM pstut ikyaa gayaa hO.

[-sTna- [nvaoisTmao MT\sa ilaimaToD ³Épe kraoD,ao M mao M´ivavarNa 31 maaca- 2017 31 maaca- 2016 1 ApOla 2015ena saI Aa[- p`itSat 49% 49% 49%

gaOr–caalaU pirsaMpi<ayaaÐ 129.99 141.85 140.10

caalaU pirsaMpi<ayaaÐ 872.98 859.79 833.82

gaOr–caalaU doyataeÐ (30.04) (27.72) (24.37)

caalaU doyataeÐ (208.81) (197.24) (165.79)

inavala pirsaMpi<ayaa Ð 358.20 364.83 369.13

sahayak kMpinayaaoM kI Kato pustkaoM maoM ena saI Aa[- 405.92 411.86 414.63

ena saI Aa[- ko sa`aot janya inavala pirsaMpi<ayaaÐ 581.44 590.62 595.50

rajasva 97.89 107.74 -

laaBa (10.34) (5.37) -

Anya samaga` Aaya (0.74) 0.16 -

kula samaga` Aaya (11.08) (5.21) -

ena saI Aa[- kao AabaMiTt laaBa (7.91) (4.09) -

ena saI Aa[- kao AabaMiTt Anya samaga` Aaya (0.54) 0.12 -

ena saI Aa[- kao AabaMiTt kula samaga` Aaya (8.46) (3.97) -

p`caalana kaya-klaapaoM sao nakd p`vaah ³p`yau>´ 4.12 18.53 -

inavaoSa kaya-klaapaoM maoM nakd p`vaah ³p`yau>´ 50.27 (12.01) -

iva<aIya kaya-klaapaoM sao nakd p`vaah ³p`yau>´ (0.57) (0.62) -

nakd va nakd samaanaaMtrao M mao M inavala vaRiw ³kmaI´ 53.81 5.90 -

186

43º idº8 nava Mbar 2016 sa o idº30 idsa Mbar 2016 tk kI AvaiQa ko da Orana rKo gae AaOr la ona–dona ike gae ivainaid-YTbaOMk naaoT ka ivavarNa (`)

ivavarNa esa baI ena esa* Anya ivamaud`IÌt naaoT kula

idº8 navaMbar 2016 kao haqa maoM SaoYa nakd³Agadaya nakd kao CaoD,kr´ 214,000 200,232 414,232

jaaoD,oÁ svaIÌt p`aiPtyaaеµ 83,000 117,428,375 117,511,375

GaTaeÐ Á Anaumait p`aPt Baugatana (500) (97,672,143) (97,672,643)

GaTaeÐÁ baOMk maoM jamaa kI gayaI raiSa (296,500) (19,705,473) (20,001,973)

idº31 idsaMbar 2016 kao haqa maoM SaoYa nakd - 250,991 250,991

µ ‘ivainaid-YT baOMk naaoT’ ka Aqa- Aaiqa-k kaya-klaap ivaBaagaÊ iva<a maM~alayaÊ Baart sarkar ko idº8 navaMbarÊ 2016 kI AiQasaUcanaa esa Aaoº3407³[- kIAiQasaUcanaa maoM ide gae Anausaar hO.µµ kma-caarI AaOr Asptala p`aiPtyaaoM kao idyaa gayaa Kca- na ikyaa gayaa Aga`daya Aiga`ma kI vaapsaI saiht svaIÌt p`aiPtyaaÐ.saUcanaa Á ]pyau-> maoM Anya paiT-yaaoM Wara nakd ko $p maoM Qaark kMpinayaaoM ko Kato maoM p`%yaxa $p sao p`iSaxaNa Saulk AaOr saMpdaÀAitiqa gaRh Aaid ko $p maoMjamaa raiSa Saaimala nahIM hO.

44º saMbaw paiT-yaaÐeº saMbaMiQat paiT-yaaÐ kI saUcaI AaOr saMbaMQa ka p`kar

… maoM Qaark ko $p maoM

saMbaMiQat paTI- ka naama saMbaMQa ka p`kar doSa 31 maaca- 2017 31 maaca- 2016[-sTna- [nvaosTmaoMT\sa ilaimaToD ([- Aa[- ela) sahayak Baart 51% 51%

AaoidSaa Kinaja ivakasa inagama [-Aa[-ela ka sahayak Baart 50% 50%

id ibasara sTaona laa[ma kMpnaI ilaimaToD [-Aa[-ela ka sahayak Baart 50% 50%

id baaoro-Aa kaola kM ilaimaToD ³pirsamaapna maoM [-Aa[-ela ka sahayak Baart 50% 50%

irnamaa^yala forao- elaa^ya p`a[vaoT ilaimaToD saMyau> ]Vma Baart 50% 50%

AarAa[-enaela pavarigaD TIelaTI paºilaº saMyau> ]Vma Baart 50% 50%

[MTrnaoSanala kaola vaoMcasa- paºilaº³Aa[-saIvaIela sahayak Baart 26% 26%

imanaasa Do baoMgaa ilaimaToD Aa[-saIvaIela ka saMyau> ]Vma maairSasa - -

baI–Iº idº31 maaca- 2017 ko Anausaar p`mauK p`baMQana vyai>

saMbaMiQat paTI- ka naama saMbaMQa ka p`karEaI paonnapilla maQausaUdna AQyaxa–sah–pbaMQa inadoSakEaI pI saI mahapa~a inadoSak ³piryaaojanaa´EaI DI ena rava inadoSak ³pcaalana´EaI p`baIr rayacaaOQarI inadoSak ³vaaiNajya´EaI ikSaaor caMd` dasa inadoSak ³kaima-k´

baI–IIº idº31 maaca- 2017 ko Anausaar svatM~ inadoSaksaMbaMiQat paTI- ka naama saMbaMQa ka p`karEaI esa ko EaIvaastva svatM~ inadoSakEaI esa ko imaEaa svatM~ inadoSakEaI ko ema pd\manaaBana svatM~ inadoSakEaI saunaIla gauPta svatM~ inadoSak

saIº saovaainavaRi<a ko pScaat samaUh kI yaaojanaaeÐsaMbaMiQat paTI- ka naama d oSaAar Aa[- ena ela kma-caarI samaUh ]pdana inaiQa nyaasa BaartivaSaaKp+Nama sTIla p`ajao@T kma-caarI BaivaYya inaiQa nyaasa BaartAar Aa[- ena ela ko kma-caarI AiQavaiYa-ta laaBa inaiQa nyaasa Baart

187

DIº samaaPt vaYa- ko daOrana saMbaMiQat paiT-yaao M ko saaqa laona–dona ³Épe kraoD,ao M mao M´saMbaMiQat paTI- ka naama laona–dona kI p`Ìit 31 maaca- 2017 31 maaca- 2016[MTrnaoSanala kaola vaoMcasa- pa[vaoT ilaimaToD³Aa[-saIvaIela´ [-i@vaTI Saoyar kI p`aiPt 55.00 279.96

AarAa[-enaela pavarigaD TIelaTI pa[vaoT ilaimaToD [-i@vaTI Saoyar kI paiPt 3.30 0.10

AarAa[-enaela pavarigaD TIelaTI pa[vaoT ilaimaToD Saoyar pUÐjaI ko Aigama ka Baugatana 3.30 0.10

[MTrnaoSanala kaola vaoMcasa- pa[vaoT ilaimaToD³Aa[-saIvaIela´ Saoyar pUÐjaI ko Aiga`ma ka Baugatana 40.00 95.80

[MTrnaoSanala kaola vaoMcasa- pa[vaoT ilaimaToD³Aa[-saIvaIela´ vasaUlaI krnao yaaogya vaotna 0.40 0.66

[MTrnaoSanala kaola vaoMcasa- pa[vaoT ilaimaToD³Aa[-saIvaIela´ pitpUit- ike gae vaotna 0.87 0.56

irnamaa^yala forao- elaa^ya p`a[vaoT ilaimaToD Aiga`ma kI vaapsaI 0.25 -

imanaasa Do baoMgaa ilaimaToDa Ëya 20.74 44.46

imanaasa Do baoMgaa ilaimaToDa ivalaMba SaulkÀpoYaNa 0.04 0.08

Aar Aa[- ena ela kma-caarI samaUh ]pdana inaiQa nyaasa nyaasa kao Baugatana 1.60 11.31

ivaSaaKp+Nama sTIla p`ajao@T kma-caarIBaivaYya inaiQa nyaasa nyaasa kao Baugatana 135.17 124.89

Aar Aa[- ena ela ko kma-caarI AiQavaiYa-talaaBa inaiQa nyaasa nyaasa kao Baugatana 6.83 6.83

[-º SaoYa bakae ³AsaMrixat va AcCa maanaa gayaa´ ³Épe kraoD,ao M mao M´saMbaMiQat paTI- ka naama ivavarNa 31 maaca- 2017 31 maaca- 2016[MTrnaoSanala kaola vaoMcasa- ³pa[vaoT´ ilaimaToD sahyaaoga maoM inavaoSa ³laagat´ 336.36 281.36

AarAa[-enaela pavarigaD TIelaTI pa[vaoT ilaimaToD saMyau> ]Vma maoM inavaoSa ³laagat´ 3.40 0.10

irnamaa^yala forao- elaa^ya p`a[vaoT ilaimaToD saMyau> ]Vma maoM inavaoSa ³laagat´ 0.10 0.10

[MTrnaoSanala kaola vaoMcasa- ³pa[vaoT´ ilaimaToD Saoyar ko ilae Aigama 40.00 55.00

irnamaa^yala forao- elaa^ya p`a[vaoT ilaimaToD Anya iva<aIya pirsaMpi<ayaaÐ 1.21 1.46

[MTrnaoSanala kaola vaoMcasa- ³pa[vaoT´ ilaimaToD Anya iva<aIya pirsaMpi<ayaaÐ 0.10 0.50

[MTrnaoSanala kaola vaoMcasa- ³pa[vaoT´ ilaimaToD Anya iva<aIya doyata 0.07 -

imanaasa Do baoMgaa ilaimaToDa doya yaaogya raiSa 3.23 0.08

Aar Aa[- ena ela kma-caarI samaUh ]pdana inaiQa nyaasa Anya iva<aIya doyataÀpirsaMpi<a 13.99 (11.86)

ivaSaaKp+Nama sTIla pajao@Tkma-caarI BaivaYya inaiQa nyaasa Anya iva<aIya doyata 11.57 10.92

Aar Aa[- ena ela ko kma-caarI AiQavaiYa-talaaBa inaiQa nyaasa Anya iva<aIya doyata 0.57 0.57

saUcanaa :

ivavarNa 31 maaca- 2017 31 maaca- 2016SaoYa bakayaI raiSa sao saMbaMiQatsaMdohaspd ?Na ko ilae p`avaQaana Sa U nya SaUnya

efº p`mauK p`baMQana vyai>yaaoM kao p`d<a p`itkr va baOzk Saulk ³Épe kraoD,ao M mao M´

ivavarNa 31 maaca- 2017 31 maaca- 2016svalpavaiQa kma-caarI laaBa 1.48 1.80

saovaainavaRi<a ko pScaat ko laaBa 0.24 0.27

Anya dIGaa-vaiQa laaBa 0.26 0.39

svatM~ inadoSakaoM kao p`d<a baOzk Saulk 0.21 0.12

2.19 2.58

188

45º p`caalana saMvaga-

e º saMvagaI-krNa ko ilae AaQaar

ek p`caalana saMvaga- vyaapar kaya-klaapaoM sao saMbaMiQat samaUh ka ek GaTk hOÊ ijasamao rajasva ka Aja-na AaOr vyaya Saaimala hO. [samaoM samaUh ko Anya GaTkaoMmaoM sao iksaI ek ko saaqa laona–dona saMbaMQa hO AaOr rajasva va vyaya Saaimala hOM. [sako ilae Alaga sao iva<aIya jaanakarI ]plabQa haota hO. Qaark kMpnaIko mau#ya kaya-palak AiQakarI ³saI [- Aao Wara inayaimat $p sao saBaI p`caailat saMvagaao-M ko pirNaamaaoM kI samaIxaa kI jaatI hOÊ taik saMvagaao-M kao saMsaaQanaaoMko AabaMTna tqaa ]nako inaYpadna ko AaMklana ko saMbaMQa maoM inaNa-ya ilayaa jaa sako.

samaUh maoM naIcao vaiNa-tanausaar dao irpaoT- krnao yaaogya saMvaga- hOÊ jaao samaUh ko mau#ya kaya-karI vyaapar [ka[yaaÐ hOM. [na vyaapar [ka[yaaoM Wara ivaivaQa saovaaeÐp`dana kI jaatI hOM AaOr ]nakI vyavasqaa Alaga sao kI jaatI hOÊ @yaaoMik ]nako ilae Alaga–Alaga p`aOVaoigakI evaM baajaar kaya-naIit kI ja$rt hOM. p`%yaokvyaapar [ka[- ko ilaeÊ Qaark kMpnaI ko saI [- Aao Wara kma sao kma itmaahI vaar AaMtirk p`baMQana p`itvaodnaaoM kI samaIxaa kI jaatI hO.

p`%yaok samaUh ko irpaoT- krnao yaaogya saMvagaao-M maoM p`caalana kI isqait sao saMbaMiQat ivavarNa [sa p`kar hOMÁ

irpaoT- donao yaaogya saMvaga- p`caalana

[spat ]%pad [spat ]%padao M kI tOyaarI

Anya Knana va inavaoSa kaya-klaap

baI irpaoT- donao yaaogya saMvagaao - M sao saMbaMiQat jaanakarI

p`%yaok irpaoT- donao yaaogya saMvaga- ko pirNaama sao saMbaMiQat jaanakarI naIcao dI gayaI hO. samaUh ko mau#ya kaya-palak AiQakarI Wara kI gayaI inaYpadna koAaMtirk p`baMQana p`itvaodna maoM Saaimala ike gae Anausaar inaYpadna kao saMvaga- laaBa ³kr pUva- ko AaQaar pr gaNanaa kI jaatI hO. p`baMQana maanata hO ik[na ]VaogaaoM maoM pcaalana krnaovaalao Anya saMsqaaAaoM sao saMbaMiQat inaid-YT saMvagaao-M ko maUlyaaMkna sao [sa jaanakarI jyaadatr maola Kata hO. pbaMQana ko [saI ivaSvaasako Anausaar saMvaga- laaBa kao dRiYT maoM rKto hue inaYpadna kI gaNanaa kI jaatI hO. AMtr–saMvaga- kImataoM ka inaQaa-rNa Apnao inayaM~Na ko AaQaar pr ikyaajaata hO.

31 maaca- 2017 kao samaaPt vaYa-

ivavarNa [spat ]%pad Anya kula

saMvaga- rajasva Á

– baa*ya rajasva 12,418.74 97.89 12,516.62

AMtr–xao~ rajasva - (5.56) (5.56)

kula xao~ rajasva 12,418.74 92.33 12,511.07

Aayakr ko pUva- saMvaga- laaBa ³haina´ (1,708.34) (3.95) (1,712.29)

Aayakr ko pUva- Saaimala saMvaga- laaBa ³haina´ Á

byaaja rajasva 65.17 0.02 65.19

byaaja vyaya (767.74) (0.25) (767.99)

maUlyah/asa AaOr pirSaaoQana (658.86) (5.07) (663.93)

[-i@vaTI kI gaNanaa ike gae inavaoSaaoM ka laaBa ³haina´ maoM ihssaa (17.85) - (17.85)

Anya saamaga`I gaOr–nakd mad Á

– gaOr–iva<aIya pirsaMpi<ayaaoM maoM haina ka h/asa - - -

– gaOr–iva<aIya pirsaMpi<ayaaoM sao saMbaMiQat h/asa haina kI vaapsaI - - -

saMvaga- pirsaMpi<ayaaÐ 28,770.04 1,002.97 29,773.01

saMvaga- pirsaMpi<ayaaoM maoM samaoikt Á

[-i@vaTI pwit ko ]pyaaogaaqa- inavaoSaaoM kI gaNanaa 480.04 - 480.04

vaYa- ko daOrana pUÐjaI vyaya 2,456.07 0.15 2,456.22

saMvaga- doyataeÐ 20,271.72 238.87 20,510.59

189

31 maaca- 2016 kao samaaPt vaYa- ³Épe kraoD,aoM maoM´ivavarNa [spat ]%pad Anya kulasaMvaga- rajasva Á– baa*ya rajasva 10,163.03 107.74 10,270.77

– AMtr–saMvaga- rajasva (4.74) (4.74)

kula saMvaga- rajasva 83,890.74 1,520.42 10,266.04

Aaya kr pUva- saMvaga- laaBa ³haina´ (1,816.69) 3.36 (1,813.33)

Aaya kr pUva- maoM Saaimala saMvaga- laaBa ³haina´Ábyaaja rajasva 94.63 0.04 94.66

byaaja vyaya (676.27) (1.28) (677.54)

maUlyah/asa AaOr pirSaaoQana (365.66) (7.07) (372.73)

[-i@vaTI kI gaNanaa ike gae inavaoSaaoM ka laaBa ³haina´ maoM ihssaa (114.87) - (114.87)

Anya saamaga`I gaOr–nakd mad Á -

– gaOr–iva<aIya pirsaMpi<ayaaoM maoM haina ka h/asa - - -

– gaOr–iva<aIya pirsaMpi<ayaaoM sao saMbaMiQat h/asa haina kI vaapsaI - - -

saMvaga- pirsaMpi<ayaaÐ 25,780.31 1,001.64 26,781.95

saMvaga- pirsaMpi<ayaaoM maoM Saaimala Á[-i@vaTI pwit ko ]pyaaogaaqa- inavaoSaaoM kI gaNanaa 438.74 - 438.74

vaYa- ko daOrana pUÐjaI vyaya 2,085.48 1.94 2,087.42

saMvaga- doyataeÐ 15,965.84 225.00 16,190.84

saI BaartIya laoKakrNa maanak kI gaNanaa ko ilae irpaoT- krnao yaaogya saMvagaao - M sao saMbaMiQat jaanakarI ka imalaap ³Épe kraoD,aoM maoM´

ivavarNa 31 maaca- 2017 31 maaca- 2016i º rajasva

irpaoT- krnao yaaogya saMvaga- ko ilae kula rajasva 12,511.07 10,266.04

Anya saMvagaao-M ko ilae rajasva - -

AMtr–saMvaga- rajasva ka inaYkasana 5.56 4.74

samaoikt rajasva 12,516.62 10,270.77

i iº kr pUva- laaBairpaoT- krnao yaaogya saMvaga- ko ilae kr pUva- kula laaBa (1,712.29) (1,813.33)

Anya saMvagaao-M ko ilae kr pUva- laaBa - -

AMtr–saMvaga- laaBa ka inaYkasana - -

gaOr–AabaMiTt raiSa Á– inagaimat vyaya - -

inayaimat p`caalana sao kr pUva- samaoikt laaBa (1,712.29) (1,813.33)

i i iº pirsa Mpi<ayaa ÐirpaoT- krnao yaaogya saMvagaao-M ko ilae kula pirsaMpi<ayaaÐ 29,773.01 26,781.95

Anya saMvagaao-M ko ilae pirsaMpi<ayaaÐ - -

gaOr AabaMiTt raiSa - -

samaoikt kula pirsaMpi<ayaaÐ 29,773.01 26,781.95

ivº doyataeÐirpaoT- krnao yaaogya saMvagaao-M ko ilae kula doyataeÐ 20,510.59 16,190.84

Anya saMvagaao-M ko ilae doyataeÐ - -

gaOr AabaMiTt raiSa - -

samaoikt kula doyataeÐ 20,510.59 16,190.84

v. Anya saamaga`I mad

190

idº31 maaca-Ê 2017 (` kraoD,ao M mao M)

ivavarNa irpaoT-baula KMD kula samaayaa ojana samaoikt kula

byaaja rajasva 64.26 0.92 65.19

byaaja vyaya (768.92) 0.92 (767.99)

vaYa- ko daOrana pUÐjaI vyaya 2,456.22 - 2,456.22

maUlyah/asa AaOr pirSaaoQana vyaya (663.93) - (663.93)

gaOr–iva<aIya pirsaMpi<ayaaoM pr h/aisat haina - - -

gaOr–iva<aIya pirsaMpi<ayaaoM pr h/aisat haina ka p`itvat-na - - -

idº31 maaca-Ê 2016 (` kraoD,ao M mao M)ivavarNa irpaoT-baula KMD kula samaayaa ojana samaoikt kula

byaaja rajasva 94.23 0.44 94.66

byaaja vyaya (677.98) 0.44 (677.54)

vaYa- ko daOrana pUÐjaI vyaya 2,087.42 - 2,087.42

maUlyah/asa AaOr pirSaaoQana vyaya (372.73) - (372.73)

gaOr–iva<aIya pirsaMpi<ayaaoM pr h/aisat haina - - -

gaOr–iva<aIya pirsaMpi<ayaaoM pr h/aisat haina ka p`itvat-na - - -

D I p`mauK ga`ahksamaUh ko [spat ]%padaoM ko iksaI ga`ahk sao AaOr Anya KMDaoM sao p`aPt rajasva irpaoT- ike gae kula rajasva ko 10‰ sao AiQak nahIM hOÊ AtÁ p`baMQanamaanata hO ik p`kTna ko ilae kao[- p`mauK ga`ahk nahIM hO.

46 BaartIya laoKakrNa maanak ko pirvat-nakala ka spYTIkrNalaoKakrNa naIit ko naaoT 2 maoM ]wRt AnausaarÊ yao BaartIya laoKakrNa maanak ko Anausaar tOyaar ike gae samaUh ko phlao samaoikt iva<aIya ivavarNa hOM.idº31 maaca-Ê 2016 kao samaaPt vaYa- ko ilaeÊ samaUh nao kMpnaI ³laoKakrNa maanakaoM inayamaÊ 2006Ê AiQainayama kI Qaara 133 ko tht AiQasaUicat AaOrAiQainayama sao saMbaMiQat Anya p`avaQaanaaoM ³‘pUva- jaI e e pI’´ ko Anausaar tOyaar ike gae hOM.naaoT 2 maoM banaayaI gayaI laoKakrNa naIityaaoM kao idº31 maaca-Ê 2016 kao samaaPt tulanaa%mak jaanakarI AaOr pirvat-na kala kI tarIK yaaina idº1 ApOlaÊ2015 tk ko BaartIya laoKakrNa maanak ko Anausaar samaoikt tulana p~ ka p`arMBa saiht idº31 maaca-Ê 2017 kao samaaPt vaYa- ko samaoikt iva<aIyaivavarNa tOyaar krnao maoM p`yau> ikyaa gayaa hO.BaartIya laoKakrNa maanak ko Anausaar idº1 ApOlaÊ 2015 tk ko samaoikt tulana p~ tOyaar krnao maoM AaOr idº31 maaca-Ê 2016 kao samaaPt vaYa- ko ilaetulanaa%mak jaanakarI p`stut krnao maoMÊ samaUh nao ipClao jaI e e pI ko Anausaar irpaoT- ike gae puranao samaoikt iva<aIya ivavarNa ka samaayaaojana ikyaa hO.[sa naaoT sao spYT haota hO ik samaUh Wara puranao jaI e e pI pwit ko Anausaar tOyaar ike gae [sako iva<aIya ivavarNaaoM kao punaÁ p`stut krnao maoM p`mauKsamaayaaojana ikyaa gayaa hOÊ AaOr iksa p`kar puranao jaI e e pI pwit sao BaartIya laoKakrNa maanak ko p`yaaoga sao pirvat-na kala ka p`Baava samaUh kosamaoikt iva<aIya isqaitÊ iva<aIya inaYpadna tqaa nakd p`vaah kao p`Baaivat ikyaa hO.]zae gae ivaklPa CUT AaOr Ainavaaya- Apvaad[na iva<aIya ivavarNaaoM kI tOyaar krto samaya samaUh nao inamnasaUicat ivaklp CUT AaOr Ainavaaya- ApvaadaoM ko ilae Aavaodna pstut ikyaa.eº ]zae gae ivaklp CUT1º vyaapar saMyaa ojanaBaartIya laoKakrNa maanak 101 ko AnausaarÊ kao[- saMsqaa pirvat-na kala kI tarIK ko pUva- ike gae vyaapaar saMyaaojanaaoM kao punaÁ nahIM krnao ko ivaklpka cayana kr sakta hO. yaid saMsqaa pirvat-na kala kI tarIK ko pUva- banaae gae vyaapar saMyaaojanaaoM ko baaro maoM punaÁ]llaoK krtI hO taoÊ vah saBaI baadko vyaapar saMyaaojanaaoM kao punaÁ ]illaiKt krnao ko saaqa hI ]sa tarIK sao samaoikt iva<aIya ivavarNa BaartIya laoKakrNa maanak 110 laagaU haota hO. samaUhnao pUva- ko vyaapar saMyaaojanaaoM ko ilae BaartIya laoKakrNa maanak 103 ka cayana nahIM ikyaa AtÁ puranao jaI e e pI ko tht saaK pr kao[- pBaava nahIM pD,a.2º saMyaM~ AaOr ]pskrÊ pUÐjaIgat jaarI kaya- AaOr AmaUt- pirsaMpi<ayaaÐBaartIya laoKakrNa maanak 101 ko Anausaar kao[- ek saMsqaa inamnailaiKt ka cayana kr sakta hO Ái´ pirvat-na kala kI tarIK kao saMpda madÊ saMyaM~ AaOr ]pskr ka ]icat maUlya inaQaa-rNa AaOr ]sa tarIK kao maanaI gayaI laagat ko $p maoM ]sa ]icat maUlya ka ]pyaaoga.

191

ii´ pirvat-na kala kI tarIK kao yaa ]sako phlao iksaI saMpda ko iksaI ek madÊ saMyaM~ AaOr ]pskr ka punaÁmaUlyaaMkna ko ilae puranao jaI e e pI kosaaqa punaÁmaUlyaaMkna kI tarIK kao maanaI gayaI laagat ko Anausaar ]pyaaogaÊ baSat-o ik punaÁmaUlyaaMkna kI tarIK kao punaÁmaUlyaaMkna vyaapk $p saoinamnailaiKtanausaar tulanaIya hao– ]icat maUlya– yaa BaartIya laoKakrNa maanak ko tht p`itibaMibat haonao samaayaaoijat laagat ka maUlyah/aisat laagatÊ ]dahrNa ko ilaeÊ saamaanya yaa ivainaid-YT maUlyasaUcaI maoM pirvat-na]pyau-> ko ³i´ AaOr ³ii´ ko tht AmaUt- pirsaMpi<ayaaoMÊ jaao BaartIya laoKakrNa maanak 38 maoM maanyata maapdMDÊ kI pUit- krto haoMMÊ AmaUt-pirsaMpi<ayaaoMÊ ³maUla laagat ko ivaSvasanaIya maapna saiht´Â tqaa punamaU-lyaaMkna ³saiËya baajaar kI maaOjaUdgaI saiht´ ko ilae BaartIya laoKakrNa maanak38 maoM maapdMD ka ivaklp BaI ]plabQa hO.

iii´ yaid pirvat-na kala kI tarIK kao [sako kaya-karI maud`a maoM kao[- privat-na nahIM hao taoÊ BaartIya laoKakrNa maanak ³ijanaka maapna puranao jaI e epI ko Anausaar ikyaa jaata hO AaOr BaartIya laoKakrNa maanak 101 ko tht inaQaa-irt pabaMdI lagaayaI gayaI doyataAaoM sao saMbaMiQat baajaar samaayaaojana kopScaat´ ko pirvat-na kala kI tarIK tk ko Anausaar saMpdaÊ saMyaM~ AaOr ]pskrÊ AmaUt- pirsaMpi<ayaaÐ tqaa inavaoSa saMpda ko rKava maUlya ka]pyaaoga ikyaa jaata hO.BaartIya laoKakrNa maanak 101 kI sahmait ko AnausaarÊ samaUh nao saMpda ko saBaI madaoMÊ saMyaM~ AaOr ]pskr ko ilae puranao jaI e e pI ko tht rKavamaUlya ko saaqa caalaU krnao ko ilae cayainat hO. [saI pkar ka cayana pÐUjaIgat jaarI kaya- AaOr AmaUt- pirsaMpi<ayaaoM ko saMbaMQa maoM BaI ikyaa jaata hO. pabaMdIlagaayaI gayaI doyataAaoM sao saMbaMiQat samaayaaojanaaoM ko pScaat }pr ]wRt Anausaar saMpdaÊ saMyaM~ AaOr ]pskr ka rKava maUlya ka AaMklana ikyaa gayaa hO.

3º saMyau> ]Vma – Anaupat samaokna sao [-i@vaTI pwit maoM pirvat-naBaartIya laoKakrNa maanak 101 ko AnausaarÊ Anaupat samaokna pwit sao [-i@vaTI pwit maoM pirvat-na krto samayaÊ AiQaga`hNa sao paPt saaK saihtpirsaMpi<ayaaoM tqaa doyataAaoM sao saMbaMiQat raiSaÊ ijasao pUva- maoM saMsqaa Wara AnaupattÁ samaokna ikyaa gayaaÊ kao pirvat-na kala kI tarIK pr kula raiSa ko$p maoM saMyau> ]Vma maoM inavaoSa ka AaMklana kr sakta hO. pirNaama sva$p p`aPt raiSa kao p`ariMBak carNa maoM saMyau> ]Vma maoM inavaoSa kI laagat ko $pmaoM maanaI jaatI hO.baIº Ainavaaya- Apvaad1º gaOr–inayaMi~t byaajaBaartIya laoKakrNa maanak 110 maoM Apoixatanausaar ena saI Aa[- maoM ?Naa%mak SaoYa kI isqait maoM BaI kula samaga` Aaya kao saMsqaa ko svaamaI AaOr ena saI Aa[-ko p`it maanaa jaaegaa. BaartIya laoKakrNa maanak ko pirvat-na kala kI tarIK sao BaartIya laoKakrNa maanak 101 ko Anausaar p`%yaaiSat p`Baava sao laagaUkrnao kI AavaSyakta Apoixat hO. halaaÐikÊ yaid kao[- saMsqaa ivagat vyaapar saMyaaojanaaoM ko ilae BaartIya laoKakrNa maanak 103 ko Anausaar pUva-vyaapIp`Baava sao laagaU krnao hotu cayana krta hO taoÊ ]sao ]saI tarIK sao BaartIya laoKakrNa maanak 110 kao BaI laagaU krnaa hO. samaUh nao pUva- ko vyaapar saMyaaojanaaoMko ilae BaartIya laoKakrNa maanak 103 ka cayana nahIM ikyaa AaOr [sa pkar ena saI Aa[- maUlya ko rKava maUlya pr [saka kao[- pBaava nahIM hO.2º p`a@klanaBaartIya laoKakrNa maanak 101 ko AnausaarÊ kao[- saMsqaa BaartIya laoKakrNa maanak ko pirvat-na kala kI tarIK sao BaartIya laoKakrNa maanak koAnausaar tulanaa%mak AvaiQa kI samaaiPt pr saMsqaa ko p`stut p`qama BaartIya laoKakrNa maanak ko iva<aIya ivavarNa p`stut krta hO. iksaI BaI maamalao maoMÊpUva- jaI e e pI ko Anausaar ]saI tarIK pr banaae gae pa@klana maoM inarMtrta haonaI caaihe. tba tkÊ jaba tk ]na pa@klanaaoM maoM ~uiTyaaoM ka kao[- vastugatpmaaNa nahIM paPt hue. halaaÐikÊ [na laoKakrNa naIityaaoM maoM kao[- BaI ivaBaodaoM kao pitibaMibat krnao ko ilae [na pa@klanaaoM ka samaayaaojana krnaa haogaa.BaartIya laoKakrNa maanak 101 ko AnausaarÊ jahaÐ iksaI ek saMsqaa kao BaartIya laoKakrNa maanak laagaU krto samaya puranao jaI e e pI ko tht kuCp`a@klana banaanao kI AavaSyakta nahIM qao. ]na p`a@klanaaoM kI Satao-M kao pirvat-na kala kI tarIK kao maaOjaUda ³BaartIya laoKakrNa tulana p~ ko p`arMBakI tOyaarI ko ilae´ yaa tulanaa%mak AvaiQa kI samaaiPt ³BaartIya laoKakrNa maanak ko Anausaar tulanaa%mak jaanakarI p`stut krnao ko ilae´ prp`itibaMibat krnaI caaihe.samaUh ka p`@klana BaartIya laoKakrNa maanak ko tht ]pyau-> AavaSyakta ko Anau$p sausaMgat hO. puranao jaI e e pI ko tht samaoikt iva<aIyaivavarNaaoM kI tOyaarI maoM ijana p`mauK p`a@klanaaoM pr ivacaar ikyaa gayaaÊ jaao AavaSyak nahIM qaoÊ ]nakI saUcaI naIcao p`stut hOMÁe´ ef vaI TI pI ela maoM Aga`saairt iva<aIya madaoM ka ]icat maUlyaaMknabaI´ pirSaaoiQat laagat pr Aga`saairt iva<aIya madaoM ko ilae ba+agat maUlya ka inaQaa-rNasaI´ Anaumaainat saaK haina pwit ko AaQaar pr iva<aIya pirsaMpi<ayaaoM ka h/asaDI´ pabaMdI lagaayaI gayaI laagataoM ko ilae doyata ka ba+agat maUlya3º iva<aIya pirsaMpi<ayaaoM ka vagaI-krNa AaOr maapnaBaartIya laoKakrNa maanak 101 ko Apoixatanausaar saMsqaa kao tqyaaoM evaM pirvat-na kala kI tarIK kao maaOjaUda pirisqaityaaoM ko AaQaar pr iva<aIyapirsaMpi<ayaaoM ko vagaI-krNa ka AaMklana krnaa hO. AagaoÊ yah maanak pirvat-na kala kI tarIK kao maaOjaUd tqyaaoM tqaa pirisqaityaaoM ko AaQaar pr yaidpirvyaapI Aavaodna Avyavahaairk haoM tao pirSaaoiQat laagat pr iva<aIya pirsaMpi<ayaaoM kI gaNanaa kI Anaumait dotI hO.tdnausaarÊ samaUh nao pirvat-na kala kI tarIK kao tqyaaoM evaM pirisqaityaaoM ko AaQaar pr iva<aIya pirsaMpi<ayaaoM ka vagaI-krNa inaQaa-irt krta hO. iva<aIyapirsaMpi<ayaaoM kI gaNanaa jahaÐ Avyavahairk hOÊ eosaI isqait kao CaoD,kr pirvyaapI p`Baava sao pirSaaoiQat laagat pr gaNanaa kI jaatI hO.

192

I pirsa Mpi<ayaa Ðga Or–caala U pirsa Mpi<ayaa гe´ saMpdaÊ saMyaM~ AaOr ]pskr eÊ baIÊ saIÊ[- 5,424.36 342.48 5,766.84 12,013.66 (77.65) 11,936.01

³baI´ jaarI pUÐjaIgat kaya- e 11,500.02 (5.26) 11,494.76 6,982.66 7.66 6,990.32

³saI´ inavaoSa saMpi<a DI - 0.08 0.08 - 0.07 0.07

³DI´ saunaama [- 257.44 (107.95) 149.49 150.91 (1.42) 149.49

³[- Anya AmaUt- pirsaMpi<ayaaÐ [- 262.22 (163.89) 98.33 468.50 (386.14) 82.36

³ef´ ivakasaaQaIna AmaUt- pirsaMpi<ayaaÐ 2.57 - 2.57 2.70 - 2.70

³jaI´gaNanaa ikyaa gayaa [-i@vaTI inavaoSak [- - 371.18 371.18 - 438.74 438.74

iva<aIya pirsaMpi<ayaaÐinavaoSa [- 6.86 113.77 120.64 6.28 53.35 59.63

?Na [-Ê efÊ eca 812.45 (628.75) 183.70 601.69 (446.10) 155.58

Anya iva<aIya pirsaMpi<ayaaÐ [-Ê ef - 126.54 126.54 - 157.68 157.68

³Aa[- Aasqaigat kr pirsaMpi<a ³inavala´ - - - - - -

³jao Anya gaOr–caalaU pirsaMpi<ayaaÐ [-Ê ef 157.16 17.74 174.90 218.78 (98.91) 119.87

kula ga Or–caala U pirsa Mpi<ayaa Ð 18,423.08 65.95 18,489.03 20,445.18 (352.73) 20,092.45

caala U pirsa Mpi<ayaa гe´ vastu saUcaI baIÊ [- 5,235.51 (109.87) 5,125.64 3,958.72 (124.55) 3,834.16

³baI´ iva<aIya pirsaMpi<ayaaгi´ inavaoSa ef - 0.24 0.24 - 3.00 3.00

³ii´ vyaapar p`aPya Aa[-Ê [- 1,045.16 (11.06) 1,034.10 965.17 (1.60) 963.57

³iii´ nakd va nakd samaanaaMtr [- 858.90 (13.49) 845.40 868.59 (14.80) 853.80

³iv´ ?Na [-Ê efÊ jaI 3,279.80 (3,279.14) 0.66 3,457.22 (3,456.88) 0.35

³v´ Anya iva<aIya pirsaMpi<ayaaÐ ef - 317.67 317.67 - 303.13 303.13

³saI´ Anya kr pirsaMpi<ayaaÐ - 103.71 103.71 - 67.80 67.80

³DI´ Anya caalaU pirsaMpi<ayaaÐ [-Ê efÊ jaI 126.27 589.62 715.89 173.43 490.26 663.69

kula caala U pirsa Mpi<ayaa Ð 10,545.64 (2,402.33) 8,143.31 9,423.13 (2,733.64) 6,689.50

kula pirsa Mpi<ayaa Ð 28,968.72 (2,336.38) 26,632.34 29,868.31 (3,086.36) 26,781.95

II [-i@vaTI va doyataeÐ[ - i@vaTI³e´ [-i@vaTI Saoyar pUÐjaI jao 5,189.85 (300.00) 4,889.85 4,889.85 0.00 4,889.85

³baI´ Anya [-i@vaTI³i´ BaMDar va AiQaSaoYa [-Ê Aar 6,256.29 591.60 6,847.89 4,912.31 214.76 5,127.07

³ii´ Anya samaga` Aaya @yaU - - - - (16.42) (16.42)

³iii´ gaOr–inayaMi~t byaaja [-Ê ko 503.60 91.89 595.50 326.30 264.32 590.62

kula [-i@vaTI 11,949.74 383.49 12,333.24 10,128.45 462.66 10,591.11

doyataeÐgaOr–caalaU doyataeгe´ iva<aIya doyataeгi´ ]Qaar [- 434.80 (368.28) 66.52 4,031.85 (226.37) 3,805.48

³ii´ Anya iva<aIya doyataeÐ ef - 51.65 51.65 - 13.56 13.56

³baI´ p`avaQaana [- 656.72 (82.63) 574.09 1,105.59 (232.63) 872.96

³saI´ Aasqaigat kr doyataeÐ ³inavala´ [-Ê ela 451.51 (119.65) 331.86 455.51 (244.79) 210.72

³DI´ Anya gaOr–caalaU doyataeÐ [-Ê ef 155.71 (149.16) 6.55 126.25 (119.10) 7.15

kula gaOr–caalaU doyataeÐ 1,698.75 (668.08) 1,030.67 5,719.20 (809.34) 4,909.87

caala U doyataeгe´ iva<aIya doyataeгi´ ]Qaar [- 7,529.26 (84.37) 7,444.89 6,716.90 (131.26) 6,585.64

³ii´ vyaapar doya [- 663.06 (46.73) 616.33 846.09 (93.12) 752.97

³iii´ Anya iva<aIya doyataeÐ ef - 4,293.60 4,293.60 - 3,171.40 3,171.40

³iv´ vyau%pnna ema - 31.42 31.42 - 54.17 54.17

³baI´ p`avaQaana [-Ê efÊ ena 48.34 200.72 249.06 16.92 138.26 155.18

Anya kr doyataeÐ - 29.45 29.45 - 36.79 36.79

³DI´ Anya caalaU doyataeÐ [-Ê ef 7,079.57 (6,475.89) 603.68 6,440.74 (5,915.92) 524.82

kula caalaU doyataeÐ 15,320.23 (2,051.80) 13,268.43 14,020.65 (2,739.69) 11,280.97

kula doyataeÐ 17,018.98 (2,719.88) 14,299.10 19,739.85 (3,549.02) 16,190.83

kula [-i@vaTI va doyataeÐ 28,968.72 (2,336.38) 26,632.34 29,868.31 (3,086.36) 26,781.95

saIº [-i@vaTI ka imalaap ³Épe kraoD,ao M mao M´

ivavarNa naa oTpirvat-na kI tarIK 1 ApOla 2015 ko Anausaar 31 maaca- 2016 tk

pUva-jaI e e pI

B a a r t I y alaoKakrNa maanakmaoM pirvat-na pr

sa m a a y a a o j a n a

BaartIyalaoKakrNa

maanak

pUva-jaI e e pI

B a a rt I y alaoKakrNa maanakmaoM pirvat-na pr

samaayaa ojana

BaartIyalaoKakrNa

maanak

193

[-º imalaap sao saMbaMiQat iTPpiNayaaÐeº pUva- AvaiQa madaoM ka punaÁkqana

BaartIya laoKakrNa maanak ko tht samaUh kao inamnailaiKt Wara phcaanaI gayaI pUva- AvaiQa kI ~uiTyaaoM kao pUva-vyaapI pBaava sao pstut krnao kI AavaSyaskta hO Ái´ pUva- AvaiQa³yaaoM maoM p`stut tulanaa%mak ~uiTsaiht raiSa ka punaÁp`kTIkrNaÂii´ bahut phlao kI AvaiQa ko pUva- ~uiTyaaoM ko maamalao maoM bahut phlao kI AvaiQa ko ilae pirsaMpi<ayaaoMÊ doyataAaoM AaOr [-i@vaTI ko p`arMBa SaoYa ka

punaÁp`kTIkrNa p`stut. pUva- jaI e e pI ko thtÊ phcaanao gae vaYa- ko laaBa va haina ko samaoikt ivavarNa maoM pUva- AvaiQa ko mad kI maanyata.baIº BaMDar AaOr ihssao pujao- ka pUÐjaIkrNa

BaartIya laoKakrNa maanak 16 ko AnausaarÊ samaUh nao saMpdaÊ saMyaM~ AaOr ]pskr kI pirBaaYaa kao imalaato hue BaMDar ka pUÐjaIkrNa ikyaa hO.

DIº 31 maaca- 2016 kao samaaPt vaYa- ko ilae kula samaga` Aaya ka imalaap ³Épe kraoD,ao M mao M´

ivavarNa naa oTpirvat-na kI tarIK 1 Ap`Ola 2016 ko Anausaar

pUva -jaI e e pI

BaartIya laoKakrNamaanak maoM pirvat-napr samaayaaojana

BaartIyala oKakrNa maanak

Aayap`caalana sao rajasva [-Ê Aao 9,151.14 1,114.90 10,266.04

Anya Aaya [-Ê pI 435.85 (85.44) 350.41

kula Aaya (I+II) 9,586.99 1,029.46 10,616.45

vyayaKpt kI gayaI saamagaI kI laagat baIÊ [- 4,277.15 (140.29) 4,136.86

pirsaijjat maala kI vastu saUcaI maoM pirvat-na AaOr jaarI kaya- [- 1,176.66 (20.80) 1,155.86

]%pad Saulk Aao - 1,143.40 1,143.40

kma-caarI laaBa vyaya [-Ê pIÊ @yaU 1,989.48 (64.01) 1,925.47

iva<aIya laagat [-Ê ecaÊ jao 685.07 (7.52) 677.54

maUlyah/asa AaOr pirSaaoQana vyaya baIÊ [- 380.28 (7.54) 372.74

Anya vyaya [-Ê efÊ Aa[-Ê ema 3,064.68 (161.63) 2,903.06

kula vyaya (IV) 11,573.32 741.60 12,314.91

inavaoSakaoM kao gaiNat [-i@vaTI maoM laaBaÀ³haina´ ka ihssaa - (114.87) (114.87)

pUvaa-vaiQa ko pUva- laaBa AaOr Apvaad mad (1,986.33) 173.00 (1,813.33)

pUvaa-vaiQa mad e (370.25) 370.25 -

kr pUva- laaBa (1,616.08) (197.25) (1,813.33)

vat-maana kr 7.63 - 7.63

Aasqaigat kr ela 4.33 (101.35) (97.01)

ivagat vaYa- ko samaayaaojanaAaya kr vyaya 11.96 (101.35) (89.38)

jaarI p`caalana sao vaYa- ko ilae laaBa ³haina´ (1,628.05) (95.90) (1,723.95)

baMd p`caalana sao vaYa- ko laaBa ³haina´ - - -

baMd p`caalana ko kr vyaya - - -

baMd p`caalana sao vaYa- ko laaBa ³haina´³kr pScaat´ - - -

vaYa- ko laaBaÀ³haina´ (1,628.05) (95.90) (1,723.95)

Anya samaga` Aaya³i´ laaBa va haina maoM punaÁ–vagaI-Ìt na ike jaanaovaalao mad³e´ pirBaaiYat laaBa doyataÀ³pirsaMpi<a´ kI punaÁgaNanaa @yaU - (69.27) (69.27)

³baI´ laaBa yaa haina ko $p maoM punaÁ–vagaI-Ìt na ike jaanaovaalaoAayakr sao saMbaMiQat mad ela - 24.13 24.13

³ii´ laaBa va haina ko $p maoM punaÁ–vagaI-Ìt ike jaanaovaalao mad³e´ inavaoSakaoM kao gaNanaa ikyaa gayaa [-i@vaTI ko Anya samaga` Aaya

ka ihssaa [- - 28.83 28.83

³baI´laaBa va haina ko $p maoM punaÁ–vagaI-Ìt ike jaanaovaalaoAayakr sao saMbaMiQat mad

vaYa- ko ilae Anya samaga` AayaÊ inavala Aayakr - (16.31) (16.31)

vaYa- ko ilae kula samaga` Aaya (1,628.05) (112.21) (1,740.26)

194

saIº saxama pirsaMpi<ayaa ÐBaartIya laoKakrNa maanak 16 ko AnausaarÊ samaUh nao saxama pirsaMpi<ayaaoM ko saMbaMQa maoM Kca- ike gae vyaya kao pUÐjaIgat ikyaa hO.

DIº inavaoSa saMpdaBaartIya laoKakrNa maanak 40 ko AnausaarÊ samaUh nao pirsaMp<aI kao inavaoSa saMpda ko $p maoM vagaI-Ìt ikyaa hO. puranao jaI e e pI ko thtÊ maUt- pirsaMp<aIko Bavana blaa^k ko tht pirsaMpi<a ka vagaI-krNa ikyaa gayaa.

[-º inava oSaBaartIya laoKakrNa maanak ko AnausaarÊ samaUh Wara samaoikt laaBa va haina ko maaQyama sao Anya [-i@vaTI SaoyaraoM maoM inavaoSaaoM kao p`itinaiQa%va krnaovaalaI iva<aIyapirsaMpi<ayaaoM ka ]icat maUlyaaMkna ikyaa gayaa. puranao jaI e e pI ko thtÊ laagat pr Agasaairt [na saarI inavaoSaaoM pr saMbaw laoKakrNa maanak laagaU ike gae.jaI e e pI ko tht Anaupat samaokna pwit ka ]pyaaoga krto hue saMyau> inayaMi~t saMsqaaAaoM maoM byaaja ka samaokna ikyaa gayaa hO.BaartIya laoKakrNa maanak 28 maoM Apoixatanausaar saMyau> ]VmaaoM kao BaartIya laoKakrNa maanak 105 ko tht ‘ibaËI ko ilae rKa gayaa’ ko $p maoM vagaI-Ìt kI jaanaovaalao maapdMDaoM sao yaid maola na Kato haoM taoÊ eosao saMdBa- maoM ‘[-i@vaTI pwit’ ko ]pyaaoga ko ilae gaNanaa krnaa haogaa. [-i@vaTI pwit ko thtÊsaMyau> ]Vma maoM inavaoSa p`arMBa maoM laagat pr laayaa gayaa hO. AiQaga`hNa kI tarIK ko pScaat saMyau> ]Vma ko laaBa yaa haina maoM inavaoSak ko ihssao kao maanyatadonao ko ilae [sao baZayaa GaTayaa jaata hO. AtÁÊ kMpnaI kao saMyau> ]VmaaoM maoM [sako byaaja ko samaokna ko ilae [-i@vaTI pwtI kao Apnaanaa haogaa.puranao jaI e e pI ko thtÊ [MTrnaoSanala kaola vaoMcasa- p`a[vaoT ilaimaToD ³Aa[- saI vaI ela´ kao saMyau> ]Vma ko $p maoM vagaI-Ìt ikyaa gayaa qaa AaOr Anaupatsamaokna pwit ka ]pyaaoga krto hue laoKakrNa ikyaa gayaa. BaartIya laoKakrNa maanak ko thtÊ Aa[- saI vaI ela kao sahyaaogaI ko $p maoM vagaI-Ìt ikyaagayaa AaOr ‘[-i@vaTI pwit’ ka ]pyaaoga krto hue laoKakrNa ikyaa gayaa.

efº iva<aIya pirsaMpi<ayaao M AaOr doyataAaoM ka punaÁvagaI-krNaBaartIya laoKakrNa maanak ko thtÊ samaoikt tulana p~ pr Alaga sao saBaI iva<aIya pirsaMpi<ayaaoM AaOr doyataAaoM ka p`kTIkrNa krnaa haogaa. puranao jaIe e pI ko thtÊ eosaI AavaSyakta nahIM qaI. AtÁÊ saBaI pirsaMpi<ayaaoM AaOr doyataAaoM kao BaartIya laoKakrNa maanak 32 ko Anausaar sao iva<aIya saMp<aIyaa doyata ko maanadMDaoM kI maanyata ko Anau$p punaÁvagaI-Ìt ikyaa gayaa hO AaOr samaoikt tulana p~ pr Alaga sao idKayaa gayaa hO.

jaIº pirSaaoiQat laagat pr kma-caarI ?NaBaartIya laoKakrNa maanak 109 ko AaQaar prÊ p`BaavaI byaaja dr pwit ka ]pyaaoga krto hue pirSaaoiQat laagat pr kma-caarI ?Na ko $p maoM iva<aIyapirsaMpi<ayaaoM kI gaNanaa kI jaatI hO.

ecaº e pI Aa[- Aa[- saI ko ?Na ka ]icat maUlyaaMknaBaartIya laoKakrNa maanak 109 ko AaQaar prÊ p`BaavaI byaaja dr pwit ka ]pyaaoga krto hue pirSaaoiQat laagat pr ?NaaoM ko $p maoM iva<aIya pirsaMpi<ayaaoMkI gaNanaa kI jaatI hO.

Aa[-ºAnaumaainat saaK haina ka h/asaBaartIya laoKakrNa maanak 109 ko AaQaar prÊ Anaumaainat saaK haina pwit ko Anausaar saMdohaspd ?NaaoM ko ilae Ba<aa ka AiBalaoK ikyaa gayaa hO.

ja oº AiQamaanya Saoyarao M ka ]icat maUlyaaMknaBaartIya laoKakrNa maanak 109 ko AaQaar prÊ p`BaavaI byaaja dr pwit ka ]pyaaoga krto hue pirSaaoiQat dr pr AiQamaanya SaoyaraoM ko $p maoM iva<aIyadoyataAaoM kI gaNanaa kI gayaI hO.

koº gaOr–inaya Mi~t byaajapuranao jaI e e pI ko thtÊ [-i@vaTI AaOr doyataAaoM sao samaoikt tulana p~ ³svalp byaaja ko $p maoM maoM Alaga sao gaOr–inayaMi~t byaaja p`stut ike gae hOM.BaartIya laoKakrNa maanak ko thtÊ gaOr–inayaMi~t byaajaaoM kao kMpnaI ko svaamaI kao inaiScat [i@vaTI sao Alaga $p maoM kula [-i@vaTI ko AMgat-t idKayaa gayaa hO.

koº Aayakrpuranao jaI e e pI ko thtÊ vaYa- ko ilae laoKakrNa Aaya AaOr kr yaaogya Aaya ko baIca yaaina ‘Aaya ivavarNa pwit’ ka ]pyaaoga krto hue samaya BaodaoM koilae Aasqaigat kr kI gaNanaa kI gayaI hO.BaartIya laoKakrNa maanak ko thtÊ Aasqaigat kraoM kI samaoikt tulana p~ AaOr [sako samaoikt kr AaQaar maoM saMpi<a yaa doyata kI Aga`saairt raSaI kobaIca ta%kailak AMtr hotu gaNanaa kI jaatI hOÊ yah ‘tulana p~ pwit’ ko $p maoM saMdiBa-t hO. [sa pwit ko AaQaar prÊ saBaI BaartIya laoKakrNa maanaksamaayaaojanaaoM pr samaUh Wara laoKa pustk evaM kr laoKaoM ko baIca ko ta%kailak AMtr ]%pnna haonao kI saMBaavyata ko karNa Aitir> Aasqaigat kr kImaanyata donaI haogaI.

195

emaº vya u %pnna

BaartIya laoKakrNa maanak 109 ko AnausaarÊ maak-–Tu–maako-T pwit ka ]pyaaoga krto hue ]icat maUlya pr vyua%pnnaI madaoM ka maapna ikyaa gayaa hO.

enaº p`staivat laaBaaMSa

puranao jaI e e pI ko thtÊ irpaoiT-Mga AvaiQa kI samaaiPt ko pScaat inadoSak maMDla Wara isafairSa kI gayaI [-i@vaTI SaoyaraoM pr laaBaaMSaÊ laoikna jaarI koilae iva<aIya ivavarNaaoM kao p`aiQaÌt krnao ko pUva- iva<aIya ivavarNaaoM maoM doyata ³tdupraMt Aayakr ko ilae p`avaQaana saiht´ ko $p maoM maanyata dI gayaI hOO.BaartIya laoKakrNa maanak ko tht inadoSak maMDla Wara AMSaQaarkaoM kao irpaoiTM-ga AvaiQa ko pScaat laaBaaMSa ko ilae isafairSa ikyaa gayaaÊ laoikna irpao-iTMga AvaiQa kI samaaiPt pr jaarI krnao ko ilae Anaumaaoidt iva<aIya ivavarNa doyataAaoM ko $p maoM nahIM phcaanao gae hOMÊ jabaik iTPpiNayaaoM maoM Alaga sao p`kTike gae hOM. yao saamaanya baOzk maoM sadsyaaoM Wara GaaoYaNaa ko pScaat phcaanaI gayaI.

Aaoº ]%pad Saulk

puranao jaI e e pI ko thtÊ maala ibaËI rajasva kao ibaËI sao saMbaMiQat inavala ]%pad Saulk maoM p`stut ikyaa gayaa qaa. BaartIya laoKakrNa maanak ko thtÊmaala ibaËI rajasva kao ]%pad Saulk maoM samaoikt krko p`stut ikyaa gayaa hO. ]%pad Saulk kao laaBa va haina ko samaoikt ivavarNa maoM vyaya ko $p maoM p`stutikyaa gayaa hO. [sako flasva$p idº31 maaca- 2016 kao samaaPt vaYa- ko p`caalana va vyaya ko rajasva maoM [sasao baZ,ao<arI hu[-. idº31 maaca- 2016 kao samaaPtvaYa- ka kula samaoikt samaga` vyaya AaOr [-i@vaTI Apirvait-t hO.

pIº ikrayaa vyaya

BaartIya laoKakrNa maanak ko AnausaarÊ kma-caairyaaoM kI ikrae vasaUlaI kao kma-caarI vyaya dSaa-naovaalao ikrae ko ]icat maUlya pr idKayaa gayaa hO.

@ya Uº vaastivak AiBalaaBa va haina

BaartIya laoKakrNa maanak ko thtÊ raojagaarI ko pScaat pirBaaiYat laaBa yaaojanaaAaoM sao saMbaMiQat saBaI vaastivak AiBalaaBa va haina samaoikt Anya samaga`Aaya maoM idKae gae hOM. puranao jaI e e pI ko tht samaUh nao vaastivak AiBalaaBa va haina kao samaoikt laaBa va haina ko ivavarNa maoM idKayaa. halaaÐikÊidº1 ApOla 2015 yaa idº31 maaca- 2016 ko kula samaoikt samaga` Aaya AaOr kula samaoikt [-i@vaTI pr [saka kao[- p`Baava nahIM pD,a.

Aarºp`itQaairt Aja-na

kula [-i@vaTI maoM vaRiwÀ³kmaI´ ko ]pyau-> pirvat-na inamnavat hOMÁ ³kraoD, Épe mao M´

ivavarNa 1 Ap`Ola 2015 31 maaca- 2016

puranao jaI e e pI ko tht [-i@vaTI 11,949.74 10,128.45

saMyau> ]VmaaoM ka Asamaokna 215.03 311.26

saMyau> ]VmaaoM ko ilae [-i@vaTI laoKakrNa 243.32 157.38

gaOr–inayaMi~t byaaja ka samaayaaojana (1.29) (3.96)

pirSaaoiQat laagat maoM kma-caarI ?Na 0.04 0.16

vyau%pnna (2.98) 13.38

pUva- AvaiQa mad 374.11 -

]icat maUlya pr doyata ko $p maoM idKayaa gayaa AiQamaanya Saoyar (285.08) -

BaMDar va ihssao pujao- ka pUÐjaIkrNa (18.31) (5.57)

vyaapar doya pr ivadoSaI maud`a samaayaaojana - (0.06)

p`Qaana maM~I T/a^fI purskar (6.55) (7.15)

e pI Aa[- Aa[- saI ko ?Na ka ]icat maUlyaaMkna (14.23) (16.07)

Anaumaainat ?Na haina ka h/asa (1.33) (1.33)

saxama pirsaMpi<ayaaoM ka pUÐjaIkrNa - 8.74

pstaivat laaBaaMSa 1.86 1.47

ef vaI TI pI ela ko $p maoM vagaI-Ìt inavaoSa sao ]%pnna ]icat maUlya ka AiBalaaBa 0.87 0.90

]pyau-> samaayaaojanaaoM pr Aasqaigat kr p`Baava (121.97) 3.52

[-i@vaTI maoM pirvat-na 383.50 462.67

BaartIt laoKakrNa maanak ko tht [-i@vaTI 12,333.24 10,591.12

196

47 kMpnaI AiQainayama 2013 kI AnausaUcaI III ko p`Baaga II ko AnaucCod 2 ko Avalaaokna mao M Aitir> jaanakarI – AnausaUcaI III ko p`Baaga II ko ‘samaoiktiva<aIya ivavarNa kI t Oya arI ko ilae saama anya Ana ud oSa’

idº31 maaca - 2017 ka o ³kraoD, Épe ma o M´

svaamaIraYT/Iya [spat inagama ilaimaToD 93.18% 9,868.82 93.25% (1,604) 275.78% (45.29) 94.97% (1,649.01)

sahayak kMpinayaaÐ ³samaUh ka ihssaa´BaartIya[-sTna- [nvaosTmaoMT\sa ilaimaToD 3.44% 364.79 0.07% (1.29) -0.25% 0.04 0.07% (1.25)

gaOr inayaMi~t byaaja[-sTna- [nvaosTmao MT\sa ilaimaToD 5.58% 590.62 0.07% (1.24) -0.71% 0.12 0.06% (1.12)

sahyaa ogaI³[-i@vaTI pwit ko Anausaar inavaoSa´BaartIyaAMtra-YT/Iya kaola vaoMcasa- p`a ilaimaToD 1.48% 157.18 6.68% (115) -175.54% 28.83 4.96% (86.04)

saMyau> ]Vma³[-i@vaTI pwit ko Anausaar inavaoSa´BaartIyairnamaa^yala fora- elaa^ya p`a[vaoT ilaimaToD 0.00% (0.00) 0.00% 0.00 0.00% - 0.00% 0.00

Aar Aa[- ena ela pavar igaD TI ela TI paºilaº -

inaYkasana -3.7% (390.30) -0.07% 1.24 0.71% (0.12) -0.06% 1.12

kula 1 0 0 . 0 0 % 10,591.11 1 0 0 . 0 0 % (1,719.87) 100.00% (16.42) 100.00% ( 1 , 7 3 6 . 2 9 )

inavalapirsa Mpi<ayaa Ð

laaBa yaa ³haina´ma o M ihssaa

Anya samaga ` Aaya ma o M ihssaa³Aao saI Aa[-´

kula samaga `Aaya ma o M ihssaa

s a m a o ikt in a v al apirs a Mp i< ay a a o Mko ‰ koAn a u s a a r

raiSa

s a m a o ikt la aB ay a a ³ha i n a´

‰ ko Ana usaarraiSa

Anya Aa o saIAa[- ma o M

sama o ikt ‰ koAn a u s a a r

raiSa

kula Aa o saIAa[- ma o M

s a m a o ikt ‰ko Ana u s a ar

raiSa

sa Msqaa ka naama

idº31 maaca - 2016 tk ³kraoD, Épe ma o M´

inavalapirsa Mpi<ayaa Ð

laaBa yaa ³haina´ma o M ihssaa

Anya samaga ` Aaya ma o Mihssaa ³Aao saI Aa[-´

kula samaga `Aaya ma o M ihssaa

samaoikt inavalapirsaMpi<ayaaoM ko‰ ko Anausaar raiSa

sama o ikt laaBayaa ³haina´

‰ ko AnausaarraiSa

Anya Aao saIAa[- maoM

samaoikt ‰ko Anausaar

raiSa

kula Aao saIAa[- maoM

samaoikt ‰ko Anausaar

raiSa

sa Msqaa ka naama

svaamaIraYT/Iya [spat inagama ilaimaToD 92.52% 8,569.66 98.41% (1,263.16) 101.88% (36.00) 98.50% (1,299.16)

sahayak kMpinayaaÐ ³samaUh ka ihssaa´BaartIya[-sTna- [nvaosTmaoMT\sa ilaimaToD 3.87% 358.18 0.19% (2.43) 0.55% (0.19) 0.20% (2.62)

gaOr inayaMi~t byaaja[-sTna- [nvaosTmaoMT\sa ilaimaToD 6.28% 581.44 0.18% (2.3) 1.54% (0.54) 0.22% (2.87)

sahyaaogaI³[-i@vaTI pwit ko Anausaar inavaoSa´BaartIyaAMtra-YT/Iya kaola vaoMcasa- pa ilaimaToD 1.51% 140.22 1.39% (17.82) -2.43% 0.86 1.29% (16.96)

saMyau> ]Vma³[-i@vaTI pwit ko Anausaar inavaoSa´BaartIyairnamaayala fora- elaaya pa[vaoT ilaimaToD 0.00% (0.03) 0.00% (0) 0.00% - 0.00% (0.03)

Aar Aa[- ena ela pavar igaD TI ela TI paºilaº -

inaYkasana -4.2% (387.06) -0.2% 2.18 -1.5% 0.54 -0.2% 2.72

kula 100.00% 9,262.42 100.00% (1,283.58) 100.00% (35.34) 100.00% (1,318.91)

197

raYT / Iya [spat inagama ilaimaT oD³saI Aa[- enaÁ U27109AP1982GOI003404´

pMjaIÌt kayaa-layaÁ p`Saasainak BavanaÊ ivaSaaKp+Nama [spat saMyaM~ ³vaI esa pI´Ê ivaSaaKp+Nama 530 031vaobasaa[TÁ www.vizagsteel.com [-maolaÁ [email protected] dUrBaaYa va fO@saÁ ³0891´ 2518249

sa Ucanaa

etWara saUcanaa dI jaatI hO ik inamnailaiKt vyaapar ko saMcaalana hotu raYT/Iya [spat inagama ilaimaToD ko sadsyaaoM kI 35vaIM vaaiYa-k Aama baOzk kMpnaIko pMjaIÌt kayaa -laya p`Saasainak BavanaÊ raYT/Iya [spat inagama ilaimaToD ³Aar Aa[- ena ela´Ê ivaSaaKp+Nama [spat sa Mya M~ÊivaSaaKp+Nama¹530 031 maoM 27 isatMbarÊ 2017Ê bauQavaar kao 11º00 bajao Aayaaoijat kI jaaegaI.

saamaanya vyaapar Á

1º 31 maaca-Ê 2017 kao samaaPt vaYa- ko ilae inadoSak p`itvaodnaÊ laoKaprIxak p`itvaodnaaoM evaM ]nako saMbaMQa maoM Baart ko inayaM~k va maha laoKaprIxak³saI va e jaI´ kI iTPpiNayaaoM ko saaqa¹saaqa kMpnaI ko samaoikt iva<aIya ivavarNaaoM saiht laoKaprIixat iva<aIya ivavarNaaoM kao p`aPt krko ]napr ivacaar krnaaevaM ]nhoM Apnaanaa.

2º kMpnaI AiQainayamaÊ 2013 kI Qaara 142 ko saaqa pizt Qaara 139³5´ ko p`avaQaanaaoM ko Anausaar iva<a vaYa- 2017¹18 ko ilae inayaM~k va mahalaoKaprIxak ³saI va e jaI´ Wara inayau> kMpnaI ko saaMivaiQak laoKaprIxakaoM ko p`itdana tya krnao hotu kMpnaI ko inadoSak maMDla kao p`aiQaÌt krnaa evaM[sa saMbaMQa maoM ivacaar krko yaid AavaSyak payaa gayaa tao inamnailaiKt saMklp kao saMSaaoQana saiht Aqavaa saMSaaoQana riht saamaanya saMklp ko $p maoMpairt krnaa.

ÌtsaMklp hOM ik

kMpnaI ko inadoSak maMDla kao laoKaprIxaa saimait sao samaya¹samaya pr p`aPt saMstuityaaoM ko Anau$p inayaM~k va maha laoKaprIxak Wara iva<a vaYa- 2017¹18ko daOrana inayau> kMpnaI ko saaMivaiQak laoKaprIxakaoM ko p`itdanaÊ fuTkr vyayaÊ yaa~a vyaya evaM Anya inavaa-h vyaya ko saMbaMQa maoM inaNa-ya laonao evaM ]nako]pyau> inaQaa-rNa hotu etWara p`aiQaÌt ikyaa jaata hO.

ivaSaoYa vyaapar Á

3º EaI ko saI dasa ³DI Aa[- enaÁ 07702197´ kao kMpnaI ko inadoSak ³kaima-k´ ko $p maoM inayau> krnaa evaM [sa saMbaMQa maoM ivacaar krko yaid AavaSyakpayaa gayaa tao inamnailaiKt saMklp kao saMSaaoQana saiht Aqavaa saMSaaoQana riht saamaanya saMklp ko $p maoM pairt krnaaÁ

ÌtsaMklp hOM ik

Aar Aa[- ena ela ko AMtina-yamaaoM ko AnaucCod saMº75 ko AMtina-iht Sai>yaaoM ko Anausaar Baart ko raYT/pit Wara inadoSak ³kaima-k´ ko $p maoM inayau>haokr 1 janavarIÊ 2017 kao kaya-Baar ga`hNa krnaovaalao EaI ko saI dasa ³DI Aa[- enaÁ 07702197´ kao kMpnaI AiQainayamaÊ 2013 kI Qaara 149Ê 152Ê161 ko p`avaQaanaaoM AaOr Anya laagaU p`avaQaanaaoMÊ yaid kao[- haoMÊ AaOr ]nako AQaIna banaayao gayao inayamaaoM ko AnausarNa maoM etWara kMpnaI ko inadoSak ³kaima-k´ko $p maoM inayau> ikyaa jaata hO.

4º EaI sarsvatI p`saad³DI Aa[- enaÁ 07729788´ Aa[- e esaÊ e esa va ef eÊ [spat maM~alaya kao kMpnaI ko sarkarI naaimat inadoSak ko $p maoMinayau> krnaa evaM [sa saMbaMQa maoM ivacaar krko yaid AavaSyak payaa gayaa tao inamnailaiKt saMklp kao saMSaaoQana saiht Aqavaa saMSaaoQana riht saamaanyasaMklp ko $p maoM pairt krnaaÁ

ÌtsaMklp hOM ik

Aar Aa[- ena ela ko AMtina-yamaaoM ko AnaucCod saMº75 ko AMtina-iht Sai>yaaoM ko Anausaar Baart ko raYT/pit Wara Alp¹kailak sarkarI inadoSak ³Aqaa-t sarkarI naaimat inadoSak´ ko $p maoM inayau> haokr 08 frvarIÊ 2017 kao kaya-Baar ga`hNa krnaovaalao EaI sarsvatI p`saad³DI Aa[- enaÁ 07729788´Aa[- e esaÊ e esa va ef eÊ [spat maM~alaya kao kMpnaI AiQainayamaÊ 2013 kI Qaara 149Ê 152Ê 161 ko p`avaQaanaaoM AaOr Anya laagaU p`avaQaanaaoMÊ yaidkao[- haoMÊ AaOr ]nako AQaIna banaayao gayao inayamaaoM ko AnausarNa maoM etWara kMpnaI ko inadoSak ko $p maoM inayau> ikyaa jaata hO.

198

5º EaI vaI vaI vaoNaugaaopala rava³DI Aa[- enaÁ 02950920´ kao kMpnaI ko inadoSak ³iva<a´ ko $p maoM inayau> krnaa evaM [sa saMbaMQa maoM ivacaar krko yaid

AavaSyak payaa gayaa tao inamnailaiKt saMklp kao saMSaaoQana saiht Aqavaa saMSaaoQana riht saamaanya saMklp ko $p maoM pairt krnaaÁ

ÌtsaMklp hOM ik

Aar Aa[- ena ela ko AMtina-yamaaoM ko AnaucCod saMº75 ko AMtina-iht Sai>yaaoM ko Anausaar Baart ko raYT/pit Wara inadoSak ³iva<a´ ko $p maoM inayau>

haokr 06 jaulaa[-Ê 2017 kao kaya-Baar ga`hNa krnaovaalao EaI vaI vaI vaoNaugaaopala rava³DI Aa[- enaÁ 02950920´ kao kMpnaI AiQainayamaÊ 2013 kI Qaara

149Ê 152Ê 161 ko p`avaQaanaaoM AaOr Anya laagaU p`avaQaanaaoMÊ yaid kao[- haoMÊ AaOr ]nako AQaIna banaayao gayao inayamaaoM ko AnausarNa maoM etWara kMpnaI ko inadoSak

³iva<a´ ko $p maoM inayau> ikyaa jaata hO.

6º EaI ASvanaI maohra ³DI Aa[- enaÁ 07084178´ kao kMpnaI ko gaOr sarkarI svatM~ inadoSak ko $p maoM inayau> krnaa evaM [sa saMbaMQa maoM ivacaar krko yaid

`AavaSyak payaa gayaa tao inamnailaiKt saMklp kao saMSaaoQana saiht Aqavaa saMSaaoQana riht saamaanya saMklp ko $p maoM pairt krnaaÁ

ÌtsaMklp hOM ik

Aar Aa[- ena ela ko AMtina-yamaaoM ko AnaucCod saMº75 ko AMtina-iht Sai>yaaoM ko Anausaar Baart ko raYT/pit Wara gaOr¹sarkarI svatM~ inadoSak ko $p

maoM inayau> haokr 06 isatMbarÊ 2017 kao kaya-Baar ga`hNa krnaovaalao EaI ASivanaI maohra ³DI Aa[- enaÁ 07084178´ kao kMpnaI AiQainayamaÊ 2013 kI

Qaara 149Ê 152Ê 161 ko p`avaQaanaaoM AaOr Anya laagaU p`avaQaanaaoMÊ yaid kao[- haoMÊ AaOr ]nako AQaIna banaayao gayao inayamaaoM ko AnausarNa maoM etWara kMpnaI ko gaOr

sarkarI svatM~ inadoSak ko $p maoM inayau> ikyaa jaata hO.

7º iva<a vaYa- 2017¹18 ko ilae laagat laoKaprIxakaoM ko p`itdana kI puiYT krnaa evaM [sa saMbaMQa maoM ivacaar krko yaid AavaSyak payaa

gayaa tao inamnailaiKt saMklp kao saMSaaoQana saiht Aqavaa saMSaaoQana riht saamaanya saMklp ko $p maoM pairt krnaaÁ

ÌtsaMklp hOM ik

kMpnaI ³laoKaprIxaa va laoKaprIxak´ inayamaÊ 2014 ³iksaI saaMivaiQak saMSaaoQana³naaoM Aqavaa ]sako saMbaMQa maoM samaya pr laagaU Anausaar´ ko saaqa pizt

kMpnaI AiQainayamaÊ 2013 kI Qaara 148 ko p`avaQaanaaoM AaOr Anya laagaU p`avaQaanaaoM ko Ëma maoM iva<a vaYa- 2017¹18 ko ilae kMpnaI ko inadoSak maMDla Wara

inayau> laagat laoKaprIxakaoM ko p`itdana kI [sa baOzk ko Aayaaojana sao saMbaMiQat saUcanaa ko Anaulagnak maoM idKayao gayao Anausaar etWara puiYT kI jaatI hO.

Aagao [sako ilae BaI ÌtsaMklp hOM ik

kMpnaI ko inadoSak maMDla kao [sa saMklp kao laagaU krnao hotu AavaSyakÊ ]pyau> evaM saamaiyakÊ AavaSyaktanausaar eosao saBaI kaya- krnao ko ilae etWara

p`aiQaÌt ikyaa jaata hO.

8º kMpnaI kI p`d<a Saoyar pUÐjaI evaM ÍI irjava- sao AiQak ka ?Na laonaa evaM [sa saMbaMQa maoM ivacaar krko yaid AavaSyak payaa gayaa tao inamnailaiKt saMklp

kao saMSaaoQana saiht Aqavaa saMSaaoQana riht saamaanya saMklp ko $p maoM pairt krnaaÁ

ÌtsaMklp hOM ik

kMpnaI AiQainayamaÊ 2013 kI Qaara 180³1´³saI´ ko p`avaQaanaaoM evaM ]sako AMtga-t banaayao gayao inayamaaoM ³iksaI saaMivaiQak saMSaaoQanaaoM Aqavaa samaya ko daOrana

laagaU Anausaar saiht´ AaOr kMpnaI ko baihina-yama evaM AMtina-yamaaoM ko iknhIM Anya laagaU kanaUnaaoM va p`avaQaanaaoM ko Anausaar kMpnaI ko inadoSak maMDla

kao etWara Asqaa[- ?Na ko Alaavaa 16Ê500 kraoD, Épyao ³Épyao saaolah hjaar paÐca saaO kraoD, maa~´ tk kaÊ jaao kMpnaI kI kula pd<a Saoyar pUÐjaI

evaM ÍI irjavsa- sao AiQak hOÊ ?Na laonao kI Anaumait dI jaatI hO.

Aagao [sako ilae BaI ÌtsaMklp hOM ik

maMDla kao ]prao> saMklp kao laagaU krnao hotu AavaSyak Aqavaa Apoixat maanao gayao Aqavaa p`asaMigak Anausaar AavaSyakta ko Anau$p eosao saBaI kaya-

krnao ko ilae etWara p`aiQaÌt ikyaa jaata hO.

199

9º kMpnaIÊ vat-maana evaM BaavaI ?NaaoM ko maamalao maoM cala va Acala pirsaMpi<ayaaoM kao igarvaI rKnao AaOrÀAqavaa baocanao evaM [sa saMbaMQa maoM ivacaar krko yaid AavaSyakpayaa gayaa tao inamnailaiKt saMklp kao saMSaaoQana saiht Aqavaa saMSaaoQana riht ivaSaoYa saMklp ko $p maoM pairt krnaaÁ

ÌtsaMklp hOM ik

samaya samaya pr saMSaaoiQat evaM kMpnaI ³p`baMQana va p`Saasana´ inayamaÊ 2014 ³iknhIM saaMivaiQak saMSaaoQana³naaoM yaa samaya pr laagaU Anausaar saiht´ ko saaqapizt kMpnaI AiQainayamaÊ 2013 kI Qaara 180³1´³e´ ko p`avaQaanaaoM Aqavaa laagaU samaya ko daOrana ]sako saMbaMQa maoM laagaU ikyao gayao saMSaaoQanaaoM evaM kMpnaIko baihina-yamaaoM va AMtina-yamaaoM ko iknhIM laagaU kanaUnaaoM va p`avaQaanaaoM ko Anausaar kMpnaI ko inadoSak maMDla kao kMpnaI ko vat-maana va BaavaI daonaaoM p`kar ko ?NaaoMkI saMrxaa ko Ëma maoM kMpnaI ko cala va Acala pirsaMpi<ayaaoM kao igarvaI rKnao AaOrÀAqavaa baocanao hotu p`aiQaÌt ikyaa jaata hO.

Aagao [sako ilae BaI ÌtsaMklp hOM ik

maMDla kao ]prao> saMklp kao laagaU krnao hotu AavaSyak Aqavaa Apoixat maanao gayao Aqavaa p`asaMigak Anausaar eosao saBaI kaya- krnao ko ilae etWarap`aiQaÌt ikyaa jaata hO.

pMjaIÌt kayaa-layaÁp`Saasainak Bavana maMDla ko AadoSa saoraYT/Iya [spat inagama ilaimaToD ³Aar Aa[- ena ela´ hÀ¹ivaSaaKp+Nama [spat saMyaM~ ³vaI esa pI´ dIpk Aacaaya-ivaSaaKp+Nama 530 031 sahayak mahap`baMQak ³kMpnaI maamalao evaMidnaaMk Á 25 isatMbarÊ 2017 kMpnaI saicava

naa oTÁ

1º baOzk maoM Baaga laonao va matdana hotu hkdar sadsya baOzk maoM ApnaI jagah ]pisqat haonao evaM matdana krnao hotu iksaI p`itinaiQa kao naaimat kr saktahO AaOr yah AavaSyak nahIM hO ik vah p`itinaiQa sadsya hao.

2º Baart ko raYT/pitÊ baOzk maoM ek yaa AiQak vyai>³yaaoM kao p`itinaiQayaaoM ko $p maoM naaimat kr sakto hOM.

3º sadsya Apnao inarIxaNa ko samaya saBaI kaya-¹idvasaaoM pr kaya-¹GaMTaoM ko daOrana kMpnaI ko pMjaIÌt kayaa-laya maoM saUcanaa va ivavarNa sao saMbaMiQat saaMivaiQakpMjaI evaM kagajaat ka Avalaaokna kr sakto hOM.

4º inayaui> Aqavaa punaina-yaui> kI Apoxaa rKnaovaalao inadoSakaoM ka saMixaPt jaIvavaR<a [saI saUcanaa ko AMtga-t etWara saMlagna hO.

5º ivaSaoYa vyaapar ko saMbaMQa maoM kMpnaI AiQainayamaÊ 2013 kI Qaara 102 ko Anau$p saMbaw vyaa#yaa%mak ivavarNa ]prao> Anausaar etWara saMlagna hO.

6º kMpnaI ka kao[- BaI inadoSak iksaI BaI p`kar sao ek dUsaro ko saMbaMQaI nahIM hOM.

200

sa Ucanaa ka Ana ulagnak

sa Ucanaa ma o M p `staivat ivaSa oYa vyaapara o M sa o sa Mba M iQat vyaa#yaa%mak ivavarNa

³kMpnaI AiQainayamaÊ 2013 kI Qaara 102³1´ ko Ana usaar´

mad sa Mº3Á

Baart ko raYT/pit Wara [spat maM~alaya ³ema Aao esa´ ko jaarI AadoSa efºsaMº2³15´À2015¹baI ela eÊ idº02 navaMbarÊ 2016 komaaQyama sao EaI ko saI dasa kao 1 janavarIÊ 2017 sao Apnao pd Baar saMBaalanao ko idnaaMk sao Aqavaa ]nako AiQavaiYa-ta idnaaMk tk Aqavaa[spat maM~alaya ko Aagao ko AadoSaaoM tkÊ jaao BaI phlao haoÊ paMca vaYa- kI AvaiQa ko ilae Aar Aa[- ena ela ko maMDla maoM inadoSak³kaima-k´ ko $p maoM inayau> ikyaa gayaa.

ivaiSaYT kaya- xao~ saMbaMQaI ]nako AnauBava ko ivavarNa ko saaqa ]naka saMixaPt jaIvavaR<a [sa saUcanaa ko AMtga-t Anya~ idyaa gayaa.

kMpnaI AiQainayamaÊ 2013 kI Qaara 164³1´ ko Anausaar EaI ko saI dasa inadoSak ko $p maoM inayau> haonao ko ilae Ayaaogya nahIM maanaogayao. EaI ko saI dasa ko isavaaya kMpnaI ko kao[- inadoSak Aqavaa p`mauK p`baMQana kaima-k Aqavaa ]nako saMbaMQaI saUcanaa ko mad saM#yaa 3maoM puiYT kI ga[- [sa saMklp sao iksaI p`kar sao saMbaw nahIM hOM Aqavaa iva<aIya Aqavaa iksaI BaI dRiYT sao Éica nahIM rKto hOM.

maMDlaÊ SaoyarQaarkaoM Wara [sa saMklp ko Anaumaaodna kI saMstuit krta hO.

mad sa Mº4Á

Baart ko raYT/pit Wara [spat maM~alaya ³ema Aao esa´ ko jaarI AadoSa efºsaMº1À16À2015¹baI ela eÊ idº08 frvarIÊ 2017 komaaQyama sao EaI sarsvatI p`saadÊ Baa p` saoÊ A sa iva saÊ [spat maM~alaya kao idº08 frvarIÊ 2017 sao Aar Aa[- ena ela ko maMDla maoMsarkarI naaimat inadoSak ³Aqaa-t Alp kailak sarkarI inadoSak´ ko $p maoM inayau> ikyaa gayaa.

ivaiSaYT kaya- xao~ saMbaMQaI ]nako AnauBava ko ivavarNa ko saaqa ]naka saMixaPt jaIvavaR<a [sa saUcanaa ko AMtga-t Anya~ idyaa gayaa.

kMpnaI AiQainayamaÊ 2013 kI Qaara 164³1´ ko Anausaar EaI sarsvatI p`saada inadoSak ko $p maoM inayau> haonao ko ilae Ayaaogya nahIM maanaogayao. EaI sarsvatI p`saad ko isavaaya kMpnaI ko kao[- inadoSak Aqavaa p`mauK p`baMQana kaima-k Aqavaa ]nako saMbaMQaI saUcanaa ko mad saM#yaa4 maoM puiYT kI ga[- [sa saMklp sao iksaI p`kar sao saMbaw nahIM hOM Aqavaa iva<aIya Aqavaa iksaI BaI dRiYT sao Éica nahIM rKto hOM.

maMDlaÊ SaoyarQaarkaoM Wara [sa saMklp ko Anaumaaodna kI saMstuit krta hO.

mad sa Mº5Á

Baart ko raYT/pit Wara [spat maM~alaya ³ema Aao esa´ ko jaarI AadoSa efºsaMº2³9´À2015¹baI ela eÊ ³KND¹2´ idº28 jaUnaÊ2017 ko maaQyama sao EaI vaI vaI vaoNaugaaopala rava kao 6 jaulaa[-Ê 2017 sao Apnao pd Baar saMBaalanao ko idnaaMk saoo Aqavaa ]nakoAiQavaiYa-ta idnaaMk tk Aqavaa [spat maM~alaya ko Aagao ko AadoSaaoM tkÊ jaao BaI phlao haoÊ paMca vaYa- kI AvaiQa ko ilae Aar Aa[-ena ela ko maMDla maoM inadoSak ³iva<a´ ko $p maoM inayau> ikyaa gayaa.

ivaiSaYT kaya- xao~ saMbaMQaI ]nako AnauBava ko ivavarNa ko saaqa ]naka saMixaPt jaIvavaR<a [sa saUcanaa ko AMtga-t Anya~ idyaa gayaa.

kMpnaI AiQainayamaÊ 2013 kI Qaara 164³1´ ko Anausaar EaI vaI vaI vaoNaugaaopala rava inadoSak ko $p maoM inayau> haonao ko ilae AyaaogyanahIM maanao gayao. EaI vaI vaI vaoNaugaaoopala rava ko isavaaya kMpnaI ko kao[- inadoSak Aqavaa p`mauK p`baMQana kaima-k Aqavaa ]nako saMbaMQaIsaUcanaa ko mad saM#yaa 5 maoM puiYT kI ga[- [sa saMklp sao iksaI p`kar sao saMbaw nahIM hOM Aqavaa iva<aIya Aqavaa iksaI BaI dRiYT sao ÉicanahIM rKto hOM.

maMDlaÊ SaoyarQaarkaoM Wara [sa saMklp ko Anaumaaodna kI saMstuit krta hO.

mad sa Mº6Á

Baart ko raYT/pit Wara [spat maM~alaya ³ema Aao esa´ ko jaarI AadoSa efºsaMº1À10À2015¹baI ela eʳKND¹3´ idº6 isatMbarÊ2017 ko maaQyama sao EaI ASvanaI maohra kao 6 isatMbarÊ 2017 kao [spat maM~alaya kI AiQasaUcanaa kI itiqa sao Aqavaa Aagao ko AadoSaaoMtkÊ jaao BaI phlao haoÊ tIna vaYa- kI AvaiQa ko ilae Aar Aa[- ena ela ko maMDla maoM gaOr¹sarkarI svatM~ inadoSak ko $p maoM inayau> ikyaa gayaa.

201

ivaiSaYT kaya- xao~ saMbaMQaI ]nako AnauBava ko ivavarNa ko saaqa ]naka saMixaPt jaIvavaR<a [sa saUcanaa ko AMtga-t Anya~ idyaa gayaa.

kMpnaI AiQainayamaÊ 2013 kI Qaara 164³1´ ko Anausaar EaI ASivanaI maohra inadoSak ko $p maoM inayau> haonao ko ilae Ayaaogya nahIM maanaogayao.

EaI ASvanaI maohra ko isavaaya kMpnaI ko kao[- inadoSak Aqavaa p`mauK p`baMQana kaima-k Aqavaa ]nako saMbaMQaI saUcanaa ko mad saM#yaa 6 maoMpuiYT kI ga[- [sa saMklp sao iksaI p`kar sao saMbaw nahIM hOM Aqavaa iva<aIya Aqavaa iksaI BaI dRiYT sao Éica nahIM rKto hOM.

maMDlaÊ SaoyarQaarkaoM Wara [sa saMklp ko Anaumaaodna kI saMstuit krta hO.

mad sa Mº7Á

kMpnaI ³laoKaprIxaa va laoKaprIxak´ inayamaÊ 2014 ko inayama 14 ko saaqa pizt kMpnaI AiQainayamaÊ 2013 kI Qaara 148³3´ koAQaIna Apoixat Anausaar laoKaprIxaa saimait kI saMstuit ko Anau$p inadoSak maMDla kao laagat laoKaprIxakaoM ko p`itdana ko saMbaMQa maoMivacaar krko ]sao Anaumaaoidt krnaa haogaaÊ ijasakI baad maoM SaoyarQaarkaoM sao puiYT kI jaanaI haogaI.

inadoSak maMDla nao 1 isatMbarÊ 2017 kao Aayaaoijat ApnaI 308vaIM baOzk maoM laoKaprIxaa saimait kI saMstuit ko ]praMt iva<a vaYa-2017¹18 ko ilae laagat laoKaprIxakaoM Wara 29 jaulaa[- 2017 kao saMpnna 74vaIM baOzk maoM kMpnaI ko laagat AiBalaoKaoM kI laoKaprIxaako Aayaaojana ko Ëma maoM ]nakI inayaui> va p`itdana kao BaI Anaumaaoidt ikyaa hO.iva<a vaYa- 2017¹18 ko ilae inayau> laagat laoKaprIxakaoM evaM ]nako p`itdana ka ivavarNa naIcao p`stut hO Á

laagat laoKaprIxak ka naama iva<aIya vaYa- 2017¹18 ko ilae p`itdana

maosasa- esa ko jaI eMD kMpnaIÊ laagat laoKakarÊ idllaI laoKaprIxaa AvaiQa ko daOrana laoKaprIxakaoM kao laagaU jaI esaTI kao imalaakr ɺ51000À¹ ³Épyao [@yaavana hjaar maa~´AaOrvaik-Mga laMca ]plabQa ike jaaeMgao.

tdnausaar iva<aIya vaYa- 2017¹18 ko ilae laagat laoKaprIxakaoM kao doya p`itdana kI saMpuiYT ko ilae saamaanya saMklp pairt krto huesadsyaaoM kI Anaumait laI ga[-.

saUcanaa kI mad saMº7 maoM inaQaa-irt Anausaar kMpnaI ko kao[- BaI inadoSak yaa p`mauK p`baMQakIya kaima-k iksaI BaI $p maoM iva<aIya $p sao yaaAnya iksaI AaSaya sao [sa saMklp sao saMbaw yaa [cCuk nahIM hOM.

maMDla SaoyarQaarkaoM ko Anaumaaodna ko ilae saMklp kI isafairSa krta hO.

mad saMº8 va 9

1º0 maMDla nao 8 isatMbarÊ 2014 kao Aayaaoijat ApnaI 284vaIM baOzk maoM mad saMº3º10 ko Wara kMpnaI ko pUÐjaIgat vyaya kI pUit- ko Ëma maoMivaiBanna caalaUÀna[- piryaaojanaaAaoM ko ilae baOMkaoM va Anya sa`aotaoM ko AQaIna ikyao gayao dIGa-kailak jamaaAaoM saiht jamaaAaoM sao inaiQajauTanao ko AaQaar pr 9Ê000 kraoD, Épyao kI ?Na saImaaAaoM kao Anaumaaoidt ikyaa.

2º0 AagaoÊ idº15 isatMbarÊ 2016 kao Aayaaoijat inadoSak maMDla ko 301vaIM baOzk maoM kMpnaI AiQainayamaÊ 2013 kI Qaara 180³1´³saI´ koAQaIna ɺ16500 kraoD, tk kMpnaI ko ?Na saImaaAaoM AaOr igarvaI ka saRjana krnao AaOrÀAqavaa kMpnaI AiQainayamaÊ 2013 kI Qaara180³1´³e´ ko AQaIna ?Na saurxaa ko ilae p`Baar ko ilae ivaSaoYa saMklpnaa Wara saamaanya baOzk maoM kMpnaI ko iht maoM isafairSa kI.tdanausaarÊ 29 isatMbarÊ 2016 maoM saMpnna 34vaIM vaaiYa-k saamaanya baOzk maoM p`stava vaapsa lao ilayaa gayaa.

3º0 31 maaca-Ê 2017 maoM É 6588 kraoD, ko tulanaa maoM 31 jaulaa[-Ê 2017 tk kMpnaI ko naama pr kopo@sa AaSaya ³inaiQa va gaOr¹inaiQaAaQaairt´ hotu lagaBaga 6981 kraoD, Épyao ka ?Na bakayaa hO .

4º0 31 maaca-Ê 2017 maoM ɺ9000 kraoD, kI maMDla Anaumaaoidt ?Na isamaaAaOM ko tulanaa maoM ɺ8982 kraoD, ³p`iËyaa maoM maMjaUr ikyao gayaoÉ400 kraoD, saiht´ tk kop@sa ?Na kI maMjaUrI ko ilae baOMkaoM ko saaqa kMpnaI nao AnaubaMQa ikyaa. kiqat maMjaUiryaaoM maoM sao kMpnaI nao31 jaulaa[-Ê 2017 tk ɺ6981 kraoD, ?Na ka ]pyaaoga ikyaa.

202

maMDla ko AadoSa saohÀ¹

dIpk Aacaaya-sahayak mahap`baMQak ³kMpnaI maamalao´ evaM

kMpnaI saicava

pMjaIÌt kayaa -layaÁp`Saasainak BavanaraYT/Iya [spat inagama ilaimaToD ³Aar Aa[- ena ela´ivaSaaKp+Nama [spat saMyaM~ ³vaI esa pI´ivaSaaKp+Nama 530 031idnaa MkÁ 25 isatMbarÊ 2017

5º0 AtÁ ]pyaaoga nahIM ikyao gayao kopo@sa baarao[Mgsa 7º3 imailayana Tna ivastarNa ko AQaIna piryaaojanaaAaoM ko ilae ]plabQa hOM. 31 maaca-2017 tk kMpnaI ko pasa ɺ10300 kraoD, ka kula kopo@sa SaoYa p`itbawta hO. [sailae kMpnaI ko pasa }pr kho gayao Anausaarkopo@sa p`itbawta hotu Aitir> maMjaUiryaaM p`aPt krnao ko ilae ɺ9000 kraoD, sao AiQak ?Na isamaa nahIM hO.

6º0 [spat xao~ ko inaYpadna kI vat-maana isqait ko dRiYTgatÊ kMpnaI kao ]prao> yaaojanaabaw pUÐjaIgat p`itbawtaAaoM kI pUit- ko Ëma maoMbaOMkraoM sao dIGa-kailak ?Na sauivaQaa saImaaAaoM kI vyavasqaa kI AavaSyakta hO. AagaoÊ ivastarNaÊ AaQauinakIkrNa AaOr sauivaQaaAaoM koAavaQa-na ko ilae inaiQayaaoM kI ]plabQata piryaaojanaaAaoM ko kaya- ko QaImaopna kao raokogaI va samaya pr piryaaojanaaAaoM ko p`vat-na krnaomaoM sahayak haogaI AaOr tdanausaar xamata kI vaRiw sao kMpnaI ko nakd p`vaah maoM sauQaar kI ]mmaId kI jaa saktI hO

7º0 [sako AlaavaaÊ faojD- vhIla saMyaM~ ko 1682 kraoD, Épyao kI SaoYa pUÐjaIgat p`itbawta kI pUit- hotu ivaiBanna baOMkaoM sao dIGa-kailak ?Nap`aPt krnao ka p`yaasa ikyaa jaa rha hO.

8º0 kMpnaI AiQainayamaÊ 2013 kI Qaara 180³1´³saI´ ko Anausaar inadoSak maMDla isaf- ?Na ko maamalao maoM inamnailaiKt ivaSaoYa saMklp komaaQyama sao kMpnaI kI sammait ko Anau$p kuC Sai>yaaoM ka ]pyaaoga krogaa Á

saamaanya vyaapaar ko daOrana kMpnaI ko baOMkaoM sao p`aPt Asqaa[- ?Na ko Alaavaa inaiQa jahaM sao laI jaanaI hao vahaM sao laI jaae saaqa hIkMpnaI Wara phlao sao hI ilayao gayao ?Naa Saoyar pUÐjaI kao ikyao gayao Baugatana AaOr ÍI irjavsa- ko imalaato hue yah AiQak haogaa.

spYTIkrNaÁ [sa KMD ko AaSaya hotuÊ ‘Asqaa[- ?Na’ sao eosao AlpkailakÊ nakd ?Na vyavasqaaÊ ibalaaoM kI CUT AaOr saamaiyak p`vaRi<ako Alpkailak ?Na AiBapot hOMÊ ijanamaoM pUÐjaIgat iva<a vyaya ko AaSaya sao ilayao gayao ?Na Saaimala na haoM evaM jaao maaÐga ko AaQaar prAqavaa ?Na laonao kI itiqa sao CÁ mahInao kI AvaiQa maoM doya haoM.

9º0 kMpnaI AiQainayamaÊ 2013 ko ]prao> p`avaQaana ko dRiYTgatÊ caUÐik saBaI Anya dIGa-kailak ?Na saiht pUÐjaIgat vyaya saMbaMQaI 16500kraoD, Épyao kI p`staivat ?Na saImaa kMpnaI AiQainayamaÊ 2013 kI Qaara 180³1´³saI´ ko p`avaQaana ko Anausaar 31 maaca-Ê 2017 tkkMpnaI ko 8570 kraoD, Épyao kI p`d<a pUÐjaI va ÍI irjava- sao AiQak haogaIÊ AtÁ maMDla ko ilae Sai>yaaoM ko ]pyaaoga hotu ivaSaoYa saMklpko maaQyama sao kMpnaI kI sammait Apoixat hO.

10º0 ?NaaoM kI saMrxaa hotu kMpnaI kao igarvaI rKnao AaOrÀAqavaa p`Baar lagaanao hotu kMpnaI AiQainayamaÊ 2013 kI Qaara 180³1´³e´ koAQaIna ivaSaoYa saMklp ko maaQyama sao kMpnaI kI sammait Apoixat hO.

11º0 inadoSak maMDla kao ]prao> saMklp kao laagaU krnao hotu AavaSyak Aqavaa Apoixat maanao gayao Aqavaa p`asaMigak Anausaar eosao saBaIAavaSyakta Anau$p kaya-krnao ko ilae etWara p`aiQaÌt ikyaa jaaya.

12º0 ]prao> ko dRiYTgatÊ Aapko inadoSakgaNa kMpnaI ko inadoSak maMDla kao AavaSyakta ko Anau$p ?Na laonao evaM kMpnaI ko ?NaaoM kIsaMrxaa hotu igarvaI rKnao AaOrÀAqavaa p`Baar lagaanao ka AiQakar donao hotu kMpnaI AiQainayamaÊ 2013 kI Qaara 180³1´³saI´ AaOrQaara 180³1´³e´ ko p`avaQaanaaoM ko AQaIna sadsyaao kao ivaSaoYa saMklp pairt kI saMstuit krto hOM.

13º0 kao[- inadoSak AaOrÀAqavaa p`mauK p`baMQana kaima-k Aqavaa ]nako saMbaMQaI [sa saMklp sao jauD,o nahIM hOM Aqavaa Éica nahI^ rKto hOM.

iva<a v

aYa- 2

016¹

17 k

o ilae

vaaiYa

-k A

ama b

aOzk k

I saUc

anaa

sao saMb

aMiQat

p`st

aivat

saMk

lpaoM

ko i

lae

inadoS

akaoM

ka

saMixaPt

jaIv

avaR<a

iva<a v

aYa- 2

016¹

17 k

o ilae

vaaiYa

-k A

ama b

aOzk k

I saUc

anaa

sao saMb

aMiQat

p`st

aivat

saMk

lpaoM

ko i

lae

inadoS

akaoM

ka

saMixaPt

jaIv

avaR<a

iva<a v

aYa- 2

016¹

17 k

o ilae

vaaiYa

-k A

ama b

aOzk k

I saUc

anaa

sao saMb

aMiQat

p`st

aivat

saMk

lpaoM

ko i

lae

inadoS

akaoM

ka

saMixaPt

jaIv

avaR<a

iva<a v

aYa- 2

016¹

17 k

o ilae

vaaiYa

-k A

ama b

aOzk k

I saUc

anaa

sao saMb

aMiQat

p`st

aivat

saMk

lpaoM

ko i

lae

inadoS

akaoM

ka

saMixaPt

jaIv

avaR<a

iva<a v

aYa- 2

016¹

17 k

o ilae

vaaiYa

-k A

ama b

aOzk k

I saUc

anaa

sao saMb

aMiQat

p`st

aivat

saMk

lpaoM

ko i

lae

inadoS

akaoM

ka

saMixaPt

jaIv

avaR<a

saUca

naa k

a A

naula

gnak

203

EaI

sars

vatI

p`sa

adÊ

Baaº

p`ºs

aoºsar

karI

inadoS

ak0

77

29

78

8

24

/1

2/1

96

0;

56

]ma`

08

.02

.20

17

BaaOit

k i

va&ana

maoM

snaat

kao<ar

EaI

sarsvat

I p`s

aadÊ

Baaº

p`ºsaoº

³e e

ma 19

85´

kao E

aImat

I Baar

tIes

a isa

hagaÊ

Baaº

p`ºsaoº

³ec

a pI

1983

´ k

o ]va-rk

va

rsaay

anaiva

Baaga

maoM sai

cava k

o $p

maoM ina

yaui>

ko p

Scaat

[sp

at ma

M~alay

a maoM A

prsai

cava

va iva

<aIya

salaah

kar k

o$p

maoM ina

yau>

ik

yaa g

ayaa

hO.[s

ako p

hlaoÊ

]nha

oMnao poy

ajala

vasvacC

ta m

aM~ala

ya maoM

saMyau>

Apr

saicava

va iva

<aIya

salaah

kar k

ost

r pr

kaya

- ikyaa

.

EaI p`s

aadkoMd`

va rajy

a sarkaraoM m

aoM kaya

- krnao

ka

ivast

Rt A

nauBava

rK

to hOM.

]nha

oMnao B

aart

sark

ar k

o ÌiYa

maM~alaya

Ê BaarI

]Vaoga

maM~

alaya

maoM

kaya

- ikyaa

hO.

EaI

ikSaaor

caMd

` dasa

inadoS

ak ³

kaima-k

´0

77

02

19

7

09

/0

6/1

96

1 ;

56 va

Ya-0

1.0

1.2

01

7

emaºeº

Ê ema

baI e

Ê pI j

aI DI

eca

Aar e

maÊ p

I jaI

DI saI

e va

Aa[- saI

DblyaU e

Aa[- ³

[MTr´

[sak

o phl

aoÊ EaI d

asa na

o rxaa

maM~a

laya k

oA

QaIna

koMdIya

saava-j

ainak

]pË

ma maJ

agaaÐva

Dak iSapi

balDs

a- ila

imaToD

maoM 5

vaYa- sao

AiQa

k A

vaiQa

tk k

aya-pa

lak in

adoSak

³maan

ava s

aMsaaQa

na´ k

o $p

maoM saov

aa kI.

[sak

o pUva-

EaI

dasa

nao gaol

a ev

aM ]s

ako

saMyau>

]Vm

a maoM B

aI maa

nava s

aMsaaQa

na xao~

ko

ivaiBa

nna p

daoM p

r 15

vaYa-

tk k

aya- ik

yaa.

vao maUl

a $p

sao maa

nava s

aMsaaQa

na p`b

aMQana

ko

xao~ maoM p

`maaiNat

kaya

- inaYp

adna

ko saaq

a29

vaYa

- ka A

nauBava

rK

to hOM.

A

pnaI

vyaav

asaaiy

ak s

aovaa ko maaQ

yama sao

]nha

oMnaomau#

yatÁ A

aOVaoig

ak sa

MbaMQaÊ

maanav

a saMsa

aQana

ivakasa

evaM

kaOSa

la iva

kasa

jaOsa

o mah%vap

UNa-xao~

aoM maoM A

pnaa

yaaogad

ana id

yaa.

Apn

aIdI

Ga-kail

ak sa

ovaa k

o daOrana

]nh

aoMnao ma

anava

saMsaaQ

ana p

baMQana

ko sa

BaI xao~

aoM ka m

aaga-d

Sa-

na ik

yaa e

vaM p`i

Ëyaa

sauQa

araoM h

otu ina

rMtr

p`yaas

a ikyaa

. ]

nako vy

aavasa

aiyak

kaya

-pw

itÊ kD,I

maohn

atÊ ina

YzaÊ

pitb

awta

evaM d

UrdiSa-t

a sao p

Uro A

ar A

a[- e

na el

asam

aUh k

ao }Ðcaa

[yaaÐ

CUnao m

aoM AvaS

ya sah

yaaoga

imalaog

aa.

naam

a

DI A

a[- e

najanma

itiqa

va A

ayau

inayaui

> it

iqayaa

ogyat

a

ivaiSaYT

kaya

-xao~ maoM A

nauBava

EaI

vaI

vaI

vaoNa

ugaaop

ala

rava

inadoS

ak ³

iva<a´

02

95

09

20

27

/0

4/1

96

3;

54

]ma`

06

.07.2

01

7

baIºk

a^maÊ

e saI

pairisq

aitkI

va py

aa-varNa m

aoM sna

atkao<ar

EaI va

oNau gaaopala

rava e

k sa

nadI l

aoKak

arhOM

AaOr ]

nhaoMna

o raYT

/Iya [

spat

inaga

maila

imaToD

maoM k

aya-Baa

r saMB

aalana

o sao p

Uva-K

ana maM~

alaya

ko A

QaIna

saava-j

ainak

]pËma

ihMdus

tana

ka^p

r ila

imaToD

maoM

inadoS

ak ³

iva<a´

ko $

p maoM

saovaa

kI.

]nhaoMnao

Baart

sark

ar ko rolav

ao maM~

alaya

ko A

QaIna

saava-j

ainak

]pË

ma maos

asa-

baoqava

oT va

kMpnaI ila

imaToD

maoM Ba

I inad

oSak³i

va<a´

ko $

p maoM

kaya

- ik

yaa.

1991

¹201

0 ko A

pnao

tIna

dSak

ko sa

ovaakala

maoM ]

nhaoMna

o saola

ko iB

alaa[-

[spa

t saMy

aM~ ma

oM BaI

ivaiBa

nna p

daoM p

rkaya

- ikyaa

. E

aI vaoN

au gaaop

ala rava

nao

iba`Tn

a ko h

onalaI

maOnaojama

oMT kala

ojaÊ

gaInal

aOMD\sa

evaM h

onalaI¹

Aana¹q

aomsa s

ao ek

pya-va

oxak k

o $p

maoM vai

rYz

p`baMQa

nakaya

-Ëma

AMtr

a-YT/Iya

vyaap

ar py

aa-varN

ava

naIit

gat vy

aapar

pbaMQa

na maoM

piSaxaN

ap`a

Pt i

kyaa

.

]nha

oMnao id

llaI

ko

AiK

la Baa

rtIya

p`baMQ

ana s

aMGa W

ara

1996

maoM A

ayaaoij

at A

iKla

Baart

Iyast

r kI 2

2 vaI

M raYT

/Iya p

`ityaa

oigata

maoM p`q

ama sqaa

na p`a

Pt ik

yaa.

EaI

ASv

anaI

maohr

asvat

M~ ina

doSak

07

08

41

78

09

/1

0/1

95

6

06

.09

.20

17

Aqa-S

aas~

maoM sna

atk ³

sammaana´

ÊA

qa-Saas

~ maoM

snaat

kao<arÊ

Aa[-

Aa[- b

aI ko p

`maaiNat

sah

yaaogaI

ÊA

a[- b

aI baI

Aa[- i

laimaT

oD[Ms

aalvaoMs

aI pr

Ixaa

EaI A

iSvan

aI maoh

raÊ iva

iBanna

ivap

Nana

koMd`aoM

³Baar

t va s

aMyau>

raYT/

Amaor

Ika´

maoM

vyaap

ar k

aya-naI

itÊ

saMsq

aaga

t

?Na

Ê inag

aimat

vapi

ryaaoja

naa i

va<a

Ê ?

Na s

aMbaMQ

aIjaaoiK

maÊ K

udra

baOMikMga

evaM

maanav

asaMs

aaQana

va

p`itB

aa p`b

aMQana

maoM gah

roA

nauBava

rK

naovaal

ao doS

a ko b

aRhdt

mavaa

iNaij

yak b

aOMk B

aartI

ya sT

oT baOMk

maoM tI

na dS

ak s

ao maUl

atÁ

baOMikMga

ka

AnauB

ava r

Kto

hOM.

]nha

oMnao Baa

rtIya

sToT

baOMk maoM iva

iBanna

pda

oM pr

kaya

-ik

yaa A

aOr B

aartI

ya sT

oT baOMk

ko

]p p

`baMQa

inad

oSak

¹ i

nagaim

ativak

asa

AiQ

akar

I k

o pd

sao

saovaai

navaR<a

hue.

204

EaI

ikSa

aor c

aMd` d

asa

inadoS

ak ³

kaim

a-k´

irnam

aa^yala

forao- e

laa^ya

p`a[v

aoTilaim

aToD

sads

yata

Á1º

AMSaQaa

rkÀina

vaoSak

iSakaya

t

sai

mait

SaUnya

Baart

ko r

aYT/pi

t ko naaimat

I ko

$p maoM 10

0 ³e

k s

aaO S

aoyar

EaI

sars

vatI

p`sa

adÊ

Baaºp`º

saoº s

ark

arI

inadoS

ak

1º e

na em

a DI s

aI ila

imaToD

2º ma

oka^na

ilaim

aToD

3º k

o Aa[- A

ao saI

ela i

laimaT

oD4º

sTIla

Aqaa

^irTI

Aa^f

[MiD

yaa il

SaUnya

SaUnya

Baart

ko r

aYT/pi

t ko naaimat

I ko

$p maoM 10

0 ³e

k s

aaO S

aoyar

EaI

vaI

vaI

vaoNa

ugaaop

ala

rava

inadoS

ak ³

iva<a´

1º id

AaoD

,ISaa

Kda

na iva

kasa

kMpn

aI ila

imaToD

sadsyat

a Á

1º k

ccaa

maala

saMrxaN

a va

saMyau>

]Vma

evaM

AiQa

ga`hNa s

aMbaMQaI

maMDla

]p s

aimait

2º i

vasta

rNa

va t%

saMbaMQa

Ipi

ryaaoj

anaaA

aoM sao

saMbaMiQ

atmaMD

la s

aimait

3º A

MSaQaa

rkÀina

vaoSak

iSak

ayat

saimai

t

id A

aoD,IS

aa K

inaja

ivak

asa

kMpn

aI il

aimaT

oD Á

AMSaQaa

rk s

aMbaMQa

saimai

t ko

AQy

axa

laoK

aprIxaa

saimai

tÊ i

nagaim

atsaa

maaijak

daiy

a%va

saimai

tÊnaa

maaMkna

va p`i

tdana

saim

ait k

osa

dsya

SaUnya

EaI

AiS

vanaI

maoh

rasvat

M~ ina

doSak

SaUnya

SaUnya

SaUnya

SaUnya

naam

a

Anya

saav

a-jain

ak k

Mpinay

aaoM maoM

inadoS

ak p

dBaar

Aar A

a[- e

na el

a k

Isai

maity

aaoM maoM

sadsyat

aÀA

Qyaxa

pdBaar

Anya

saav

a-jain

ak k

Mpinay

aaoM³A

ar A

a[- e

na el

a sao

iBanna

´ maoM

sadsyat

aÀA

Qyaxa

pdBaar

Aar A

a[- e

na el

a maoM

Saoyar

aoM kI

saM#yaa

]pra

o> s

aarNa

I maoM p

`stut i

vavar

Na s

aUcana

a k

I it

iqa

tk h

OM.

205

p`p~ saMºena jaI TI¹11

p`itp~ p`p~

³kMpnaI inayamaÊ 2014 ³p`baMQana va p`Saasana´ ko inayama 19³3´ va kMpnaI AiQainayamaÊ 2013 kI Qaara 105³6´ ko Ëma maoMsaI Aa[- ena : U27109AP1982GOI003404

kMpnaI ka naama Á raYT/Iya [spat inagama ilaimaToDpMjaIÌt kayaa-laya Á p`Saasainak BavanaÊ ivaSaaKp+Nama [spat saMyaM~ ³vaIesapI´Ê ivaSaaKp+Nama¹530031

vaobasaa[T : www.vizagsteel.com; Tel: (0891)251 8015/8249; [-¹maola : [email protected];

sadsya ³sadsyaaoM ka naama :

pMjaIÌt pta :

[-¹maola Aa[- DI :

faoilayaao saM/ga`ahk Aa[- DI :

DIpI Aa[-DI :

}pr kiqat kMpnaI maoM ººººººººººººººººººººº Saoyar rKnaovaalaaÀrKnaovaalao maOMÀhma etWara inamnailaiKt kao1. naama :

pta :

[-¹maola Aa[- DI :

hstaxar : yaa ]nako na haonao pr2. naama :

pta :

[-¹maola Aa[- DI :

hstaxar : yaa ]nako na haonao pr3. naama :

pta :

[-¹maola Aa[- DI :

hstaxar :

idº27 isatMbarÊ 2017 kao pUº11º00 bajao pMjaIÌt kayaa-layaÊ ivaSaaKp+Nama maoM saMpnna haonaovaalaI 35vaIM vaaiYa-k saamaanya baOzk maoM tqaa naIcao saUicat Anausaar eosao saMklp ko saMbaMQamaoM ]sako iksaI sqagana maoM maorIÀhmaarI trf sao p`itinaiQa ko $p maoM Baaga laonao AaOr maoroÀhmaaro ilae mataiQakar ³matdana´ ka ]pyaaoga krnao hotu inayau> krta hUÐÀkrto hOMÁ˺sa Mº sa Mklp matdana

³Ìpyaa SaoyaraoM kI saM#yaa saUicat kroMsaamaanya vyaapar ko ilae ko ]<ar maoM Anaupisqat

1 inadoSak p`itvaodnaÊ laoKaprIxak p`itvaodna evaM ]sa pr Baart ko inayaM~k va maha laoKaprIxak ³saI va e jaI´ kIiTPpiNayaaoM ko saaqa 31 maaca-Ê 2017 kao samaaPt vaYa- ko ilae kMpnaI ko samaoikt iva<aIya ivavarNaaoM saiht laoKaprIixat iva<aIyaivavarNa p`aPt krnaoÊ ]na pr ivacaar krnao evaM ]nhoM Apnaanao ko ilae

2 Baart ko inayaM~k va maha laoKaprIxak ³saI va e jaI´ Wara iva<a vaYa- 2016¹17 ko ilae kMpnaI AiQainayamaÊ 2013 kIQaara 142 ko saaqa pizt Qaara 139³5´ ko p`avaQaanaaoM ko Anausaar inayau> kMpnaI ko saaMivaiQak laoKaprIxakaoM ko p`itdanatya krnao hotu kMpnaI ko inadoSak maMDla kao p`aiQaÌt krnaa.

ivaSa oYa vyaapar

3 EaI ko saI dasa ³DI Aa[- ena saMº07702197´ kao kMpnaI ko inadoSak ³kaima-k´ ko $p maoM inayau@t krnaa

4 EaI sarsvatI p`saad ³DI Aa[- ena saMº07729788´Ê Baa p` saoÊ A sa va iva saÊ [spat maM~alaya kao kMpnaI ko sarkarI naaimatIinadoSak ko $p maoM inayau@t krnaa

5 EaI vaI vaI vaoNaugaaopala rava ³DI Aa[- ena saMº02950920´ kao kMpnaI ko inadoSak ³iva<a´ ko $p maoM inayau@t krnaa

6 EaI AiSvanaI maohra ³DI Aa[- ena saMº07084178´ kao kMpnaI ko gaOr sarkarI svatM~ inadoSak ko $p maoM inayau@t krnaa

7 iva<a vaYa- 2017¹18 ko ilae laagat laoKaprIxakaoM ka p`itdana tya krnaa

8 kMpnaI kI p`d<a Saoyar pUÐjaI va mau> Aarixat inaiQa sao AiQak ka ]Qaar laonaa

9 ]QaaraoM kI p`aiPt hotu kMpnaI kI vat-maana va BaavaI cala evaM Acala pirsaMpi<ayaaoM kao igarvaI rKnao AaOrÀAqavaa ]naka maUlyainaQaa-irt krnaa

vaYa- 2017 ko ºººººººººººººººº ko idºººººººººººººººººººººººººº kao hstaxairtSaoyarQaark ka hstaxarp`itp~ Qaark³kaoM ka hstaxar___________________________,_____________________________,_______________________________naaoT Á baOzk ko AarMBa haonao sao 48 GaMTaoM sao phlao kMpnaI ko pMjaIÌt kayaa-laya maoM yah p`itp~ p`p~ Barkr p`stut ikyaa jaanaa haogaa

ijasasao ik yah laagaU hao sako.